You are on page 1of 3

॥ श्रीदु र्गा ष्टोत्तरशतनगमस्तोत्रम् ॥

ईश्वर उवगच
शतनगम प्रवक्ष्यगमम श्रृ णुष्व कमलगनने।
यस्य प्रसगदमगत्रे ण दु र्गा प्रीतग भवेत् सती॥1॥
ॐ सती सगध्वी भवप्रीतग भवगनी भवमोचनी।
आयगा दु र्गा जयग चगद्यग मत्रनेत्रग शूलधगररणी॥2॥
मिनगकधगररणी मचत्रग चण्डघण्टग महगतिगाः।
मनो बुद्धिरहं कगरग मचत्तरूिग मचतग मचमताः॥3॥
सवामन्त्रमयी सत्तग सत्यगनन्दस्वरूमिणी।
अनन्तग भगमवनी भगव्यग भव्यगभव्यग सदगर्मताः॥4॥
शगम्भवी दे वमगतग च मचन्तग रत्नमप्रयग सदग।
सवामवद्यग दक्षकन्यग दक्षयज्ञमवनगमशनी॥5॥
अिणगा नेकवणगा च िगटलग िगटलगवती।
िट्टगम्बरिरीधगनग कलमञ्जीररमञ्जनी॥6॥
अमे यमवक्रमग क्रूरग सुन्दरी सुरसुन्दरी।
वनदु र्गा च मगतङ्गी मतङ्गमुमनिूमजतग॥7॥
ब्रगह्मी मगहेश्वरी चैन्द्री कौमगरी वैष्णवी तथग।
चगमु ण्डग चैव वगरगही लक्ष्मीश्च िुरुषगकृमताः॥8॥
मवमलोत्कमषा णी ज्ञगनग मक्रयग मनत्यग च बुद्धिदग।
बहुलग बहुलप्रेमग सवावगहनवगहनग॥9॥
मनशु म्भशु म्भहननी ममहषगसुरममदा नी।
मधुकैटभहन्त्री च चण्डमु ण्डमवनगमशनी॥10॥
सवगा सुरमवनगशग च सवादगनवघगमतनी।
सवाशगस्त्रमयी सत्यग सवगा स्त्रधगररणी तथग॥11॥
अने कशस्त्रहस्तग च अने कगस्त्रस्य धगररणी।
कुमगरी चैककन्यग च कैशोरी युवती यमताः॥12॥
अप्रौढग चैव प्रौढग च वृिमगतग बलप्रदग।
महोदरी मुक्तकेशी घोररूिग महगबलग॥13॥
अमिज्वगलग रौद्रमुखी कगलरगमत्रस्तिद्धस्वनी।
नगरगयणी भद्रकगली मवष्णु मगयग जलोदरी॥14॥
मशवदू ती करगली च अनन्तग िरमे श्वरी।
कगत्यगयनी च सगमवत्री प्रत्यक्षग ब्रह्मवगमदनी॥15॥
य इदं प्रिठे मित्यं दु र्गा नगमशतगष्टकम् ।
नगसगध्यं मवद्यते दे मव मत्रषु लोकेषु िगवामत॥16॥
धनं धगन्यं सुतं जगयगं हयं हद्धस्तनमे व च।
चतुवार्ं तथग चगन्ते लभे न्मुद्धक्तं च शगश्वतीम् ॥17॥
कुमगरीं िूजमयत्वग तु ध्यगत्वग दे वीं सुरेश्वरीम् ।
िूजयेत् िरयग भक्त्यग िठे िगमशतगष्टकम् ॥18॥
तस्य मसद्धिभा वेद् दे मव सववाः सुरवरै रमि।
रगजगनो दगसतगं यगद्धन्त रगज्यमश्रयमवगप्नुयगत्॥19॥
र्ोरोचनगलक्तककुङ्कुमे न मसन्दू रकिूारमधुत्रयेण।
मवमलख्य यन्त्रं मवमधनग मवमधज्ञो भवेत् सदग धगरयते
िुरगरराः॥20॥
भौमगवगस्यगमनशगमग्रे चन्द्रे शतमभषगं र्ते।
मवमलख्य प्रिठे त् स्तोत्रं स भवेत् सम्पदगं िदम् ॥21॥
॥ इमत श्रीमवश्वसगरतन्त्रे दु र्गा ष्टोत्तरशतनगमस्तोत्रं समगप्तम् ॥

You might also like