You are on page 1of 168

adip_Page_005

śāya namaḥ .. nārāyaṇa, narottama, nara aura davī sarasvatīko praṇāma kara jayakā
uccāraṇa karanā cāhiye .. 1.. jo hirajoguṇakā pralaya ke samaya meṁ tamoguṇakā
āśraya karate haiṁ, sūrya aura candramā yaha donoṁ netra jinake dinarāta khule
rahakara sampūrṇa lokoṅke pāpa aura puṇyoṁ ko dekhate rahate haiṁ, cinmātrarūpa
parātmarūpa .. 1 .. śāstroṁmeṁ jisake cidaṁśako brahmarūpī kahā hai, jo māyeśvara
apane aṁśa se puruṣarūpa dhāraṇa karatā hai, jo prāṇoṁse adhika śrīgaṇeśāya
namaḥ .. oṁ namo bhagavate vāsudevāya .. nārāyaṇaṁ namaskṛtya naraṁ caiva
narottamam | devīṁ sarasvatīṁ caiva tato jayamudīrayet .. 1 .. rajojuṣe janmani
sattvavṛttaye sthitau prajānāṁ pralaye tamaspṛśe .. ravīndunetrāya ca lokasākṣiṇe
cinmātrarūpāya parātmarūpiṇe .. 1 .. brahmeti yasya nigamairvivṛtaśvidaṁśo
māyeśvaraḥ puruṣarūpadharo yadaśaḥ .. prāṇo dako baladhiyāṁ paramo viśuddhaḥ ānanda
satyavapuṣe praṇamāmi tasmai .. 2 .. jīvo rahasyeva vidhāya pāpaṁ na niṣkṛti preti
hi viśvamūrteḥ .. sadātmarūpo'ntarato hi śaśvat pāpaṁ ca paśyatyatha puṇyakṛtyam ..
3.. pāpātmabhistannibhṛte kṛte'pi pāpe'nutāpā nalatasta eva || dagdhā bhaveyuḥ
satataṁ nu yena namāmi taṁ satpuruṣaṁ pareśam .. 4 ..
diyo balakā preraka hai, parama viśuddha hai usa ānanda satyaśarīravāleko praṇāma
karatā hūm̐ || 2 || yadi manuṣya chipakara bhī pāpa kara le to viśva bhūmise usakā
udāra kisī prakārase nahīṁ ho sakatā. kāraṇa ki, jo anya antarātmārūpase virājamāna
hokara pratidina sabake pāpa aura puṇyākī dekhatā hai .. 3.. isī kāraṇa vaha
pāpātmā chipā agnimeṁ sarvadā jalatā rahatā hai, rūpā karanevāle usī parātpara
parama
jīvane ke
udakā uccāraṇa karanā kahā hai .
________________

adip_Page_006

ādiṣu •
puruṣa nārāyaṇako namaskāra hai .. 4 .. he ajñānameṁ lipta hue prāṇiyo ! yaha prāṇa
jāne na kisa samaya tumhāre śarīra se bāhara ho jāyam̐ ge isakī kucha sthiratā hī
nahīṁ hai ||5|| isake ūpara hamāre sūrya pratidina udayase astataka aneka kārake
tāpa dāna karate haiṁ unake paritāpase yaha kṣīṇa āyu aura bhī kṣīṇa hotī jātī
hai .. 6 .. isakāraṇa bhagavān nārāyaṇake amṛtake samāna paramapavitra caritroṅkā
pāna karo, jisase yaha āyu kṣaṇamātrameṁ hī sārthaka avidyāndhā are jīvāḥ
prāṇavāyuḥ kadā tu vaḥ .. nirgamiṣyati sahasā nāsti tasya viniśvayaḥ .. 5 ..
āyurharati vai puṁsāmudyannastaṁ ca yatraviḥ || asadālāpatāpaiśca kṣīṇaṁ kṣīṇaṁ
pratikṣaṇam ||6|| ato bhagavato viṣṇoḥ puṇyaślokasya pāvanam .. sāphalyamāyuṣaḥ
kuryyātpītvā tu caritāmṛtam .. 7 .. ajñānāndhajanānāṁ yo mohāndhatamasaṁ muniḥ ..
nirā cikīrṣurvāsavyāṁ vyāsarūpeṇa garbhataḥ .. 8 .. pavitre ratnagarbhāyā avatīya
yuge yuge .. vedamantra purāṇādipūrṇenduṁ kāśayatyuta .. 9 .. kavīśvaraṁ taṁ hi
vande pravaraṁ vai tapasvinām .. tattvajñānavatāṁ śreṣṭha kṛṣṇadvaipāyanaṁ munim ||
10 || vedavṛkṣaṁ pravibhajya svaśiṣyebhyaḥ pradāya ca .. itihāsaṁ tadantaḥsthaṁ
samuddhṛtya manīṣayā .. 11 ..
ho jāya isa viṣaya meṁ mana vacana kramase yatna aura ceṣṭā karo || 7 || jinhoṁne
ajñāna se andha hue samastaṁ manuṣyoṁ ko mohake andhakārase chuṭāne kī icchāse yuga
yuga meṁ vyāsarūpa dhāraṇa kara ..8.. ratnagarbhā satyavatī ke pavitra garbha meṁ
avatāra lekara purāṇādimeṁ vividhacaritroṁse śāstrarūpa pūrṇa candramāko prakāśita
kiyā . 9 .. unhīṁ kaviyoṅke garu upasviyoṁmeṁ śeṣa nāgarika hai ..10..
bhā0 ṭī0
a. 1
|| 9 ||
________________

adip_Page_007
kara apane śiṣyoṁ ko dete hue aura usameṁ sthita itihāsako apanī buddhise uddhāra
kara .. 11 .. una purāṇārthaṁ viśāradane purāṇa saṁhitā kī aura usake artha
nirṇayake liye brahmasūtra kī racanā kī, usakā bhāṣyabhūta purāṇa bhāgavata hai,
aimā paṇḍitajana kahate haiṁ || 12 | unameṁ ādipurāṇa sabakā sārabhūta hai jisako
paramātmā ke aṁśa sanātana vyāsajīne kahā hai .. 13 .. | isake saba ākhyāna
vedasammata haiṁ. manuṣyoṁ ko dharma, artha, kāma, mokṣa cāroṁ padārthoṁ kī prāpti
aura donoṁ lokoṅkī śānti prāpta hotī hai, arthāt vedake sātha milākara isa loka
aura paraloka meṁ maṅgala sādhane kī icchā se dharma, artha, kāma, mokṣa
purāṇasaṁhitāṁ cakre purāṇārthaviśāradaḥ. tadarthānāṁ nirṇayāya
brahmasūtramakalpayat.. tadvāpyabhūtaṁ purāṇaṁ bhāgavataṁ vai vidurbudhāḥ .. 12..
tatsarvaṁ sārabhūtaṁ hi purāṇaṁ tvādisañjñitam .. vidadhe parameśāṁśaḥ vyāsarūpī
sanātanaḥ .. 13 .. ākhyānaṁ cātra vidyutaṁ sarvaṁ hi vedasammitam ..
ubhalaukikaśāntyarthaṁ nṛṇāṁ dharmādivargayuk .. 14 .. yadadhītya hi lokānāṁ
jñānavijñānameva ca .. varddhate copajāyeta sanmārgāyaṇa vṛttitā || 15 || āyāsena
vinānte'tha puruṣārthāgamo bhavet .. paṭhanena bhavetsadyaḥ ko'pyapūrvo hi
nandathuḥ .. 16 .. tīveṇa bhakti yogena purāṇaṁ prapaṭhennaraḥ ..
śraddhayāmarṣarahitaḥ vyāsādeśena muktibhāk .. 17 ..
ina cāroṁ padārthoṁ ke viṣayameṁ vividha prakārake itihāsa aura ākhyāna varṇita
haiṁ .. 14 .. jinake pāṭha karane se manuṣyoṁ ke jñāna bar̤ hate haiṁ aura sampūrṇa
indriyeṁ uttama mārgapara calatī haiṁ ||15|| aura antameṁ paramapada puruṣārtha vā
paramārthako prāpta karatā hai, pāṭha karane ke samaya uttama viṣaya aura vividha
prakārake caritroṁse hṛdayameṁ śīghra hī apūrva śrīti aura atyanta ānandakā udaya
hotā hai || 16 || isa kāraṇa pavitra cina hokara śraddhāsahita pratidina purāṇakā
pāṭha
________________

adip_Page_008

ādipu 0
..2..
KEEEEEEE
karanā yogya hai, yahī tīnoṁ kāla ke jānanevāle mahārṣaṁ vyāsadevakā ādeśa aura
upadeśa hai ||17|| sampūrṇa dharmo ke bīca meṁ ahiṁsā aura abhayadāna jisa prakāra
se śreṣṭha hai, sampūrṇa pyāra padārthoṁ ke bīca meṁ ātmā jisa prakāra pradhāna hai
|| 18 || samasta sukha sparśa dravyoṁ ke bīcama putra jisa prakāra śreṣṭha hai,
sampūrṇa indriyoṁ meṁ jaise mana aura samasta guṇoṅke bīcameṁ vinaya jisa prakāra
uttama haiṁ || 13 || samasta sāttvika bhāvaka bīcameṁ śraddhā jisa prakāra pradhāna
hai, pṛthvī ke bīca meṁ samasta pavitra tīrtha aura tīrthoṁ kī apekṣā naimiṣāraṇya
bhī usī prakāra śreṣṭha hai ..20.. kāraṇa ki jaba yaha mana cakra ke samāna prabala
vega se dharmāṇāṁ ca yathā'hiṁsā'bhayadānaṁ vareṇyakam .. samastapriyavastūnāṁ
śreṣṭha ātmā yathā svakaḥ .. 18 .. sukhasparśeṣu dravyeṣu garīyāṁśva yathātmajaḥ ..
indriyeṣu mano vayyaṁ guṇeṣu vinayo yathā .. 19 .. sāttvikeṣu ca bhāveṣu yathā
śraddhā garīyasī . bhūripāvana tīrtheṣu kṣetreṣu naimiṣaṁ tathā .. 20 ..
ghūrṇanmanomayaṁ cakraṁ śīryyate'sminnaraṇyake | ataḥ pūtaṁ viṣṇuvanaṁ naimiṣaṁ
ceti viśrutam ..21.. praśastaṁ tapasaḥ sthānaṁ śaunakādyaḥ samāśritam ..
kalimāgatamājñāya yajñāya kṛtamānasaiḥ .. 22 .. śānterudayato yadvaddhṛdayaṁ rājate
nṛṇām || vinayasyodayenaiva śobhante sadguṇā yathā .. 23 ..
ghūmatā 2isa araṇyameṁ jākara pahum̐ cā to usī samaya usakī yaha vāsanārūpī dhāra
khuṭalī hogī, isī kāraṇase isa pavitra viṣṇumanakā nāma naimiṣāraṇya huā hai ||21||
phalataḥ yaha tapasyā karane ke nimitta parama pavitra sthāna hai, isī kāraṇa se
śaunakādi kulapati maharṣiyoṁne tapa siddhikī abhilāṣā se ūpara kahe hue parama
pavitra naimiṣakṣetrameṁ tapasyā karane ke nimitta paramapavitra āśramako banāyā
thā, kaliko āyā huā dekha yajña karanekī abhilāṣāse vahām̐
viśrama kiyā ..22.. śani ke lage nirākāra ha
jetī hai jisameṁ prīti hotī hai .. 23 ..
bhā0 ṭī0. a 1
и
.. 2 ..
________________

adip_Page_009

athavā satyake udaya honese dharmakā māna jisa prakāra bar̤ hatā
utpanna hota pravṛtti jisa prakāra gauravayukta hotī hai ..24.. ūpara kahe hue.
ṛṣiyoṅke samāgama se uparokta naimiṣakṣetra bhī usī prakārase apanī śobhāko bar̤ hāyā
||25|| chāyā jina prakārase manuṣya kī anugāminī hotī hai usī . prakāra se uttama
guṇa sadguṇoṁ ke sātha calate haiṁ, saikar̤ oṁ jalāśaya hone para bhī samasta nadiyeṁ
ekamātra samudrameṁ hī jākara giratī haiṁ ||26|| pṛthvīpara bhānti 2 jyoti
( prakāśamāna ) padārtha hote haiṁ, parantu kumuda to eka candramāko hī dekhakara
praphullita hotā hai ||27|| isakā kyā kāraṇa hai ! isakā sārāṁśa yaha nīterudayato
yādṛk pravṛtte gauravaṁ bhavet .. satyasyodayato dharmo yathā syāṅgauravānvitaḥ ||
24|| eteṣāmṛṣimukhyānāṁ pūrvoktānāṁ samāgamāt .. tathaiva naimiṣakṣetraṁ gataṁ
śobhāsamṛddhitām ||25|| chāyā lokamivānveti sadguṇaścaiva sadguṇaḥ .. nadyo'dhi
yānti vai hitvā śataśo'nyajalāśayān || 26 || jyotiṣvanyeṣu bahuṣu varttamāneṣu
kairavam .. kathaṁ vikāśaṁ nāpnoti neva dṛṣṭvā kalāni dhim ..27.. ityākṛṣyata eveha
mano nṛṇāṁ mahātmabhiḥ.. sāmānyānāṁ yathā lauhamayaskāntena satvaram .. mahātmānaḥ
pareśāṁśā īśaśaktisamanvitāḥ .. 28 .. tadekadhā mahābhāgaḥ prakṛtyāśeṣaguṇaḥ ..
maharpikalpaḥ mṛtastu vyāsaśiṣyaḥ svatṛtaye .. 29 .. ki uttama aura sarala
svabhāvavāle mahānubhāvavāle puruṣa nānāprakāra se manuṣyoṁ ke manako ākarṣaṇa
karate haiṁ, loha meṁ lagāne se cumbakapatthara meṁ jisa prakā- rakī ākarṣaṇa śakti
hai usī prakāra se mahātmāoṅkī bhī aura manuṣyoṁ ke ūpara ākarṣaṇa śakti hai, vaha
sākṣāt hī īśvara ke aṁśa haiṁ, svayaṁ īśvarane hī unako usa prakārakī śakti dī hai
||28|| isa kāraṇa svabhāvake vaśībhūta ho asīma guṇoṅke ādhāra aura pakṣapātī
mahābhāga maharṣikalla vyāsajī ke śiṣya sūtajī
________________

adip_Page_010

ādipu0 ..3..
apanī ātmākī tṛptikī icchāse eka samaya ghūmate hue mahārṣa kulapati śaunakajīke
darśana ke nimitta unake āśramako gaye .. 29 .. 30 .. vahāṁ jākara dekhā ki, jahām̐
sarvadā hī uttama prasaṅga aura uttama anuṣṭhānake sātha dharmakī carcā ho rahī
hai, usa sthānameṁ isa prakārake alaukikatā ke caritroṅkā honā kyā kucha asambhava
hai so isa āśrama meṁ to usa viṣaya ke kisī aṁśakā bhī abhāva nahīṁ thā .. 31 ..
isake pīche mahārṣa śaunakajī isa sthāna meṁ bārahavarṣameṁ pūrṇa hone vāle yajñakā
anuṣṭhāna kara ṛṣiyoṁ ke sātha sākṣāt tapasyā aura śānti ke samāna mūrtimāna baiṭhe
hue the ||32|| sūtajī vahāṁ jākara hātha jor̤ a una mahāmuniko pakṣapātī
guṇasyāsañśaunakasya yadṛcchayā || agāt kulapateḥ sadma darśanāya muneḥ sudhīḥ ..
30 .. satprasaṅgānuvṛttibhyāṁ dharmacarcā yataḥ sadā .. tatrālaukikatā yāhaka
tathaiva śaunakāśrame .. 31 .. maharṣiratha yatrāsau dvādaśābdika satrataḥ ..
ṛṣīṇāṁ samitāvāste sākṣācchāntistapo'thavā || 32|| sūtastatropasaṅgamya
kṛtāñjalipuṭastadā .. pādayoḥ praṇipatyātha vavande ca mahāmunim ||33|| iti
śrīsakalapurāṇasārabhūte ādipurāṇe vaiyāsike anukramaṇikābhidheyaḥ prathamo'dhyāyaḥ
.. 1 .. aśeṣaśemuṣīvidyā viśiṣṭe jñānadivare .. vyāsāntevāsini sūte
parivijñānaśālini .. 1.. yathāvidhi praṇamyeti sākṣādvinayabhaktivat .. sthite
tamavalokyātha jātāhādo mahāmuniḥ .. 2 .. śaunako bahvṛcaḥ śāntaḥ svasvabhāvaguṇena
hi .. pradadāvabhivādyāsmai sutāyāsanamāsitum || 3 | praṇāma kara caraṇavandanā
karane lage .. 33 .. iti śrī sakalapurāṇasārabhūte ādipurāṇe vaiyāsike
śyāmasundaralālātripāṭhikṛta - bhāṣāṭīkāyāmanukramaṇikā vidheyaḥ
prathamo'dhyāyaḥ .. 1 .. aśeṣaṁ jñānasampanna asāmānya vidyā buddhi viśiṣṭa aura
paramavijñānī vyāsajī ke śiṣya sūtajī || 1 || sākṣāt vinaya aura bhaktike samāna
isa prakāra yathocita praṇāma karake khar̤ e ho gaye to śaunakuśī inako relave ḍī.
ananta ||2|| apane svabhāvase hī vinaya aura gaurava
bhā0ṭī0
a. 2
.
3 ..
11 3 11
________________

adip_Page_011

kī rakṣā ke artha āsana se kucheka uṭhakara usī samaya atyanta nīti aura ādara se
unake baiṭhane ke nimitta pavitra āsana diyā .. 3 .. śaunakajīko aisā karate
dekhakara anya maharṣiyoṁna bhī unhīṁ ke samāna sūtajīkā yathocita ādara satkāra
kiyā || 4 || isa prakāra sādhuoṅke samāgamase yathocita sammāna aura śiṣṭācārako
pākara sūtajī bhakti aura vinayake āsanako grahaṇakara eka ora baiṭha gaye ||5||
śāntike udayase jisa prakāra sampūrṇa santāpa dūra hojāte haiṁ, vinayake utpanna
honese jisa prakāra sampūrṇa ūdhama nāśa hojāte haiṁ .. 6 .. uttama buddhike
utpanna hone se samasta nikṛṣṭa pravṛttirye jisa prakārase anye ca
ṛṣayaśvataddṛṣṭvā tulyasamādaraiḥ || sūtasya satkṛtiṁ cakruyathocitavidhānataḥ..
4 .. mṛto'pi pratijagrāha vinayenābhivādya ca|| prītyā bhaktayā samānandya
tasminnupaviveśa vai .. 25.. śānterudayato yadvatsantāpo'pasaretkhalu ..
vinayopacayādyāgauddhatyaṁ yāti saṅkṣayam || 6 || sadbuddherudaye na
syāduṣpravṛttiryathā hatā .. tiro bhavedyathā mohatamaḥ sajjñānasambhavāt .. 7 ..
bhaktipremo- dayādantarmalaṁ coparamedyathā .. dūramasyedduradṛṣṭaṁ
sadācāracitiryathā..8.. ātmaśuddhayudayāyādṛkpāpaṁ yāti parābhavam .. vijñāno
dayato yadasantoṣo'vadhūyate || 9 || antardadhyādyathājñānaṁ vidyāyā udayena ca
ṛṣidevamiṣṭadevaṁ vīkṣyaiva śaunakaṁ tathā .. 10 .. hata ho jātī haiṁ, sadjñāna ke
udaya hone se mohakā andhakāra jaise dūra ho jātā hai ||7|| bhakti aura prema ke
hṛdaya meṁ utpanna hone se jisa prakāra se malī navā dūra ho jātī hai, uttama
ācārya ke utpanna hone se jisaprakāra daridratā calī jātī hai ..8 .. ātmaśuddhike
upāya honese jisaprakāra sampūrṇa pāpa dhula jāte haiṁ, vijñānake udaya hone se
samasta asantoṣa jisa prakāra naṣṭa ho jāte haiṁ ||9|| vidyāṁ ke utpanna hone se
jisaprakārase ajñānakā nāśa ho jātā hai, usī prakāra se
________________

adip_Page_012

ādipu●
..4 ..
sākṣāt abhīṣṭadeva śaunakajīke darśana karanese hī .. 10 .. buddhimān sūtake śīghra
hī samasta śrama samastaṅkleśa aura sarva glāniye dūra ho gayīṁ, unhoṁne kṣaṇa
kālameṁ hī atyanta viśrāma ke sukha ko prāpta kiyā || 11|| aura ve ekāgra cittase
yaha pratīkṣā karane lage ki mujhe kucha ājñā deṁ ? mahābhāga śaunakajīkī ora hātha
jor̤ e hue dekhate rahe || 12 || yaha dekhakara kulapati śaunakajī inakā bahuta sā
māna bar̤ hākara madhuravacanoṁ se atyanta prīti dikhāte hue kahane sūtasya dhīmataḥ
sadyaḥ glāniścaiva śramaḥ kramaḥ .. sarvaṁ dūramagādduḥkhaṁ śānti sa paramāṁ
gataḥ ..11.. atha tadvatacitto'sau yathaiva tannideśakṛt .. śaunakābhimukhaṁ dṛṣṭiḥ
kṛtāñjaliravasthitaḥ.. 12 .. taṁ tathāvidhamālakṣya śaunako'tha mahāmuniḥ.
sammānayanvyā saśiṣyaṁ girā sūnṛtā bruvan .. 13 .. sūta sūta mahābhāga
tattvajñānaikabhājana | yathā śramaphalaṁ loke sukhameva sanātanam || 14 ||
lokānurāgasamprāptirvinayasya phalaṁ yathā .. sāralyasya phalaṁ yadvadviśrambho
viśvantrakaḥ || 15 || nirahaṅkārarūpasya maitryalābhaḥ phalaṁ yathā ..
ātmonnatijñānaphalaṁ ceṣṭā siddhiphalā yathā .. 16 .. pratipatiḥ phalaṁ sādhvī
śiṣṭācārasya sarvataḥ .. saṁsāre ca yaśo'vāptiḥ satkāryasya phalaṁ yathā .. 17 ..
lage .. 13 .. ki he mahābhāga sūtajī ! tuma tattvajñāna ke pātra ho, hamane lokameṁ
sunā hai ki pariśrama kā phala jisa prakāra nitya sukha hai .. 13 .. vina yakā
phala jisa prakāra lokoṁmeṁ anurāgakā saṅgraha karanā hai, saralatākā phala jisa
prakāra se īśvara meṁ viśvāsa hai || 15|| ahaṅkāraka tyāganekā phala jisa prakārase
sabameṁ mitratākā prāpta karanā hai, jñānakā phala jisaprakāra se ātmonnati hai,
ceṣṭākā phala jisaprakāra se siddhi hai || 16 || śiṣṭācārakā phala
bhā0 ṭī0 a. 2
118 11
________________

adip_Page_013

1
jaise pratiṣṭhā hai, uttama kāryakā phala jaise unnati hai, satkārya kā phala jisa
prakāra se saṁsārameṁ yaśakī prāpti hai | 17 || aura śāntikā phala jisa prakāra se
mukti tapasyākā phala jaise tumhāre samāna jñāna vijñānake jānanevāle viśvadarśī
mahābhāga puruṣakā sahavāsa, athavā sākṣātkā honā hai .. 18 .. samasta prāṇiyoṁ ke
bīca meṁ dupāyā uttama hai aura dupāyoṁmeṁ brāhmaṇa śreṣṭha hai, brāhmaṇameṁ
jñānavān śreṣṭha hai aura jñāniyoṁse vijñānī śreṣṭha hai .. 19 .. aura tumhāre
samāna bhagavadbhakti ke premīpuruṣa ye sabhī śreṣṭha haiṁ, isa kāraṇa āja tumhāre
darśana honasa maiṁne apanī cirakāla se sañcita kī huī tapasyākā abhīṣṭa phala
yathā mokṣaphalā śāntistapasyāyāḥ phalaṁ yathā .. bhavādṛśasya saṁsargaḥ
sākṣātkāraśca puṇyadaḥ || 18 || prāṇināṁ dvipadaḥ śreṣṭho jīveṣu brāhmaṇastathā ..
viprāṇāṁ jñāninaḥ śreṣṭā vijñānī ca tataḥ paraḥ ||19|| bhagavadbhaktirasikaṁ
bhavantaṁ pravilokya vai .. cirā titapaḥ puṇyaphalamadya mamāgatam .. 20 .. narāṇāṁ
santi sarveṣāṁ netrādīnīndriyāṇi hi .. tāni yeṣāṁ na sārthāni narāste mṛnmayāḥ
param ||21|| vidyā ca vidyate yeṣāṁ jñānaṁ no vidyate punaḥ .. dhanāni dānahīnāni
śaktiśva kāyryato vinā .. 22 .. teṣāṁ viḍambanārthāya sarvāṇi viphalāni vai .
bhavādṛśāstu vidyāderlebhire phalatāṁ śubhām .. 23 ..
prāpta kiyā ||20|| vicāra kara dekho ki manuṣya meṁ do hātha, do paira, do netra,do
karṇa aura prāṇa rasanā antaḥkaraṇa ādi sabhī haiṁ parantu jo ina sabakā ucita
kārya nahīṁ karate haiṁ unameṁ aura kāṭha kī putalīmeṁ kyā viśeṣatā hai ? isa
kāraṇa jo inakā ucita vyavahāra karate haiṁ ve hī vāstavameṁ manuṣya haiṁ, isake
viparīta karanevāle manuṣya jar̤ ake samāna haiṁ, isameṁ sandeha nahīṁ ||21|| aura
jinake pāsa vidyā hai parantu jñāna nahīṁ, pana hai para puṇya nahīṁ, śakti hai
kintu usakā kārya nahīṁ kiyā jātā ||22|| unakī sthiti viḍambanāmātra hai aura unake
sarva kārya viphala haiṁ, parantu āpake samāna jina
________________

adip_Page_014

ādiṣu ●
11
manuṣyoṁne vidyākā phala jñāna, dhana kā phala dāna aura śakti kā phala lokakī
rakṣā ityādi śikṣākā abhyāsa kiyā hai || 23 || unhīṁ para bhagavānko sākṣāt kṛpā
hai, isa kāraṇa tumhārā sahavāsa, tumase vārtālāpa aura tumhārā darśane yaha jīvana
saphala puṇyakā utpanna karanevālā hai || 24|| isa samaya aba sandhyā upasthita ho
gayī hai, hameṁ agnigṛhameṁ upāsanā ke artha jānā hogā ||25|| yaha dekho! jo
samasta manuṣyoṁ ko santāpa aura duḥkha dete haiṁ unako jaldī asta honā hotā hai,
yahī dikhāne ke liye ye sūrya bhagavān dinabhara saṁsārako santāpa dekara asta ho
jāte haiṁ, jinakī prakṛti svabhāvase hī komala hai, bhagavatkaruṇābhājāṁ bhavatāṁ
darśanādikam .. karoti janma saphalaṁ jīvitaṁ ca punāti hi .. 24 .. idānīmāgatā
sandhyā kāyyaṁ copāsanādikam || gamiṣyāmo vahnigṛhaṁ paśya kālagatiṁ punaḥ.. 25 ..
astaṁ gacchati vai kāle parānsantāpayanraviḥ .. nalinīko malamatirviṣaṇṇāste
sarovare || 26 || mahātmāno na tyajanti svabhāvaṁ patane'pi hi .. iti darśayituṁ
paśya bhāskaro bhāskara cchaviḥ .. 27 .. mahato'stamanaṁ sākṣādviśvasyāmaṅgalaṁ
param .. andhakārasamā cchannā dharitrī raviṇā vinā .. 28 .. kṛtajñā mṛga patagāḥ
svopakārāṁśca cintayan || prakāśayanti duḥkhāni rāvairastamane hareḥ .. 29 ..
dūsare ke duḥkha dekhanese ve atyanta vyākula ho jāte haiṁ, yahī dikhāne ke nimitta
ye sampūrṇa kamala sarovaroṁmeṁ sūrya ke astake samaya malinatā dhāraṇa kara lete
haiṁ ||26|| mahātmāoṅkā to yahī svabhāva hai ki vipattike samaya bhī apane uttama
svabhāvako nahīṁ chor̤ ate isī kāraṇase bhagavān sūryadeva bhī dekho asta hone ke
samaya ujjvala mūrtiko dhāraṇa karate haiṁ ||27|| mahātmāoṁ kī mṛtyukā honā
saṁsārakā sākṣāt amaṅgala hai, sūrya ke asta ke samaya saṁsāra andhakā rase ḍhaka
jātā hai isake samāna amaṅgala aura kyā hai .. 28 .. kṛtajña manuṣyoṁ kā hṛdaya
kabhī bhī upakāroṅko nahīṁ bhūlatā aura upakāra karanevāle
..
bhā
a
________________

adip_Page_015

mānanevāle manuṣyoṁ ko isī kāraṇa se amaṅgalakī vyathāse pīr̤ ita honā nahīṁ par̤ atā
hai. dekho sampūrṇa pakṣī sūryako udaya hotā huā dekha kara apane dinabhara ke
nimitta bhojanakī sāmagrīko ikaṭṭhā karake jisa upakārako prāpta hue haiṁ usīko
smaraṇa kara sūryako asta hotā huā dekha cillāte hue duḥkhaprakāśa karate hue apane
ghoṁsaloṁ ko jā rahe haiṁ ||29|| unnati para avanati hai, aura avanati para unnati
hai isa rīti se yaha saṁsāracakra bhramaṇa karatā hai .. 30 .. hai isa nimitta
kisīkī unnati vā avanatiko dekhakara vyākula vā adhīra honā yogya nahīṁ ||31|| yahī
dikhāne ke nimitta yaha sandhyā dhīre 2 āga patanātparamutthānamutthānātpatanaṁ
tathā .. itthaṁ saṁsāracakrasya bhramaṇasya vidhirbhavet .. 30 .. nāvasīdedatho
loko nādhīro vā bhavedataḥ .. anyasyāvanatiṁ dṛṣṭvā patanaṁ ca tathaiva hi ..
upadeṣṭumivatyeva sandhyā dhīraṁ samāgatā .. 31 .. yathā pāpātmanāṁ
svāntamajñānatamasāvṛtam .. līyante'hāni sarvāṇi tamasi kramaśastathā .. 32..
tapasyānantaraṁ śānterudayena susaṅgavat .. sandhyā game samīraśca vāti śītaṁ
sukhaṅkaraḥ .. 33 .. tapaso'nte siddhilābhe mukhakāntiryathā sataḥ ..
kumudinyastathā phullāḥ sudhākara samāgame ..34.. duḥkhasyāsahyatāṁ vṛkṣāḥ
pradarśayitumeva vā .. pratīkṣante spandahīnā andhakāraṁ sudāruṇam .. 35 ..
mana karatī hai. dekho ! pāpīkā hṛdaya jisa prakāra ajñānarūpī andhakārase ḍhakā
huā hai ||32|| sampūrṇa diśāyeṁ bhī usī prakāra krama se andhakā rase chipa jātī
hai, śānti ke udaya honese jisa prakāra samasta santāpa naṣṭa ho jāte haiṁ, mīṭhā
sahavāsa jaise sukhadāyī hai ||33|| sandhyā ke āgamana se usī prakāra pavana sukha
kā dene vālā aura śītala manda yukta hokara vahana karatā hai, vicāro ki bahuta
tapasyā ke pīche abhilapita siddhi prāta honepara madhura mukha jisa prakāra
sajjanoṅkā praphullita hotā hai || 34 .. candramā ke samāgama se saba babūle bhī
usī prakārase khila jāte haiṁ, (yā apane samāna dūsaroṁ kī
________________

adip_Page_016

ādipu0
.. 6 ..
avanati ko dekha jisaprakārase īrṣā hṛdayameṁ praphulita hotī hai, saba babūle bhī
apanī jāti kamalakī avanati ko dekhakara usī prakāra khila jāte haiṁ) duḥkhakā
pahalā vega atyanta hī asahanīya hai, isa kāraṇa vyākula na hokara dhairyako
dhāraṇa kara usa vegako sahana karane kā yatna karanā yogya hai! isīko dikhāneke
nimitta yaha sampūrṇa vṛkṣa pavanahīna hokara rātrike bora dāruṇa andhakārake ānekī
bāṭa dekha rahe haiṁ ||35|| jo manuṣya apane svāmīkī bhalī prakāra se sevā kara
apaneko sevaka māna jīvanako vyatīta karate haiṁ ve hī isa prakāra sarvadā śaṅkita
aura duḥkhita hote haiṁ, prāṇī śaṅkita ho sukha ke nimitta gharoṁmeṁ a!te
haiṁ..36.. sūryake astameṁ koī kṣīṇa aura koī varddhita hote haiṁ, koī prasanna koī
virasa koī stambhita aura koī śabda karate haiṁ . . 37 .. diva . cārī niyataṁ
prabhusevāyāṁ yāpayantaḥ svajīvanān .. prāṇinaḥ śaṅkitadvignā āśrayante gṛhān
sukham .. 36 .. sūryyasyāstamane lokāḥkṣīṇāḥ kecitsuvarddhitāḥ.. praphullā virasāḥ
kecitstambhitāḥ śabditāḥ pare .. 37.. divācarā niśākāle suviṣaṇṇā bhavanti hi ..
niśācarā niśāloke jātāhādā vidhergatiḥ..38.. sūta lokālayānpaśya rucibhinna
kriyāparān . niśāgame narā nāryaḥ svasvakāryatrate ratāḥ 39.. rāta meṁ duḥkhī hote
haiṁ aura niśācara rātrike honese prasanna hote haiṁ, yaha vidhātākī gati hai .. 38
.. he sūta ! lokoṅko dekho jo bhinna rucise bhinna 2 kārya karate haiṁ (arthāta
sandhyāko ātī huī dekhakara dinameṁ caranevāle prāṇī usa prakāra se śaṅkita aura
duḥkhita hokara sthāna ḍhūm̐ r̤ hane ke nimitta idhara udhara jāte haiṁ. kyā sampatti,
kyā vipatti, sabhī avasthāmai kṣudra citta aura durbala prakṛtivāle manuṣya hī
cañcala aura adhīra ho jāte haiṁ, pakṣiyoṅkā eka dṛṣṭānta hai, ki ve sūryako jisa
samaya udaya hote hue dekhakara cañcala ho śabda karate haiṁ aura carate hue
phirate haiṁ, usī prakāra sūryake udaya na honese andhakā rako dekha vyākula hokara
śabda karate haiṁ, ālasī manuṣyakī vidyā jisa prakārase pratidina kṣaya hotī jātī
hai. saryake udaya aura virahase dīna mukha
a
..
________________

adip_Page_017


vāloṁ ke anurāga usī prakāra se kṣīṇa ho jāte haiṁ, svādhīna manuṣyako tejaśrī jisa
prakāra se pratidina bar̤ hatī jātī hai. sandhyā, sūrya, candramā, ye kisīke bhī
adhīna nahīṁ haiṁ, isa kāraṇa inakī isa prakāra dinapara dina vṛddhi hotī hai,
avidyā ke antarme pavitra jñānakā prakāśa hotā hai, usake prabhāvase sampūrṇa
duṣpravṛttiyeṁ kulāhala karatī huī hṛdayameṁ samā jātī haiṁ, sandhyāke udayase yaha
sampūrṇa saṁsārakā kulāhala krama me banda ho jātā hai, yaha cakavā cakavī
ārtasvarase cillākara spaṣṭabhāvase yaha kaha rahe haiṁ ki kisīkā sukha sarvadā
rahanevālā nahīṁ hai aura jahāṁ saṁyoga hai vahāṁ viyoga hai. kisī 2 samaya sukhake
pahale dāruṇa duḥkhakā āgamana hotā hai, isīko dikhāneke nimitta yaha ākāśameṁ
mahāandhakāra chā rahā hai, parantu thor̤ e hī samayameṁ aba tārā gaṇoṁse śobhita
hokara nakṣatramālāoṅke sahita, candramā udaya hokara apanī pūrṇakalāko vistāra
karegā, jo loga svabhāva se hī ūm̐ ce cittake haiṁ ve dūsa sukhānudhyānaniratā jīvā
māyāvimohitāḥ .. yathārthasukhahetuṁ na dhyāyanti jagadīśvaram .. 40 .. ityuktvā
śaunakaḥ sūtaṁ viśrāmāya niyojayana || praviveśāgniśaraṇaṁ sāyaṅkṛtyaṁ samāhitam ..
41 .. roke dhanako dekhakara atyanta praphullita hote haiṁ, yaha dekho rātrikī
samṛddhiko dekhakara sampūrṇa phala khila jāte haiṁ ) || 39 || he mahābuddhimān
khata ! isa samaya saṁsārameṁ jākara kyā dekhā jāyagā ki ghara kī khirye
sandhyākāl̤ ake ghara sajāne meṁ laga rahī haiṁ, koī dīpaka jalā rahī hai, koī apanī
śayyā taiyāra kara rahī hai, aura koī apane 2 bālaka bālikāoṅko sāvadhāna kara rahī
hai, koī 2 strī bītī huī rātri kī śamayī śappāko smaraṇa kara 2 bārambāra apane
gāloṅko phalā letī hai aura apane premī ke prati īrṣā kopa aura abhimāna prakāśa
karane kī ceṣṭāne anekaprakāra ke upāya khoja rahī hai, koī 2apane svāmī kī bītī
huī rātri ke samāna ājakī rātrimeṁ apane prītamako bhalī prakārase prītike bandhana
meṁ bāndhane aura kīr̤ āmṛga karanekī ceṣṭāmeṁ gār̤ ha nimagna ho rahī
________________

adip_Page_018

.. 7 ..
ādipu0 4 haiṁ aura virahiṇī striye dūsarī bāra sandhyāko dekhakara vadha karanekī
bhūmimeṁ lāye hue manuṣya ke samāna atyanta hī vyākula hokara cintā kara rahī haiṁ,
aura saṁyoginī striyeṁ dūsarī rātri ke apāra ānandako yāda kara kara kevala yahī
cintā kara rahī haiṁ ki hamāre isa sukhakā kabhī anta nahīṁ hogā aura taskara
(cora) loga andhakāra ko dekhakara ulūkake samāna saṁsārake nāśa karanekī bāṭa joha
rahe hai, apane svāmīkī sevā karanevāle sevaka loga halase chūṭe hue baila ke
samāna sāre dina pariśramako karanese thakakara parādhīna ho dhīre dhīre jā rahe
haiṁ, aura koī 2apane svāmīke krodha aura prītikī cintā karake "dūsare dina hamāre
bhāgya meṁ kyā hogā yaha cintā kara rahe haiṁ" he sūta ! isa saṁsāra meṁ manuṣya
hokara jisane manuṣya kī upāsanā se apane jīvanako vyatīta kiyā hai, vaha hatabhāgī
aura saṁsāramai bhūlā huā hai. maiṁ nahīṁ kaha sakatā ki usako vidhātāne sṛṣṭimeṁ
kyoṁ janma diyā aura kyoṁ nahīṁ usako paśu, pakṣī, vṛkṣa, latā ityādimeṁ janma
diyā. he sūta ! aise hatabhāgyoṅke liye hī merā mana atyanta vyākula ho rahā hai,
athavā manuṣyoṅke cittakī vṛtti svabhāvase hī dūṣita hai, dekho ! yaha sandhyākā
samaya usa paramapuruṣa bhagavānakī upāsanā karanekā hai, isa samaya sādhuoṁ kā
mana svabhāvase hī komala aura harikī ora hokara usa parama puruṣārtharūpī bhagavān
ke dhyānameṁ mana ho jātā hai, parantu manuṣya aura dhyāna meṁ mana hokara anya
kārya karane lagate haiṁ, upāsanā meṁ baiṭhakara viṣayakī cintāke hāthase uddhāra
nahīṁ pā sakatā, isake samāna dūṣita hṛdayakā spaṣṭa pramāṇa aura kyā ho sakatā
hai, jisane jñāna diyā hai, buddhi dī hai aura jisane pratidinake liye bhojana kī
sāmagrī dekara janaka jananī ke samāna pālana kiyā hai, hāya! moise ḍhake hue
manuṣya tuma kisa kāraṇa se aura kisa sāhasa se usa dayāmaya vidhātāko eka bāra
dina ke antameṁ smaraṇa karane meṁ sannaddha nahīṁ hote isake samāna tumhāre na
pheṅkā dvāra, abhāgyatākā kāraṇa aura kyā ho sakatā hai ? komala cittavāle
pavitrabuddhi mahāśaya śaunakajī isa prakārake vacana kahakara atyanta hī udāsīna
se kucha samaya ke liye mauna ho gaye,
bhā0 ṭī0 a. 2
________________

adip_Page_019

phira buddhimāna sūtako ādara sahita sambodhana kara kahane lage ki, he tāta! tuma
mārga ke pariśramase atyanta hī kleśita ho gaye ho isa kāraṇa tuma thor̤ ī dera ke
liye viśrāma karo maiṁ agnigṛhameṁ jātā hūṁ phira ākara tumhāre sātha vārtālāpa
kara cittako sukhī karūṅgā, yaha kahakara ye usī samaya agnigṛhako cale gaye, taba
aisā bodha hotā thā ki māno abhike sātha agni mila gayā ho ||40||43|| isake
uparānta aura maharṣiyoṁ ne bhī sandhyā ke kṛtya karane prārambha kiye, taba
tapovanameṁ eka divya bhāva upasthita huā cāroṁ diśāyeṁ puṇyamaya vedadhvani se
guñjāra uṭhīṁ, pavitra homako sugandhise diśāyeṁ sugandhita hone lagīṁ, nānā
prakārake manohara stutike pāṭha karanevāle abhyāgata kī dhvanise amṛtako dhārā
varṣane lagī, dhyāna, samādhi aura praṇāyāma ye sabhī vahāmpara upasthita the, saba
kriyāyoga, jñānayoga aura muktiyoga ye pratyakṣa hī dṛṣṭi āne lage, bhagavatī
sāvitrī devī bhī gāyatrīka sātha mūrtimatī hokara vaha
anye ca munayaḥ sarve sandhyopāsana tatparāḥ .. vedamantraistadāraṇyaṁ deva
kṣetramakalpayan .. 42 ..
virājamāna huī, sampūrṇa devatā bhī agniko āge kara usa sthānapara prāpta hue,
adhika kyā kaheṁ veda ke pratipādya vidhātā bhī vahāṁ ākara pratyakṣa prakaṭa hue.
bhakti, śraddhā, anurāga, prema, bhāgya, vairāgya, upaśama aura uparati ye bhī
vahāṁ sākṣāt prakaṭa hue, taba aisā bodha hotā thā ki, māno svayaṁ brahmaloka isa
tapovana meṁ utara āyā hai, athavā vahāṁ dharma, satya, śānti ina sabake ekatrita
honese satayuga māno svargaka sātha mila gayā hai, tatkāla hī yaha bhī yahāṁ ākara
prakaṭa huā vaise hī vahāṁ para ātmā, paramātmā aura prakṛti ye tīnoṁ hī pradhāna
viṣaya dṛṣṭi āne lage aura usake sātha jñāna, vijñāna aura śamadamādike abhyāsakī
śikṣā honese vahāṁ para sarvadā hī savayuma, svarga aura brahmaloka, viṣṇuloka,
prakaṭa hote haiṁ isameṁ sandeha nahīṁ .. 42 ..
________________

adip_Page_020

ādipu 0
.. 8 ..
yaha dekha aura sunakara bhagavāna ke bhakta vaiṣṇavoṁmeṁ prathama ginaneyogya
buddhimān sūtajī bhāva bhare gadde vacanoṁse avaśa hokara kucha kālake nirmita māna
ho gaye. taba aisā jānā jātā thā ki, māno koī citra kī putalī baiṭhī hai, isake
uparānta aura mauna na rahakara bhagavat ke premameṁ mana ho nirantara āṁsuoṁ kī
dhārāko bahāte hue gar̤ hada vacana ho madhura svarasaṁ īśvara ke nāmake saṅkīrtana
karanemeṁ pravṛtta hue, unakā vīṇārūpī tantra ke madhura svara ke samāna manako
haranevālā svara ākāśa aura pātāla meṁ pūrṇa ānandasa pūrṇa karatā huā cāroṁ
diśāoṅko kampāyamāna karane lagā. yaha dekhakara sampūrṇa tapovana kucha kālake
nimitta śabdahīna ho gayā, pakṣī kalola kara rahe the, ve usī samaya vahāṁse jhuṇḍa
ke jhuṇḍa ikaṭṭhe hokara usa sthānapara āye, hirana aura hiraniyeṁ cañcala hokara
sūkhe hue pattompara marmara śabda karate hue phira rahe the ve usī samaya dhīra
bhāvako dhāraṇa kara usa sthānapara ākara upasthita hue, vyāghra aura siṁha
taddarśanāhādapariplutāntaraḥ suto hi saṅkīrttanarāgasaṅgatān ..
carācarāṁstārakanāma gānakaistutoṣa vai tāpasavṛndavarddhitaiḥ .. 43 .. iti
śrīsakalapurāṇasārabhūte ādipurāṇe vaiyāsike śaunakasṛtasaṅgame dvitīyo'dhyāyaḥ ..
2 ..
tathā paśu pakṣī apanī 2 striyoṅke sātha śayana karanekā upāya kara rahe the, ve
bhī usī samaya usako chor̤ akara vahāṁ āye, ṛṣiyoṁ meṁ bhī bahuta se aise the ki
jinakā ādhā japa bhī na hone pāyā thā ve bhī vinā tapa pūrṇa kiye śīghra hī āye,
svayaṁ śaunakajī bhī homakī vidhiko vinā samāpta kiye vahāṁse ākara unake sātha.
yoga dene lage, isīkā nāma saṅkīrtana hai, yahī apāra aura anupama māhātmya hai,
jisase patthara bhī pighala jāya . śaunakajīkaṁ samāna prākṛta bhagavat rasikakī
vārtā aura kyā kaheṁ, samasta ṛṣi unake nāmake saṅkīrtanako sunakara jar̤ ake samāna
mauna ho gaye, aura vahāṁse eka paga bhī na cala sake, kisīko bhī isa prakāra se
sāhasa aura sāmarthya na rahā, isa rīti se sampūrṇa tapovana mauna aura ekāgracitta
hokara usa madhura nāmake saṅkī- tanako sunane lagā .. 43 .. iti śrīādipurāṇe
staśaunakasaṁvāde bhāṣāṭīkāyāṁ sandhyāvarṇanaṁ nāma dvitīyo'dhyāyaḥ .. 2 ..
mā0 ṭī0 a. 2
J
________________

adip_Page_021

isake uparānta saṅkīrttana samāpta huā, saba apane 2 āsanompara baiṭha gaye sūtajī
bhī vidhipūrvaka apane āsanapara baiṭhe taba aisā bodha hotā thā, ki mānoṁ
tapovanameṁ devatāoṁ kī sabhā ho rahī hai athavā dharma, satya, nyāya, śānti,
śraddhā, bhakti, prema, pūjā, samādhi, prāṇāyāma aura niṣṭhā ityādi pāramārthika
vṛtti ye saba sākṣāta prakaṭa hokara mile hue baiṭhe haiṁ. sārāṁśa yaha hai ki, eka
2 ṛṣi eka 2 vṛttike avatāra the, unake bīcameṁ śaunakajī sākṣāt paramārtha svarūpa
se baiṭhe hue sūtajī se bole ||1|| ki he tāva ! hama loga jo sarvatyāgī hokara
bahuta kleśa aura bahuta yatnake sātha isa duḥsādhya yajñake kara neko pravṛtta hue
haiṁ, saṁsārakā upakāra karanā hī isakā uddeśya hai || 2|| dekho ! saṁsāra meṁ
apane prati, dūsaroṁ ke prati aura īśvara ke prati yaha tīna sarake sūte nivṛtte
ṛṣibhiḥ saha sāttvikavṛttibhiḥ .. bhagavattattvara sike provāca śaunakastadā ..
1 .. saṁnyāsinau vayaṁ tāta yajñe'smi stu suduṣkare .. bahvāyāsena kaṣṭena lokānāṁ
śarmmakāmyayā ||2||loke'sminnātmani yathā īśvare ca tathā pare . trividhaṁ sādhanaṁ
dṛṣṭaṁ sādhūnāmamalātmanām ||3||ayaṁ hi śāstrasiddhānto munīnāṁ cānumoditaḥ ..
ātmārthaṁ paripālānāṁ svārthasiddheradhogatiḥ ..4.. kartavya kāryasādhana karanemeṁ
hote haiṁ || 3 || pahale bṛhaspati ādi ācāryoṁ kā yahī upadeśa aura abhiprāya hai,
eka mātra dūsaroṁ ke pavitra aura akapaṭake upakāra se sarvakartavya kāryasādhana
karane yogya haiṁ, isa kāraṇa jo manuṣya ātmāko hī pradhāna jānakara usake upadeśa
se dūsaroṁ ke upakāra karanemeṁ pravṛtta ho usīko āṁśika svārthapara kahate haiṁ,
svārthaparatā narakakā dvāra aura mahāpāpa hai, āpa logoṁ meṁ jisa prakāra se
apakāra aura avanatikī sambhāvanā hai usī prakāra svārthaparatā isake bīca meṁ
pradhāna hai, isako jānakara hī gurudeva bṛhaspatijīne isa prakārase upadeśa kiyā
hai, guruko ājñāko pālana karanā
________________

adip_Page_022

ādipu0
.. 9 ..
1
"
śiṣyakā avaśya kartavya hai, aisā na karanese ghora atharma hotā hai .. 4 ..
viśeṣakara yaha ghora kaliyuga ā pahuñcā hai, manuṣyoṁmeṁ kaliyuga ke bar̤ hane para
adharmakā vistāra hogā || 5|| aura kaliyuga ke prabhāvatre paraspara moha hī dṛṣṭi
āvegā, dharmakā ādara aura anurāga jātā rahegā .. 6 .. śilāko śāligrāmakī mūrtiko
mānapiṇḍa arthāt bāṭa banākara tarājūke ūpara vyāpāra nirvāha karaneko aneka
prakāra ke upāya karate dekhā jāyagā, kukarmī aura nāstikoṁ kī saṅkhyā dina 2
bar̤ hatī jāyagī, isī kāraṇa se mātākī bhakti pitākī bhakti pṛthvīrarase bhāgane kā
upāya kara rahī hai ||7|| viśeṣataḥ samāyāto ghoraḥ kaliyugo'pyayam .. adharmaḥ
prabalo yatra janānāṁ kalivarddhake || 5 || adhunaiva kalibalaṁ dṛśyate lokamo
hanam .. tathāssdaro na dharmmasya nānurāgo'sti dehinaḥ .. 6 .. śālagrāmo
mānapiṇḍaḥ sarve nāstikavṛttayaḥ . pitṛbhaktirmātṛbhaktirganā dūrataraṁ kalau ||7||
pāṇḍityamānino mūḍhāstathā dhārmikamāninaḥ .. kukarmmaṇi samāsaktāḥ
sadā'dharmaparāyaṇāḥ .. 8.. varaṁ dvijebhya cāṇḍālo yatra dharmmaḥ pradṛśyate ..
brāhmaṇā brāhmaṇyahīnā lobhopahatacetasaḥ .. 9 .. narāḥ śiśnodaraparā yonyāhāra
vidhicyutāḥ.. indriyāṇāṁ vaśībhṛtāḥ strīṇāṁ krīḍāmṛgā iva .. 10 ..
jisane apaneko paṇḍita kahakara abhimāna kiyā, aura dhārmika kahakara logoṅko apanā
paricaya diyā unake samāna kukarmī aura koī nahīṁ ..8.. cāhe dharma ko cāṇḍālake
samīpa bhī sthāna mila jāya parantu to bhī brāhmaṇake ghara usakā ādara nahīṁ ho
sakatā, isa samaya brāhmaṇoṁ meṁ kevala yajñopavīta hī brāhmaṇatākā cihna hai,
isake atirikta brāhmaṇoṁmeṁ aura kisī prakārake ācāra vyavahāra nahīṁ haiṁ .. 9 ..
kauve kuttoṁ ke samāna saṁsāra meṁ bahudhā śiśnodara hī sarvasva huā hai dama
kāraṇase ācāra vicāra aura yonivicāra meṁ prāyaḥ nāmamātra hī dekhā jātā hai,
indriyoṁ ke dāsa hokara kevala
mā0ṭī0
a. 3
.. 9 ..
________________

adip_Page_023

eka strīke hī "krīr̤ āmṛga hoṁ" yahī loga abhilāṣā karate haiṁ || 10 || devatā ke
diye hue dravya ko bhī becakara apane vilāsa mandira banāne meṁ truṭi nahīṁ
kareṅge, bālaka aura bālikāyeṁ bhī caturoṅke samāna vyavahāra karanā prārambha
kareṅge; guruke vacanameṁ kucha bhī śraddhā na rahegī, bagnū unakī nindā kareṅge,
phira javānoṅkī to bāta hī kyā hai || 11|| dhana se prāpta huī vidyā ke hone se
yathārthajñānakā vyavahāra bahudhā thaka jāyagā, manuṣyoṁ meṁ bahudhā vidyā
pustakoṁ meṁ dekhī jāyagī . uttama ācāryakā abhāva honese lakṣmī adṛśya hone kā
upāya karane lagegī .. 12 .. yathārtha jñānakā vicāra na hone se sarasvatīkā bhī
vaṁśa nahīṁ bar̤ hegā, dharma anātha, satya nirāśraya .. 13 .. dayā vidhavā, śānti
avīrā nyāya sthāna se bhraṣṭa aura saralatā māno upavāsa devavittena kurvanti
vilāsaṁ mandiraṁ sukham .. bālakā vṛddhasadṛśā yuvakā gurunindakāḥ .. 11 .. vidyā
cārthakarī jātā jñānaṁ dūrataraṁ gatam || pustakasthā bhavedvidyā lakṣmīścādṛśyatāṁ
gatā ||12|| sarasvatī nākagatā dhamrmo'dharmagatiṁ gataḥ .. satyaṁ nirāśrayaṁ
dharmaśvānātha iva dṛśyate .. 13 .. dayā ca vidhavārūpā śāntiḥ patisutairvinā ..
sthānabhraṣṭo bhavenyāyaḥ sāralyaṁ mṛtyuniścayam .. .. 14 .. rogaśokaparītā
pabandhanavyasanāni ca .. pravalāni bhavantyatra nṛṇāṁ śaktirvinaśyati .. 15 ..
vasundharā pāpapūrṇā prayātīva rasātalam || sarve pāparatāśceṣṭā dūraṁ siddhikarī
gatā .. 16 ..
karake marane ke liye sannaddha ho rahī hai .. 14 .. dina 2 roga, śoka, bandhana
aura juā corī ityādi bar̤ hegī, manuṣyoṅkā bala buddhi śakti sāmarthya aura paramāyu
ityādi kāntihīna aura durbala hokara nisteja ho jāyeṅge || 15 || pṛthvī pāpase pūṇa
hokara samudra pavanase kāmpī huī naukāke samāna thara 2 kāmpane lagegī, śokake
ūpara śoka, duḥkhake ūpara duḥkha utpanna hoṅge, eka vipat bītane na pāvegī ki
itane meṁ hī dūsarī aura ākara upa
________________

adip_Page_024

ādipu•
10
sthita ho jāyagī, ceṣṭākā phala siddhi isīko saba jāneṅge | parantu pāpase milī huī
ceṣṭā koī bhī phalavatī nahīṁ hotī || 16 .. isa kāraṇa ajñānī aura īśvarakī nindā
karanevāle tathā jhūṭha bolanevāloṅkī dina 2 adhikatā hotī hai aura puruṣārtha se
śraddhāko haṭākara kevala eka īśvarake hī ūpara bharosā rakhate haiṁ aura
puruṣārthako hī naṣṭa kara diyā || 17|| ālasya karane se duḥkha kā abhāva nahīṁ
hotā, parantu jñānake abhāva aura gira jānese sukhake lobhase kāladharmake
vaśavartī hokara loga prāyaḥ ālasya aura karmahīna tathā jar̤ ake samāna hokara
saikar̤ oṁ duḥkhoṁse bam̐ dhe hue par̤ e haiṁ, alakṣmī jinake ghara meṁ nṛtya kara rahī
hai, jahāṁ avidyā dvāra2meṁ cūma rahī hai, ajñāna dehara meṁ jinakī krīḍā karake
manuṣyoṅko bhrama yukta kara rahā hai, aviveka ato mūḍhā nāstikāśva adṛṣṭavādino
janāḥ .. dinedine gatā vṛddhiṁ pauruṣaṁ pralayaṁ gatam || 17 || ālasyaṁ duḥkhadaṁ
nṛṇāṁ samāyāti bhayaṅkaram.. ajñānāvṛtamohāndhā janā vṛddhiṁ gatāḥ kalau .. 18 ..
upadeśe striyaḥ śaktāḥ śyālakā gururūpiṇaḥ .. śrībāndhavā gṛhe devāḥ prabhavo
bhṛtyaduḥkhadāḥ .. 19 .. bhṛtyāśca prabhusammānaṁ na kurvvanti kalau sadā .. vṛkṣā
yathā'guruphalāḥ putrāśca gurutarjjakāḥ.. 20 .. hṛdayameṁ hṛdayake bandhuke samāna
āliṅgana karake sabako mohakī ḍorīse bāndha rahā hai || 18 || he sūta ! isa
kaliyugameṁ strī to upadeśa denevālī hoṅgī, śāle ācārya hoṅge, strīke bandhu,
śvaśura ye gharake devatā hoṅge, aura unake kuṭumbī loga hī kevala ekamātra prīti
ke pātra hoṅge, ghara2meṁ isa rīti se yoni samparkakā prabala pracāra hogā;
anarthake adhika prakaṭa honese svāmī bhalībhānti se kārya karāke bhī naukaroṅko
tanakhvāha dene meṁ sammata nahīṁ hogā ||19|| naukara bhī tanakhvāhako lekara
yathāvidhānase kārya nahīṁ kareṅge, pitā to putrakā śāsana kyā karegā varan putra
hī pitāko śikṣā deneke liye taiyāra
bhā0 ṭī0
a. 3
________________

adip_Page_025

hogā, vṛkṣake samāna phaloṅkā adhika bhāra hogā ||20|| śrī puruṣoṁse hī manuṣyoṁ
meṁ gṛhasthī hotī hai . phalataḥ jisa gharameṁ strī aura puruṣake milanerūpa
sadbhāvakā leśa nahīṁ hai usa gharameṁ kisī prakāra se bhī kalyāṇa nahīṁ hogā,
parantu kālike prakaṭa honese ghara ghara meṁ strī puruṣoṁ meṁ sadbhāva nahīṁ hogā.
svāmīne to yaha jānā ki, khī dāsī hai isase bhalī prakāra sevā karāveṁ yaha vicāra
kara usa para apanā śāsana calāne lage aura usa para atyācāra karane lage, khīne
bhī samajhā ki, maiṁ dāsī hūṁ merā kāma sevā karanekā hai so vaha bhī kisī prakāra
se svāmīkī ājñānusāra calanekī abhilārpaṇī na huī . striyoṁ kā ādara unakī śikṣā
aura sthiti yathārtha nahīṁ hai, apanī strī kī praśaṁsā prāyaḥ sabhī karate haiṁ
parantu usameṁ praśaṁsā karane yogya kyā vastu hai gṛhāḥ sukhavihīnā hi striyaśca
kalahapriyāḥ.. strīṇāṁ samādaro nāsti naiva śikṣā tathā sthitiḥ..21.. puruṣāḥ
kukarmaniratāḥśāstrā cāravivarjitāḥ . kāpaṭyaṁ praṇaye satye nādaraṁ hi
sasaṁśayam .. 22.. vyāghāta lokayātrāyāḥ sarvatraiva vivaṅgalā .. na kiñcidapi
puṇyāya na dharmāya yathāyatham .. 23 .. vṛttileokānāṁ yaśasa ācāryā
jñānavarjitāḥ.. artho vā paramārtho vā puruṣārtho na dṛśyate .. 24 .. usako nahīṁ
jānate isī kāraṇa se ghara 2 meṁ prāyaḥ striyoṅkī hī pradhānatā bar̤ hatī jātī hai ..
21 .. jasako prema meṁ viśvāsa nahīṁ hai vaha puruṣa kukarmameṁ rata śāstrācāra se
varjita hai, kapaṭa prema honese ādara nahīṁ hotā, jisako premameṁ viśvāsa nahīṁ
hai usakā śatruke samāna nāmameṁ antara hai, hamārā yaha viśvāsa sthira rahanevālā
nahīṁ yaha bālakakī capalatāke samāna hai, kintu kāle ke saṁsarga se sabhī sthānoṁ
meṁ isa prakāra se kapaṭameṁ prema sthita hokara prakaṭa hotā hai .. 22 .. isa
kāraṇa logoṁ meṁ kevala viśvāsaghāta aura jhagar̤ ā utpanna hone lagā hai, yathārtha
puṇya vā dharma ke upadeśase prāyaḥ koī kārya bhī anuṣṭhita nahīṁ hotā .. 23 ..
kevala yaśake nimitta vā nāmake liye hī kisī kārya karaneko manuṣya pravṛtta ho
jāte haiṁ jo ācārya jñānase varjita haiṁ, jinase upadeśa ke nimittapara para-
________________
adip_Page_026

mādipu●
mārtha aura puruṣārtha ina tīnoṅkī unnati vā rakṣā na ho .. 24 .. usako kisī
prakāra se bhī upadeśa nahīṁ kahate, kintu kaliyuga ke chū jānese hī usake samāna
upadeśameṁ adhikatā hotī hai, pitā putrako kisī prakāra se upadeśa dene meṁ truṭi
na karegā, hama logoṁ ke isa prakāra ke anuṣṭhāna karane se svargādi sādhana puṇya
vā sukṛta ikaṭṭhe nahīṁ hoṅge, usako kabhī anuṣṭhāna nahīṁ kahate, parantu kaliyuga
ke prārambha meṁ aise anuṣṭhānameṁ logokī mati dekhī jāyagī ||25|| athavā jo śāstra
kī ālocanāse dharma, artha, kāma aura mokṣa ye cāroṁ varga ikaṭṭhe na ho usako
kabhī śāstra nahīṁ kahegā . parantu kalike āgamana se usake samāna aprākṛta asatya
śāstra ye sabhī pradhāna hue hai || 26 || manuṣya suvarṇako pheṅkakara āñcalameṁ
dhūla bāndhane ko taiyāra ho rahe haiṁ, saṁmukha amṛta hai usako upadeśe ca
yasmiṁstu nopadeśaḥ sa vai bhavet .. asvargaphalakāni kimanuṣṭhānāni karhicit .. 25
.. yacchāstraṁ hi bhavennaiva caturvargapradaṁ bhuvi .. na tacchāstraṁ kalau kintu
tattacchāstratvamāgatam ||26|| suvarṇādi parityajya pāṁśūnāmādaraḥ kṛtaḥ.. amṛtaṁ
hi parityajya kṛtaṁ viṣaniṣevaṇam ||27|| ratnabuddhayā bhasma muṣṭayāṁ karoti
sañcayaṁ janaḥ .. tīrthasthānaṁ parityajya kadaryyasthāna sevanam .. 28 .. īśapūjāṁ
parityajya mānavānāmupāsanam || nāsti yajño na vā dānaṁ na māno devatārcanam ..
29 ..
to dekhate nahīṁ parantu viṣa bhakṣaṇa karane ke nimitta sannaddha hue haiṁ ||27||
ratna jānakara bhī bhasma rāśiko ikaṭṭhā kara isa loka aura paraloka ina donoṁ
lokoṁse vañcita rahaneke abhilāṣī haiṁ gaṅgā ityādi pavitra tīrthoṅko tyāgakara
choṭe choṭe tālāboṁmeṁ snāna karate haiṁ || 28 || śālagrāmakī mūrtikā parityāga
kara bhaṭṭe bam̐ baī ityādikī pūjā karanā hī ekamātra śreṣṭha mānate haiṁ, svargīya
īśvara kī pūjāko jalāñjali dekara laukika īśvara (arthāt dhanī aura apane svāmīke
prati) kī pūjāse hī niḥśaṅka cita ho puruṣakā bharosā kara ekamātra daiva hī para
nirbhara ho kāryasiddhiko hī hara jānakara
bhā0ṭā0
a 3
11 99 11
________________

