You are on page 1of 6

तेनाली रामकृष्णः विकटकविः तेनालीरामः इति च प्रसिद्धः । १६ तके कृष्णदेवराययुगे

विजयनगरसाम्राज्यस्य दरबारकवित्वेन कार्यं कृतवान् । भारतीय-इतिहासस्य महत्त्वपूर्णं स्थानं


विद्यमानस्य विजयनगरसाम्राज्यस्य अन्तर्गतं भारतस्य संस्कृतिः, विरासतां च प्रफुल्लितवती ।

विजयनगरराज्यस्य यशस्वी राजा श्रीकृ ष्णदेव रायलु इत्यस्य अधीनं भारतीय-इतिहासस्य स्वर्णयुगस्य
निर्माणं जातम् । अष्टदिग्गजेषु अथवा कृष्णदेवरायस्य समर्थकेषु अन्यतमः तेनाली रामकृष्णः
आसीत्

म तेनाली रामकृष्ण

उपनाम तेनाली राम , तेनाली रमण

डिग्री अन्धकार कवि


राष्ट्रीयता भारतीय

जन्मतिथि 22 सितम्बर 1479

जन्म स्थान आन्ध्र प्रदेश


पितुः नाम गरलापति रामय्य
मातुः नाम लक्षम्मम्
पे शकवि
वैवाहिक स्थिति विवाहित

पत्नी` का नाम शार्धा देवी

बालक भास्कर शर्मा


मृत्यु ५ अगस्त १५२८

तेनाली राम का जीवन

पञ्चदशशताब्द्याः उत्तरार्धे थुमुलुरु अथवा तेनाली (अधुना तेनाली मालमस्य भागः) इति नाम्ना
तेनालीरामस्य जन्म तेलुगुभाषिणः नियोगी हिन्दुब्राह्मणकुटुम्बे गरलापतिरामकृष्ण इति नाम्ना
रस्
वामीमन्
दिरस्
अभवत् । तस्य पिता गरलापतिरामः सन्तरावुरुनगरस्य रामलिङ्गेवरस्वामीमन्दिरस्य यश्वपुरोहितरूपेण
कार्यं करोति स्म ।

रामकृष्णः (तेनाली) बाल्ये एव रामः स्वर्गं गतः । तस्य माता लकम्मा भ्रात्रा सह निवासार्थं पुनः
तेन्लीनगरं गता । रामकृष्णः तेनाली रामकः इति नाम्ना अभवत्
यद्यपि तेनाली रामकृष्णः युवावस्थायां औपचारिक क्षां न प्राप्तवान् तथापि तस्य सूचनायाः
अन्वेषणेन तेजस्वी विद्वान् भवितुं साहाय्यं कृतम् । एकस्याः प्रसिद्धायाः आख्यायिकायाः
अनुसारं वैष्णवविद्वांसः?विष्णुभक्ताः तं शैवत्वात् शिष्यत्वेन स्वीकुर्वितुं अङ्गीकृतवन्तः।
क्षां
रामकृष्णः अद्यापि स्व क्षां शि
सम्पन्नं कर्तुं उत्सुकः आसीत्, अतः सः अनेकेषां पण्डितानां समीपं
ष्
याणां
गत्वा तान् स्व ष्याणां शि
मध्ये एकः इति स्वीकुर्वन्तु इति मृदुतया आग्रहं कृतवान्, परन्तु ते तं
अपमानं कृत्वा निष्कासितवन्तः ।

पचात् त्
श्चा
भ्रमणकाले. सः एकं बुद्धिमान् पुरुषं प्राप्नोत् यः तं कालीदेव्याः पूजां कर्तुं परामर् र्शं
दत्तवान्। भक्त्या देवीं नमनं कृत्वा आहूय च ।

