You are on page 1of 4

Srimad Bhagavatham Dhyana Slokam

॥ओम् नमो भगवते वासुतेवय॥

शुकलाम्बरधरम् ववष्नुम् शवशवननम् चतुर्ुनजम् ।


प्रसन्न वदनम् ध्यायेत् सवन ववक्नोर् सान्तये ॥
ईश्वर: र्रम: क्ु् ष्ण: सच्चदाननदववग्र: ।
अऩाददर् आ्ददर् गोववनद: सवनकारण कारणम् ॥
क्ु ष्णम् नाराणम् वन्दे क्ु ष्न्णम् वन्दे व्रज वप्रयम् ।
क्ु ष्न्णम् द्वैर्ायनम् वन्दे क्ु ष्न्णम् वन्दे प्रुतासुतम् ॥
सविदानन्द रूर्ाय ववश्वोत्पतर्त्पतयावत हेतवे ।
तार्त्रय ववनाशाय श्री क्ु श्नाय वयुम् नम: ॥
रमार्वत र्दाम्र्भोज र्ररस्र्ुररत मानसम् ।
से्नार्वतम् अहम् वन्दे ववस््वक्सेनम् वनरन्तरम् ॥
श्रीकान्तो मातुलो यस्य जनवन सवनमङ्ला ।
जनक: श्ङङ्करो देव: तम् वन्दे कु न्जराननम् ॥
भगवन् नाम साम्रराज्य लवमम सवनस्व ववग्रहम् ।
श्रीमत् भोदेन्त्र योगीन्त्र देवसके न्त्रम् उर्ास्महे ॥
प्रहलाद नारद र्राशर र्ुण्डरीक
व्यास अम्बरीष शुक सॊनक भीश्ङम दाल्ब्यान् ।
रुकमाङ्गत अजुन न ववशश्ङट ववर्ीशनातीऩ्
र्ुण्यावनमाऩ् र्रमभागवतान् स्मरावम ॥
This document is prepared by saranaagathi-margam.org Page 1
Srimad Bhagavatham Dhyana Slokam

जन्मात्पतयस्य यतो अन्वयात् इतरतस् चातेस्व् अवभज्नह स्वरात्


तेने प्रह्म ह्रुदाय आवत कवये मुह्यवन्त यत् सुरयह ।
तेजो वारर म्रुताम् यता वववनमयो यत्र वत्रसगो अम्र्शा
धाम्ऩा स्वेन सदा वनरस्त कु हकम् सत्पतयम् र्रम् तीमवह ॥
धमन प्रोवित-कै तवो ’त्र र्रमो
वनमनत्पतसराऩाम् सताम्
वेद्यम् वास्तवम् अत्र वस्तु वशवतम् तार्-त्रयोऩ्मूलऩम् ।
श्रीमद्-भगवते महामुवऩक्ु ते दकम् वा र्रै र् इश्वरह
सद्यो ह्रुद्य वरुद्यते ’त्र क्ु वतवभवह शुश्रूशुवभवह तत्- क्षऩात्॥
वन्गम कल्बर् तरोर् गवलतम् फ्लम्
सुकमुकाद् अम्रुत द्रव सम्युतम् ।
वर्र्त भगवतम् रसम् आलयम्
मुहुर् अहो रवसका भुवव भवुका: ॥
यम् प्रव्रजन्तम् अनुर्ेतम् अर्ेत क्ु त्पतयम्
त्पतवैर्ायनो ववरह कातर अजुहाव
र्ुत्रेवत तऩ् मयतया तरवो अवभऩेतु:
तम् सवन भूत ह्रुतयम् मुवऩम् आऩतॊ अवस्म
यह् स्वाऩुभवम् अदकल स्रुवत सारम् एकम्
अद्यात्पतम दीर्म् अवतवतवतरशताम् तमो अऩधम्
सम्साररऩाम् करणयाह र्ुराण गुह्यम्
This document is prepared by saranaagathi-margam.org Page 2
Srimad Bhagavatham Dhyana Slokam

तम् व्यास सुऩुम् उर्यावम गुरुम् मुवऩऩाम्


नारायऩम् नमस्तत्पतय नरम् चैव नरोत्तमम्
तेवीम् सरस्ववतम् व्यासम् ततो जयम् उवतरयॆत्
क्ु श्ङणाय वासुतेवाय तेवदक नन्तऩाय च
नन्द गोर् कु माराय गोववऩ्ताय नमो नम:
क्ु श्ङणाय वासुतेवाय हरयॆ र्रमात्पतमऩॆ
प्रऩतक्लेशऩाशाय कोववऩ्ताय नमो नम:
नम: र्ऩ्कज नर्ाय नम: र्ऩ्कजमावलऩॆ ।
नम: र्ऩ्कज नेतराय नमस्तॆ र्ऩ्कजाऩ्क्यॆ ॥
योदकऩ्तराऩाम् त्पतवतऩ्के श्ववत्तकसु मतुरम् मुवि र्जाम् वनवासॊ
भिऩाम् कामवशन तुतरय दकसलयम् नात ते र्ात मुलम् ।
वनत्पतयम् वचत्तवस्ततम् मे र्वऩर्ुरर्तॆ क्ु श्ङण कारुण्य वसऩ्दो
ह्रुत्पतवा वनश्ङशेशतार्ाऩ् प्रवतशतु र्स्मानद सऩ्तोह लवमम : ॥
संसारसागरे मग्नं दीनं मां करुणावनधे ।
कमनमोहग्रुहीताङ्गं मामुद्धर भवाणनवात् ॥
श्रीमद्भागवताख्योऽयं प्रत्पतयक्ष: क्ु ष्ण एव वह ।
स्वीक्ु तोऽवस मया नाथ मुक्त्पतयथं भवसागरे ॥
मनॊरथॊ मदीयोऽयं सफल: सवनथा त्पतवया ।
वनर्वनघ्नेनैव कतनव्यो दासोऽहं तव के शव ॥
शुकरूर् प्रबोधज्ञ सवनशास्त्रववशारद ।
This document is prepared by saranaagathi-margam.org Page 3
Srimad Bhagavatham Dhyana Slokam

एतत्पतकथाप्रकाशेन मदज्ञानं ववनाशय ॥


क्ु ष्णवप्रयं सकलकल्बमषनाशनं च मुक्त्पतयेकहेतुवमह भविववलासकारर

सन्त: कथानकवमदं वर्बातादरे ण लोके वह तीथनर्ररशीलनसेवया
दकम् ॥
नाम सऩ्कीतनऩम् यस्य सवन र्ार् प्रऩाशऩम्
प्रऩामो दुक: शमऩह तम् नमावम हररम् र्रम्
स्म्रुतॆ सकल कल्बयाण र्ाजऩम् यत्र जायतॆ
र्ुरुश्ङतम् अजम् वनत्पतयम् व्रजावम चरणम् हररम्

श्री हरये नम: श्री हरये नम: श्री हरये नम:

सवनत्र गोववन्द नाम सऩ्कीतनऩम गोववन्दा गोववन्दा !!


श्री गुरुवायुरप्र्ा चरणं !!

This document is prepared by saranaagathi-margam.org Page 4

You might also like