You are on page 1of 32

श्रीलललतासहस्रनामस्

शुक्लाम्बरधरं लिष्ुं शलशिर्णं चतुर्ुजम् ।


प्रसन्निदनं ध्यायेत्सिुलिघ्नोपशान्तये ॥
ॐ र्ूः । ॐ र्िूः । ॐ स्व: । ॐ महूः । ॐ जनूः । ॐ तपूः । ॐ सत्यम्।
ॐ तत्सलितुिुरेण्यम्। र्र्गो दे िस्य धीमलह। लधयो यो नूः प्रचोदयात्।
ओमापो ज्योती रसो(अ)मृतं ब्रह्म र्र्ुुिूः सुिरोम् ॥

॥ लिलनयोर्गूः ॥
अस्य श्री लललतासहस्त्रनाम-स्तोत्र-महामन्त्रस्य।
िलशन्यालद िाग्दे िता ऋषयूः । अनुष्टु प् छन्दूः ।
श्रीलललता परमेश्वरी दे िता।
ऐं श्रीमद्वाग्भिकटे लत बीजम् । क्ली ं मध्यकटे लत शक्तूः ।
स ूः शक्तकटे लत कीलकम् । मलप्रकृलतररलत ध्यानम्।
श्रीलललतामहालत्रपुरसुन्दरी-प्रसाद-लसक्िद्वारा
लचक्न्तत्तफलािाप्त्यर्थे जपे लिलनयोर्गूः ॥

करन्यासूः ऐं अङ् र्गुष्ठाभ्ां नमूः । क्ली ं तजुनीभ्ां नमूः ।


स ूः मध्यमाभ्ां नमूः । ऐं अनालमकाभ्ां नमूः । क्ली ंकलनलष्ठकाभ्ां नमूः ।
स ूः करतलकरपृष्ठाभ्ां नमूः ॥
अङ् रन्यासूः ऐं हृदयाय नमूः । क्ली ं लशरसे स्वाहा। स ूः लशखायै िषट् ।
ऐं किचाय हं। क्ली ं नेत्रत्रयाय ि षट् । स ूः अस्त्राय फट् ।
र्र्ुुिस्सुिरोलमलत लदग्बन्धूः ॥
ध्यानम्

लसन्दरारुर्ण लिरहां लत्रनयनां मालर्णक्यम लल स्फुरत्


तारा नायक शेखरां क्ितमुखी मापीन िक्षोरुहाम् ।
पालर्णभ्ामललपर्णु रत्न चषकं रतोत्पलं लबभ्रती ं
स म्ां रत्न घटस्थ रतचरर्णां ध्यायेत् परामक्म्बकाम् ॥

अरुर्णां करुर्णा तरलिताक्षी ं


धृत पाशाङ् कुश पुष्प बार्णचापाम् ।
अलर्णमालदलर् रािृतां मयखै-
रहलमत्येि लिर्ािये र्िानीम् ॥

ध्यायेत् पद्मासनस्थां लिकलसतिदनां पद्मपत्रायताक्षी ं


हेमार्ां पीतिस्त्रां करकललतलसिे मपद्मां िरािीम् ।
सिाुलङ्कार युतां सतत मर्यदां र्तनम्ां र्िानी ं
श्रीलिद्ां शान्त मलतं सकल सुरनुतां सिु सम्पत्प्रदात्रीम् ॥

सकुङ् कुम लिलेपनामललकचुक्म्ब कस्तररकां


समन्द हलसतेक्षर्णां सशर चाप पाशाङ् कुशाम् ।
अशेषजन मोलहनी ं अरुर्ण माल्य र्षाम्बरां
जपाकुसुम र्ासुरां जपलिध िरे दक्म्बकाम् ॥
लं पृथ्वी आक्िकायै श्रीलललताक्म्बकायै र्गन्धम पररकल्पयामी ।
हं आकाश आक्िकायै श्रीलललताक्म्बकायै पुष्पालर्ण समपुयामी ।
यं िायव्य आक्िकायै श्रीलललताक्म्बकायै धपं आघ्रपयामी ।
रं अलि आक्िकायै श्रीलललताक्म्बकायै दीपं दशुयामी ।
िं अमृत आक्िकायै श्रीलललताक्म्बकायै अमृ तं महानैिेद्ं लनिेदयामी ।
सं सिु आक्िकायै श्रीलललताक्म्बकायै सिोपचार पजान् समपुयामी ॥

श्रीमाता श्रीमहाराज्ञी श्रीमत्-लसंहासनेश्वरी ।


लचदलि-कुण्ड-सम्भता दे िकायु-समुद्ता ॥ १॥

उद्द्भानु-सहस्रार्ा चतुबाुह-समक्िता ।
रार्गस्वरूप-पाशाढ्या क्रोधाकाराङ् कुशोज्ज्वला ॥ २॥

मनोरूपेक्षु-कोदण्डा पञ्चतन्मात्र-सायका ।
लनजारुर्ण-प्रर्ापर-मज्जद्ब्रह्माण्ड-मण्डला ॥ ३॥

चम्पकाशोक-पुन्नार्ग-स र्गक्न्धक-लसत्कचा ।
कुरुलिन्दमलर्ण-श्रेर्णी-कनत्कोटीर-मक्ण्डता ॥ ४॥
अष्टमीचन्द्र-लिभ्राज-दललकस्थल-शोलर्ता ।
मुखचन्द्र-कलङ्कार्-मृर्गनालर्-लिशेषका ॥ ५॥

िदनिर-मािल्य-र्गृहतोरर्ण-लचक्िका ।
िक्त्रलक्ष्मी-परीिाह-चलन्मीनार्-लोचना ॥ ६॥

निचम्पक-पुष्पार्-नासादण्ड-लिरालजता ।
ताराकाक्न्त-लतरस्कारर-नासार्रर्ण-र्ासुरा ॥ ७॥