adip_Page_027

yatna aura ceṣṭā karane meṁ rata ho pahale manorathoṅko tyāgakara suvarṇa aura raja
ityādi dhātuoṁse athako jānakara unake saṅgraha karanemeṁ yatna kara rahe haiṁ ye
yajña, māna, dāna aura devatākā pūjana nahīṁ mānate .. 29 .. he sūta ! sukhakī
icchā yaśakī icchā aura ghanakī icchā adhika hogī, kalike prārambha meṁ hī ye saba
dāruṇa upadrava prakaṭa hoṅge ||30|| taba inakī bar̤ hatī samayako na jānakara ye
sampūrṇa upadrava bahuta hī adhika ho jāyam̐ ge. guru devane kahā hai ki kīlakī pūrṇa
avasthāmeṁ ||31|| manuṣya indriyoṁ meṁ āsakta ho paśuke samāna hoṅge, tejasvī
tejaśūnya aura manuṣya luptabuddhi hoṅge ||32|| sūrya pṛthvīko gharṣaṇa kareṅge,
pṛthvī prāṇahīna ho jāyagī aura pṛthvīmeṁ kṣaya karanevālī mahāmārī phaila jāyagī
arthāt indriya aura viṣaya ikaṭṭhe hokara kevala sukhalipsā yaśolipsā dhanalipsā
pade pade .. kalerasya samārambha īdṛśaśvadviparyyayaḥ.. 30 .. kāle kiṁ vā
bhaviṣyanti harijanāti tattvataḥ..śrutaṁ gurumukhātsūta bhaviṣyanti kalāviha ..
31 .. indriyādisamāsaktā mānavāḥ paśubhiḥ samāḥ.. tejasvinastejaḥ śūnyā naro luptāḥ
prabhañjanāḥ .. 32 .. bhakṣyanti lokānādityāḥ prāṇahīnā vasundharā .. mahāmārī
gharaṇyāṁ hi bhaviṣyati kṣayaṅkarī ||33|| prabhutva ke liye hī prakaṭa hoṅge,
manuṣya aura manuṣyake liye nahīṁ hoṅge, unake hātha paira aura buddhi vicāra
ityādi ye nāma mātra hoṅge, ve usa samaya putalī ke samāna sūkhe hue bhāvako
dhāraṇa kiye hue hoṅge, bahuta kālake pīche sūryase jale hue kāṣṭhake samāna
ekabāra hī sūkhakara kar̤ ā ho jāyagā, paśu aura pakṣiyoṁ ke samāna itara svabhāva
aura itara vṛtti ho jāyagī, maṇḍerake samāna ghṛṇita vyavahāra prakaṭa hoṅge,
vikāra aura rogagrasta hokara rogīke samāna jñāna caitanya śūnya hokara bhūtase
base hue ke samāna moha aura ānanda thakita ho jāyagā; isa prakārase vidhātākī
manuṣya sṛṣṭi ekabāra hī lopa ho jāyagī. he sūta ! yaha dekho ! manuṣyoṁ ke pāpa
karane se ākāśake candramā aura sūrya malinatā dhāraṇa kara santāpita ho rahe haiṁ,
isa kāraṇa sūryaka
________________

adip_Page_028

khādipu•
612 ..
tejameṁ pahale ke samāna vṛddhi aura candramākī śītalatā dūra ho gayī hai, aura
pahale ke samāna donoṁmeṁ kānti nahīṁ hai, ani pahale ke samāna kucha dina pīche
prajvalita nahīṁ hogā vaha ekabāra hī nirvāṇa ho jāyagā, aura krodhameṁ bharakara
bhayaṅkara mūrtiko dhāraṇa kara prajvalita ho ekabāra hī samasta saṁsārameṁ pralaya
līlā vistāra karegā, taba ye hatabhāgya manuṣya nirupāya hokara apane doṣoṁse pitā,
putra, śrī ina sabhīkā nāśa kareṅge, kyā kaheṁ ? manuṣya jānabūjhakara bhī dina 2
isa prakāra ke pāpa karate haiṁ, isase isa saṁsāra meṁ prāṇadāyu aura nahīṁ calegī
aura krodhita ho pralayakāla ke samāna bahana kareṅgī, isa prakāra se donoṁ orase
manuṣyoṁ ke prāṇoṁ ke nāśa hone kī sambhāvanā hai. mārāṁśa yaha hai ki, pavanake
rogī honese śvāsa aura praśvāsake abhāva meṁ jo jisa jagaha hogā vaha usī
sthānapara mṛtaka ho jāyagā, isa prakāra se ghara meṁ, dvārameṁ, vanameṁ, jaṅgala
meṁ, isa sthāna meṁ, usa sthānameṁ, mṛtakoṁ ke śarīra se samasta pṛthvī ḍhakī huī
hogī, vora māṁsako bhakṣaṇa karake śṛgāla aura mandir̤ a- kutte ityādi inameṁ vyādhi
aura ajīrṇa utpanna hogā, hāya ! dekho manuṣya ke pāpa
dṛṣṭvā śrutvā jāyate ca manasi viṣamā vyathā || mokṣakartrī paraprītiḥ kutrāpi tu
na lakṣaye .. 34 .. se ye pakṣī bhī duḥkhī hoṅge. he sūta ? maiṁ apane divya
netroṁse dekhatā hūm̐ ki kaliyuga ke antameṁ, ye saba bhaya, śoka, ghṛṇā, lajjā,
atyanta hī duḥkhadāyī vyāpāra ikaṭṭhe hoṅge, adhika kyā kahūṁ ki ghara 2 meṁ
śmaśāna bhūmi ho jāyagī, kisī rogakā kisī śokakā aura kisī vipattikā abhāva nahīṁ
hogā, annake adhika honese bhī manuṣya dāruṇa kṣudhā se vyākula hokara āpasameṁ
manuṣyoṁ kā bhakṣaṇa karane lageṅge, upāya hote hue bhī nirupāya hokara hāhākāra
karate hue idhara udhara daur̤ ate phireṅge, koī kisīkī rakṣā nahīṁ karegā, sabhī
apanī 2 rakṣā kareṅge, aura dayā tathā māyāko chor̤ akara rākṣasavṛtti aura
piśācavṛttikā avalambana kareṅge. mahāmārī, mahānidrā, mahābhaya, mahākṣudhā,
mahātandrā, mahāvipata aura mahā moha kā pracāra hokara kaliyuga ke antameṁ isa
prakārale nātha ho jāyagā .. 33 .. parantu dekho kaise duḥkhakā viṣaya hai ki yaha
mohāndha manuṣya isako ekabāra bhī nahīṁ vicāratā, inhīṁ saba
mā0 ṭī0
a. 3
.. 12 ..
________________

adip_Page_029

EZELE
vicāroṅko dekha sunakara merā mana manuṣya ke liye atyanta hī cintita aura vyākula
ho rahā hai kāraṇa ki, mokṣakī karanevālī prīti kahīṁ nahīṁ labdha hotī .. 34 ..
nahīṁ kaha sakatā ki inakā kisa prakāra se uddhāra hogā. he tatvajñāniyoṁ meṁ
śreṣṭha ! isa kaliyuga meṁ kyā upāya hai so kaho .. 35 .. he sūta! aisā sunā hai
ki, ātmaprema aura bhagavadbhakti hī uddhārakā upāya hai parantu kauna inako isakā
upadeśa de ? saba paṇḍita dharma ke tantrako gupta kahate 36 .. bhagavatkī kapāse
āpane hī sākṣāt nārāyaṇasvarūpa vyāsajī ke samīpame lokopakāraka avaśya jānane ke
yogya itihāsa, purāṇa prayojanīya kathaṁ vā'sya nṛlokasya bhaviṣyati śubhaṁ param..
tadupāyaṁ kalau cāmminbrūhi tattvavidāṁ vara || 35 || sūta jānāsi bhadraṁ te tvaṁ
hi dvaipāyanapriyaḥ.. vadanti paṇḍitāḥ sarve dharmatattvaṁ sugopitam ||36||
vyāsādavagataḥ samyakaṁ hi dharmavidāṁ varaḥ .. tvayā khalu purā ṇāni setihāsāni
cānagha .. 37.. ākhyātānyapyadhītāni dharmaśāstrāṇi yānyuta . yāni vedavidāṁ
śreṣṭho bhagavānbādarā yaṇaḥ ||38|| anye ca munayaḥ sūta parāvaravido viduḥ ..
tebhyaḥ sāraṁ samuddhṛtya gopīkāntakathāśrayam .. brūhi bhadrāya bhūtānāṁ yenātmā
suprasīdati .. 39 .. kathāsu tatkathā śreṣṭhā yacchrutvā na hyalaṁ matiḥ ..
yacchraṇvatāṁ rasajñānāṁ bhaktirmuktiḥ karasthitā .. 40 .. iti śrīsakalapura
(ṇasārabhūte ādipurāṇe vaiyāsike kathārambho nāma tṛtīyo'dhyāyaḥ .. 3 ..
viṣaya sīkhe haiṁ || 37 .. aura dūsare ākhyāna tathā dharmaśāstroṁ kā bhī adhyayana
kiye haiṁ, jinako veda jānanevāloṁ meṁ śreṣṭha bhagavān vyāsadeva jānate haiṁ .. 38
.. he sūta ! aura bhī parāvarajñātā muni jisako jānate haiṁ unake śāstroṁ kā sāra
lekara kṛṣṇakī kathāyukta kalyāṇakārī caritra kaho jisase ātmākā kalyāṇa hī vaha
kathā kaho jisa śreṣṭha kathāse ātmākā maṅgala ho|| 39 .. | jisake sunanese
ramajñoṁ ko mukti mukti donoṁ hī prāpta hoṁ arthāt śikṣākā
________________

adip_Page_030

ādipu0
.. 13 ..
yathārtha phala bhī tumameṁ dṛṣṭi ātā hai, isa kāraṇa jisa upāyase manuṣyakā
uddhāra ho sake so āpa yathārtha rītise kahiye, manuṣyoṁ ke duḥkha se duḥkhī hue ye
saba ṛṣi usa upāyake sunane ke liye atyanta hī utkaṇṭhita ho rahe haiṁ, ye loga
isako sunakara phirate hue manuṣyoṁ kī sabhāyeṁ sabhī sthānoṁmeṁ isakā pracāra aura
upadeśa kareṅge .. 40 .. iti śrī ādipurāṇe śivapārvatīsaṁvāde bhāṣāṭīkāyāṁ
kathārambho nāma tṛtīyo'dhyāyaḥ .. 3 .. maharṣi śaunakajīka isa prakāra kahanepara
maharṣi dālabhyajī unake vacanoṅkī praśaṁsā kara kahanekī icchā karate hue bole ki
he mahābhāga sūta ! .. 1 .. nivṛtte śaunake itthaṁ dālabhyo munisattamaḥ ..
pratipūjya vacastasya pravaktumupacakrame .. 1 .. dālabhya uvāca .. sutasūta
mahābhāga paritu ṣyati yayā manaḥ.. unnatiṁ ca bhajetsamyagātmā buddhistathaiva
ca ..2.. satkathā cocyate saiva tayā śoko vinaśyati .. autsukyaṁ jāyate
tasmāduktayā tanme nivāraya ..3.. gṛtsapāda uvāca .. dānenopāsanenaiva
śāstrasyādhyayanena ca .. dinaṁ narāṇāṁ saphalaṁ śeṣaṁ ca dvividhaṁ bhavet ||4||
guroḥ samyagadhyayanaṁ tathā sādhujanācchutam .. ato bhavanmukhācchrotumautsukyaṁ
hṛdi jāyate .. 9 .. jisase ātmā, mana aura buddhi ye tīnoṁ hī tṛpta hokara unnatiko
prāpta hoṁ ..2.. usīko satkathā kahate haiṁ, satkathāke kahane tathā sunanese āyukī
vṛddhi aura śokakā nāśa hotā hai, isa kāraṇa isake sunaneko hama saba loga atyanta
hī abhilāṣī hue haiṁ so kahakara hamārī utkaṇṭhā nivāraṇa karo ..3 .. mahātapasvī
mṛtsaṣādajī bole ki, he buddhiman! dāna, adhyayana aura bhagavāna kī pūjā ina
tīnoṁse hī manuṣyoṁ kā samaya saphala hotā hai, ina tīnoṅke bīca meṁ adhyayana
pradhāna hai aura do prakārakā hai || 4 || pahalā to sadguruke nikaṭase uttama
śāstrakā par̤ hanā aura dūsarā āpameṁ apane sadviṣayoṅko
mā0 0
a. 4
H 13
________________

adip_Page_031

dekhanā vā auroṅke samīpa se usakā sunanā isa kāraṇa tumhāre mukhase usake sunane
kī hameṁ atyanta hī icchā huī hai .. 5 .. paramatejasvī vātsyāyanajī bole ki he
vatsa ! jo loga uttama upadeśake dene se vā satkathāke pracārase lokoṁ kā yathārtha
upakāra sādhana karate haiṁ . tumhāre samāna ve sabhī mahā puruṣa dhanya haiṁ aura
satkathākā sunanā dhanya hai || 6 || sañcaya jisa prakāra gṛhasthīkā bhūṣaṇa hai,
patimeṁ bhakti karanī jisa prakāra mriyoṅkā bhūṣaṇa hai, namratā aura vinaya jaise
yuvā avasthākā bhūṣaṇa hai, viṣayoṅko tyāganā jisa prakāra vṛddhatākā bhūṣaṇa hai
aura vidyā jaise manuṣyoṁ kā bhūṣaṇa hai, satkathākā sunanā bhī vātsyāyana uvāca ..
upadeśapradānena upakurvvanti ye janāḥ .. bhavādṛśāḥ sādhavaste satkathāśravaṇaṁ
varam .. 6 .. patibhaktiravalānāṁ gṛhasya bhūṣaṇaṁ dhanam.. vinayo hi yauvanasya
tyāgo vṛddhasya bhūṣaṇam || vidyā ca naralokasya tathā sādhuvacaḥ param .. 7..
śatatapā uvāca .. satkathā puṣpamāleva nṛṇāṁ mānasahāriṇī .. satpravṛttisamā sāpi
ātmanaḥ śubhadāyinī.. 8 .. sthūlaśirā uvāca .. yatra yatra harikathā sā sā
tīrthasamā matā .. sādhuvādaratānāṁ hi haridehaṁ samāśrayet .. 9 ..
usī prakārase śravaṇendriyakā bhūṣaṇa hai || 7 || mahātapasvī śatatapājī bole ki he
sūta ! saṁsārameṁ jitane prakāra ke sukha haiṁ unake bīcameṁ uttama kathākā sunanā
hī pradhāna hai, uttama kathā mālatīmālā ke samāna manako haraṇa karatī hai, usī
prakāra se dayā dharma satya ityādi uttama pravṛttiyeṁ uttejita hokara ātmā ke
donoṁ lokoṅko unnatikī denevālī haiṁ, isa nimina hamaloga usake sunaneke liye
atyanta hī utkaṇṭhita hue haiṁ .. 8 paramajñānavān maharṣi sthūlaśirājī bole ki, he
khata ! jisa sthānapara uttama kathākā vicāra ho vaha sthāna sabameṁ pradhāna aura
pavitra tīrthasvarūpa hai, aura jo manuṣya sat kathākā vicāra karate haiṁ bhagavān
unake śarīra meṁ sarvadā virājamāna rahate haiṁ .. 9 ..
________________

adip_Page_032

ādipu0
-11 98 11
tuma paramabhāgyavān aura harilīlā ke pracāra karanevāle atyanta uttama kīrti se
yukta ho isī kāraṇa se satkathāsvarūpa amūlya rattase bhūṣita ho rahe ho . ataḥ
āpake mukha se nikale hue kathāmṛtakā pāna karūṅgā .. 10 .. vapodhana gautamajī
bole ki, abhimāna aura ahaṅkāra . ye donoṁ hī hṛdayameṁ ghora andhakāra ke svarūpa
haiṁ, isa ahaṅkāra ke nivāraṇa na hone se paramārtharūpa paramapadakā darśana nahīṁ
hotā, veda ādimeṁ jisako 'tamaḥpāra' śabda ulekha kiyā hai, ūpara kahe hue
andhakāra ko dūra karanekā yaha yathārtha artha hai, bhagavān ādipuruṣane isa tamaḥ
pārakī sthiti karake sādhuoṁ ke hṛdayameṁ ānandakā sañcāra kiyā hai .. 13 ..
satkathāke kahane aura sunane se nārāyaṇakī kṛpāse ūpara tvaṁ mahābhāgyasampanno
harilīlāpracārakaḥ.. tvanmukhāmbhojagalitaṁ pivāmicakathāmṛtam .. 10 .. gautama
uvāca .. ahaṅkāro'bhimānaśca vimohayati mānasam .. paramārtho na dṛśyeta
tannirākaraṇādyate .. 11 .. satkathālocanenaiva śrī hareranukampayā .. vināśo
mohatamaso bhagava sprīti śarmmadaḥ || 12|| jāvā liruvāca .. mānava śvetsatkathāyāṁ
bālyāvadhisamutsukaḥ . saphalaṁ jīvanaṁ tasya ante ca sukhabhājanam .. 13.. kahe
hue andhakārakā nāśa aura tamaḥ pārakā darśana ho jātā hai, aura bhagavada meṁ
prīti hotī hai .. 12 .. jñāna vijñānakaṁ jānanevāle jābālijī bole ki yadi manuṣya
jo bālyāvasthā se hī uttama kathāko sune to usakī samasta avasthā vinā udvega kiye
hī sukhake sātha vyatīta ho sakatī hai, arthāt bālaka panameṁ prathama śikṣāke
denevāle mātā pitā haiṁ unako yaha avaśya hī kartavya hai jo apane apane bālakoṅko
aisī uttama kathākā upadeśa kareṁ kāraṇa ki jina kī bālyāvasthā aisī huī hai, to
unakī aura śeṣa avasthā bhī acchī hogī. sārāṁśa yaha hai ki, uttama kathā manakī
aneka prakārakī vyādhiyoṅkī dūra karane bālī eka divya oṣadhī hai, manameṁ jitane
prakāra ke roga haiṁ kusaṅgati vā ajñāna hī unake bīcameṁ pradhāna hai, niyama ke
sātha satkathāko sunanā aura usake vicā
mā0ṭī●
a. 4
|| 18 #
________________

adip_Page_033

ranese manameṁ kisī prakārakā kusaṁskāra sthāna nahīṁ pā sakatā .. 13 .. uttama


kathāke
daivika, bhautika ina tīnoṁ prakārake tāpako śānta kara detī hai aura sāṁsārika
vyādhirūpa jvarasa saṁvaina hue jā
jānane vāle maharṣi jātūkarṇajī bola ki he sūta ! jisake rasanā hai. manuṣya kathā
kaha sakatā hai, isameṁ kucha choṭe bar̤ hekā vicāra nahīṁ hai isa kāraṇa uñcama
kathāke pracāra vā upadeśase jo manuṣya saṁsārakā upakāra karane ko samartha haiṁ
ve hī yathārtha meṁ rasanāvāle haiṁ, unhīṁ kī ramanā yathārtha rasanā hai, aura
jisake sunanese kucha bhī śikṣā na ho usako kathākā kahanā aura na kahanā barābara
hai || 15|| mahāmuni uṣmapajī bole ki he mahābhāga ! jisase yathārtha jñāna
tritāpaṁ nāśayatyeva harilīlāmṛtaṁ vacaḥ ..
maṁsārajvarasantaptasarvavyādhivināśanam.. 14 .. jātakarṇiruvāca .. tasya jihā
bhavetsādhvī satkathāmṛtanirvṛtā . viṣayāsvādasaṅkliṣṭā kevalārasanā parā .. 15 ..
uṣmapa uvāca.. yāca jñānaṁ na dadatesāna vidyā vṛthāhisā .. viṣayeṣu ca saktāni
vikalānīndriyāṇi vai .. 16 .. narā yantrasadṛśāḥ sadālāpavivarjitāḥ.
haribhaktivihīnā ye kevalaṁ vyasanānvitāḥ 17.. prāpta na ho vaha isa prakārakī
vidyā nahīṁ haiṁ, jisase trilokī parājita na ho vaha catura nahīṁ hai (jo yaha
vicāra nahīṁ karate ki kala kyā khāyā jāyagā ve loga yathārtha gṛhasthī nahīṁ
haiṁ ) jisakā anurāgameṁ daśāṁśa bhī cihna pāyā jātā hai, jisako kucha bhī apane
yaśakī icchā hai usakī kīrti yathārtha kīrti nahīṁ hai, jo apane aura dūsare meṁ
bheda jānate haiṁ ve samadarśī nahīṁ haiṁ, isī prakāra jo kathā bhagavān se
sambandha nahīṁ rakhatī aura jisase bhaktikā udaya bhī nahīṁ hotā vaha kathā hī kyā
hai .. 16 .. jo manuṣya saṁsāra meṁ dina rahakara bhagavān kī bhakti nahīṁ karate
aura kevala viṣaya bhoga hī āsakta rahate haiṁ unakā manuṣyajanma vyartha hai, ve
manuṣya hokara bhī paśuke samāna haiṁ, una logoṅkā śarīra yantrake samāna hai .. 17
..
________________

adip_Page_034

ādiṣu
15..
jinhoṁne apane 2 dharmako tyāgakara dūsaroṅke dharmakā āśraya liyā hai una logoṁ ke
samasta pariśrama hī vṛthā haiṁ, ve kevala kleśamātra ko hī bhogate haiṁ || 18 ||
isa kāraṇa he mahābhāga sūta! yogeśvara bhagavānmeṁ janma karmake nāśa karanevālī
bhaktikā udaya manuṣyoṅke hṛdayameṁ kisa prakārase ho sakatā hai so āpa chapā kara
kahiye .. 39 .. haribhaktiparāyaṇa sūtajī ṛṣiyoṅke isa prakārake vacana sunakara
unake vacanoṅko ādara deneke liye udyata hue .. 20 .. aura bole ki he maharṣivṛnda!
āpalogoṁne saṁsārako maṅgalakā denevālā bhagavān ke viṣaya meṁ jo praśna hamase
kiyā hai vaha saṁsārako uddhāra karanekā kāraṇa svasvadharmānparityajya paradharme
ratāśca ye . te sarve viphalāyāsāḥ kevalaṁ kleśabhāginaḥ || 18 || ataḥ sūta
mahābhāga brūhi yogeśvare harī .. kathaṁ bhaktirbhavennṛṇāṁ janmakarmmavināśinī ..
19 .. itthaṁ tvṛṣivacaḥ śrutvā sūto hariparāyaṇaḥ.. pratipūjya vacasteṣāṁ
pravakumupaca krame .. 20 .. ṛṣayaḥ sādhu pṛṣṭo'haṁ bhavadbhiloṅkamaṅgalam ..
yatkṛtaḥ kṛṣṇasampraśro bhavanistāraṇaḥ paraḥ .. 21 .. madhuramadhurametanmaṅgalaṁ
maṅgalānāṁ sakalanigamavallīsatphalaṁ citsvarūpam.. sakṛdapi parigītaṁ śraddhayā
helayā vā munivara naramātraṁ tārayetkṛṣṇanāma ||22|| namāmi nārāyaṇavedavigrahaṁ
satyaṁ cidānandamayaṁ trimūrtikam .. bhaktānsadā mocayituṁ yadāgamo namāmi taṁ
devamanantamādyam .. 23.. .. 21 .. kṛṣṇanāma saṁsāra meṁ samasta madhura vastuoṁ
vṛkṣako uttama phaloṅkā denevālā jānate haiṁ he muniśreṣṭha sāgarase pāra ho jāte
haiṁ .. 22.. brahmā, viṣṇu, śiva ina
mā0 ṭī
a. 1
________________

adip_Page_035

samasta saṁsārake advitīya kāraṇa, anādi, ananta,


jinhoṁne vyāsarūpa dhāraṇa kara muktikā pradhānasādhana bhaktiśāstra sampūrṇa
saṁsārama pracāra kiyā hai, meṁ unhīṁ paramamvarakā praṇāma karatā hūm̐ śrīkṛṣṇake
prema meṁ mana aura apane guṇoṁse karuṇāke vaśa hokara vavajñānakā dīpakasvarūpa
adhyātmaśāstra purāṇake pracāra karanevāle ananta pāpoṁ ke nāśaka vyāsajīke putra
śukadevajīko maiṁ praṇāma karatā hūṁ ||25|| he bhagavana ! vedaśāstra pahale
bhagavānkī kapāse brahmājīka hṛdaya meṁ utpanna bhagavantamahaṁ vande vyānarūpaṁ
sanātanam.. yatkṛpāleśato lokaḥ śāstrajñānayuto bhavet .. 24 ..
svasukhanibhṛtacetāstadvayuddhastānyabhāvo 'pyajitaruciralīlākṛṣṇa sārastadīyam..
dhyatanuta kṛpayā yastattvadīpaṁ purāṇaṁ tamakhilavṛjinaghnaṁ vyāsasnu nato'smi ..
25 .. samā dvitātmano brahman brahmaṇaḥ parameṣṭhinaḥ. dyā kā śādavadvedo
praṇavātmā sanātanaḥ ||26|| setihāsapurāṇo hi bhagavacchakti codanāt . kāle
tasyāgrahaṁ dṛṣṭvā vyāsabhūtaḥ paraḥ prabhuḥ ..27.. dvāpare
avatīrṇo'bhūttadvibhāgaṁ cakāra ha. sarvaśāstra sārabhūto yamādipurāṇakaḥ .. 28 ..
huā,
aura veda nādabinduka lagākara oṅkārarūpa hṛdayakī kandarāmai samudita aura
mukhādika mārgameṁ kaṇṭha tālu ādimaṁ varṇoṁ ko uccāraṇa kara aścarake sātha sṛṣṭi
kī ||26|| phira ye likhe hue śāmra prakaṭa hue. itihāsa aura purāṇa sabhī veda ke
bhītara haiṁ, isa kāraṇa ye svatantra grantha honepara bhī badasa pṛthak gine jāte
haiṁ ||27| yaha ādipurāṇa aura sabhī purāṇaukā māra hai. isake prakārā karane aura
vibhāga karanevāle bhagavān vādarāyaṇajī haiṁ .. 28 ..
________________

adip_Page_036

ādi pu0
.. 16 ..
oṁ
aura vaktā sanatkumāra haiṁ, pahale bhagavān sanatkumārajīne devarṣi nāradajī se
bhagavānkī vṛndāvanalīlā ke viṣayameṁ jo kucha kahā thā vahī maiṁ isa samaya tumase
kahatā hūṁ.. 29 .. nārada vyāsa saṁvāda yaha ādipurāṇa nāmase prakaṭa hai, yaha
grantha saba aṁśase banā huā ati uttama saba saṁsārako ānandakā denevālā aura
vedakā rahasyabhūta hai .. 30 .. iti śrīādipurāṇe staśaunakasaṁvāde bhāṣāṭīkāyāṁ
caturtho'dhyāyaḥ .. 4 .. jo samasta saṁsāra ke āśraya denevāle sākṣīsvarūpa haiṁ
aura jo saṁsāra ke bandhanoṁ ko dūra kara śaraṇameṁ āye hueko sukha ke denevāle
haiṁ una yaśodānandana śrīkṛṣṇa śruto mayā gurumukhātpūrvakalpakathāmayaḥ . adhunā
śrāvayiṣyāmi śṛṇuṣvāvahitastataḥ.. 29 .. idaṁ veda rahasyaṁ vai
sarvalokaśubhapradam .. vyāsadevena racitaṁ hasliīlākathāmayam .. 30 .. iti
śrīsakalapurāṇasārabhūte ādipurāṇe vaiyāsike purāṇotpattirnāma caturthī 'dhyāyaḥ ..
4 .. jayati yaśodāsunuyoṁ hi samastāśrayaḥ sākṣī .. bhavabhayanirbhayanirvṛtau
śaraṇāgatānāṁ śarmadaśceti .. 1 .. vyāsa uvāca . sanātkumārokamidaṁ purāṇaṁ yato na
kiñcitparamasti pūrvam || mayā śrutaṁ nāradato badayyāṁ śraddhālunā cādi-
purāṇasañjñam ||2|| ekadā nārado lokānparyyaśca yadṛcchayā || sarasvatītaṭasthaṁ tu
madīyāśramamāgamat || 3 || dṛṣṭvā tamāgataṁ dūrānmacchiṣyā dīrghasatriṇaḥ ..
pratyutthāyāsanāyaistaṁ pūjayāmāsurādarāt .. 4 ..
kī jaya ho || 1 || śrīvyāsandavajī bole ki sanatkumāra ke kahe hue saba purāṇoṁ meṁ
yaha ādipurāṇa hī śreṣṭha hai, maiṁne badarikāśramameṁ śraddhā ke sātha nāradajī ke
mukhase yaha ādipurāṇa sunā thā || 2 || eka samaya devarṣi nāradajī icchānusāra
ghūmate hue sarasvatī nadī ke samīpa hamāre āśrama meṁ āye || 3 || dī yajña ke
karanevāle hamāre saba śiṣyoṁne ṛṣiko dūra se āyā huā dekhakara ādara mānake sahita
āsana de ardhya ityādi mal̤ ī prakāra unakī pūjā kī.4.
bhā,
.. 16 ..
________________

adip_Page_037

phira hamārī ājñānusāra unakī bhalī bhānti se pūjā honepara unase ye vacana bole ki
he devarṣe ! āja āpake āgamana se hamāre hṛdaya ke andhakāra dūra ho gaye ||5||
vāṇiyoṅko atyanta durlabha āja āpake darśana honeme hamārā janma saphala aura sārī
tapasyākā phala pūrṇa huā || 6 || he muniśreṣṭha ! bhagavān kī jisa māyāse yaha
saṁsāra mohita hai, usakā jisa prakāra se nāśa ho sakatā hai aisā koī upāya āpa
kahiye || 7 || he munipuṅgava ! jisa māyāse asaṅkhyoṁ yogī aura muni vañcita
rahakara saṁsāra meṁ bam̐ dhe hue haiṁ || 8 || koī ajña jana māyābandhana nibaddhahī
deha hameṁ āsakti samarcayitvā te procurmune bhāgyodayo mahān .. tava sandarśanaṁ
labdhaṁ naṭe no har̤ ataṁ tamaḥ || 2 || adya no janmasāphalyaṁ tapasaśca paraṁ phalam
.. jātaṁ yaddarśanaṁ te'dya durlabhaṁ prāṇināmiha || 6 || viṣṇormāyā bhagavatī
yathā saṁmodyate jagat .. yathā tasyāstira skāro bhavedvada mahāmune .. 7.. anayā
niyataṁ baddhā munayaḥ koṭiśo mune .. yoginī mohitāśvānye vañcitāḥ santi
saṁmatī ..8.. āsaktā dehagehādī māyānti cetasaḥ || kecidyogaratā mṛḍhā
dayādānaparāyaṇāḥ || 9 || ajñāḥ karmaparāḥ kecitsaṁsāraviti ghevakāḥ .. na vidanti
nijaṁ śreyā bhajanaṁ viśadaṁ hareḥ .. kathaṁ saṁsārasantāsteṣāṁ brūhi tapovana ||
10 || nārada uvāca .. viṣṇo mayāsvarūpaṁ tu durjñeyaṁ brahmavādibhiḥ .. tattvataḥ
kathituṁ ko hi kṣamaḥ syānmunisattamāḥ .. 11 ..
pūrvaka yoganigta ho dānaparāyaṇa rahate haiṁ .. 9 .. jo sampūrṇa muḍhabuddhivāle
yogī aura ajñānī manuṣya isa pavitra bhagavatkaṁ bhajanakī mahimāko nahīṁ jānakara
karmabandhanase saṁsāra meṁ bam̐ dha hue haiṁ. he tapodhana ! una logoṁ ke saṁsāra me
uddhāra honakā upāya āpa kahiye .. 10 .. nāradajī bole ki, vaiṣṇavī māyākā svarūpa
to brahmajñāniyoṁ ke jānanameṁ atyanta kaṭhinatā ātā hai, isa kāraṇa he
munisanana ! koī manuṣya
________________

adip_Page_038

mādipu •
.. 17 ..
bhī usake svarūpako nahīṁ jāna sakatā .. 11 .. bhagavān apanī māyāse jīvoṅko mohita
kara lete haiṁ isa kāraṇa unake avatārake caritroṅko kauna manuṣya kahaneko
samartha hai .. 12 .. he muniyoṁ ! to bhī maiṁne usa māyāke nāśa karanekā upāya jo
kucha sanatkumārajīse sunā hai vahī isa samaya tumhāre samīpa kahatā hūṁ tuma
śravaṇa karo || 13 || bhagavān ke sūkṣmasvarūpako jānaneke liye koī samartha nahīṁ
hai aura phira aisī avasthāmeṁ bhakti bhī kisa prakāra ho sakatī hai ? jo manuṣya
śraddhāke sātha bhagavān ke avatārakī pavitra kathāko sunatā hai athavā smaraṇakara
uccāraṇa karatā vimohāya svarūpāṇi bhūtānāṁ nijamāyayā .. caritānyavatārāṇāmapi ko
vaktumarhati .. 12 .. tathāpi kiñcidrakṣyāmi munayaḥ śrotumarhatha ||
saṁsārottāraṇāyaiva kumārācca yathā śrutam .. 13 .. tadbala sūkṣmaṁ ko veda kathaṁ
bhaktirbhavettathā .. śṛṇvansmarangṛṇa viṣṇoravatārakathāḥ śubhāḥ || 14 ||
punātyātmānamanyaṁ ca kiṁ punaryo'rccayeddharim || antarāyo bhavatyeva loke
viṣṇupadātaye .. 15 .. devatāntarasevā ca bandhūnāṁ ca samāgamaḥ ..
dhanākāṅkṣābhimānaṁ ca yoṣitsvāsaktireva ca .. 16 .. na jānanti narā mūḍhā kiṁ
devaiḥ sevitaṁ sukham || valāṅgulaṁ samāśritya ko hi tīrṇo'mbudhairjalam .. 17 ..
.. 14 .. vaha apane ko aura dūsaroṁ ko pavitra kara detā hai, aura jo bhagavānko
yathārīti se pūjā karate haiṁ unakī to bāta hī kyā hai, ve sākṣāt viṣṇu padako
prāpta hote haiṁ ||15|| dūsare devatā kī sevā karanā, bandhuoṅkā samāgama honā,
dhana viṣayabhogakī abhilāṣā aura abhimāna karanā, sevākaranā, ahaṅkāra aura burī
saṅgati hī manuṣyoṅke bandhanakā svarūpa hai || 16 || aura devatāoṅkī sevāse jo
sukha hotā hai usako yaha ajñānī jīva nahīṁ
mā0 ṭī0)
a. 5
119011
________________

adip_Page_039

jānatā hai, kuttekī pūñchapara car̤ hanese samudra kahīṁ pāra ho sakatā hai ? ..
17 .. pāpakarma karanevāloṅko anya devatākī sevā karane se kyā lābha ho sakatā hai,
kāmī aura viṣṇubhakti se vimukha yaha adhama jīva niścaya hī narakako jāte haiṁ ||
18 || mukhakī icchā se apane patikā tyāgana karanevālī striyoṁ ke samāna viṣṇu
bhagavānkī nindā karanevāle loga hī adhamagatiko jāte haiṁ .. 19 .. karmoṁsa hī
devatāoṅkā hitasādhana nahīṁ hotā: vaha kiñcit aparādhapara hī manuṣyoṁ kī deha
aura dhanakā nāśa kara dete haiṁ || 20 || isa saṁsāra meṁ aura devatāoṅkī sevā
karake kisī prakāra se bhī sukhako nahīṁ prāptaho sakatā hai, ye'dhamāḥ pāpakarmāṇo
devatāntarasevakāḥ .. kāmino viṣṇuvimukhāstaṁ yānti narake dhruvam ||18|| pati
tyaktvā yathā nāya jāraṁ saukhyāgamecchayā || acyutaṁ nindayaloke jīvo yātyadhamāṁ
gatim .. 19 .. devāśca karmasacivāḥ kevalaṁ svahite ratāḥ .. aparādhakṛte'lpe'pi
dehadraviṇanāśakāḥ .. 20 .. yeyaḥ saṁsevitā devā naiva teṣāṁ sukhaṁ dhruvam ..
sadaiva sūyyaṁ saṁsevya paṅgurevāru ṇo'bhavat ||21|| śivasevāṁ samāsādya kṣayaṁ
prāpa vṛkodaraḥ . vāṇo bāhusahasrasya nāśaṁ kṛṣṇādavāpa ha || 22 || viśvarūpaḥ
surapati santoṣya nidhanaṁ gataḥ .. ārādhanavirodhābhyāṁ devairnāśo hi dṛśyata ||
23 || viparītamidaṁ viṣṇorubhābhyāṁ muktibhā gbhavet .. ārādhya munayo gopyaḥ kubjā
caidyo dviṣandarim .. 24 ..
isake pramāṇa aneka śāstroṁ meṁ pāye jāte haiṁ, sarvadā sūryakī sevā karanese bhī
sūryakī kānti naṣṭa nahīṁ hotī .. 21 .. vṛkodarajī śivajīkī sevā karane se nāśako
mātra hue the, aura kṛṣṇa ke dvārā bāṇāsurakī hajāra bhujāyeṁ naṣṭa ho gayīṁ
thīṁ .. 22 .. viśvarūpa surapatikī sevā karane se mṛtyuko prāpta hue the, isa
prakāra se pūjāmeṁ virodha devatāoṅkā kiyā huā manuṣyoṅke liye amaṅgalakā denevālā
dṛṣṭi ātā hai.. 23 .. parantu viṣṇu se dveṣa aura ārādhanā donoṁse uttama
________________

adip_Page_040

ādipu
.. 18 ..
gati prāpta hotī hai. muniyoṁne, gopiyoṁne, kubjā ādi sabhīne ārādhana se ucaya
gati prāpta kī hai aura śiśupāla ne baira bhāvase hī mukti prāpta kī hari hī kevala
samāra se uddhāra karane ke svarūpa haiṁ .. 24 .. hanūmān jāmbavān bhīṣma ityādi
aura bhī jina 2 bhaktoṁ ne bhagavāna kī ārādhanā kī ve śrīkṛṣṇako priya hue aura jo
koī bhī bhagavāna kī śaraṇāgata huā unhoṁne usī kā uddhāra kiyā isameṁ kucha bhī
sandeha nahīṁ .. 25.. heṁ munīśvaro ! isake uparānta striyoṁ ke saṁsarga ke doṣa
kahatā hūṁ, burī saṅgati śruti smṛti purāṇādi saba śāstroṁ meṁ nindanīya hai ||
26 .. abhi ke sātha ke samāna burī saṅgati bhī vināśakāraka hai, jīvaka mohita
hanumāmbavānbhīṣmo'nye'pi tatpriyatāṁ gatāḥ .. yasya tasya samuddhāraḥ saṁsṛteḥ
syānna saṁśayaḥ .. 25 .. atha strīsaṅgame doṣānkathayāmi munīśvarāḥ ..
śrutismṛtipurāṇeṣu saṅgaḥ strīṇāṁ nivāritaḥ ||26|| yatsaṅgātsaṅkṣayaṁ yāti
pumānagnigato yathā racitā devamāyayaṁ vimohāya nṛṇāmiha || 27 || strīsaṅgājjāyate
puṁsāṁ sutāgārādisaṅgamaḥ .. yathā bījāṅkurādvakṣo jāyate phalapatravān .. 28 ..
ekayā yoṣitā lokā andhe tamasi pātitāḥ .. yathā gajo madonmattaḥ kariṇyā
paṅgapatitaḥ ..29.. aho janānāṁ moho'yaṁ svavināśaṁ na paśyatām .. saṅgo bhavati
yoṣitsu pataṅgānāmivāgniṣu .. 30 .. aho ābhiḥ ki na kṛtamaniṭaṁ puruṣeṣviha .
yābhirvaśaṁ samānītāḥ kharā iva narādhamāḥ .. 31 .. honeke artha hī striyoṁ kī
sṛṣṭi huī hai ..27..strī kī saṅgati se hī puruṣa ke dvārā kanyā putrādi utpanna
hote haiṁ jaise bījake bote hī vṛkṣa ke aṅkuradvārā phala pattoṁ kī utpatti hai ||
28|| striyoṁ kī saṅgati karanevāle manuṣya madonmatta hāthī jisa prakāra se apane
kiye hue karmoṁ se kīcar̤ a meṁ gira jātā hai usī prakāra se yaha ghora andhatā mitra
naraka meṁ jāte haiṁ .. 29 .. hā ! bar̤ e āśvaryakī bāta hai ki ajñānī manuṣya apane
vināśa ko na dekhakara isa prakāra khiryokā saṁsarga karate haiṁ, jaise pataṅga
abhikī saṅga vise apanā nāśa kara lenā hai .. 30 .. bhalā isa pṛthivīpara striyoṁne
puruṣoṁ ke sātha kyā 2aniṣṭa nahīṁ kiyā yaha
bhā0 ṭī0
a.
|| 96 ||
________________

adip_Page_041

durācāriṇī viyeṁ puruṣoṁ ko apane svādhīna banākara gardabhake tulya nīca banā detī
haiṁ .. 31 .. manuṣya striyoṅkī saṅgavikā karake andhakāra se ḍhaka jatā hai, usī
prakāra dhanādi ke viṣayameṁ icchā karanevāle manuṣya mṛgoṁ ke samāna satya,
dharma, dayā, maitrī ina sabakā tyāga kara bārambāra saṁsāra ke bandha nameṁ bam̐ dha
jāte haiṁ || 32 || isa kāraṇa isa manuṣyaloka meṁ satsaṅga prāta hone ke pīche
duḥsaṅgako chor̤ akara niṣkāmabhāvane harike bhajana karanevāle bhakta hī
puruṣārthako prāpta karate haiṁ .. 33 .. jo manuṣya sarvadā anuvartanī māyāse
bhagavān ke caraṇakamalakī gandha ko grahaṇa karate haiṁ ve hī una paramapuruṣa
nārāyaṇako evaṁ dhanādiviṣayeṣvāsaktāśca janā iha || satyaṁ dharmaṁ dayāṁ maitrīṁ
tyaktvā yānti bhavārṇave ||32|| ato nṛloke satsaṅgānyaktaduḥsaṅga ātmavān ..
bhaktyā hariṁ bhajannityaṁ niṣkāmaḥ śreya ānuyāt .. 33 .. sa veda dhātuḥ padavīṁ
parasya durantavīryyasya rathāṅgapā ṇeḥ .. yo māyayā santatayā'nuvṛttyā bhajeta
tatpādusarojagandham .. 34 .. atheha dhanyā bhagavanta itthaṁ
yadvāsudeve'khilalokanāye .. kurvanti sarvātmakamātmabhāvaṁ na yatra bhūyaḥ
parivartta ugraḥ || 35 || iti śrīsakalapurāṇasārabhūte ādipurāṇe vaiyāsike
mṛtaśaunakasaṁ vāde pañcamo'dhyāyaḥ || 5 || ekadā yādavaḥ kaśvidvasudevo
mahāmanāḥ .. pāṇi gṛhītvā devakyāḥ prayāṇe rathamāruhat .. 1 .. prāpta ho sakate
haiṁ || 34 .. jo manuṣya apanī sevā se anuvartanī māyā ke sātha bhagavānkī sevā
karate haiṁ va hī viśva ke pati anantavīrya cakrapāṇi bhagavā nūke caritroṁ ke
jānane meṁ samartha ho sakate haiṁ aura isa saṁsāra meṁ ve hī dhanya haiṁ unako hī
akhilalokanātha bhagavān saba prakāra se apane ko samarpaṇa karate haiṁ, isa
prakāra se ātmamamarpaṇa hī saṁsārame uddhāra hone kā upāya hai .. 35 .. iti śrī
ādipurāṇe nāradaśaunakasaṁvāde bhāṣāṭīkāyāṁ pañcamo'dhyāyaḥ .. 5.. viśvavikhyāta
mahāmanasvī yaduvaṁśī vasudevajī devakīkā paṇigrahaṇa kara apane ghara āneke
nimitta rathake ūpara ārūr̤ ha hue || 1 ..
171
________________

adip_Page_042

ādipu0
198 11
usī samaya unake sātha ugrasenakā putra kaṁsa bhī jā rahā thā aura aneka ratha
usake sātha aura bhī jā rahe the.. 2 .. taba usī avasarameṁ "re ajñānī kaṁsa ! tū
jisako yatnake sātha liye jā rahā hai usake āṭhaveṁ garbhakī santāna verā saṁhāra
karegā" isa prakāra se ākāśavāṇī huī || 3 || yaha sunakara duṣṭa kaṁsa usī samaya
devakīko māraneke liye udyata huā parantu vasudevajīke kahane se unako na mārā aura
ghara lākara || 4 | vasudeva devakī aura laghu- bhrātā ke sātha ugrasena ko
kārāgāramai bām̐ dhakara vaha kaṁsa svayaṁ duṣṭamantriyoṁ ke sahita samasta bhogoṁ ko
bhogane lagā ||5|| aura kamara se devakīke chaḥ putroṁ- ugrasenasutaḥ kaṁso
bhojānāṁ kulapāṁsanaḥ .. pratyujjagāma bhaginīṁ rauvamai rathaśatairvṛtaḥ .. 2 ..
tadā'bhūddevavāṇīyaṁ sarveṣāṁ śṛṇvatāṁ pathi .. asyāstvāmaṣṭamo garbho hantā yāṁ
vahase'budha .. 3 .. tacchrutvā sa khalaḥ kaṁso devakīṁ hantumudyataḥ . vasudevasya
vākyena vārito gṛhamāgamat .. 4 .. tatastau nigaḍebaddhā cograsenaṁ sahānujam ..
bubhuje viṣayānsarvānsvayaṁ durmantribhiḥ saha .. 5 .. avadhīcca svasuḥ
putrānkīrtimantādikānhi ṣaṭ .. saṅkarṣaṇaṁ saptame tu īśānyā yogamāyayā .. 6 ..
nihantuṁ nāśakatpāpo rohiṇyāṁ sanniveśitam .. aṣṭame bhagavānviṣṇuḥ
saccidānandavigrahaḥ .. 7 .. manaḥstho vasudevasya devakīgarbha āviśat ..
tajjanmakāle devāśca brahmeśānapuraḥsarāḥ .. 8 .. bhūbhāraharaṇārthaṁ vai
devavṛndeśva yācitaḥ .. gokule prakaṭārthaṁ ca sattvamūrtestu mantravat .. 9 .. ko
vo māraḍālā, jaba sātaveṁ garbha meṁ bhagavān ke dūsare avatāra balarāmajī āye to
yogamāyā unako bhagavānkī ājñāse nandajīke yahām̐ jā kara vasudevakī dūsarī strī
rohiṇī ke garbhameṁ rakha āyī ata eva na māra sakā phira āṭhave garbhameṁ
saccidānanda svayaṁ bhagavān śrīkṛṣṇa .. 6 .. 7 .. nandayaśodāke yahāṁ līlā
karaneke liye apane aiśvarya aura rūpase pahile sattvamūrtiko vasudeva ke manama
aura usake pīche mantrake samāna devakī ke garbha meṁ prakaṭa hue || 8 || 9 |
bhā0 ṭī0
a. 6
.. 19 ..
________________

adip_Page_043
inake janma hone ke samaya meṁ brahmā ādi sampūrṇa devatā kārāgāra meṁ ākara stava
aura janma kī stutise unake aiśvaryakā varṇana karake apane ślokoṅko cale gaye aura
isake anantara bhagavānṛte apanā svarūpa prakaṭa kiyā || 10 || ( taba bhagavanko
caturbhujī mūrti dekhakara ) vasudeva aura devakīne unakī stuti kī, phira ( kaṁsake
bhaya se ) pitā ( vasudevajī ) gokula pahuñcā āye ( aura jo yaśodājīka garbha se
yogamāyā utpanna huī thī usako lekara mathurāko cale āye, phira prabhāta hote hī
kaṁsa āyā aura usa kanyāko jyoṁ hī cāhā ki mārūṁ ki itane meṁ hī vaha usake hāthase
chūṭakara yaha kahatī huī ākāśako calī gayī ki terā māranevālā kahīṁ janma le
cukā ) isa prakāra caṇḍikājī kī vāṇī sunakara kaṁsa bahuta bhayabhīta kārāgṛhaṁ
samāsādya abhiṣṭraya divaṁ yayuḥ .. tataśca nijarūpeṇa sambhūtaśca hariḥ svayam ..
10 .. pitṛbhyāṁ saṁstuto nītaḥ pitrā bhītena gokulam || kaṁsaśca
caṇḍikāvākyamākarṇyātibhayākulaḥ .. 11 .. durmantribhirhitaṁ mene pāpo
vālādihiṁsanam .. nanda stvātmaja utpanna jātāhādo mahāmanāḥ || 12 | cakre
mahotsavaṁ paśvādvasudevasamāgamaḥ tataśca pūtanāṁ kṛṣṇaḥ kaṁsena preṣitāntri
yam .. 13 .. pītvā stanaṁ gokule tu pradadau jananīgatim .. kaṁsena
preritānpaścātsarvāneva mahāsurān .. 14 .. huā .. 13 .. phira kaṁsa bhagavānke
vināśake nimitta apane anucara aura rākṣasoṁ ko bhejane lagā aura nandajīne bhī
apane putrajanmakā utsava manāyā || 12 || kaṁsakī ājñānusāra balarāmajīka sahita
bar̤ hate hue krīḍā karanevāle bhagavān ke vināśake liye prathama pūtanā bhejī gayī,
pūtanā atyanta sundarī bīkā rūpa dhāraṇa kara stanoṁ meṁ cipa lagākara śrīkṛṣṇake
māranekī ceṣṭā karane lagī, ki kima prakārase bhagavānko stana pilāūṁ, parantu
śrīkṛṣṇane to usake svanoṅko pīnake samaya usake jīvanakā bhī pāna kara liyā aura
use
________________

adip_Page_044

ādiṣu •
20 ..
mātākī gatidī isa prakāra krama 2 se śrīkṛṣṇane kaṁsake bheje hue samasta rākṣasoṁ
ko (apane hāthase vadha karake mukti dī ) || 13 || 14 || jaise śakrarūpacārī
śakaṭāsurako caraṇa se aura vāyurūpī tṛṇāvarttako galekepīr̤ ana se līlā karate hue
hī māra ḍālā || 15|| jisa samaya vanameṁ gau carā rahe the usa samaya vatsāsura
aura bakāsurakā vadha kiyā, isake paścāt aghāsurakā vadha karake brahmā kā moha
dūra kiyā || 16 | phira dhenuka rākṣasako mārā, aura kāliyanāgako nāthā tathā
dāvānalako pāna karake pralambedaityake prāṇa haraṇa kiye || 17|| jisa samaya
mṛttikā bhakṣaṇa karane ke kāraṇa mātā kupita huī usa samaya apanā mukha vistārita
kara usameṁ viśvarūpakā darśana karāyā || 18 || aura gargajīke dvārā nāmakarmādika
saṁskāroṁ se yukta kṛṣṇajī bālalīlā karate hue dadhike girāna ke helayā
hatavānkṛṣṇaḥ śanakairnaralīlayā . utkṣipañśakaṭaṁ vyomni tṛṇāvarttamadhaḥ
kṣipan .. 15 .. vatsānpālayatā tena hatau vatsabakā surau .. aghāsuravadhaḥ
paścāttato brahmavimohanam .. 16 .. dhenukasya vadhaḥ paścātkā liyasya vaśāsanam..
dāvāgnermokṣiṇapaścātpralambasya vidhāta nam .. 17.. darśayanviśvamāsye ca
bālyalīlāṁ samādadhe .. mṛdbhakṣaṇābhiyoge hi viśvarūpaṁ pradarśitam .. 18 ..
nāmakudgargavākyena nija tattvamasusu cat .. dadhyā disteyaṁ paścācca tato dānā ca
bandhanam .. 19 .. yamalārjunayorbhaṅgasteṣāṁ mokṣaśca kīrtitaḥ.. vṛndāvanaṁ samāga
tya bālyalīlā vayasyakaiḥ .. 20 .. prāvṛṭkīḍā giridhṛtiḥ śaratkīḍā tataḥ param ..
aṣṭame vastraharaṇaṁ navame rāsaceṣṭitam .. 21 .. aparādhameṁ yaśodājīsa ye ūkhala
se bāndhe gaye .. 19 .. aura yamalārjuna nāmaka donoṁ vṛkṣoṅkā uddhāra kiyā; aura
vṛndāvana meṁ bajaka bālaka aura bāli kāoṁ ke sātha bhānti2ke khela kiye ||20||
( aura mātāpitāko bālyabhāva dikhāte hue śatruoṅko uttama gati dī sātavarṣakī
avasthāvaka brajake bālakoṁ ke sātha aneka bhāntike khela kiye, ) varṣāṛtu meṁ
govardhanako krīḍāpūrvaka uṭhāyā phira isake pīche śaradūṛtukī krīḍā kī āṭhaveṁ
varṣa meṁ upādhimeṁ na ane
bhā0 ṭī0
a. 6
.. 20
..
________________

adip_Page_045

yogya rūsa apane arpaṇa karanevālī khiyaka vastroṅko haraṇa kiyā, aura nauve
varṣameṁ rasako denevālī rāsalīlā kī .. 21 .. aura gopiyoṁ ke sātha madhura vihāra
kara vātsalyatā dikhāyī phira bārahava varṣameṁ akrūra ke sātha mathurā gamana aura
anītikaranevāle sakuṭumba kaṁsakā saṁhāra, sāndīpani munike nikaṭa se vidyākā
par̤ hanā, pañcajanāsura kā vadha, satrahavāra jarāsandhako parājita kara phira
aṭhārahavīṁ bāra meṁ kālayavanako mārakara mathurā meṁ duṣṭoṅke viśeṣa utpāta ke
bhaya se apane puravāsiyoṁ kī rakṣā ke liye samudra ke bīcaneṁ dvārakāpurīko basāyī
isake pīche dvārakāmeṁ ākara, rukmiṇīharaṇa, satyabhāmā ke sātha vivāha,
bāṇāsurakaṁ yuddha meṁ mahādevakā parājaya, pārijātaharaṇa, aura kurukṣetra meṁ
kurupāṇḍavoṁmeṁ yuddha karā diyā || 22|| aiśvarya se milī huī manuṣya
vātsalyādiprakāśāya vṛndāvanapaterharaiḥ .. tataśca mathurālīlā dvārvatyāṁ ca tataḥ
param .. 22 .. aiśvaryamiśritā caivaṁ naralīlā prakīrtitā .. 23 .. paritrāṇāya
sādhūnāṁ vināśāya ca duṣkṛtām || dharmasaṁrakṣaṇārthāya yasya līlā bhavediha ..
24 .. dvāpare yugaparyyante yathākāle hariḥ svayam || āvirāsītpṛthivyāṁ ve naiva
mithyā kadācana .. 25 ..
līlā karate hue bhūmikā bhāra utārane ke nimitta prabhāsatīrthameṁ apanā vināśa
kara apane lokako cale gaye, yahī sthāna bhagavānkī līlākā tīrtha hai, kahe hue
yādavoṅke kārya hī manuṣyoṅkī prakṛtike vaśībhūta aura bhagavānke aprākṛta pramāṇa
kiye haiṁ, isameṁ kucha jhagar̤ ā na calegā, ye sabhī bhagavān ke avatāroṁ ke
prakāśaka aura pūrṇa uttejanā denevāle haiṁ || 23 || bhagavān śrīkṛṣṇa sādhuoṅkā
uddhāra karaneke liye aura duṣkṛta manuṣyeṁ kā vināśa karaneke liye, dharmako
rakṣāke liye avatāra lete haiṁ yahī bhagavānkī līlā hai || 24 .. dvāparayugake
antameṁ bhādrakṛṣṇa aṣṭamīko rohiṇī nakṣatra meṁ budhavārako rātri ke samaya
vasudevakī śrī devakī ke marbhameṁ śrīkṛṣṇa utpanna hue, usa samaya bhauma,
candramā, śani ityādi vaha uccasthānameṁ
________________

adip_Page_046

ādipu●
.. 21 ..
baiṭhe hue the, lagna vṛpa thī, aura pūṣā, uṣṇa aura vāyu yaha yathārīvise, siṁha,
tulā, aura kanyā, ye rāśiyeṁ bṛhaspatikī nābhimeṁ baiṭhī huī thīṁ, kṛṣṇa śabdakā
artha janma aura muktikā denevālā hai, yaha sarvadā vṛndāvanameṁ nitya 2 līlā kara
gopa aura gopikāoṁse yukta hokara śruti aura muniyoṁse stuti kiye jāte haiṁ ..
25 .. harike avatāra asaṅkhya haiṁ, unameṁ cāra avatāra pradhāna haiṁ, satayugameṁ
to veṁ śuklavarṇa, cārabhujā, jaṭila, valkala dhāraṇa kiye kāle añjanakā janeū
pahine akṣayadaṇḍa aura kamaṇḍalu dhāraṇa kiye, aura tretāyugameṁ lālavarṇa
cārabhujā trimekhala suvaṇake samāna bāla kriyātmā aura sruk khuvādise vibhūṣita,
dvāparayugameṁ kāle varṇa pītāmbara pahane śaṅkha cakādise śobhāyamāna śrīvatsādi
cihnoṁse cihnita, aura kaliyuga meṁ bhīta- avatārā hyasaṅkhyeyā
harerviśvapaterbhuvi .. caturyugāvatārāśva pradhānāḥ kathitā budhaiḥ .. 26 ..
aprākṛtaguṇaiḥ pūrṇo nityāstra pārṣa- deryutaḥ || preyasībhirvayasyaiśva tathā
nityapure sthitaḥ .. 27 .. upakārāya jīvānāṁ bhāvānukaraṇena hi ||
bhagavadbhaktisāphalyaṁ līlāyāṁ prakaṭīkṛtam .. 28 .. iti śrīsakalapurāṇasārabhūte
ādipurāṇe vaiyāsike sūtaśaunakasaṁvāde ṣaṣṭho'dhyāyaḥ .. 6 .. .. sūta uvāca .. ..
striyā mohikayā ke na nihatā bhuvanatraye .. kaccho yathā jvaladvahniṁ
dṛṣṭvaivollasito bhavet .. 1 .. rase kāle aura bāhara se gore sāṅgopāṅgādirūpa ana
aura pārṣadoṁse yukta hokara saṅkīrtanameṁ bhaktoṁ se pūjita ye cāra avatāra
pradhāna haiṁ .. 26 .. inake cauṁsaṭha aprākṛta guṇa haiṁ, ve nitya āyudha aura
pārṣadoṁ se yukta haiṁ, aura priyamitroṁ sahita virājamāna haiṁ .. 27 .. isa sthāna
meṁ sādhāraṇa jīvoṅke upakāra karaneke liye apane svabhāvake anusāra bhagavānkī
bhaktikā phalāphala unakī līlāmeṁ prakāśita huā hai || 28 .. iti śrī ādipurāṇe
staśaunakasaṁvāde bhāṣāṭīkāyāṁ ṣaṣṭho 'dhyāyaḥ .. 6 .. sūtajī bole ki, he muniyoṁ!
aisā isa trilokīmeṁ kauna hai jo striyoṅkī mohanīśakti se mohita hokara nāśako na
prāpta huā ho, kaccha arthāt
mā0
ma.
rol
H 21
________________

adip_Page_047

jhillī kaur̤ ā jisa prakāra aśiko prajvalita dekhakara praphullita hotā hai .. 1..
aura phira usakī godī meṁ jākara usase utpanna hue dāhajanita duḥkhakā anu bhava
nahīṁ karatā, usake hī samāna striyoṅke darśana se manuṣyako ghora saṁsārake
duḥkhakā anubhava nahīṁ hotā, mala mūtra rakta aura haḍḍiyoṁse yukta dehako śreṣṭha
jā natā hai, aura mohita ho usameṁ rata rahatā hai, viṣṭhāse utpanna hue kor̤ e jisa
prakāra viṣṭhāmeṁ hī ānandita rahate haiṁ || 2 || 3 || usī prakāra yaha puruṣa
strīkī dehase janma lekara punarvāra usī apavitra deharme mohita ho atyanta
ānandako bhogatā hai, isī kāraṇase manuṣyako duḥkha milate haiṁ, parantu tobhī
ghara meṁ dāhaduḥkhaṁ na jānāti striyaṁ dṛṣṭvā tathā pumān || dehaṁ mūtrapurīṣeśca
pūritaṁ manyate varam || 2 || medo'sthiraktamanāḍhyaṁ ramate tatra mohitaḥ .. yathā
viṣṭhāsamudbhūtaḥ kīṭastatraiva modate .. 3 .. tathā'pavitre strīdeha modate mohito
bhṛśam .. tadarthaṁ duḥkhamāmoti sukhavanmanyate gṛhe .. 4 .. dhanārjane paraṁ
yatnaṁ karotyaśubhakarma ca .. tṛṣṇayā bhavavāhinyā jagadbhūtā itastataḥ .. 5 ..
pradhā vanti mūḍhadhiyo niśaṁ dhanakāṅkṣayā || priyānprāṇānanādṛtya samucchrāmyati
mūḍhadhīḥ || 6 || hitāhitaṁ na jānāti naihikaṁ pāralaukikam .. tṛṣṇānīhāranaṣṭākṣo
na jānāti vayo gatam .. 7 ..
rahakara usako sukha hī vicāratā hai || 4 || aura phira vaha dhanake paidā
karanemeṁ bahuta śrama aura vividha prakārake bure karmoṅko karatā hai, saṁsārameṁ
caranevālī tṛṣṇāse calāyamāna hokara saṁsāra meṁ nirbuddhi manuṣya dhanake paidā
karanekī cintāse idhara udhara ghūmatā hai .. 5 .. nirbuddhi manuṣya apane jīvanako
tuccha jānakara dhanopārjana karanemeṁ atyanta hī śrama karatā hai aura apane
priyaprāṇoṁ ko tuccha jānakara unheṁ vṛthā āyāsa detā hai || 6 || parantu isa loka
aura paralokameṁ kisa vastu se maṅgala vā amaṅgala hogā usako nahīṁ jānatā, isa
sukha
________________

adip_Page_048

a dipu0
.. 22 ..
lālasārūpa kuhare meṁ dṛṣṭihīna hokara usakī āyu dina 2 kṣīṇa hotī jātī hai, usako
yaha ekabāra bhī manameṁ sthāna nahīṁ detā || 7 ||usake samīpa pitā, mātā, strī,
bhāī aura kuṭumba ye kucha bhī nahīṁ haiṁ, kevala saṁsārameṁ ekamātra dhana hī
usakī paramavastu hai || 8 || vaha artha ke liye pitā, mātā, sahodara, satya
dharma, dayā, maitrī, ina sabako chor̤ a sakatā hai baran apane prāṇa bhī de sakatā
hai, parantu dhanakī āśā kisī prakāra se bhī kama nahīṁ hotī .. 9 .. aura māna,
apamāna vā honahāra śubha aura aśubha inako kucha nahīṁ ginatā, nīcakī sevā karane
se bhī ekamātra dhanake milanekī hī kāmanā karatā na bandhurna pitā mātā na tasya
strī sahodaraḥ . ekameva paraṁ vittaṁ nānyaṁ kiñcana saṁsṛtau ||8|| yadartha
tyajati prāṇānpitṛmātṛsa hodarān .. satyaṁ dharmaṁ daryā maitrīṁ na dhanāśāṁ
kathañcana .. 9 .. mānāpamānaṁ gaṇayennaiva bhāvi śubhāśubham . icchate
dhanamevaikaṁ kṛtvāpya dhama sevanam ||10|| poṣyāḥ putrakalatrādyā deyamebhyaḥ
sukhaṁ punaḥ .. na sadarthe svavittasya karoti kumatirvyayam .. 11 .. na sādhubhyo
dhanaṁ kiñciddātumutsahate budhaḥ . deva dattamakṣayaṁ syātparatreha śubhaṁ yathā
||14|| yadi na syādvahe vittaṁ vivāhādyarthasiddhaye .. ṛṇenāpi ca kurvvanti
pratiṣṭhārthaṁ janeṣu hi .. 13.. bandhuṣvāsaktacittasya na poṣaṇaparasya ca ..
aharniśaṁ kleśavataḥ kuto jñānaṁ kutaḥ sukham .. 14 .. haiṁ .. 10 .. strī putroṅkā
pālana karanā avaśya hai, isī vicārase unako sukha dene kī icchā karatā hai,
parantu śreṣṭhakārya meṁ vaha nirbuddhi manuṣya dhanakā vyaya nahīṁ karatā .. 11 ..
vaha mūrkha sādhuoṅko kiñcit dhana dene ko icchā nahīṁ karatā, devatāoṅke nimitta
koī bhī vastu dāna karane se usakā phala akṣaya hotā hai, isa loka aura paraloka
meṁ maṅgalakāraka hone para bhī aise saphala dānameṁ bhī usakī icchā nahīṁ hotī ..
12..vivāha ityādi prayojanīya kāryoṅke nimitta cāhe gharameṁ dhana na bhī ho
parantu samāja meṁ pratiṣṭhā ke liye karja lekara karatā hai .. 13 .. apane
kuṭumbiyoṁmeṁ āsakta cinase unake liye poṣaṇavālā hokara sarvadā
bhā0ṭī0 a. 7
.. 22 ..
________________

adip_Page_049

kleśakā bhogane vālā manuṣya yaha kabhī nahīṁ jānatā ki, kidhara jñāna hai aura
kahāṁ sukha hai || 14 || aura jo kadācit dharmakāyeṁmeṁ kucha dhana vyaya ho gayā
to janma janmāntara taka usake liye kleśa bhogatā rahatā hai, cirakāla se saṅgraha
kiye hue dhanako na kabhī bhogatā hai na kabhī dāna karatā hai .. 15.. kuṭumba meṁ
āmakta huā manuṣya viṣṇukī bhakti, dāna, sādhuoṅkī saṅgati aura tīrthoṅkī yātrā,
yaha kucha bhī nahīṁ karatā || 16 || yadi koī manuṣya śrībhaga bākī bhakti karatā
hai, to usakā yaha nirbuddhi manuṣya upahāsa karatā hai, aura use hī snehahīna,
asamartha, apane kuṭumbiyoṁ kā pālana nahīṁ jñātvā'tha dharmakarmāṇi tadarthaṁ
kliśyate bhṛśam. na dadāti na bhuṅge ca jāte'pi dhanamañcaye .. 19 .. na karoti
harerbhakti na dānaṁ sādhu saṅga mam..na tīrthayātrāṁ kṛpaṇaḥ kuṭumbā
saktamānasaḥ . 136 .. kurvantaṁ viṣṇu bhaktyādi paraṁ copahasatyasau ..
niḥsneho'yaṁ cāsamartho na puṣṇāti svavāndhavān .. 17.. paralokaḥ kena dṛṣṭaḥ ka vā
muktirbhaviṣyati .. svajanaḥ kliśyate yatra mūḍhasyāsya kuṭumbinaḥ || 18 || yadi
kuṭu mvavyāsakto mahāmohavaśaṁ gataḥ.. nāśayatyātmanā''tmānaṁ naiveoddharati
saṁsṛteḥ .. 19.. abhimānaṁ ca kurute ko madanyo'sti bhūtale | deśade śāntaraṁ yāti
rājñāṁ sevāṁ karoti ca .. 20 .. paurupeṇa ca yuktasyaja na syaivamahīnale .
abāndhavo'pi bandhuḥsyādanyasyātra mahājanāḥ 21|| karatā .. 17 .. kuṭumbayukta isa
mūr̤ hake svajana kreśa pā rahe haiṁ aise vākyoṅko kahatā hai, kyā paraloka kisīne
dekhā hai, aura mukti vahāṁ kisa sthānapara hai aura kisa prakārase hotī hai, isa
kāraṇa jo dṛṣṭimeṁ nahīṁ ātā vaha viśvāsa karaneke yogya nahīṁ hai, isase isake
nimitta kriyā kalāpa karanā hī nirarthaka hai || 18 || isa prakāra mahāmohake
vaśībhūta hokara parivāra meṁ āsakta huā jo manuṣya kuśa bhāṅgatā hai vaha pāpī
apane āpase hī apaneko nāśa karatā hai, aura saṁsārase usakā uddhāra nahīṁ hotā ||
19 || parantu jo manuṣya yaha vicāra kara abhimāna karate haiṁ ki yaha merā hai,
pṛthvīmeṁ mere samāna aura koī nahīṁ hai, aura deśa deśāntara meṁ jākara rājāoṅkī
sevā karatā hai || 20 || vāstavameṁ isa jagatītala meṁ pauruṣa
________________

adip_Page_050

ādipu● .. 23 ..
yukta manuṣyake abandhu bhī bandhu ho jāte haiṁ ..21.. gṛha, putra, strī, mitra,
bandhu yaha koī kisīke nahīṁ haiṁ, inase kevala sunā huā sambandha hai, adhikatara
duḥkhase utpanna huā śarīra saṁsārake kisī padārthako sukha nahīṁ de sakatā, isa
kāraṇa se yogya puruṣa bāndhavahīna hokara bhī dūsaroṁse bandhutākā ācaraṇa karate
haiṁ || 22 || manuṣya kī deha jitane dinontaka kāryake sādhana karane meṁ samartha
hai, vaha utane hī dinontaka ādara pā sakatī hai, parantu hāya ! asamartha honepara
paga gṛhaṁ kasya sutāḥ kasya mitrāṇi svajanāḥ striyaḥ .. kacinna sukhado loke
śarīre duḥkhasambhave .. 22 .. yāvadehī manuṣyasya sa marthaḥ kāryyasādhane ..
tāvatsamādaraṁ yāti viparītamato'nyathā .. 23 .. tasmāttathā sādhanīyamārogyaṁ
pauruṣaṁ yataḥ .. evaṁ cintayamānasya kālo yāti bhṛśaṁ vṛthā .. 24 .. ahaṁ mameti
mūḍhasya svadehe'tyabhimāninaḥ .. kāmāsaktasya no siddhamai hi ke pāralaukikam ||
25 || vighnabhūtāstu pañcaiva vidyante'tra śarīriṇaḥ . devanāntara sevā strīsaṅgamo
dhanasañcayaḥ || 26 || sva bāndhaveṣu cāsaktirabhimānaṁ ca pañcamaḥ . etermohita
cittasya na bhaktiḥ syājjanārddane .. 27 ..