साम्
आख्यायिकानुसारं माँ काली तस्य समक्षं प्रकटिता, तस्य हास्यभावस्य प्र साम् शंअकरोत्,
सितस्
विजयनगरस्य सम्राट् कृष्णदेवरायस्य दरबारस्य एकस्मिन् दिने प्रसिद्धकवित्वेन प्र सितस्य यशं
सौभाग्यं च दत्तवती । तस्य बुद्धिः, हास्यभावेन च प्रेरिता भगवता "विकाकवि" इति नाम अपि दत्तम्
। सारदा तस्य पत्नी भास्कर सर्मा पुत्रा अमृता पुत्री
राज्ञः दरबारः

अन्ततः सः प्रसिद्धस्य "मेला" समूहस्य सदस्यः अभवत् । रामकृष्णस्य प्रदर्नेनर्श


नेन राज्ञः अन्येषां
च ध्यानं आकर्षितम् यदा सङ्घः राजपुत्रस्य कृते क्रीडितुं विजयनगरम् आगतः ।

सः कृष्णदेवरायस्य जीवनस्य विषये अवदत्, तत् श्रुत्वा राजा अष्टदिग्गजाः (The Eight Scholars) इति
समूहं सम्पन्नं कृत्वा तं दरबारी हास्यकविपदं नियुक्तवान् । प्रतिभा ली लीशाकविः विनोदी च इति नाम्ना
रामकृष्णः सुप्रसिद्धः अभवत् । श्रीकृ ष्णदेवरायस्य न्यायालये सः आसीत् वि षपरामर्दाता
इ र्श ति शे अपि
ज्ञायते । सः राजपुरोहितस्य लक्ष्मीकुमारतथाचार्यस्य प्रति ईर्ष्याम् अकरोत् । तेनालीरामात्
मुक्तिं प्राप्तुं सः भाग्यं विना अनेकाः भिन्नाः रणनीतयः प्रयतितवान् ।

पश्चात् वर्षाणि

१५३० तमे वर्षे कृष्णदेवरायराजस्य मृत्योः अनन्तरं सः दरबारस्य सेवां त्यक्त्वा पुनः तेनालीम्
अगच्छत् । सः किञ्चित्कालानन्तरं सर्पदं नशेन मृतः । विवरणानुसारं रामकृष्णः राजा कृष्णदेवरायस्य
रक्षणे बहुवारं साहाय्यं कृतवान्, यदा स्थितिः दुर्गतिः आसीत् तदा तस्य उद्धारं च कृतवान् । एकः
पुरातनः आख्यायिका वर्णयति यत् कथं रामकृष्णः स्वस्य द्रुतचित्तस्य, धूर्तस्य च योजनायाः
उपयोगेन विजयनगरस्य उद्धाराय दिल्लीसल्तनतस्य विरुद्धं कृतवान् ।

तेनाली राम की साहित्यिक कृतियाँ

तेनालीरामः बुद्ध्या च बुद्धिमान् च विरुतःतः


श्रुआसीत् । तेलुगुसाहित्यस्य पाचमहकाव्येषु
(पञ्चप्रसिद्धकाव्येषु) अन्यतमं तेनालीरामकृष्णस्य प्रसिद्धं ग्रन्थं पाण्डुरङ्गमहात्म्यम्
उच्चगुणवत्तायुक्तं काव्यं मन्यते । वाक्यस्य ध्वनिमयी भव्यतायाः कृते अयं उल्लेखनीयः अस्ति ।
र्
वादं
सन्तपुण्डरीकः पाण्डुरपुरे पाण्डुरङ्गरूपेण विष्णुमन्दिरस्य आ र्वादं शी
कथं दत्तवान् इति कथाकथा
अत्र कथ्यते ।पन्धरपुरे निगमशर्मा नाम ब्राह्मणः तुच्छतां अतिशयेन च जीवनं याप्य स्वर्गं गतः

विग्रहो भविष्यति यमविष्णोः अनुयायिनाम् | पूर्वजनाः तं पातालनगरं प्रति आकर्षितुं रुचिं लभन्ते
स्म यत् सः भ्रष्टजीवनं यापयति स्म, उत्तरसमूहः तु पवित्रक्षेत्रे मृतः इति कारणेन स्वर्गस्य
योग्यः इति दावान् करोति स्म अन्ततः न्यायालयेन विष्णुस्य अनुयायिनां समर्थने घोषणा कृता ।