कदम्बमञ्जरी-कॢप्त-कर्णुपर-मनोहरा ।
ताटङ्क-युर्गली-र्त-तपनोडु प-मण्डला ॥ ८॥

पद्मरार्ग-लशलादशु-पररर्ालि-कपोलर्ूः ।
निलिद्रुम-लबम्बश्री-न्यक्कारर-रदनच्छदा ॥ ९॥

शुि-लिद्ाङ् कुराकार-लद्वजपङ् क्त-द्वयोज्ज्वला ।


कपुर-िीलटकामोद-समाकलषु-लदर्गन्तरा ॥ १०॥

लनज-सिाप-माधुयु-लिलनर्ुक्त्सुत-कच्छपी ।
मन्दक्ित-प्रर्ापर-मज्जत्कामेश-मानसा ॥ ११॥

अनाकललत-सादृश्य-लचबुकश्री-लिरालजता ।
कामेश-बि-मािल्य-सत्र-शोलर्त-कन्धरा ॥ १२॥
कनकािद-केयर-कमनीय-र्ुजाक्िता ।
रत्नरैिेय-लचन्ताक-लोल-मुता-फलाक्िता ॥ १३॥

कामेश्वर-प्रेमरत्न-मलर्ण-प्रलतपर्ण-स्तनी ।
नाभ्ालिाल-रोमालल-लता-फल-कुचद्वयी ॥ १४॥

लक्ष्यरोम-लताधारता-समुन्नेय-मध्यमा ।
स्तनर्ार-दलन्मध्य-पट्टबन्ध-िललत्रया ॥ १५॥

अरुर्णारुर्ण-क सुम्भ-िस्त्र-र्ास्वत्-कटीतटी ।
रत्न-लकलङ्कलर्णका-रम्-रशना-दाम-र्लषता ॥ १६॥

कामेश-ज्ञात-स र्ाग्य-मादु िोरु-द्वयाक्िता ।


मालर्णक्य-मुकुटाकार-जानुद्वय-लिरालजता ॥ १७॥

इन्द्रर्गोप-पररलक्षप्त-िरतर्णार्-जलिका ।
र्गढर्गुल्फा कमुपृष्ठ-जलयष्ु-प्रपदाक्िता ॥ १८॥

नख-दीलधलत-संछन्न-नमज्जन-तमोर्गुर्णा ।
पदद्वय-प्रर्ाजाल-पराकृत-सरोरुहा ॥ १९॥

लशञ्जान -मलर्णमञ्जीर-मक्ण्डत-श्री-पदाम्बुजा ।
मराली-मन्दर्गमना महालािण्य-शेिलधूः ॥ २०॥
सिाुरुर्णाऽनिद्ािी सिाुर्रर्ण-र्लषता ।
लशि-कामेश्वराङ्कस्था लशिा स्वाधीन-ििर्ा ॥ २१॥

सुमेरु-मध्य-शृिस्था श्रीमन्नर्गर-नालयका ।
लचन्तामलर्ण-र्गृहान्तस्था पञ्च-ब्रह्मासन-क्स्थता ॥ २२॥

महापद्माटिी-संस्था कदम्बिन-िालसनी ।
सुधासार्गर-मध्यस्था कामाक्षी कामदालयनी ॥ २३॥

दे िलषु-र्गर्ण-संघात-स्तयमानाि-िैर्िा ।
र्ण्डासुर-िधोद् युत-शक्तसेना-समक्िता ॥ २४॥

सम्पत्करी-समारूढ-लसन्धुर-व्रज-सेलिता ।
अश्वारूढालधलष्ठताश्व-कोलट-कोलटलर्रािृता ॥ २५॥

चक्रराज-रर्थारूढ-सिाुयुध-पररष्कृता ।
र्गेयचक्र-रर्थारूढ-मक्न्त्रर्णी-पररसेलिता ॥ २६॥

लकररचक्र-रर्थारूढ-दण्डनार्था-पुरस्कृता ।
ज्वाला-मालललनकालक्षप्त-िलिप्राकार-मध्यर्गा ॥ २७॥

र्ण्डसैन्य-िधोद् युत-शक्त-लिक्रम-हलषुता ।
लनत्या-पराक्रमाटोप-लनरीक्षर्ण-समुत्सुका ॥ २८॥
र्ण्डपुत्र-िधोद् युत-बाला-लिक्रम-नक्न्दता ।
मक्न्त्रण्यम्बा-लिरलचत-लिषि-िध-तोलषता ॥ २९॥

लिशुक्र-प्रार्णहरर्ण-िाराही-िीयु-नक्न्दता ।
कामेश्वर-मुखालोक-कक्ल्पत-श्रीर्गर्णेश्वरा ॥ ३०॥

महार्गर्णेश-लनलर्ुन्न-लिघ्नयन्त्र-प्रहलषुता ।
र्ण्डासुरेन्द्र-लनमुुत-शस्त्र-प्रत्यस्त्र-िलषुर्णी ॥ ३१॥

कराङ् र्गुलल-नखोत्पन्न-नारायर्ण-दशाकृलतूः ।
महा-पाशुपतास्त्रालि-लनदु ग्धासुर-सैलनका ॥ ३२॥

कामेश्वरास्त्र-लनदु ग्ध-सर्ण्डासुर-शन्यका ।
ब्रह्मोपेन्द्र-महेन्द्रालद-दे ि-संस्तुत-िैर्िा ॥ ३३॥

हर-नेत्रालि-संदग्ध-काम-सञ्जीिन षलधूः ।
श्रीमद्वाग्भि-कटै क-स्वरूप-मुख-पङ्कजा ॥ ३४॥

कण्ठाधूः -कलट-पयुन्त-मध्यकट-स्वरूलपर्णी ।
शक्त-कटै कतापन्न-कट्यधोर्ार्ग-धाररर्णी ॥ ३५॥