2 para isakā apamāna hotā hai || 23 || isa kāraṇa jisase pauruṣa aura ārogyatā
prāpta ho aisā upāya karanā cāhiye, isa prakāra se cintā karanevālā nirbuddhi
manuṣya apane amūlya samayako vṛthā vyatīta kara detā hai ||24|| yaha "maiṁ" aura
yaha "merā" hai isameṁ mohita hokara yaha merā śarīra hai, aura yaha vastu merī
hai, isa prakāra ke abhimānasa yukta kāryārthī manuṣyoṁ ke donoṁ loka naṣṭa ho jāte
haiṁ .. 25|| dehadhārī manuṣyoṁ ke maṅgalameṁ pāñca kārya vighnakāraka haiṁ eka to
viṣṇu ke atirikta aura devatākī sevā karanā, strīsaṅgama aura dhanakā ikaṭṭhā
karanā ||26|| apane kuṭumbiyoṁ meṁ āsakta aura abhimāna karanā, ina
mā0 ṭī0 a. 7
.. 23 ..
________________

adip_Page_051

pāñcasehī mohitacitta hokara manuṣya śrībhagavān ke prati bhakti nahīṁ kara sakatā
||27|| aura nārāyaṇameṁ bhaktihīna honesa kramase sattvaguṇoṁ kā lopa ho jātā hai,
isī se manuṣya adhama gatiko prāpta hotā hai, isa loka meṁ bahutasa muni haiṁ
unhoṁne taparūpa agnise samasta pāpako bhasmakara || 28 || ghora saṁsārakī śaṅkāse
śaṅkitacitta hokara, araṇyameṁ vāsa kiyā hai, koī 2to viṣṇukaṁ padako prāpta hokara
phira isa pṛthvīmeṁ nahīṁ āye .. 29 .. ve saba mahātmā viṣṇu ke pārṣada hokara
unake nikaṭa bhaktibhāvase raha kara atyanta sukhako pāte haiṁ, ve kṣaṇabhara ke
liye bhagavān ke nikaṭa se alaga honā nahīṁ cāhate .. 30 .. itthaṁ
śanaistyaktasattvo jano yātyadhamāṁ gatim.. munayaḥ santi loke'smiṁstapasā
dagdhakilviṣāḥ ..28.. śaṅkitā ghorasaṁsārānnitarāṁ vanamāśritāḥ. keciddharipadaṁ
prāptāḥ parāvṛttā na bhūtale .. 29 .. bhaktibhāvavidhānāste pārṣadāḥsannidhau
sthitāḥ.. na tyajanti kṣaṇamapi kāpi pārśva madhudviṣaḥ .. 30 .. tasmānna sā
gatirnṛṇāṁ bhavetkapaṭakarmiṇām.. 31 .. ṛṣaya ūcuḥ .. nāradaḥ pārṣada śreṣṭho
viṣṇorekāntabha ktimān.. kṛṣṇaṁ hitvā tasya lokānprati paryyaṭanaṁ katham .. 32 ..
sūta uvāca .. saṁsārakūpapatitaṁ viṣayermuṣitekṣaṇam .. grastaṁ kālāhinā dṛṣṭvā
jāyate'sya dayā janam.. 33 .. moho'yaṁ pañcadhā prokto bandhanāya nṛṇāmiha ||
māyāguṇaiḥ pratīkāraṁ tasya vakṣye dvijottamāḥ .. 34 .. saṁsāra meṁ rahanevāle,
kapaṭakarma karanevāle manuṣyoṁ ko isa prakārakī uttamagati milane kī sambhāvanā
nahīṁ hai ||31|| ṛṣi bola ki bhaktoṁmeṁ prathama ginane yogya diṣṇu ke pārṣadoṁ ke
bīcameṁ ye nāradajī hī śreṣṭha haiṁ, isa kāraṇa inheṁ śrīkṛṣṇako chor̤ akara ṭhoka 2
meṁ ghūmanekī kyā āvaśyakatā thī ||32|| sūtajī bole ki, saṁsārarūpī kuṇḍameṁ gire
hue, viṣayavāsanāse andhe hue, kālasarpasaṁ base hue, manuṣyoṅko dekhakara, unako
dayā utpanna huī arthāt ve unake upakāra kiye binā śānta na raha sake .. 33 ..
manuṣyoṅko bāndhane ke liye pāñca prakāra ke moha vidhāna kiye gaye haiṁ; he
brāhmaṇo! ūpara
________________

adip_Page_052

bhāda
.. 24
#
kahe hue māyāguṇoṁme unakā pratīkāra varṇana karatā hūm̐ || 34 || bhagavān viṣṇu ke
atirikta isakā aura koī upāya nahīṁ hai hamārā vahīṁ harirūpa upāya bhaktakā
sahāyaka aura avasthākā anuvartī hai || 35 || apane karmoṁsa yaha jīva usake
ājñānusāra hī phala bhogatā hai, vahī bhoganevālā jāṁva janma neke liye isa prakāra
garbhake bhītara vāsa karatā hai vahī maiṁ isa sthānapara kahatā hūṁ ||36|| jaba
puruṣa aura strīke saṁmargase vīrya aura rakta āpasa meṁ mila jāte haiṁ usī samaya
se garbha bar̤ hane lagatā hai || 37 .. eka dina meṁ to vaha vīrya raktase milā huā
kucha patalā hī rahanā hai, tīmaṁra dina kucha gār̤ hā aura nahi kaścidupāyo'tra
bhagavantaṁ hariṁ vinā .. sarvaḥ sarvaiḥ sahacaratyavasthāsvanuvatte . .. 35 ..
svīyavṛtteśva saṁyogaṁ nimittīkṛtya bhogabhāka sa jīvo vartate garbhe yathā
tatkathayāmyaham ..36.. yadeva jāyate saṅgaḥ śukraśoṇitayoriha ||
garbhabhrūṇastvanudinaṁ tadārabhya pravarddhate .. .. 37 .. dravarūpaṁ tadekāhnā
kalalaṁ jāyate tryahāta .. vṛddhistu saptarātreṇa pakṣeṇa kaṭhinaṁ bhavet .. 38 ..
śiro māsadvayena syātpāṇi pādaṁ trimāsakaiḥ .. kacudagaṅgulīrūpaṁ tuyyeṁ
māsyabhijāyate .. 39 .. jāyante māsi raktādidhātavaḥ sapta pañcame || ṣaṣṭhe tu
pṛṣṭhavaṁśā dikīkasaṁ karṇanāsike ||40|| mukhaṁ netraṁ ca bhavati nakharomādi
saptame . sūkṣmabhāvo'sthani yacca yugapajaḥ yane'khilam ..41.. māta rātriyoṁ meṁ
vaha gār̤ hā hokara kucha 2 bar̤ hane lagatā hai, aura eka pakṣameṁ vaha kucha kaṭhina
guṇavālā ho jātā hai || 38 || isa prakārase dūsare mahīne meṁ mastaka, tīsara meṁ
hātha aura paira, cauthameṁ kamara aura udāra uṅgalī aura rūpa hote haiṁ ||39||
pāñcaveṁmeṁ rakta, rasa, māṁsa, meda, asthi, majjā aura śukra ye sāta dhātuem̐
banatī haiṁ, aura chaṭhe mahīne meṁ pīṭhakā bhāga aura pradhāna 2 haḍḍiyeṁ karṇa
aura nāsikā banatī haiṁ ..40.. aura sātava mahīnameṁ mukha, netra, nakha aura roma
ityādi utpanna hote haiṁ aura bar̤ ī haḍḍī aura sūkṣmabhāva śarīra ke banane ke
viṣayameṁ aura jo kucha śeṣa rahā hai vaha usa samaya sabhī pūrṇa
bhā0 ṭī0
a. 7
.. 24 ..
________________

adip_Page_053

ho jātā hai .. 41.. āṭhaveṁ mahīne meṁ mātāke garbhameṁ eka prakārakā teja arthāt
cala bar̤ hatā rahatā hai, parantu usase yadi mātāko kucha bhī glāni ho to vaha
kokhameṁ nivāsa karanevālā jīva jīvita nahīṁ raha sakatā .. 42 .. vaha dehavān jīva
nauve mahīne meṁ saba lakṣaṇoṁse yukta hokara apane pūrvajanma ke kiye hue
śubhāśubha karmokā smaraṇa karatā hai ||43|| maiṁne bahuta se mātā pitā aura
bhāvāoṅko dekhā hai, manuṣya aura paśu pakṣī ādikī bahutasī yoniya milī haiṁ ..
44 .. una saba yoniyoṁmeṁ garbhake bīcameṁ malamūtra se ḍhakā huā maiṁ atyanta hī
kaṣṭake sātha vāsa kararahā hūm̐ . pīṭha, grīvā aura samasta haḍḍiyoṅko ojo'ṣṭame
sañcarati garbhe mātari cāsakṛt .. tena māturbhavedglānirjātaścaiva na jīvati .. 42
.. sa dehī navame māsi sarvvalakṣa ṇasaṁyutaḥ .. jānañchubhāśubhaṁ karma
saṁsmaretpūrvvajanmajam .. 43 .. mātaro vividhā dṛṣṭāḥ pitaro bhrātarastathā ..
nānāyoni mahaṁ prāpto manuṣyapaśupakṣiṇām .. 44 .. tatroṣito'tiduḥkhena garbhe
mūtramalāvṛtaḥ .. ulvena veṣṭito bhugnapṛṣṭhagrīvāsthisaṁhatiḥ .. 45 .. garbhāśaye
sthito dehī jñānavāṁścintayedidam .. kiṁ kṛtaṁ duṣkṛtaṁ karmma yato garbhe
niveśitaḥ .. 46 .. patito niraye ghore duḥsahe garbhasañjñite .. yadito
nirgamiṣyāmi bhajiṣyāmi hariṁ prabhum .. 47 .. yena bhūyo garbhavāsaduḥkhaṁ
drakṣyāmi na kacit .. tataḥ sa daśame māsi navame cānilairbalāt .. 48 ..
sakor̤ akara jarāyuke dharma ke bhītare .. 45 .. garbhameṁ baiṭhā huā yaha prāṇī
apane divya jñānako prāpta hokara isa prakārakī cintā karatā hai, maiṁne aura
janmameṁ prathama aisā kaunasā pāpa kiyā thā ki jisase mujhe isa garbhameṁ vāsa
milā .. 46 .. yaha merā garbha meṁ vāsa karanā nahīṁ hai isase aura adhika duḥkha
kyā hotā haiṁ, maiṁ garbhanāmaka ghora kaṭhina narakameṁ par̤ ā huā hūṁ, isa narakase
jo maiṁ yadi bāhara ho jāūṁ to avaśya hī śrīkṛṣṇa kā bhajana karūṅgā .. 47 .. aisā
karane se
4
________________

adip_Page_054

ādipu● .. 25 ..
phira maiṁ kabhī bhī garbhavāsakī pīr̤ āko nahīṁ dekhūṅgā. parantu isake pīche vaha
nau yā daśaveṁ mahīne meṁ vāyukī prabalatāse .. 48 .. duḥkhī hokara yonimārgake
ghora saṅkaṭase bāhara hotā hai; taba yaha prathamakā jñāna bhūlakara māyā ke
vaśībhūta ho jātā hai .. 49 .. yaha nirbuddhi bālaka nāma dharākara pitā mātāse
jar̤ ake samāna pālita hotā hai parantu hāya ! adbhutakarma karanevāle śrībhagavānkā
prajāpālanakā kaisā cāturya hai .. 50 .. pahale to garbhake bīca meṁ garbha padmase
mṛṇālasvarūpa nāṭakī ḍaṇḍīke bhītara rasa jānase isakā pālana hotā hai, isake pīche
mātā ke khāye hue annase jo stanoṁmeṁ dūdha utpanna hotā hai, bālya
niḥsārito'tiduḥkhātoṁ yonimārgeṇa saṅkaṭāt .. nirgato yonito dehī māyayā viṣyate
punaḥ .. 49 .. pitṛbhyāṁ jaḍavadvālaḥ poṣyamāṇo'timūḍhadhīḥ .. aho poṣaṇa cāturyyaṁ
hareradbhutakarmaṇaḥ .. 50 .. garbhe nānā hyāntranāḍīprāptenaiva rasena bhṛt ..
māturja gdhānnapānotyai liye stanyaiśva poṣaṇam .. 91 .. śaktirna cālane'ṅgānāṁ
pārśvasya parivartane .. daṣṭaḥ śayyāsthitaiḥ kīṭairmalāktaḥ śayitaḥ sukham ..
52 .. mūkastu karmaṇāśaktaḥ paṅguryāne gṛhe kuṇiḥ .. kāle katipayātīte bhāṣate
parigacchati .. 53 .. divāniśaṁ samīpe'sya vattata hitakṛddhariḥ .. indriyāṇāṁ
parāvṛttyā naiva jānāti mūḍhadhīḥ .. 54 ..
kālameṁ usase pālā jātā hai .. 51 .. aura bālakapanameṁ usako aṅga calāne kī śakti
na hone se yaha śayyāpara sukhase leṭā rahatā hai, vahāṁ khaṭamala ityādi kīr̤ e
kāṭate haiṁ, viṣṭhā matrase isakā śarīra sanā rahatā hai .. 52 .. aura bolane ko
isameṁ śakti nahīṁ hotī, sunanekī bhī śakti kama hai, adhika dṛ ra kī bāta to jāne
do apane vāsasthānameṁ jāne ke samayameṁ laṅgar̤ e aura khoṭe arthāt bure pām̐ va jisa
prakāra apane kāryameṁ asamartha haiṁ, isī prakāra kucha kāla bīta jānese bālakakī
vākyaśakti bar̤ hatī hai aura kucha kucha cala bhī sakatā hai .. 53 .. isa samaya
rāta dina usa ajñānī bālakakī rakṣāke liye śrī hari
mā0 ṭī0
a. 7
.. 25 ..
________________

adip_Page_055

bhagavān unake samīpa vartamāna rahate haiṁ, parantu indriyoṁ meṁ prayojanīya
śaktike abhāva hone se vaha nirbuddhi unako nahīṁ jāna sakatā .. 54 .. unake ati
rikta aura kauna manuṣya pālana karanevālā hai, vaha sarvaśaktimāna, dhātā aura
pālanevāle prabhu haiṁ ve hī kevala bālakakī sahāyatā karate haiṁ. ādi, madhya,
aura anta ina tīnoṁ kāloṁmeṁ śrīhari sahāyatā karate haiṁ .. 55 .. jisa prakāra se
vastrakaṁ dagdha hojāne para usako koī paridhāna nahīṁ karatā, usī prakāra bhagavān
ke atirikta śarīrameṁ putrameṁ ghara meṁ kucha bhī mamatā nahīṁ hotī .. 56 .. vaha
arthāta saṁsāra ke ātmarūpī harikī dehase viniḥsṛta ho indri taṁ vinā poṣakaḥ
ko'nyo dhātā pālayitā prabhuḥ .. ādau madhye tathāntaṁ ca hariḥ sarvatra saṁsthitaḥ
.. 55 .. na taṁ vinā kaci tsneho dehagehasutādiṣu .. na tiṣṭhati kṣaṇamapi
dagdhatanturyathā paṭaḥ .. 56 .. tasminviniḥsṛte dehāttatra sarvendriyāṇi ca ..
svavṛttiṣu nivarttante mṛta ityucyate nṛbhiḥ .. 57 .. yadi tena bhavetsneho hariṇā
na gṛhādiṣu .. kathaṁ mohaḥ punaḥ kāryoṁ mohādhi narakaṁ vrajet .. 58 ..
tasmānnityaṁ sa bhagavānsevyaḥ satpuruṣairiha || kāminyā vyabhicāriṇyā
yathākālaprabuddhayā .. 39 .. yathā prapadyate jārastuṣyate sa ca sarvathā .. yathā
kalpataruḥ sākṣādāśritebhyo'rthado bhavet .. 60 ..
yoṅko apane apane viṣayoṁse nivṛtta kara arthāt darśana aura śravaṇādi yaha kucha
bhī kāya nahīṁ hotā taba manuṣya usa dehīko mṛtaka kahate haiṁ ..57.. yadi
śrībhagavān gharameṁ sneha utpanna na kareṁ taba jīvako kisa prakāra se moha
utpanna ho usī mohaka phalase yaha naraka bhogatā hai .. 58 .. yaha niścaya hī haiṁ
isī kāraṇa se uttama puruṣa marvadā bhagavānkī isa lokameṁ sevā karate haiṁ
vyabhicāriṇī strī kāmakī icchāse apane mitrake saṅketa se yathāsamaya meṁ nīnda se
jāga kara .. 59 .. usake pāsa jākara vividha prakāra se sarvadā usako santuṣṭa
karatī hai, kalpavṛkṣa jisa prakāra se apane āśrita āye huoṁ ko phala detā hai ..
60 ..
________________

adip_Page_056
,
ādiṣu •
.. 26 ..
aura karor̤ oṁ bandhu jisake karaneko asamartha haiṁ, use bhagavān śrīhari manuṣyoṅke
hṛdayameṁ virājamana hokara usī prakārase kara dete haiṁ .. 61 .. vaha atyanta ūñce
ko nīcā kara dete haiṁ aura nīce ko ūñcā kara dete haiṁ, kṣaṇakālameṁ hī hīna
manuṣya ko bar̤ hā dete haiṁ aura bar̤ he hueko eka muhūrtabhara meṁ hī hīnake samāna
daśāvālā kara dete haiṁ .. 62 .. manuṣya kisī bure kārya karanekī icchāse jo usako
yatnake sātha pūrā kara sake (arthāt ) kisī ninda nīya kārya karanekī abhilāṣā kare
aura usako kisī prakārase kara le to usakā nāśa na bhī hotā ho para bhagavatkī
kṛpāse svayaṁ hī usakā koṭibhirbandhubhirnaiva karttuṁ śakyaṁ hitaiṣibhiḥ..
hṛdayasthena dūriṇā kriyate yajjanasya hi .. 61 .. atyunnataṁ namayati namitaṁ
parivarddhayet.. kṣaṇādvarddhayate hīnaṁ karotyekaṁ kṣaṇena hi .. 62.. cintitaṁ
puruṣeḥ kāryyaṁ yattraiśca parirakṣitam.. nānāpāpairviracitaṁ naśyate na
vināśitam .. .. 63 .. tṛṇīkarotyasau meruṁ tṛṇamekaṁ karoti yaḥ. acchedyaṁ
chedayatyāśu abhedyaṁ bhedayatyapi .. 64 .. brahmāṇḍa koṭiṣṭā sa kaṭākṣakṣa
ṇamātrataḥ .. saṁharttā pālaka ścaikastataḥ ko'nyo bhavedvibhuḥ .. 65 .. saṁsthitā
ātmani yogavantastadbhaktibhāvena sukhaṁ niviṣṭāḥ .. svargādisaukhyaṁ parihṛtya
dūrādānandasandohamavāpnuvanti .. 66 .. iti śrīsakalapurāṇasārabhūte ādipurāṇe
vaiyāsike mṛtaśau nakasaṁvādo nāma saptamo'dhyāyaḥ .. 7 ..
nāśa ho jātā hai.. 63 .. viṣṇu bhagavān sumeru parvatako tinakeke samāna aura dina
keko sumeru parvata ke samāna karane ko samartha haiṁ tathā abhedyako bhedana aura
bhayako abhaya kara saketa haiṁ.. 64 .. ekadṛṣṭimeṁ hī vaha karor̤ oṁ brahmāṇḍoṅkī
sṛṣṭi karane ko samartha haiṁ, vahī eka pālana karanevāle aura saṁhāra karanevāle
haiṁ unake atirikta aura koī vibhu arthāt śaktimāna nahīṁ hai .. 65..jo apanī
ātmāmeṁ nāśrayase una viṣṇubhagavāna kī bhakti meṁ rata hokara vāsa karate haiṁ
bhā0 ṭī0
a. 7
.. 26 ..
________________

adip_Page_057

svargādike sukhako bhogate haiṁ aura pīche parama ānandako prāpta hote haiṁ ..
66 .. iti śrī sakalapurāṇasārabhūte ādipurāṇe vaipāsike sutaśaunakasaṁvāde bhāṣāṭī
kāyāṁ sapramo'dhyāyaḥ..7..sṛtajī bole ki isa samaya meṁ govindabhaktoṁ ke lakṣaṇa
kahatā hūṁ jo saba āstika manuṣya apane kalyāṇakī kāmanā karate haiṁ unhīṁ ke liye
yaha citta lagākara sunane yogya hai .. 1 .. jo manuṣya śrībhagavān harike pyāre
bhakta haiṁ va svarga aura aṇimādi āṭhoṁ siddhiyoṅkī icchā nahīṁ karate unako
svataḥ brahmalokameṁ sthāna aura pṛthvīpara rājya prāpta hotā hai || 2 || adhika
kyā kaheṁ ve muktikī bhī icchā nahīṁ karate. apane bhakta jima bhām̐ ti se śrīhariko
sūta uvāca .. yaṁ bhaktiyuktā govinde teṣāṁ vakṣyāmi lakṣaṇam .. ātmanaḥ śreya
icchadbhiḥ śrotavyaṁ manasā''stikaiḥ .. 1 .. na hicchanti te
svargamaṇimādikamaṣṭakam || brahmalokaṁ ghareśatvaṁ sarva kālaparitam ..2.. tathā
muktiṁ na vāñchanti ye bhaktāste haripriyāḥdhāna tathā tatpriyā lakṣmīrvakṣasthāpi
nirantaram || 3 || mahādevo nāpyananto yathā bhakto hareḥ priyaḥ..
loke'sminsvāminaḥ santi sevakaiḥ parirakṣitāḥ .. na tathā'yaṁ hariḥ svāmī pāti
bhṛtyānsvayaṁ yataḥ .. 4 .. ṛṣaya ūcuḥ .. ke bhaktāḥ kā kriyā teṣāṁ lakṣaṇaṁ ca
tathā mune .. kathaṁ hi bhajanaṁ viṣṇoryataḥ prīto bhavaddhariḥ .. 9 ..
pyāra haiṁ usa bhām̐ ti se vakṣaḥsthalameṁ vāsa karanevālī śrīlakṣmījī bhī unako
pyārī nahīṁ haiṁ .. 3 .. viṣṇu bhagavān ko mahādevajī tathā śeṣajī bhī itane priya
nahīṁ haiṁ ki jitane bhakta priya haiṁ, isa saṁsāra meṁ yaha rīti hai ki sevaka
apane svāmīkī rakṣā karate haiṁ parantu yaha śrībhagavān vaise svāmī nahīṁ haiṁ
kāraṇa ki vaha svāmī hokara bhī sevakoṅkī svayaṁ rakṣā karate haiṁ unakī
ātmarakṣāviṣayaka kathā kī to bāta hī kyā hai .. 4 .. ṛṣi boleṁ ki he mune . kauna
unake bhakta haiṁ aura unakī
________________
adip_Page_058

ādipu0
.. 27 ..
kriyāke lakṣaṇa kyā haiṁ, viṣṇuke bhajanakī rīti kisa prakāra hai jisase
śrībhagavān prasanna hote haiṁ ||5|| isake uttara meṁ sūtajī bola ki jo manuṣya
bhagavān harike atirikta dūsaroṅkī savāṁ nahīṁ karate haiṁ aura ananya bhaktibhāva
se samānaguṇoṁse yukta sādhu aura sādhuoṁ ke hṛdayake bhūṣaṇa hokara murārike
yaśako śravaṇa, kīrtana vā smaraṇa karate haiṁ || 6 || jo manuṣya strī, gṛha,
prāṇa, putra, vitta aura aṣṭamaṅgalako tyāgakara śrībhagavānakā hī kevala āśraya
karate haiṁ isa kāraṇa bhagavān kisa prakārase unako chor̤ a sakate haiṁ .. 7 ..
sādhuoṁ kī gati ātmarūpī hari jasa sarvadā pyāre haiṁ kevala harinā sūta uvāca ..
ananyaśaraṇāḥ śāntāḥ sādhavaḥ sādhubhūṣaṇāḥ . yaśo murāreḥ śṛṇvanti kathayanti
smaranti ca .. 6 .. ye kalatra gṛhaprāṇānputravitteṣṭamaṅgalam || tyakkā
taccharaṇaṁ prāptāḥ sa kathaṁ tān samutsṛjet ..7 .. aharniśaṁ priyo yeṣāṁ harirātmā
satāṁ gatiḥ..taṁ vinānyaṁ na jānanti bhaktāste ca hareḥ priyāḥ..8.. yādṛśī ca kriyā
yeṣāṁ tāṁ śṛṇudhvaṁ dvijottamāḥ .. haryarthaṁ gṛhakāryāṇi dehāgārasutādayaḥ || 9 ||
mitho hi nitarāṁ kṛṣṇaśravaṇaṁ kīrttanaṁ priyāḥ .. vācā gāyanti tallīlāṁ kaṇa
śṛṇvanti tadyaśaḥ .. 10 make atirikta jinako jñāna nahīṁ hai vehī unake pyāre
bhakta haiṁ ||8|| he śreṣṭhabrāhmaṇo ! aba bhaktoṅkī kriyāko suno. deśa, gṛha,
putrādi aura kiye hue karmako jina logoṁne sabhī harike caraṇoṁmeṁ arpaṇa kara diye
haiṁ || 9 || aura jo sarvadā kṛṣṇanāmakā kīrttana aura śravaṇa karate haiṁ ve hī
unake pyāre haiṁ,
* aṣṭamaṅgala-aṣṭānāṁ maṅgaladravyāṇāṁ samāhāraḥ "loke'sminmaṅgalānyaṣṭau brāmhaṇo
gaurvibhāvasuḥ .. hiraṇyaṁ sārāditya āpo rājā tathāṣṭamaḥ . " arthāt trāmhaṇa, gau,
agni, hiraṇya, ghṛta, sūrya, jala aura rājā yaha āṭha prakāra ke māṅgalika dravya
haiṁ.
bhā0 ṭī0
a. 8

.. 27 ..
________________

adip_Page_059

vacanoṁse unakī līlākā gāna, donoṁ kānoṁse unake yaśakā sunanā .. 10.. pairoṁse
harike kṣetroṁ meṁ jānā, hāthoṁse bhagavān ke mandirakā mārjana karanā, donoṁ
netroṁse bhagavān ke svarūpakā darśana, nāsikāse sugandhikā grahaṇa karanā || 11||
hārike car̤ hāye hue phūloṅko āliṅgana karanā, jo bhakti ke sātha viṣṇu ke
caraṇāmṛtako pānakara hṛdayako pavitra karate haiṁ unheṁ hṛdayameṁ santoṣa prāpta
hotā hai || 12 || mana meṁ viṣṇu ke caraṇa, udarameṁ naivedya, (prasāda) māthemeṁ
candana aura mastaka meṁ tulasīdala .. 13 .. śrīkṛṣṇa meṁ ekāgracitta hokara
uparokta padārthoṅko pratidina dhāraṇa karanā yahī saba bhaktoṁ kī kriyā haiṁ || 14
|| aba maiṁ unake lakṣa padbhirgacchanti kṣetrāṇi karairmandiramārjanam .. paśyanti
rūpaṁ cakṣubhyāṁ gandhaṁ jighranti nāsayā .. 11 .. harernirmālya puṣpasyāliṅganaṁ
ye ca kurvate .. bhaktyā pādodakaṁ pītvā yānti santarpaṇaṁ hṛdi | 12 || mānase
caraṇaṁ viṣṇornaivadyamudare tathā || nirmālyacandanaṁ bhāle mastake tulasīdalam ..
13.. dhārayanti pratidina śrīkṛṣṇaikāpracetasaḥ. evaṁ kriyā hi bhaktānāṁ lakṣaṇāni
vadāmyaham ||14|| loka śrutivibhaktāni sarvaśāstrocitāni ca .. ācaraṇāni cihnāni
vaijayantīva vaiṣṇavī || 12 || dṛśyante yeṣu bhakteṣu ta eva hi priyā hareḥ ||
kṣiptāvamānitā dhvastāstāḍitāḥ pīḍitā api ||16|| na vikriyā prabhavati pratīkāraṁ
na kurvate .. hitaṁ kurvanti sarveṣāṁ karuṇā dīnavatsalāḥ .. 17.. titikṣavo'lpavāco
hi mahānto lokapāvanāḥ. te priyāḥ śrīharerbhaktāḥ premamādhvīkamakṣikāḥ..18.. ṇake
anusāra ācaraṇa cihna viṣṇukī vaiṣṇavī nāmaka vaijayantī dhvajā || 15 || yaha
jinameṁ vidyamāna hoṁ ve hī śrībhagavānake pyāre bhakta haiṁ, balā tkārakaṁ sātha
nirādarako pākara tāḍita aura pīḍita hokara jinako krodha utpanna nahīṁ hotā hai ..
16 .. jo dūsaroṁ se badalā unake liye bhī icchā nahīṁ karate, jo sabakā hita karate
haiṁ, donompara dayā karate haiṁ | | 17 | kṣamāśīla haiṁ, madhura bolanevāle
mahatprakṛti saṁsārako pavitra karanevāle haiṁ, ve hī
________________

adip_Page_060

ādiṣu •
.. .. 28 ..
śrībhagavānko makkhīko śahadake samāna pyāre bhakta haiṁ || 18 || bhaktibhāva se
sarvadā viṣṇukā bhajana nirmala arthāt pāparahita pavitra kārya haiṁ, bhajanake
vinā manuṣyakā koī puruṣārtha nahīṁ hai, aisā vicāra kare .. 19 .. yoga, sāṅkhya,
dāna, tapasyākā phala iṣṭāpūrta ityādi karma bhī paralokameṁ viśeṣa sukhake
denevāle nahīṁ haiṁ ||20|| sāṅkhya yogase kevala jñāna aura jyotirmaya ekamātra
balakā darśana prāpta ho sakatā hai, tapasyā va aura dharmake kārya, dāna
bhajanaṁ vimalaṁ viṣṇorbhaktibhāvena cāsakṛt .. puṁsāṁ na puruṣārtho'nyo
bhajanāditi cintayet ..19..na yogo na ca sāṅkhyaṁ ca na dānaṁ na tapaḥphalam ..
neṣṭāpūrttādikaṁ karma paraloke'tisaukhyadam || 20 || labhedyogena sāṅkhyena jñānaṁ
brahmaikadarśanam .. tapasā kriyayā dānairiṣṭāpūrteśca karmabhiḥ ..21.. ihāmutra
phalaṁ labdhvā sukhaṁ bhuktvā punaḥ patet . tasmādanityamakhilaṁ dūrataḥ
parivarjayet .. 22 .. sukhasya kāraṇaṁ viṣṇorbhajanaṁ nāparaṁ śuci .. ayameva paro
dharmastathā sarvottama vidhiḥ .. 23 .. aura iṣṭāpūrtta karmadvārā ||21||isa
lokameṁ phalako prāpta ho phira sukha bhogane ke antameṁ punarvāra patita honā
par̤ atā hai, isa kāraṇa jo vastu akhila aura anitya haiṁ usako dūrase hī tyāga kara
de || 22 || viṣṇu bhagavānkā bhajana hī vāstava meṁ sanātanakaṁ sukhakā kāraṇa hai
isake samāna pavitra aura
* iṣṭāpūrta - iṣṭa ca pūtaṁ ca dvayoḥ samāhāraḥ pūrvapadadīrghaḥ “ekāgnika meṁ
havanaṁ tretāyāṁ yacca iyate || antarvedyā ca yaddānamiṣṭaṁ tadabhidhīyate ." api
ca- "agnihotraṁ tapaḥ satyaṁ vedānāṁ cārthapālanam || ātithyaṁ vaiśvadevaṁ ca
prāhuriṣṭaṁ ca paṇḍitāḥ ." yaha do prakāra se iṣṭake lakṣaṇa kahe gaye haiṁ . "vāpī
kūpataḍāgādi devatāyatanāni ca . annapradānamārāmaḥ pūtamityabhidhīyate" yahī
pūrtakā lakṣaṇa hai
bhā0 ṭī0
a. 8
.. 28 ..
________________

adip_Page_061

kucha
nahīṁ haiṁ samasta parama dharmoṁmeṁ yaha sarvottama vidhi hai || 23 | jo loga mana
vacana karmase śrībhagavāna kī sevā karate haiṁ ve hī apane jīvana se śobhita hote
haiṁ aura unakā jīvana hī sujīvana hai.. 24 . usī vākyako vākya kahā jātā hai jo
loga śrībhagavān ke guṇoṁ kī vyākhyā karate haiṁ aura jinake hātha unake karma
karate haiṁ unhīṅkā janma sārthaka hai, isa prakāra jo loga manase unako nitya
smaraṇa karate haiṁ, donoṁ netroṁse darśanake nimitta abhilāṣī rahate haiṁ .. 25 ..
donoṁ kānoṁ se unake yaśa ke śravaṇa karaneko āsakta rahate haiṁ. nāsikā se unakī
car̤ hāī huī dhūpādikī gandha ko grahaṇa karate aura jo loga janma tacchobhanaṁ
jantorjīvitaṁ ca sujīvitam || manovākkāyakamairyata sevyate harirīśvaraḥ || 23 ||
sā vāṇī yā guṇānbūte karau karmakarī hare ||manaśca taṁ smarennityaṁ
cakṣutadarśanotsukam .. 25 .. karṇau ca tatkathāsako prāṇaṁ nirmālyagandhahṛt ..
gātraṁ ca pāvita viṣṇoḥ pādodakaniṣevaṇaiḥ .. 26 .. dhātrā yatnādivyaṁ namituṁ
yacchiro hi vihitaṁ manujānām .. devakītanayapādasaroje na neme sadā'pi
bhāramivātra .. 27.. yā vadenna harināmaguṇaṁ sā procyate vipuladardura jihvā ..
tacchūte rhivimukhāvapi karṇau bhittirantramiva kuṇḍala kāntau ..28.. ke ki
picchasadṛśe nayane te ye hare rakhilasauṣṭhavarūpam .. paśyato na na ca
gandhavihīna rājate tu kamalaṁ viphalaṁ hi .. 29 .. viṣṇubhagavān kaṁ caraṇodakako
pāna kara śarīrako pavitra karate haiṁ va hī sārthaka aura dhanya haiṁ .. 26 ..
vidhātāne bar̤ e yatnake sātha svargaka dravyoṁ se manu ke mastaka ko namaskāra
karane ke liye banāyā hai, yadi vaha mastaka devakīnandana bhagavāna ke
caraṇakamaloṁ meṁ na navāve to usakā śira kevala bhārasvarūpa hai || 27 ..aura jo
loga bhagavān ke guṇoṅkī vyākhyāko nahīṁ karate unakī jihvā meḍhakakī jihvāṁ ke
samāna hai; kṛṣṇakī kathāko sune binā donoṁ kāna cāhe kuṇḍala ityādisa bhūṣita ho
parantu vaha ghara kī dīvāroṁmeṁ surākhakī samāna haiṁ ||28|| jina viśālanetroṁne
harike saumyasvarūpakā darśana nahīṁ kiyā
________________

adip_Page_062

ādipu ●
.. 29 ..
..
vaha netra mora ke paṅkha ke samāna hai, arthāt sūryahīna kamala jisa prakāra
niṣphala hai, yaha bhī usī prakāra haiṁ .. 29 .. jo donoṁ caraṇa śrībhagavān ke
mandirako na gaye to vaha kāṭhake bane hueke samāna haiṁ arthāt unakā nāma acala hī
ho sakatā hai; aura jo donoṁ hātha kañcana ityādisaṁ bhūṣita haiṁ aura unhoṁne
viṣṇu bhagavān kī pūjā na kī vaha bhī unake samāna sthāvaroṁmeṁ gine jāte haiṁ ..
30 .. jo loga pṛthvī meṁ janmako lekara isa prakāra se apanī 2 indriyoṅko viṣṇu
bhagavāna ke arpaṇa karate hoṁ va hī yathārtha bhakta hai, aura jo dūsare loga
duṣṭabuddhi viṣayabhogameṁ āsakta haiṁ unakā janma manuṣyajātimeṁ niṣphala hai ..
31 .. iti bhūruhāvayavanirmita pādau yau na gacchata imau harisadma .. tādṛśau
kanakabhūṣitahastau yau harerna kurutaḥ paricaryām .. 30 .. itthaṁ viṣṇāva
pitānīndriyāṇi yaistairbhaktairjanma labdhaṁ pṛthivyām .. ye'nye dṛṣṭā
viṣayāsaktacittā manuṣyāṇāṁ niṣphalaṁ janma teṣām ..31.. iti śrīsakala
purāṇasārabhūte ādipurāṇe vaiyāsike mṛtaśaunakasaṁvādaśe nāmāṣṭamo'dhyāyaḥ .. 8..
munaya ūcuḥ.. kāste kṛṣṇaḥ sadā tasya krīḍā kutra purīśvarī .. preṣṭhaḥ kka
parvataśreṣṭhaḥ kaḥ kā ca sariduttamā .. 1.. ko grāmaḥ kiṁ vanaṁ vidvaṁstvaṁ tanno
brūhi tattvataḥ .. evaṁ pṛṣṭo muni śreṣṭhaḥ pratipūjya vaco'bravīt .. 2 .. sūta
uvāca.. māthuraṁ maṇḍalaṁ vipra yojanānāṁ ca viṁśatiḥ.. cakraṁ sudarśanaṁ nāma
tasyopari virājate .. 3 .. śrī ādipurāṇe sūtaśaunakasaṁvāde
bhāṣāṭīkāyāmaṣṭamo'dhyāyaḥ .. 8 .. muni bole ki śrīkṛṣṇabhagavān kahām̐ nivāsa
karate haiṁ, aura unakī krīr̤ ākā pradhāna sthala aura purī kaunasī hai ? aura
kaunasā parvata śreṣṭha hai ? nadiyoṁ meṁ pradhāna nadī kaunasī hai ? .. 1 ..
kaunasā grāma aura kaunasā vana unako śreṣṭha arthāt pyārā hai, aura vaha kahām̐
para sthita haiṁ ? he vidvan! so āpa mujhase yathārītisa varṇana karo, isa prakāra
pūche jānepara muniyoṁmeṁ śreṣṭha sūtajī pūjā ke vidhāna ke pīche kahane lage ||2||
sūtajī bole ki he brāhmaṇo ! bīsa yojanake vistāravālī mathurā purī hai usake ūpara
sudarśananāmakā cakra virā-
bhā0 ṭī0
85.
. 29 ..
________________

adip_Page_063

jamāna hai || 3 || vahām̐ sākṣāt śrībhagavān svayaṁ virājamāna rahate haiṁ, vaha usa
apane pyāre sthānako kabhī nahīṁ chor̤ ate ||4 | usa sthānake samāna sthāna devatāoṁ
ko bhī durlabha hai, saba lokoṁse ādara pāyā huā pavitra aura vaikuṇṭhake samāna
uttama hai .. 5 .. isakī samāna śreṣṭhabhūmi aura kahīṁ bhī kalpita nahīṁ huī, aura
kṛṣṇa ke samāna samaya bhī koī utpanna karane meṁ samartha na hogā, vaha sthāna
yogī aura yājikoṁ ko bhī durlabha hai .. 6 .. vahām̐ nadiyoṁ meṁ śreṣṭha kālindīka
taṭapara priyā ke sātha usa madhupurī meṁ śrībhagavān virājamāna haiṁ .. 7 .. uma
kanakabhūmike ūpara śreṣṭha govardhana nāmakā parvata virā āste yatra hariḥ
sākṣānnityaṁ sannihitaḥ svayam.. na muñcati kadācidvai sthānaṁ svīyaṁ sadā priyam
|| 4 || tatsthānasadṛśaṁ sthānaṁ tridi ve'pi ca durlabham .. sarvalokādṛtaṁ śuddhaṁ
vaikuṇṭhena samaṁ hitam .. 5 .. na bhūmiḥ kalpitā śreṣṭhā nakālakalito janaḥ ..
yogināṁ yājñi kānāṁ ca tatsthānamatidurlabham .. 6 .. tatra ramyā madhupurī priyā
bhagavato hareḥ . saridvagayāḥ kālindyāstaṭe vāsamupeyupī ..7.. hema
bhūrbhuvaraśreṣṭho govarddhana iti śrutaḥ . yasmindeśe'sti paramaḥ
puṇyavadbhirniṣevitaḥ .. 8.. yaṁ dadhāraikahastena kṛṣṇo vāmena līlayā ||
gopagopīgavāvidyā snānārthaṁ ca niṣevitā || 9 || kālindī hi nadī śreṣṭhā kheḥ putrī
hareḥ priyā .. vṛndāvanaṁ nāma vanaṁ yasyāsti sukhasadmavat .. 10 .. sarva
sevitakṛṣṇaṁ syātkīḍā yatra sadā hareḥ .. gopānāṁ vasatistatra nandagrāma
udāhṛtaḥ .. 11 .. jamāna hai, vahām̐ puṇyātmā manuṣyoṁne āśraya kiyā hai || 8 ||
śrīkṛṣṇana kevala līlāse hī apane bām̐ ye hāthakī kana um̐ galīpara usa parvatako uṭhā
liyā thā, isake pīche sūryakī putrī nadiyoṁmeṁ śreṣṭha yamunājī śrībhagavān ko
atyanta pyārī haiṁ una gopiyoṅka gavyanaṣṭa arthāt maṇḍa ityādise prabhuko snāna
karāyā jātā hai, harikā sukhasadana ke samāna vṛndāvana nāmakā vana hai || 9 || 10
|| yahām̐ ke sabhī padārtha śrīkṛṣṇakī sevāke nimitta haiṁ aura usa sthānameṁ hari
sarvadā
________________

adip_Page_064

ādipu
.. 11 30 11
rist karate haiṁ, isake pīche nandagrāma haiṁ, vahāṁ gopoṅkī basatī hai | 11 | usa
grāma ke rahanevāle aṣṭasiddhapuruṣa bhagavān kī sevā karate haiṁ, śrīkṛṣṇa kī kṛpā
se ve mahātmā muktikī bhī icchā nahīṁ karate || 12 || bhajanaparāyaṇa manuṣyoṁ ko
uttama vaikuṇṭha aura mukti arthāt sālokyako prāpti hotī hai bhagavān śrīkṛṣṇa
bhaktoṁ ko isa prakārase mukti dekara unake ṛṇase mukta hote haiṁ .. 13 .. isa
prakāra yogiyoṅko yogasiddhi, kārmiyoṁ ko sakala kāma aura muniyām̐ ko paramamukti
diye binā harikā chuṭakārā nahīṁ hotā .. 14 .. . yaha loga sabhī apane 2 abhīṣṭako
prāptakara vañcita ho jāte haiṁ vaha niṣkāmiyoṅke dhyānameṁ siddhā aṣṭau niṣevante
prabhuṁ tadbhāmavāsinaḥ . na kāmayante te mukti kṛṣṇānugrahaśālinaḥ .. 12 ..
bhajatāṁ tu vibhūnāṁ ca vaikuṇṭhe muktiruttamā . dattvā bhagavānkṛṣṇo bhaktabhyo
hyanṛṇo bhavet .. 13 .. | yo gibhyo yogasaṁsiddhiṁ dattvā kāmāṁśca kā minām ..
munibhyaḥ paramāṁ mukti haridattvā'nṛṇo bhavet .. 14 .. ete hi vañcitāḥ sarve
labdhaṁ caiṣāmabhīpsitam .. niṣkāmebhyo nijaṁ rūpaṁ dhyānagamyaṁ caturbhujam ..
15 .. na dānairna tapobhiśca tathā yogādisādhanaiḥ . na dṛśyaṁ bhaktibhāvestu
dṛśyaṁ vṛndāvanaṁ vanam .. 16 .. vanāni dvādaśa budhaiḥ kathitānīha bhūtale ||
nāmāni teṣāṁ śṛṇuta vadāmyuddeśataḥ sphuṭam .. 17 .. ādyaṁ madhuvanaṁ tatra
dvitīyaṁ tālasañjña kam . tṛtīyaṁ kumudaṁ nāma bahulākhyaṁ caturthakam .. 18 ..
mā0ṭī0
a. 9
agamya apanā caturbhujarūpa arpaṇa karate haiṁ .. 15.. dāna, tapa aura yogādika
sāvana karane se usa vṛndāvanakā darśana honā durlabha hai, parantu bhaktibhāva se
hī isa yukta vṛndāvana kā darśana ho sakatā hai .. 16 .. isa pṛthvīmeṁ śrīkṛṣṇa kī
līlāke artha paṇḍitoṁne bāraha vanoṁ kā varṇana kiyā hai, isa sthāna meṁ 11 3 . 11
kevala upadeśa se sphuṭake nimitta samasta vanoṅke nāma kramaśaḥ prakāśa karate
haiṁ tuma śravaṇa karo .. 17 .. pahalā madhuvana, dūsarā vāla vā tār̤ avana, tīsarā
________________

adip_Page_065

bahuta sa
kumuda, cauthā, bahulārūpa vana .. 18 .. pāñcavāṁ khadira vana, chaṭhā
bilvakanāmaka vana, sātavāṁ chohasa. vaine, āṭhavāṁ bhāṇḍīra vana .. 19 .. navāṁ
bhadraka vana, daśavāṁ kāmyakavana, gyārahavāṁ chatra vana aura bārahavāṁ vṛndāvana
hī ādi vana hai.. 20 .. vahāṁ bahuta sameṁ virājamāna haiṁ, unake bīcameṁ parama
viṣṇu śobhā pā rahe haiṁ, sampūrṇa vanoṁmeṁ vṛndāvana hī pradhāna vana hai .. 21 ..
ṛṣiyoṁna pūchā ki mathurāpurīke vṛndāvana kahāṁ para hai aura vaha śrīkṛṣṇako
khādiraṁ pañcamaṁ caiva ṣaṣṭaṁ viśvasañjñitam .. saptame lāisenaṁ tu bhāṇḍīraṁ
cāṣṭamaṁ smṛtam .. 19 .. navamaṁ bhadrakaṁ nāma kāmikaṁ daśamaṁ vanam .. ekādaśaṁ
chatravanaṁ vṛndāvanamathādimam .. 20 .. tatra vai dvādaśādityāsteṣu viṣṇuḥ paro
mataḥ .. tathā vaneṣu sarveṣu paraṁ vṛndāvanaṁ vanam ||21|| ṛṣaya ūcuḥ .. kuto
vṛndāvanaṁ cedaṁ śreṣṭhaṁ māthuramaṇḍale . hareratipriyaṁ kasmātkathaṁ krīḍati
nityaśaḥ .. 22 .. mṛta uvāca .. śṛṇvantu munayaḥ sarve sugopyaṁ vacanaṁ mama .. na
kasyātre'pi kathitaṁ sāmprataṁ kathayāmi vaḥ ||23|| purāvṛtte tu munayo dṛṣṭaṁ me
mahadadbhutam || ekadā nārado yātaḥ śvetadvīmanuttamam ||24|| yatrāste
bhagavānviṣṇurvibhracchadamayaṁ vapuḥ .. darśanārthaṁ bhagavato gataḥ sa
paramātmanaḥ .. 25 ..
itanā pyārā kyoṁ hai, aura kisa liye ve vahāṁ sarvadā krīr̤ ā karate haiṁ ||22||
sūtajī bole ki he muniyo ! tuma mere atyanta gupta vacanoṅko śravaṇa karo maiṁne
ājataka yaha vṛttānta kisīke nikaṭa nahīṁ kahā hai parantu vaha samasva āpalogoṅke
samīpaṁ isa samaya kahatā hūṁ ||23|| he ṛṣiyo ! maiṁne pūrva ke itihāsameṁ eka bar̤ ā
adbhuta caritra dekhā hai eka samaya devarṣi nāradajī atyuttama śvetadvīpako jā
rahe the .. 24 .. jahāṁ śabdamaya viṣṇu bhagavān
________________

adip_Page_066

ādipu
.. 31 ..
virājamāna haiṁ devarṣi nārada vahāṁ bhagavān viṣṇu ke darśana ke liye gaye || 25
|| nārāyaṇane ṛṣiko āyā huā dekhakara isa prakārase unake ādarako bar̤ hāyā ki he
mune ! tumhārā ānā maṅgalakārī ho, āie āsanako grahaṇa kījiye ||26|| hamāre
bhaktoṅke bīcameṁ tumhāre samāna pyārā bhakta aura koī nahīṁ hai, saṁsāra meṁ
bhramaṇa karaneke samaya sarvatra hamāre guṇakā gāna karate hue || 27.. viṣayameṁ
āsakta dīna manuṣyoṁ ke uddhārako icchā se darśana sparśanādisaṁ unako kṛtārtha
karate ho ||28|| he mune ! kaho to isa samaya manuṣya lokake kyā samācāra haiṁ,
tumane kahāmpara kaunasā adbhuta caritra dekhā dṛṣṭvā nārāyaṇastatra tamitthaṁ
samavarddhayat .. mune susvāgataṁ te'stu āgacchopaviśasva ca .. 26 .. bhavato me
priyaścānyo bhakteṣu na hi vidyate .. loka paryaṭane gāyanguṇānmama
samantataḥ..27.. uddhariṣyandīnajanānviṣayeṣvatirāgiṇaḥ..darśanasparśaviṣaye
stānkṛtārthānka roṣi vai ..28.. idānīṁ mānuṣe loke kā kathā vada me mune ..
kiñcittvayā'dbhutaṁ dṛṣṭamanubhūtamatha kacit .. 29.. pṛṣṭaḥ sa tena munayo
jagadīśena bhāsvatā .. tamavocadidaṁ viṣṇuṁ lokavṛttavidīśvaram .. 30 .. adhunā
tvadarśanena cittaṁ me viśadīkṛtam .. caralokāṁstavodvāyam̐ hīlāṁ bhuvanapāvanīm ..
31 .. anubhūtaṁ śṛṇu vibho yatkiñcinme'dhunā hareḥ || bhārate mānasaṁ nāma saro'sti
pūtamuttamam .. 32 ..
vā sunā so kahī .. 29 .. he ṛṣigaṇa ! una tejomaya jagadīśvara ke pūchane para
nāradajī unase kaha ki he saṁsārake caritroṅko jānanevāla bhagavana viṣṇo ! tumhāre
nikaṭa maiṁ aura kyā saṁsārakī vārtā kahūṁ ||30|| aba tumhāre darśana bārā citta
nirmala ho gayā, tumhārī sesā rako pavitra karanevālī līlāko ūñce svarase gāna
karate hue trilokīmeṁ ghūmane ke samaya || 31 || maiṁneṁ kucha dekhā hai so isa
samaya kucha thor̤ āsā
bhā0 ṭī0
a. 9
.. 31
________________

adip_Page_067

varṇana karatā hūṁ, śravaṇa karo, bhāratavarṣameṁ mānasa nāmakā eka uttama pavitra
sarovara hai || 32||usa agale aura jalayukta sarovaramaṁ mana daśa māna yoṁ ko
dekhā ve saba guṇoṁse pare guṇodaya paramātmā ke dhyānameṁ magna the ||33|| aura
paramatattva se yukta ho, śravaṇa, darśana, vākya aura samayako eka sātha hī chor̤ a
hue the. ye kabhī bolate haiṁ athavā nahīṁ isako dekhane ke lie maiṁne usa
sthānapara bahuta samaya vyatīta kiyā || 34 .. parantu unake mukhase balla ke nāma
kā bhī uccāraṇa na sunā, taba maiṁ vahāṁ se śaṅkitacitta ho cala diyā; he havakaśa!
ve jñānavāna mahātmā kisakā dhyāna karate haiṁ, ve kyoṁ isa agādhamavipaṁ tatra
dṛṣṭā me munayo daśa .. dhyāyantaḥ paramātmānaṁ guṇātītaṁ guṇodayam ..33.. śṛṇvanti
na paśyanti na vadanti paraṁ gatāḥ. sthito'smyahaṁ ciraṁ tatra kadācitpravadanti
cet || 34|| ete hi nāvanna saṁvigna āgatastataḥ .. tad brūhi tvaṁ hṛṣī keśa kiṁ nu
dhyāyanti te budhāḥ .. sarastīraṁ kathaṁ yātāḥ ke te vā vada me prabho ||35||
aniruddha uvāca .. nāradādbhutametacca kathanīyaṁ na hi kvacit . tathā'pi ca tava
snehātkathayiṣyāmi tacchṛṇu || 36 || te dhyāyanti mahātmānaḥ kṛṣṇaṁ vṛndāvane
sthitam || gopikā ramaṇaṁ kāntaṁ paraṁ lāvaṇyabhājanam ||37||
kadāciddhyāyamānānāmāvirāsīccaturbhujaḥ.. taṁ dṛṣṭvā paramātmānaṁ vaikuṇṭheśaṁ
ramāpatit..38.. sarovara ke kināre para āye haiṁ ? he prabho ! isakā vṛttānta
varṇana kara āpa mere sandahako dūra kījiye || 35|| aniruddhajī bole ki he nārada !
yaha bar̤ ā hī adbhuta viṣaya hai, kabhī kisīse prakāśa karane yogya nahīṁ, parantu
to bhī maiṁ tumhāre snehake vaśaṁsa kahatā hūṁ tuma śravaṇa karo || 36 || ve
mahātmā vṛndāvana meṁ sthita gopikāramaṇa kāntimān lāvaṇyayukta paramapuruṣa
śrīkṛṣṇakā dhyāna karate haiṁ ||37|| una dhyānaparāyaṇa mahāpuruṣoṅke sammukha kadā
* aniruddha-vāsudeva, saṅkarṣaṇa, pradyumna aura aniruddha parameśvarake ve cāroṁ
byūha haiṁ, aniṣedhya aticañcala cittake adhidevako hī aniruddha nāmaka aṁśa kahā
hai ..
________________

adip_Page_068

ādipuṁ0
.. 32 ..
cit bhagavān prabhu caturbhujarūpase prakaṭa hue ve una vaikuṇṭha ke adhipati
ramānāthako dekhakara || 38 || āmanase uṭha unakī pūjā kara paramabhakti ke sātha
hātha jor̤ akara stuti karane lage || 39 || taba bhagavān unakī tapasyā se prasanna
hokara bole ki he mahātmāo ! āpa apanī icchānusāra vara māṅgo .. 40 .. hamāre
darśanase hī jīvoṅko maṅgala aura mokṣakī prāpti hotī hai .. 41|| sampūrṇa mahātmā
bole ki he nārāyaṇa ! yadi āpa vara dene ko sannaddha hue haiṁ taba hama sabakī
yahī prārthanā hai ki āpakā mahatsvarūpa yahī haiṁ yā aura kisī prakārakā hai aura
āpa kisa lokarme vā pṛthvīke kisa ṭukar̤ ameṁ nivāsa arcayitvā mahātmānaḥ
pratyutthānapuraḥsaram .. taṣṭuvuḥ parayā bhaktyā puṭitāñjalayaḥ prabhum .. 39 ..
prasanno bhagavāṁsteṣāṁ tapasā bādhino'travīt .. yadbhīṣṭaṁ varaṁ śaśvadvarayadhvaṁ
mahattamāḥ .. 40 .. maddarśanaṁ hi bhūtānāṁ śreyasāṁ paramo vidhiḥ .. 41 ..
mahattamā ūcuḥ .. yadi tvaṁ varado viṣṇo cāsmākaṁ tu varo'dhunā .. kiṁ tu rūpaṁ
hyetadeva cānyadvā'pi mahattamam || ko lokaḥ kā triyā bhūmiḥ kva nivāso
vadādhunā .. 42 .. śrībhagavānuvāca .. asti me paramaṁ
rūpamacintyapadasaukhyadam .. tannityaṁ krīḍate yatra bahavīgaṇavaṣṭitam .. 43 ..
bhūloke bhārate varṣe māthure maṇḍale śubhe .. bhūmiḥ pavitrāniśaṁ tatra vṛndāvanaṁ
mahat .. 44 .. govarddhano girivaro nandagrāmaḥ kṣamī prabhuḥ .. priyā saridvarā
yatra kālindī śamanasvasā .. 45 ..
karate haiṁ, aura sarvadā kisa sthāna meṁ nivāsa karate haiṁ so āpa isa samaya
kahiye || 42 .. śrībhagavān bole ki, vartamāna rūpake atirikta hamārā eka aura
paramarūpa hai usake darśana karate hī acintyapada aura paramasukha kī prāpti hotī
hai isa prakāra gopiyoṁse yukta hokara vahāṁ maiṁ nityaṁ krīr̤ ā karatā ||43|| pṛthvī
ke bīca bhāratavarṣameṁ vaha pavitra mathurānāmakī purī sthita hai, usa atyanta
pavitra bhūmimeṁ bar̤ ā vṛndāvana hai .. 44 .. aura vahāṁ parvatoṁmeṁ śreṣṭha
mā0 ṭī0
bha 9
.. 32
________________