तेनाली रामकृष्णः स्कन्दपुराणात् पाण्डुरङ्गमहात्म्यम् इति विषयं प्रयोजयित्वा पाण्डुरङ्गस्य


उपासकानां विषये कथाभिः तस्य सुधारं कृतवान् । सः 'निगामा सरमा अक्का' इति नाम्ना प्रसिद्धां
काल्पनिकं आकृतिं आविष्कृत्य तस्याः कथन-आधाररूपेण प्रयुक्तवान् किन्तु तस्याः नाम न नियुक्तवान्
। सः 'चतुवु' इति नानाः क्षण-उत्कर्ष-श्लोकान् अपि लिखितवान् ।

तेनाली रामकृष्णः यदा कृष्णदेवरायस्य दरबारीकवित्वेन कार्यं कृतवान् तदा सः


समीक्षात्मकधर्मग्रन्थान् अपि लिखित्वा लोकनायकस्य कदं अर्जितवान् । अद्य तस्य त्रीणि
आख्यानकाव्यानि द्रष्टुं शक्यन्ते।
पलाकुरिकी सोमनाथस्य बसवपुराणमारित्य त्यश्रि
तस्य प्रथमं काव्यं उद्भताराध्यचरितमुः शैवगुरु उद्भटस्य
विषये अस्ति । वाराणसीपवित्रता अन्यः विषयः उद्भटराध्यचरितमुः आच्छादितः अस्ति। तेनाली
रामकृष्णस्य शैवधर्मस्य अनुरागस्य कारणात् तेनाली रामलिंग कवि इति अपि प्रसिद्धः आसीत् ।

तेलुगुलिप्यां "विदूषक-विनोदकविः" इति अनुवादितं विकटकवि इति नाम तेनालीरामाय दत्तम् । तस्य
सृजनात्मकसाधनानां कृते "कुमारभारती" इति उपाधिः दत्ता ।

प्रारम्भिक जीवन

१६ शताब्द्याः आरम्भे तेलुगुब्राह्मणगृहे १४७९ तमे वर्षे सेप्टेम्बर्-मासस्य २२ दिनाङ्के


तेनालीरामस्य जन्म अभवत् । आन्ध्रप्रदेशस्य तेनाली-नगरे गुण्टूर्-मण्डले जन्म प्राप्नोत् इति
मन्यते ।

तेनालीनगरे यत्र तेनाली जन्म प्राप्नोत् तत्र पुरोहितः "गरलापतिरामय्यः"


रस्
वामी
मन्
दिरस्
रामलिङ्गेवरस्वामीमन्दिरस्ययश्वसेवां कृतवान् । तेनालीरामस्य पिता गरलापतिरामय्यः बाल्ये एव
स्वर्गं गतः ।

तेनालिरामः पितुः निधनानन्तरं मातुलस्य "तेनाली" इति ग्रामे स्वमातुः "लक्षम्मा" इत्यनेन सह
निवसति स्म । पितुः निधनानन्तरं तेनालीरामः मातुलमातुलेन पालितः । तेनालीरामः मातुलस्य
नगरे वर्धमानः "रामकृष्णः" इति उच्यते स्म ।

"शैवी" आस्थायाः अन्तः जन्म प्राप्य तेनाली "रामलिङ्गः" अन्ततः "वैष्णवधर्मं" स्वीकृत्य स्वस्य
नाम "रामकृष्ण" इति परिवर्तयति स्म । तस्मिन् समये हिन्दुधर्मस्य "शैव" "वैष्णव" इति नाम्ना
प्रसिद्धौ विरुद्धौ सम्प्रदायौ आस्ताम् ।
तस्य जातिधर्मस्य कारणात् शिक्षा न प्रदत्ता, किन्तु तस्य तीव्रजिज्ञासायाः, विद्याप्रेमस्य च
कारणात् तस्मै छात्रवृत्तिः दत्ता । तदतिरिक्तं मराठी, कन्नड, तमिल, हिन्दी इत्यादिषु अनेकभाषासु
सः प्रवीणः आसीत् ।