मल-मन्त्राक्िका मलकटत्रय-कलेबरा ।
कुलामृतैक-रलसका कुलसंकेत-पाललनी ॥ ३६॥
कुलािना कुलान्तस्था क ललनी कुलयोलर्गनी ।
अकुला समयान्तस्था समयाचार-तत्परा ॥ ३७॥

मलाधारै क-लनलया ब्रह्मरक्ि-लिर्ेलदनी ।


मलर्ण-परान्तरुलदता लिष्ुरक्ि-लिर्ेलदनी ॥ ३८॥

आज्ञा-चक्रान्तरालस्था रुद्ररक्ि-लिर्ेलदनी ।
सहस्राराम्बुजारूढा सुधा-सारालर्िलषुर्णी ॥ ३९॥

तलडिता-समरुलचूः षट् चक्रोपरर-संक्स्थता ।


महासक्तूः कुण्डललनी लबसतन्तु-तनीयसी ॥ ४०॥

र्िानी र्ािनार्गम्ा र्िारण्य-कुठाररका ।


र्द्रलप्रया र्द्रमलतुर् र्त-स र्ाग्यदालयनी ॥ ४१॥

र्क्तलप्रया र्क्तर्गम्ा र्क्तिश्या र्यापहा ।


शाम्भिी शारदाराध्या शिाुर्णी शमुदालयनी ॥ ४२॥

शाङ्करी श्रीकरी साध्वी शरच्चन्द्र-लनर्ानना ।


शातोदरी शाक्न्तमती लनराधारा लनरञ्जना ॥ ४३॥

लनलेपा लनमुला लनत्या लनराकारा लनराकुला ।


लनर्गुुर्णा लनष्कला शान्ता लनष्कामा लनरुपप्लिा ॥ ४४॥
लनत्यमुता लनलिुकारा लनष्प्रपञ्चा लनराश्रया ।
लनत्यशुिा लनत्यबुिा लनरिद्ा लनरन्तरा ॥ ४५॥

लनष्कारर्णा लनष्कलङ्का लनरुपालधर् लनरीश्वरा ।


नीरार्गा रार्गमर्थनी लनमुदा मदनालशनी ॥ ४६॥

लनलिन्ता लनरहंकारा लनमोहा मोहनालशनी ।


लनमुमा ममताहन्त्री लनष्पापा पापनालशनी ॥ ४७॥

लनष्क्रोधा क्रोधशमनी लनलोर्ा लोर्नालशनी ।


लनूः संशया संशयघ्नी लनर्ुिा र्िनालशनी ॥ ४८॥

लनलिुकल्पा लनराबाधा लनर्ेदा र्ेदनालशनी ।


लननाुशा मृत्युमर्थनी लनक्ष्क्रया लनष्परररहा ॥ ४९॥

लनस्तुला नीललचकुरा लनरपाया लनरत्यया ।


दु लुर्ा दु र्गुमा दु र्गाु दु ूः खहन्त्री सुखप्रदा ॥ ५०॥

दु ष्टदरा दु राचार-शमनी दोषिलजुता ।


सिुज्ञा सान्द्रकरुर्णा समानालधक-िलजुता ॥ ५१॥

सिुशक्तमयी सिु-मिला सद्गलतप्रदा ।


सिेश्वरी सिुमयी सिुमन्त्र-स्वरूलपर्णी ॥ ५२॥
सिु-यन्त्राक्िका सिु-तन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादे िी महालक्ष्मीर् मृडलप्रया ॥ ५३॥

महारूपा महापज्या महापातक-नालशनी ।


महामाया महासत्त्वा महाशक्तर् महारलतूः ॥ ५४॥

महार्ोर्गा महैश्वयाु महािीयाु महाबला ।


महाबुक्िर् महालसक्िर् महायोर्गेश्वरे श्वरी ॥ ५५॥

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।


महायार्ग-क्रमाराध्या महार्ैरि-पलजता ॥ ५६॥

महेश्वर-महाकल्प-महाताण्डि-सालक्षर्णी ।
महाकामेश-मलहषी महालत्रपुर-सुन्दरी ॥ ५७॥

चतुूः षष्ट्युपचाराढ्या चतुूः षलष्टकलामयी ।


महाचतुूः -षलष्टकोलट-योलर्गनी-र्गर्णसेलिता ॥ ५८॥

मनुलिद्ा चन्द्रलिद्ा चन्द्रमण्डल-मध्यर्गा ।


चारुरूपा चारुहासा चारुचन्द्र-कलाधरा ॥ ५९॥

चराचर-जर्गन्नार्था चक्रराज-लनकेतना ।
पािुती पद्मनयना पद्मरार्ग-समप्रर्ा ॥ ६०॥
पञ्च-प्रेतासनासीना पञ्चब्रह्म-स्वरूलपर्णी ।
लचन्मयी परमानन्दा लिज्ञान-घनरूलपर्णी ॥ ६१॥

ध्यान-ध्यातृ-ध्येयरूपा धमाुधमु-लििलजुता ।
लिश्वरूपा जार्गररर्णी स्वपन्ती तैजसाक्िका ॥ ६२॥

सुप्ता प्राज्ञाक्िका तुयाु सिाुिस्था-लििलजुता ।


सृलष्टकत्री ब्रह्मरूपा र्गोप्त्री र्गोलिन्दरूलपर्णी ॥ ६३॥

संहाररर्णी रुद्ररूपा लतरोधान-करीश्वरी ।


सदालशिाऽनुरहदा पञ्चकृत्य-परायर्णा ॥ ६४॥

र्ानुमण्डल-मध्यस्था र्ैरिी र्र्गमाललनी ।


पद्मासना र्र्गिती पद्मनार्-सहोदरी ॥ ६५॥

उन्मेष-लनलमषोत्पन्न-लिपन्न-र्ुिनािली ।
सहस्र-शीषुिदना सहस्राक्षी सहस्रपात् ॥ ६६॥

आब्रह्म-कीट-जननी िर्णाुश्रम-लिधालयनी ।
लनजाज्ञारूप-लनर्गमा पुण्यापुण्य-फलप्रदा ॥ ६७॥