adip_Page_069
-3
karane
govarddhana parvata hai, usake samīpabhāgameṁ nandagrāma hai aura yamarājakī
bhaginī śrīharikī pyārī nadiyoṁmeṁ śreṣṭha śrīyamunājī vahāṁ baha rahī haiṁ || 45
|| bhagavān ke yaha vacana suna ve muniśreṣṭha utkaṇṭhāke sātha usa svarūpake
darśana karane ke nimitta udyata hue, isake uparānta madhusūdana ramāpati
viṣṇubhagavān unase bole 46 ki āja tumane jaisī tapasyāse hamārī bhalīprakāra pūjā
kī hai, aisī karor̤ a tapasyāke dvārā bhī isa prakārake rūpakā darśana honā asambhava
thā ..47.. isake uparānta yaha kahakara viṣṇubhagavān antardhāna hokara dītimān
svargako cale gaye, isake pīche ve sampūrṇa muni indriyoṁ ko jītakara sāvadhā
ityākarṇya muniśreṣṭhāḥ sotkaṇṭhā darśanodyatāḥ .. tatastānabravīdviṣṇurmādhavo
madhusūdanaḥ .. 46 .. yādṛśenādya rādhito'smyaham .. etādṛśānāṁ tapasāṁ
koṭibhirnāpi labhyate .. 47 .. ityukvā'ntardadhe viṣṇuḥ svarlokaṁ bhāsa cittaṁ
samādhāya dhyānaṁ cakuratandritāḥ .. 48 .. punastato'titapatāmā virāsīttathā
prabhuḥ . tathā'pi na varaṁ kṛpānvitaḥ .. 49 .. śarīrāṇi gṛhītāni kālakukṣau punaḥ
punaḥ .. na karmajanitānyeva tapasā sañcita asthīni na vinaśyanti
dehāntaramanukramāt .. kālo hi gamito yāvānkarakāṁśca yathā'mitāḥ .. 51 .. lage ||
48|| isa prakārase ghora tapaspāke karane se viṣṇubhagavān phira sthira na rahakara
pahaleke samāna unake samīpa ākara bhaka samaya upāyukta hokara unako abhīṣṭa vara
na de sake || 49|| idhara bahuta dinontaka tapasyā karanese bīca 2 meṁ unakā deha
ga garmameṁ bārambāra naye 2 śarīroṅko grahaṇa karane lage, unake ve navīna śarīra
karmajananī mātāke garbha se utpanna nahīṁ hue the, ve sva the .. 50 .. jaba ve
śarīra dhāraṇa karate the taba unakī har̤ iye naṣṭa nahīṁ hotī thīṁ, jitanā samaya
bītane lagā usīke anu
________________

adip_Page_070

mādipu
.. 33 ..
arthāt mastakakī khopar̤ ī banane lagī || 51 || he muniśreṣṭha ! vahī aba prakāśa
karatā hūṁ sāvadhāna hokara śravaṇa karo. una karor̤ a 2 sahasra thī .. 52 .. he
munirāja ! isa prakāra pratyeka kalpameṁ śarīra bane haiṁ, jaba ina sabakā vināśa
ho jāyagā de .. 53 .. vṛndāvana prāpta hogā aura unakī tapasyā chūṭa jāyagī . prema
aura bhaktiparāyaṇa hokara ve mahātmā navīna dehako dhāraṇa kara .. 54 .. atyanta
sukhako bhogeṅge yaha vacana sunakara muniśreṣṭha nāradajī unake darśanake liye
atyanta utkaṇṭhita hue .. 55 .. aura vṛndāvana dhāmako smarayū karate hue bārambāra
tadvadāmi muniśreṣṭha śṛṇuṣvāvahito'dhunā .. ekaikasya śarīrāṇi koṭikoṭiśatāni
ca .. 12 .. patitāni muniśreṣṭha kalpe kalpe viparyyayam .. etāvanti gamiṣyanti
śarīrāṇi yadā mune .. 53 .. tadā vṛndāvanaṁ prāpya tapastyāgo bhaviṣyati ..
premabhavitānāṁ ca śarīrāṇinavāni hi .. 54 .. bhaviṣyanti na sandehaḥ sukhaṁ
prāpsyanti te bhṛśam .. ityākarṇya muniśreṣṭho draṣṭumutkaṇṭhito'bhavat ..
smaranvṛndāvanaṁ bhūyo nāradaḥ praṇanām ha .. tvamājñāpaya gacchāmi
hyaniruddhastvathābravīt .. 56 .. kathaṁ mune tvayā jñātama .. .. kāraṇaṁ param ..
prayāhi tvaṁ mahāraṇye snātvā sarasi mānase ||17|| kadā hi bhagavānkṛṣṇo darśanaṁ
dāsyati svayam . ityuktī lokaguruṇānārado munisattamaḥ.. 258 .. vadannitthaṁ
pratasthe sa hṛdi dhyāyandari tataḥ .. tatra dṛṣṭvā saro divyaṁ
nānādrumasamākulam ..59.. praṇāma karane lage, aura vahāṁ jāne ke nimitta bhagavān
prabhukī ājñākī apekṣā karane lage, isake uparānta bhagavān bole || 56 || ki he
mune ! yaha parama kāraṇa tumase kisa kāraṇase ājataka chipā huā thā, tuma mānasa
sarovarameṁ snānakara usa mahāvanako prasthāna karo .. 57 .. muniśreṣṭha nāra dajī
saṁsārake guruse isa prakāra upadeśa prāptakara " hāya ! bhagāvan śrīkṛṣṇa kaba
hameṁ svayaṁ darśana deṅge || 58 || isa prakāra se kahate 2 bhagavāna śrīhari
આ ટીન
a. 9
.. 33 ..
________________
adip_Page_071

kā hṛdayameṁ dhyāna karate hue cale. isake uparānta unhoṁne jākara dekhā ki vaha
divya sarovara aneka druma latāoṁse yukta || 59 .. pavana se sevita, haṁsa, sārasa
vā cakavā cakaviyoṁse yukta vicitra kamaloṁ se śobhāyamāna nṛtyaparāyaṇa bhauṁroṁse
suśobhita bar̤ e bhārī mānasake samāna jalayukta sarovarako dekhate hue, nāradajīne
usa jalāśayako dekhakara usī samaya usameṁ snāna karaneke liye praveśa kiyā ..
60 .. 61 .. isake pīche ve snāna karate hī kanyārūpī ho gaye, parantu unakā liṅga
nahīṁ gayā arthāt ve kanyārūpako prāpta hokara bhī pahale jisa prakāra liṅgavān the
vaise hī rahe isa viṣayameṁ mahanmanaḥprakhyajalaṁ vāyunā parisevitam ..
haṁsakāraṇḍavākīṇaṁ cakravākopasevitam .. 60 .. vicitra kamalāsannaṁ nṛtyadbhamara
sakulam .. dṛṣṭvaiva tatsaraḥ śīghraṁ snānārthaṁ prāviśattadā .. 61 .. snāta
evābhavatkanyā nāsīttaliṅgasaṁsmṛtiḥ .. dṛṣṭvā kanyātanuṁ svīyāṁ vismayaḥ paramo
bhūt .. 62 .. tadā kanyāsvarūpeṇa nāradastvityacintayat .. kuto'haṁ saṁsthitā kanyā
ko vā bhāvo bhūnmama .. 63 .. evaṁ ca kanyātanvā tu vismayaḥ paramo bhūt .. tadā
kanyāsvarūpiṇyā hoditā hyahamekayā .. 64 .. dṛṣṭvā ca kanyakāṁ sā
māmapṛcchadimadbhutam .. kā'si kasyāsi vāmoru kimarthamiha tiṣṭhasi || 15 ||
bhrānti utpanna huī aura usa kanyārūpī apane śarīra ko dekhakara atyanta cintā aura
vismayako nāma hue .. 62 .. usa samaya nārada kanyārūpī hokara yaha cintā karane
lage ki hamārā isa samaya kisa vastu kā abhāva ho gayā jisase maiṁ kanyārūpī ho
gayā hūm̐ .. 63 .. isa prakāra kanyā ke śarīrase hamāre vismayakī cintā atyanta
pracala ho rahī thī usa samaya mere samāna eka dūsarī kanyāne mujhase pūchā ..
64 .. usane mujhe kanyā dekhakara pahale yaha adbhuta śna kiyā ki he vāmoru ! tuma
kauna ho ? kisakī strī ho ? aura isa sthānapara kisa kāraṇa se virājamāna ho 1 ..
65 ..
________________

adip_Page_072

ādipu
.. 34 ..
kyā tuma isa sthānapara kisīko ḍhūm̐ ḍha rahī ho, yā tumhārā citta vismayako prāpta
huā hai ? tumhāre manameṁ jo vārtā hai use aba mere nikaṭa kaho .. 66 .. āja
tumhāre darśanase mere manameṁ atyanta prīti utpanna huī hai; usa kanyā ke aise
adbhuta vacana sunakara māna ko bar̤ hānevālī .. 67.. mānasasarovarase utpanna huī
nārada nāmnī kanyā isa prakāra se yaha vacana bolī ki maiṁ tumako guṇavatī
dekhakara atyanta vaśībhūta ho gaī hūṁ || 68 || isa kāraṇa anurāgake sātha ājataka
jo kucha kimanveṣayasīha-tvaṁ kiṁ citte vismitaṁ tviha . kathaya tvamidaṁ me'dya
yatte manasi varttate .. 66 .. adya te darśanātprītirma nasā'tipravarttitā ..
ityāśrutya vacastasyāḥ kanyāyāḥ sā ca mānadā .. 67 .. uvāca vacanaṁ cāru kanyā yā
mānasodbhavā .. ahaṁ te guṇasampattyā jātā'smi vaśavartinī .. 68 .. ato hārdaṁ
prakathaye yadudyaṁ parivarttate .. śṛṇu me vacanaṁ bhīru yadṛṣṭā'haṁ
tvayā'dhunā .. 69 .. vṛndāvanagatā bhūmiḥ pavitrā''nandasana ca ..
sarvasaukhyapradaḥ sākṣātkṛṣṇo vṛndāvaneśvaraḥ .. 70 .. śyāmāṅgasundaraḥ saumyaḥ
sākṣānmanmathamanmathaḥ .. pītāmbaradharaḥ sragvī śikhipucchāvataṁsakṛt .. 71 ..
koṭīndusūryyasadṛśo gopikāvṛndasaṁvṛtaḥ .. kīsaat ramayati rādhikāṁ vṛṣabhānujām ..
72 ..
caritra huā hai vaha maiṁ tumase yathāvat kahatī hūṁ. tuma jisa kāraṇa se āja
mujhako isa sthāna meṁ dekhatī ho he bhīru ! usī vārtāko bhavaṇa karo .. 69 ..
vṛndā vanakī bhūmi atyanta pavitra aura ānandako denevālī hai, sarva sukha ke
denevāle sākṣāt śrī uṣṇa usa vṛndāvana ke sanātana svāmī hokara virājamāna haiṁ ..
70 .. ve śyāmaśarīra, sundara, saumya, sākṣāt kāmadevake manako mohita karanevāle,
manamohana, pītāmbara dhāraṇa kiye, mora ke paṅkhako śirameṁ lagāye .. 71 .. marya
aura candramāke samāna kāntimān śrīkṛṣṇake sātha milakara krīḍā karate hue
vṛṣabhānukī putrī rādhājīke sātha bhoga vilāsa karate haiṁ .. 72 ..
bhā0 ṭī0
a.
જે
.. 34 ..
________________

adip_Page_073

vahāṁ dinarāta isa prakāra kī krīr̤ ā hotī rahatī hai, kṣaṇa kālako bhī uparāma nahīṁ
hotā pratyeka kuoṁ meṁ phūloṅkī sundara śayyāyeṁ bicha rahī haiṁ .. 73 .. ji
sasthāna para isa prakārake ānandarasakā samudra pravāhita hotā hai, usa sthāna meṁ
devatāoṅke agraṇīyakā bhī jānā asambhava hai ..74.. aura yogiyoṁ ke sāmānya tapa
dāna karanekī to bāta dūra jāne do baran svayaṁ śrīkṛṣṇabhagavānke bhaktoṁ ko bhī
jānekā vahāṁ adhikāra nahīṁ hai || 75 || uttama vilāsavālī āṭha striyeṁ vahāṁ
sthita rahakara prabhukī paricārikā ho dautyakarma karatī haiṁ, ve isa vanameṁ
bhagavatkā darśana karatī huī ānanda ke sātha ghūmatī haiṁ .. 76 .. vrajake gopāla
bhī bhūlase isa kṣaṇaṁ noparamettatra krīḍate ca divāniśam || ku ku latāku śayyāḥ
kusumanirmitāḥ .. 73 .. ityānandamayā yatra pravanti rasābdhayaḥ..
yatraivāmaramukhyānāṁ na praveśaḥ kathañcana .. 74 .. ke yogino varākā hi
tapodānaparāśca ye . śrīpaterapi bhaktānāṁ supraveśaḥ kathañcana .. 75 .. dūtikāḥ
suvilāsinyaścāṣṭau syuḥ paricārikāḥ . tāścaivāsminvane ramye vicaranti
mudā'nvitāḥ .. 76 .. gopālā ścaiva krīḍante devanāryaḥ samantataḥ .
śramādetatsthalaṁ prāpya sānandaṁ gobhiranvitam ..77..
jalasthalavanakrīḍārāsaṁlīlāvibhedataḥ .. vṛṣabhānusutā tatra krīḍate
svasakhījanaiḥ .. 78 .. gaurāṅgī nīlavasanā svarṇaratnavibhūṣitā .
sunūpurapadāghātamukharīkṛtadiṅmukhā .. 79 .. kimahaṁ varṇaye tatra yatsukhaṁ
sambhavenmama .. karomi kiṁ darśanārthaṁ vada saumye kṛpānvite .. 80 sthānameṁ
āgaye the so ve bhī yahāṁ ākara gāyake mātha, aura devakanyā ye prabhuke idhara
udhara nirantara ānandase kīr̤ ā karatī haiṁ .. 77 .. gore aṅgavālī līle vastra
dhāraṇa kiye suvarṇa aura ratnoṁse vibhūṣita vṛṣaṇa kara apane caraṇoṁmeṁ pahane
hue nūpurakī
rādhikājī apanī sakhi
dhvanise diśāoṅko śabdita karatī huī nṛtyakrīḍā karatī hai
vahāṁ jāne se hamāre jisa pa
ho usako meṁ varṇana karane ko asamartha hūṁ,
________________

adip_Page_074

ādipu●
.. 35 ..
he saumpaṁ ! jisase usakā darśana ho aisā kaunasā upāya kiyā jāya āpa kṛpā kara
kahiye .. 80 .. kanyā bolī ki, he bhadre ! tumhāre āgamanakī vārtā pahale vṛndāvana
ke svāmī se kahanī ucita hai isakā kāraṇa yaha hai ki, aiśvaryavān mahātmāoṁ kī
vinā ājñā ke unake bhavanameṁ jānā kisī prakāra se bhī yogya nahīṁ hai | 8 1 ..
sūtajī bole ki isake uparānta yaha kahakara vaha strī śrīkṛṣṇa ke samīpako gaī aura
jākara bolī ki he kṛṣṇa ! he kṛpāsindho gopikāoṅka prāṇapyāre ! ||82 .. he vāgmin
merī bāteṁ suno ! maiṁne āja eka bar̤ ā adbhuta caritra dekhā hai, mānasarovara ke
kināre banake bīcameṁ eka kanyovāca .. vṛndāvaneśvaraṁ bhadre nivedaya mamāgamam ..
nahīśvarāṇāṁ bhavane praveśo bhavati svayam .. 81 .. sūta uvāca .. ityuktā sā tato
gatvā kṛṣṇāntikamuvāca ha . kṛṣṇakṛṣṇa kṛpāsindho gopikāprāṇavallabha .. 82..
śṛṇuṣva vacanaṁ vāgmindṛṣṭaṁ yanmahadadbhutam .. carantī vipine kanyā dṛṣṭā
mānasasattaye .. 83 .. rūpamatyadbhutaṁ tasyāḥ kathyate kiṁ tavāgrataḥ .. na
bhūtale na pātāle na devabhavane kvacit .. 84 .. dṛśyaṁ rūpaṁ bhavettasyāstvahaṁ
jāne prabhānvitam .. kāraṇaṁ kiṁ na jānāmi kathaṁ tatra sthitā śubhā .. 85 ..
sarvaṁ tvaṁ vetsi bhagavanyathāruci kuru prabho .. sakhyā vacanamākarṇya mudito
bhagavānhariḥ .. 86 ..
| kanyāko ghūmate hue dekhā ..83.. usakā rūpa bar̤ ā adbhuta hai; tumhāre nikaṭa
usake svarūpakā varṇana karanā marī sāmarthya se bāhara hai, pṛthvī, pātāl̤ a,
devaloka kahīṁ bhī .. 84 .. usake samāna kāntimāna rūpakā darśana honā sambhava
nahīṁ vaha śubha guṇavālī kanyā vahāṁ kyoṁ virājamāna hai usake kāraṇako maiṁ kucha
nahīṁ jānatī .. 85 .. he bhagavan ! he prabho ! tuma saba jānata ho isa samaya jo
ruci ho so karo, bhagavān śrīkṛṣṇa
bhā0 ṭī0
a. 9
..
11 34 1
________________

adip_Page_075

apanī sakhīke vacanoṅko sunakara atyanta ānandita hue .. 86 .. vrajanāriyoṁne


śrīkṛṣṇa ko praphullita aura utkaṇṭhita dekhakara unase usa kanyā ke darśana karane
ke nimitta jāneko kahā || 87|| isake uparānta śrīkṛṣṇa boṭhaṁ ki, he vrajakī
yuvatiyo ! hamārī eka bāta suno; sabhī striyoṁ kā yaha svabhāva ki, kimī jarāse
tamāśeke dekhane ke nimitta unakā mana sahasā vyākula ho jātā hai ||88 .. usake
sammukha merā ikale jānā ucita nahīṁ, isa kāraṇa udyogake sātha usa sthānapara maiṁ
tumheṁ bhī sātha le calūṅgā .. 89 .. vaha tumhāre svarūpako dekhakara vismita ho
isa sthānameṁ ājāyeṁ, phira maiṁ usakī vrajastriyo'pi muditaṁ dṛṣṭvā cotkaṇṭhitaṁ
bhṛśam .. kṛṣṇaṁ vijñāpayāmāsuḥ kanyakādarśanaṁ prati .. 87.. tataḥ provāca tāḥ
kṛṣṇaḥ śṛṇudhvaṁ vrajayoṣitaḥ .. strīṇāṁ calasvabhāvo'yaṁ kautukāya manaśvalet ..
88 .. mama yānaṁ tadagre tu caikaikasya na yujyate .. tasmāttatra tu gantavyaṁ
bhavatībhiḥ prayatnataḥ .. 89 .. dṛṣṭvā rūpaṁ tu yuṣmākaṁ vismitā'trāgatā bhavet ..
tasyai sukhaṁ pradātavyaṁ sarvamasmābhireva tu ..90.. kurudhvaṁ maṇḍalaṁ gopyo
pādanyāsasuśobhitam .. caladhvaṁ tatra tāṁ draṣṭu mayā saha samantataḥ .. 91 ..
tato maṇḍala madhyastho vireje bhagavānsvayam .. yathā rāsaniśāḥ śaśvattathā
yātāstadīhayā .. 92 ..
saba prakārake sukha dūṅgā .. 90 .. he gopikāo ! taiyāra ho rāsalīlākā śīghra hī
śobhāyamāna maṇḍala banāo, isake pīche mujhe usa cakrākārameṁ milākara usake
darśana karane ke liye calo ..91.. isake uparānta śrīkṛṣṇabhagavān svayaṁ usa
rāsamaṇḍalake bīcameṁ virājamāna hue, rāmakī rātrimeṁ jisa prakāra yaha
paramaśobhāse śobhāyamāna hote the prabhu bhī apanī ceṣṭāse usa dina usīke samāna
ānandako prāpta ho śobhāyamāna hone lage ..92..
________________

adip_Page_076

ādiṣu
11 38 11
sampūrṇa vana phūla uṭhā - gāyaka aura pakṣī madhura svarase gāna karane lage, usa
samaya vaha mahat vana sarvathā ratike anukūla ho gayā .. 93 .. ṛṣi bole ki,
gopikāoṅkī saṅkhyā to aparimita thī parantu vanake bīca kṛṣṇajī itanī gopiyoṅke
sātha kisa prakārase krīḍā karate the ? ve eka rūpase yā bahuta rūpa dhāraṇa kara
kramase unase vihāra karate the ? .. 94 .. kisa samayameṁ krīḍā ārambha hotī thī ?
vaha sarvadā hotī rahatī thī yā bīca 2 meṁ hotī thī ? vanaṁ kusumitaṁ tāvadvāyakā
vihagā jaguḥ .. ratyupāyīkaraṁ cāsīttadeva vipinaṁ mahat .. 93 .. ṛṣaya ūcuḥ ..
kati gopyaḥ kathaṁ kṛṣṇo bahubhiḥ krīḍate vane .. eko vā bahurūpī vā
yathāvatpramadākulaiḥ ||94 || kadā krīḍāsamārambhaḥ sadā vā kālato'pi vā .. asmākaṁ
mahadautsukyaṁ tatkrīḍāśravaṇāya hi .. 95 .. tavātra śraddadhānānāṁ brūhi tvaṁ
kṛpayā mune .. 96 .. iti śrīsakalapurāṇa sārabhūte ādipurāṇe vaiyāsike
sutaśaunakasaṁvādo nāma navamo'dhyāyaḥ .. 9 .. sūta uvāca .. nāradastvekadā yātaḥ
satyalokaṁ sanātanam .. tatropaviṣṭaṁ sadasi śrutīnāṁ mūrtisambhṛtām .. 1 ..
pitaraṁ sarvaśāstrajñaṁ sarvavedāntapāragam .. dṛṣṭvā tamupasaṅgamya papraccheva
munīśvarāḥ .. 2 ..
usa krīḍākaṁ śravaṇa karaneke liye merī atyanta pracala icchā ho rahī hai .. 95 ..
he mune ! isameṁ śraddhā rakhane vāle hamārese kṛpā kara use āpa varṇana kījiye ..
96 .. iti śrīādipurāṇe sūtaśaunakasaṁvāde bhāṣāṭīkāryā navamo'dhyāyaḥ .. 9 ..
sūtajī bole ki he munīśvaro ! eka samaya devarṣi nāradajī sanātana satyelī kako
gaye vahāṁ sabhārme sukhapūrvaka baiṭhe hue aura mūrtimān śrutiyoṁ ke pitā samasta
śāstroṅke marma jānanevāle sampūrṇa vedānta vidyā ke pāragāmī bhagavānko ( 1 )
satyaloka - saptalokake bīca meṁ sabase ūpara mahān satyavālā viṣṇuloka hai . -
mā0ṭīla :
a. 10,
"
________________

adip_Page_077

dekha unake nikaṭa upasthita ho ! unase pūchane lage || 1 || 2 || isake uparānta


bhagavān ajane isake uttara meṁ jo prācīna ākhyāna kahā meṁ usīko kahatā hūṁ he
munisattamo ! tuma śravaṇa karo || 3 || śrībhagavān bole viṣṇu nikhila jagatko
saṁhāra kara prasuta ( 9 ) hokara phira apane meṁ līna karate haiṁ, maiṁ usī
ātmāmeṁ līna karanevāle viśva (saṁsāra) ko apane śarīra se visarjana aura utpanna
karatā hūṁ || 4 || taba maiṁ eka hokara bhī isa viṣa tata ūce purāvṛttaṁ yātaṁ sa
bhagavānajaḥ .. tadahaṁ tu pravakṣyāmi śṛṇvantu munisattamāḥ .. 3 ..
śrībhagavānuvāca .. saṁhṛtyedaṁ jagatsarvaṁ suptaśaktiradhokṣajaḥ .. mayi līnamidaṁ
sarvaṁ raho niḥsārayāmi tat .. 4.. rahasyamahamako'tra cetyālocitavānsvayam .. tadā
viṣṇo rnābhirūḍhamabja māsīdanuttamam .. 5 .. kīṭāṇukīvaccāhaṁ
kamalātprajvaladyutiḥ .. tato'bhavaṁ mahābhāga prabhāte samplutodake .. 6 .. diśo
vilokamānasya catvāri vadanāni me .. vabhūvuratibhītasya tadā me vismayo'bhavat ..
7 .. kiṁ karomyahameko'tra ko me sāhāyyakṛd bhavet || kasmādiha mahadbhūto
nānyadṛśyo'hamekarāṭ .. 8 ..
yameṁ svayaṁ eka rahasya dikhātā hūṁ, usa samaya viṣṇu bhagavānkī nābhimeṁ eka
atyanta uttama kamala thā . 5.. usa ujjvala kāntimān kamalase pahale maiṁ kīr̤ e ke
samāna utpanna huā . he mahābhāga nārada . usake pīche prakāśake udaya honese || 6
|| meṁ bahate hue jalakī rāśipara sthita hokara diśāoṅko dekhane lagā, dekhate2
mere cāra mukha ho gaye taba mere manameṁ ekabāra hī vismaya aura bhaya utpanna huā
|| 7 || maiṁ ikalā kyā karūṁ kauna merī sahā
( 1 ) bhagavān viṣṇu jisa samaya nidrita hote haiṁ taba unameṁ mahattatvameṁ
prakṛtiśakti nahīṁ hotī prakṛti śaktikā kārya sṛṣṭikā karanā hī usakā rakṣaka hai,
isa kāraṇa usa śaktike abhāva honeme usī samaya vartamāna sūtrikā pralaya ho jātā
hai .
________________

adip_Page_078

EXA
.. 37 ..
|
ādipu●
"
yatā karegā, maiṁne dūsaroṁse adṛśya ekamātra prabhu hokara isa sthānameṁ kyoṁ
janma grahaṇa kiyā || 8 || merā janma denevālā kauna hai, aura merā nāma kyā hai
ityādi aneka prakārake praśnoṁse mere manameṁ cintā hone lagī parantu kisase
pūñchakara apane sandehako dūra karūṁ ? aisā isa lokarme kisīko nahīṁ pātā isake
pīche udvignacittase jalase ākāśa maṇḍala meṁ calā gayā || 2 || isa prakāra ina
sampūrṇa praśnoṁ ke uttara ḍhūṁr̤ hanemeṁ mujhe sau varṣa bīta gaye, usa samaya
nārāyaṇa svayaṁ bhṛṅgapatikā rūpa dhāraṇakara mere sapīpa āye || 10 || ve mujhase
ajñānī ke samāna pūchane lage ki tuma kauna ho, aura yahāṁ kisa kāraṇa se baiṭhe ho
ko janmadātā kiṁ nāma nahi kiñcidvilokaye .. jalānnabhaḥ praviṣṭo'haṁ tataḥ
saṁvignamānasaḥ .. 9 .. vicinvato gataḥ kālo mesbhava ccharadāṁ śatam .. tadā
svayaṁ bhṛṅgapate rūpaṁ kṛtvā samāgataḥ .. 10.. sa pṛṣṭavānajña iva kastvaṁ
kathamiha sthitaḥ .. mayoktaṁ nābhijānāmi janma nāmāhamātmanaḥ ..11.. tamapṛcchaṁ
tukathaya mahyaṁ janma ca nāma ca .. śrutvā karomi yatkāryamātmanaḥ svavicārataḥ ..
12 .. bhṛṅgādhipa uvāca .. śṛṇuṣvāvahitaḥ sarvaṁ yattvaṁ māṁ pṛṣṭavāniha ..
samāśvāsya sa māmitthaṁ viṣṭaraṁ ca gṛhītavān .. 13 .. arvātho bahutitho gataḥ kālo
vicinvataḥ .. āsīnmaunī bhṛṅgarājo nottaraṁ vāstavaṁ dadau .. 14 ..
maiṁne usake uttarameṁ kahā ki maiṁ to apane janma aura nāmako kucha bhī nahīṁ
jānatā .. 11 .. āpa yadi jānate hoṁ vo mere nāma aura janmaka kāraṇako kahiye isako
sunakara jo karanā hogā vahī kiyā jāyagā .. 12 .. bhṛṅgādhipa bole ki tumane jo
pūchā usakā uttara sāvadhāna hokara śravaṇa karo ve isa prakāra mujhase kahakara
āsanapara baiṭha gaye || 13 || pīche usake uttara sunanekī āśāmeṁ merā bahuta
samaya vyatīta huā . bhṛṅgarāja yathārtha
māṁ0
1
ma.
37
________________

adip_Page_079

uttara na dekara mauna hī rahe || 14 || isake pīche vaha kahī huī rītisa
sṛṣṭiprakaraṇa varṇana karane lage .. 15 .. vaha maiṁ varṇana karatā hūṁ tuma
bhavaṇa karo, viṣṇukā rūpa do prakārakā hai va ekase to sarvadā vihāra ( arthāta
usa vihāra meṁ pralayakālameṁ bhī viśrāma nahīṁ hotā) aura dūsare se sṛṣṭikārya
kiyā karate haiṁ .. 16 .. unakī nābhimam̐ utpanna huā padma hī saṁsārakī sṛṣṭikā
svarūpa aura viśva ke nimitta hī usa padmase tumhārā janma huā hai isa kāraṇa isa
samaya tuma usa batāye hue kāryako karo ||17|| brahmājī bola, -bhṛṅgapatike vacanoṁ
ko sunakara manako sāvadhāna kara ve jisa prakāra me upadeśa dene athaivaṁ
vaktumārebhe sṛṣṭiprakaraṇaṁ ca saḥ .. 15 .. śṛṇu te'haṁ pravakṣyāmi viṣṇo rūpaṁ
dvidhā matam.. nityaṁ vihāra ekena cānyena sṛṣṭireva hi ..16.. yadrūpaṁ jagataḥ
sraṣṭustasya nābhisamudbhavam .. padmaṁ yato janma tava jagatsraṣṭuṁ tathā
kuru ..17.. brahmovāca .. niśamya vacanaṁ tasya samādhāya manaḥ svayam ..
sṛṣṭavāneva tatsarvaṁ yaduktaṁ tena cālinā .. 18 .. tato'hamūce bhramaraṁ vada
viṣṇormahātmanaḥ .. krīḍāṁ nityavihārākhyāṁ ka sā bhavati tadvad .. 19.. vaikuṇṭhe
satyaloke vā nāgaloke'tha vā bhuvi .. svarloke surabhīnāmnyā cānyayā yadi kā ka
sā .. 20 ..
lage . usīke anusāra isa saṁsārako utpanna kiyā hai || 18 || isake uparānta meṁ
alirājase bolā ki āpa mahātmā viṣṇujī nitya vihāra aura krīḍā va unake sthānakā
varṇana kariye .. 19 .. yaha krīḍā vaikuṇṭhadhāma, satyaloka, nāgaloka, naraloka,
vā devaloka, inake bīcameṁ kaunase sthānameṁ hotī hai aura yaha kyā svargake pavana
ke sātha hotī hai, yadi koī aura striyoṅke sātha prabhu krīḍā va
________________

adip_Page_080

ādipu●
.. 38 ..
bhṛṅgarāja bole ki vihaṅgarūpī prabhāvāna śukadeva munine pahale vaikuṇṭhadhāmameṁ
mujhase isa prakāra praśna kiyā thā .. 21 .. aba meṁ usī āścaryajanaka rahasyako
tumhāre nikaṭa kahatā hūṁ, usa vaikuṇṭhapurīmeṁ pakṣīrūpī muni vāsa karate haiṁ,
vahāṁ mṛtyu, jarā, śoka, mātsarya .. 22 .. sattvādi guṇa śīta va uṣṇa candramā aura
sūryakā bhī praveśa nahīṁ hai, ve saba muni pakṣīrūpase usa purīmeṁ nivāsa karate
haiṁ2 3 viṣṇu bhagavān ke caritroṅkā śravaṇa aura gāna karate haiṁ vahāṁ
śukadevajīne bhramarādhipase bhṛṅgarāja uvāca .. evameva purā pṛṣṭo vaikuṇṭhe
bhramarādhipaḥ . kīreṇa muninā tatra pakṣirūpeṇa bhāsvatā .. 21.. idaṁ
rahasyamāśvaryaṁ kathayāmi tavādhunā .. na tatra mṛtyurna jarā na śoko na ca
matsaraḥ .. 22 .. sattvādayo guṇā naiva na śītoṣṇendu bhāskarāḥ .. vasanti ca pure
tasmin munayaḥ pakṣirūpiṇaḥ .. 23 .. gāyanti viṣṇoścaritaṁ śṛṇvanti ca samāhitāḥ.
tatra kīravaraḥ ko'pi papraccha bhramarādhipam || ||24|| kīravara uvāca .. kiṁ
paraṁ rūpamastīha viṣṇorbhagavataḥ prabhoḥ .. cañcarīka samākhyāhi kā līlā
bhagavatpriyā .. kutra krīḍā niśāntantu kā'vaniḥ kā saritpriyā .. 25 .. bhṛṅgarāja
uvāca .. idaṁ guhyatamaṁ kīra tvayā pṛṣṭaṁ mahāmate . tathāpi tubhyaṁ vakṣyāmi
kathāyogyastvameva hi .. 26.. varārohāḥ priyāḥ sarvā rāse nṛtyaparā hi yāḥ .
viṣṇorvarāṅganāḥ sārddha yābhirnityaṁ vicitradhā ..27.. pūchā ..24.. śukadevajī
bole ki he prabho ! bhagavān viṣṇukā paramarūpa kyā hai; aura unako kaunasī līlā
pyārī hai. unakī krīr̤ ā karane kā kaunasā sthāna aura kaunasī bhūmi vā nadī pyārī
hai ? so āpa kṛpā karake varṇana kariye || 25 || bhṛṅgarāja bole- ki, he
mahābuddhimāna śukadevamuni! tumane jo kucha pūñchā vaha atigupta viṣaya hai to bhī
maiṁ tumhāre nikaṭa usako kahatā hūṁ kāraṇa ki tumhīṁ usake yogya pātra ho .. 26 ..
sundara makhavālī kṛṣṇakī pyārī gopiyeṁ
mā0ṭī0
a. 10
.. 18 ..
________________

adip_Page_081

rāsameṁ śrīrādhājī ke sātha vividhabhānti se nityaprati nṛtya karatī haiṁ .. 27 ..


nṛtya gītādi, bhānti 2 ke vicitra bājoṁse tathā śṛṅgārarasase vyākula mana ho
śrīkṛṣṇa unake sātha krīḍā karate haiṁ ||28|| aura unako apanī mohanī śakti se
apane samāna premarasase vihvala karate haiṁ . he śukadevajī ! yaha anurāga parama
gupta hai || 29 || isī kāraṇa se paṇḍitoṁne sarvadā pātra vicāra karake isakā
ākhyāna kiyā hai, kupātra ke samīpa kabhī isakā pracāra na kare isa guptalīlāko eka
to maiṁ jānatā hūṁ, dūsare jalanidhi, nārada, sanatkumāra ||30|| agni aura rudra ye
bhī saba jānate haiṁ aura koī kabhī isako nahīṁ gītagānaistathā
nṛtyairvādyairnānāvidhairapi .. kṛṣṇaḥ krīḍati śṛṅgārarasavihvalamānasaḥ .. 28 ..
karoti rasitāstāḥsa svato'pi premavi hvalāḥ .. kīrānurāga bahulaṁ rahasyamatulaṁ
yataḥ..29.. ato budhairhi vaktavyaṁ pātre nānyatra karhicit .. veśyahaṁ
vāridhirvetti nārado vā kumārakaḥ ..30.. agnī rudro'niśaṁ vṛtti nānyaḥ kaścana
kutracit .. vadanti sādhavaḥ svāntaṁ nijavittaṁ na vai kacit ..31.. na yathā
sudhiyaḥ stenaṁ darśayanti nijaṁ dhanam .. tathaiva jñānino bhaktā
hṛdayasthamahādhanam..32.. evameva śrīkṛṣṇaḥ premalīlārahasyakam .. prakāśa
yantyabhaktānāṁ na mūḍhānāṁ samīpataḥ..33.. viṣṇusevāra sārddhaṁ yaḥ kīra
kṣīrapayonidhau .. viṣṇutvamapi vismṛtya sa vai vasati nityaśaḥ 34 jānatā, sādhu
apane manake bhāvako aura dhanako jisa prakāra kisīke nikaṭa prakāśa nahīṁ
karate .. 31 .. buddhimāna manuṣya jisa prakāra se apanā dhana corako nahīṁ batāte,
usī prakāra jñānavān viṣṇuke bhaktako aparimeya hṛdayastha mahādhana ||32|| isī
taraha śrīkṛṣṇakī premalīlākā rahasya abhakta aura mūḍhamanuṣyoṅke samīpa
prakāśakaranā kadāpi yogya nahīṁ.. 33 .. he śuka! jo manuṣya viṣṇukī sevā ke
rasasāgarakā dūdha pāna karate haiṁ ve viṣṇubhāvako bhī bhūla jāte haiṁ, arthāt
viṣṇuse nirvāṇa muktikī bhī icchā nahīṁ karate. kāraṇa yaha hai ki premamaya
bhaktoṅko prabhukī sevāke karane se aparimeya sukha utpanna hotā
________________

adip_Page_082

ādipu .. 39 ..
hai jo saba duḥkhoṁ ko dūrakaranevālī nirvāṇa mukti hai usakī prārthanā kyoṁ nahīṁ
karatā .. 34 .. anāśavān vṛndāvana nāmavālā vana sarvadā virājamāna rahanevālā hai,
vahāṁ bhagavān viṣṇu gopālakaṁ veśameṁ gopiyoṅke sātha nitya krīḍā karate haiṁ ||
35|| unake samāna rūpa aura kahīṁ nahīṁ aura gopiyoṁ ke samāna striyāṁ bhī nahīṁ
haiṁ, prabhu apane viśvake pratibimba arthāt mūrti pratimūrtisa sarvadā vana meṁ
krīḍā karate haiṁ ||36|| isake uparānta śrīkṛṣṇakī sakhi yoṅkī saṅkhyā kahate
haiṁ . usa vṛndāvanameṁ jisa prakārase sundara sarvadā ramaṇa vilāsa hotā hai usīko
varṇana karate haiṁ .. 37 .. usa vihāra meṁ svayaṁ nārāyaṇa apanī vanaṁ vṛndāvanaṁ
nāma nādinidhanaṁ matam .. nityaṁ krīḍāratastatra gopībhirgopaveśabhṛt .. 35 ..
nāsti tatsadṛśaṁ rūpaṁ na striyo gopikāsamāḥ .. svavimbaprativimvena krīḍate
vipine'niśam || 36 || atha kṛṣṇasakhīnāṁ ca saṅkhyā yāḥ saṁvadāmi te .. tatrātīva
rahoramyaṁ vadiṣye'ye'tivallabham .. 37 .. yena nārāyaṇaḥ sākṣātsvato nārīvaśaṁ
gataḥ .. kācitkalānidhiprāyā vallabhā balavīhareḥ .. 38 .. mādhavī madhurākārā na
tāṁ jānanti paṇḍitāḥ .. 39 .. tisraḥ koṭyo ballavīnāṁ samājastāvadrūpo ballavaḥ
so'pi madhye | kācittāsāṁ nāṁvyavidyāpraśastā śaśvaccānyā gānavedapravīṇā .. 40 ..
icchānusāra striyoṁ ke vaśībhūta hue haiṁ koī harikī pyārī ballavī kalānidhike
samāna hai || 38 .. koī mādhavī atyanta madhura ākṛtivālī hai paṇḍitajana bhī usako
nahīṁ jānate ||39|| balavīsamājakī saṅkhyā tīna karor̤ a hai, usake bīca meṁ prabhuke
samānarūpase arthāt eka 2 ke nāyaka hokara tīna karor̤ a nāoṁ ko santoṣa dete haiṁ.
ina saba gopiyoṅke bīcameṁ koī nānya arthāt jala vidyāke viṣayameṁ catura hai ( 1
pāṭhāntara meṁ nāṭayavidyā bhī likhā hai
bhā0 ṭī0
a. 10
.. 39 ..
________________

adip_Page_083

koī gānaviyāmeṁ catura hai .. 40 .. koī gopikā vādyavidhāna arthāta bāje bajānameṁ
pravīṇa hai koī ballavī vālamāna (bigula) ke bajāne meṁ catura hai, aura koī
bāṭikāghānameṁ nipuṇa hai aura koī vastradānakaṁ kāryameṁ pravīṇa hai .. 41 .. isa
prakāra se eka2gopikā hī apane 2 kāryoṁ meṁ nipuṇa haiṁ pīche prayojana ke samaya
vaha usī 2kāryako kara śrīkṛṣṇako santuṣṭa karatī haiṁ, ve unake bhāvake jānanevāle
antaryāmī śrīkṛṣṇacandra bhī isa prakāra unake anurūpa kāryako karate haiṁ kā
cittāsāṁ vādyapūrapravijñā nṛtyatyanyā tālamānapratarkā .. kācittāsāṁ
vāṭikādhānadakṣā cānyābhijñā vastradānaprayatte .. 41 .. tattatpañcātprāptakāle ca
kārya kurvantyastāstoṣayantyaḥ svanātham .. evaṁ tābhiḥ kṛṣṇa evānurūpaṁ karttā
tattadgopikābhāvadakṣaḥ .. .. 42 .. iti śrīsakalapurāṇasārabhūte ādi vaiyāsike
nāradaśaunakasaṁvādo nāma daśamo'dhyāyaḥ .. 10 .. bhṛṅgādhipa uvāca ..
sarvayūthaprasaṅkhyānaṁ śatāni trīṇi viddhi vai .. niyute niyute mukhyāstāsāṁ
nāmāni me śṛṇu .. 1 .. vidhuntudā vidhuratā rāgaraṅgā surāgiṇī .. kāmakandā sunandā
ca nandinī nādanandinī .. 2 .. netrasaubhāgyasubhagā modamānā manasvinī ..
manobhavā virāgā ca hāvahūrā ratipradā || 3 ||
..42..iti śrīādipurāṇe sūtaśaunakasaṁvāde bhāṣāṭīkāyāṁ daśamo'dhyāyaḥ .. 10 ..
bhṛṅgapati bola ki śrīkṛṣṇakī sakhiyoṅka yūthakī saṅkhyā tīna sau jānanī cāhiye.
eka 2 niyata saṁrūpāmeṁ sakhiyoṅkaṁ bīca meṁ eka 2 dalameṁ pradhānarūpase dṛṣṭi ātī
haiṁ una sabake nāmakā varṇana karatā hūṁ tuma śravaṇa karo ..1.. vidhuntudā,
vidhuratā, rāgaraṅgā, surāgiṇī, kāmakandā, sunandā, nandinī, nādanandinī ..2..
netrasaubhāgyasubhagā, modamānā, manasvinī, manobhavā, virāgā, hābahūrā,
________________

adip_Page_084

ādipu0
ratipradā ..3.. dhanyā, dhaneśvarī, dhāmā, bhāvā, bhāvapramodinī, muktā, manoharā,
sādhvī, mālatī, makhyāśrayā .. 4 .. madālasā, manobhīṣṭā, manojñā, māna sābalā,
citrā, vetravatī, mīmā, bhāvabhedā, sadācakhā, .. 5 .. cañcalā, capalā, kāntā,
kalā, kāmamavedinī, kalottamā, kalābhijñā, dhaniṣṭhā, kalā vatī .. 6 .. vidhṛtā,
anaṅgabhujā, manmathodayapañjikā, kāmavṛndā, sunandā, nandinī, nayanotsavā .. 7 ..
kanakāṅgī, kuraṅgākṣī, candrāsyā, candramaṇḍanā, dhanyā dhaneśvarī dhāmā bhāvā
bhāvapramodinī .. muktā manoharā sādhvī mālatī malayāśrayā .. 4 .. madālasā
manobhīṣṭā manojñā mānasābalā || citrā vetravatī bhīmā bhāvabhedā sadācalā .. 5 ..
cañcalā capalā kāntā kalā kāmāvedinī .. kalottamā kalābhijñā dhaniṣṭhā ca
kalāvatī .. 6 .. vidhṛtā'naṅgabhujā yā manmathodayapatrikā | kāmavṛndā sunandā ca
nandinī nayanotsavā ..7.. kanakāṅgī kuraṅgākṣī candrāsyā candramaṇḍanā || madonnatā
- madotsāhā haṁsī haṁsagatistathā .. 8 .. kandarpamañjarī velā baliṣṭhā kalabhāṣiṇī
.. varāṅgadā viśālākṣī viśākhā viśadāśayā .. 9 .. kṛṣṇā kṛṣṇavatī bhāvā
bhayabhedapradarśitā || navāṅgā navavāsāśca navīnā premakāriṇī ..10.. sārikā saralā
śāntā kāntā kāmapradāyinī .. premavatī nāgarikā navīnā navamañjarī .. 11 ..
bhedabhāvaviśiṣṭā ca dhanyā sādhyā ca gomatī .. ānavā pīnanandā ca pramodā
muditānanā .. 12 .. madonnatā, madotsāhā, haṁsī, haṁsagati .. 8 .. kandarpamaarī,
belā, baliṣṭhā, kalabhāṣiṇī, varāṅgadā, viśālākṣī, viśākhā, viśadāśayā .. 9 ..
kṛṣṇā, kṛṣṇavatī, bhāvā, bhayabhedapradarśitā, navāṅgā, navavāsā, navīnā,
premaṅkāriṇī .. 10 .. sārikā, saralā, śāntā, kāntā, kāmapradāyinī, premavatī,
nāgarikā, navīnā, navamañjarī, .. 11 .. bhedabhāva viśiṣṭā, dhanyā, sādhyā, gomatī,
ānavā, pīnanandā, pramodā, muditānanā .. 12 ..
mā0 ●
ma. 11
________________

adip_Page_085

mānaśānvā, navīnā, bhāminī, premakāriṇī, sārikā, saralā, śāntā, kāntā, kāmapradā


śubhā .. 13 .. premabaddhā, madhumukhā, manājā, mandagāminī, kāminī, ramitā, rāmā,
niṣṭhāvatī, atikṛśodarī .. 14 .. varāṅganā, bimboṣṭhī, velā, valayabhūṣaṇa, balavī,
rūṇitā, vāggmī, varabhedā, vinodinī .. 15 .. balonnatā, balākā, pāvanī, pācikā,
parā, parodayā, dayāvedī devatālalanā, latā ! 16 .. ānandabhatrā, bhadrā, mānaśāntā
navīnā ca bhāminī premakāriṇī || sārikā saralā śāntā kāntā kāmapradā śubhā || 13 ||
premabaddhā madhumukhī manojā mandagāminī .. kāminī ramitā rāmā niṣṭā
cātikṛśodarī .. 14 .. varāṅganā'tha bimboṣṭhī velāvalayabhūṣaṇā .. ballavī rūṇitā
vāggmī varabhedā vinodinī .. 15 .. balonnatā balākā ca pāvanī pācikā parā ..
parodayā dayāvedī devatālalanā latā .. 16 .. ānandabhadrā bhadrā gaurbhadrā bhāvā
vilāsinī .. aṅgadā'naṅgadā dhātrī dharmapātrivarā hareḥ .. 17.. mādhavī mandagā
gaṅgā mañjarī pārvatī tathā .. parā tārā pareśā ca paramā suramā parā .. 18 ..
samoṣṭhī samakarṇā ca kāminī ratiyā minī || patrikā madanaprāṇā sāñjanī madabhāvinī
.. 19 .. candrāvalī śaśikalā yoniyuktā manoramā .. bhadrāvalī bhagavatī tataḥ
saudāmanī matā .. 20 ..
gaurbhadrā, bhāṣā, vilāsinī, aṅgadā, anaṅgadā, dhātrī, dharmapātrikā, pradhānā ..
17 .. mādhavī, mandagā, gaṅgā, mañjarī, pārvatī, parā, vārā, pareśā, paramā,
suramā, parā .. 18 .. samoṣṭī, samakarṇā, kāminī, ratiyāminī, patrikā, madanaprāṇā,
sāanī, madabhāvinī .. 19 .. candrāvalī, śaśikalā,
6
________________

adip_Page_086

L
mādi ●
.. 41..
gauniyuktā, manoramā, bhadrāvalī, bhagavatī, saudāminī ..20.. campāvatī, campākal̤ ī,
parā, bīravatī, prabhā, māninī, madanotsāhā, mandālasā, pararā ..21.. paṭṭī,
pāṭolikā, ṣaṅgakhaṇḍitā, manmathojjvalā, varūthinī, banalatā, vrajavaḍī,
tilottamā .. 22 .. rasā, gandharviṇī, bhijyā, vajrā, bhogapradāyinī,
vaikuṇṭhamañjarī, rukmā, rukmavatī ..23.. kuarī, bhagarekhā, iriṇī, bhadralekhikā,
caritrā, candratilakā, kātarākṣī, sumandirā ||24|| campāvatī campākaliḥ
parāvīravatī prabhā .. māninī madanotsādā tathā mandālasā parā .. 21 .. paḍī
pāṭolikā ṣaḍgakhaṇḍitā manmathojjvalā .. varūthinī vanalatā vrajavallī
tilottamā ..22.. rasā gandhāvaṇī bhijyā vajrā bhogapradāyinī .. vaikuṇṭhamañjarī
rukmā tathā rukmavatī matā ||23|| kuñjarī bhadrarekhā ca hariṇī bhadralekhikā ||
caritrā candratilakā kātarākṣī sumandira | .. 24 .. citrāṅgā tuṅgavidyā ca
mañjumedhā rasālikā .. śaurasenī sugandhā ca sumadhyā tanumadhyamā .. 25 ..
guṇacūḍā medinī ca kariṇī rāgavelikā . mañjukeśī majjuvā tathā kandarpasundarī ..
26 .. susaṅgatā madhusyandā indulekhā manojavā || paraṁmatā'ti vinatā pramīlā
paṭubhāṣiṇī ||27|| parātmikā parotkarṣā kalitā'calagāminī || bhārahā varamālā ca
varārohā tilottamā .. 28 .. vāmanetrā ca sonmeṣā cañcalā calabhāṣiṇī .. calakrīḍā
calātmā ca cakṣaṇī caturānanā .. 29 ..
mā0 ṭī0 a. 11
citrāṅgā, tuṅgaviyā, mañjumedhā, rasālikā, śaurasenī; sugandhā, sumacyā,
tanumadhyamā ..25.. guṇacaḍhā, medinī, kariṇī, rāgavelikā, mañjukaśī, mañju bakkā,
kandarpasundarī .. 26.. susaṅgatā, madhusyandā, indulekhā, manojavā, paraṁmatā,
ativinatā, pramīlā, paṭubhāṣiṇī ..27.. parātmikā, parotkarṣā, .. 41 .. kaliyā,
acalagāminī, bhārahā, paramālā, varārohā, vilocamā .. 28 .. vāmanetrā, sonmeṣā,
cañcalā, calabhāṣiṇī, calakīḍā, jalātmā, cakṣaṇī
________________

adip_Page_087

caturānanā ..29.. prāṇapātrā, paramāṇā, ramaṇī, parapāvanī, paṭoccā, lambakeśī,


kalābhāvā, kalāñjanī ..30.. kāryapaṭvī, paraśītā, parakāmā, parammadā, yāminī,
janitāśeṣā, patagā, raticañcalā ..31.. yaśaḥpradā, yaśodhanā, jalajākṣī, jayapradā,
yāmitā, yamitā, kāmā, bālabhāvā, rasākarā, .. 32 .. mañjupāṇi, mañjupadā,
varadīpti, manoramā, kañjanābhi, vāmā, kāmaraṅgavaśaṅgatā .. 33 .. mānukābhā,
vītabalā, bhīrubhāvā, pramodinī, prāṇapātrā paraprāṇā ramaṇī parapāvanī .. paṭīcā
lambakeśī ca kalābhāvā kalāñjanī ||30|kāryapaṭṭī paraprītā parakāmā paraṁmadā |
yāminī janitāśeṣā patagā raticañcalā ..31.. yaśaḥpradā yaśodhanā jalajākṣī
jayapradā .. yāmitā yamitā kāmā bālabhāṣā rasākarā ..32..mañjupāṇirmañjupadā
varadīptirmanoramā || kaanābhiratho vāmā kāmaraṅgavaśaṅgatā .. 33 .. bhānukābhā
vītabalā bhīru bhāvā pramodinī .. varāṅganā varāmodā vanabandhurvanotsavā..34..
vanabhāvā vanamatā vanamañjurvanāmbujā | vanabhūrvanajā yoṣā ghoṣama jurvrajābalā
|| 35 .. vrajāṅganā vrajavadhūrvajakelirvajotsavā .. brajabālā vrajeśā ca
vrajeśaparamapriyā ||36|| ghoṣavṛndā ghoṣalatā ghoṣarājavilāsinī ..
ghoṣanandā''nandakandā nityānandavinodinī .. 37 .. bhānuvṛndā candravṛndā kāmavṛndā
kalāpaṭuḥ .. kiśorī nāgarī netrī nayakāntā nayānugā .. 38 .. .
varāṅganā, varāmodā, vanabandhu, vanotsavā ..34.. vanabhāvā, vanamatā, vanamañju,
vanāmbujā, vanabhū vanajā, yoṣā, ghoṣamañju, vajābalā .. 35.. vrajāṅganā,
vrajavadhū, vrajakeli, vajotsavā, brajabālā, vrajeśā, vrajeśaparamapriyā || 36 ||
ghoṣavṛndā, ghopalatā, ghoṣarājavilāsinī, ghoṣanandā, ānandakandā,
nityānandāvinodinī .. 37 .. mānuvṛndā, candravṛndā, kāmavṛndā, kalāpaṭu, kiśorī,
nāgarī, netrī, nayakāntā, nayānugā .. 38 ..
________________

adip_Page_088

ā•
.. 42 ..
nītivāṅanayanā, kāntā, alayā, alayodayā, sarvayūthapradhānā, parayūthā, vinodinī ..
39.. viśeṣā, viśikhā, viśvā, guṇā, guṇavatī, śubhā ityādi vrajakī striyoṅke yūtha
kahe gaye haiṁ, ina pratyekake lakṣaṇoṅkī saṅkhyā niyoṅke bīca meṁ kī huī eka eka
yūthake sātha adhipati ke samāna vicaraṇa karatī haiṁ.. 40 .. isake uparānta
śrīrādhikājīkī kitanī eka sundara sakhiyeṁ haiṁ, śrīmatīkī saheliye saba hī pavitra
haiṁ aura devatā bhī unako parama padārtha mānate haiṁ ..41.. śrīrā dhikākī
pradhāna sakhiye āṭha haiṁ . unake atirikta aura bhī bahutasī saṅkhiyeṁ haiṁ,
jinake patiyoṅkā nāma kīra aura jananī unakī śāradā haiṁ.. 42 .. aura jo
nītivāṅnayanā kāntā valayā cālayodayā || sarvayūthapradhānā ca parabūthā
vinodinī .. 39 .. viśeṣā viśikhā viśvā guṇā guṇavatī śubhā .. ityādyā
yūthamukhyāśca yūthe lakṣābhidhe carāḥ ||40 .. athāparā rādhikāyāḥ sakhyaḥ
śaśvanmanoramāḥ .. vimalā rādhikā bhṛṅgī nibhṛtā'bhimatā parā .. 41 .. tathāṣṭau
sadṛśāstasyā varāḥ sakhyastathā parāḥ .. śāradā jananī yasyāḥ patirvā kīrasaṁ
jñitaḥ ..42.. tāmbūlahatsukaruṇā pragalbhā lalitā varā .. dvitīyā tu viśākheti devī
vidyārasālayā ..43.. tārāvalīdharāstisraḥ patnyastāsāṁ tu pāvanāḥ ..
kṛṣṇamāyāvanasaraḥ sarve viśvekapāvanam .. 44 .. nānārthadakṣiṇastasyāḥ
patirvacchavasañjñitaḥ .. sāmadānaṁ tato bhedo bhayādiṣviti sammatam .. 45 ..
śrīmatīko atyanta pyārī tāmbūlako hāthameṁ liye rahatī hai usīkā nāma lalitā hai,
yaha lalitā hī pahalī aura sabameṁ pradhāna sakhī hai, vidyā aura rasa padma
svarūpa viśākhā devī hī dūsarī sakhī hai ..43.. pahalese tīnoṁ sakhī hī
svaprādhānya aura cihnasvarūpa hokara kaṇṭha meṁ tārāvalī hāra ko dhāraṇa karatī
haiṁ, inake pati bhī parama pavitra haiṁ ( pakṣāntara meṁ ) śrīkṛṣṇake māyā racita
vanasarovara ityādi sabhī saṁsāra meṁ pavitra haiṁ .. 44 .. usa viśākhā sakhīke
vacchavanāmaṅgāle
mā0 ṭa
રા
a. 11
.. 42
________________

adip_Page_089

svāmī atyanta hī dakṣiṇa arthāt anukūla haiṁ. bhayādi viṣama, sāma, dāma, bheda,
(parantu kevala daṇḍa hī pracalita nahīṁ hai ) || 45.. aura aneka prakāra ke
vanādikārya karane meṁ vaha catura dūsarī sakhī hai, campakalatā nāmavālī tīsarī
sakhī hai, usakā aṅga campaka phūlake samāna uttama hai, acche bhūṣaṇoṁse bhūṣita,
hokara .. 46 .. nīle vastroṅko pahare rahatī hai usake pitākā nāma vāma hai, mātākā
nāma vāṭikā hai aura usake patikā nāma caṇḍākṣa prasiddha hai .. 47 .. vaha sakhī
bhojana banānekī adhikāriṇī hai aura vaha uttama uttama miṣṭānna dravyoṁse
śrīkṛṣṇakī prītiko bar̤ hātī hai .. 48 .. nānāvastraprayogā sā pragalbhā paramā
matā .. tṛtīyā campakalatā campakāṅgī subhūṣaṇā .. 46 .. nīlaprabhadukūlā ca
pitāvāmastathaiva ca .. mātā ca vāṭikā tasyāḥpatiścaṇḍākṣa eva ca ..47..
sūcitaścādhikāro'syāḥ pākabhede'dhi kāriṇī .. miṣṭavastupradānena sāḥ hareprīti
varddhinī ..48.. citrāvedī caturthī ca kuṅkumāṅgī manoharā . aruṇā karuṇārdrā ca
pitāsyāśca turaḥsmṛtaḥ ..49 || mātā'syāścarvikā nāma patirasyāśca pīṭharaḥ.
trikālajñānasampannā jyotiḥśāstraviśāradā .. 50 .. paśuvidyāvidagdhā ca
pānabhojyavidāṁ varā .. suga ndhajalakārye vā adhikāravatī ca sā ..51.. pañcamī
tuṅgavidyā ca sugandhā kuṅkumāṣṭamī .. paṭṭamaṇḍalavastreṣu atidakṣā manoharā .. 52
.. citrādevī cauthī sakhī hai yaha kuṅkumake samāna aṅgavālī manohararūpa aura
aruṇavarṇakī haiṁ, aura dayāvān bhī hai usake pitākā nāma caturaṁ hai .. 49 .. aura
mātākā nāma carvikā hai tathā patikā nāma pīṭhara prasiddha hai. vaha sakhī bhūta
bhāvī ( honevāle ) vartamāna ina tīnoṁ kāloṅkā jānanevālī jyotiṣaśāstra meṁ
viśārada .. 50 0 .. paśuvidyā kī bhī jānanevālī tathā bhojana aura pāna karanemeṁ
vaha bar̤ ī catura hai aura sugandha jalakārya karanemeṁ bhalī prakārase pravīṇa
hai .. 51 .. pāñcavīṁ sakhī tuṅgaviyā sugandhise śarīrameṁ ubaṭana lagānemeṁ aura
resamake vakhādikārya
________________

adip_Page_090

mādipu●
.. 43 ..
karanemeṁ ati nipuṇa aura manohara sahelī hai .. 52 .. usake pitākā nāma pauṣa,
mātākā nāma meghāpati hai, saba śāstrāma usakī vāṇī sarasvatī ke samāna hai || 53
|| vaha saṅgītameṁ nirata adhikatara vīṇā ke bajānemeṁ bar̤ ī catura hai, aura vaha
mela karāne meṁ bhī nipuṇa hai, prabhuke rātrike bihāra meṁ uttama vilāsavatī
hai ..54.. isake pīche chaṭhī sakhī indulekhā hai; usakā mukha harivāla ke samāna
hai, sarvāṅgasundarī hai, dāḍima aura kuṅkumake samāna varṇake vastra paharatī
hai .. 55.. atyanta sundaraka minī vākya bolanemeṁ catura aura vilāsinī hai, usake
pitā sāgara haiṁ, mātā mahodayā belā hai pitā pauṣakasañjño'syā mātā
medhāpatistathā . vāṇīśākhāśvādhikṛtāḥ sarvaśāstrārthavedane ..53..
saṅgītasaṅganiratā vīṇāvādapaṭī yasī .. sandhikārye pragalbhā sā
kṣaṇadāsuvilāsinī .. 54 .. indulekhā tataḥ ṣaṣṭhī haritālasamānanā ..
sarvāṅgaśobhanā sā hi dāḍimī kusumāṁśukā ..55.. atyantasundarī kāntā vāvadūkā
vilāsinī .. sāgarastu pitā tasyā mātā velā mahodayā ||36|| durbala stu patistasyāḥ
kāmaśāstraviśāradā || vaśīkaraṇa mantreṣu tvatisaubhāgyamantritā .. 57 .. lepasya
sādhane dūtīkarmmaṇyagryā vicakṣaṇā ..
bhāṇḍāgārastharakṣādikarmaṇyapyadhikāriṇī..58.. saptamī raṅgadevī tu
padmakiñjalkabhāsurā | jātīpuṣpāṁśukā tasyā raṅgasāraḥ pitā mataḥ .. 59 .. mātā ca
karuṇā tasyāḥ patirvakrekṣaṇaḥ sphuṭam .. anulepanagandheṣu dhūpavyajanakarmmasu ..
60 .. .. 56 .. aura kāmaśāstra meṁ nipuṇa hai, usa sakhīke patikā nāma durbala hai,
vaha vaśīkaraṇamantrako sīkhakara apane saubhāgyako bar̤ hātī hai .. 57 .. aura
candana ityādi lagāne meṁ yaha eka hī hai, dūtī ke kārya meṁ indulekhā atyanta
vilakṣaṇa hai, aura bhaṇḍārake rasoṅke rakṣāke kārya meṁ usakā adhikāra hai ..
58 .. sātavīṁ sakhī raṅgadevī kamalake parāgake samāna dīptimāna aura jātīpuṣpake
samāna varṣoṅko dhāraṇa karatī hai aura isake pitākā nāma raṅgasāra .. 59 .. isakī
jana
bhā0 ṭī0
a 11
.. 43 ..
________________

adip_Page_091

nīkā nāma karuṇā hai aura patikā nāma vakreśaṇa hai, yaha sundarī gandhalepana,
dhūpadāna, vyajanakarmameṁ .. 30 .. aura mālā ityādike banānekī adhikā riṇī hai;
usakī bhaginīkā nāma mamatā hai, vaha śrīmatī rādhikājīkī kṛtrimā (manelī) āṭhavīṁ
sakhī hai .. 61 .. isake pitākā nāma devabandhu hai mātākā nāma sudevī hai, kopana
nāmavālā isakā pati hai .. 62 .. yaha añjana aura abhyaṅgakāryameṁ kuśala hai, yaha
bāloṅke kār̤ hanema pravīṇa hai, isakā śarīra aura sragādiracanāyāṁ tu sundarī
yā'dhikāriṇī || mamatā bhaginī tasyā rādhikāyāśca kṛtrimā || 61 || devabandhuḥ pitā
tasyāḥ sudevī jananī śubhā || patistasyāḥ khalehaśva kopanakhyātimāśritaḥ .. 62 ..
añjanābhyaṅgakuśalā keśasaṁskārakāriṇī || tanurūpā'tisukhadā komalāṅgī manoharā ..
63 .. gaṇḍūṣakṣepapātrādiṣvadhikāraparāyaṇā .. 64 .. ityaṣṭau vai rādhikāsevikā yā
yūthaśreṣṭhā gopikāḥ supratiṣṭhāḥ .. ku ku svecchayā tāścarantyo vakṣye taṁ
kiñceśvaraṁ tadvibhutvam .. 65 .. iti śrīsakala purāṇasārabhūte ādipurāṇe vaiyāsike
nāradaśaunakasaṁvāde ekādaśo'dhyāyaḥ .. 11 .. kīravara uvāca .. bhṛṅgādhipa
mahābuddhe rādhikāyāḥ kulaṁ vada .. kasya vaṁśe samutpannā tasyāḥ ko
janako'bhavat .. 1 ..
-
rūpa atyanta hī sundara, komala aura manohara mī hai .. 63 .. gaṇḍūṣa ādi pātrāpara
isakā adhikāra hai .. 64 .. rādhikājīkī yaha āṭha sakhiye yūthoṁ meṁ śreṣṭha uttama
pratiṣṭhāvālī aura saba gopāṅganāyeṁ apanī icchānusāra pratyeka kuñjameṁ bhramaṇa
karatī haiṁ, isake atirikta kṛṣṇa ke vaibhava aura aiśvarya kā varṇana meṁ kyā
karūṁ .. 6 5.. iti bhī ādipurāṇe sutaśauna kasaṁvāde bhāṣāṭīkāyām
ekādaśo'dhyāyaḥ .. 11 .. śukadevajī bole ki he mahābuddhimān bhramara . isa samaya
rādhikā ke
________________