शिवभक्तिपूर्वं वैष्णवैः छात्रत्वेन न स्वीकृतः; अतः एकः प्रसिद्धः साधुः "मां काली" इत्यस्य पूजां
सितवा
कर्तुं अनु सितवान् न्
शं। तेनालिरामः साधुस्य आज्ञापालनस्य फलस्वरूपं कालीदेव्याः कृते विस्तृतं
तपस्यां कृतवान् इति दावाः सन्ति, फलतः तेनालिरामः भगवतः आ र्वादं र्
वा दंशी
प्राप्तवान् यत् सः उत्तमः
हास्यकविः भविष्यति इति।

तेनाली राम का साहित्यिक जीवन

औपचारिकशिक्षा न प्राप्य तेनालिरामः भाषाविज्ञानस्य विस्तृतपरिधिं प्राप्तवान् आसीत् । अतः फलतः


सः प्रसिद्धः कविः अभवत् । पाण्डुरङ्गमहात्म्यम् इति पञ्चमहाकाव्यसंग्रहः तेन लिखितः । अस्य
खण्डस्य लेखने स्कन्दपुरणस्य प्रभावः कारकः अभवत् ।
तेनाली रामकृष्णस्य काव्यानि पुस्तकानि च अनेकानि सन्ति। फलतः सः चतुवु इति मोनिकरं चितवान् ।
उद्भताराध्यचरितमु इति तस्य प्रसिद्धकाव्येषु अन्यतमं तेन धार्मिकग्रन्थेषु लिखितम् ।
तदतिरिक्तं तेन बसवपुराणमारितंतं श्रि
पलाकुरिकी सोमनाथं काव्यं रचितम् । तस्य लघुकथाद्वयं
रामलिंगं रायलुं च महतीं मान्यतां प्राप्तवन्तौ । तस्य कार्यस्य कृते कुमार भारती जी इति उपाधिः
प्राप्ता, या स्वीकृता अभवत् । तदतिरिक्तं महिषासुरमर्दिणी स्तोत्रम् संस्कृतकाव्यम् अस्ति

तेनाली रामस्य शिक्षा

र्
एतादृशस्य उत्तमस्य कविस्य औपचारिकविद्यालयस्य अभावः आसीत् इति तथ्यं भवन्तं आचर्यचकितंयचकितं
श्च
कर्तुं शक्नोति। तेनालीरामस्य पठन-लेखन-कौशलं नासीत् चेदपि मराठी-तमिल-कननड-भाषासु
प्रवाह लतालता शी
आसीत् । तेनाली वैष्णवधर्मं स्वीकृतवान् इति चर्चा आसीत् । सः प्रसिद्धेन
भागवतमेला-दलेन सह स्वस्य पोषणार्थं कार्यं कर्तुं आरब्धवान् । अस्य समूहस्य सदस्यत्वेन सः
अनेकेषु कार्यक्रमेषु भागं गृहीतवान् ।

तेनालीरामं स्वस्य आदर्शं कर्तुं ३ कारणानि

बालकाः सामान्यतया तेनाली रमणस्य कथाः आनन्दयन्ति, येषु रोमाञ्चकारी कथानकं भवति ।
भारतीयबालाः प्रायः रामायणस्य, महाभारतस्य, श्रीकृ ष्णस्य च आख्यानानां पक्षे भवन्ति, तथापि
तेनाली रमणस्य कथाः एकां अद्वितीयं धारणाम् प्रददति । कथाः उपदिशन्ति यत् भवन्तः बुद्ध्या,
साधनेन च किमपि बाधकं जितुम् अर्हन्ति ।

