You are on page 1of 3

LYRICS:

(1)
śrita-kamalā-kuca-maṇḍala dhṛta-kuṇḍala e
kalita-lalita-vana-māla jaya jaya deva hare

(2)
dina-maṇi-maṇḍala-maṇḍana bhava-khaṇḍana e
muni-jana-mānasa-haḿsa jaya jaya deva hare

(3)
kāliya-viṣa-dhara-gañjana jana-rañjana e
yadukula-nalina-dineśa jaya jaya deva hare

(4)
madhu-mura-naraka-vināśana garuḍāsana e
sura-kula-keli-nidāna jaya jaya deva hare

(5)
amala-kamala-dala-locana bhava-mocana e
tribhuvana-bhuvana-nidhāna jaya jaya deva hare

(6)
janaka-sutā-kṛta-bhūṣaṇa jita-dūṣaṇa e
samara-śamita-daśa-kaṇṭha jaya jaya deva hare

(7)
abhinava-jala-dhara-sundara dhṛta-mandara e
śrī-mukha-candra-cakora jaya jaya deva hare
(8)
tava caraṇaḿ praṇatā vayam iti bhāvaya e
kuru kuśalaḿ praṇateṣu jaya jaya deva hare

(9)
śrī-jayadeva-kaver idaḿ kurute mudam e
mańgalam ujjvala-gītaḿ jaya jaya deva hare
LYRICS:
(1)
ramaṇī-śiromaṇi, bṛṣabhānu-nandinī,
nīla-vasana-paridhāna
chinna-puraṭa jini’, varna-vikāśinī,
baddha-kabarī hari-prāna

(2)
ābharaṇa-maṇḍita, hari-rasa-paṇḍita,
tilaka-śusobhita-bhālā
kañculikācchāditā, stana-maṇi-maṇḍitā,
kajjala-nayanī rasālā

(3)
sakala tyajiyā se rādhā-caraṇe
dāsī ho’ye bhaja parama-jatane

(4)
saundarya-kirana dekhiyā jāńhār
rati-gaurī-līlā garva-parihār

(5)
śacī-lakṣmī-satya saubhāgya bolane
parājita hoy jāńhāra caraṇe

(6)
kṛṣṇa-vaśīkāre candrāvalī-ādi
parājay māne hoiyā vivādī

(7)
hari-dayita rādhā-caraṇa prayāsī
bhakativinoda śrī-godruma-bāsī

You might also like