adip_Page_092

mādiṣu0 .. 44
kulakā varṇana kariye vaha kisake vaṁśameṁ utpanna huī haiṁ unake pitā kauna hai ..
1 .. aura mātākā kyā nāma hai aura bhāī ityādi ku umbī kauna haiṁ, āpa brahma jāna
ne vāloṁ meṁ śreṣṭha ho, tuma apanī icchānusāra hī bhramarādhipati hue ho, isa
kāraṇa kṛpā kara ina saba viṣayoṅkā varṇana kara mujhe kṛtārtha kījiye .. 2 ..
bhramarādhi pati bole ki he mahābuddhimān śukadevajī ! tumhīṁ dhanya ho kāraṇa ki
tumane isa mahān viṣṇuke caritroṅke viṣayameṁ praśna karake hamāre prati bar̤ ā
anugraha di kā mātā bhrātaraḥ ke vai mahyametatprakāśaya .. tvaṁ hi brahmavidāṁ
vijñaḥ svecchāpakṣitanuṁ gataḥ .. 2 .. bhṛṅgādhipa uvāca .. dhanyo'si tvaṁ
mahābuddhaṁ mamānugrahakṛdbhavān .. yato'tiviśadaṁ viṣṇośvaritaṁ pṛṣṭavānasi ..3..
āsiṣeṇo mahāgopaḥ purā''sīdati pāvanaḥ .. ārṣṭi grāme'sya vasatiḥ
sarvasampatsamṛddhiyuk .. 4 .. tasya putro mahābhānuḥ svarbhānuśca tadātmajaḥ ..
tasyāsīdati puṇyātmā vṛṣabhānuḥ parodayaḥ .. 5 .. mātā'sya mānavīnāmnī
pātitratyaparāyaṇā .. tasyātmajāstu catvāraḥ sadā kṛṣṇaikacetasaḥ .. 6 ..
vṛṣabandhurmanaḥ saukhyaḥ stokaṅkṛṣṇastathā'paraḥ .. śrīdāmā ca caturthastu kanye
hi kṛṣṇavallabhe .. 7.. rādhikāyamate vāle mahābuddhibalodaye .. tatrāpi
rādhikāśaśvadatiprāṇapriyā hareḥ ..8.. aṣṭamyāṁ bhādraśukasya sā jātā ravivāsare..
rātrau parāhnasamaye jyeṣṭhāyāśvāntime pade ..9.. .. 3 .. pūrvakālameṁ āsiṣeṇa
nāmavālā eka atipavitra aura sampadasamṛddhiyukta mahāgopa ārṭigrāmameṁ vāsa karatā
thā || 4 || usake mahābhānu nāmakā eka putra thā, ina mahābhānukā putra subhānu
aura subhānukā putra atyanta puṇyātmā vṛṣabhānu huā .. 5.. pativratāparāyaṇa mānavī
inakī mātā thīṁ aura inake kṛṣṇabhaka | cāra putra the .. 6 .. vṛṣabandhu, manaḥ
saurūpa, stokakṛṣṇa aura śrīdāmā nāmavāle yaha cāra putra the ve bhī kṛṣṇa meṁ rata
hue, eka kanyā kṛṣṇakī pyārī ..7.. mahābuddhimatī prabhāyukta kṛṣṇavallabhā rādhikā
nāmakī thī, sabameṁ rādhā hī śrīhariko atyanta pyārī thī || 8 || bhādoṁ ke mahīne
meṁ ravivāra ke dina śuklā
bha0ṭī0
a. 12
.. 44 ..
________________

adip_Page_093

aṣṭamī meṁ ādhīrāta ke pīche jyeṣṭhā nakṣatra ke cauthe caraṇa meṁ rādhikākā janma
huā. 9 | meṁ rādhikāke paramādbhuta bhāgyakī vārtā aura kyā kahūṁ. jo paramānanda
mandirasvarūpa bhāgyake viṣayameṁ brahmādi devatā bhī nahīṁ jānate .. 10 .. isake
pīche vaiśākhamāsa ke śuklapakṣakī akṣayatṛtīyā ke dina rohiṇī nakṣatra śubha
muhūrta aura lanako dekhakara guṇavān vṛṣabhānune uttama vastra aura anna ityādi
samṛddhiko dekara kanyāke vivāhakā kārya sampādana kiyā .. 11 .. 12 .. śukadevajī
bole ki, he bhṛṅgarāja ! puṇyase bhī adhika puṇyavān bhagavān śrīkṛṣṇacandrake
vaṁśakā varṇana karo jisake kevala smaraṇa karanese hī manuṣyako kimahaṁ varṇaye
bhāgyaṁ rādhāyāḥ paramādbhutam .. brahmādayo'pi na viduḥ paramānandamandiram ..
10 .. tato vivādamakarodvṛṣabhānurguṇodayaḥ .. vaiśākhe sitapakṣa tu tṛtīyā
cākṣayāhvayā .. 11 .. rohiṇī svarśasampūrṇā jāyālagna śubhāvahā . pāribarhādikaṁ
dattvā vastramannaṁ samṛddhimat ||12|| kīra uvāca .. śrīkṛṣṇasyānvayaṁ brūhi
puṇyātpuṇyataraṁ hi me .. yasya smaraṇato yānti pāpā api śu māṁ gatim .. 13 .. na
nityasyātmano janma na ca karmma kulaṁ kriyā .. tathāpi vyaktimāpanno bhaveddhi
bhagavān svayam .. 14 .. vyaktidvārā tvanekātmā svayaṁ vai tatsvarūpadhṛk .. svayaṁ
pitā svayaṁ mātā svayameva kulākaraḥ.. 15.. vibhāti tatsvarūpeṇa paramātmā
sanātanaḥ .. tathā'pi kathayāmyetattubhyaṁ śraddhālave dvija || 16 ||
ananyaśaraṇebhyo hi rahasyaṁ naiva gopyate .. śṛṇuṣvāvahitaḥ kīra sugopyamapi
tadvade .. 17 .. tama gati prāpta hotī hai .. 13 .. yadyapi nitya bhagavānka janma
karma aura kulakī kriyā kucha bhī nahīṁ hai tathāpi vaha apanī icchā ke anusāra
jisa kaṭalīlāko prakāśa karate haiṁ .. 14 .. ve hī unake janmādirūpameṁ kahī haiṁ;
sanātana paramātmā jīvātmā rūpadhāriyoṅke śarīrameṁ virājamāna haiṁ, isa kāraṇa
vaha svayaṁ pitā mātā aura kuladeva haiṁ he dvija ! to bhī tumane śraddhāsahita jo
kucha pūchā hai usīkā uttara detā hūṁ || 15 || 16 || kāraṇa yaha hai ki, ananya
________________

adip_Page_094

.. 45 ..
ādiṣu bhagavānkī śaraṇavāle manuṣyake nikaṭa koī viṣaya bhī gupta nahīṁ hai. he
kīra! tuma sāvadhāna hokara śravaṇa karo, jo viṣaya gupta haiṁ unheṁ meṁ bhī
tumhāre samīpa varṇana karatā hūṁ .. 17 .. vṛndāvanameṁ ābhīrabhānunāmake eka
goparāja vāsa karate the, unake putra candrasurabhi, candrasurabhike putra
subhavā .. 18 .. suśravāke putra kālamedu ina kālameduke daśa putra hue, jayasena,
jayabala, jayakīrti, yaśodhana .. 19 .. kaṇṭhabhānu, mahābuddhimāna meru,
manoratha, varāṅgada aura citrasena the, citrasenake nau putra hue .. 20 ..
sunanda, upananda, mahānanda, nandana, kulananda, bandhunanda, kelinanda, .. 21 ..
prāṇananda aura paramama ābhīrabhānugapeśo vasatisma mahāvane ..
tatputraścandrasurabhistasyāsītsuśravā mahān .. 18.. kāla meduḥ sutastasyakālamedoḥ
sutā daśa .. jayaseno jayabalo jayakīrtiryaśodhanaḥ .. 19 ..
kaṇṭhabhānurmahābuddhirmānamerurmanorathaḥ.. varāṅgadaśvitrasenastasya
putrābhavannava .. 20 .. sunanda copanandaśca mahānando'tha nandanaḥ .. kulanando
bandhunandaḥ kelinando'tha saptamaḥ ||21|| aṣṭamaḥ prāṇanandaśca nando'yaṁ paramo
mahān .. tamya patnī yaśodā ca mahābhāgyavatī śubhā || 22 || tasyāśca bhaktibhāvena
bhagavānabhavatsvayam || vyaktānāṁ vyaktimāpanno nityānāṁ nityadarśakaḥ .. 23 ..
anekarūparūpo'sau surūpaśca sanātanaḥ .. śrīkṛṣṇaḥ karuṇāsindhustvadhīraḥ
sarvaśaktidhṛk .. 24 .. vraje vraje vinodī ca vipine vipine suhṛt ..
vaikuṇṭhe'kuṇṭharūpo'sau jalaśāyī jale sadā .. 25 .. hān nanda hue. ina nandakī
bīkā nāma yaśodā thā yaha mahābhāgyaśālinī thī .. 22 .. inakī hī bhaktibhāva se
prasanna ho bhagavān ne inhīṁ ke svayaṁ putra honā apanā svīkāra kiyā thā, manuṣyoṁ
meṁ mānavalīlā karanevāle nityadhāmameṁ sarvadā pārṣadoṅke samīpa nityarūpase
virājamāna .. 23 .. anekarūpa aura mādhurdha yukta sanātana karuṇā ke samudra
śrīkṛṣṇa sarvaśaktisampanna hokara dhairyaśūnya hokara prakaṭa hue .. 24 .. śrī
kṛṣṇa vajaghāmake vana 2 meṁ gopoke bālakoṁ ke sātha bāla
mā0 baiṁ
ma. 19
.. 45..
________________

adip_Page_095

līlāmeṁ parāyaṇa ho vaikuṇṭhadhāmake saba aiśvayoṁ se virājita aura kṣīrasamudrameṁ


śayana karanevāle nārāyaṇarūpase prakāśita hue ||25|| sampūrṇalīlāke karanevāle una
harikī icchāse hī sṛṣṭi utpanna hotī hai; sabhī bhagavānkī līlā hai, kahāṁ vaha
utpanna hotā hai aura kahāṁ vaha laya hotā hai || 26 .. banake bīcameṁ gauke
carānevāle vrajake rahanevāle bālakoṁ ke sātha sakhābhāvase krīḍā karanevāle ..
27 .. aura vṛndāvanameṁ saikaḍoṁ vrajakī striyoṅke sātha ratikrīḍā va rāsalīlā bhī
una śrīkṛṣṇa bhagavānne bhaktoṅke anurāgake hī artha viśeṣa līlā kī .. 28 .. ina
saba līlāoṁ ko prabhu śrīkṛṣṇabhagavān vana aura sṛṣṭiricchākṛtā yasya
sarvalīlākaro hariḥ .. anāvirāviḥ kutrāpi na bajedahitaḥ kvacit .. 26 .. ye ye ca
sakhibhiḥ sāda nandayante vrajaukasaḥ .. krīḍante vipine gāvaścārayanto
vanāntare .. 27 .. tathā vane vrajastrībhiḥ koṭibhiśva vrajaukasaḥ .. krīḍante
vahudhā nityaṁ krīḍante rāsalīlayā ..28.. tatra kuanikuñjeṣu rādhayā sahitaḥ
prabhuḥ rādhā ca nāyikābhāverānandayati vallabham .. .. 29 .. sambhoge yogakāle hi
jāyante ca pṛthak pṛthak .. sakhye sakhyastathā sarvā mayā pūrvaṁ niveditāḥ ..
30 .. nityaṁ krīḍā nikuñjeṣu kadācidvicaranmahīm .. anantalīlā'sya harekhidhā
līlā'sti nityadā .. 31 ..
kuñjoṁ ke bhītara vistāra karate the, aura una līlāoṁ meṁ śrīmatī rādhikājī bhī
unakī sahāyikā hokara nāyikārūpase prītamako ānanda detī thīṁ ..29.. bhagavān
śrīkṛṣṇakī yogamāyāke āśraya se śrīmatīke milanese unake sambhogakī ākhyā aura
bhṛṅgāra aura jo jo pṛthaklīlā huī haiṁ, unako ma bhalī prakāra se tumhāre nikaṭa
kahatā hūṁ .. 30 .. isa pārthiva prakaṭa līlāmeṁ kuñjoṅke bhītara jo sampūrṇa līlā
huī haiṁ ve sabhī nitya haiṁ, bhagavānkī līlāke ananta honese bhī tīna prakārako
līlā pradhāna kahī haiṁ .. 31 ..
________________

adip_Page_096
|
.. 46 ..
śukadevajī bole ki, bhagavān śrīkṛṣṇa ke sakhāoṅkī saṅkhyā aura unake nāma sunanekī
merī icchā hotī hai, isa kāraṇa he bhṛṅgarāja ! una 2 viṣayoṅkā varṇana kara merī
manokāmanā pūrṇa kījiye .. 32 .. bhṛṅgarājane kahā ki bhagavān ke sakhāoṅkī saṅkhyā
karor̤ a hai, unake bīca meṁ thor̤ ese sakhāoṅke nāma kahatā hūṁ tuma śravaṇa karo ||
33 || yaha prathama hī kaha āye haiṁ ki, vṛṣabhānuke vṛṣabandhu, manaḥ saurūpa,
kīra uvāca .. sakhāyaḥ kati kṛṣṇasya teṣāṁ nāmāni vā punaḥ. brūhi me śrotumicchāmi
tvatto'haṁ madhupādhipa .. 32.. bhṛṅgaüvāca .. koṭi saṅkhyāḥ sakhīyante teṣāṁ
mukhyā hareḥ priyāḥ.. śataikasaṅkhyayā khyātā nāmānyeṣāṁ vadāmi te .. 33 ..
vṛṣavandhurmanaḥ saukhyaḥ stokakṛṣṇa stathā'paraḥ || śrīdāmā vṛṣabhānośca
putrāścatvāra eva ca ||34|| anantabhadro vṛṣabha ojasvī ca varūthakaḥ .. devabhadro
vinodākhyaḥ suvārjuno'paraḥ ||35|| atha te kathayiṣyāmi kāmakando marutsahaḥ ..
prāṇabhānuḥ kṣamīrotso vidhṛtiḥ śyāmasaṅgamaḥ .. 36 .. vārijāo haṁsagatiḥ
kālakandho masīharaḥ .. vinetā vasubāhuśca vṛhadbhānurathāparaḥ ||37|| keliḥ
sukeliḥ subhago valī ca laya eva ca .. mārakeliḥ kalottāraḥ kalabhāṣī kalasvanaḥ ||
38|| śītaraśmirviṣurbhānubhavito bhāvino bhavaḥ .. ratiprīto vīraseno
bhajubuddhirbalānugaḥ .. 39 ..
stokakṛṣṇa aura śrīdāmā ye cāra putra the || 34 .. anantabhadra, vṛṣabha, ojasvī,
varūthaka, devabhadra, vinodārūpa, subala, arjuna .. 35 .. kāma kanda, marutsāha,
prāṇabhānu, kṣamīrotsa, vidhṛti, śyāmasaṅgama, .. 36 .. vārijākṣa, haṁsagavi,
kālakandha, masīhara vinetā, vasubāhū, bṛhadbhānu ..37.. pheli, mukeli, subhama,
balī, laya, mārakoḍa, kaṭhottāra, kalabhāṣī, kalasvana, ..38.. śītaraśmi, vidhu,
bhānu, bhāvita, bhāvina, bhava, ratipriyā, vīrasena,
māṁ0ṭī0
a. 12
.. 46 ..
________________

adip_Page_097

mañjubuddhi, balānuga .. 39 .. kīrti, sindhu, mālyada cetana, caturānana, reṣa,


pareśa, retākhpa, mānameru parāñjana .. 40 .. pāvana, madanākrānta, kuṅkuma,
kamalākara, śatejya, śavaśakti, śavānanda, yaśodhana, ..41.. santoṣa, śaṅkara,
sādhu, śāntibhadra, rāma, nara, devabhadra, bhadrāśva, sudeva, sukhasāgara ..42..
paraśurāma, rajanīkara, śrībhadra, bhāsura, śrīda, śālibhadra, gada, para ..43..
nara, nārāyaṇa, amala, atisukha, sañjaya, jitasañjña ityādi gopoṁ ke bālaka
kīrtisindhurmālyadaśca cetanaścaturānanaḥ..reṣaḥ pareśo retākhyo mānameruḥ
parāñjanaḥ .. 40 .. pāvano madanākrāntaḥ kuṅkumaḥ kamalākaraḥ śatejyaḥ śataśaktiśca
śatānando yaśodhanaḥ ..41.. santoṣaḥ śaṅkaraḥ sādhuḥ śāntibhadraḥ samo naraḥ.
devabhadrastu bhadrāśvaḥ sudevaḥ sukha sāgaraḥ || 42 || evaṁ paraśurāmaśca
rajanīkara eva ca.. śrībhadro bhāsuraḥ śrīdaḥ śālibhadro gadaḥ paraḥ ||43|| naro
nārāyaṇaścānyo'mala ścatisukhastathā . sañjayo'jitasañjñaśca kṛṣṇasyāsansakhipriyāḥ
..44.. krīḍante hariṇā nityaṁ vane sañcārayanti gāḥ.. na te naśyanti lokā vai
vayaḥpariṇatirna hi .. 45 .. iti te kathito brahmansaṁvādaḥ kīrabhṛṅgayoḥ .. nityaṁ
rūpamidaṁ viṣṇoḥ sadā krīḍāparāyaṇam .. 46 .. ye sabhī śrīkṛṣṇake atyanta pyāre
sakhā the .. 44 .. ye saba vanameṁ gauoṅko carāte hue sarvadā śrīkṛṣṇa ke sātha
krīḍā karate the . śrīkṛṣṇakā dhāma, sarvadā nitya aura avināśī hai unake sakhā bhī
āyusaṅkhyāme rahita arthāt avināśī haiṁ .. 45 .. he brahman ! yaha maiṁne tumhāre
nikaṭa śukadeva aura bhṛṅgarājakā arthāt apanā saṁvāda varṇana kiyā, yaha
viṣṇubhagavān ke rūpa śrīkṛṣṇa isa prakāra sarvadā krīr̤ ā meṁ parāyaṇa haiṁ .. 46
1 yaha saṁvāda mṛgarūpadhārī nārāyaṇa aura brahmājīkā hai, parantu kahīṁ 2
nārāyaṇane apane liye ( asmad ) śabdakā prayoga na karake kevala "bhṛṅga" śabdakā
hī prayoga kiyā hai, isa kāraṇa pāṭhakoṅko bhrama karanā yogya nahīṁ .
________________

adip_Page_098
mādiṣu
.. 47 ..
brahmājī bole ki tuma mahān bhramarakā rūpa dhāraṇakara isasamaya kahāṁse āye ho,
hamāre ūpara kṛpā karake apane svarūpakā vṛttānta varṇana karo.. 47.. he vidvan!
maiṁ tumako jisa bhramararūpase dekhatā hūṁ tuma vāstavameṁ vaha nahīṁ ho yadi
āpakī mere ūpara kṛpā hai to satya 2 hī apane svarūpako kaho .. 48 .. bhṛṅgarāja
bole ki he brahman ! hamāre śarīrako kabhī koī nahīṁ dekha sakatā, hamāre svarūpako
bhī koī bhalī prakāra nahīṁ jāna sakatā .. 49 .. brahmājī bole ki kevala yaha
kahate hī bhṛṅgarāja antardhāna ho gaye, taba maiṁ vismita hokara unako manameṁ hī
namaskāra kara samasta vṛttāntako jānanekī icchāse āsanapara baiṭhā brahmovāca ..
kastvaṁ samāgato'syatra mahābhramararūpadhṛk .. samākhyāhi svarūpaṁ tanmamopari
dayāṁ kuru .. 47 .. idaṁ tattvamado vidvanna tvaṁ madhuparūpavān. yathātathamatho
satyaṁ brūhi tvaṁ mayi cetkṛpā .. 48 .. bhṛṅgarāja uvāca .. brahmannidaṁ mama
vapurnahi dṛṣṭaṁ hi kenacit .. na matsva rūpaṁ kenāpi samyagjñātaṁ kadācana ..49..
brahmovāca .. ityukvā'ntarhito bhṛṅgastato'haṁ vismito'bhavam .. ahaṁ tasmai
namaskṛtya sthita statrāsanopari ..90.. dhyānavānasmi suciraṁ draṣṭuṁ
sarvamaśeṣataḥ. tato varṣasahasrānte dṛṣṭo nārāyaṇo mayā ..31.. tadājñāto'sṛjaṁ
lokā nyathāpūrvamavasthitān .. anugrahānmahāviṣṇoraparaṁ kathitaṁ suta .. 52 ..
nārada uvāca .. iti śrutaṁ me ṛṣayo bhavadbhayo viniveditam .. yathoktaṁ brahmaṇā
mahyaṁ purāvṛttamidaṁ mahat .. 593 .. yadāsīdadbhutatamaṁ kanyā rūpasyame
mahatvṛndāvane bhagavatā darśitantadvadāmivaḥ .. 54 .. .. 50 .. aura dhyānakā
avalambana kara samasta brahmāṇḍako dekhane lagā, isake pīche sahasravarṣa ke
uparānta maiṁne bhagavān nārāyaṇakā darśana kiyā .. 51 .. pīche unakī kṛpā aura
ājñā se pūrvakalpa ke samāna phira sampūrṇa saṁsāra kī sṛṣṭi kī. he putra ! vaha
viṣaya prathama hī tumhāre nikaṭa varṇana kara āyā hūṁ.. 52 .. nāradajī bole ki he
ṛṣiyoṁ . maiṁne āpake nikaṭa brahmāke mukha se sunā huā yaha vṛttānta varṇana
kiyā .. 53 .. maiṁ eka samaya daivayoga se bīrūpī hokara
4
bhā0 ṭī0
ma. 12
.. 47
________________

adip_Page_099

vṛndāvana meṁ bhagavān ke isa adbhuta caritrako dekha usīko maiṁ tumase varṇana
karatā hūṁ tuma śravaṇa karo .. 54 .. bhagavānke caraṇoṅkī sevāse aura unake
guṇagāna va śravaṇa karane se yadi unakī kapā ho jāya to manuṣya ko kucha bhī
durlabha nahīṁ hai . sādhuoṅkī saṅgavise janma saphala hotā hai .. 55 .. iti śrī
ādipurāṇe svaśaunakasaṁvāde bhāṣāṭīkāyāṁ dvādaśo'dhyāyaḥ .. 12 .. isake uparānta
nāradajī bole ki maiṁ kanyārūpī hokara vṛndāvanameṁ ghūma rahā thā usa samaya meṁ
isa adbhuta caritrako dekha kara mohita ho gayā, prabhu śrīkṛṣṇacandra usa samaya
kautūhalake vaśa hokara manohara rūpa dhāraṇakara vahāṁ āye 1 .. kṛpā bhagavato
bhavedyadi tadīyapādāmbujadvayasya hi samarcayā harikathāsamākarṇanaiḥ .. tadāsya
sulabhaṁ na kiṁ bhavati sādhusaṅgastathā karoti duritāpahatsaphalameva
janmākhilam .. 55 .. iti śrīsakalapurāṇasārabhūte ādipurāṇe vaiyāsike
nāradaśaunakasaṁvāde dvādaśo'dhyāyaḥ .. 12 .. nārada uvāca .. mahatkautūhalenaiva
ājagāma svayaṁ prabhuḥ .. mahadatyadbhutaṁ rūpaṁ yatpradiṣṭa hyaharni śam .. 1 ..
na smaranti tanuṁ svāṁ tu gopyo rasavimohitāḥ .. dṛṣṭvā saṁmohitastatra
kanyārūpo'hamadbhutam .. 2..na me dehamatisphū tirāsīttatra dvijottamāḥ..
tamapaśyaṁ baje śyāmaṁ kāmaṁ kaavilocanam ..3.. mocanaṁ sarvatāpānāṁ
smaraṇātpāpināmapi ..na taccitraṁ dvijāśvittamavaśaṁ kṛṣṇadarśanāt..4.. bhavatīha
bhṛśaṁ gopagopībhiḥ saha kiṁ punaḥ. airāvatīśatajyotsnā svakāntyā ca tiraskṛtā .. 5
.. jisa rūpa ke darśana se gopiyeṁ mohita ho apane 2 śarīra kī kāndhiko bhūla
gayīṁ, maiṁ usa svarūpako dekhakara śabdahīna aura hatabuddhi hokara raha gayā .. 2
.. he brāhmaṇo! maiṁ una kāmarūpī kamala ke samāna netravāle śrīkṛṣṇako dekhane
lagā || 3 | (jenake svarūpako smaraṇa karate hī samasta pāpiyoṁ ke pāpa dūra ho
jāta haiṁ jinake śarīrakī kāntise bijalī lajjita hotī hai, aise rūpavān
parasparameṁ krīḍa karate hue gopiyoṅke sātha śrīkṛṣṇako dekhakara yaha citta avaśa
hojāya
________________

adip_Page_100

ādipu
48 ..
to āścaya hī kyā hai ? .. kāntimān gopiyeṁ apanī kāntise bijalī ko bhī lajjita
karatī thīṁ || 4 || 5 || koī gopī śrīkṛṣṇa ke sātha apane madhura svarase gāna kara
rahī hai ||6|| koī unake premase vyākula hokara unako āliṅgana kara rahī hai, koī
ekaṭaka locanase śrīkṛṣṇake kamalake samāna sundara mukhāravindako nihāra rahī hai?
|| 7|| koī rāsameṁ nṛtya kara rahī hai aura koī śrīkṛṣṇake premameṁ mana hai ||8||
koī gopī apane hātha se śrī kṛṣṇake hāthoṁ ko pakar̤ a rahī hai, unake kiṅkiṇī ke
svara aura se mohita hue jīvoṅko sthāvaratva aura sthāvarāko sāttvika bhāvakā udaya
lābha hone lagā tābhiḥ samaṁ mukundena krīḍantībhiḥ parasparam .. kācitsahaiva
kṛṣṇena gāyantī madhurasvaram .. 6 .. kācidāliṅganaṁ tasya kurvatī pramavihvalā ..
kāciñcānimiṣaitraḥ paśyantī vadanāmbujam .. 7 .. kācitkarābhyāṁ ca karau kṛṣṇasya
samayojayat .. nṛtyagītavi nodeśva kācitkṛṣṇamarīramat .. 8 .. pādanyāsavilāsaiśva
kiṅkiṇīnāṁ svaraistathā .. carāṇāmacaratvaṁ ca sthāvarāṇāṁ ca ve gatiḥ ||9||
āsīttacitramugdhānāṁ rāsarāgavitānataḥ. nānāvāditraghoṣaiśca rasanānāṁ ca
niḥsvanaiḥ.. 10 .. nānto yasya vilāsasya gamyate vibudhairapi .. valayānāṁ
nūpurāṇāṁ ninādaḥ paramo mahān .. 11.. vilokyādbhutametanme vismayo'tiśayo'bhavat .
kimetadbhutatamaṁ kiṁ vā'nando mahottamaḥ ||12|| aho kathaṁ mayā dṛṣṭaṁ kiṁ
mayācaritaṁ śubham .. iti manmānasaṁ jñātvā nandinī harimānasā .. 13 .. ||9||
bhagavāna ke vastroṁ kī śobhā aura aneka bāje tathā rasanāoṅke śabda se devatā bhī
mohita ho gaye .. 10 . isa vilāsakā anta vidvān bhī nahīṁ jāna sakate, valaya aura
nūpuroṅkā mahān śabda hone lagā || 11 || isa adbhuta caritrako dekhakara maiṁ
atyanta hī vismita huā, yaha kyā āścarya hai, kaisā ānanda hai || 12 | maiṁne
kaunase bhāgyake bala se isa rūpakā darśana kiyā ? maiṁ isa prakārakī cintā kara
rahā thā ki itanemeṁ hī nandanī nāmakī śrīkṛṣṇakī
mā0 ṭī
a. 13..
.. 48 ..
________________

adip_Page_101

atyanta pyārī sakhī mere samīpa ākara || 13 | yaha vacana bolī ki, he sundari !
maiṁne tumhārī ājñāme śrīkṛṣṇake nikaṭa jākara tumhārā samasva vṛttānta unase kahā
||14|| aba unhoṁne jo kucha mujhase kahā hai vaha maiṁ yathāvat kahatī hūṁ tuma
śravaṇa karo .. 15 .. vaha tumhārī vārtāko sunate hī tatkāla cale āye haiṁ, isa
samaya netrako ānanda denevāle śrīkṛṣṇakā apane netroṁse darśana kara tṛpta ho ..
16 .. nāradajī bole ki usa sakhīke yaha vacana kahate 2 śrīkṛṣṇa bhagavān svayaṁ
prakaṭa hokara apane sātha kī gopiyāko chor̤ akara mere nikaṭa ākara upasthita hue ||
17 || aura mujhase bole ki he bhīru uvāca vacanaṁ satyaṁ śṛṇu kanye vaco mama ..
yathāvatkathayāmyadya sauhārddasnehayantritā .. 14 .. tvayā'haṁ preṣitā bāle
śrīkṛṣṇāya nivedi tam .. sa śrutvā tvatsamācāramājagāma tavāntikam .. 15 .. taṁ
vilokaya cakṣubhyāṁ yo'yaṁ madhu sucakṣuṣām .. 16.. nārada uvāca .. iti tasyāṁ
kathayantyāṁ śrīkṛṣṇo bhagavānsvayam.. tyaktvā gopīṁ nātidūre matsamīpamupāgamat ..
17 .. uvāca māmāgatā'si kutaḥ kasyāsi śobhane .. vismitā'khi kathaṁ bhīru kiṁ te
dṛṣṭamihādbhutam .. 18 .. evaṁ tasya vacaḥ śrutvā na śaśākāvalokitum .. kṛtvā
mukhamadho hyūce kiṁ vadāmi tavāgrataḥ.. 19 .. tvaṁ me prāṇapatiḥ samyagmatistvaṁ
mama jīvanam .. nānyaṁ smarāmi manasā vacasā na vadāmi ca .. 20 .. tvatsamīpe kadā
sthāsya iti me prārthanaṁ param .. na yāmi karhi kutrāpi tyaktvā tvāṁ hi priyottama
.. 21 ..
tuma kauna ho? aura tumhārā āgamana kahāṁse huā hai tuma kisa adbhuta viṣayako
dekhakara vismita huī ho || 18 || unake aise vacanako sunakara mujhe aura unake
darśana karane kī sāmarthya narahī, parantu nīceko mula kara bolā ki, he prabho!
tumhāre āge maiṁ kyā kahūṁ || 19|| tuma hamāre prāṇapati ho, tumhīṁ hamārī gati
aura jīvana ho! meṁ tumhāre atirikta dūsareko manase smaraṇa nahīṁ karatī aura
tumhāre binā dūtaroṅke sātha vārtālāpa bhī nahīṁ karatī ||20||maiṁ tumhāre
________________

adip_Page_102

mādiṣu • .. 49 ..
nikaṭa kaba jāūṅgī kevala eka yahī merī prārthanā hai, he priyatama ! maiṁ tumheṁ
chor̤ akara kisī dina bhī kahīṁ ko nahīṁ jāūṅgī ||21|| he prabho ! he prāṇeśa ! āja
mere prāṇa tumhāre adhīna haiṁ sampūrṇaloka jisa viṣṇukī kṛpā ke binā kṣaṇamātra
bhī jīvana dhāraṇa karanemeṁ samartha nahīṁ hote, vaha viṣṇu kyā tumase utpanna
nahīṁ ||22||he viśvanātha ! he gopikāoṁ ke alaṅkāra ! jisa manuṣyakā citta tumameṁ
āsakta na ho usake jīvanako dhikkāra hai .. 23 .. jo loga tumhārī līlākā darśana
nahīṁ karate unake kulakī kriyā niṣphala hai, sevāvimukha rājapriyāoṁse tumhārī
dāsī cāṇḍālī bhī śreṣṭha hai.. 24 .. prāṇeśādya mama prāṇāstvadāyattā mahāprabho ..
ko jīvati vinā viṣṇuṁ sa viṣṇustena sambhavaḥ .. 22 .. teṣāṁ dhigjīvitaṁ loke yeṣāṁ
tva yyacalā ratiḥ.. na bhavediha viśveśa gopikāvṛndamaṇḍana ||23|| yairna dṛṣṭā
tava krīḍā bīḍā teṣāṁ kuleṣvapi..varaṁ rājapriyābhyo Spi cāṇḍālī tatra sevikā ||
24|| aho nātha kṛpāsindho mama prāṇāstvadāśrayāḥ || vṛndāvanavinodastei
draṣṭumicchāmi mānada ..25.. yadyahaṁ tvāṁ na paśyeyaṁ cakṣubhyāṁ prāṇavallabha ..
tadā mama vilīyeta iyaṁ prāṇānvinā tanuḥ .. 26 .. nāme jyotistathā bhānoḥ prabhā
kāntirvidhorna ca .. etāvatkalpaparyantaṁ vañcitā'smi kṛpānidhe ... 27 ..
kāṭhinyamanubhūtaṁ te kṛpāṁ kuru mayi prabhā || iti madgaditaṁ śrutvā kṛpālu
bhagavānprabhuḥ .. 28 ..
nātha ! he karuṇāsinyo ! merā jīvana tumhāre arpaṇa huā hai, he mānada !
vṛndāvanameṁ tumhārī līlāoṁ ke dekhanekī abhilāpā karatī hūṁ ||25|| he
prāṇavallabha jo maiṁ tumako apane netroṁse na nihārūṅgī to merā śarīra prāṇoṁ ke
vinā layako prāpta ho jāyagā ||26|| he kṛpa . nidhāna ! śikhā kyā anike vinā raha
sakatī hai athavā prabhā sūryake binā vā cāndanī candramāke vinā kyā kahīṁ ṭhahara
sakatī hai, maiṁ itane samayataka tumase vañcita rahī hūṁ ||27|| ora tumhāre
bhā0 ṭī0
a. 13
.. 49 .. .
________________

adip_Page_103

,
kaṭhina vilakṣaṇatākā anubhava kara rahī thī, he prabho ! isa samaya mere ūpara
kṛpā karo, vaha kṛpālu bhagavān mere aise vacanoṁ ko sunakara || 28 || merā vicāra
karate hue usa sakhīko mere nikaṭa chor̤ akara aura gopiyoṅke sātha āpa anna ho
gaṁ .. 29 .. bhagavānke antardhāna hone meṁ maiṁ atyanta vyākula ho gaī aura mṛgake
baccake samāna ūm̐ ce svara se rudana karatī huī ||30|| pṛthvīpara gira hā nātha ! hā
nātha ! kaha kara mūcchita ho gayī, mujhe phira apane śarīrakī kucha bhī sudhi na
rahī .. 31 .. vaha sakhī mujhe aisī pati ke binā vyākula dekha apane hāthoṁmeṁ
uṭhākara mīṭhe vicāryyaṁ deyametasyai tataścāntaradhīyata . gopībhiḥ sahitastāṁ tu
sakhīṁ tyakkā mamāntike .. 29 .. annahite bhagavati jānā vikalinā bhṛśam ..
rurodoccaiḥ svarairvālā mṛgaśāvavilocanā .. 30 .. patitā bhuvi bhāvena hā nātha iti
vādinī .. vimūrcchitā'haṁ tatraiva na sasmāra tanuṁ tadā .. 31 .. vilokya sā sakhīṁ
tāṁ tu tādṛśīṁ pativihvalām || samutkṣipya svavābhyāmūce māṁ madhuraṁ vacaḥ ||
32 .. kimiti tvaṁ vismitā'si darśayiṣye tvahaṁ harim .. rahovihāriṇaṁ kānte
svakāntāvaśavarttinam .. 33 .. śaunaka uvāca .. keyaṁ sakhī kiṁ nāmāsyāḥ kiṁ karmma
tannivedaya .. yāṁ tyā'ntarhitaḥ kṛṣṇo gopīnāṁ prāṇavallabhaḥ .. 34 .. nārada uvāca
.. sakhīyaṁ nandinī nāmnā dūtīkarmmaṇi yojitā || nityaṁ sannihitā viṣṇoḥ
paramānandavarddhinī .. 35 .. vacanoṁse kahane lagī ..32.. ki tuma itanī vyākula
kyoṁ hotī ho, maiṁ tumako ekāntavihārī apanī śobhā ke vaśavartī śrīkṛṣṇako
dikhāūṅgī ||33 .. śaunakajī bola ki gopiyoṅke prāṇavallabha śrīkṛṣṇa jisa gopīko
chor̤ akara cale gaye the usa sakhīkā nāma kyā thā aura usakā kārya hī kyā thā so āpa
hamāre nikaṭa varṇana kījiye .. 34 .. nāradajī bole ki yaha nandinī nāmakī
śrīkṛṣṇakī sakhī dūtīkā kāma karatī thī, yaha sarvadā hī viṣṇu ke sātha parama
________________

adip_Page_104

mādipu
.. 50 ..
ānandako bar̤ hātī thī... 35 .. he dvijottama! meṁ āja a
dūtiyā ke lakṣaṇa kahatā hūṁ tuma sāvadhāna hokara isa parama adbhuta rahasyako
śravaṇa karo .. 36 .. uttamaveśa, duḥkhakī sahanaśīlatā, chandama anuvartana aura
alakṣatā .. 37 .. utsāha, guṇakathākā kahanā, viśvāsa, bhramarati, priyadarśana,
gāṭha anurāgake vacana, vākpasiddhi, yaha solaha paṇḍitoṁne dūtiyoṁ ke kahe haiṁ ||
38|| he ṛṣe ! maiṁne āpake nikaṭa yaha samasta dūtīnāṁ lakṣaṇaṁ tubhyaṁ vadāmyadya
dvijottama .. śṛṇuṣvāvahito bhūtvā rahasyaṁ paramādbhutam .. 36 .. suveṣatā
duḥkhasahiṣṇutā ca suśīlatā komalavākyatā ca.. sanmantritā''cchāditamantratā ca
cchandānuvṛttitvamalakṣyatā ca .. 37.. protsāhanaṁ guṇakathākathanaṁ balānāṁ
viśrambhaṇaṁ śramaratiḥ priyadarśanaṁ ca .. gāḍhānurāgavacanaṁ vacanasya siddhiḥ
kamrmeti ṣoḍaśavidhaṁ kathayanti dūtyāḥ.. 38 .. samaṁ viṁśati karmāṇi dvatīnāṁ
gaditāni ca .. sāhacarya mayavoktaṁ rādhāmādhavayoḥ sadā .. tasyāḥ sarvāṇi karmāṇi
santi tāni vadāmi te .. 39 .. protsāhanaṁ cārthanivedanaṁ ca guṇapraśaṁsā nitarāṁ
pratītiḥ .. tatrātirāgābhinivedanaṁ ca kathākalānāṁ kathanaṁ dvayośca .. 40 ..
śauryyaprakāśo bahumitratā ca suveṣatā duḥkhasahiṣṇutā ca .. mitoktitā
mantranigūḍhatā ca susaukhyavārtā ca svatantratā ca ..41.. rūpajñatā kālaniveditā
ca deśajñatā vā sahajajñatā ca .. sarvatra karmaṇyativijñatā ca
doṣākarācchādanakāryapaṭṭī .. 42 .. vṛttānta varṇana kiyā, dūtiyoṁ ke yaha saba
karma haiṁ, maiṁne koī bhī viparīta nahīṁ kahā hai, rādhā mādhavī sakhī haiṁ ..
39 .. protsāhana, arthanivedana, guṇa praśaṁsā, atyanta viśvāsa,
atirāgābhinivedana, kalā sahita kathā rādhāmādhava ke viṣaya kī vārtā .. 40 ..
śauryaprakāśa, bahumitratā, suveśatā, duḥkhase yukta svalpabhāṣaṇa, salāha meṁ
catura, saukhyavārtā, svatantratā ..41..rūpa arthāt sundararūpakī mādhurīkā jñāna,
aura yathārtha samayakā bodha, saba kamoṁ meṁ catura,
mā0 ṭī0
a. 13

.. 50 ..
________________

adip_Page_105

prabhūta doṣoṅko ācchādana karanemeṁ pravīṇa .. 42 .. śumodayākhyāpana śaulatā,


saundarya prakāśana, premālāpamantritā, mṛduktitā, śabdamātrārthajñānatā, viveka ve
jñāna, kathākī praśaṁsā ..43.. sarvatra jākara ālāpameṁ kuśala aura anekavacanoṁ
meṁ catura bī aura puruṣake manako ānandita karanā ityādi yaha suyogya dūtīke guṇa
hai .. 44 .. atyanta prema meṁ parāyaṇa aura ina saba uparokta dūtīke samasta
guṇoṁse yukta rādhākṛṣṇakī vaha sakhī mujhe vyākula dekhakara bolī ..45.. ki, he
vāmoru ! tuma kisa kāraṇase khandita hotī ho, tuma isa sthānameṁ eka adbhuta
caritra dekhogī mere sātha āo, āja meṁ tumako janārdana bhaga-
śubhodayākhyāpanaśīlatā ca saundaryaśaṁsā mithunoktamantritā .. mṛduktitā
cārthaninādaveditā vivekavijñānakathāpraśaṁsā ||43|| sarvatra gatvā'bhiniveditā ca
proktā hi dūtyācaraṇe suyogyā | aneka vijñāna vacobhiraasā viyojayantī puruṣaṁ
striyaṁ ca .. 44 .. etairdūtīguṇairyuktā rādhāmādhavayoḥ sukhī .. māmuvāca
tathārūpāmatipraṇayasaṁyutā .. 45 .. kathaṁ khinnā'si vāmoru drakṣyasi tvami
hādbhutam .. mayā saha calatvadya darśayāmi janārddanam .. 46 .. tadrūpaṁ me
priyatamaṁ rādhayā sahavartti yat .. sā'tiprāṇapriyāṣṭābhiḥ sakhībhiḥ sahitā sthitā
.. 47 .. yasyā guṇākṛṣṭacittaḥ kṛṣṇaḥ sādhvīvaśasthitaḥ . kuñjapuñjagatākrīḍā
navatrīḍā virājate .. 48 .. māninīmānamātmīyaṁ na jahāti kathañcana ..
yasyaiśvaryyavaśāḥ sarve brahmaviṣṇupurogamāḥ .. 49 .. bānūkā darśana karāūṅgī ||46
.. bhagavān śrīkṛṣṇa jisa prakāra rādhājī ke sātha vihāra aura prīti karate haiṁ
usī prakārase vaha hamāre bhī atyanta pyāre haiṁ; āṭha sakhiyoṁse yukta śrīrādhikā
jī kṛṣṇako prāṇake samāna pyārī haiṁ .. 47 .. unake śīla ityādi guṇoṅko dekhakara
śrīkṛṣṇa sarvadā hī unake vaśa meṁ rahate haiṁ, lajjāvatī śrīrādhikājī kuñjake
bīcameṁ sarvadā hī ..48..mānakā avalambana kara vihāra karatī haiṁ. brahmā, viṣṇu
puraḥsara devatā jo śrīkṛṣṇake
________________

adip_Page_106

ādipu●
.. 51 ..
aiśvarya ke adhīna haiṁ ||49 || vahī svayaṁ īśvara śrībhagavān rādhikā ke vaśavartī
haiṁ, pavana jisake bhaya se sarvadā calatā hai, sarva jisake ḍara se sarvadā teja
prakāśa karate haiṁ .. 50 .. indra, candramā ityādi devatā bhī sarvabhūta
kalanakāraka aura svayaṁ kāla jisakī ājñāse kārya karate haiṁ vahī parameśvara
śrīkṛṣṇajī svayaṁ śrīrādhikākī ājñā se kārya karate haiṁ .. 51 .. una
abhīmamahimāyukta śrīrādhikājīko banake bīca mārga meṁ jāte hue darśana karāūṅgī |
manuṣya mahāmahimānvita hone se apane puṁstvake vaśa unakā darśana nahīṁ pā
sakatā .. 52 .. he barānane ! tuma khorūpa ho, tumako darśanakā īśvarā api kathyate
sa īśo gardhikāvaśaḥ .. yadbhiyā vāti vātaśca bhānuspati yahiyā || 10||
indracandrastathā kālaḥ sve sva kāryyaṁ caranti hi .. sa eva paramo viṣṇuḥ
śrīkṛṣṇākhyo vaśo'bhavat..9..dhika darśayevaṁ vanāvaloka
śaktī puna puruṣarṣabhaḥ .. 52 .. atastavādhikāro'sti strīrūpasya varānane ..
tayopari kṛpā'tyantaṁ śrīkṛṣṇasya virājate .. 53 .. kadāciddarśayaṁ tvāṁ vai
līlāmātmānameva saḥ .. māmuvā'ntarhitaḥ kṛṣṇastvametāmānavāntike .. 54 .. asmi
bhuvaḥsthale dūti kanyeya matpriyā yataḥ .. enāṁ sandarśayiṣyāmi rādhikāṁ
prāgavalabhām .. 15 .. mama premadhanāṁ nārī lalitāṁ jīvitādhikām .. mayi
premamayīṁ devīṁ yuvarājavilāsinīm .. 56 ..
adhikāra haiṁ, viśeṣakarake śrīkṛṣṇakī tumhāre ūpara atyanta hī dayā hai .. 53 ..
isa kāraṇa vaha svayaṁ tumheṁ darśana deṅge, vaha antardhāna hone ke samaya mujhase
kaha gaye haiṁ || 54 .. ki tuma isa khīko hamāre samīpa lānā, isa saṁsāra ke bīca
meṁ yaha strī mujhe atyanta pyārī hai isa kāraṇa maiṁ ina prāṇavallabhā rādhāko
dikhāūṅgā .. 55 .. priyatamā, premadhanā, tanvī, vallabhā, manako haraṇa karanevālī
śrīrādhikāko dikhāūṅgā, yaha
mā0 ṭī0
a. 13
________________

adip_Page_107

strī merī premaśālinī hokara apane janma se pavitra hogī .. 56 .. svajanoṁ kī


mānamaryādāko apane janmase vibhūṣita karanevālī aura rāmakrīḍā karanemeṁ nipuṇa
vṛṣabhānukulakī maryādā sākṣāt āhlādinī śaktirūpī rāsakrīḍā sampādana karanevālī
parāvidyā śrīmatī rādhikāke dikhāne yogya hai, bhaktavatsala śrī . kṛṣṇabhagavāna
mujhameṁ isa prakāra kahakara antardhāna ho gaye haiṁ .. 57 .. 58 .. isa kāraṇa
mere sātha ākara rādhākṛṣṇakā darśanakara apane netroṅko saphala karo, vaha
varāṅganā śrīkṛṣṇa ke saṅginīka isa prakārake vacanoṅko sunakara usī namaya usake
sātha calīṁ .. 53 .. thor̤ ī hī dūra pahum̐ cī thī ki sanmukha hī svajanma kṛṣito
raṅgapabhānu kulasthitim .. parāṁ vidyāṁ parāṁ śakti sakīḍādikāriṇīm .. 97 ..
hādinī meṁ priyatamāṁ darśayiṣye sakhipriyām . etatkathitavān
bhagavānbhaktavatsalaḥ .. 58 .. ataśca mayā sārddhaṁ darśayāmi janārdanam .. ityāt
pracaditā saṅkhyā saha varāṅganā .. 59 .. samullaṅghya kiyaddūraṁ
tapo'paśyamihādbhutam .. tejaḥpuñjama niśreṣṭhamiṣṭamevāvalo kitam .. 60 ..
sukhīsamājasukhadaṁ śrīkṛṣṇānandavarddhanam .. mahākalpataruṁ nāmā
hemabhūmisamudbhavam ..31.. sarvatra kāñcanī bhūmirnā nāratnābhimaṇḍitā ..
śarīrakāntyā māninyā ādarśamiva nirmalam ||62 || bhūtalaṁ yatra vasatī
gadhābhāvavayoḥ śubhā .. ana ntalīlābhigto śrīrādhāmādhavau sukham .. 63 ..
āścaryadāyaka tejapuñja kañcanakī bhūmi aneka prakārake ratnoṁse śobhāyamāna
nirmala śīśeke samāna māninī śrīrādhā mūrtike pratibimba se yukta mahān kalpataruko
dekhane lagī .. 60 .. sakhījanoṁ ko ānanda denevālā śrīkṛṣṇake ānandakā baḍhānevālā
aisā kalpavṛkṣa kāñcanabhūmimeṁ utpanna huā .. 63 .. aneka ratnoṁsa alaṅkṛta
sarvatra suvarṇakī bhūmi haiṁ jo śarīrako kāntiko ādarśakaṁ samāna nirmala karatī
hai ||32|| ima sthānameṁ hī śrīrādhāmādhavakā
________________

adip_Page_108

.. 52 ..
yādinivāsa hai, vaha donoñjane hī isa sthānameṁ nitya krīḍāke sukhako anubhava
karate haiṁ .. 63 .. sakhījana usa nityakrīḍāko dekhakara nityānandako prāpta
karatī haiṁ, aura śrīkṛṣṇa bhī śrīrādhāke premameṁ mugdha hokara prasanna rahate
haiṁ .. 64 .. japanī pyārī śrīrādhikāke sātha krīḍā karate 2 unheṁ apanī ātmākā vi
smaraṇa ho gayā, aura hāvabhāvavālī aneka liyeṁ bhī kīr̤ ā karatī thīṁ .. 65|| jo
bhūmi apane kuñjasamudāyake vinoda se strīpuruṣoṁ ke premasāgarako pravāhita karatī
hai .. 66 .. he sundari . maiṁ tumakī vahī kiśorī śrīrādhikāke sātha līlā karate
hue nitya kiśora śrīkṛṣṇakā darśana karāūṅgī, yaha śrīkṛṣṇa ravi krīḍete
nityamevāto mudaṁ yānti sakhījanāḥ .. sadāvihārī kṛṣṇastu śrīrādhāpremayantritaḥ ..
64 .. krīḍanna veda cātmānaṁ priyayā rādhayā ciram.. hāvabhāvavatībhiśca
nārīmaṇḍalakāntibhiḥ .. 65 .. khīnāyikaṁ cātitarāṁ sukhayatyeva yā ca bhūḥ .
kuñjapuñjavinodaiśva ratirāgapayonidhim..66.. kiśoryyā rādhayā sārddhaṁ hariṁ
sandarśaye satīm .. kathayāmi hyanuṣṭheyaṁ yatra gantuḥ śucismite. 67..
duṣprekṣaṇīyā savrvveṣāṁ bhūtānāṁ gahanā gatiḥ.. balīyasī prabhoricchā nāpamāṣṭuṁ
hi śakyate .. 68 .. raho viśeṣasamaye praveśaḥ syāttadicchayā . ityāśvā sya sakhī
kanyāmājagāmāntike tayoḥ.. 69 .. rādhāmādhavayorāśu nandinī premasaṅgatā .. ciraṁ
vilokya vadanaṁ tayoḥ saṅkrīḍamānayoḥ 70 rāsasāra ke svarūpa haiṁ.. 67 .. unake
athavā śrīmatī sabhīke darśana yogya haiṁ, taba bhagavān kī jisake prati dayā ho
vahī apane saubhāgyake balase bhagavat icchāse bhagavān ke dhāmameṁ praveśa karake
unake darśanakī pāte haiṁ .. 68 .. sakhī usa kanyāko isa prakāra se jāne ke samaya
yathocita vākyoṁse sāvadhāna karatī huī rāṣāmāpanakī ājñāle unake nikaṭa jāne lagī
||39|| rāṣā mātravakī premikā nandinī kṣaṇakāla taka vilamba kara saṅkīrṇamāna una
donoṅke
. bhā0ṭī0. a. 13
52 ..
________________

adip_Page_109

śarīra sudhākarako dekhakara .. 70 .. atula ānandaka vaśa hokara mauna rahagayī.


usa sukhakā anubhava kevala vaha nandinī hī kara sakatī thī.. 71 .. nandinīne jo
vihāra dekhā vaha brahmādi devatāoṅko bhī durlabha hai, isa krīḍāko thoḍī dera
dekhakara || 72 || śrīkṛṣṇako lakṣyakara ke bolī ki he bhagavan . āpakī māyāse jo
kanyā isa sthānameṁ āī huī hai || 73 || vaha isa samaya hamāre sātha ākara bhagavān
ke darśana kī abhilāṣāse dūra khar̤ ī huī hai, maunamāśritya sarvajñā lebhe
sukhamanuttamam .. tatsukhaṁ vetti sā nityaṁ nandinī hi tayoḥ priyā .. 71 ..
śakyate na hi taddraṣṭuṁ brahmarudrā dikairapi .. vilokya suciraṁ krīḍāstayoḥ sā
ramamāṇayoḥ .. 72 .. paścātsā kathayāmāsa kanyāyāḥ sukhadāgamam .. harermāyā
samānītā kanyā praṇayinī tava .. 73 .. āgatā sā mayā sārddhamadūre'sti
vyavasthitā .. yāṁ nikṣipya mayi preṣṭhāmanyasthānaṁ gato bhavān ..74.. tavājñayā
samānītā kiṁ karomi vada prabho || bhagavāṁstāmuvācedaṁ dhanyāsi tvaṁ mamānugā ..
75 .. ānīya darśa yema tvaṁ śrīrādhāmānamuttamam || nikuñjamandire rādhā
tiṣṭhatyatra vilāsinī .. 76 .. māninī mānamāsādya rasarūpaṁ manoramam ||
nikuñjatarumāsādya sthāsye'hamadhunā sakhi .. 77 ..
āpa isase pahale mujhe isako arpaṇa karagaye the . . 74 .. aura isa samaya maiṁ
āpakī ājñā se hī usako yahāṁ para lāyī hūṁ, isa kāraṇa jo kucha karanā ho so āpa
ājñā dījiye | bhagavān śrīkṛṣṇa bole ki he nandinī ! tuma dhanya ho . 75.. tuma
usako isa sthānameṁ lākara vilāsinī śrīrādhāke mānarasako dikhāo, sampati
śrīrādhikā latābhavana meṁ māna kiye virājamāna hai .. 76 .. usa māninīkā māna
dekhakara aba maiṁ kṣaṇakālake liye antardhāna hokara
________________

adip_Page_110

L
ādipa0 .. 53 ..
latāgṛha meṁ baiṭhatā hūm̐ .. 77.. dūtī ! tū donoṁ ke madhya meṁ dūtīkā kārya karake
bārambāra ākara aura jākara rādhikā se saba sandeśā kaha || 78 .. tuma aneka
prakāra ke vinayavacanoṁ śrīrādhikāko santoṣa dekara isa kanyāko priyā ke mānako
dikhānā, nandinī yaha sunakara kanyā ko usa sthāna meṁ || 79 .. lākara pahale to
isa manoharasthāna ko dikhāne lagī. isa sthāna meṁ svarṇamayī bhūmi vastra aura
ratnaïtyādine vibhūṣita hai ||80|| nānāprakāra kī maṇiyoṁ sa śobhāyamāna atyanta
manohara mandira virājamāna hai, sthāna 2 meṁ manohara sarovara, saba vicitra
sopāna aura maṇḍapa ādi śobhita ho rahe haiṁ .. 81 .. ubhayorantaraṁ dūre dūti evaṁ
tu tayā saha . āyāhi yādi vākyāni vada rādhāṁ tathaiva ca .. 78|| vinayaṁ me
priyāmānaṁ kanyāyai samprada .. ityukkā nandinī netuṁ gatā kanyāṁ varānane .. 79 ..
ānīya darśayāmāsa nikuñjabhavanaṁ mahat .. cāmīkaramanī bhūmirvasvaratnavibhū tā..
80 .. nānāmaṇigaṇopetaṁ tatrāstre mandiraṁ param .. citramadbhutasopānaṁ
vitānaśayanāśanaiḥ .. 81 .. virājitaṁ yatra tatra sarovara samanvitam ..
sugandhinīrasaṁ siktaṁ kṛṣṇā gurudhūpinam .. 82 .. haṁsakāraṇḍavākīrṇa
kalakokilakūjitam .. śītamandasugandhena vāyunā parivījitam .. 83 ..
ārāmopavanāmodamattabhramaranāditam .. sugandhinīrasaṁ siktaṁ sarvalokamanoharam ..
84 .. sthātarama manohara viśrāsasthāna vidyamāna haiṁ, jalāśayoṁ meṁ sugandhita
jala paripūrṇa hai unake ūpara samasta .. 82.. haṁsa, sārasa, bagale ityādi
jalacara vihaṅga jantubhāṅke kulāhala se sampūrṇa diśā vikāsa kararahī haiṁ, kahīṁ
2 vṛkṣompara koyala madhurasvara se kūkarahī haiṁ, kṛṣṇāgarudhūpagandhavāhī śītala
manda pavana pravāhita hokara vijanekā kāma kararahā hai || 83 || samasta vāṭikāoṁ
meṁ bhauroṅke guñjaraṁnakā śabda sunāī ārahā hai, yaha sthāna atyanta
mā0 ṭī0 a. 13
H53 ..
________________

adip_Page_111

manorama hai .. 84 .. mriyoṅke nayanānandakā baḍhānevālā, sarva kleśoṁ se śūnya


aura anitya dravyoṁse rahita yaha sthāna sampūrṇa sulakṣaṇoṁse yukta hai ||85||
aura śrīmatī śrīrādhikājī yahāṁ virājamāna haiṁ ina vargaganāoṅke śarīrakī kānti se
samasta vana prakāśamāna ho rahā hai || 86 .. kanyā usa anekaprakārake hāvabhāvoṅko
prakāśa karanevālī nikhila viśva ke svāmī śrīkṛṣṇa ke bhāvase gugdha hokara mṛgake
samāna netravālī .. 87 .. manoharasambhāṣaṇa manoramaṁ parastrīṇāṁ
nayanānandavaīnam .. paṭṭammirahitaṁ śāntama nityadravya varjitam .. 85 ..
tanmadhye rādhikāṁ devīṁ sarvalakṣaṇasaṁyutām .. bhagavantīṁ vanaṁ savasvāṅgasyā
vaganagāna ..86.. anekahāvabhāvādidyotayantī korī.. sarvavidebhāvena mānitāṁ mṛga
locanām ..82.. kalasvanāṁ tān .. na mṛta tattavaśī mānavī nṛpasambhavā .. 88..
devānāmasurā pāñca nāgānāṁ cāpi kanyakā .. gandhāyāśrapamāmiyāt .. 89 ..
mahāmānavatī hā kanyā sā vismitā bhavat .. baneśvarīṁ namaskṛtya vilokya ca punaḥ
punaḥ ..10.. vṛddhāñjaliruvācedaṁ rādhikāṁ snehayantritā .. tvaṁ me rādheśvarī gāmā
sarvaprāṇavalabhā .. svabhāvaguṇa śrīkṛṣṇena vaśīkṛtā . na tvāśī praṇayinī
trailokye'pi vilokyate .. 92 .. karanevālī, nirmala hāsya karanevālī aisī
vaneśvarīko dekhakara manahī manameṁ cintā karanelagī ki, isa pṛthvī ke bīca meṁ
rājakanyā bhī aisī rūpalāvaṇya vālī nahīṁ hogī ..88.. devatā, asura, nāga,
gandharva aura koī devayoni meṁ bhī ikārakī kanyākā honā sambhava nahīṁ haiṁ ||
89 .. isake pīche mahāmānavatī śrīpatī darśanaṁsa vismita huī vaha kanyā rādhikāko
ekaṭaka locanase bārambāra dekhatī huī praṇāma kara ||10|| añjulī bāndha ke
vaśībhūta ho yaha vacana bolī ki, he devi śrīrādhike ! āpa sarveśvara śrīkṛṣṇakī
māṇapyārī aura īśvarī haiṁ ||13|| unake svabhāva se hī dhairyaguṇa āpake daśameṁ
hue haiṁ
________________

adip_Page_112

mādi ●
.. 54 ..
isa trilokīke bīca tumhāre samāna pyārī strī dikhāī nahīṁ detī ||12|| tuma kṛṣṇakī
pyārī aura hamārī jīvanasvarūpā ho, maiṁne apane bhāgyake balase hī āja tumhāre
darśana ko pāyā hai .. 93 .. isa sthāna meṁ brahmādi devatā bhī isa samaya praveśa
karanemeṁ samartha nahīṁ haiṁ taba hamāre samāna kāmase vyākulahuī bīkī to praveśa
karane kī sambhāvanā hī kahāṁ hai, taba jo maiṁne isa sthānameṁ praveśa kiyā hai so
kevala āpake anugraha aura apane bhāgyase . . 94 .. yadi maiṁ tavādhīnaṁ jīvitaṁ me
tvamevātipriyā hareḥ .. mama bhāgyaprayoge ca cakṣurbhyāmavalokyase .. 93 .. yatra
brahmādayo devāḥ pravi śanti na vai kvacit .. anyeṣāmatra kā vārttā mama
bhāgyātpraveśanam .. 94 .. yadi me koṭirasanā bhavanti stavanakṣamāḥ .. na tvāṁ
varṇayituṁ śaktā taṁ guṇānvetti mādhavaḥ .. 95 .. yasyā guṇagaṇaiḥ kṛṣṇaḥ
sarvveśo'pi vaśīkṛtaḥ .. ataste śaraṇaṁ prāptā mamopari kṛpāṁ kuru ..96..
atiprāṇapriyā viṣṇostvadāyattaḥ svayaṁ hariḥ .. kṣaṇamātraṁ tvatsamīpānnāpasarpati
mādhavaḥ ..97.. na kenāpi jitaḥ kṛṣṇastava bhāgyaṁ manoramam .. nāpaśyaṁ tatra
viśveśaṁ sakhīmūce kka me priyaḥ .. 98 ..
tumhārī stuti karane ke nimitta karor̤ ajihvāoṁ ko pāūṁ to bhī mujhase āpake guṇakā
varṇana nahīṁ ho sakatā, tumameṁ jitane guṇa haiṁ una sabako mādhavahī jānate haiṁ.
. 9 5|| tumhāre guṇoṁse bhagavān sarveśvara śrīkṛṣṇane svayaṁ vaśa honā svīkāra
kiyā hai isa kāraṇa maiṁ tumhārī śaraṇa hūṁ, tuma mere ūpara kṛpā karo ..96.. ājñā
do, tuma unakī atyanta pyārī kahī gayī ho, aura vaha bhī tumhāre sthānako tyāga
nahīṁ karasakate, tuma sarveśvarī ho isī kāraṇa se sarveśvara trilokīnātha mī
tumhāre vaśībhūta hai .. 97 .. isa tarahase aneka prakārakī stutiyoṅke pīche vaha
kanyā śrīrādhikāke nikaṭa śrīrādhājīkī
mā0 ṭī0 a. 13
.. 54 ..
________________

