You are on page 1of 1

॥दुर्गासप्तशती: ससद्धकु सिकगस्तोत्रम्॥

सशवउवगच:
शृणुदसे वप्रवक्ष्यगसम, कु सिकगस्तोत्रमुत्तमम्।, येनमन्त्त्रप्रभगवेणचण्डीजगपःशुभोभवेत॥1॥
नकवचंनगर्ालगस्तोत्रंकीलकं नरहस्यकम्।, नसूक्तंनगसपध्यगनंचनन्त्यगसोनचवगचानम्॥2॥
कु सिकगपगठमगत्रेणदुर्गापगठफलंलभेत्।, असतर्ुह्यतरं दसे वदेवगनगमसपदुलाभम्॥3॥
र्ोपनीयंप्रयत्‍न ् ेनस्वयोसनररवपगवासत।, मगरणंमोहनंवश्यंस्तम्भनोच्चगटनगददकम्।
पगठमगत्रेणसंससद्धध्येत्कु सिकगस्तोत्रमुत्तमम्॥4॥

॥अथमन्त्त्रः॥
ॐऐंह्रींक्लींचगमुण्डगयैसवच्चे॥
ॐग्लौंहंक्लींजूंसःज्वगलयज्वगलयज्वलज्वलप्रज्वलप्रज्वल
ऐंह्रींक्लींचगमुण्डगयैसवच्चेज्वलहंसंलंक्षंफट्सस्वगहग॥

॥इसतमन्त्त्रः॥
नमस्तेरूद्ररूसपण्यैनमस्तेमधुमर्दासन।
नमःकै टभहगररण्यैनमस्तेमसहषगर्दासन॥1॥

नमस्तेशुम्भहन्त््यैचसनशुम्भगसुरघगसतसन।
जगग्रतंसहमहगदेसवजपंससद्धंकुरूष्वमे॥2॥

ऐंकगरीसृसिरूपगयैह्रींकगरीप्रसतपगसलकग।
क्लींकगरीकगमरूसपण्यैबीजरूपेनमोऽस्तुते॥3॥

चगमुण्डगचण्डघगतीचयैकगरीवरदगसयनी।
सवच्चेचगभयदगसनत्यंनमस्तेमन्त्त्ररूसपसण॥4॥

धगंधींधूंधूजाटेःपत््‍नीवगंवींवूंवगर्धीश््‍वरी।
क्गंक्ींक्ूं कगसलकगदेसवशगंशींशूंमेशुभंकुरु॥5॥

हंहहं ंकगररूसपण्यैजंजंजंजम्भनगददनी।
भ्गंभ्ींभ्ूंभैरवीभद्रेभवगन्त्यैतेनमोनमः॥6॥

अंकंचंटंतंपंयंशंवींदुऐं
ं वींहंक्षं।
सधजगग्रंसधजगग्रंत्रोटयत्रोटयदीप्तंकुरुकु रुस्वगहग॥7॥

पगंपींपूंपगवातीपूणगाखगंखींखूंखेचरीतथग।
सगंसींसूंसप्तशतीदेव्यगमन्त्त्रससद्द्धंकुरुष्वमे॥8॥

इदंतुकुसिकगस्तोत्रंमन्त्त्रजगर्र्ताहत
े वे।
अभक्ते नैवदगतव्यंर्ोसपतंरक्षपगवासत॥
यस्तुकुसिकगयगदेसवहीनगंसप्तशतींपठे त्।
नतस्यजगयतेसससद्धररण्येरोदनंयथग॥

॥इसतश्रीरुद्रयगमलेर्ौरीतन्त्त्रेसशवपगवातीसंवगदेकुसिकगस्तोत्रंसम्पूणाम्॥

You might also like