श्रुलत-सीमन्त-लसन्दरी-कृत-पादाब्ज-धललका ।
सकलार्गम-सन्दोह-शुक्त-सम्पुट-म क्तका ॥ ६८॥
पुरुषार्थुप्रदा पर्णाु र्ोलर्गनी र्ुिनेश्वरी ।
अक्म्बकाऽनालद-लनधना हररब्रह्मेन्द्र-सेलिता ॥ ६९॥

नारायर्णी नादरूपा नामरूप-लििलजुता ।


ह्ी ंकारी ह्ीमती हृद्ा हेयोपादे य-िलजुता ॥ ७०॥

राजराजालचुता राज्ञी रम्ा राजीिलोचना ।


रञ्जनी रमर्णी रस्या रर्णक्त्कलङ्कलर्ण-मेखला ॥ ७१॥

रमा राकेन्दु िदना रलतरूपा रलतलप्रया ।


रक्षाकरी राक्षसघ्नी रामा रमर्णलम्पटा ॥ ७२॥

काम्ा कामकलारूपा कदम्ब-कुसुम-लप्रया ।


कल्यार्णी जर्गतीकन्दा करुर्णा-रस-सार्गरा ॥ ७३॥

कलािती कलालापा कान्ता कादम्बरीलप्रया ।


िरदा िामनयना िारुर्णी-मद-लिह्वला ॥ ७४॥

लिश्वालधका िेदिेद्ा लिन्ध्याचल-लनिालसनी ।


लिधात्री िेदजननी लिष्ुमाया लिलालसनी ॥ ७५॥

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्र-क्षेत्रज्ञ-पाललनी ।


क्षयिृक्ि-लिलनमुुता क्षेत्रपाल-समलचुता ॥ ७६॥
लिजया लिमला िन्द्ा िन्दारु-जन-ित्सला ।
िाग्वालदनी िामकेशी िलिमण्डल-िालसनी ॥ ७७॥

र्क्तमत्-कल्पललतका पशुपाश-लिमोलचनी ।
संहृताशेष-पाषण्डा सदाचार-प्रिलतुका ॥ ७८॥

तापत्रयालि-सन्तप्त-समाह्लादन-चक्न्द्रका ।
तरुर्णी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९॥

लचलतस्तत्पद-लक्ष्यार्थाु लचदे करस-रूलपर्णी ।


स्वािानन्द-लिीर्त-ब्रह्माद्ानन्द-सन्तलतूः ॥ ८०॥

परा प्रत्यक्ितीरूपा पश्यन्ती परदे िता ।


मध्यमा िैखरीरूपा र्त-मानस-हंलसका ॥ ८१॥

कामेश्वर-प्रार्णनाडी कृतज्ञा कामपलजता ।


शृिार-रस-सम्पर्णाु जया जालन्धर-क्स्थता ॥ ८२॥

ओड्यार्णपीठ-लनलया लबन्दु -मण्डलिालसनी ।


रहोयार्ग-क्रमाराध्या रहस्तपुर्ण-तलपुता ॥ ८३॥

सद्ूः प्रसालदनी लिश्व-सालक्षर्णी सालक्षिलजुता ।


षडिदे िता-युता षाड् र्गुण्य-पररपररता ॥ ८४॥
लनत्यक्क्लन्ना लनरुपमा लनिाुर्ण-सुख-दालयनी ।
लनत्या-षोडलशका-रूपा श्रीकण्ठाधु-शरीररर्णी ॥ ८५॥

प्रर्ािती प्रर्ारूपा प्रलसिा परमेश्वरी ।


मलप्रकृलतर् अव्यता व्यताव्यत-स्वरूलपर्णी ॥ ८६॥

व्यालपनी लिलिधाकारा लिद्ालिद्ा-स्वरूलपर्णी ।


महाकामेश-नयन-कुमुदाह्लाद-क मुदी ॥ ८७॥

र्त-हादु -तमोर्ेद-र्ानुमद्भानु-सन्तलतूः ।
लशिदती लशिाराध्या लशिमलतुूः लशिङ्करी ॥ ८८॥

लशिलप्रया लशिपरा लशष्टेष्टा लशष्टपलजता ।


अप्रमेया स्वप्रकाशा मनोिाचामर्गोचरा ॥ ८९॥

लचच्छक्तश् चेतनारूपा जडशक्तर् जडाक्िका ।


र्गायत्री व्याहृलतूः सन्ध्या लद्वजबृन्द-लनषेलिता ॥ ९०॥

तत्त्वासना तत्त्वमयी पञ्च-कोशान्तर-क्स्थता ।


लनूः सीम-मलहमा लनत्य-य िना मदशाललनी ॥ ९१॥

मदघलर्णुत-रताक्षी मदपाटल-र्गण्डर्ूः ।
चन्दन-द्रि-लदग्धािी चाम्पेय-कुसुम-लप्रया ॥ ९२॥
कुशला कोमलाकारा कुरुकुिा कुलेश्वरी ।
कुलकुण्डालया क ल-मार्गु-तत्पर-सेलिता ॥ ९३॥