न केवलं तेनाली रमणः न्यायालयस्य विनोदी आसीत्, अपितु सः अद्यत्वे अपि स्वस्य प्रज्ञायाः
सनीयःशंच आकृतिः आसीत् । तस्य कथाः पठनं उत्साहवर्धकं
कृते उच्चैः द्रष्टव्यः, प्र सनीयः
प्रेरणादायकं च भवति : १.
1. सामाजिकदुष्टतायाः विरुद्धं युद्धं कृतवान्

सामाजिकहानिः अपि तेनाली रमणः शुद्धकामना, धैर्येन च विलक्षणः पुरुषः भवितुं तान् अतिक्रान्तवान्
। सः स्वस्य परिस्थितौ कष्टानि स्वस्य उद्देयंश्यं
प्राप्तुं, ज्ञानी विद्वान् भवितुं च बाधितुं न
अस्वीकृतवान् ।
सामाजिकदुर्गुणानां निवारणाय इच्छाशक्तिः ज्ञानं च कथं उपयोक्तुं शक्यते इति तस्य कथा
प्रेरणारूपेण कार्यं करोति । तेनाली रमणः उत्तमः आदर् र्शःइति कारणतः सर्वेषां प्रेरणादातुम्
, निष्ठावान् च
अर्हति। तस्य सुभाषितकथाः स्मारकरूपेण कार्यं कुर्वन्ति यत् यदि भवान् दृढनिचयःयःश्च
भवति तर्हि सर्वं सम्भवम् ।

2. बुद्ध्या राजा कृष्णदेवरायं प्रभावितं कृतवान्

नार्
थंमेला
तेनाली रमणः भागवतमेलासमूहे सम्मिलितः । कृष्णदेवरायस्य पुरतः प्रदर्नार्थंर्श
नस्य अनन्तरं तेनाली राज्ञः ध्यानं आकर्षितवान् । पूर्वं राज्ञः
विजयनगरं गतवती । तस्य प्रदर्नस्यर्श
दरबारे केवलं हास्यकलाकारः रमणः तदा स्वबुद्ध्या हास्यं च प्रयुज्य दरबारस्य नवमबुद्धिजीषु
अन्यतमः अस्थदिग्गजः अभवत् ।

तेनाली इत्यस्य उदाहरणात् सर्वे लाभं प्राप्नुवन्ति। अस्माकं पुरतः कोऽपि न भवतु, अस्माभिः भयं
नंकर्तव्यम्। भवतः कार्यजीवने सफलता भवतः आत्मनः विषये कियत्
न कर्तव्यं, पूर्णतया प्रदर्नंर्श
आत्मविवासःसःश्वाइति अवलम्बते।

3. महान् हास्यभावः

राजा कृष्णदेवरायः तेनाली रमणः च प्रत्यक्षतया सहकार्यं कृतवन्तौ । तेनाली बुद्धिः, हास्यभावः
च इति प्रसिद्धः आसीत् । रमणस्य राजा कृष्णदेवरायेन सह दृढसम्बन्धस्य एकं मुख्यं कारकं तस्य
बुद्धिः, बुद्धिः, हास्यभावः च आसीत् । तेनाली सर्वदा अवगच्छति स्म यत् कथं वातावरणं लघु
करणीयम्, जनान् हसितुं, न्यायालयस्य कक्षं यथार्थतया मजेदारं मनोरञ्जकं च दृयते तेश्य
इति।

एतेषु कठिनसमयेषु विस्मयम्, कष्टान् स्वीकुर्वितुं च शिक्षमाणः अस्माकं जीवनं सुलभं करिष्यति।
हास्यभावः विकसितः भवेत्, येन व्यक्तिः अधिकं आकर्षकः भवति, सामाजिकपरिस्थितौ तेषां
दृष्टिकोणं स्वभावं च वर्धयति । अधुना तीक्ष्णं मनः, हास्यभावः च भवतः अनेकविवादानाम् समाधानं
कर्तुं साहाय्यं कर्तुं शक्नोति ।

