You are on page 1of 2

Ashtapadhi 1 (Pralaya Payodhi Jale) Ragam: Malavam

Thalam : Aadhi
(1)
pralaya-payodhi-jale (gopalakrishnaa)
dhṛtavān asi vedaḿ (krishnaa)
vihita-vahitra-charitra makhedam
keśava dhṛta-mīna-śarīra jaya jagadīśa hare (hare mukundaa)

(2)
kshitarati vipulatare (gopalakrishnaa)
tava trishtathi bhriste (krishnaa)
dharaṇi-dhāraṇa-kiṇa-chakra-karishte
keśava dhṛta-kachapa-roopa jaya jagadīśa hare (hare mukundaa)

(3)
vasati daśana-śikhare (gopalakrishnaa)
dharaṇī tava lagnā (krishnaa)
śaśini kalańka-kaleva nimagnā
keśhava dhṛta-śhookara-rūpa jaya jagadīśa hare (hare mukundaa)

(4)
tava kara-kamala-vare (gopalakrishnaa)
nakham adbhuta-śṛńgaḿ (krishnaa)
dalita-hiraṇyakaśipu-tanu-bhṛńgam
keśava dhṛta-narahari-rūpa jaya jagadīśa hare (hare mukundaa)

(5)
chalayasi vikramaṇe (gopalakrishnaa)
balim adbhuta-vāmana (krishnaa)
pada-nakha-nīra-janita-jana-pāvana
keśava dhṛta-vāmana-rūpa jaya jagadīśa hare (hare mukundaa)

(6)
kṣhatriya-rudhira-maye (gopalakrishnaa)
jagada pagata-pāpam (krishnaa)
snapayasi payasi śamita-bhava-tāpam
keśava dhṛta-bhṛgupati-rūpa jaya jagadiśa hare (hare mukundaa)
(7)
vitarasi dikṣu raṇe (gopalakrishnaa)
dik-pati-kamanīyaḿ (krishnaa)
daśa-mukha-mauli-balim ramaṇīyam
keśava dhṛta-rāghupathi roopa jaya jagadiśa hare (hare mukundaa)

(8)
vahasi vapuṣi viśade (gopalakrishnaa)
vasanaḿ jaladābhaḿ (krishnaa)
hala-hati-bhīti-milita-yamunābham
keśava dhṛta-haladhara-rūpa jaya jagadiśa hare (hare mukundaa)

(9)
nindasi yajña-vidher (gopalakrishnaa)
ahaha śruti-jātaḿ (krishnaa)
sadaya-hṛdaya darśita-paśu-ghātam
keśava dhṛta-buddha-śarīra jaya jagadīśa hare (hare mukundaa)

(10)
mleccha-nivaha-nidhane (gopalakrishnaa)
kalayasi karavālaḿ (krishnaa)
dhūmaketu miva kimapi karālam
keśava dhṛta-kalki-śarīra jaya jagadīśa hare (hare mukundaa)

(11)
śrī-jayedeva-kaver (gopalakrishnaa)
idam uditam udāraḿ (krishnaa)
śṛṇu sukha-dam śubha-dam bhava-sāram
keśava dhṛta-daśa-vidha-rūpa jaya jagadīśa hare (hare mukundaa)

You might also like