कुमार-र्गर्णनार्थाम्बा तुलष्टूः पुलष्टर् मलतर् धृलतूः ।


शाक्न्तूः स्वक्स्तमती काक्न्तर् नक्न्दनी लिघ्ननालशनी ॥ ९४॥

तेजोिती लत्रनयना लोलाक्षी-कामरूलपर्णी ।


माललनी हंलसनी माता मलयाचल-िालसनी ॥ ९५॥

सुमुखी नललनी सुभ्रूः शोर्ना सुरनालयका ।


कालकण्ठी काक्न्तमती क्षोलर्र्णी सक्ष्मरूलपर्णी ॥ ९६॥

िज्रेश्वरी िामदे िी ियोऽिस्था-लििलजुता ।


लसिे श्वरी लसिलिद्ा लसिमाता यशक्स्वनी ॥ ९७॥

लिशुक्िचक्र-लनलयाऽऽरतिर्णाु लत्रलोचना ।
खट्वािालद-प्रहरर्णा िदनैक-समक्िता ॥ ९८॥

पायसान्नलप्रया त्वक्स्र्था पशुलोक-र्यङ्करी ।


अमृतालद-महाशक्त-संिृता डालकनीश्वरी ॥ ९९॥

अनाहताब्ज-लनलया श्यामार्ा िदनद्वया ।


दं ष्टरोज्ज्वलाऽक्ष-मालालद-धरा रुलधरसंक्स्थता ॥ १००॥
कालरात्र्यालद-शक्त्य घ-िृता लिग्ध दनलप्रया ।
महािीरे न्द्र-िरदा रालकण्यम्बा-स्वरूलपर्णी ॥ १०१॥

मलर्णपराब्ज-लनलया िदनत्रय-संयुता ।
िज्रालदकायुधोपेता डामयाुलदलर्रािृता ॥ १०२॥

रतिर्णाु मांसलनष्ठा र्गुडान्न-प्रीत-मानसा ।


समस्तर्त-सुखदा लालकन्यम्बा-स्वरूलपर्णी ॥ १०३॥

स्वालधष्ठानाम्बुज-र्गता चतुिुक्त्र-मनोहरा ।
शलाद्ायुध-सम्पन्ना पीतिर्णाुऽलतर्गलिुता ॥ १०४॥

मेदोलनष्ठा मधुप्रीता बक्न्धन्यालद-समक्िता ।


दध्यन्नासत-हृदया कालकनी-रूप-धाररर्णी ॥ १०५॥

मलाधाराम्बुजारूढा पञ्च-िक्त्राऽक्स्थ-संक्स्थता ।
अङ् कुशालद-प्रहरर्णा िरदालद-लनषेलिता ॥ १०६॥

मुद्ग दनासत-लचत्ता सालकन्यम्बा-स्वरूलपर्णी ।


आज्ञा-चक्राब्ज-लनलया शुक्लिर्णाु षडानना ॥ १०७॥

मज्जासंस्था हंसिती-मुख्य-शक्त-समक्िता ।
हररद्रान्नैक-रलसका हालकनी-रूप-धाररर्णी ॥ १०८॥
सहस्रदल-पद्मस्था सिु-िर्णोप-शोलर्ता ।
सिाुयुधधरा शुक्ल-संक्स्थता सिुतोमुखी ॥ १०९॥

सिौदन-प्रीतलचत्ता यालकन्यम्बा-स्वरूलपर्णी ।
स्वाहा स्वधाऽमलतर् मेधा श्रुलतूः िृलतर् अनुत्तमा ॥ ११०॥

पुण्यकीलतुूः पुण्यलभ्ा पुण्यश्रिर्ण-कीतुना ।


पुलोमजालचुता बन्ध-मोचनी बन्धुरालका ॥ १११॥

लिमशुरूलपर्णी लिद्ा लियदालद-जर्गत्प्रसूः ।


सिुव्यालध-प्रशमनी सिुमृत्यु-लनिाररर्णी ॥ ११२॥

अरर्गण्याऽलचन्त्यरूपा कललकल्मष-नालशनी ।
कात्यायनी कालहन्त्री कमलाक्ष-लनषेलिता ॥ ११३॥

ताम्बल-पररत-मुखी दालडमी-कुसुम-प्रर्ा ।
मृर्गाक्षी मोलहनी मुख्या मृडानी लमत्ररूलपर्णी ॥ ११४॥

लनत्यतृप्ता र्तलनलधर् लनयन्त्री लनक्खलेश्वरी ।


मैत्र्यालद-िासनालभ्ा महाप्रलय-सालक्षर्णी ॥ ११५॥

परा शक्तूः परा लनष्ठा प्रज्ञानघन-रूलपर्णी ।


माध्वीपानालसा मत्ता मातृका-िर्णु-रूलपर्णी ॥ ११६॥
महाकैलास-लनलया मृर्णाल-मृदु-दोलुता ।
महनीया दयामलतुर् महासाम्ाज्य-शाललनी ॥ ११७॥

आिलिद्ा महालिद्ा श्रीलिद्ा कामसेलिता ।


श्री-षोडशाक्षरी-लिद्ा लत्रकटा कामकोलटका ॥ ११८॥

कटाक्ष-लकङ्करी-र्त-कमला-कोलट-सेलिता ।
लशरूः क्स्थता चन्द्रलनर्ा र्ालस्थेन्द्र-धनुूः प्रर्ा ॥ ११९॥

हृदयस्था रलिप्रख्या लत्रकोर्णान्तर-दीलपका ।


दाक्षायर्णी दै त्यहन्त्री दक्षयज्ञ-लिनालशनी ॥ १२०॥

दरान्दोललत-दीघाुक्षी दर-हासोज्ज्वलन्-मुखी ।
र्गुरुमलतुर् र्गुर्णलनलधर् र्गोमाता र्गुहजन्मर्ूः ॥ १२१॥

दे िेशी दण्डनीलतस्था दहराकाश-रूलपर्णी ।


प्रलतपन्मुख्य-राकान्त-लतलर्थ-मण्डल-पलजता ॥ १२२॥

कलाक्िका कलानार्था काव्यालाप-लिनोलदनी ।


सचामर-रमा-िार्णी-सव्य-दलक्षर्ण-सेलिता ॥ १२३॥

आलदशक्तर् अमेयाऽऽिा परमा पािनाकृलतूः ।


अनेककोलट-ब्रह्माण्ड-जननी लदव्यलिरहा ॥ १२४॥
क्ली ंकारी केिला र्गुह्या कैिल्य-पददालयनी ।
लत्रपुरा लत्रजर्गद्वन्द्ा लत्रमलतुस् लत्रदशेश्वरी ॥ १२५॥