तेनाली रामकृष्ण की जानलेवा

सूत्रस्य अनुसारं तेनालीरामः सर्पेण दष्टः अभवत्, तस्य परिणामेण तस्य मृत्युः अभवत्,
महाराजकृष्णदेवरायस्य निधनस्य किञ्चित्कालानन्तरं एव। १५७५ तमे वर्षे अगस्तमासस्य ५
दिनाङ्के सः स्वर्गं गतः इति कथ्यते ।
तेनाली रामस्य विषये केचन तथ्यानि

 पूर्ववर्षेषु तेनालीरामः शिवस्य भक्तः अनुयायी आसीत् इति चर्चा अस्ति । तथापि सः अन्ते
वैष्णवधर्मं स्वीकृत्य भगवतः विष्णुप्रार्थने समर्पितवान् । एतस्य श्रद्धापरिवर्तनस्य कारणात् सः
स्वनाम रामकृष्ण इति परिवर्तयति स्म । तदनन्तरं प्रसिद्धस्य तेलुगुकविस्य गृहनगरस्य नाम
तेनाली इति नाम्ना अभवत् ।
 तेनालीरामस्य पाण्डुरङ्गमहात्म्यम् काव्यं तेलुगु-अक्षरेषु बहुसम्मानम् अस्ति ।
पञ्चखण्डेषु निर्मितेन महाकाव्येन लेखकस्य "विकतकवि" इति उपनाम प्राप्तम् अस्ति ।
 तेनालीरामः विजयनगर सकस्य सकस्
यशा
कृष्णदेवरायस्य स्नेहस्य बुद्ध्या चतुरायेन च सुयोग्यं
स्थितिं प्राप्तवान् आसीत् । तस्य कौशलं न केवलं काव्ये एव सीमितम् आसीत्, अपितु
दिल्लीसुल्तानेभ्यः स्वराज्यस्य रक्षणार्थं चतुरमार्गान् अन्वेष्टुं निपुणः आसीत् ।
कृष्णदेवराय टी. च विषये अनेकाः प्रसिद्धाः कथाः सन्ति
 तेनालीरामजी इत्यस्य विषये अत्यन्तं आचर्यं र्
यंश्चयत् यद्यपि सः प्रथमं शिवस्य सम्मानं
कृतवान् तथापि पचात् त् श्चा
वैष्णवधर्मं आलिंगितवान्, येन नियमैः प्रसिद्धे गुरुकुले
क्
शिक्षाप्राप्त्यर्थं तस्य निषेधः अभवत् । अतः तेनाली राम जी अ क्षितःषितः शि
एव अभवत्, परन्तु एतेन
तस्य तेजस्वी ऋषिः, विद्वान् च इति विस्मयकारी प्रतिष्ठा कदापि बाधितः नासीत् ।
 तेनाली राम जी अत्यन्तं प्रसिद्धः आसीत् यतः सः कदापि स्वस्य अत्यन्तं भयंकरं शत्रुं न
नमति स्म । तदतिरिक्तं सः स्वयुगस्य बुद्धिमान् इति प्रसिद्धः आसीत् ।
 तेनालीरामस्य जीवनस्य काल्पनिकघटनानां अद्भुतरूपेण प्रतिनिधित्वं कार्टूनजालस्य "The
Adventures Of Tenali Rama" इत्यस्मिन् कृतम् अस्ति

निगमन

स्वस्य काव्य-कथा-सहितस्य उत्तम-लेखनानां माध्यमेन तेनाली-रामकृष्णः अद्यत्वे अपि


अस्माभिः सह अस्ति । सः यत् पदं प्राप्तवान्, तस्य उत्तमकार्यस्य कारणात्, अधिकांशजनानां कृते
सेशा
सङ्गतिं कर्तुं बहु कार्यं गृह्णीयात् । आ से भवद्भिः तेनाली रामकृष्णस्य जीवनस्य विषये बहु
किमपि ज्ञातं यत् एतत् निबन्धं पठित्वा।

You might also like