adip_Page_113

prabhā śrīkṛṣṇa ko na dekhakara samīpa baiṭhī huī bhagavān kī sākhiyoṅkī orako


dekhatī huī bolī; he sakhiyo ! hamāre pyāre śrīkṛṣṇa kahāṁ haiṁ .. 98 .. aisā
pratīta hotā hai ki, śrīkṛṣṇa śrīrādhājī ke nikaṭa nahīṁ haiṁ yadi jo vaha hoṁ to
unakā darśana avaśya hī hotā, isa kāraṇa jisa prakāra se una dampatīkā milana ho
vahī upāya kījiye, hamāre prāṇapyāre śrīkṛṣṇa ke darśana se hamārī ātmā
sarvendriyoṁ sahita tṛpta ho jāyagī .. 99 .. kanyā ke aise vacanāko sunakara
nandinī bolī ki, tuma hamārī kuñjake bhītarako calo vahāṁ tunako rādhikā ke
prāṇavallabha śrīkṛṣṇakā darśana hogā || 300 || isake pīche śrīrādhikāko sa evāsyāḥ
samīpe cedbhavetpaśyāmi sāmpratam. tathā kuru pavitrāṅga hyanayoḥ saṅgamo yathā ..
99 .. śrutvā'tha nandinī vākyaṁ kanyāmūce punarvacaḥ .. kuñjantare praviśyāvāṁ
rādhikāprāṇavallabham .. 100 .. namaskṛtya tato rādhāṁ calite tvarayā ca te. tādṛśe
kuñjabhavane daha śāte haripriyam .. 101 .. darśanīyatamaṁ śyāmaṁ
kiśoramatulopamam.. śikhi picchāvataṁsaṁ ca suṣḍupītāmbarāvṛtam .. 102 .. pūrṇa
candramukhaṁ kṛṣṇakārya avilocanam .. sucārutilakaṁ cārukuṇḍaladvayamaṇḍitam .. 103
.. sukapolaṁ sunāsaṁ ca vilolānaṁ ca subhuvam .. sukaṇṭhavara mālābhiḥ śobhamānaṁ
mahādbhutam .. 104 .. vanamālānivītāṅgaṁ sugandhidravya se plutam ..
koṭikauśeyavasanaṁ vasanopari maṇḍitam .. 105 .. praṇāma kara donoṁ janīṁ sātha 2
jāne lagīṁ, thor̤ ī dera ke bīca meṁhī eka aura kuñjake bhītara pyāra hāra śrīkṛṣṇakā
darśana pāyā .. 101 .. anupamadarśana ghanaśyāma kānti śikhipicchāvataṁsa, sundara
pītāmbarako dhāraṇa kiye || 102 || pūrṇa candramāke samāna sundaramukha
kamalanayana manohara tilakase suśobhita aura manohara do kuṇḍaloṁsa alaṅkṛta ..
103 .. nūpura aura kaṅkaṇa dhāraṇa kiye tathā aṅgulīmeṁ mudrikā kā pahare hue isa
prakāra manohara golakapola, sundara nāsikā, cañcalanetra aura kaṇṭha rucira mālāoṁ
se vibhūṣita .. 304 .. vanamālāko vakṣaḥsthalama dhāraṇa kiye aura pratyeka aṅgameṁ
sugandhita dravyako
________________

adip_Page_114

ādita
.. 55 ..
upana kara, karor̤ oṁ reśamī vastrāsa suśobhita .. 105 .. sarvāgasundara
sarvalakṣaṇasampanna madhuramusakāna kī dṛṣṭise samasta sakhiyoṁ ko ānandake
denevāle || 103 || una puruṣottama śrīrādhāke virahase vyākula śrīkṛṣṇako dekhakara
nandinī apane manahī manameṁ kahane lagī .. 107 .. ki, kaisā āścarya hai śrīrādhā
ke virahama jo kahīṁ bhī sukhī nahīṁ haiṁ vaha śrīkṛṣṇa āja una rādhājīko tyāgakara
isa sthānapara virājamāna ho rahe haiṁ, isake pīcha kriṣṇako karake bolī ki, he
prabho ! isa dāmī aparādhoṅko grahaṇa na karake śrīmatīko tyāgakara isa sthāna meṁ
nivāsakarane kā kāraṇa kahiye .. 108 .. nūpuraiḥ kaṭakairbhānaṁ
mudrikāṅgulimaṇḍitam || susminanāvalokena sukhayantaṁ sakhījanam || 106 .. dṛṭvā
taṁ nandinī prāha kuasthāṁ rāvikāṁ vinā .. kathaṁ prāṇapriyāṁ kṛṣṇa tyaktvā
bhinno'dya varttase .. 107 .. kṣaṇaṁ na sthīyate'nyatra vinā tāṁ māmā || sā nātra
dṛśyanta nātha kimidaṁ kāraṇaṁ vada .. 308 .. nārada uvāca .. ityākarṇya
sakhīvākyaṁ bhagavānāha tāṁ junaḥ .. mananā kā vācā nācareyaṁ tadapriyam .. 109 ..
na vedmikāraṇaṁ yā bhinnatāyā manorame || śrīlāñchitamanuprāyaṁ naṅge kopaḥ kṣaṇa
kṛpā ..130.. vicitravibhramāsakto na vibhaktaḥ kadācana .. tatpremakopa ke libhyāṁ
nāhaṁ vyayaḥ śubhānane .. 111 .. nāradajī bola ki, he maharṣiśreṣṭha! bhagavān
śrīkṛṣṇa apanī dūtī nandinīko isa prakāra ke āgraha se yukta dekhate hue bole, ki
maiṁna mana karmadvārā kabhībhī śrīrādhāke natikūla ācaraṇa nahīṁ kiyā parantu to
bhī ve bhinnabhāva se isa samaya vyavahāra karatī haiṁ, yaha unakā svābhāvika hī
ācaraṇa hai .. 109 .. inase rasamayīsa hī rasakā poṣaṇa hai, inake atirikta
bhinnabhāvakā meṁ aura koī kāraṇa nahīṁ dekhatā, māninī kāminīke kopa aura lakṣmīka
abhilāṣī puruṣake samāna puruṣake ūpara kṣaṇa meṁ prakāśa pāyā jātā hai, lakṣmīkā
koca va usakī dayā yaha donoṁ jisa prakāra se cañcala haiṁ .. 110 .. vicitra
bhramameṁ
||
mā0 ṭī0 a. 13
.. 55 ..
________________

adip_Page_115

āsakta hokara vaha hamase vibhakta hotī haiṁ, isake bhinna unase hamārā abhinna
rūpa se sambandha hai unakā kopa bhī anurāgakā denevālā hai. isa kāraṇa he śreṣṭha
mukhavālī ! unakā prema vā kopa yaha donoṁ hī hamāre duḥkha ke nimitta na hokara
barana apane ānandake anubhava kārya kī sahāyatā ke sampādana meṁ duḥkhakā kāraṇa
hote haiṁ, saṅgama vā viraha jo kucha bhī unako pyārā hai usīko maiṁ bhī dinarāta
sukha detā hūṁ .. 131 .. 112 .. he nandinī ! isa samaya usa sthāna meṁ jahāṁ priyā
virājamāna haiṁ tuma isa kanyāke sātha jākara hamārī abhilāpāko nivedana karo aura
jo yadi vaha hamāre aparādhoṁ kī vārtā tumase tasyai yā rovana kelissā māṁ
sukhayate'niśam .. na duḥkhāya kuto ruṣṭā priyā me varttate'dhunā .. 112 ..
gacchāśu kanyayā sārddhaṁ tatra gatvā nivedaya .. mdvāttāṁ punarāgatya aparādhaṁ
prakāśaya ||113|| tāṁ pṛcchasvāgrahaṇaiva tatpriyāṁ rādhikāṁ sakhīm .. kathaṁ
sthitā nikuje'sminhariṁ prāṇapriyaṁ vinā .. 114 .. ityādimadhurālā pairāpṛccha
tvamanākulā .. pṛṣṭā māṁ kiṁ vadetkāntā mamaikā prāṇavallabhā .. 115 ..
tīvihitavākyaiśva samārādhaya me priyām .. ahaṁ cettatra gacchāmi mānaṁ cādhikatāṁ
vrajet .. 116 .. patiḥ prāṇapriyaḥ strīṇāṁ tyo māno virājate .. kathamanyatra
kurvanti patiprāṇāḥ patitratāḥ .. 117 ..
kahaiṁ to punarvāra ima sthānaneṁ ākara hamase kahanā .. 133 .. atyanta āgrahake
sātha una prāṇavallabhāse pūchakara vaha una apane prāṇapyāre śrīkṛṣṇako tyāga kara
kisa nimitta ikalī yāmpara virājamāna hai .. 114 .. tuma una prāṇapyārīke nikaṭa
jākara dūtīke kahe hue vacanoṁse unake krodhako dūrakara aura unako santoṣa dekara
phira mere pāsa ākara unake premamaya santoṣa vākyoṁse mujhe tṛpta karanā, yadi
maiṁ bhī usa sthānameṁ tumhāre sātha calā to unakā māna aura bhī adhika ho
jāyagā .. 115 .. 336 .. kāraṇa ki kāminī māninī ke honaṁse dūtīke dvārā bhī
mānanemeṁ kiñcit laghutā na karake svayaṁ jānā anucita hai
________________

adip_Page_116

mādipu0
.. 56 ..
patiprāṇā pativratāoṅkā pati hī eka mātra āśraya hai, sādhvī khiyakā māna patisehī
śonita hotā hai .. 117 | isa kāraṇa unake isa mānako prakāra se hamārī tṛpti ke
sādhana karanemeṁ bhī manakā agamya prema atyanta ānandakā denevālā kahakara maiṁ
isa samaya unake mānako bhaṅga karane ke nimitta tumako vahāṁ bhejavā hūṁ, tuma isa
strīke sahita vahām̐ para jāo tāmbūla aura puṣpādi .. 118 || dekara apane vacana kī
caturāīse unake mānako mañjanakara phira hamāre pāsa ā kara unake śubha samācārako
sunānā .. 118 .. priyā ke prasanna na honese pyārīke nikaṭa pyārā jā nahīṁ sakatā,
aisā karane se usa patikā apamāna ato yādyanayā sārddhaṁ kanyayā saha nandini ..
tāmbūlakusumādīni gṛhītvā gaṁndhabhājanam .. 118 .. dattvā vacanacāturyyā ddhṛtvā
cāgaccha māṁ prati .. suprasannāṁ priyāṁ jñātvā gamiṣye dayitāṁ prati .. 119 ||
anārādhya priyāṁ gacchanpatirlāghavamāpnuyāva .. 120 .. iti vacana vinodaṁ
kṛṣṇadevasya śrutvā madhuramidapramocaṁ nandinī vākyamāha . kimahamupanayeyaṁ dehi
nāthādya vastu tava sakhi purato'haṁ yāmi rādhāsamīpam .. 121 .. iti śrīsakalapura
(ṇasārabhūte ādipurāṇe vaiyāsike nāradaśaunakasaṁvāde rādhikā māno nāma
trayodaśo'dhyāyaḥ .. 13 .. nārada uvāca .. tato harirdadau tasyai tāmbūlaṁ kusumādi
ca .. gandhabhājanamatyucaṁ darśanī yatamaṁ śuci ..1 .. nītvā tataḥ pracalitā
nandinī kanyayā samam . samāyayau nikuñjante rādhikāṁ kṛṣṇavallabhām .. 2.. hotā
hai .. 120 .. nandinī isa prakāra śrīkṛṣṇake kahe hue rādhikāvinodako denemeṁ
saṅgata hokara sumadhura vacanoṁse bolī ki, he prabho ! upayogī vastra dījiye maiṁ
svayaṁ śrīrādhikājī ke nikaṭa jātī hūṁ .. 121 .. iti śrī ādipurāṇe
nāradaśaunakasaṁvāde bhāṣāṭīkāyāṁ trayodaśo'dhyāyaḥ .. 13 nāradajī bole isake
uparānta śrīkṛṣṇajī nandinī ko aviuttama gandhabhājanake sātha tāmbūla aura
puṣpoṅko dene lage .. 1 .. una sampūrṇa śreṣṭha upāyanoṅko grahaṇa
a. 14
.. 56
________________

adip_Page_117

sub
kara nandinī usī samaya usa kanyā ke sahita śrīrādhājī ke nikaṭa jānelagī, thor̤ īhī
darameṁ śrīrādhājīke kuñjameṁ kṛṣṇavallabhā .. 2 .. śrīrādhāke samīpameṁ jākara
vinayake sātha śrīkṛṣṇajī ke kahe hue vacana kahane lagī ki āpa kisa kāraṇa se
ikalī isa sthāna meṁ baiṭhīhuī ho .. 3.. maiṁ āpa donoṅke viyogako nahīṁ dekha
sakatī hūṁ, meṁ prāṇapyārīse rahita śrīkṛṣṇako, vā prāṇapyārese rahita śrīrādhājīko
dekhane meṁ samartha nahīṁ hūṁ || 4 || tumhāre prāṇavallabha nāgarane to tumhārā
koī aparādhabhī nahīṁ kiyā hai? vaha mahāna hokarabhī gopaveṣase isa vṛndāvana ke
bīca meṁ āpake sātha vihāra karate haiṁ || 5|| tumako dekhakara jānājātā āgatya
vinayenoccairūce kṛṣṇavacāṁsi tām .. kimarthamatra bhavane sthitā'syekākinī vane ||
3 || mayā na śakyate draṣṭuṁ viccheda ubhayorapi .. prāṇapriyāṁ vinā taṁ tu tvāṁ
vinā prāṇavallabham .. 4 .. na cānabhijñeo'yamasti nāgarastava vallabhaḥ ..
tavārtha gopa veṣeṇa krīḍate vipine mahān .. 5 .. sa evātitarāṁ dīnāṁ
kurvannātivirājate . māninī mānamevātra kuvantī pariśobhate .. 6 .. yadi syānnāyako
mānī nānyathā'sau nirarthakaḥ .. māninī paṭutāmeti patyau mānaṁ prakurvati .. 7 ..
guṇarāśipriyā'tyantaṁ sā tvaṁ nānyā kadācana .. kimatra kāraṇaṁ kānte vṛthā māno na
rājate .. 8 .. kimadya maunamāśritya sthitāsītyuttaraṁ vada || tvamākarṇaya
madvākyaṁ tāmbūlaṁ puṣpacandanam .. 9 ..
ki vahī tumhārī yantraṇāke mūla haiṁ, tumhārā yaha māna aśobhita nahīṁ hai .. 6 ..
yadi nāyaka mānī na ho to usake prati māna karanevālī māninī śobhā kī prāpta hotī
hai . anyathā māna nirarthaka hai || 7|| tuma guṇavatī priyā ho, kisa kāraṇase
vṛthā māna karatī ho, tumhārā vṛthā mānakaranā śobhā nahīṁ pātā ||8|| tuma kisa
kāraṇase āja mauna dhāraṇa karake baiṭhī huī ho, uttara to dījiye, aura maiṁ
tumhāre hī nimitta śrīkṛṣṇake pāsase jo tāmbūla
________________

adip_Page_118

mādiṣu
.. 57 ..
aura puṣpa candana ityādi lāī hūṁ.. 29 .. unako āpa grahaṇa kījiye. harine ina
samasta ivyoṅko dekara tumhāre santoṣa ke nimitta mujhe tumhāre pāsa bhejā ina
bātoṁ ko sunakara vaha barāṅganā śrīrādhājī sakhīse kahane lagīṁ .. 10 .. ki
strījāvikā kevala śarīra hī sundara nahīṁ hai manameṁ bhī unake guṇa haiṁ 1 1
pavitra puruṣa yadi striyoṅke vaśībhūta ho to strī paricitajñāna ke prāpta
karanemeṁ samartha hai, parantu hamāre samāna tyāgī huī strī kyā kare, priyatama
hamako tyāga karake kauna jāne kahāṁ calegaye haiṁ? maiṁ yaha kucha bhī nahīṁ
jānatī .. 12..usa parama pyārene tumhāre mukhadvārā dhṛṣṭatācaraṇa kiyā hai, yadi
unake manameṁ kisī gṛhāṇa iriṇā dattaṁ prītyā'haṁ preṣitā'smi bhoḥ .. ityākarṇya
tataḥ prāha sakhīṁ rādhā varāṅganā .. 10 .. dehe na kevalā śreṣṭhā manasyapi
virājitāḥ.. bhavanti yoṣitaḥ śaśvatparacittaharāstathā .. 11 .. yadi tāsāṁ vaśe
yāti kiṁ kariṣyati mādṛśī .. na jāne kva gataḥ kānto māṁ tyaktvā'tra vanāntare ..
12.. kitavaḥ kurute dhāṣṭaryaṁ tvanmukhena varānane .. yadi śuddhaṁ manastasya
svayaṁ kimiti nāgataḥ. ||13|| paraṁ jāne'tra cāturyyaṁ kutrāpyabhirato'nyataḥ ..
ādau ca sakhi hṛtvā gāṁ vinayo na virājate .. 14 .. kimarthaṁ māninī cittaṁ
corayannābhigacchati .. tvarayā cānayā sārdhaṁ sakhyā gaccha yathāgatā ..
kathayetadvacastasmai yadānītaṁ nayasva tat ||15|| prakārakā kapaṭa na hotā to ve
svayaṁ kisa kāraṇa se na āyeṁ .. 13 .. ve to parāī strī meṁ āsakta hue haiṁ, usī
kāraṇase isa prakārakī caturatā karate haiṁ yahī hameṁ vilakṣaṇa vidita huā hai,
prathama indriyoṅko haraṇakara pīche vinayakā karanā kisī prakāra se bhī śobhā
nahīṁ pātā .. 14 .. vaha cicako haraṇakarake kisa nimitta nahīṁ āye haiṁ, isa
kāraṇa tuma śīghra hī isa sakhīke sātha vahāṁ jākara unase merā yaha samasva
vṛttānva kahanā aura jo dravya lāī ho vaha sabhī
mā0 ṭī. a. 14
.. 57 ..
________________

adip_Page_119

pherakara lajāo || 15 || nāradajī bole ki vaha sakhī rādhikāke ina vacanoṅko


sunakara śīghravāke sātha śrīkṛṣṇako vāmbūla puṣpa candana ityādi vastuyeṁ de kara
kahane lagī..16..ki śrīrādhājīne isa prakārase kahā hai, ki tuma hamāre prāṇapyāra
hokara parāī striyoṅke premameṁ mama ho rahe ho, dekho tuma hamārā parityāga kara
dūsarī bīke sātha isa kuameṁ nivāsa karate ho || 17 || tumhārī prāṇapyārī rādhikājī
isaprakāra ke vacana paraspara kahane lagī maiṁne unako aneka prakārake vinayase
santoṣa diyā, tathāpi unhoṁne āpake prati mānako nahīṁ chor̤ ā hai, āpa unake nikaṭa
kisī prakāra se aparādhī hue haiṁ || 18 || dekho aura nārada uvāca .. ityākarṇya
sakhīvākyaṁ rādhikāyāstvarānvitā .. uvāca dattvā haraye tāmbūlaṁ puṣpacandanam ..
16 .. rādhayoktaṁ mama prāṇapriyo'styanyāpriyo'bhavat .. māmāśritya
nikuñje'sminsthito rādhāṁ vihāya hi .. 17 .. ityuktā rādhikā kāntā bahudhā toṣitā
mayā .. na jahāti nijaṁ mānaṁ tvayi kiñcitkṛtāgasi .. 18 .. na tayā sadṛśī kāntā
rādhikā yā'tiviśrutā .. tāṁ tyaktvā tvanyasaṁsnehastavaiva guṇahīnatā .. 19 ..
satyaṁ brūhi nijāgastvaṁ yato'si śreṣṭhanāyakaḥ .. na ca sāmānyaguṇavāṁstvaṁ ca vai
sarvva saṁmataḥ .. 20 .. satkāntālakṣaṇaṁ yāti priyā prāṇasakhī satī .. kathaṁ tava
nikuñje'sminpraveśastāṁ vinā'bhavat .. 21 .. koī strī bhī rādhākī samāna āpakī
manohāriṇī nahīṁ hogī, yaha sabhī jagat meṁ prasiddha hai, āpa yadi unako tyāgake
aura kisīse sneha kareṅge to aisā honese āpakī guṇahīnatākā paricaya hogā ... 19 ..
āpa satya 2 kahiye ki āpane kyā aparādha kiyā hai, dekho āpake samāna śreṣṭhanāyaka
bhī dūsarā nahīṁ hai, aura jaise āpa asāmānya guṇoṁse yukta haiṁ usī prakāra
sabhīke niratiśaya sanmāna ke pātra haiṁ taba kisa kāraṇase rādhā āpaka prāte
mānavatī huī haiṁ kyoṁ nahīṁ kahate .. 20 .. satkāntāmeṁ jina saba lakṣaṇoṅkā honā
āvaśyaka hai śrīrādhikājīmeṁ bhī unameṅke kisī aṁśakā abhāva dṛṣṭi nahīṁ ātā,
________________

adip_Page_120

mādiṣu
viśeṣa karake vaha āpakī paramaprītimayī prāṇoṁ kī sakhī haiṁ, aura sarvadā doṣoṁse
rahita haiṁ isakāraṇa unako tyāga karake āpa kisa prakārase isakuameṁ baiṭhe hue
haiṁ.. 21.. āpakā yadi koī aparādha nahīṁ hai to hamāre sātha rādhāke pāsa kyoṁ
nahīṁ calate ho, hamāre vicārameṁ to yaha ātā hai ki unake cittameṁ āpakī krorase
kisī prakārakī glāni hai ||22|| śrīrādhājī jisakāraṇa se mānavatī huī haiṁ unake
isa mānako dūra karaneke liye koī auṣadhī nahīṁ hai aura yadi koī auṣadhī hai
usakobhī maiṁ nahīṁ jānatī. isakāraṇa he manorama ! isa viṣaya meṁ karttavya kyā
hai ? so kariye .. 23 .. nāradajī bole ki śrīkṛṣṇajī nāparādhyasi cetsārddhaṁ mayā
nāgamyate katham .. vicāryyate mayā prītiglānistasyā manasyapi ..22.. na
lānerauṣadhaṁ kiñcitpra tītirnopajāyate . tasmātkimatra karttavyaṁ vadasvādya
manorama || 23 || nārada uvāca .. kā'styatra me'parā patnī priyā'nyaitāṁ vinā
priyām .. tvameva paśya kubhe'sminvarttate nyāyasaṁyutā .. 24 .. sā'pi
tvayevānītā'tra tavātrāviditaṁ kacit .. iyaṁ sakautukā kanyā nityamutkaṇṭhitā satī
|| 25 || niṣkāmā tava saṅgena vicarantī vane sphuṭam . idamāvedyatāmasyai
punargatvā varānane .. 26 .. mamātiparamā kāntā tvatto nāstīha kācana .. kanyā
tvatsadṛśī kāntā varttate bhuvanatraye .. 27 ..
.
ina vacanoṁ ko sunakara isaprakāra se kahane lage ki paramaprītikī ādhāra
śrīrādhikā ke binā aura koī bhī hamārī priyā nahīṁ hai, tumabhī dekha lo ki mai ika
lāhī isa kuameṁ nivāsa karatā hūṁ ||24|| mere sāthameṁ aura koī bhī strī nahīṁ hai
tuma isa kanyā ko isa sthānapara lāyī ho tumase chipā huā aura kucha bhī nahīṁ hai
yaha kanyā svayaṁ hī utkaṇṭhita aura kautūhalānvita hokara ||25|| isa vanameṁ
tumhāre sātha vicaraṇa karatī hai, kisī ke pratibhī isakī kāmanā vā abhilāṣā nahīṁ
hai. he varānane ! tuma phira jākara rādhikājīko samajhānā || 26 .. ki, tumhāre
binā aura koī strī bhī hamārī manohāriṇī
māṁ0 ṭī0
a. 14
.. 58 ..
________________

adip_Page_121
bābhītikāriṇī nahīṁ hai, maiṁ ekamātra tumameṁ hī āsaka hūṁ aura ājñānusāra
calanevālā hūm̐ , yahām̐ taka ki isa trilokīmeṁ tumhāre samāna aura koī so nahīṁ hai..
27 .. jo hamāre prāṇa aura manako prītikī denevālī hoke tumhārā yauvana bhī isa
samaya śeṣa nahīṁ huā hai, aura rūpakī kānti bhī kisī prakāra se kṣaya nahīṁ huī
hai, tumhārī samasta bāteṁ amṛta ke samāna madhura aura manako haraṇa karanevālī
haiṁ, isa kāraṇa sarvatobhāva se tumhīṁ hamārī anurūpā strī ho || 28 .. maiṁ yadi
kṣaṇamātrako bhī tumako na dekhūm̐ to yaha mere prāṇa isa śarīra ko choḍa payāna
kara jāyage .. 29 || adhika kyā kahūṁ hamārā mana aura ātmā na te vayaḥpariṇatirna
rūpavalasaṅkṣayaḥ .. mayīha saṅgatā kāntā kalavākyaparāyaṇā ||28|| yadyahaṁ
kṣaṇamātraṁ hi tvatto'nuvirato'bhavam .. na me prāṇāḥ prahṛṣyanti priye prāgasa
mādhṛtāḥ.. 29 .. tvadāyattaṁ mano me'sti tvadāyatto'smi sarvvadā .. adhīno'haṁ
mīnavanna tvāṁ ca tyaktumihotsahe ..30.. yāvadvāriṇi vartteta tāvajjalacaro
bhavet . tataśvedbhinnatāmeti na jīvati kathañcana .. 31 .. tathā me jīvitaṁ rādhā
ballavī prāṇavallabhā .. kimahaṁ varṇaye tasyā guṇānguṇamahodadheḥ .. 32 ..
saivātra jīvanaṁ satyamuragasya maṇiryathā .. na me kaitavavṛttiśva ekarūpo'smi
sarvvataḥ .. 33 ..
tumameṁ hī praviṣṭa hai, aura macchīkā jīvana jisaprakāra jalase hai maiṁ bhī
usīprakāra se tumhāre ādhīna hūṁ. 3 0 .. jalacara jabataka jalameṁ rahate haiṁ
tabhītaka vaha jī bita haiṁ, agara jalase vaha alaga ho jāyaṁ taba phira kisī
prakārase bhī prāṇa dhāraṇa karane ko samartha nahīṁ hote || 31 || merā prāṇa bhī
usī prakāra tumhāre ādhīna hai, he gopakumārī prāṇavallabhe ! tumako tyāgakarane se
kṣaṇamātra ko bhī maiṁ jīvana dhāraṇa karane meṁ samartha nahīṁ hūṁ, samasta guṇoṁ
kī khāna rādhāke guṇoṅkā varṇana maiṁ kyā karūṁ .. 32 .. jisa prakāra sarpa meṁ
maṇi hai, rādhāmeṁ usī se rūpa hai, isa viṣaya meṁ kisī prakārakā vyabhicāra nahīṁ
hai adhika kyā
________________

adip_Page_122

.. 59 ..
kahūṁ ? yadyapi mere aneka rūpa haiṁ parantu ātmā ke bhinna aura kucha nahīṁ hai,
parantu maiṁ rādhāke prati sarvabhāvase eka hī rūpa hūṁ .. 33 .. kabhī bhī kapaṭakā
vyavahāra nahīṁ karatā, aura yadyapi saṁsāra meṁ merā kisī ke prati pakṣapāta bhī
nahīṁ hai, parantu ekamātra bhīrādhā hī merī prāṇavallabhā hai .. 34 .. yadyapi
saṁsārameṁ aneka padārtha haiṁ parantu candramā jisa prakāra eka hai, usī prakārase
maiṁ bhī sarvokī dṛṣṭimeṁ īśvarasvarūpa ekamātra puruṣarūpa se virājamāna hūṁ .. 35
.. aura vaha rādhā hamārī prakṛti hai, vahī bahutasī sakhiyoṁ ke sātha vicaraṇa
karatī hai, mujhe jisa prakāra unake atirikta aura koī pyārī nahīṁ hai usī prakāra
anekarūpaścaivāsmi matto bhinnaṁ na kiñcana . sarvveśvaro'hamatraiva
rādhikāprāṇavallabhaḥ || 34 .. santi rūpāṇyanekāni dṛśye dṛṣṭo'smi candravat ..
atraivādaṁ pumānekaḥ kevalo gamya īśvaraḥ || 35 .. khītve tu sā tu rādhaiva tasyāḥ
sakhyaścaranti hi. kasyāśvidahaṁ preṣṭho na tu cānyasya preyasī ||36|| āvayoriha
sarvvatra krīḍā nityaṁ virājate . kasmānmāno vidhayo'tra yato'haṁ tvitarāpriyaḥ ||
37|| āgaccha kuabhavanaṁ samāhūya sakhījanān .. ahaṁ cennābhigacchāmi tadā
mānādhikaṁ priye .. 38 .. evameva punargatvā sakhi sarvvaṁ nivedaya .. ahameva tato
gatvā toṣayiṣye suyuktibhiḥ .. 39 ..
maiṁ bhī anya kisīkā priya nahīṁ hūṁ .. 36 .. saṁsāra meṁ sabhī jagaha merī nitya
līlākā sthāna hai, isa kāraṇa tumako mānakaranā kisīprakāra se bhī yogya nahīṁ hai.
dekho meṁ ekamātra tumameṁ hī āsakta aura prītimāna hūṁ ||37|| isa kāraṇa apanī
sakhiyoṁ ke sahita kua bhavanameṁ ākara mujhe apane nikaṭa bulā lo tumhāre bulāne
se bhī jo maiṁ na jāūṁ to isase adhika mere ūpara phira māna karanā ||38|| he
nandinī ! tuma aba phira jākara merā yaha samasta samācāra śrīrādhājīse kahakara
phira hamāre pāsa ā jāo, tumhāre āte hī maiṁ vahāṁ jākara aneka prakārakī
yuktiyoṁse rādhāko santuṣṭa karūṅgā .. 39 ..
bhā0 ṭī0 a 14
.. 59 ..
________________
adip_Page_123

nandinī śrīkṛṣṇake mukhase nikale hue isa prakāra ke vacanoṅko sunakara phira
rādhāke sthānako jākara sāvadhānatā ke sātha kahane lagī .. 40 .. ki he kānte !
priyatama tumase sarvathā hī prīti karate haiṁ, tumane isa samaya vṛthā māna kiyā
hai, dekho ! śrīkṛṣṇa sākṣāt premake samudra aura mūrtimān guṇoṁ kī khāna hai unake
prati mānakaranā kadāpi ucita nahīṁ hai .. 41 .. vaha "rādhā, rādhā, rādhā" isa
paramaṁmantrakī upāsanā karate haiṁ, tumhāre vaha prāṇavallabha tumako tyā
ganakarake ikale kuñjameṁ hī baiṭhe haiṁ .. 42 .. aura vaha manameṁ bhī anya strīkī
cintāvā vacanadvārā kisī prakāra se bhī nirdeśa nahīṁ karate, vaha ekamātra tumhāre
ityāśrutya sakhī kṛṣṇamukhādvacanamuttamam..punarāgatya tāṁ rādhāmuvācedaṁ
suyatnataḥ .. 40 .. kānte kāntapriyāsi tvaṁ vṛthā mānaratistava .. nāyako guṇarāśau
ca śrīkṛṣṇe premasāgare ..41.. rādhe rādheti rādheti paraṁ mantramupāsate .
niviṣṭaḥ kuñjabhavane ekākī tava valabhaḥ ||42|| kāñcinna cintayatyanyāṁ vācā na
vadati sphuṭam. na tatra kurute karma tvavaśaḥ kevalaṁ param .. 43 .. tvadarthaṁ
kurute śayyāmadbhuta kusumottarām .. īśānāmīśvaraḥ kānte yadvaśe bhuvanatrayam ..
44 .. lokapālā viriñcādyā yasyādeśānuvarttinaḥ .. sa eva paramaḥ sākṣādadhīnaste
vaśīkṛtaḥ .. 45 .. na jahāti tavāsaṅgaṁ kṣaṇamātraṁ kadācana .. tavārthe kusumānāṁ
hi sañcayaṁ karttumudyataḥ .. 46 .. hī vaśībhūta haiṁ .. 43 .. unhoṁne ananyakarmā
hokara tumhāre liye phūloṅkī vicitraśayyā banāī hai. hai sundari ! jo īśvaroṅke bhī
īśvara haiṁ, trilokī jinake vaśa meṁ hai .. 44 .. virañci lokapālagaṇa jinakī ājñā
ke anusāra kārya karate haiṁ vahī sākṣāt paramapuruṣa īśvararūpadhārī kṛṣṇa tumhāre
ādhīna aura vaśībhūta haiṁ || 45 || vaha kabhī ekakṣaṇako bhī tumase alaga honā
nahīṁ cāhate dekho! vaha tumhāre liye apane āpa phūloṁ kī śayyāko cunaneke liye
udyata
________________

adip_Page_124

mādiṣu● .. 60 ..
..
hue haiṁ.. 46 .. aura tumhāre hī uddeśyase kuñjameṁ gaye haiṁ, isa kāraṇa unake
ūpara mānakaranā tumako kisī prakāra se bhī śobhā nahīṁ detā. he varānane ! unhoṁne
sampūrṇa sugandhita phūloṅkī ikaḍākarake kuñjake bhītara gharāyā hai || 47|| aura
tumhāre bulāne ke liye mujhe bhejā hai, isa kāraṇa unake nikaṭa tumhārā calanā
sarvathā uttama hai . he rādhe! tuma donoṅkī yugalamūrti paraspara mile isake
samāna isa saṁsāra meṁ aura sukha kyā hai || 18 || isako dekhakara hamāre netra bhī
saphala hoṅge isaliye tuma mānako tyāgakara pyārekī sahacāriṇī ho athavā unako isa
sthānapara svayaṁ bulavāo .. 49 .. dekho ! una tumhāre prāṇapyāre kuñjantaragataḥ
kṛṣṇastasminmāno virājate .. kusumāni sugandhīni sañcitāni varānane .. 47 ..
tatpārśve calanaṁ śreyaḥ tava māno na śobhanaḥ .. ubhayoḥ saṅgamo rādhe tasmāttu
paramaṁ sukham ||48 || apāsya mānamadhunā braja tvaṁ priyasannidhau .. atha vāhūya
taṁ caiva kāntaṁ prāṇapriyaṁ tathā .. 49 .. tenātipremasambhāraiḥ preṣitāsmi
tavāntikam .. ānetuṁ tvāṁ varārohe dehi nāma priyaṁ priye ..50.. rādhe dagdhā
rūpavatī tyaja mānaṁ surāṅganā .. rasākṛṣṭaḥ sa vai kṛṣṇastava trailokya sundaraḥ
||51|| vṛndāvane nikuñjeṣu premaprasarasaṁyutaḥ.. vicaratyaniśaṁ kṛṣṇo nānārasa
vicakṣaṇaḥ .. 52 ..
kāntane mujhako atyantaprītike sātha ādara kara tumhāre pāsameṁ bhejā hai, tumako
unake pāsa lejānā hī mujhe unakī ājñā hai .. 50 .. saṁsārako dikhāneke liye hī vaha
itanā gār̤ haprema dikhāte haiṁ, jo saṁsārameṁ sabhīke pyāre haiṁ unake ūpara
mānakaranese svayaṁ surāṅganāoṅke rūpakī rāśi dagdha hojāyagī, vaha trilokīke
sundara kṛṣṇa tumhārī śrītike rasameṁ ākṛṣṭa hokara tumameṁ hī paramasamāviṣṭa haiṁ
.. 51 .. vaha aneka prakārake rakhoṁse yukta aura apāra prema
mā0ṭī0
a 14
.. 60 ..
________________
adip_Page_125

sampanna haiṁ, so aba tumhāre liye vṛndāvana ke kua ke bhītara vicaraṇa karate haiṁ
|| 52 || nandinīkī aisī akātara vacanoṅkī racanāko sunakara rādhājī bolīṁ ki
niścaya hī priyatama mujhase adhika prema karate haiṁ || 53 || aba merā sandeha
nivāraṇa huā, aura usīka sāthameṁ māna bhī dūra ho gayā. jo strī apane svābhīkī
ājñānusāraṇī hai vaha sarvadā usase paramaprītiko bhoga karatī hai .. 54 .. meṁ
yaha niścaya hī jānatā hūṁ ki vaha jagatpriya kṛṣṇa ativīravān nāyaka haiṁ, mere
atirikta dūmaroṅko nahīṁ jānate meṁ kevala unake rahasyamaya vacanoṅko sunaneke
liye hī mānavatī huī thī .. 55 .. aba tuma unake nikaṭa śrutvaitadvacanaṁ rādhā
sarveṣāṁ sumanoramam .. tāmuvāca sakhīṁ rādhā satyaṁ kāntaḥ sa me priyaḥ .. 53 ..
naṣṭo mamātra sandeho gato māno vināśatām .. sā strī nityaṁ bhavetkāntā
bharturbhāvānusāriṇī .. 54 .. yāsyāmyahaṁ kṛṣṇamayi bhāti saktaṁ jagatpriyam ..
tathā'pi mānaṁ yatkurve śrotuṁ tadvacanaṁ rahaḥ .. 55 .. gatvā tvayā'pi tatpārśve
vaktavyaṁ ca tava priyā .. mānaṁ tyajati govinda tvadāsaktā va sā prabho .. 56 ..
nāyaṁ kāmipriyaḥ kṛṣṇaḥ svāmī sarveśvaro mahān .. sraṣṭā pālayitā hantā
koṭibrahmāṇḍanāyakaḥ .. 57 .. tatrāsau priyakṛdrādhā'nurāgaparamotsavā .. sā tvāṁ
bhṛśaṁ cintayati tvatpārśva gantumicchati .. 58 .. mānaṁ tyakkā madvacanā lāghavaṁ
sā kathaṁ vrajet .. vinā''hūtā gacchati celaghutā bhavati dhruvam .. 59 ..
jākara kaho ki vaha tumhārī priyā tumase anurāga karatī hai aura tumhārī prītike
vaśībhūta hokara mānakā parityāga karatī hai .. 56 .. samasta bajhā ṇḍake pālana
poṣaṇa kartā ata eva sabake svāmī śrīkṛṣṇa kāmiyoṁ ke bahī nahīṁ haiṁ .. 57 .. aba
tuma unake nikaṭa jākara kaho ki tumhārī priyā tumhārī anurāgiṇī hai, ekamātra
tumhārīhī cintā karatī haiṁ aura tumhāre nikaṭa jāneke liye sarvadāhī utkaṇṭhita
rahatī hai .. 58 .. parantu mere vaca
________________

adip_Page_126

ādipu●
61
noṁse mānako chor̤ akara kisa prakāra se nindanīya hai, binā hī bulāye jānese niścaya
hī unakā halakāpana vidita hogā .. 59 .. aura sakhiyoṁ ke bīca meṁ ham̐ sīkā
karānevālā hogā. aura unase pyārekā milana honese mana bhī vaisā tṛpta nahīṁ hogā
sārāṁśa yaha hai ki mere kahanepara rādhā kabhī mānako nahīṁ cho ḍeṅgī .. 60 .. he
priye ! tū unake sanmukha nahīṁ calatī vṛthā māna karatī hai aura sakhiyoṁ ke sātha
bhī isa prakāra viguṇatā dikhātī hai .. 61 .. nāradajī bola nandinī śrīrādhājīkī
yaha bāteṁ sunakara usa kanyā ke sātha śrīkṛṣṇake nikaṭa jākara priyavacana kahane
lagī .. 62 .. nandinī bolī ki meṁ prārthanā tasyāḥ sakhīsamāje tu jāyate copahāsanā
|| tasyā api hi mādhuyrye na bhavepriyasaṅgame ..60.. sammukhe nānunītā'si vṛthā
mānaṁ karoṣi ca .. vinā sakhi priyeṇālaṁ tvaṁ ve guṇagaṇālayā .. 61 .. nārada uvāca
.. śrutvetthaṁ rādhikāvācaḥ nandinī kanyayā saha .. yayau śrīkṛṣṇapārśvaṁ sā
tamuvāca priyaṁ vacaḥ .. 62 .. nandinyuvāca .. anunetuṁ gatā rādhāṁ na mānaṁ
tyajati priyā .. uktā mayā sā bahuśo na sā''yāti kathañcana .. 63 .. tvameva tatra
gacchasva mayā sārddhaṁ sureśvara || anunīyāṅkamāropya vilasastra tayā saha ..
64 .. mama vākyaṁ na śuśrāva hāsyena madhusūdana | na mānaṁ te priyā tyaktvā
ihāyāsyati mādhava .. 65 .. ato gatvā tatsamīpaṁ nikujabhavanaṁ hare ..
nānāvinodaiḥ krīḍitvā dvayordehi mahāsukham .. 66 ..
karaneke liye gaī thī parantu rādhājīne mānako nahīṁ chor̤ ā, maiṁne bahuta bhānti
samajhāyā tathāpi vaha nahīṁ āī || 6 3 || isa kāraṇa he sureśvara ! āpahī svayaṁ
mere sātha vahāṁ calakara rādhākī prārthanā kara unako apanī godī meṁ biṭhālakara
unake sātha vihāra kījiye .. 64 .. vaha mere vacanāko hāsya karake nahīṁ sunatī,
rādhā kabhī mere kahane se mānako chor̤ akara isa sthānapara nahīṁ ānekī .. 65.. isa
kāraṇa āpahī usa kuabhavanameṁ jākara vividha prakāra se
mā0 ṭī0 a. 14
.. 61 ..
________________

adip_Page_127

kīr̤ ā karake hamāre parama ānandako utpanna kījiye .. 66 .. he vibho ! pyārīke


manako dūra karane ke lie yaha samaya bahuta ṭhīka hai, isa kāraṇa kuñjabhavana meṁ
jākara kāmasamāgama sampādana kījiye .. 67 .. āpa donoṅke vihārako dekhakara hamārā
mana prasanna hogā, yaha kanyā āpakī vilāsa kalā ko dekhane ke nimitta āī hai || 68
|| isa kāraṇa aura māna karanekā prayojana nahīṁ hai, pyārīke nikaṭako caliye,
āpako āpasa meṁ virahase vyākula dekhakara hamāre prāṇa palāyana karanā cāhate haiṁ
.. 69 .. maiṁ āpakī sarvadā sātha rahanevālī sakhī hūm̐ , isa kanyā ke sahita jisase
āpake ānandako dekha sakūṁ vahī āpa upāya samayo'yaṁ vibho preṣṭhaḥ preyasyanunaye
śubhaḥ .. praviśya kuñjabhavanaṁ kuruṣva smarasaṅgamam .. 67.. krīḍāṁ hi
yuvayordṛdvā mano'smākaṁ prasī dati .. iyaṁ ca kanyā yuvayorvilāsaṁ draṣṭumāgatā ..
68 .. etāvatālaṁ mānena braja kṛṣṇa priyāntikam .. bhinnau dṛṣṭvā yuvāṁ prāṇā mama
yānti vināśatām..69.. nityalīlāṁ ca yuvayorihāī kanyayā saha .. yathā paśyāmi
bhagavaṁśviraṁ mā bhavatu prabho .. 70 .. nārada uvāca .. śrutvetthaṁ
nandinīvākyamuvāca bhagavānsa tām .. 71 .. śrīkṛṣṇa uvāca .. utkaṇṭhito'hūṁ ca
bhṛśaṁ yāmi tatra tvayā saha .. dhanyā'si nandinī nityaṁ nāturā tvaṁ kadābhavaḥ ..
iyaṁ ca kanyā me draṣṭuṁ rahasyamabhikāṅkṣati .. 72 .. tasmādasyai sukhaṁ deyaṁ
vinodaṁ mama paśyatu .. gacchānayā saha brūhi rādhāmāgacchati priyaḥ .. 73 ..
kījiye .. 70 .. nāradajī bole ki nandinīke aise vacana sunakara śrīkṛṣṇacandra bole
ki meṁ rādhājīka manako dūra karaneke liye hī atyanta vyākula ho rahā hūṁ, maiṁ isa
samaya tumhāre sātha calatā hūṁ .. 71 .. he nandinī! tuma dhanya ho kāraṇa ki tuma
kisī kāraṇa se bhī vyākula nahīṁ hotī, yaha kanyā hamāre rahaspako dekhaneke liye
adhika abhilāpavatī huī hai .. 72 .. isakī kāmanā pūrṇa karanā ucita hai, ise
hamārī vilāsakī kalāko dikhāo, tuma isa
________________

adip_Page_128

ādapu0
.. 62 ..
kanyāke sātha jākara śrīrādhājīse kaho ki tumhāre mādhava ā rahe haiṁ .. 73 .. isa
kāraṇa aba tupako māna karanā ucita nahīṁ hogā; he kāntaṁ ! sarvadā māna karane se
niścaya hī isameṁ bhaṅga hotā hai .. 74 .. nandinī bolī ki maiṁ rādhājī ke pāsa
jātī hūṁ, parantu āpa ikale hī jāiye, aura isa kanyā kaṁ abhilāṣako pūrṇa karanā
avaśya kartavya hai, na karanese isakā anādara hogā ||75 || dekho ! maiṁ āpakī
sahacāriṇī hūṁ isa kāraṇa se āpake rahasyako dekhanekī abhilāṣāmeṁ hūṁ hamāre hī
sātha āpa āiye, yahī rādhākī icchā hai .. 76 .. isa kāraṇa āpa mere aura isa
kanyāke sahita rādhāke pāsako anantaraṁ hi bhavatī na mānaṁ kartumarhasi .
māno'niśaṁ kṛtaḥ kānte rasabhaṅgakaro dhruvam || 14 || nandinyuvāca .. gacchāmi
rādhi kāpārśvamāgantavyaṁ tvayā laghu .. karttavyā kanyakākāṅkṣā akartavyo
nādaraḥ .. 73 .. paśye rahasyaṁ yuvayoryato'haṁ sahacāriṇī .. sahaiva gamane
rādhā'yācateti mamāgrahāt .. 76 .. tato'nayā mayā sārddhaṁ tatra vai gaccha mā
ciram || ekākinaste gamanamanau cityakaraṁ param .. 77 .. nārada uvāca ..
ityudīritamākarṇya prasthitaḥ sa tayā saha .. gato rādhāsakāśaṁ sa māninī mānamatya
jata .. 78 .. nānāvinodalīlābhiścikrīḍe sā vṛṣārkajā || āhato bhagavān
kṛṣṇastayā'bhimatayā saha .. 79 .. kṛtvā praṇāmaṁ bahuśastadovāca tu kanyakā ..
dṛṣṭvādbhutaṁ rahasyaṁ sā paraṁ vismayamāgatā .. 80 ..
caliye āpakā usa sthānapara ikale jānā kisī prakāra bhī ucita nahīṁ hai .. 77..
nāradajī bole ki nandinī ke aise vacana sunakara bhagavān śrīkṛṣṇa usake sātha 2
rādhāke sthāna ko jāne lage, inako ātā huā dekha rāghājīne usī samaya mānakā tyāga
kiyā || 78 || aura atyanta ādara ke sātha inako grahaṇa kara liyā, taba ve
paramapyārī rādhājīke sātha aneka prakāra kī vihāralīlāke karanemeṁ prastuta hue ..
79 .. kanyā unake isa parama
mā0 60 a. 14
.. 62..
________________

adip_Page_129

adbhuta rahasya ko dekhakara atyanta āścarya ko karatī huī vāraṁvāra praṇāma kara
hātha jor̤ a isa prakārase kahane lagī ||80|| ki he kṛṣṇa ! āpakī pyārī | śrīrādhājī
hī dhanya haiṁ, jinake sātha āpa ānandameṁ magna ho, hātha jor̤ a sarvadā vihāra
karate haiṁ || 81 .. āpa hī hamāre prāṇanātha haiṁ, maiṁ āpako kisa prakāra se
tyāga sakatī hūṁ aba aisā anugraha honācāhiye jisase līlāke anantara āpake
adbhutadhāmakā darśana prāpta ho .. 82 .. jisase meṁ kuñjavana meṁ, athavā jahāṁ
tahāṁ rahakara āpakī līlāke ānandako sarvathā dekha sakūṁ aisā upāya āpa kījiye
dekho ṛṣi bhī āpake isa rahasya ko dekhane ke liye aneka prakāra se dhanyā priyā te
śrīkṛṣṇa yayā tvaṁ ramase'niśam .. kṛtāñjalirviṣayavārahṛṣṭā tu paramādbhutam .. 81
.. tvameva prāṇanātho meṁ tyaktuṁ śaknomyahaṁ katham .. yathāvinodaṁ līlāṁ te
paśyeyaṁ bhuvanottamām .. 82 .. nikuñje vanamadhye ca tatra tatra sthitā hyaham ..
yadraṣṭuṁ munayo nityaṁ tapanti paramaṁ tapaḥ .. 83 .. adhunā'pi na te draṣṭuṁ
śaktā hi bahujanmabhiḥ .. dṛṣṭaṁ paraṁ kautukaṁ me tava nātha prasādata .. 84 ..
dhanyā'haṁ te kṛpā jātā yanmamopari mādhava || pūrvajanmārjitaṁ pāpaṁ samūlamadhunā
hatam .. 85 .. yadvahasyaṁ hyadbhutaṁ te bhavatpraṇayagocaram || yāce varaṁ paraṁ
tvattaḥ kimanyaṁ puṇyamuttamam .. 86 ..
tapa karate haiṁ ||83 || aura aneka janmoṅko dhāraṇa karate haiṁ parantu to bhī
vaha abhilaṣita manorathake pānako samartha nahīṁ haiṁ ( arthāta tumhāre rahasyako
nahīṁ dekha sakate ) parantu he nātha ! āpake prasādase āpake usa keli rahasyako
bhaleprakārase dekhakara .. 84 .. āpakī kṛpāse dhanya aura pūrvajanmakī pīḍāke
hāthase mukta huī hūṁ, adhika kyā kahūṁ, āja āpake isa sarvalokoko ānandake
denevāle rahasya ko dekhakara mere pūrva janma ke kiye hue samasta pāpa naṣṭa ho
gaye .. 85 .. mujhe āpake praṇayarūpa rahasyakā darśana huā, isake samāna āpake
nikaṭa aura kisa puṇyasvarūpa
________________

adip_Page_130

ādipu●
.. 63 ..
varakī prārthanā karūṁ.. 86 .he vibho ! jo apane karmoṁsa prerita hokara apikā
bhajana vā smaraṇa nahīṁ karate haiṁ vaha mahān honepara bhī apane samayako vṛthā
vyatīta karate haiṁ || 87.. he kṛṣṇa ! he kānta ! he karuṇākara ! he viṣṇu ! he
śrīdhara ! he parameśvara ! he viśvabhāvana ! he paramātman ! nahīṁ jānatī ki
maiṁna kaunase karmoṅkā prathama anuṣṭhāna kiyā thā usīse āja yaha śubhadarśana
prāpta huā hai, .. 88.. he prāṇanātha ! aba meṁ yahī prārthanā karatī hūṁ ki merā
inhīṁ latāoṁmeṁ janma ho aura meṁ nahīṁ jānatī ki tapa kyā hai ? kyā dharmakā
anuṣṭhāna hai, tathā vratakā ācaraṇa kyā hai ? || 89 .. kaunase dūsaroṅke teṣāṁ
kālo vṛthā yāti tvāṁ bhajanti na ye vibho .. saṁsmaranti mahānto'pi preritā
nijakarmmabhiḥ||87|| kṛṣṇa kānta karuṇākara karmmasamūhakṛntana .. śrīdhara viṣṇo
viśvabhāvana parameśvara parātman .. 88 .. me janurbhavatu gulmalatāsu prāṇanātha
idameva samī .. kiṁ tapaḥ kimiha dharmmasamūhaḥ kiṁ kṛtaṁ hi dhanadānamanantam ..
89 .. kiṁ paropakṛtiranyajanau me yena dṛṣṭamidameva rahasyam .. he vibho ciramiha
bhramito gāṁ paryaṭansakalalokamaśeṣam .. 90 .. etadeva sukhasindhumanantaṁ
nāvalokitamaho kvacideva || nityameva niyatā tava līlā rādhikā rasagatasya na dṛṣṭā
.. yatkṣaṇaṁ bhavati te vipine'sminkoṭikalpa sukhameti na tulyam .. 91 .. yāce
viṣṇo dehi me janma yatra sthitvā līlā nityamevānudṛśye || vṛndāraṇye
kāntabhūmipradeśe ya dṛṣṭvā'haṁ yāmi modaṁ tvapāram .. 92 .. upakāra haiṁ, athavā
kaunase suratakā vidhāna kiyā thā jisa kāraṇa se āpake isa rahasvakā darśana prāpta
huā? he vibho ! maiṁ bahutakālase pṛthvīpara ghama rahī thī ..90.. parantu hāya !
kisī sthānameṁ bhī isa prakāra ke sukharūpī sāgarako nahīṁ dekhā, sarvadā pyārī
rādhikājī ke sahita āpakī rāsalīlāko dekhatī rahe | āpake sātha meṁ isa vanameṁ
rahanese hamāre karor̤ a kalpoṅke sukha bhī ekavilake samāna bodha hote haiṁ .. 91 ..
he viṣṇo ! maiṁ isa liye abhi
mā0 ṭī0 a. 14
.. 63 ..
r
________________

adip_Page_131

lāṣā karatī hūṁ ki mujhe isa prakāra se janma dījiye . jise prāpta hokara maiṁ
āpakī isa vṛndāvana līlāko dekhakara apāra ānandako pā sakūṁ .. 92 .. kanyā bolī
ki, he bhagavan! āpakī isa adbhutalīlākā rahasya maiṁne dekhā aba mujhako vrajameṁ
apanī rāsalīlā dikhāiye .. 93 .. he pratiṣṭhā ke dātā ! āpakī vrajameṁ līlā sarvadā
virājamāna hai, vahī hamako dikhāiye. he viṣṇo ! yadi isa kanyārūpase usake
dekhanekā mujhe adhikāra hai to yaha mujhe dikhāiye .. 94 .. aura jo maiṁ
darśanayogya nahīṁ hūm̐ to kyā karanā yogya hai so ājñā dījiye .. 95 .. bhagavān
bole- ki suno maiṁ yathāvat kahatā hūṁ, isa jagaha śrīkanyovāca .. dṛṣṭaṁ
rahasyametanme bhagavannadbhutaṁ param || rāsakrīḍāsthalaṁ cāpi vrajalīlāṁ
pradarśaya ||13|| nityā śvedra jalīlāste mahyaṁ darśaya nārada || kanyārūpeṇa te
viṣṇo darśanādhikṛtaṁ mama .. 94 .. na vai darśanayogyatvaṁ kuyyāṁ kiṁ vada me
prabho .. 95 .. kiśora uvāca .. śrūyatāṁ karaṇīyaṁ yadyathāvatkathayāmi te .. ito
madhuvane ramyā gaṅgā śrīkṛṣṇasañjñitā .. 96 .. tatra snānena puṁstvaṁ
syātkanyārūpasya te'nagha .. puṁstve jāte tatastubhyaṁ darśayiṣye vrajotsavam .. 97
.. nārada uvāca .. ityukte tu samāgamya gaṅgāṁ śrīkṛṣṇasañjñitām .. srātvā pītvā
payastasyāḥ puṁstvaṁ prāptastadaiva hi .. 98 ..
madhuvanameṁ śrīkṛṣṇa nāmakī parama manohāriṇī gaṅgājī baha rahī haiṁ .. 96 .. he
anagha 1 usameṁ snāna karake tuma kanyārūpī śarīrako chor̤ akara puruṣarūpī ho jāoge,
puruṣa mūrtike pragaṭa hote hī maiṁ tumako brajukī līga dikhāī .. ..97.. nāradajī
bole ki bhagavānke isa prakāra kahane para vaha kanyā kṛṣṇa gaṅgājīke nikaṭameṁ
gaī, aura usameṁ khānakara ācamana kiyā hainakī marti puruṣarūpa ho gayī, aura
kanyārūpī śarīrakā lopa ho gayā. .. 98 ..
________________

adip_Page_132

mādipu
.. 64 ..
P
taba vaha apaneko adbhuta puruṣarūpa dekhakara sampūrṇa manorathoṁ ko prāpta hokara
vrajabhūmiko dekhane ke liye jāne lage .. 99 .. svarūpake vaśa hokara usakā mana
jisaprakārase ānandita huā thā, vrajabhūmiko dekhate hī usī prakāra se ekamātra
āśvaryameṁ hue, usī vyavasthā se usane sandhyā ke samaya brajabhūmi praveśa kiyā ..
100 .. jākara dekhā ki bhagavān keśava gopa aura gopiyoṁse yukta hokara vahāṁ āye
hue haiṁ, gvāla bāla unakī paramapāvanī kīrti kī kathāko gāna karate hue unake
sātha meṁ haiṁ .. 101 .. isa ora samasvagopī aura yaśodā ityādi mātāyeṁ apane 2
putra rāmakṛṣṇako dekhane ke liye vrajamaṇḍala se apaśyamadbhutaṁ tatra hyātmānaṁ
puṁstvamāgatam .. labdhvā manorathānsarvāntrajaṁ draṣṭumathāyayī .. 99 .. nāradena
svarūpega sānandaḥparamo tsukaḥ .. tam̐ sāyantanavelāyāṁ praviṣṭo vrajamaṇḍalam ..
100 .. dadarśātha samāyāntaṁ gaupairgobhiradhokṣajam .. vayasyairanugāyadbhiḥ kīrti
paramapāvanīm .. 101 .. atha bajādviniḥsṛtya gopyaḥ sarvā didṛkṣavaḥ.. mātaraśca
yaśodādyāḥ kṛṣṇarāmau sutānapi .. 102 .. rāmakṛṣṇau ca sarveśau
gopaveṣavibhūṣitau .. cārayitvā vane gāśca vrajamebhiśca jagmatuḥ .. 103 ..
gauraśyāmau nṛṇāṁ śreṣṭhau sarvaviśveśavanditau .. anantalīlābhiratau
gopaveṣadharāvapi .. 104 .. nityaṁ krīḍati gopībhirvrajapatnībhirātmavān .. ālokya
vanitāḥ sarvāḥ prītāḥ śrīkṛṣṇadarśane .. 105 ..
bāhara nikalīṁ .. 102 .. sabhīke īśvara rāma aura kṛṣṇa gopaveṣase śobhāyamāna
hokara vanake bīcameṁ gauoṅko carāte hue vrajakī orakoṁ, āne lage || 103 ||
unameṁse ekakā gauravarṇa aura dūsarekā śyāmavarga thā, vaha viśveśvara aura
pūjanīya the, anantalīlāke prasaṅgase unhoṁne gopakā viṣa dhāraṇa kiyā hai ..
104 .. ātmavān hari gopiyoṅke sahita vahāṁ nityalīlā karate haiṁ, gopakī striye
śrīkṛṣṇako dekhakara apāra prautike

mô0 ṭī0
a. 11
64
________________

adip_Page_133

sāgara meṁ mana hokara || 105 || āratī karake una vrajeśvarako vrajake bhītara le
garyo . isake pīche samasta brajakī striye yaśodājī ke gharameṁ gayīṁ .. .. 106 ..
usa samaya devarṣi nāradajī bhī unake bhavanameṁ gaye, muniyoṁmeṁ prathama
gaṇanāyogya bhagavān keśava nāradajīko dekhakara hātha jor̤ a āsana se uṭhakara ||
107 .. madhuravacana kahane lage ki, he mahāmune ! āja hamārā janma saphala huā,
jisa kāraṇa se hamane tapasyā kī thī || 108 .. usī kāraṇa se usa puṇyake phalase
āpake darśana karaneko samartha huā, āja goparāja nandajīkā ghara bhī pavitra huā,
jisa kāraṇase he mahāmuni ! āpa yahāmpara āye nīrājanavidhi kṛtvā vrajaṁ
ninyurvrajeśvaram .. vrajeśvarīgṛdaṁ ramyaṁ vrajastrībhirathāgamat .. 106 ..
nārado'pi tadā prāpa trajeśasadanaṁ mahat .. taṁ dṛṣṭvā''yāntamutthāya
bhagavānprayatāñjaliḥ.. 107.. uvāca vacanaṁ cāru śubhāyātaṁ mahāmune .. adya no
janmasāphalyamadya naḥ paramaṁ tapaḥ .. 108 .. pūrvvapuṇyasamūhena labdhaṁ vai
darśanaṁ tava .. goparājagṛhaṁ dhanyaṁ yanniviṣṭo mahāmuniḥ .. 109 .. dhanyaṁ gṛhaṁ
gṛhasthānāṁ sarvatīrthakaraṁ mahat .. sādhubhiryatsamāyātaṁ tava pādorupaṅkajam ..
110 .. pitarastagṛhaṁ yānti prasannāḥ sarvadevatāḥ .. bhavanti niyataṁ tatra yatra
gacchanti sādhavaḥ .. 111 .. yeṣāṁ pādodakaṁ tīrthaṁ tīrthānāmapi pāvanam .. na
patanti gṛhe yatra śmaśānamiva tadgṛham .. 112 .. .. 109 .. sādhu jisake āgamanase
pavitra aura jinake caraṇoṁ ko sparśakara ānandako baḍhāte haiṁ, gṛhasthiyoṁ kā
vahī gṛha campa hai aura usa gṛhameṁ samasta tītha vidyamāna rahate haiṁ, .. 110 ..
jisa sthānapara sādhu jāte haiṁ, pitṛpuruṣa bhī usī sthānameṁ āte haiṁ aura samasta
devatā bhī paramaprīti ke sātha vahāṁ sarvadā nivāsa karate haiṁ .. 111 ||
sādhuoṅkā caraṇodaka parama pavitra hai aura samasta tīrtha pavitratākā vidhāna
karate haiṁ, vaha caraṇodaka jisake gharameṁ na mire vahī
1
________________

adip_Page_134

mādiṣu .. 65 ..
ghara śmaśānake samāna haiṁ .. 112 || jisa gharameṁ bhagavānkī kathākā pāṭha na ho
athavā bhagavadbhakta jisa gharameṁ nahīṁ jāṁya vaha ghara śṛgāloṁ ke gharoṅke
samāna hai usakā janma sarvathā nirarthaka hai .. 113 .. mahābhāga mahātmā puruṣa
jisa gharameṁ jāte haiṁ vahī gṛha dhanya hai, adhikabhāvase yukta hai, mahātmāloga
apane caraṇo dakadvārā jisake ghara āṅganako pavitra karate haiṁ .. 114 .. he
mune ! jisa kāraṇa se āpa ghūmate phirate haiṁ usī kāraṇa se samasta manuṣya parama
ānandako bhoga karate haiṁ, viśeṣakarake āpake śubhāgamana se hamārā ghara parama
pavitra ho gayā hai .. 115 .. adhika kyā kahūṁ hamāre paramapitā nandajī bhī dhanya
ho gaye mātā devī yaśodā na viṣṇukīrttanaṁ yatra na ca bhāgavatā janāḥ .. tadvahaṁ
kroṣṭusadanaṁ tadgṛhasthajanirvṛthā .. 113 .. dhanyaṁ tatsadanaṁ śreṣṭhaṁ
yatrāyānti bhavadvidhāḥ .. ye svapādodakenaiva pāvayanti gṛhāṅgaṇam ..114.. mune
loke śubhaṁ sarvaṁ yataḥ paryyaṭanaṁ tava .. viśeṣeṇa pavitraṁ me gṛhamāgamanāttava
.. 115 .. dhanyo nandaḥ pitā me'dya yaśodā jananī tathā .. dhanyo'haṁ pāvitāḥ sarve
munerāgamanena te .. 116 .. tathāpi pṛcche tvāmadya yadāgamanakāraṇam || ahaṁ
tavājñākaraṇātkṛtārthaḥ syāṁ na saṁśayaḥ .. 117 .. yathā vrajādhirājo'haṁ niva
sāmyatra yena ca .. tadrahasyaṁ mayā vācyamanurāgo yatastvayi .. 118 ..
bhī dhanya huī aura maiṁ bhī dhanya ho gayā. sārāṁśa yaha hai ki hama sabhī
paramapavitra ho gaye hai | | 116 .. tathāpi meṁ pūchatā hūṁ ki āja āpakā ānā kisa
kāraṇase huā hai so kṛpākara kahiye, āpakī ājhāko pālanakara meṁ kṛtārtha ho jāūṅgā
isameṁ kucha bhī sandeha nahīṁ .. 137 .. maiṁ jisa kāraṇa se vrajake adhīśvara rūpa
se yahāṁ para nivāsa karatā hūṁ, usakā vṛttānta āpake nikaṭa kahūṅgā, jisa nimitta
āpake ūpara hamārī prītikī sīmā nahīṁ hai .. 118 ..
bhā0 ṭī
a. 14
.. 65
T
________________