त्र्यक्षरी लदव्य-र्गन्धाढ्या लसन्दर-लतलकालञ्चता ।


उमा शैलेन्द्रतनया र्ग री र्गन्धिु-सेलिता ॥ १२६॥

लिश्वर्गर्ाु स्वर्णुर्गर्ाुऽिरदा िार्गधीश्वरी ।


ध्यानर्गम्ाऽपररच्छे द्ा ज्ञानदा ज्ञानलिरहा ॥ १२७॥

सिुिेदान्त-संिेद्ा सत्यानन्द-स्वरूलपर्णी ।
लोपामुद्रालचुता लीला-कॢप्त-ब्रह्माण्ड-मण्डला ॥ १२८॥

अदृश्या दृश्यरलहता लिज्ञात्री िेद्िलजुता ।


योलर्गनी योर्गदा योग्या योर्गानन्दा युर्गन्धरा ॥ १२९॥

इच्छाशक्त-ज्ञानशक्त-लक्रयाशक्त-स्वरूलपर्णी ।
सिाुधारा सुप्रलतष्ठा सदसद्रप-धाररर्णी ॥ १३०॥

अष्टमलतुर् अजाजैत्री लोकयात्रा-लिधालयनी ।


एकालकनी र्मरूपा लनद्वै ता द्वै तिलजुता ॥ १३१॥

अन्नदा िसुदा िृिा ब्रह्मािैक्य-स्वरूलपर्णी ।


बृहती ब्राह्मर्णी ब्राह्मी ब्रह्मानन्दा बलललप्रया ॥ १३२॥
र्ाषारूपा बृहत्सेना र्ािार्ाि-लििलजुता ।
सुखाराध्या शुर्करी शोर्ना सुलर्ा र्गलतूः ॥ १३३॥

राज-राजेश्वरी राज्य-दालयनी राज्य-ििर्ा ।


राजत्कृपा राजपीठ-लनिेलशत-लनजालश्रता ॥ १३४॥

राज्यलक्ष्मीूः कोशनार्था चतुरि-बलेश्वरी ।


साम्ाज्य-दालयनी सत्यसन्धा सार्गरमेखला ॥ १३५॥

दीलक्षता दै त्यशमनी सिुलोक-िशङ्करी ।


सिाुर्थुदात्री सालित्री सक्च्चदानन्द-रूलपर्णी ॥ १३६॥

दे श-कालापररक्च्छन्ना सिुर्गा सिुमोलहनी ।


सरस्वती शास्त्रमयी र्गुहाम्बा र्गुह्यरूलपर्णी ॥ १३७॥

सिोपालध-लिलनमुुता सदालशि-पलतव्रता ।
सम्प्रदायेश्वरी साध्वी र्गुरुमण्डल-रूलपर्णी ॥ १३८॥

कुलोत्तीर्णाु र्र्गाराध्या माया मधुमती मही ।


र्गर्णाम्बा र्गुह्यकाराध्या कोमलािी र्गुरुलप्रया ॥ १३९॥

स्वतन्त्रा सिुतन्त्रेशी दलक्षर्णामलतु-रूलपर्णी ।


सनकालद-समाराध्या लशिज्ञान-प्रदालयनी ॥ १४०॥
लचत्कलाऽऽनन्द-कललका प्रेमरूपा लप्रयङ्करी ।
नामपारायर्ण-प्रीता नक्न्दलिद्ा नटे श्वरी ॥ १४१॥

लमथ्या-जर्गदलधष्ठाना मुक्तदा मुक्तरूलपर्णी ।


लास्यलप्रया लयकरी लज्जा रम्भालदिक्न्दता ॥ १४२॥

र्िदाि-सुधािृलष्टूः पापारण्य-दिानला ।
द र्ाुग्य-तलिातला जराध्वान्त-रलिप्रर्ा ॥ १४३॥

र्ाग्याक्ि-चक्न्द्रका र्त-लचत्तकेलक-घनाघना ।
रोर्गपिुत-दम्भोललर् मृत्युदारु-कुठाररका ॥ १४४॥

महेश्वरी महाकाली महारासा महाशना ।


अपर्णाु चक्ण्डका चण्डमुण्डासुर-लनषलदनी ॥ १४५॥

क्षराक्षराक्िका सिु-लोकेशी लिश्वधाररर्णी ।


लत्रिर्गुदात्री सुर्र्गा त्र्यम्बका लत्रर्गुर्णाक्िका ॥ १४६॥

स्वर्गाुपिर्गुदा शुिा जपापुष्प-लनर्ाकृलतूः ।


ओजोिती द् युलतधरा यज्ञरूपा लप्रयव्रता ॥ १४७॥

दु राराध्या दु राधषाु पाटली-कुसुम-लप्रया ।


महती मेरुलनलया मन्दार-कुसुम-लप्रया ॥ १४८॥
िीराराध्या लिराडूपा लिरजा लिश्वतोमुखी ।
प्रत्यरपा पराकाशा प्रार्णदा प्रार्णरूलपर्णी ॥ १४९॥

मातुण्डर्ैरिाराध्या मक्न्त्रर्णीन्यस्त-राज्यधूः ।
लत्रपुरेशी जयत्सेना लनस्त्रैर्गुण्या परापरा ॥ १५०॥

सत्य-ज्ञानानन्द-रूपा सामरस्य-परायर्णा ।
कपलदु नी कलामाला कामधुक् कामरूलपर्णी ॥ १५१॥

कलालनलधूः काव्यकला रसज्ञा रसशेिलधूः ।


पुष्टा पुरातना पज्या पुष्करा पुष्करे क्षर्णा ॥ १५२॥

परं ज्योलतूः परं धाम परमार्णुूः परात्परा ।


पाशहस्ता पाशहन्त्री परमन्त्र-लिर्ेलदनी ॥ १५३॥

मताुऽमताुऽलनत्यतृप्ता मुलनमानस-हंलसका ।
सत्यव्रता सत्यरूपा सिाुन्तयाुलमनी सती ॥ १५४॥

ब्रह्मार्णी ब्रह्मजननी बहरूपा बुधालचुता ।


प्रसलित्री प्रचण्डाऽऽज्ञा प्रलतष्ठा प्रकटाकृलतूः ॥ १५५॥

प्रार्णेश्वरी प्रार्णदात्री पञ्चाशत्पीठ-रूलपर्णी ।


लिशङ
ृ ् खला लिलितस्था िीरमाता लियत्प्रसूः ॥ १५६॥
मुकुन्दा मुक्तलनलया मललिरह-रूलपर्णी ।
र्ािज्ञा र्िरोर्गघ्नी र्िचक्र-प्रिलतुनी ॥ १५७॥

छन्दूः सारा शास्त्रसारा मन्त्रसारा तलोदरी ।


उदारकीलतुर् उद्दामिैर्िा िर्णुरूलपर्णी ॥ १५८॥

जन्ममृत्यु-जरातप्त-जनलिश्राक्न्त-दालयनी ।
सिोपलनष-दु द्-घुष्टा शान्त्यतीत-कलाक्िका ॥ १५९॥

र्गम्भीरा र्गर्गनान्तस्था र्गलिुता र्गानलोलुपा ।


कल्पना-रलहता काष्ठाऽकान्ता कान्ताधु-लिरहा ॥ १६०॥

कायुकारर्ण-लनमुुता कामकेलल-तरलिता ।
कनत्कनकता-टङ्का लीला-लिरह-धाररर्णी ॥ १६१॥

अजा क्षयलिलनमुुता मुग्धा लक्षप्र-प्रसालदनी ।


अन्तमुुख-समाराध्या बलहमुुख-सुदुलुर्ा ॥ १६२॥

त्रयी लत्रिर्गुलनलया लत्रस्था लत्रपुरमाललनी ।


लनरामया लनरालम्बा स्वािारामा सुधासृलतूः ॥ १६३॥

संसारपङ्क-लनमुि-समुिरर्ण-पक्ण्डता ।
यज्ञलप्रया यज्ञकत्री यजमान-स्वरूलपर्णी ॥ १६४॥
धमाुधारा धनाध्यक्षा धनधान्य-लििलधुनी ।
लिप्रलप्रया लिप्ररूपा लिश्वभ्रमर्ण-काररर्णी ॥ १६५॥

लिश्वरासा लिद्रुमार्ा िैष्िी लिष्ुरूलपर्णी ।


अयोलनर् योलनलनलया कटस्था कुलरूलपर्णी ॥ १६६॥

िीरर्गोष्ठीलप्रया िीरा नैष्कम्ाु नादरूलपर्णी ।


लिज्ञानकलना कल्या लिदग्धा बैन्दिासना ॥ १६७॥

तत्त्वालधका तत्त्वमयी तत्त्वमर्थु-स्वरूलपर्णी ।


सामर्गानलप्रया स म्ा सदालशि-कुटु क्म्बनी ॥ १६८॥

सव्यापसव्य-मार्गुस्था सिाुपलद्वलनिाररर्णी ।
स्वस्था स्वर्ािमधुरा धीरा धीरसमलचुता ॥ १६९॥

चैतन्यार्घ्ु-समाराध्या चैतन्य-कुसुमलप्रया ।
सदोलदता सदातुष्टा तरुर्णालदत्य-पाटला ॥ १७०॥

दलक्षर्णा-दलक्षर्णाराध्या दरिेर-मुखाम्बुजा ।
क ललनी-केिलाऽनर्घ्ु-कैिल्य-पददालयनी ॥ १७१॥

स्तोत्रलप्रया स्तुलतमती श्रुलत-संस्तुत-िैर्िा ।


मनक्स्वनी मानिती महेशी मिलाकृलतूः ॥ १७२॥
लिश्वमाता जर्गिात्री लिशालाक्षी लिरालर्गर्णी ।
प्रर्गल्भा परमोदारा परामोदा मनोमयी ॥ १७३॥

व्योमकेशी लिमानस्था िलज्रर्णी िामकेश्वरी ।


पञ्चयज्ञ-लप्रया पञ्च-प्रेत-मञ्चालधशालयनी ॥ १७४॥

पञ्चमी पञ्चर्तेशी पञ्च-संख्योपचाररर्णी ।


शाश्वती शाश्वतैश्वयाु शमुदा शम्भुमोलहनी ॥ १७५॥

धरा धरसुता धन्या धलमुर्णी धमुिलधुनी ।


लोकातीता र्गुर्णातीता सिाुतीता शमाक्िका ॥ १७६॥

बन्धक-कुसुमप्रख्या बाला लीलालिनोलदनी ।


सुमिली सुखकरी सुिेषाढ्या सुिालसनी ॥ १७७॥

सुिालसन्यचुन-प्रीताऽऽशोर्ना शुिमानसा ।
लबन्दु -तपुर्ण-सन्तुष्टा पिुजा लत्रपुराक्म्बका ॥ १७८॥

दशमुद्रा-समाराध्या लत्रपुराश्री-िशङ्करी ।
ज्ञानमुद्रा ज्ञानर्गम्ा ज्ञानज्ञेय-स्वरूलपर्णी ॥ १७९॥

योलनमुद्रा लत्रखण्डे शी लत्रर्गुर्णाम्बा लत्रकोर्णर्गा ।


अनघाऽद् र्ुत-चाररत्रा िाक्ितार्थु-प्रदालयनी ॥ १८०॥
अभ्ासालतशय-ज्ञाता षडध्वातीत-रूलपर्णी ।
अव्याज-करुर्णा-मलतुर् अज्ञान-ध्वान्त-दीलपका ॥ १८१॥