adip_Page_135

"
maiṁ apanī vrajakī ṭhīlā aura aneka prakārake vihāroṅko āpase kahūṅgā, nanda ityādi
gopoṁ meṁ se kisīko bhī hamārā rahasya vidita nahīṁ hai, athavā inameṁ se mere
caritrako koī bhī nahīṁ jānatā hai, maiṁ jisakāraṇa se gopoṁ ke bālakoṅke sātha
prītipūrvaka krīr̤ ā karatā hūṁ unakā rahasya bhī varṇana karūṅgā. gopī, vā gopa
sampūrṇa athavā gopabālikāyeṁ koī bhī hamārī kṛpāke binā isa samasta rahasyako
nahīṁ jāna sakate .. 119 .. nāradajī boleṁ, ki maiṁ bhagavān śrīkṛṣṇa ke aise
vacanoṅko sunakara ānandase gar̤ hadakaṇṭhaho yaha vacana bolā ..120.. ki he bhagavan
! āpane nandajīke ghara, athavā vṛndāvanameṁ yā parvatoṁ ke bīca meṁ bravīmi
vrajakeli svāṁ vihārāṁśca tathā bahūn . jānanti naitagopyaṁ me gopā nandādayastathā
|| gopyo rahasyaṁ bālāśca mamānu grahaṇaṁ vinā .. 119 .. nārada uvāca ..
niśamyetthaṁ bhagavato vacanaṁ cāhamabruvam .. ānandabāṣpakalayā vācā gadgadayā
bhṛśam || .. 120 .. nandālaye yā līlāste kṛṣṇa vṛndāvane girau .. vadatāṁ śṛṇvatāṁ
gehe ratiṁ chindanti yā nṛṇām .. 121 .. bālyako mārapogaṇḍavayaḥsu ca kṛtāstvayā ||
aneka vistāratayā vada me tvaṁ priyo yataḥ .. 122 ..|| ajanasya ca te janma
nāśāyotpatha gāminām .. kṣemāya sarvvalokasya karttuṁ karmāṇi caiva hi .. 123 ..
yathaiva so'bdhirmathito labhyate'tha sudhā yathā .. saṁsevya māno bhaktaistvaṁ
jñāyase nānyathā kvacit .. 124 ..
kumāra avasthāse yuvā avasthātaka jo jo līlā kī haiṁ una sabhīko kahiye, jina
līlāoṅkā śravaṇa aura kīrtana karanevāloṁ kī prīti bar̤ hatī hai jisa liye meṁ āpakā
priya hūṁ .. 121 .. 122.. āpakā janma nahīṁ hai, āpa kevala manuṣyoṅkī abhāgyatāko
dūrakarane aura narakase uddhāra karanekaṁ nimitta janma lekara saṁsāra ke
maṅgalasādhane ke artha samasta karmoṁ kā anuṣṭhāna karate haiṁ .. 123 .. samudrako
mathanase jaise amṛta kī prāpti hotī hai, usī prakāra se samasta āpakī
________________

adip_Page_136

#

66 ..
kathāoṅke sunane se maṅgalakā udaya hotā hai, bhaktaloga āpakī bhalemakārase
upāsanā karanepara bhī āpake svarūpa se vañcita rahate haiṁ, isa viṣaya meṁ kisī
prakāra kā bhī sandeha nahīṁ hai .. 124 .. āpa utpatti vā pālana athavā saṁhāra jo
kucha bhī karate haiṁ kucha bhī āpake liye vikāra nahīṁ haiṁ || 125|| jisa kāraṇa
se āpake nirguṇa sphaṭikamaṇike samāna rāgayoga samparka āpake sattvaguṇako
pratipanna hote haiṁ.. 126 .. āpa hī saba prāṇiyoṁ meṁ ātmā aura madhyavarttirūpa
se virājate haiṁ, āpakī kīrtikathāko manakī sthiratā ke sātha sunakara
dhāraṇakarane se saṁsāra ke kleśa dūra ho jāte haiṁ .. 127.. kauna se mūrkha usako
śravaṇa nahīṁ karate na te kaścidvikāro'sti sṛjato rakṣato'pi vā .
lokānsaṁharataścaiva nirguṇo'si yato vibho .. 125 .. saguṇatvaṁ rāgayogātsphaṭi
kasyeva te smṛtam .. sā jyotijyotiṣāṁ vāripratibimbo yathā bhavet .. 126 .. ātmā
tvaṁ sarvvabhūteṣu madhyavartī kvacitsthitaḥ .. cittasthaiyyaṁ paraṁ jñānaṁ
saṁsārakleśakṛntanam ..127.. yataḥ syāttanna śṛṇuyātko mūḍho yo naretaraḥ ..
toṣye'haṁ tatparo bhūtvā katha yasva kṛpānidhe .. 128 .. śrīkṛṣṇa uvāca .. śṛṇu
tvaṁ muniśārdūla kathayāmyātmakautukam .. yathā baje vihāro me bhavetparama
duṣkaraḥ .. 129 .. nityo vrajastathā nityā ya ete vrajavāsinaḥ .. gopā gopyo vanaṁ
gāvo viharāmyatra nityaśaḥ .. 130 .. na paśyanti narā mūḍhā māyayā naṣṭacakṣuṣaḥ ..
kāmakrodhābhibhūtāśca viśeṣaṇa kalau yuge .. 131 ..
isa kāraṇa maiṁ tatpara hokara usako sunūṅgā āpa kṛpākara ke mujhase kahiye ..
128 .. śrīkṛṣṇa bole ki he muniśārdūla | tuma śravaṇakaro maiṁ ātmalīlā kā varṇana
karatā hūm̐ , maiṁ jisa kāraṇa vrajameṁ paramaduṣkara ke like prasaṅga se āyā hūm̐
vaha bhī kahatā hūm̐ .. 129 .. vaja aura vrajavāsī, yaha sabhī nitya virājamāna
haiṁ, kisīkā mī vināśa nahīṁ hai. gopa, gopī, gauoṅke bacce vṛndāvanameṁ sabhī
nitya haiṁ, maiṁ bhī niścaya hī vahāṁ vihāra karatā hūm̐ .. 130 .. jo loga madra
cittake.
māṭīṁο
a. 14
'.. 63 ..
________________

adip_Page_137

māyā ke vaśase jinake netra naṣṭa haiṁ vaha isako nahīṁ dekha sakate, jo loga kāma
krodhameṁ lipta haiṁ unakī dṛṣṭi bhī isa sāmarthya se dūra ho gayī hai. adhikatara
kaliyugame .. 131 .. sabhī loga ekamātra viṣayakī abhilāṣāmeṁ tatpara, śruti smṛti
se rahita, dharmahīna aura dina 2 merī bhakti se śūnya haiṁ .. 132 .. meṁ hī bhakta
aura jñānīsvarūpa hūṁ mere atirikta aura koī nahīṁ hai, samasta brāhmaṇa vedase
varjita, śudrake samāna ācāra karanevāle, kuṭumbake pālana karane meṁ āsakta ..
133.. bhojana pāna aura vihārādimeṁ lage hue vidyāse rahita aneka prakārake ase
svayaṁ kukarmameṁ rata .. 134 .. satkarmoṁ se vimukha lokā viṣayiṇo ye'tra
śrutismṛtivivarjitāḥ .. dharmmadīnā hyanudinaṁ madbhaktirahitā bhṛśam .. 132 ..
bhakto'haṁ jñānavānasmi matto'nyaḥ ko'tra vidyate .. brāhmaṇā vedarahitāḥ
śūdrācārāḥ kuṭumbinaḥ .. 133 || lolupā bhojane pāne vidyāvirahitāḥ khalāḥ ..
nānāpathopa deṣṭāraḥ kukarmaniratāḥ svayam .. 134|| dūpakā viṣṇubhaktānāṁ
satkarmavimukhāḥ param || lokaṁ copahasiṣyanti svacchandā baka vṛttayaḥ .. 135 ..
svabhopame nṛloke'sminviśeṣeṇa kalau yuge .. teṣāmahaṁ samuddharttā'vaśyaṁ
saṁsārasāgarāt .. 136 .. yadā pūrvvajanuḥ puṇyopacayo bhavitā nṛṇām . tadā
madbhaktasaṁyogastato madbhaktisambhavaḥ ..137.. vraje'nurāgo
rādhāyāścaraṇānusmṛtiḥ param .. gṛṇāmyanugraheṇaiva avatārānpṛthagvidhān .. 138 ..
bakaghārmika manuṣya viṣṇubhaktakī nindā karake unakā upahāsa kareṅge || 135 ||meṁ
svamasamāna saṁsāra meṁ viśeṣakara isa kaliyuga meṁ unakā saṁsārarūpī samudrase
uddhāra karūṅgā || 136|| logoṅkā jisa samaya prācīnapuṇya pratyakṣa hogā tabhī
unameṁ hamārī bhaktikā udaya hogā, tabhī hamāre bhaktoṁ ke sahita hamārā samāgama
hogā .. 137.. aura usī samaya vrajameṁ prīti aura śrīrādhikā ke caraṇakamala
cintana karanekā āvirbhāva hogā, maiṁ isa saṁsārake manuṣyoṁ ke
________________

adip_Page_138

ādiṣu
.. 67 ..
ūpara anugraha karane ke liye manuṣyoṁmeṁ pṛthak 2 rūpase āyā hūṁ.. 138 || sampūrṇa
asura yavanāṁśa janma lekara trilokīko santāpita kareṅge, isī liye ekamātra
atyācāra aura avicārakā prādurbhāva hogā || 139 || burī pavana ke calane se samasta
prajā pīḍita hokara deśadeśāṁvaroṁ meṁ bhāga jāyagī parantu kahīṁ bhī sukhapāneko
samartha na hogī .. 140 .. vaiśya aura śūdra yaha sabhī nitya pākhaṇḍī aura
kūṭavṛttikā avalambana karake ekamātra viṣayakohī sāra mānakara usakī preraṇāse
aneka prakārakaṁ durācaraṇa kareṅge .. 141 || samasta brāhmaṇa dharmase nāśakī
avasthāko prāpta hokara kisī prakāra se bhī dharma meṁ sthita asurā yavanāṁśeṣu
jātā lokopatāpinaḥ . anītiniratāḥ sarve saṅgrahe ca prabuddhayaḥ || 139 ||
palāyamānāsteṣāṁ hi prajāḥ syuratipīḍitāḥ .. prāpurdeśāntaraṁ cāpi kvacintra
sukhino'bhavan .. 140 .. vaiśyāstu śuddhapāpaṇḍā niyataṁ kūṭavṛttayaḥ ..
śavatkūrakriyāścaiva viṣaye sārabuddhayaḥ .. 141 .. teṣu vipreṣu naṣṭeṣu kathaṁ
dharmmaḥ pravarttate .. kadācitke'pi madbhaktā bhaviṣyanti kalau yuge .. 142 ..
śūdrā vikarmaniratā goviprāniparāṅmukhāḥ .. tadā dharā'tibhāga hi kṛtvā
gorūpamadbhutam .. 143 .. samprāptā brahmasadanaṁ svaduḥkhāni nyavedayat . prayāmi
pātālavalaṁ bhāraṁ soḍhuṁ nahi kṣamā || 144 .. na śailānāṁ ca sindhūnāṁ lavaṇānāṁ
tathā nṛṇām . nahi bhāraḥ sambhavati yathā bhāro'hyapālanāt .. 145 ..
..
nahīṁ raha sakate, isa kaliyugameṁ kabhī koī manuṣya merī bhakti kareṅge || 142 ||
vo usa samaya samasta śūdra kukarma se nirava aura brāhmaṇa bhī agni se vimukha ho
jāte haiṁ, taba pṛthvī niścaya adhika bojhase gaukī mūrtiko dhāraṇa kara .. 143 ..
trahmāja ke nikaṭa jākara apane duḥkhako kahatī hai" ki maiṁ adhika bhārako sahana
na kara sakane se pātālameṁ ghusī jātī hūṁ. 144..usa prakārakā bhāra manuṣya,
parvata aura sāgarako dhāraṇa karane se bhī nahīṁ hogā jaisā ki isa samaya
bhā0 ṭī0 a. 14
.. 67 ..
________________

adip_Page_139

mujhe upasthita ho rahā hai .. 145 || dekho ! brāhmaṇa vedase rahita aura sadācāra
se varjita, kṣatrī prajāke pālanakarane se vimukha, vaiśya apanī vṛttise rahita ||
146 .. śudra apane svāmīkī bhaktisaṁ vimukha, khirye parapuruṣoṁ meṁ āsakta, putra
mātāpitā ke prati snehase rahita ho unakī śuśrūṣā nahīṁ karate || 147||aura samasta
manuṣya hī viṣayabhogameṁ rata aura kukarma meṁ pravṛtta hokara kārya karate haiṁ
unakā bhāra mere ūpara adhika ho gayā hai" .. 148 .. pitāmaha brahmājī pṛthvīke
brāhmaṇā vedarahitāḥ sadācāravivarjitāḥ..kṣatriyāstyaktarājyāśca vaiśyā
vṛttiprapīḍitāḥ .. 146 .. śūdrāḥ svāmiṣvabhaktāśca striyaḥ pararatāḥ sutāḥ.
tyaktamātāpitṛsnehāḥ śuśrūṣārahitāḥ param .. 147 .. vikarmaniratā lokāḥ
kukarmmaṇyatirāgiṇaḥ .. yadā tadā pratibhāro me bhavatyeva jagadvaro ..148..
śrutveti vākyaṁ dharaṇeḥ pitāmahaśvaraṁ samudvignamanā vicāryyaṁ .. sārddhaṁ
dharitryā'maraloka saṅghairmamālayaṁ kṣīranidhi jagāma .. 149 .. iti
śrīsakalapurāṇasārabhūte ādipurāṇe vaiyāsike nāradaśaunakasaṁvāde
kaliprabhāvavarṇanaṁ nāma caturdaśo'dhyāyaḥ .. 14 .. śrīkṛṣṇa uvāca .. brahmā
kṣīrābdhinikaṭe sūkteśva ke mama stavam .. samādhāya tataścittaṁ śrutavānatha
bhāratīm ||1|| ahaṁ svarūpaṁ lokeṣu pradarthyātimanoharam .. hariṣyāmi bhuvo bhāraṁ
mā kuruṣva mano'nyathā .. 2 .. aise vacanoṅko sunakara atyanta hī uddicittase
vicāra karake devatā aura pṛthvīko sātha le mere pāsa kṣīrasāgara meṁ āye || 149 ..
iti śrī ādipurāṇe sutaśaunaka saṁvāde bhāṣāṭīkāyāṁ caturdaśo'dhyāyaḥ .. 14 ..
śrīkṛṣṇa bole, ki pitāmaha brahmājī mere pāsa ākara sāvadhānatā ke sahita vedayukta
vākyoṁ se merī stuti karane lage, maiṁ unakī stuti se prasanna hokara guma kisī
prakāra kī cintā na karo || 1 || maiṁ pṛthvīmeṁ avatāra le pṛthvī ke bhārako haraṇa
________________

adip_Page_140

bādipu • .. 68 ..
karūṅgā, tuma kisī prakārakā bhrama mata karo || 2 ||yaha sunakara brahmājī
devatāoṅke nikaṭa merī ājñāko sunākara unake sātha apane lokako cale gaye || 3 ||
maiṁne isa prakāra devatāoṅke kahejānepara vasudevake orase devakī ke garbha meṁ
janma liyā, mere janma lete hī vasudevajī kaṁsake ḍarase mujhe usī samaya gokulameṁ
pahum̐ cā āye || 4 || usa samaya gokulameṁ samṛddhi bar̤ hane lagī, nandagopa mere
adbhuta svarūpako dekhakara mohita ho || 5 || asaṅkhya gauveṁ dāna dene lage, aura
bahutase gopake vivāha karāye, mere utpanna honese nandajīke ghara meṁ aneka utsava
hone lage ..6.. gīta, vāya, ghoṣa, brāhmaṇoṅkī vedadhvani aura tato brahmā
mamānujñāṁ yathoktāmadhigamya ca .. yayau svalokaṁ devāśca yayussvasvaniveśanam ||
3|| teḥ prārthito'hamabhavaṁ devakyāṁ vasudevataḥ .. nīto'haṁ vasudevena gokulaṁ
gopamaṇḍitam .. 4 .. madāgamanamārabhya saṁvṛddhirgokule'bhavat .. dṛṣṭvā
madrūpamamalamutsuko nanda gopakaḥ..5.. asaṅkhyāḥ pradadau gāśca gopāngopīrayojayat
.. hṛṣṭaḥ svabhavane nandaśvakāra paramotsavam || 6 || gītavāditraghoṣaiśva
viprāṇāṁ vedanisvanaiḥ .. gānairvalḍavanārīṇāṁ gāyakānāṁ ca saṅkulam .. 7 ..
haridrādadhitaileste lilipurnavanītakam .. cikṣipuḥ siṣicugapā nanṛtuśca parasparam
.. 8 .. āśiṣaṁ pradadurviprā ye vā''saṁstatra yācakāḥ .. gopā gopyo'bhisaṁhṛṣṭā
dadurvastravibhū ṣaṇam .. 9 .. kecitstuvanti nṛtyanti gāyanti dadurāśiṣaḥ ..
ayācitaṁ yācakebhyaḥ prāyacchaṁste dhanaṁ bahu .. 10 .. gopakī striyoṅke saṅgītakī
dhvanise nandajīkā ghara paripūrṇa ho gayā .. 7 .. gopagaṇa ānandasahita haladī
dahī tela aura makkhana ko dehameṁ lagākara luṭāne lage aura nṛtya karane lage || 8
|| vahāṁ sthita brāhmaṇagaṇa mujhako āśīrvāda dene lage aura gopiyeṁ prasanna hone
lagīṁ, unheṁ vana aura bahuta se alaṅkāra mile || 9 || yācakaloga ayācita bhāvake
anekaprakārase dhanaratnādiko prāptakara santoṣita ho āśīrvāda dekara nṛtyakara
gīta,
bhāṭī na
a. 15
.. 68
________________

adip_Page_141

ityādiko gāne lage||10||sabhī loga isa parama utsavameṁ magna hokara śarīrakī
sudhiko bhūla gaye aura sūta māgadha bandījana ādi sabhī loga dhaniyoṁ ke) samāna
dāna dene lage ..11.. gopagaṇoṅke viśeṣadānase aura yācakoṁ kī tṛptise atyanta
ānanda huā aura māṅgalika dravya dadhi makkhana ghṛta aura jalase ||12|| strī
puruṣoṁ ke śarīra lina ho gaye, unheṁ viśeṣa ānanda prāpta huā, isa mahotsavako
devatāgaṇa vimānoṁmeṁ baiṭhakara dekhane lage .. 13 .. aura santuṣṭa ho gītavāyādi
karate hue phūloṁ kī varṣā karane lage, maiṁ unake isa utsava se prasanna hokara ..
14 .. brajavāsiyoṁ ko sukha dene aura līlā karaneke liye rata sarvve vismṛtya
cātmānaṁ samāśca paramotsave .. dhanikā iva labhyante sūtamāgadhavandinaḥ .. 11 ..
gopānāmatidānaiśva yāca kānāṁ ca tarpaṇaiḥ ..
sumaṅgaladravyadhinavanītaghṛtāmbubhiḥ || 12 || sikkā narāstathā nāyya
mudamāpurmahāturāḥ .. devā vimāna māruhya dadṛśuḥ paramotsavam .. 13 .. cakruḥ
kusumavṛṣṭīśca stutvā vādyānyavādayan .. teṣāṁ mahotsavenāhaṁ prasanno'titarāṁ tadā
.. .. 14 .. vrajñasthebhyaḥ sukhaṁ dātu līlāṁ karttuṁ samutsukaḥ .. dvāparānte
kalerādau vyatīte tu śaracchate .. 15 .. prauṣṭhapadyāmathāṣṭamyāṁ
kṛṣṇāyāmarddharātrake .. rohiṇīsthe candramasi svo'bhūja nirmama ||16|| tadā
manāṁsi sādhūnāṁ prasannānyabhavangṛhe .. diśo'bhava suvimalā viyadvimalatārakam ||
17|| mahotsavastu sarveṣāṁ janānāṁ cābhavadde .. madguṇaśravaṇaṁ nāmnāṁ kīrttanaṁ
smaraṇaṁ mama 18 .. huā . he ṛṣe! isake pīche maiṁ apane janmakā vṛttānta tumase
samasta hī kahūṅgā śravaṇa karo, dvāparayuga ke antarme aura kaliyuga ke
prārambhameṁ arthāt donoṁ yugoṁ ke sandhikāla meṁ bhādrapada māsa ke kṛṣṇapakṣa meṁ
ādhīrāta ke samaya rohiṇī nakṣatra merā janma huā, usa samaya lagnakā svāmī
uccasthānameṁ sthita thā ||15||16|| sādhuoṁ kā mana prasanna huā, daśa diśāyeṁ
nirmala ho gayīṁ, ākāśamaṇḍalameṁ tārāgaṇoṁne vicitra śobhā dhāraṇa kī || 17 | |
usa samaya ghara
________________

adip_Page_142

mādipu
.. 69 ..
gharameṁ mere nāmakā kīrtana aura pūjana ho rahā thā, aura saba hī bhakta
bhaktibhāvase mujhameṁ āsakta the .. 18.. mare caraṇoṁ kī sevā, pūjā aura
dāsyabhāva pratyeka baroṁmeṁ ho rahā thā, aura isī prakāra śaraṇāgatikā uccāraṇa
bhī hotā thā .. 19 .. isa prakāra bhūmike ūpara sarvatra ānanda maṅgala ho rahā
thā, aura eka prakārase adharmakā māno vināśa hī ho gayā thā, viśeṣa kyā kahūṁ,
saba loga merī bhaktimeṁ hī tatpara ho gaye the .. 20 .. pūrva janma meṁ vasudeva,
devakīne divya sahasravarṣaparyanta merī bar̤ ī kaṭhina tapasyā kī thī taba maiṁ
unake nikaṭa prakaṭa huā| ||21|| usa samaya maiṁne unako vara diyā thā ki maiṁ
tumhārā pādasevārcanaṁ dāsyaṁ vandanaṁ cābhavadde .. sarveṣāmbhavadvipra
tathaivātmanivedanam.. 19.. sarvatra maṅgalaṁ bhūmāvadharmo vilayaṁ gataḥ ..
mayyeva niratāḥ sarve bhaktibhāvavibhāvitāḥ .. 20 .. devakyā vasudevana sevitaḥ
pūrvajanmani .. divyavarṣasahasraistu tato'hamabhavaṁ tayoḥ .. .. 21 .. pratijñātaṁ
mayā tatra bhaviṣye yuvayoḥ sutaḥ..yena rūpeṇa ca tayorvaradānārthamāgataḥ.. 22 ..
tadeva paramaṁ rūpamādāyākṣipathaṁ gataḥ .. dṛṣṭvā ca pitarau hṛṣṭau cakratustau
stutiṁ mama ||23|| pitā mamādbhutaṁ dṛṣṭvā prabaddha karasampuṭaḥ .. sutābhāvanayā
vṛttyā vinayānatakandharaḥ .. viditvā'tigato bhāvaṁ stauti māṁ praṇayāplutaḥ ||24||
śrī vasudeva uvāca .. dṛṣṭaṁ me paramaṁ rūpaṁ śyāmaka avilocanam .. caturbhujaṁ
śaṅkhacakragadāpadmavibhūṣitam ||25|| alaukikaṁ kuṇḍalinaṁ kirīṭāṅgadaśobhitam ..
tvameva viṣṇuḥ paramaṁ brahma trailokyanāyakaḥ 26 putra hūṅgā, usī ke anusāra isa
samaya maiṁne unake ghara meṁ janma liyā hai || 22| usī paramarūpako dhāraṇa karake
maiṁne unako darśana diyā, mātā pitā mujhe dekha prasanna hokara merī stuti karane
lage .. 23 .. pitā mujhe adbhutarūpadhārī dekha hātha jor̤ a putrabhāva se śira
jhukākara namratāse phira merī stuti karane lage .. 24 .. vasudevajī bola maiṁ āja
āpakī manohāriṇī śyāmakānti kamalalocana aura śaṅkha cakra gadā ādi se vibhūṣita
cāroṁ bhujā .. 25.. kuṇḍala aura kirīṭa aṅgada ādi alaukika alaṅkāroṁse vibhūṣita
sundara śarīrako dekhakara pavitra ho gayā. he deva ! āpa hī viṣṇu haiṁ, āpa hī
parabrahma aura trilo
mā0 ṭī0
a. . 15
.. 69
________________

adip_Page_143

kauke svāmī haiṁ .. 26 .. aura brahmāṇḍa ananta haiṁ aura āpa hī usa brahmāṇḍa ke
svāmī haiṁ, tumhārī sattāse saṁsārakī sattā hai, tuma hṛdayameṁ sthita ātmā ho ||
27|| yaha carācara saṁsāra tumase pṛthak nahīṁ hai. he nārāyaṇa ! rātri ke samaya
jisa prakārase dīpaka se gharameṁ prakāśa hotā hai || 28 .. usī prakāra jñānake
udaya honase brahmāṇḍake bhītara tumhārā prakāśa hai, tuma eka hokara bhī aneka ho,
aura āpakā koī rūpa bhī nahīṁ hai, tuma anādi aura ananta ho ||29|| tuma icchāhīna
hokara bhī ananta līlā karanevāle ho aura tumhārī nirguṇa aura saguṇa donoṁ ākṛti
haiṁ, tuma sṛṣṭikī rakṣā karanevāle anantākhyaṁ ca brahmāṇḍametadviśveśvaro
vibhuḥ .. pratīyate sattayā te viśvaṁ sadasadātmakam .. 27.. na
kiñcidāsīttvatto'nyatkiñci dasti carācaram || prakāśate gṛhaṁ yadvanniśāyāṁ
jyotiṣāṁ vibho .. 28 .. tathā brahmāṇḍabhāṇḍāntaḥ prakāśastava nānyathā .. eko
Sneko na te rūpaṁ nādistvamanantakaḥ .. 29 .. nirīho'nantalīlaśca nirguṇaḥ
saguṇākṛtiḥ .. sraṣṭā karttā ca saṁhatī yāthārthyaṁ veda kastava ||30|| sa eva
bhagavānpūrṇastvaṁ jāto'si gṛhe mama .. satāṁ saṁrakṣaṇārthāya asatāmabhavāya ca ..
31 .. ahaṁ te śaraṇaṁ prāpto rakṣa māmakhilādbhayāt .. kaṁso'pi duṣṭo'sidhara
āyāspati vadhāya taṁ ||32|| yāvanmanovacaḥ stutvā vasudevo'tha khinnavat ..
virarāma tadovāca devakī harimīśvaram .. 33 ..
aura saṁhāra karanevāla ho, tumhāre svarūpako koī bhī nahīṁ jāna sakatā .. 30 ..
tuma svayaṁ bhagavān ho, pūrṇa hokara bhī sādhuoṅke uddhāra aura duṣṭoṁ ke mārane
ke liye mere ghara meṁ janma liyā hai .. 31 .. maiṁ tumhārī śaraṇāgata hūṁ, tuma
merī saba bhayase rakṣā karo, kaṁsa hāthameṁ khaḍga le terā vadha karanekī abhī ā
jāyagā || 32 | isa prakāra vasudevajī bhagavān kī stuti karane ke pīche khinna
hokara mauna hue taba devī devakījī harikī stuti karane lagīṁ,
________________

adip_Page_144
ādi0 ..70
devakījī bolīṁ ki ha īśvara ! ||33|| tumhārā yaha rūpa yogiyoṅke dhyānameṁ bhī
agamya hai, aura unake yogakā sādhaka hai, jisakā veda bhī varṇana nahīṁ kara
sakate haiṁ so maiṁne āja he devarāja ! usakā apane ina netroṁse darśana kiyā || 3
4 || jisake udarameṁ samasta saṁsāra pralaya ke samaya laya ho jātā hai usīne āja
mere udarameṁ caturbhuja rūpase janma liyā hai isake samāna aura āścarya kyā hai ?
|| 35 | isa samaya jisase saṁsāra meṁ viḍambanā na ho aisā rūpa dhāraṇa karo aura
merā yaha bhrama dūra ho aisā upāya karo, āpa mere putra kahalāo yahī prārthanā
karatī hūṁ || 36 || āpa bhaktoṅke ūpara anugraha etadrūpaṁ dhyānagamyaṁ yogināṁ
yogasiddhaye .. vederapi na vaktavyaṁ taddṛṣṭaṁ me sureśvara ||34|| pralaye jaṭhare
yasya viśvaṁ yātyakhilaṁ layam .. sa tvaṁ mayā kathaṁ garbhe bhṛto lokaviḍambanam
||35|| viḍambanā yathā na syāttathavātmatanuṁ kuru .. putrānurāgastvayi me na
syācca parameśvara ||36|| anugrahāya bhaktānāṁ tvatprākaṭyaṁ gṛhe mama .. kaṁso'yaṁ
na yathā vettu tvajjanma mama veśmani .. 37.. tathaiva kāyyaṁ bhagavanacireṇa
kṛpānidhe .. itthaṁ sune stutastābhyāṁ bhītābhyāṁ kaṁsato bhṛśam .. 38 ..
vijñāyāto'bhavaṁ tūrṇa yathaiva prākṛtaḥ śiśuḥ .. mayoktaṁ ca punastābhyāṁ
māmupānaya gokule ..39.. tatrāste ca sakhā nandastadgṛhe māṁ nidhāya ca .. tasya
kanyā mihānīya devakīśayane kuru .. 40 ..
karane ke artha mere ghara meṁ utpanna hue haiṁ parantu he kapāniṣe ! jisase
kaṁsako yaha samācāra vidita na ho aisā āpa upāya kījiye || 37 .. 6 kapā niśana !
jisa prakāra yaha upāya bane so karo, he munirāja ! unhoṁne kaṁsake bhaya se
bhayabhīta ho merī stuti kī ||38|| taba maiṁne prasanna hokara sādhāraṇa bāla kake
samāna rūpa dhāraṇa kiyā aura phira bolā ki āpa isa samaya mujhe gokulameṁ le calo
||39|| he pitaḥ ! vahāṁ para nandanāmanāle jo āpake
mā•ṭī•
ma 15
________________

adip_Page_145

sakhā haiṁ unake ghara mujhe rakhakara cale āo aura unake para jo kanyā utpanna huī
haiṁ usako lākara devakī ke śayanāgāramaṁ la āo ||40|| (aisā karane se phira tumheṁ
koī bhaya nahīṁ rahegā ) vasudevajī merī icchānusāra mujhe gokulameṁ lejāneko
sannaddha hue, usī samaya kārāgārake saba daravāje svayaṁ khulagaye .. 41 ..
ākāśameṁ megha garjane lage aura mandavṛṣṭi hone lagī. sarpoṅke rājā ākara mere
śirapara giratī huī jaladhārāko apane pharṇokī chāyāse rokane lage ||42 ..
vasudevajī mujhako lekara thor̤ e hī samaya meṁ yamunāke nikaṭa jā pahum̐ ca, usa
samaya śrīyamunājī varṣā ke jalase paripūrṇa thīṁ unheṁ dekhakara vasudevajī
ityājñapto mayā śauriśvalito nandūgokulam .. dvāraḥ sarvvāḥ svayaṁ muktā ruddhāḥ
kīlaka śṛṅkhalaiḥ .. 41 .. ghanā jagarjurvavṛṣurmandaṁ mandaṁ phaṇī śvaraḥ..
svaphaṇairvārayāmāsa jalaṁ varṣāsamudbhavam.. 32 .. gato'sau yamunātīre sā pūrṇā
varṣavāribhiḥ .. rātridhorā ghoratarā nadīyaṁ bālako mama .. 43 .. durgaṁ paśyāmi
panthānaṁ tariṣye'haṁ nadīṁ katham .. atra sthite mayi krūraḥ
kaṁsaśvetpreṣayennarān ||14|| māmadṛṣṭvā'tha te tatra yadīhāyānti māmanu . tadā kiṁ
vā kariṣye'haṁ sa sarvānmārayedbhutam .. 45 .. bhītastvevaṁ vāsudevaśvintayāmāsa
saṅkaṭam . tāvanmārga dadau śaurerjānumātrajalā nadī .. 46 .. uttīrṇaḥ sa yayāṁ
ghoṣaṁ gopairgobhiralaṅkṛtam .. sa tatra mohitānsarvānbhagavanmāyayā vraje .. 47 ..
cora rātri ke samaya usa mahābhayaṅkara nadī aura durgamamārgako lāṅghakara kisa
prakāra se isa bālako lekara mokula meṁ jāū isa prakārakī cintā karane lage ..43..
bīca 2 meṁ kaṁsa ke bheje hue anucaroṅkā smaraṇa kara bhaya ke māre kāmpane lage ..
44 .. aura yaha sandeha karane lage ki, yadi kaṁsake dūta vahāṁ mujhe na dekha kara
yahāṁ ā jāṁyaye to maiṁ kyā karūṅgā, aura kaṁsa hama sabako māra ḍālegā .. 45 ..
vasudevajī isa prakāra bhayanīta ho kuśokī cintā karane lage taba yamunā nadī
ghoṭoṁ 2 paryanta ho gayī ||46 || vasudevajī unake pāra hokara gopagvāloṁse śobhita
gokula nagara meṁ pahum̐ ce, vahāṁ jākara dekhā ki merī
________________
adip_Page_146

mādipu 0 .. 71 ..
māyāse mohita hue sabhī vrajavāsī ghora nidrāmeṁ aceta haiṁ .. 47 .. nanda ādi
samasta gopoṁ ko śayanakarate dekha gokulanagarameṁ praveśa kiyā aura nandajī ke
gharameṁ jākara dekhā ki sūtikā gharameṁ yaśodājī kī śayyā ke ūpara kanyā śayana
kara rahī hai .. 48 .. taba mujhe yaśodājī ke nikaṭa śayana karāyā aura usa
śayyāpara leṭī huī kanyāko uṭhākara atiśīghratā se mathurāko cale yaha jabhī
gharameṁ ghuse ki sampūrṇa dvāra pahalekī bhānti jyoṅke tyoṁ banda ho gaye .. 49 ..
aura vasudevajī bhī usa kanyāko devakīkī śayyā ke ūpara liṭākara pahaleke samāna
upasthita ho gaye, isake pīche mathurājīmeṁ jo kucha bhī huā suptāṁśca
nandagopādīnvīkṣya tatpuramāviśat .. dṛṣṭvā yaśodāśayane kanyakāṁ sūtikāgṛhe ..
48 .. nidhāya tatra tanayaṁ kanyāmādāya cāga mat .. pūrvavatpihitā āsandvāraḥ
sarvāḥ svaveśmani .. 49 .. tāṁ kanyāṁ devakītalpe nidhāya sa upāviśat .. mathurāyāṁ
tato'bhūdyatpaścāda kṣye'tha sāmpratam .. 50 .. śṛṇu nandālaye brahmanmama
janmamahotsavam.. pūrvaṁ yaśodā mugdhāsssīnmama māyāvimohitā .. 51 .. mā vedakanya
kājanma mama cāgamanaṁ tadā .. gate'tha vasudeve sa prabuddhā māṁ dadarśa vai .. 52
.. tatrasthā gopikāḥ sarvā māṁ dṛṣṭvā mudamānuvan .. śrutvā nando 'tha hṛṣṭaḥ
sannātvā dānānyatho dadau .. 53 .. asaṅkhyaṁ sa gavāṁ dānaṁ savatsānāṁ
vidhānataḥ..alaṅkṛtānāṁ gṛṣṭīnāṁ prādātparamayā mudā 54 usako maiṁ pīche kahūṅgā ||
50 .. isa samaya gokula ke vṛttāntako varṇana karatā hūṁ usako tuma śravaṇa karo.
he devarṣe ! yaśodārānī pahale hī merī māyāse mohita ho gayī thīṁ .. 51 .. isa
kāraṇa vaha kanyā ke janma aura mere āneke samācārako kucha bhī nahīṁ jāna sakī
thīṁ, jaba vasudevajī mujhako pahum̐ cākara cale gaye taba vaha jāgī aura mujhako
dekhate hī atyanta ānandita huī || 52 || aura vahāmpara āī huī anyagopakī khirye
bhī ānandako prakāśa karane lagīṁ, goparāja nandajī yaha sunakara atyanta prasanna
ho dāna karane lage .. 53 .. bachar̤ evālī asaṅkhya gauoṅko vidhividhāna se dāna
kiyā,
mā0 ṭī0
a. 15
71 18
________________

adip_Page_147

aura bahuta se ratna dhana ityādi dāna karane lage .. 54 .. aura jo gvālabāla mujhe
dekhaneko āye the unheṁ bhī prasanna ho bahutasā suvarṇa aura ratna ādi dāna karake
diyā .. 55 .. vaha usa nandajīke diye hue canaratnādiko daridroṁ ko dene lage,
kāraṇa ki ve gopagvāla mere bhakta the unakā svabhāva hī udāra thā, unako
dhanaratnādikoṁ kī kucha bhī abhilāṣā nahīṁ thī .. 56 .. unake manakī vṛtti
mujhameṁ hī lagī huī thī, jisa sthānapara maiṁ rahatā hūṁ usī sthānapara lakṣmī
acala hokara nivāsa karatī hai aura usī sthānameṁ muktikā bhī nivāsa hai .. 57 ..
usake binā dāna puṇya aura utsava kisa prakāra ho
darśanāyāgatāngopāñśātakaumbhāmbarāvṛtān .. nānāratnasametaṁ ca dadau dānaṁ sa
uttamam .. 95 .. dānāni pradadau te'pi na dhanāgārakāṅkṣiṇaḥ .. svābhāvikaṁ
mahaudāryyaṁ madbhakteṣu bhṛśaṁ bhavet .. 56 .. maccitānaṁ manovṛttirnānyatreti
kadācana .. yatrāhaṁ tatra kamalā kaivalya padamā sthitā ..57.. tāṁ vinā ke
bhavetprema va dānaṁ kva mahotsavaḥ .. nando'tipūrṇaḥ sampattyā tata āhūya
gopakān .. .. 28 .. catra mahotsavaṁ dṛṣṭvā gopyaścājagmurutsukāḥ .. sarvāḥ
samāgatāśvāsannānopāyanapāṇayaḥ .. 59 .. nandālaya pramuditāḥ suvakhā
maṇibhūṣitāḥ . āgatya militāḥ sarvā utsavaṁ cakruruttamam .. 60 ..
navanītaharidrābhistathā maṅgalavastubhiḥ .. yadgītaṁ gopagopībhiḥ tacchṛṇuṣva
mahāmune .. 61 ..
sakatā hai mere āne se sarvasampattimān goparāja nanda ānandake sātha mahāutsava
karane lage .. 58 .. isa prakāra gokulameṁ mere janmakā mahotsava manāyā jāne lagā,
gopiyeṁ maṅgalācaraṇa karane lagīṁ, anekaprakārakī bheṇṭeṁ le lekara saba loga
nandajīke ghara āne lage .. 59 .. aura gopiya bhānti 2ke uttama2 vastra aura
alaṅkāroṅko pahara sundara 2vastra aura ābhūṣaṇoṁse vibhūṣita hokara ekatrita ho
nandajīke ghara ā ākara uttama utsavako karane lage .. 60 .. cāroṁ
________________

adip_Page_148

mādipu ●
.. 72 ..
K
mā0 ṭaye●
ma.
orako makkhana haldī ityādi maṅgalakārī dravyoṅkī varṣā honelagī, gopagopī
nandajīke gharameṁ madase unmatta ho paramānandake sātha jisa prakāra gāna karane
lagīṁ vaha śravaṇa karo .. 61 .. goparāja nanda dhanya haiṁ aura unakī rānī
yaśodājī bhī athavā vrajakī yuvatiyeṁ bhī dhanya haiṁ kāraṇa ki tumhāre pichalī
avasthāyeṁ putrakī prāpti huī hai, ityādi evam aneka prakārake vacanoṁ ko kaha kara
gāna karane lagīṁ . 62 . iti śrī ādipurāṇe nāradaśaunaka saṁvāde bhāṣāṭīkāmāṁ
pañca- daśo'dhyāyaḥ. 15 . śrīkṛṣṇajī bole ki he ṛṣiśreṣṭha! goparāja nandajī
gvālabāloṅke aisa āśīrvādako sunakara vinayake sahita kahane lage ki, he gopagaṇa
dhanyo nando yaśodā ca dhanyeyaṁ vrajanāyikā .. yato bhāgyavibhūtyaiva jaraṭhatve
sutodbhavaḥ .. 62 .. iti śrīsakalapurāṇasārabhūte ādipurāṇe vaiyāsike
nāradaśaunakasaṁvāde kṛṣṇotpattirnāma pañcadaśo'dhyāyaḥ .. 15 .. śrīkṛṣṇa uvāca ..
śrutveti nando gopā nāmatihṛṣṭa uvāca tān .. āśīrbhirbhavatāmeva putrajanma
mamābhavat ||1|| bāndhavāḥ sādhavo yasya vāñchanti satataṁ sukham .. tasyāsti
pūrvasukṛtaṁ yataḥ syuḥ sarvasampadaḥ .. 2 .. gopā ūcuḥ ..
yaśodāgarbhasambhūterārabhya sakale vraje || sampattirvipulā jātā savasaukhyaṁ dine
dine .. 3 .. yatra yatra hi viśvātmā sambhaveddharirīśvaraḥ .. tatra tatra śriyo
vāso dṛṣṭa eva ihādbhutam .. 4 .. āpake hī āśīrvāda se hamāre aisā putra utpanna
huā hai || 3 || āpa logoṁ ke samāna sajjana jisake bandhu jisakā sadaiva bhalā
cāhate haiṁ bhalā phira usakā saubhāgya kyoṁ na ho āpake pahale puṇya ke pratāpase
hī maiṁ saba samṛddhimāna huā hūṁ. . gopa boleṁ ki, he goparāja ! tumhārā yaha
putra jabase yaśodā ke garbha meṁ āyā hai tabase hī samasta vrajameṁ adhika
sampatti utpanna huī hai, aura tabhīse dina 2 saba prakārake sukha utpanna hue haiṁ
. 3 . athavā viśvātmā bhagavān hari jisa ..72..
________________

adip_Page_149

jisa sthāna meṁ vāsa kareṅge usīrasthānameṁ devī lakṣmī bhī nivāsa kareṅgī, isa
vrajamaṇḍalameṁ usa adbhuta caritrako hamaloga pratyakṣa dekhate haiṁ || 4 || aisā
na honese isa prakārakī atula sampatti phira kisa prakāra se utpanna huī, lakṣaṇa
aura janma ina donoṁse hī śubhāśubhakā jñāna hotā hai || 5|| sabhī ke ghara meṁ
sarvadā saba prakārako samṛddhi utpanna huī hai, pahale kisīke gharameṁ kabhī bhī
aisā caritra dekhā vā sunā nahīṁ thā, yaha kyā hai aisī cintā karake samasta
brajavāsī ānandakaṁ sātha nṛtya karane lage .. 6 .. sabhīka asaṅkhya gauveṁ aura
gharake sampūrṇapātra suvarṇa ke ho gaye, jo padārtha pahale kabhī nahīṁ thā vaha
bhī ananta ākārase anyathā vadīdṛśī sampattathā pravavṛdhe katham .. lakṣaṇaireva
jānīyājanmato hi śubhāśubham .. 5 .. abhitaḥ sampado nityāḥ sarveṣāṁ ca gṛhe
gṛha .. na śrutā na ca dṛṣṭāśca kimetaditi nṛtyate ..6.. gāvo hyasaṅkhyāḥ sarveṣāṁ
pātraṁ sarvaṁ hiraṇmayam .. kadāpi nāsīdyadravyaṁ tadanantaṁ vilokyate .. 7 ..
atastavāyaṁ tanayo viṣṇureva na saṁśayaḥ .. uddhṛtaḥ sādhurakṣārthaṁ svajanānāṁ
śubhāya ca .. ||8|| dhanyaṁ tava vayastvaṁ ca dhanyo'yaṁ tasya sambhavaḥ .. yato
bhāgyodayo gopagopīṣviti vadāmyaham ||9|| ante vayasi jāto 'yaṁ yaśodāyāṁ
tavātmajaḥ .. viṣṇurvā tatsamo'nyo vā sarvathā bhāgyavānayam .. 10 ..
dikhāyī dene lagā || 7 | isa kāraṇa ye tumhāre putra svayaṁ viṣṇu hī haiṁ,
sādhuoṅkī rakṣā aura apane gharavāle tathā bāndhavoṅke kalyāṇa karane ke nimitta
saṁsāra meṁ janma liyā hai isameṁ sandeha nahīṁ || 8|| tumhārī isa cauthī avasthā
aura putrajanma ina donoṅko hī dhanya hai, kāraṇa ki āja hameṁ bhī gopī aura
gvāloṅkā samāgama huā hai || 9 || he yaśode ! tumhāre isa putrane vṛddhāvasthāmeṁ
tumhāre garbhameṁ janma liyā hai, yaha viṣṇu hī haiṁ inake mamāna aura dūsarā kauna
hogā
10
________________

adip_Page_150

ādipu●
.. 73 ..
hama kāraṇa tuna saba prakāra saubhāgyaśālī ho ||30|| śrīgajī bole ki sampūrṇa gopī
aura gopa isa prakāra ke vacana kahate hue mahātmā nandanī apaneko āśīrvādasa
paripūrṇa huā vicārane lage || 11 | usī dinane vajana vividha prakārake maṅgala
prakaṭa hone lage, mahātmāgaṇa ānaṁ- dita hue aura duṣṭajana duḥkha se vyathita
hone lage||12|| sampūrṇa vrajavāsī sundara varṣoṅko pahine divyabhūṣaṇabhūṣita ho
aura nandajī se pūjita hokara śrīkṛṣṇa uvāca .. vadatsvevaṁ gopagopījaneṣu
nikhileṣu ca .. nando mahāmana mena ātmānaṁ pūrṇamāśiṣām .. 11 .. baje
taddinamārabhya maṅgalāni dine dine || abhūvandukāḥ sādhavo duḥkhitāḥ khalāḥ ..
12 .. vṛtāḥ sarve divyābharaṇabhūṣitāḥ .. nandena pūjitāḥ sarve virenustatra uhi ..
13 .. jarnānāvidhaṁ gānaṁ nanṛtuśca parasparam .. gāvo'tha citritā
vastramālyaparvatadhātubhiḥ || 14 || vṛṣā gāvī vastarā cukuśuma .. hinti vatsāḥ
svāṅgāni pucchānuvaṁ kṣipanti ca .. 19 .. itastataḥ pradhāvanti niṣidhvanti
payaḥsaḥ .. catustathā tathā ceṭī muḍuste yathā tathā .. .. 16 .. gopā gopyaḥ
pramuditāśca kurute dadhikardamam || gālībhiḥ parihāsaśva jaḥ sarve manoramam .. 17
.. jahāṁ tahāṁ icchānusāra virājane lage || 13 || aura parasparameṁ milakara gāna
karate nṛtya karane lage, saba gām̐ va aura unake bacce sundara raṅgīna jhūloṅko oḍhe
gama citrita hokara || 14 .. gvāloṅkī bhūmi cilāte hue phirane lage aura saba bacce
eka dūsare ke śarīrale apane śarīra ko ragar̤ ate hue kūdate kāndate .. 3 .. idhara
udhara daur̤ ane lage. sārāṁśa yaha hai ki jisase jisako ānanda ho sakatā hai usīko
vaha karane lage||16|| gopa aura gopiyona
mā0 ṭī0 a. 16
.. 73 ..
________________

adip_Page_151

prasanna hokara dārthakī kīcar̤ a kara dī, gāliye aura aneka prakāra ke upahāsako
karate hue manohara gāna karane lage ||17|| jisa prakāra vasanta kāla ānepara
ātmapriya vyakti parihāsa karate haiṁ, usī prakāra unhoṁne mujhase hāna parihāna
karanā prārambha kiyā || 18 || vaha loga ūpara kaha hue vidhāna ke anusāra kautuka
ke vaśībhūta hokara merī stuti karane lage ki tumhāre koī mātā nahīṁ pitā nahīṁ
aura bhāī ityādi koī nahīṁ hai .. 19 .. | tumhārī strī bhī jasvanāvavālī aura
yayapi sādhvī (pativratā ) haiṁ parantu sabhī usameṁ apanā ānanda mānate haiṁ aura
trilokīka bīcameṁ bhī pratyeka ugraśca ma prati tadā parihāso yathā'bhavat..
nityānandayutaḥ śaśvadbhaviṣyatyeṣa bālakaḥ .. 18 .. kautukaṁ tu samāśritya tava
ceṣṭā prava tatana te mātā pitā kaścinna kaścana mahodaraḥ .. 19 .. tava māyā jar̤ ā
sādhvī para cittaprahāragṛhe gṛhe praviṣṭeva lakṣyate bhuvana praya || 2 || ko'pi
veśi na te kūṭaṁ kamma yatsaṁ karopi hi .. gṛhe putra yaśodāgarbhasambhavaḥ..23..
sarva gopagopīnāṁ nayanānandabhājanaḥ .. anekalīlāvibhavaṁ kurvaśeṣa
vrajaukasaḥ ..22.. mupūjitāḥ stutiṁ cakruḥ sūtamāgadhavandinaḥ .. atipova tatra
dvijānāṁ brahmavādinām..2..dundubhyānastu ryāṇāṁ śatāṁ niḥsvanaḥ .. vabhūva nitarāṁ
devamānupaca..2.. bama āpako praveśa karate dekhā jātā hai || 20 | tuma jima
karmakā anuya karate ho yā mahāgṛha hai usako koī nahīṁ jānatā, ina samaya me joṅka
vara yaśodā ke garbha meṁ janma liyā hai. 21aura sampūrṇa gopa gotiye tumhārā
darśanakara ānanda bhogatī haiṁ . tuma aneka prakārakī līlāoṁ ko karaneke liye
vrajameṁ utpanna hue ho .. 22..usa samaya suta māga aura candragaṇa merī stuti
karane lage, veda jānaneśale brāhmaṇoṅkī śrutikī dhvani ma sampūrṇa ṛcāyeṁ
pratidhvanita ho gayīṁ ||23|| unake sātha meṁ dundubhī ḍhola, bigula aura śaṅkhāke
śabda ākāśamaṇḍala paripūrṇa ho gayā. isa prakāra
________________

adip_Page_152

mādipu0
mere janmakaṁ ho jānepara devatā aura manuṣya yaha donoṁ āpasa meṁ aneka prakārakī
ceṣṭā karane lage .. 24 .. devatā saba prāṇiyoṅka sammukha ākāśameṁ ākara
apsarāoṅko sātha le bārambāra gambhīra dhvanike sātha phūloṅkī varṣākara
jaya2śabdakā uccāraṇa karane lage .. 25.. sabhīke gharakaṁ karma naṣṭa ho gaye,
adhika kyā kaheṁ sabako apane śarīratakakī bhī sudhi na rahī, gopa aura gopiyeṁ
tathā devatāoṁ meṁ bhī isa prakārakī ghaṭanā utpanna huī usameṁ manuṣyoṁ ko to
atyanta āścarya utpanna huā ||26|| isa prakārase nandajīke gharameṁ āṭhoṁ
paharataka akhaṇḍa ānandakī vṛddhi huī .. 27 .. mahāmānya nandajī samasta manuṣyoṁ
ko divi devagaṇā hṛṣṭāḥ kusumāsāravarṣiṇaḥ .. śabdaṁ jaya jayetyuccairapsarobhiḥ
samaṁ jaguḥ.. 25 .. gṛhakarmāṇi naṣṭāni svadeddāni na sasmaruḥ .. gopā gopyaśca
devāśca mahadāsīttadadbhutam .. 26 .. aho yāmāṣṭaparyantamakhaṇḍaṁ tatra
kīrttitam .. babhūva nandasadane sune modābhivarddhanam ||27|| nando
mahāmanāstebhyo dadau dānamanuttamam .. sūtamāgadhavandibhyo
vāso'laṅkārabhojanam ..28.. tenetthaṁ bhaktibhāvena yācitaḥ pūrvajanmani ..
āvirbhūtaḥ sūryavaṁśe bhūbhāramaharaṁ mune .. 29 .. vaivasvatamanoḥ putra
ikṣvākuriti viśrutaḥ .. tasya vaṁśe dilīpo'bhūdradhustasyātmajaḥ smṛtaḥ .. 30 ..
yathāyogya dāna, māna aura sammānadvārā atyanta santuṣṭa kara sūta māgadha aura
bandīgaṇoṁ ko vastra alaṅkāra aura bhojana dene lage .. 28 .. he mune ! pūrva janma
meṁ mahāmānya nandajīne bhaktibhāvase isa prakāra merī prārthanā kī, isīse maiṁne
sūryavaṁśake aṁśameṁ avatāra lekara bhūmike bhārako haraṇa kiyā thā .. 29 ..
vaivasvata manuke putra ikṣvāku nāmase vikhyāta hue, unake vaṁśameṁ mahābhāga rājā
dilīpane janma liyā, dilīpa ke putra raghu nāmase vikhyāta hue, raghuke mahābhāga
bhā0
________________

adip_Page_153

aja utpanna hue, ajake putra trilokī meṁ virūpāta daśarathajī hue, unake tīna
khiyāṁ thīṁ pahalīkā nāma kausalyā, dūsarīkā kaikeyīṁ ||30||31|| aura tīsarī rānī
unakī sumitrā thīṁ, ina tīnoṁ rāniyoṁmeṁ kaikeyī rājāko atyanta hī pyārī thī,
maiṁne kausalyāke garbhameṁ avatāra liyā thā aura bharatajī mere aṁśase kaikeyīka
putra hue ||32|| aura mere do aṁśoṁ se lakṣmaṇa aura śatrughnanaṁ sumitrā ke garbha
kī śobhā bar̤ hāyī, sabhī putrane rājāko prītike vaśameṁ kara liyā thā ||33||inake
bīcameṁ rāmacandra aura lakṣmaṇa yaha donoṁ jaise āpasa meṁ mela aura pyāra rakhate
the usī prakāra se bharata aura śatrughnajī bhī atyanta tatputro'jo daśarathastasya
putraḥ kilābhavat .. tasya bhāryyātriyamabhūtkauśalyā kaikayī tathā .. 31 ..
sumitrā tisṛṇāṁ caitra kaikeyyāsīnnṛpa priyā || kauśalyāyāmahaṁ jāto madaṁśī
bharatastvabhūt .. 32 .. kaikeyyāṁ ca sumitrāyāṁ madaṁśau sambabhūvatuḥ .. lakṣma
ṇaścaiva śatrutraḥ sarve rājñaḥ priyāḥ sutāḥ .. 33 .. rāmalakṣmaṇayoḥ prema
śatrughnabharatau tathā . priyāvāstāṁ viśeṣeṇa vavṛdhuḥ pitṛsammatāḥ .. 34 ..
viśvāmitro muniḥ prāpto rājānamidamabravīt .. rājanmadāśrame yajñaśvārandho
rākṣasaiḥ khalaiḥ .. .. 35 .. kriyate nitarāṁ vighnaḥ śamayasva mahābhuja ..
yajñavighnavināśāya rāmaṁ preṣaya mā ciram .. 36 .. .. daśaratha uvāca .. keśena
mahatā labdho vayasyante mayā'dhunā .. priyo me tanayo rāmastaṁ kathaṁ preṣaye vane
.. 37 .. mela rakhate the, pitā rājā daśarathajī inako bar̤ e ādarake sahita lālana
pālana karate the ||34|| eka samaya viśvāmitra munine ākara rājāse isaprakāra kahā
ki he rājan! mere āśrama meṁ yajña ārambha huā hai so usa yajñameṁ duṣṭa
rākṣasoṁneṁ .. 35 .. vighna karanā ārambha kiyā hai isa kāraṇa āpako usakā nivāraṇa
karanā cāhiye, āe samaya vilamba na kījiye aura yajñameṁ vighnoṅkī śānti ke liye
rāmacandrako mere sātha bheja dījiye .. 36 .. viśvāmitrajīke aise
________________

adip_Page_154

ādipu● 175 ..
vacana sunakara rājā daśarathajī vismita ho kahane lage ki he mune! maiṁne
vṛddhāvasthā meṁ aneka prakāra ke śoṅko mahana kara rāmacandrako pāyā haiṁ
rāmacandra hī mere kevala eka prītikī sāmagrī haiṁ isa kāraṇa phira bhalā maiṁ
unako kima prakāra se banameṁ bheja dūm̐ ||37|| meṁ hī āpake sātha calakara duṣṭa
rākṣasoṁ ko māra tumhāre yajñake vighnoṁ ko śāntakara phira turata hī calā āūṅgā ||
38||viśvāmitrajī bole ki he rājan ! jisa prakāra se rāmacandrale niḥsandeha hamārā
kārya siddha hogā āpase kabhī bhī usa prakārakā nahīṁ ho sakatā, isa kāraṇa
rāmacandrako hī mere sātha bhejiye.. 39 .. maharṣika yaha sārddhamahaṁ tvayā gatvā
hatvā rākṣasa sañcayam .. nivāryyaṁ yajñavighnaṁ tu āgamiṣye'ciraṁ hi ||38||
viśvāmitra uvāca..na tvayā mama kāryyaṁ hi tathā sampatsyate nṛpa . yathā rāmeṇa
sakalaṁ bhaviṣyati na saṁśayaḥ ||39|| śrīkṛṣṇa uvāca .. śrutveti vākyaṁ samuneḥ
preṣayāmāsa rāghavau .. tābhyāṁ ca yajñavināni śamitānyakhilāni vai .. 40 ..
punastu tau gatau draṣṭuṁ mithileśasya cādhvaram. tatra kṛtvā dhanurbhaṅgaṁ labdhā
sītā vadhūḥ śubhā .. 41 .. rāmeṇānyaiśca raghujaiḥ kṛtodvāhāstatastu te .. sārddhaṁ
nṛpeṇa nagarīmayodhyāṁ punarāgatāḥ.. 42 .. vacana sunakara mahārāja daśarathajīne
rāmacandra aura lakṣmaṇajīko unake sātha bheja diyā, unhoṁne jākara yajña ke
sampūrṇa vighnoṅkā nāśa kara diyā ||40|isake pīche vaha apanī nagarīko na ākara
mithilā ke rājā janakake yajñako dekhane ke liye gaye aura vahāṁ jākara śivajīkā
dhanuṣa tor̤ ā aura pīche mahābhāga rāmacandra ne paramakalyāṇaśālinī jānakīkā
pāṇigrahaṇa kiyā || 41 || isake pīche aura bhāī bhī vahāṁ vivāha gaye, phira
sabajane milakara
1 rājā janakane dhanuṣabhaṅga hojāne para rājā daśarathako yaha vṛttānta patradvārā
sūcita kiyā thā to ve bārāta le āye. unhīṁ ke sātha rāmacandra ke anya ātā bhī āye
the taba cāroṁ āta- oṅkā nivāha huā aura antameṁ unheṁ ayodhyāpurīko sātha lekara
gaye the .
bha0 ṭī0
a. 16
110411
________________

adip_Page_155

rājā daśarathajī ke sātha punarvāra ayodhyāpurīko āye || 42 || nagara ke saba


puravāsiyoṁne bahutasā ānanda mānā isake pīche rājā daśarathajī | rāmacandrajīko
ayodhyā ke rājasiṁhāsanapara abhiṣikta karanekī icchā karane lage, usa samaya rānī
kaikeyī rājāse kahane lagī, ki rāmacandrako rājya na dekara unake badale meṁ mere
putra bharatako rājya dījiye ||43||rānīke isa vacanako sunakara rājā daśarathajī
usī samaya mūti ho gaye, phira kitanī eka darameṁ caitanya hue aura bārambāra
vilāpa karane lage || 4 4 || isa aura kaikeyīnaṁ rāmacandra ko apane nikaṭa bulāyā
aura unase rājāke sāmane hī vana jāne tasyāṁ nṛpo daśaratho'bhiṣektuṁ gamamaicchata
.. kaikeyyoktaṁ mama suto bhavatā'trābhiṣicyatām .. 43 .. śrutveti vacanaṁ rājñyā
nṛpa timahamāgataḥ .. punastadāgatasvānto vilalāpa punaḥ punaḥ .. 44 .. kaikeyī
rāmamānīya vanaṁ gantumuvāca ha .. rāmo mātṛvacaḥ śrutvā sītayā lakṣmaṇena ca .. 45
.. sārddhaṁ vanamito vāsaṁ kāntāramakarodbhṛśam || rāme gate daśarathaḥ śokena
prāṇamatyajat .. .. 46 .. rāmo'pyatha kiyatkālaṁ trikūṭe'drāvuvāsa vai ..
daṇḍakāraṇyamāsādya sthitastasminsukhena ca .. 47 .. āgatya rākṣasī śūrpaṇakhā strī
divyarūpiṇī .. vatre rāmaṁ tu cāvaṅgī tena kṣiptā'tha lakṣmaṇam .. 48 ..
ke liye kahā, rāmacandrajī mātāke vacanoṁ ko sunakara sītā aura lakṣmaṇajī ke sātha
|| 4 || vahāṁ se usī samaya vana jāte hue|rāmīko banake cale jānepara rājā
daśarathajīne śokita ho apane prāṇoṅko tyāga diyā .. 46 .. isake pīche rāmacandrane
kucha samayataka citrakūṭa parvatapara nivāsa kiyā pīche daṇḍakavana meṁ jākara
ānanda ke sātha rahane lage ||47 | usī avasara meṁ śūrpaṇakhā nāmakī rākṣasī
sundara strīkā svarūpa banākara inake pāsa ākara kahane lagī ki meṁ
________________

adip_Page_156

mādiṣu •
..76..
rāmacandrako varane kī icchā karatī hūṁ rāmacandrake kahane se phira vaha
lakṣmaṇajīke nikaṭa gayī || 48|| taba lakṣmaṇajīne usakā atyanta nirādara kara
rāmacandra ke saṅketako pākara usake nāka aura kāna donoṁ ko kāṭa liyā || 49 ||
rākṣasīne dekhā ki meṁ atyanta hī kurūpā ho gayī, to vaha usī samaya apane bhāīke
nikaṭa jākara samamva vṛttānta kahane lagī, yaha sunakara vaha khara dūṣaṇa triśira
atyanta bhārī rākṣasoṁ kī senā ko apane sātha le .. 50 .. rāmacaṁ ise yuddha
karanake liye cale : rāmacandra ke sātha yuddha karanemeṁ mabhī rākṣasa māre gaye
usakī caudaha hajāra atyanta balavāna senā thī, sabhī ne rāmacandra ke avase gatā
tenāpi ca bhṛśamavajñātā ca rākṣasī || prāptā rāmaniyogena nāsikākarṇakṛntanam ..
49 .. sā gatvā dūṣaṇaṁ rakṣo'bravīna javirūpaṇam . kharatriśiraādya ste prayayuḥ
sainyasaṁyutāḥ ..50.. rāmeṇa yuyudhustena hatāḥ sarve'pi rākṣasāḥ ..
caturdaśasahastreṇa sainyena mahatā vṛtāḥ .. 51 .. punaḥ śūrpaṇakhā laṅkāṁ gatvā
rāvaṇamatravīt .. dhikte rakṣo'dhirājatvaṁ dhigbalaṁ dhikparākamam .. .. 52 ..
yanme'dhikāriṇo naṣṭā jīvatā'pi na rakṣitāḥ.. śrutveti vākyaṁ tasyāśca gato
mārīcasannidhim .. 53 .. gatvā'bdhi kūle mārīcamuvāca sa tu rāvaṇaḥ || mānuṣeṇaiva
rāmeṇa hatā mama niśācarāḥ || 54 ..
prāṇāko tyāgā .. 51 .. isake pīche vaha śūrpaṇakhā laṅkāko gayī aura rāvaṇase
jākara bolī ki he rākṣasarāja ! tumhāre svāmitva, bala aura parākramako dhikkāra
hai || 52 || mere adhikārameṁ jitane rākṣasa the so sabhī māre gaye, tumhāre jīvita
rahate hue bhī tumase unakī rakṣā na ho sakī, usake aise vacana sunakara rākṣasa
pati rāvaṇa usī samaya mārīcake nikaṭa gayā .. 53 .. aura samudra ke taṭapara
jākara mārīcase bolā ki dekho eka rāmacandra manuṣḍane hamāre
-
mā0 ṭī0
a. 36
.. 7 ..
________________