आबाल-र्गोप-लिलदता सिाुनुिङ् र्घ्-शासना ।


श्रीचक्रराज-लनलया श्रीमत्-लत्रपुरसुन्दरी ॥ १८२॥

श्रीलशिा लशि-शक्त्यैक्य-रूलपर्णी लललताक्म्बका ।


एिं श्रीलललता दे व्या नाम्ां साहस्रकं जर्गुूः ॥

इलत श्रीब्रह्माण्डपुरार्णे उत्तरखण्डे श्रीहयरीिार्गस्त्यसंिादे


श्रीलललता सहस्रनाम स्तोत्र कर्थनं सम्पर्णुम् ॥
उत्तरन्यासूः ऐं हृदयाय नमूः । क्ली ं लशरसे स्वाहा। स ूः लशखायै िषट् ।
ऐं किचाय हं। क्ली ं नेत्रत्रयाय ि षट् । स ूः अस्त्राय फट् ।
र्र्ुुिस्सुिरोलमलत लदक्ग्वमोक:॥

॥ ध्यानम् ॥

लसन्दरारुर्ण लिरहां लत्रनयनां मालर्णक्यम लल स्फुरत्


तारा नायक शेखरां क्ितमुखी मापीन िक्षोरुहाम् ।
पालर्णभ्ामललपर्णु रत्न चषकं रतोत्पलं लबभ्रती ं
स म्ां रत्न घटस्थ रतचरर्णां ध्यायेत् परामक्म्बकाम् ॥

अरुर्णां करुर्णा तरलिताक्षी ं


धृत पाशाङ् कुश पुष्प बार्णचापाम् ।
अलर्णमालदलर् रािृतां मयखै-
रहलमत्येि लिर्ािये र्िानीम् ॥

ध्यायेत् पद्मासनस्थां लिकलसतिदनां पद्मपत्रायताक्षी ं


हेमार्ां पीतिस्त्रां करकललतलसिे मपद्मां िरािीम् ।
सिाुलङ्कार युतां सतत मर्यदां र्तनम्ां र्िानी ं
श्रीलिद्ां शान्त मलतं सकल सुरनुतां सिु सम्पत्प्रदात्रीम् ॥
सकुङ् कुम लिलेपनामललकचुक्म्ब कस्तररकां
समन्द हलसतेक्षर्णां सशर चाप पाशाङ् कुशाम् ।
अशेषजन मोलहनी ं अरुर्ण माल्य र्षाम्बरां
जपाकुसुम र्ासुरां जपलिध िरे दक्म्बकाम् ॥

॥ लं इत्यालद पंचपजां ॥

लं पृथ्वी आक्िकायै श्रीलललताक्म्बकायै र्गन्धम पररकल्पयामी ।


हं आकाश आक्िकायै श्रीलललताक्म्बकायै पुष्पालर्ण समपुयामी ।
यं िायव्य आक्िकायै श्रीलललताक्म्बकायै धपं आघ्रपयामी ।
रं अलि आक्िकायै श्रीलललताक्म्बकायै दीपं दशुयामी ।
िं अमृत आक्िकायै श्रीलललताक्म्बकायै अमृ तं महानैिेद्ं लनिेदयामी ।
सं सिु आक्िकायै श्रीलललताक्म्बकायै सिोपचार पजान् समपुयामी ॥

समपुर्णम् -
आिाहनं न जानालम न जानालम लिसजुनम् ।
पजां चैि न जानालम क्षम्तां परमेश्वरर ॥
मन्त्रहीन लक्रयाहीन र्क्तहीनं सुरेश्वरर ।
यत्पलजतं मया दे लि पररपर्णु तदस्तु मे ॥
यदक्षर पद भ्रष्टं मातृहीनं तु यद्भिेत्
तत्सिं क्षम्तां दे िी नारायर्णी नमोस्तुते ।
लिसर्गु लबन्दु मात्रालर्ण पदपादक्षरालर्ण च
न्यनानी चालतररक-तालन क्षमश्व परमेश्वरी ॥
अन्यर्था शरर्णं नक्स्त त्वमेि शरर्णं मम
तिात् कारुण्य र्ािेन रक्ष रक्ष महेश्वरर ॥
कायेन िाचा मनसे इक्न्द्रयइिाु
बुक्ि- आिना िा प्राकृतेूः स्वर्ािात् ।
करोलम यद् -यत्-सकलं परिै
नारायर्णायेलत समपुयालम ॥

॥ श्री लललताक्म्बका चरर्णापुर्णमस्तु ॥


अपराधसहस्त्रालर्ण लक्रयन्तेऽहलनुशं मया।
दासोऽयलमलत मां मत्वा क्षमस्व परमेश्िरर ॥१॥
आिाहनं न जानालम न जानालम लिसजुनम्।
पजां चैि न जानालम क्षम्तां परमेश्िरर ॥२॥
मन्त्रहीनं लक्रयाहीनं र्क्तहीनं सुरेश्िरर।
यत्पलजतं मया दे लि पररपर्णं तदस्तु मे ॥३॥
अपराधशतं कृत्वा जर्गदम्बेलत चोच्चरे त्।
यां र्गलतं समिाप्नोलत न तां ब्रह्मादयूः सुराूः ॥४॥
सापराधोऽक्ि शरर्णं प्राप्तस्त्ां जर्गदक्म्बके।
इदानीमनुकम्प्योऽहं यर्थेच्छलस तर्था कुरू ॥५॥
अज्ञानालद्विृतेभ्राुन्त्या यन्न्यनमलधकं कृतम्।
तत्सिं क्षम्तां दे लि प्रसीद परमेश्िरर ॥६॥
कामेश्िरर जर्गन्मातूः सक्च्चदानन्दलिरहे।
र्गृहार्णाचाुलममां प्रीत्या प्रसीद परमेश्िरर ॥७॥
र्गुह्यालतर्गुह्यर्गोप्त्री त्वं र्गृहार्णाित्कृतं जपम्।
लसक्िर्ुितु मे दे लि त्वत्प्रसादात्सुरेश्िरर ॥८॥

॥ श्री लललताक्म्बका चरर्णापुर्णमस्तु ॥

You might also like