adip_Page_157

adhikārī rākṣasoko māra ḍālā hai .. 54 .. unake sāthame unakī strī jo vaname rahatī
hai vaha atyanta hī sundarī hai; meṁ rāma aura lakṣmaṇa donoṅkā hī saṁhāra karūṅgā
aura phira usakī khoko le āūṅgā .. 55 .. tuma mere sātha calakara mere kāryako
sādhana karo, mārīca rāvaṇakī yaha vārtā sunakara bolā ki he rākṣasarāja ! āpa bhāī
bāndhavoṁ sahita apanā vināśa na kījiye || 13 || jisako saṁsāra meṁ koī prāṇī bhī
nahīṁ māra sakatā hai umī rāmacandra ke māraneko āpane pratijñā kī hai. prathama
eka samaya maharṣi viśvāmitrakaṁ yajña meṁ maiṁ gayā thā aura vane vena sahaivāste
bhāryā cātīvasundarī .. hatvā rāmaṁ lakṣmaṇaṁ ca tadbhāryyāmāhare tataḥ .. 55 ..
cala tvaṁ ca mayā sārddhaṁ matkārya sādhayāśu bhoḥ . mārīca uvāca .. rākṣasādhipa
māgāstvaṁ vināśaṁ saha bāndhavaiḥ .. 56 .. kiṁ rāmamicchase hantuma vadhyaṁ
sarvajantubhiḥ .. pūrvaṁ ca viśvāmitrasya yajñavighnaṁ karomyaham ||17||
gatastatraiva rāmeṇa bāṇenaikena tāḍitaḥ .. tato rāma śareṇaiva śuṣkapatramivāgataḥ
..58.. patito'dhitaṭe cātra visañjño bhṛśamūrcchitaḥ .. labdhasañjñaḥ kathañcitre
lokayanvidiśo diśaḥ || .. 59 .. sarvatra rāmaṁ cāpaśyaṁ dhanurbāṇadharaṁ puraḥ ..
trasto'bhavaṁ bhṛśaṁ tatra kva yāmīti vyacintayam .. 60 ..
usa yajñameṁ aneka prakārake vighna karane lagā || 57|| rāmacandraka eka hī aśvaka
prayogase meṁ unase parāsta ho gayā, sūkhe hue pañcaka samāna usī samaya isa sāgara
ke kināre ākara gira par̤ ā || 58 || mujhe mūrchā ā gaye aura kucha bhī caitanyatā na
rahī, phira kucha derake pīche caitanyatā huī to daśa diśāoṁ ko dekhane lagā ||
19 .. taba daśoṁ diśāoṁmeṁ dhanuṣako dhāraṇa karanevāle rāmacandra ko hī dekhā taba
meṁ kahām̐ jāūṁ isa prakāra kī
________________

adip_Page_158

ādipu0 .. 77 ..
bar̤ ī bhārī cintāmeṁ par̤ ā .. 60 .. adhika kyā kahūṁ āpa hamāre svāmī haiṁ isī kāraṇa
se mere antaḥkaraṇa meṁ bhaya utpanna huā hai aura meṁ kampita hotā rahatā hūṁ .
aba kucha eka apane svabhāvako sthita karake maiṁ isa sthānameṁ apane samayako
bitāne lagā || 61 || he rājan ! isa kāraṇa kahatā hūṁ ki āpa apane vaṁśakī rakṣā
kījiye, rāmacandrajīne jisa prakāra se khara dūṣaṇādi rākṣasoṁ ke kulakā saṁhāra
kiyā hai āpane vaha sabhī vṛtānta śūrpaṇakhā se suna liyā hai .. 62.. dekho akala
hī rāmacandrana yuddha karake una sahasroṁ rākṣasoṁ kā saṁhāra kara diyā hai .
sārāṁśa yaha hai ki isa tataḥ prabhṛti me trāsaḥ sumahānabhavatprabho ..
kathañcitprakṛtiṁ prāptastiṣṭhām patra vikampitaḥ .. 61 .. tato bravīmyaha rājana
sātmānaṁ svake kulam || śrutaṁ tvayeva rākṣasyā yathā te rāsanā hatāḥ .. 62 ..
sahasraiḥ parisaṅkhyātā rāmeṇaikena saṁyuge .. na rāmeṇa samaḥ kaścitrailokye
sacarācare .. 63 .. puruṣo'sti yato rājannivṛtto bhava me śṛṇu .. 64 .. rāvaṇa
uvāca .. jānāmi rāmaṁ mārī viśveśvarama jaṁvibhum ..
bhūmerbhārāvatārārthamavatīrṇaṁ jagadgurum || 65 .. tathā'pi me mano naiva stheyaṁ
yāti karomi kim .. yudrānnivṛttastvadvākyāttatpava hartumāśu vai .. 66 ..
gamiṣyāmyeva tatra tvaṁ bhūtvā''śvaryyamṛgo vraja || lobhayitvā'pyubhau
rāmalakṣmaṇau napa dūrataḥ .. 67 .. trilokī meṁ sthāvara jaṅgamātmaka rāmacandra ke
barābara dūsarā dikhāī nahīṁ detā isa kāraṇa merī bāta māna lo isa aniṣṭa ceṣṭā ko
chor̤ a do .. 63 .. 64 .. rāvaṇa bolā ki he mārīca ! maiṁ yaha jānatā hūṁ ki
rāmacandrajī manuṣya nahīṁ haiṁ, vaha sarva śaktimān jagadguru viśveśvara pṛthvī ke
bhārake utārane ke liye utpanna hue haiṁ . 65 .. parantu to bhī merā mana sthira
nahīṁ hotā hai, isa kāraṇa meṁ kyā karūṁ ? tumhāre hī karanese yuddha nahīṁ
karūṅgā, aba unakī bhāryāko haraṇa karaneke liye atiśīghra jātā hūṁ .. 66 .. tuma
vicitra martiko dhāraṇa kara vahāmpura jāo aura rāma lakṣmahaṇa
mī0 ṭī0
a. 16
.. 77
________________

adip_Page_159

ina donoṅko lobhake vaśībhūta karake bahuta dūrapara le jāo ||37|| maiṁ sune āśrama
meṁ baiṭhī huī sīvājīko niḥsandeha haraṇa kara lūṅgā, yadi tuma merī bāva na mānoge
to maiṁ niḥsandeha tumheṁ māra ḍālūṅgā, isa kāraṇa mere kāryako karo .. 68 ..
śrīkṛṣṇajī bole ki mārīca rāvaṇa ke yaha vacana sunakara apane mana hī mana meṁ
vicārane lagā ki maiṁ to rāmake hātha se bhī mārā hī jāūṅgā aura idhara rāvaṇa bhī
avaśya merā vadha kara ḍālegā, isase to rāma candra ke hī hātha se maranā ṭhīka hai
aura nahīṁ to rāvaṇake hātha me prāṇa jāyam̐ ge .. 69 .. yadi inhīṁ donoṁ ke hāthaṁsa
mṛtyu hai to aisā honese rāmacandra ke hī śūnyāśrame sthitāṁ sītāṁ hariṣyāmi na
saṁśayaḥ .. tvaṁ vai mama vaco naiva kariṣyasi tadā dhruvam .. tvāṁ haniṣye na
sandehastato matkāryamācara .. 68 .. śrībhagavānuvāca .. śrutvā rāvaṇavākyaṁ sa
manasīdamacintayat || rāmādapi ca martavyaṁ martayaṁ rāva gādapi .. .. 69 ..
ubhayoryadi marttavyaṁ varaṁ rāmo na rāvaṇaḥ .. tadahaṁ yāmi tatpārśva yuddhābhyaṁ
tadbhaviṣyati .. 70 .. vicāryetyaṁ pravalito bhūlā
divyamṛgo'pyasau..rāmāśramamanuprāptastatra sītāṁ vyalokayat .. 71 .. sītāpi
rāmamāhenaṁ lakṣmaṇaṁ ca vavī śam..halā mṛgamihānīya sthāpyatāmāśrame mama ..72..
tano rāmo'travītsītāṁ māyāvī rākṣaso hyayam .. svakāryārthamihāyāno nivṛttā bhava
mānini .. 73 .. hāthase mṛtyukā honā uttama hai rāvaṇake hāthase ṭhīka nahīṁ, isa
kāraṇa rāmacandra ke sāmane jānā ṭhīka hai, jo honā hai vaha avaśya hī hoga .. 30..
mārīca yaha vicāra kara sundara mṛgakā svarūpa dhāraṇa kara rāmake āśranake nikaṭa
pahum̐ cā aura sītā ko dekhane lagā .. 73 .. sītājī bhī unako dekhate hī rāmacandra
aura lakṣmaṇajī se kahane lagīṁ ki isa mṛgako yahām̐ lākara mere āśrama meṁ
rakkho .. 72 .. | taba rāmacandrajī bole ki he sote ! yaha mṛga nahīṁ hai koī
māyākā jānanevālā rākṣasa apane kāryako siddha karane ke nimitta yahāṁ āyā hai, isa
kāraṇa he mānini ! tuma isa āśā kī chor̤ a do .. 73 ..
________________

adip_Page_160

mādipu •
૦૮
śrīrāmacandrajīka aisā kahane para bhī sītājīne mṛgake dekhaneke āgrahako na chor̤ ā,
taba phira rāmacandra lakṣmaṇajī se kahane lage ki he bhrātaḥ tuma yahām̐ sāvadhānī
se sthira rahakara ||74 || sītājīkī rakṣā karate rahanā. maiṁ tejako prakāśa karatā
huā mṛgake lāneke liye jātā hūṁ, yaha kahakara śrīrāma candrajī cale gaye. idhara
vaha mṛgarūpī rākṣasa vahāṁse kitanī hī dūra jākara vyākulatā ke sātha rāmacandrajī
ke samāna svarako banā lakṣmaṇajī ko pukā- ratā huā kahane lagā ..75.. ki he bhāī !
isa samaya merī rakṣā karo rakṣā karo yaha rākṣasa mujhako niścaya hī māre ḍālatā
hai. sītājī śrīrāmaca
• jayāpi nāmahaṁ sītā tatyāja mṛgadarśane .. rāmro lakṣmaṇamāhedaṁ saumitre tvamiha
sthitaḥ .. 74 .. rakṣa sītāmahaṁ yāmi mṛgamā netumojasā || rakṣo gatvā kiyaddūraṁ
rāmavācā''ha lakṣmaṇam .. 75 .. bhratamāṁ rakṣarakṣati rākṣaso māṁ nihanti vai ..
śrutvā rāmavacaḥ sītā lakṣmaṇaṁ prāha gacchatu .. 76 .. bhavānbhrāturhi rakṣārtha
sa ca sītāmuvāca ha . koṁ hi rāmaṁ kṣamo intuṁ trailokye sacarācare ..77..
tiṣṭhedānīṁ sthirā bhūtvā rāmo hatvā niśācaram || āyāsyati dhruvaṁ sīte cintāṁ
kattuṁ hi nāīsi .. 78 ..
jīke aise vacana sunakara kahane lagīṁ ki he lakṣmaṇa ! tuma apane bhāvākī rakṣākaṁ
liye śīghra jāo .. 76 .. taba lakṣmaṇajī jānakījīse bole ki he devi ! sthāvara
jaṅgamamaya trilokī meṁ aisā koī bhī manuṣya nahīṁ hai jo rāmacandrako māra
sake ..77.. isa kāraṇa āpa dhīrajako dhāraṇa kiye sthira hokara baiṭhī rahiye,
rāmacandrajī isa samaya mṛgako mārakara niścaya hī āśramako āte hoṅge, āpa kisī
prakārakī cintā na kījiye .. 78 ..
mā0 ṭī0
ma. 16
..
________________

adip_Page_161

lakṣmaṇajīke isa prakāra vacanoṅkoṁ sunakara sītājī atyanta kaṭhora vacanoṁse unase
kahane lagīṁ (1) (ki he lakṣmaṇa! maiṁ tumhāre duṣṭa abhinayako mā jāna gayī hūṁ)
taba lakṣmaṇajī sītājī ke aise marma bhedī vacana sunakara krodhita ho rāmacandrake
dekhane ke liye usī samaya cala diye.. 79 .. rāvaṇa isa avasarako pākara pākhaṇḍīkā
veṣa banākara sītājīko haraṇa kara vimānameṁ baiṭhā apanī nagarī laṅkāko le
cala ..80.. ivara śrīrāmacandra bhī mārīcako śrutvā saumitrivākyaṁ sā tamuvāca
kharaṁ bhṛśam .. sa ca kruddhaḥ pracalito rāmaṁ draṣṭuṁ tvarānvitaḥ .. 79 ..
labdhvā'ntaraṁ rāvaṇo'pi kṛtvā pākhaṇḍaveṣakam. jahāra sītāmāropya vimāne svapurīṁ
yayau .. 80 .. rāmo'tha hatvā mārīcaṁ nivṛtto lakṣmaṇaṁ pathi. dṛṣṭvā nirbha
rtsayāmāsa tataḥ svāśramamāgataḥ..81.. sītāmasau ca nāpaśyajjñātvā rāvaṇakarma
tat .. haribhiśva samamprāyātkūlaṁ lavaṇavāridheḥ 82.. mārakara apane āśramako
lauṭe to mārga meṁ hī lakṣmaṇajīko ātā huā dekhakara unheṁ bhartsanā karane lage,
isake pīche apane āśramako āye .. 81 .. gaura sītājīko na dekha taba samajha gaye
ki yaha kārya rāvaṇane hī kiyā hai taba hariṇako sātha liye hue samudra ke
kinārepara pahum̐ ce .. 82 ..
1
(1) "samuvāca tatastatra kṣumitā janakātmajā . saumitre mitroṇa āturasa samasi
śatruvat .. yastvamasyāmavasthāyāṁ bhrātaraṁ nāmiṣayase . icchasi tvaṁ vinaśyantaṁ
rāmaṁ lakṣmaṇa matkṛte .. lobhāttu matkṛte nūnaṁ nānugacchati rāghavam . vyasanaṁ
te priya manye sneho bhrātari nāsti te . tena tiṣṭhati viśrabdhaṁ
tamaparanmahādyutim .."
tava sītājī atyanta kṣumti hokara lakṣmaṇajī se bolī ki, he lakṣmaṇa ! tuma
rāmacandrajī ke mitrarūpī śatru ho . dekho tuma isa prakārakī avasthā meṁ bhī unakī
rakṣā karaneke liye nahīṁ jāta isase jñāta hotā hai ki tuma mere leneke nimitta
rāmacandrajīke vināśakī kāmanā karate ho . niścaya hī hamāre prati lumānese tuma
unake samīpa nahīṁ jāte. isī kāraṇa se rāmacandrajīkī yaha vipad tumako priya
lagatī hai aura tumako unameṁ kucha sneha nahīṁ hai, isī kāraṇa tuma mahādyutimān
rāmacandrajīko na dekhakara bhī niścinta baiṭhe ho . bā0rā0ma0 kā 0 45 sa0 lo0 5 se
8 taka.

________________

adip_Page_162

ādipu● .. 79 ..
vahām̐ para vānaroṁ kī sahāyatā samudrakā pula bāndhā aura phira usake pāra hokara
rākṣasarāja rāvaṇa se pālī huī laṅkāpurī ko cale..83.. vahīṁ jākara vānaroṁ kī
sahāyatā se rākṣasoṁ ke sātha yuddha kiyā. kumbhakarṇa, rāvaṇa aura samasta
rākṣasoṁ ko mārakara .. 84 .. vibhīṣaṇako laṅkāke carācarakā rājya de sītājīko
sātha le apanī nagarī ayodhyāpurīko āye ||85|| aura bhāiyoṅke sātha milakara pūrṇa
candramā ke samāna rājya karane lage, isa prakāra se manta rājā setu babandha
giribhirānītairvānarairvanāt .. tena sindhuṁ samuttīy gatvā rāvaṇapālitām .. 83 ..
laṅkāṁ tatra rākṣaśca yuyudhe saha vānaraiḥ.. kumbhakarṇa rāvaṇaṁ ca hatvā'nyānapi
rākṣasān .. 84 .. vibhīṣaṇaṁ rākṣasānāmadhipaṁ sa cakāra tam .. ninye sītāṁ tato
rāmaḥ prāpto'yodhyāpurīṁ svakām .. 85 .. bhrātṛbhiḥ sahito reje pūrṇacandra
ivāniśam .. itthaṁ daśarathasyāhaṁ putro bhūtvā dadau sukham.. .. 86 .. tathā
tavāpi sandātuṁ vāñchitaṁ varamuttamam .. putratvamāgatastvadya dāsya
sukhamanuttamam .. 87 .. tvatpratītyai sarvametaduktaṁ taṁ ca darśanam .. vraje
vṛndāvane cāhe krīḍiṣye ciramapyahaḥ .. 88 .. nārada uvāca .. ityuktvā
nandamābhāṣya tatraivānta to vibhuḥ .. nidrābhaṅge tadā nando manasīdamacintayat ..
89 ..
daśarathajīke yahāṁ putrarūpase janma liyā aura sabhīke sukhako bar̤ hāyā || 86|| aba
tumhāre gharamai tumhārī abhilāṣāko pūrṇa karane ke liye putrarūpa ho utpanna huā
hūm̐ , niścaya hī maiṁ tumako atyuttama sukha dūm̐ gā ||87|| tumhārī pratītike liye hī
vrajameṁ aura vṛndāvana ādi vanoṁmeṁ cirakālataka bihāra karūṅgā ..88.. nāradajī
bole ki yaha kahakara bhagavān nandajīko āmantraṇa karake usa sthāna se antardhāna
ho gaye, jaba nandajīkī nīnda ṭūṭī to
bhā0 ṭī0
a. 16
.. 79 ..
________________

adip_Page_163

vaha apane mana hī manameṁ vicāra karane lage .. 89 .. ki maiṁne yaha kaisā
āśvaryayukta svara dekhā hai aura rāmacandrakī paramapuṇyakī denevālī kathāko
ādyopānta sunā ..90.. taba kyā mahādeva, gayā aura indrādi devatā bhī jisakī
bhakkārane pūjā karate haiṁ unhīṁ nārāyaṇane mere putrarūpa hokara janma liyā
hai .. 91 .. taca to mere bhāgyako sīmā nahīṁ hai, maiṁ kavārtha ho gayā hūṁ isameṁ
kucha bhī sandeha nahīṁ, jo viṣṇune mere putrarūpa hokara janma liyā hai taba
trilokī meṁ bhī mere samāna koī manuṣya bhāgyavāna nahīṁ hai.9 2|ānandajī isa
prakāra svapna dekhe hue ki cintā karane ḍhaṅga aura jo rātri āryametatsvapne me
dṛṣṭe gamakathāḥ śubhāḥ .. śrutvā krameṇa kimatī viṣṇurjāta magātmajaḥ .. 90 ..
harile varendrādidevairapi 'supūjitaḥ .. sa kathaṁ putratāmadya
mamāvānatrilokapaḥ .. 91 .. vatlobha epa jā mama bhāgyaṁ ca uttamam .. kṛtārtho'haṁ
na sandeśe dviṣṇumaṁ suto'bhavat . ko'nyo dhanyataro mataḥ triṣu lokeṣu varta .. 92
.. itthaṁ nandaḥ svapna vicintya rātreḥ śeṣaṁ . .. jāgaraṇaiva nītvā .. prātarhṛṣṭo
gopagopīṣu cokā dadau dānāsa vibhyaḥ .. 93 .. iti śrī sakalapurāṇasārabhūte ādi
purāṇe vaiyāsike nāradaśaunakasaṁvāde kṛṣṇajanmānukīrttane nandasvapnavarṇanaṁ nāma
ṣoḍaśo'dhyāyaḥ .. 16 .. nārada uvāca .. evaṁ dineṣvatīteṣu daśasvapi mahāsuraḥ ..
kaṁsaḥ svapnaṁ vraje gantuṁ haḍḍā śāha bakātujām .. 1 ..
śeṣa rahī thī so jāgata 2 hī vināyī aura śātaḥkāla hī uṭha ānandita ho gopa aura
gopiyoṁ ke sātha baiṭhakara yaha samasta vṛttānta unase kahane lage aura phira
śraddhā ke sātha brāhmaṇoṁ ko dāna dene lage .. 93 .. iti śrīādipurāṇe
nāradaśanakasaṁvāde bhavāṭīkāyāṁ poḍaśo'dhyāyaḥ .. 16 .. nāradajī bole ki isa
prakāra se dasa dina vyatīta hue, taba mahāamura kaṁmane svapna dekhā taba
bhayabhīta ho bakāsurakī bhaginī pūtanāko bulāyā .. 1 ..
________________

adip_Page_164

ādipu
.. 80 ..
aura usase kahā ki hai bhaī ! tuma jisa prakārase hamāre mana aura netroṅko
ānandakī denevālī ho usī prakāra se sabase adhika hamāre kāryako siddha karatī ho,
āja maiṁne svapna meṁ kālarūpadhārī eka bālakako dekhā hai || 2 || aura vaha bālaka
mujhase kahatā hai ki maiṁ tumheṁ niścaya hī māra ḍālūṅgā isameṁ kucha bhī sandeha
nahīṁ. he mūha ! maiṁ gyārahaveṁ varṣa meṁ ākara isa kāryako siddha karūṅgā, aba
meṁ vrajameṁ vāsa karatā hūṁ || 3 || he manda ! svapnakī vārtā prāyaḥ mithyā hotī
hai aura kadācit satya bhī ho, isa kāraṇa tumako vrajavāsiyoṁ ke bālakoṅkī hatyā
karanī hogī || 4 || tuma mārga meṁ pūtane tvaṁ sadaivāsmatpriyaṁ karttuṁ
cikīrṣasi .. adya svapne mayā dṛṣṭo bālakaḥ kālarūpavān ..2.. tena coktamidaṁ
bhadre haniṣya tvāṁ na saṁśayaḥ .. varṣe caikādaśe prāpte mūḍha tiṣṭhāmyahaṁ
vraje .. 3 .. svapnavātī hi mithyaiva kadācitsatyatāṁ vrajet .. atastvayā
hyanuṣṭheyaṁ baje bālavihiṁsanam ||4|| tvadṛṣṭipathamāyātā nahi jīvanti bālakāḥ ..
tatra jīvati kaścicetsa hantavyaḥ prayatnataḥ .. .. 5 .. balenacchalaropeṇa
hantavyo niścayena ca .. dharmo'sti nahi doṣo'yaṁ mama cājñāmurīkuru .. 6 .. ato
gatvā baje bālā nihantavyā na saṁśayaḥ .. tubhyaṁ dāsyāmi svāni rājabhogamanuttamam
.. 7 ..
jisa bālakako dekhogī vaha tumhārī dṛṣṭike balase usī samaya apane prāṇoṅko tyāga
degā, to bhī yadi koī jīvita raha jāya to usako yatnake sātha māra ḍālanā .. 5..
chala, bala, ropa athavā jisa prakāra se ho usako avaśya hī māra ḍālanā cāhiye,
isameṁ dharma ke atirikta pāpa nahīṁ hai .. 6 .. isaliye tuma vrajameṁ jākara
niḥsandeha bālakoṁ kī hatyā karo, maiṁ tumako vividha prakāra ke ratna aura
atiuttama rājāoṅke samāna sukhako dūṅgā .. 7 ..
mā0 ṭoka
a. 17
________________

adip_Page_165

bālakoṁ ko māranevālī pūtanā kaṁsake yaha vacana sunakara śaṅkita ho nīceko mukha
kiye hue kaṁsake nikaṭa jākara kahane lagī .. 8 .. ki he rājana! maiṁne āja rātrima
eka bar̤ ā bhayānaka svapna dekhā hai mo kahatī hūṁ usako suno pīche āpake kāryako
siddha karūṅgī .. 9 .. he rājan ! sahasā mere stanoṁmeṁ pīr̤ ā utpanna huī pīche
pretoṁne ākara mujhe pakar̤ a liyā, maiṁ nama thī aura japākusuma ke phūloṅkī mālāko
pahare hue khule bāloṁ se telameṁ bhīge hue śarīra se dakṣiṇa diśāko jāne lagī ..
10 .. usa samaya koī bālaka merī godī meṁ thā aura vaha mere stanoṅko pī rahā thā,
maiṁ atyanta pīḍita aura vyākula hokara mūcchita ho iti śrutvā vacaḥ prāha pūtanā
bālaghātinī . kasamābhāṣya devārimadhāmukhaviśaṅkitā ||8|| durnimittāni dṛṣṭāni
rātrau svapne mayā nṛpa . kathayāmi śṛṇuṣva tvaṁ kariṣye vacanaṁ tava .. 9 ..
mtanapradeśapīḍā me akasmādutthitā nṛpa . pretairāliṅgitā nagnā japākusumamālinī ..
tailābhyaktā dakṣiṇāśāṁ vrajantī muktamūrddhajā .. 10 .. mamakroḍasthitaḥ
kaśvidvālo me pītavāns nam .. nipīḍitā'haṁ nṛpate patitā gatajīvikā .. 11 ..
utthitā nṛpa gāyantī isannī nṛtyatī bhṛśam .. dhāvantī panitā kūpe
pariśrāntāmṛgāsavam .. 12 .. prapivantīnimagnā ca śailāpatā bhuvi .
bhayādvigatanidrā śocantī punarutthitā .. .. 13 .. kṣaṇamātraṁ na suptā ca
svapnadṛṣṭārthaśaṅkayā . iti śrutvā vacastasyāḥ kaṁso vacanamabravīt .. 14 ..
| pṛthvīpara gira par̤ ī .. 11 .. isake uparānta phira uṭhī to kabhī gāneṁ, kabhī
ham̐ sane kabhī nācane aura kabhī daur̤ ane lagī isī avasara meṁ kuem̐ meṁ gira par̤ ī
isake pīche. thakita hokara rudhirayukta madirāko .. 12.. pīta 2 kuem̐ meṁ ḍūba gayī
māno parvata ke ūparase pṛthvīke nīce gira gayī, bhayake kāraṇa niśa jātī rahī,
jaba jāgī to cintā karatī 2 uṭhī aura śoka karane lagī .. 13 .. phira kṣaṇamātra ko
bhī maiṁne śayana nahīṁ kiyā, svamake dekhanese atyanta bhayabhīta ho
11
________________

adip_Page_166

ādi ● 11 <911
rahī hūṁ, kaṁsa yaha vacana sunakara pūtanāse bolā .. 14 .. ki he pūtane !
manuṣyoṅkī bātako dūra rakkho devatāoṁse bhī tumako bhaya nahīṁ hai isa kāraṇa
pālakake hāthase tumhārī mṛtyukā honā kabhī sambhava nahīṁ || 15 || aura svapnameṁ
jo kucha dikhāyī detā hai vaha kucha bhī kabhī satya nahīṁ hotā, dekho maiṁne
svapna aneka prakāraka aniṣṭa dekhe aura vasudevajīke putra utpanna huā hai ..
16 .. aura usī (vasudevajī ke putra) ke hāthase apanī mṛtyuko dekhakara bhayabhīta
ho atiśīghra uṭhakara vyākulatāke sātha vasudevajīke sthānako gayā .. 17.. aura
vahāṁ jākara dekhā ki devakīkī śamyāpara eka kanyā śayana kara kaṁsa uvāca ..
kaitave te bhayaṁ nāsti devaiśva kimu mānuṣāt .. tatrāpi bālakebhyaste maraṇaṁ
bhavitā nahi .. 15 .. nahi svapnagataṁ kiñcitsatyaṁ bhavitumarhati .. svapne
dṛṣṭānyariṣṭāni vasudevasuto bhavet .. 16 .. tenaivātmavadhaṁ caiva dṛṣṭvā
bhītavadutthitaḥ .. gato'hamākulataro vasudeva niketanam .. 17.. tatra dṛṣṭā mayā
kanyā devakyāṅkagatā hi sā .. balāvahītvā tāṁ bālāṁ śilāyā makṣipaṁ tadā .. 18 ..
tāvadutpatya maddhastādgatvā ''kāśatale'bravīt .. kiṁ mayā itayā manda sa jātaḥ
kutra te ripuḥ .. 19 .. tvāṁ haniṣyatyavaśyaṁ sa nātra kāryyā vicāraṇā .
śrutvatthaṁ vacanaṁ tasyā hyabhavadvipulaṁ bhayam .. 20 .. acintyarūpamevānte
rātrau svapne vilokitam .. yathā tathoktaṁ kaitavye tatkāryyaṁ tvaṁ tataḥ kuru ..
21 ..
rahī hai to usī samaya usako balapūrvaka le jyoṁ hī || 18 || śilā ke ūpara paṭakanā
cāhā ki tabhī vaha kanyā mere hāthase ativaṅga ke sātha chūṭakara ākā- śarme jākara
yaha kahane lagī ki, are mūr̤ ha ! tū mujhe kyoṁ māratā hai mere mārane se tujhe kyā
lābha hogā terā śatru kisī sthānameṁ janma le cukā hai .. 19 .. vaha tujhe avaśya
hī māregā, isa viṣaya meṁ kucha bhī sandeha nahīṁ, usakī yaha vārtā sunakara mujhe
atyanta hī bhaya huā ..20.. he pūtane | svapnameṁ jisa prakāra ke
mā0 ṭī0 ma. 17
.. 81 ..
________________

adip_Page_167

+
aniṣṭa maiṁne dekhe haiṁ vaha tumase kahe aba tuma mere kāryako siddha karo ..
21 .. mere svapna satya hote hue dikhāyī dete haiṁ, kisī prakārase bhī vaha
viparīta nahīṁ hote, maiṁne jisa kālasvarūpadhārī bālakako svapna meṁ dekhā thā,
usīko tumase kahatā .. 22 .. kaitavī nāmavālī bhayaṅkara prakṛtikī jo niśācarī merī
rānī kī atyanta hī pyārī thī, tumane usīke garbhameṁ janma liyā hai, tumako dekhate
hī vā tumhāre nāmako sunate hī sampūrṇa loga bhayabhīta hote haiṁ .. 23 .. tuma
mere isa kaṭhina kāryako siddha kara sakogī isa viṣaya meṁ mujhe pūrṇa viśvāsa hai
isa kāraṇa mere kāryako siddha karane ke liye tuma atiśīghra vrajamaṇḍalame mama
svapnaḥ satya iva pratibhāti na cānyathā .. bālaḥ kālasvarūpeṇa dṛṣṭaste kathitaṁ
mayā .. 22 .. mama patnyāḥ priyā ghorā kaitavī rākṣasī matā .. tasyāḥ putrī pūtanā
tvaṁ jātā lokabhayaṅkarī .. 23 .. tvayi me tvativiśvāsaḥ kāryyagaurava sādhane ..
ato gacchasva ghoṣe vai mama kāryyaparāyaṇā .. 24 .. pūtanovāca .. bhaginī me
mahārāja khyātā nāmnā vṛkodarī .. sā buddhi balasaṁyuktā tāṁ dṛṣṭvā gamyate mayā ..
25 .. ahaṁ vrajaṁ gamiṣyāmi bhāvyaṁ yadbhavati dhruvam .. ityuktvā pūtanā kaṁsaṁ
jagāma bhaginīṁ prati .. 26 .. papraccha tāṁ vrajaṁ yāmi bālakāghātadetave .. adya
svapne'śubho dṛṣṭaḥ kaṁso māṁ preṣayatyuta .. 27 .. jāo aba vilamba karanekā samaya
nahīṁ hai, merā mana atyanta hī vyākula ho rahā hai (isase jānā jātā hai ki śatru
isī muhūrta meṁ mujhe māra ḍālegā ).. 24 .. pūtanā bolī ki he mahārāja ! merī
bahana vṛkodarī hai usake nāmako sabhī jānate aura sabhane sunā hai, vaha jaisī
buddhimatī hai usī prakārase usake bala kī bhī sīmā nahīṁ hai || 25 | meṁ usake
pāsa jākara phira brajako jāūṅgī, aisā honese yaha niścaya hī hogā, pūtanā rājā
kaṁsase yaha kahakara apanī baha nake pāsa ko gayī .. 26 .. aura usase ādarake
sātha pūchane lagī ki maiṁ vrajameṁ bālakoṁ ke māranake liye jātī hūṁ, rājā kaṁsane
āja bure svapna dekhe haiṁ
________________

adip_Page_168

.. 82 ..
isa kāraṇa vaha mujhe bhejate haiṁ || 27 || aba isa viṣayameṁ kyā karttavya hai so
vicāra karake kaho, maiṁne samasta vṛttānta tumase kaha diyā, yaha vacana suna
vṛkodarī pūtanāse bolī ||28|| ki kaṁsa hamāra rājā haiṁ unhoṁne jo kucha kahā hai,
unakī ājñāko avaśya hī pālana karanā hogā. kaitava arthāt chalanā hī hamārā dharma
hai isa kāraṇa hamārā dūsarā nāma kaitavī hai || 29 .. hama loga sarvadā hī logoṅkā
aniṣṭa karaneke liye balavān hokara vicaraṇa karatī haiṁ, ina loka to kiñcita bhī
hamako bhaya nahīṁ hai .. 30 .. isa kāraṇa tuma atyanta sundarī strīkā svarūpa
dhāraṇa karaṁ atiśīghra brajameṁ jāo aura kiṁ karomi vadāśu tvaṁ vicāryyaṁ bhaginī
mama .. śrutvetthaṁ pūtanāvākyaṁ vaca āha vṛkodarī ..28.. kaṁso'bravīttadājñā vai
pālanīyā praya vrataḥ.. asmākaṁ kaitavaṁ dharmaḥ kaitavakhyātimāśritāḥ.. 29..
vicarāmaḥ paradrohe kṛtayatnāḥ sadaiva hi .. ihaloke kadācidvai nāsmākaṁ bhaya
maṇvapi .. 30 .. vidhāya veṣaṁ sukhīṇāṁ vajaṁ gacchasva satvaram .. stanau
garalasaṁliptau kṛtvā māraya bālakān ..31.. āgraheṇa paraṁ kāyyaṁ karttavyaṁ
sakalaṁ hi te . kaṁse prīte paśya sarvāḥ prītāḥ syurnātra saṁśayaḥ..32..
bhaginyuditamākarṇya pūtanā punarāyayau .. kaṁsaṁ kaṁsānujā nīhi vīṭakaṁ me
prayaccha vai .. 33 .. hatvā vajaśiśūnadya āgamiṣyāmyahaṁ punaḥ . ghaṭodaro mama
patiḥ khelituṁ nirgato bahiḥ .. 34 .. apane stanoṁmeṁ viṣa lagāya bālakoṅko pilā
pilā kara māra ḍālo.. 3 1 || utsāha ke sātha dūsaroṅkā kārya karanā hī parama
karttavya hai, kaṁsa hamāre rājā haiṁ unake prasanna honese sabhīkī prasannatā hogī
isameṁ kucha bhī sandeha nahīṁ || 32 || apanī bhaginīke yaha vacana sunakara pūtanā
choṭakara kaṁsake pāsa āyī aura kahane lagī ki mujhe bidāī kā bīr̤ ā dā .. 33 .. meṁ
śīghra jākara vrajavāsiyoṅke bālakoṁ ko grāūṅgī aura phira lauṭakara yahāṁ
mā0 ṭī0
a. 17
.. 82 ..
________________

adip_Page_169

āūṅgī, mere pati ghaṭodara khelaneke liye bāhara gaye haiṁ.. 34 .. jabataka vaha
khelakara āyeṅge tabhītaka maiṁ bhī lauṭa āūṅgī isa prakāra pūtanā ke vacana suna
kaṁsane use bīr̤ ā diyā .. 35.. mannatā ke sātha bahutasā ādara sammāna kara pūtanāko
vrajameṁ bhejane lagā || 36 || bālakāko māranevālī pūta nāke jāne ke samaya
mārgameṁ usako aneka prakārakaṁ aniṣṭa dikhāyī dene lage, usakā dakṣiṇa aṅga
kāmpane lagā, usī samaya kisī strīne pūtanāke nikaṭa ākara kahā ||37|| ki maiṁ
pahale gayī thī, isa strīkā hṛdaya atyanta hī vyākula thā, śirake bāla bikhare aura
khule hue the, isa avasthāse vaha nirantara krīḍitvā yāvadāyāti tāvadāgamanaṁ
mama .. iti śrutvā vacaḥ kaṁso dadau tasyai saṭakam .. 35 .. bahumānena saṁhṛṣṭaḥ
preṣayāmāsa gokulam .. yadā pracalitā yoṣā pūtanā bālaghātinī .. 36..
ariṣṭamabhavañcāsyā dakṣiṇāṅge ca vepathuḥ .. kācitsaṁmukhamāgatya pūta nāyā
nyavedayat .. 37.. patitā vyagrahṛdayā rudatī muktamūrddhajā .. śrutvā'tha
patitā'śaṁ sā papāta dharaṇītale .. 38 .. mumūrccha ceṣṭā māpannā ruroda ca bhṛśaṁ
tataḥ . utthitā calitā dṛṣṭā skhalitā patitā'bhavat .. 39 .. vivastrā śokamūḍhā ca
dīnā muktaśiroruhā .. rudatyeva vrajaṁ gantuṁ nāśakadduḥkhasaṁ plutā .. 40 .. no
laṅghanīyā rājājñā ceti hā sā gatā tvarā .. agaṇayya ca duḥkhāni prāptā''sīdvaja
sannidhim .. 41 ..
rudana kara rahī hai, pūtanā usake yaha vacana sunakara usī samaya pṛthvīpara gira
par̤ ī .. 38..aura vaha sañjñāhīna ho gayī, isake pīche phira rote rote uṭhī aura
jaise hī vaha calanaṅko huī ki usī samaya pṛthvīpara punaḥ gira par̤ ī .. 39 .. usake
bala idhara uparako par̤ a hue the, usake bāla khule hue the aura hṛdaya śokita thā,
atyanta hīna daśāmeṁ thī, usa duḥkhako pākara vaha rudana karane lagī .. 40 ..
rājākī ājñā kisī prakārase bhī ullaṅghana karanī yogya nahīṁ hai, isa
________________

adip_Page_170

ādiṣu • 1 83 ..
kāraṇa vaha atiśīghravāse ina samasta kleśakī ginatī na karake vrajameṁ gayī ..
41 .. | vahāṁ jākara jisase sampūrṇa vrajavāsī ekabāra hī mohita ho sakeṁ aisā
sundara svarūpa dhāraṇa kiyā, vrajakī khirye aisī sundara aura manohara mūrti ko
dekhate hī mohita ho gayīṁ .. 42 .. vaha pūtanā usī veṣase sabake manako haraṇa
karato huī vrajavāsiyoṁ ke gharoṁmeṁ jāne lagī, kisīne usako kisī prakāra se bhī
nahīṁ rokā .. 43 .. baran sabhī usase apanā atyanta saubhāgya mānakara usako apane
gharoṁmeṁ le jāne lage aura svayaṁ rohiṇī aura yaśodājī bhī usake rūpa ko dekhakara
.. 44 .. mohita hogayīṁ aura usako kisī vidhāya rūpaṁ paramaṁ ghoṣalokavimohanam ||
vilokya pūtanārūpaṁ mumuhuste vrajaukasaḥ .. 42 .. mano harantī sarveṣāṁ viśantī
nijamandiram .. na vāritā sā kenāpi manyamānena tāṁ ramām ||43||
svabhāgyamabhilaṅghayāśu svagṛhe mā praveśitā . rohiṇī ca yaśodā ca tasyā
rūpapradharṣite .. 44 .. vimohite tadā tāṁ tu na vai vārayituṁ kṣame .. iti
saṁmohitāḥ sarve vīkṣamāṇā vrajaukasaḥ .. || 15 || pūtanā bālarūpaṁ māṁ mīlitākṣaṁ
tu tavaiḥ .. abuddhā madbalaṁ mūḍhā jagṛhe sāntakaṁ tathā .. 46 .. vimohakaistadā
vākyai rudantaṁ māmathā'bravīt .. tvaṁ me prāṇadhanaṁ bāla tava mātāsmi
sāmpratam .. 47 ..
prakāra bhī rokanako samartha na huī, isa prakārase sabhī vrajavāsī loga usake
sundara svarūpakī manoharatā ko dekhakara atyanta hī mohita ho gaye .. 45 .. isake
chala aura kapaṭako koī bhī nahīṁ jāna sakā, vaha aise suavasarako pākara ekabāra
hī mujha bālakarūpadhārīko apanī godīmeṁ lene ke liye taiyāra huī, usake manameṁ hī
yaha vicāra thā, isa kāraṇa usako samajha na sake, phira maiṁ bhī to usake liye
sākṣāt yamarāja hūm̐ vaha mohake vaśībhūta thī, isa kāraṇa mere bala aura vīrya va
parākramako na jāna sakī, usane sāmānya bālaka jānakara mujhe godī meṁ uṭhā liyā ||
46 .. maiṁ kapaṭa ke sātha rone lagā, isako dekhakara
bhā0 ṭī0 a. 17
11 23 11
________________

adip_Page_171

bha
vaha durācāra karanevālī atyanta mīṭhī mīṭhī bāteṁ kahakara mujhase kahane lagī ki
he bālaka ! tuma hamāre prāṇa aura dhana ho, maiṁ saba prakāra se tumhārī mātā
hūṁ || 47|| aise kahakara vaha manuṣyaghātinī viṣameṁ lipaṭe hue stanako mere
mukhameṁ dene lagī, isake pīche jaba maiṁna usakā nahīṁ piyā taba vaha mujhe apane
dupaṭṭase ḍhakakara bar̤ e yatna ke sātha ādara aura sneha kara ||48|| mātā ke samāna
madhura vacana kahate kahate bārambāra mujhe mantuṣṭa karane lagī, maiṁne jaba
usake stanako na piyā to usase usake koṭijanma ke kiye hue karma kṣaṇamātra meṁ
naṣṭa ho gaye. 49|| isake uparānta phira maiṁ māyāko vistāra kara apane ityuktvā
garalā liptaṁ stanaṁ mama mukhe dadau .. yadā'haṁ na pivāmyaṅga vakṣasyāropya
pālitaḥ ..48.. mātuvākyamivoktvā ca tadā santoṣito'smyaham || janmakoṭikṛtaṁ karma
tasyāḥ kṣīṇamabhūtkṣaṇāt .. 49 .. stanau tasyāḥ karābhyāṁ ca samākṛṣyāpitraṁ
payaḥ .. mahāpāpanimagrā sā muktā'bhūnmatprasaṅgataḥ .. 50 .. vihāya kaitavaṁ rūpaṁ
nijarūpaṁ samāgatā . teṣāṁ vyāpakadehana mahadāmītta dadbhutam .. 51 ..
varddhayitvā nijaṁ dehaṁ mahāśabdamacīkarat .. nipapāta dharāyāṁ ca
mṛtā'bhūdacireṇa sā .. 52 .. tasyā dehena patatā trigavyūtidrumā latāḥ .
patitāstatsvanenāpi pūritāśca diśo daśa .. 53 ..
donoṁ hāthoṁse usake stanoṅko pakar̤ akara pīne ke liye taiyāra huā, rākṣasī usake
vegako sahana karane meṁ asamartha hokara ||50 || umī samaya usa kapaṭavepa ko
chor̤ akara usane apanī yathārtha mūrtti cāraṇa kī taba to usake mahābhayaṅkara bar̤ e
bhārī śarīra se samasta vrajamaṇḍala vyāpta ho gayā, usako dekhakara sabhīkā mahā
āścarya hone lagā .. 51 .. ima ke pīche vaha rākṣasī apane śarīrako vistāra kara
ākāśa meṁ jākara ārcasvarale cilāne lagī, sampūrṇa diśāyeṁ usakī dhvani se
pratidhvanita hokara kampāyamāna hone lagīṁ, vaha usī vajrapāvake samāna śabda
karatī huī pṛthvī meṁ gira par̤ ī aura usī samaya paralokagāminī huī,
________________

adip_Page_172

14 ..
usake mahābhārī bhayaṅkara śarīra ke girate hue āghādase vṛkṣa gira gaye aura
sampūrṇa diśāmaṇḍala bhara gayā || 52.. 53 .. | isa prakārase vaha ghṛta huī taba
samasta brajavāsī usake ārttanādase bhayabhīta ho gaye aura śaṅkita hṛdayase usī
samaya pṛthvīpara gira par̤ e ||14|| bāloṅko basere hue donoṁ caraṇa vikṣipta aura
donoṁ bhujāoṁ ko pasāre hue khinna śarīra se mṛtyukī godīmeṁ śayana kiyā .. 55.. va
javāsī bhayase usako pṛthvīmeṁ par̤ e hue atyanta bhayaṅkara śarīra ko .. 56 ..
dekhaneke liye vahāṁ āye, usakā mukha pahār̤ akī kandarā ke samāna thā, usakī nāsikā
śṛṅgake samāna ūñcī thī .. 57 .. usakī āṅkheṁ kuem̐ ka samāna tasyāṁ nipatamānāyāṁ
bhītāste'ti vrajaukasaḥ .. vavitrastahṛdayā nipeturdharaṇīnale .. 24 .. vikīryyaṁ
keśāṁśca ṇāṁ nikṣipantī bhujāvapi .. khinnagātrā tathā saumya mumoha ca mamāra
sā ..55 .. tato brajaukaso bhītāḥ samutthāya cireṇa tu .. dadṛśuḥ patitaṁ dehaṁ
tasyatīva bhīṣaṇam .. 56 .. sarve'bhijagmustaṁ draṣṭuṁ mukhaṁ kandarasannibham ||
phāladanta samākīrṇa giriśṛṅgīñca nāsikama .. .. 57 .. andhakūpagabhīrāśaṁ
vāpīvatkarṇayugmakam .. śailagaṇḍastanaṁ bāhuyugaṁ setumiva sthitam .. 58 ..
ātaptatāmrakeśāntaṁ santrāsāvameva ca .. śuṣkasarovadudara murudvayaśiloccayam ..
59 .. vilokya dehaṁ traste sumuhustatra dāruṇam || pūrvaṁ tasyāḥ svanenaiva
bhinnahatkarṇamastakāḥ .. 60 ..
gaharī thīṁ, usake donoṁ kāna dīrghikā ( bāvar̤ ī) ke samāna the, usake donoṁ stana
pahāḍoṅkī prāntabhūmikaṁ samāna the, usakī donoṁ bhujāyeṁ thambhoṁ ke samāna
thīṁ .. 58 .. usake bāla atyanta rūkhe aura tāmbeke samāna varṇavāle the, usakā
udara sūkhā huā tālāba ke samāna thā, usakī donoṁ andhāyeṁ pahār̤ a ke samāna thīṁ ..
59 .. usake aise bhayaṅkara śarīrako dekhate hī sabhī ko moha utpanna hotā thā,
prathama usake bhayaṅkara cillānese sabhake kānoṁ aura mastakoṁ meṁ pīḍā utpanna
bhā0 ḍī0
a. 17
.. 84 ..
________________

adip_Page_173

ho gayī thī .. 60.. isake uparānta gopa aura gopiyoṁne bahuta derake uparānta
cetanatāko prāpta kara atyanta hī vismayayukta hṛdayase mujhe usakī chātīpara
baiṭhā huā dekha bar̤ e ādara ke sātha uṭhā liyā .. 61 .. aura mujhe mṛtyuse bace
hueke samāna mātāko godīmeṁ diyā mera śarīra meṁ kisī prakārakā bhī ācāna nahīṁ
lagā thā yaha dekhakara mātā ke ānandakī sīmā na rahī .. 62.. isake pīche jitane
gopa aura gopī ikaṭṭhe hokara merī rakṣā karaneke liye āye the unhoṁne goraja mere
śarīrameṁ lagākara aura gaukīccha mere ūpara bhramākara mujhe pahale gomūtra se
aura phira nirmala jalase snāna karāyā ciraṁ sañjñāmavāpuste gopā gopyaḥ suvismitāḥ
. tasyā ussthitaṁ māṁ tu jagṛhurgopikādṛtāḥ .. 61 .. ādāya dadyumāṁ mātre mṛtaṁ
punarivāgatam || kuśalāvayavaṁ dṛṣṭvā māturmodo'bhavanmune .. 62 .. atha gopyaḥ
samāgatya rakṣāṁ me cakuradbhutām .. 34 .. garvā rajobhiruddhṛtya gomūtraiḥ
snānakamme ca .. 63.. gopucche mayitvā'tha sujalaiḥ snāpayanpunaḥ .. saṁstātāḥ
prayatāścaiva nyāsa cakruratandritāḥ .. 64 .. ātmano'ṅgeṣu pūrvaṁ tāṁ rakṣāṁ kṛtvā
tu me'ṅgake .. nyāsaṁ cakrurvidhānena prasiddheviṣṇunāmabhiḥ .. 65 .. pādau tu pātu
viśvātmā ajo viṣṇuśca jānunī . oṣṭau narakajitpātu prāṇaṁ saumitrivatsalaḥ .. 66 ..
netre daveśvaraḥ pātu bhālaṁ bhuvanapālakaḥ .. keśavaḥ keśavṛndaṁ ca kṛṣṇaḥ
sarvatra rakṣatu .. 67 ..
phira āpa snāna karake .. 63 .. pavitra aura jitendriya ho pahale apanā aṅganyāsa
kara pīche yathāvidhi .. 64 . viṣṇuke prasiddha nāmakī mālāko uccāraṇa kara merā
aṅganyāsa karane lage .. 65 .. ki viśvātmā bhagavān tumhāre donoṁ caraṇoṅkī rakṣā
kareṁ, aja tumhāra jānuyugala kī rakṣā kareṁ, narakāntakārī tumhāre donoṁ agharoṅkī
rakṣā kareṁ, saumitrivatsala tumhāre nāsikākī rakṣā kareṁ .. 66 .. deveśvara netroṁ
kī aura trilokīke pālaka mastaka
Ke
________________

adip_Page_174

mādiṣu
85 ..
kī rakṣā kareṁ, keśava tumhāre keśoṅkī rakṣā kareṁ, kṛṣṇa tumhāre saba śarīrako
rakṣā kareṁ .. 6 aura ḍākinī, śākinī, bhūta, preta, aura mātṛgaṇa tumhāre śarīra kī
rakṣā kareṁ, isa prakāra rakṣākā vidhāna samāpta huā || 68 || sabhī milakara pūtanā
ke usa śarīrako ṭukar̤ a kara cāroṁ ora se kāṭhako ikaṭṭhā kara agni jalāne
lage ..69.. śrīkṛṣṇa ke śarīra ke sparśase usake usa mahāapavitra śarīrameṁse
durgandhike atirikta eka mahāsugandha nikalī .. 70 .. usake samasta pāpa naṣṭa ho
gaye aura muktiko prāpta huī, isa viṣaya meṁ kiñcit bhī sandeha karanā yogya nahīṁ
hai, mere aṅgako sparśa kagnesa samārameṁ kucha bhī durlabha ḍākinī śākinībhūta
pretamātṛgaṇāśca ye . tāvattaṁ pāntu dehaṁ vai tataḥ sarve sametya ca .. 68 ..
pūtanāyāḥ śarīraṁ ca chittā chiyā sudūrataḥ .. kṣivā kā saṁveṣṭaya dāhayāñcakura
asā .. 69 .. dahyamānasya dehasya dhūmo'bhūdatisaurabhaḥ .. kṛṣṇāgurorapi mahā
kṛṣṇāṅgasparśakāraṇāt .. 70 .. na tanmuktau bhramaḥ kāryyaḥ pāparāśerapi dhruvam ..
madaṅgaspaśayogena kiṁ bhavennahi bhūtale .. 71 .. antarmanasi māṁ ye ca cintayeyuḥ
sakṛnmudā .. teṣāṁ muktirbhavedeva kiṁ punarme'ṅgasaṅgataḥ .. 72 .. ahaṁ vai
paramaṁ brahma sarvavyāpi sanā tanam .. yajanāddhayānato mahyaṁ sadyo
muktirbhaveddhruvam .. 73 .. ātmā'haṁ paramātmā ca ahaṁ dharmmaśca śāśvataḥ .. ahaṁ
satyamahaṁ jñānaṁ śāśvato'nantasaukhyayuk .. 74 .. macintanānmadyajanānmama
sādhanatastathā .. japanālapanātsaumya sarvasiddhirviniścitā .. 75 .. nahīṁ
rahatā .. 71 .. aura kyā kahūm̐ jo hṛdaya ke bhītara ekabāra bhī merī cintā karate
haiṁ ve usī samaya muktiko pāte haiṁ taba vaha jo mere aṅgako sparśa karake mukta
ho gayī to usameṁ sandeha hī kyā hai .. 72..|| maiṁ hī sabameṁ vyāgha parabala hūm̐ ,
merā kṣaya nahīṁ hai, vṛddhi nahīṁ hai, merā dhyāna karanese niścaya hī muktikī
prāpti hotī hai. . 73 .. maiṁ hī ātmā aura paramātmā hūm̐ , maiṁ hī sanātana dharma
hūm̐ , maiṁ hī satya aura maiṁ hī jñāna hūm̐ , mujhameṁ hī ananta sukha virājamāna haiṁ
.. 74 .. merī cintā
mī0 ṭī0
a. 17
.. 85 ..
________________
adip_Page_175

aura merī pūjā karane se athavā merī sādhanā karanese, mere nāmakā kīrttana
karanese aura merā japa karane se saba siddhiye prāpta ho jātī haiṁ .. 75|| isa
kāraṇa merā aṅgaspaśa karanese kyā siddhi nahīṁ ho sakatī .. 76 .. nāradajī bole ki
he devadeva ! he brajeśvara ! he āya . āpake yaha adbhuta uttama vacana maiṁne sune
maiṁ jisa prakāra se āpakī cintākā anugata hūm̐ usī prakārase āpa bhī mere
cirakālake prabhu aura svāmī ho ||77|| isa prakāra viśvāsake vaśa hokara sāhasa
karake āpase pūchatā hūm̐ ki usa rākṣasī pūtanāne pūrvajanma meṁ aise kaunase puṇya
kiye the .. 78 .. ki jisake prabhāva se vaha āpake aṅgako sparśa kara sakī . dekho
madaṅgasparśayogena kiṁ na siddhirbhaviṣyati .. 76 .. nārada uvāca .. devadeva
vrajeśādya śrutaṁ te vacanaṁ mahat || ahaṁ te satataṁ bhṛtyastvaṁ me nāthaśviraṁ
tataḥ ..77.. iti viśvāsabhāvena tataḥ pṛcchāmi te'nagha .. kiṁ puṇyaṁ pūrvamasyāstu
pūtanāyā babhūva ha ..78.. tavā ṅgasparśanaṁ loke yogīśātyantadurlabham ..
tapasvinastapo ghoraṁ kṛtvā'pi paramarṣayaḥ.. kathañcidapi na
prāptāsnavāṅgasparśanaṁ mahat .. 79 .. īṣadvismayamāno'haṁ śrutvā tasyāstu sadgatim
.. 80 .. pṛcchāmi tvāṁ kṛpāsindho saṁśayaṁ chettumaīsi .. 81 ..
bar̤ e bar̤ e taponiṣṭha yogī bhī atyanta śoko sahana kara jisako nahīṁ pā sakate,
muniyoṁmeṁ indra bhī kaṭhina tapa ke anuṣṭhāna karane se isa viṣaya meṁ kṛtakārya
nahīṁ hote, lomaśa ityādi ṛṣiyoṁne isake liye kitanī hī tapasyā kī thī .. 79 .. to
bhī vaha āpake agasparśa ko nahīṁ pā sake the. parantu yaha rākṣamā pūtanā sahakhām̐
mahāpāpoṁ ke karane para bhī isa viṣaya meṁ samartha huī arthāt tumheṁ prāpta huī
isakā kyā kāraṇa hai, mujhako atyanta moha aura atyanta āva huā hai isase rūpākara
kahiye .. 80 .. ki pūtanāne prathama janmameṁ kisa tapakā anu kṛpāsindhu aura
bhaktavatsala haiṁ isakāraṇa āpase pūchatā hūm̐ ,
________________

adip_Page_176

digo 86 ..
āpa mere isa sandehako dūra kījiye ..81.. śrīkṛṣṇa bole ki he vipra ! tumane
sampūrṇa loke kalyāṇa ke liye yaha praśna kiyā hai isa kāraṇa maiṁ pūta na ke
pūrvajanmakā vṛttānta varṇana karatā hūm̐ tuma bhavaṇa karo || 82|| yaha pūtanā
pahale janmameṁ jisa sthāna para thī aura isane jo karma kiye the aura kyoṁ rākṣasī
hokara manuṣyoṅke prāṇanāśa karanemeṁ pravṛtta huī thī, yadi tumheṁ isake sunanekī
śraddhā hai to maiṁ samasta vṛttānta ādi se antataka tumase kahatā ||835 iti
śrīādipurāṇaṁ sūtaśaunakasaṁvāda bhāṣāṭīkāyāṁ saptadaśo'dhyāyaḥ .. 17 .. śrīkṛṣṇajī
bola ki prathama sarasvatīke kināre kakṣīvān nāmaka .. śrīkṛṣṇa uvāca .. sādhu
pṛṣṭaṁ tvayā vipra lokānsādhvanugṛhṇatā || kathayāmi muniśreṣṭha pūtanā
pūrvasambhavam ..82.. yatrāsītsā yacca karmākarodre yasmādāpa prāṇihiṁsāmavaśyam ..
sarvaṁ tubhyaṁ vistareṇa bravīmi śrotuṁ śraddhā vidyate cettavātra .. 83 .. iti
śrīsakala purāṇasārabhūte ādipurāṇe vaiyāsike nāradaśaunakasaṁvāde pūtanāvadho nāma
saptadaśo'dhyāyaḥ .. 17 .. śrīkṛṣṇa uvāca .. purā sarasvatī tīre vasati sma
dvijottamaḥ.. kakṣīvānparamabrahma dhyātā viṣṇuparāyaṇaḥ ||1|| jitendriyo
jitaśvāsastapastepe suduṣkaram. adha śśiga ūrdhvapādaḥ samutsāhamanā bhṛśam ||
tasyaivaṁ tapyamānasya tapasā bhūritejasaḥ .. tadāśramamanuprāptaḥ
kālabhīrurmahātapāḥ ..3.. sapatnīkaḥ sutāṁ ramyāṁ samādāya svayaṁvarām || nāmnā
cārumatīṁ bālāṁ sarvābharaṇabhūṣitām .. 4 .. brāhmaṇa nivāsa karate the, ve
paraballakā dhyāna karate hue viṣṇuparāyaṇa the || 1 || jitendriya ho śvāsako
rokakara nīceko mastaka aura ūparako paira kiye utsāha ke sātha mahākaṭhina tapa ko
karane lage ||2|| kālabhīru nāmake mahātapā maharṣi apanī sarvalokamanoramā samasta
ābharaṇoṁse bhūṣita cārumatī nāmavālī kanyā ko sātha lekara strīka sahita inake
āśramameṁ āye .. 3.. kakṣīvān maharṣi ko ātā huā dekhakara dūra se hī usī samaya
āsana se uṭha
mā0 ṭī0
a. 18
.. 86
________________
adip_Page_177

khar̤ e hue aura yathāvidhi se unakī pūjā karane lage || 3 | 4 || 5 | usa samaya
maharṣi kālabhīruke sāthameṁ manako haraṇa karanevālī kanyāko dekhakara kakṣī vān
ke hṛdaya meṁ usake sātha sahavāsakī icchā huī aura kanyākā bhī mana unakakṣīvān ke
sundara śarīrako dekhakara unake prati anurāgakaṁ vaśa huā, isī rīti se una donoṁ
ke manameṁ paraspara gāḍha sneha huā || 6 || kālabhīrune kanyāke aise manorathako
dekhakara usī samaya guṇavān kakṣīvān ke hāthameṁ usako dāna kara diyā || 7 ||
vivāha vidhise rūpavatī kanyākā dāna kara mahābhāga kālabhīrujī atyanta praphullita
ho kakṣīvāna se bole || 8|| ki taṁ samāyāntamālokya kakṣīvāndvijasattamaḥ ..
samutthāyāsanāttūrṇaṁ vidhinā samapūjayat .. 5 .. tāṁ vilokya muneḥ kanyāṁ
cakame'timanoharām .. sā'pi taṁ cakame strīṇāṁ manonayananandanam .. 6 .. samīkṣya
kālabhīruśca sutāyāstaṁ manoratham .. dadau tasmai guṇāḍhyāya kanyāṁ kakṣīvaśarmaṇe
||7|| dattvā samyagvivāhe tu kanyāṁ kamalalocanām .. tamuvāca mahābhāgaḥ kālabhīruḥ
praharṣitaḥ .. 8 .. kālabhīruruvāca .. mune kanyāparityāgaḥ karttavyo na
kadācana .. paratra bhītaiḥ puruṣairiti proktaṁ maharṣibhiḥ .. 9 ..
devavipranisānnidhye pariṇītā hi kanyakā .. jñātidattā mantrapūrvaṁ na tyājyā sā
kadācana ..10.. kakṣīvānuvāca .. satyaṁ tyājyā na kulajā devaviprāgnisannidhau ||
pariṇītā yadā gṛhyaśrutyuktaḥ saṁmatā bhaveta .. 11 ..
pahale jisa prakāra maharṣiyoṁne kahā hai, ki jinako paralokakā bhaya hai aise
muniloga kabhī bhī kanyāoṅkā tyāga nahīṁ karate .. 9 .. devatā, brāhmaṇa aura
abhike sāmane jisakā dāna kiyā jātā hai usakā tyāga karanā kisī prakāra bhī yogya
nahīṁ .. 10 .. kakṣīvān bole ki jo uttama kulameṁ utpanna huī hai aura jisako
devatā, brāhmaṇa va adhike nīcameṁ volvameṁ varaṇa kiyā hai usakā tyāga karanā kisī
prakāra bhī yogya nahīṁ
________________

adip_Page_178

ho sakatā ..11.. jo strī pativratā hai aura jo apane


jase patike premako bar̤ hātī hai usakā tyāga karanā kisī prakāra bhī ucita nahīṁ
athavā jo strī suśīlā, satyaśīlā, tathā gharake kāmakājameṁ catura .. 12 ..
pativratā aura bandhuoṁvālī hai, usakī kabhī nahīṁ tyāganā athavā jo strī
atithiyoṅkā ādara kara aneka prakārase unako santuṣṭa karatī hai aura jisakā janma
uttama kulameṁ huā hai, usakā tyāga nahīṁ karanā cāhiye .. 13 .. jisake vacana
atyanta madhura haiṁ, jisameṁ kaṭhoratākā leśa bhī nahīṁ hai, jisako krodhane kabhī
sparśa nahīṁ kiyā athavā jisako īrṣā aura pativratā guṇagaṇairupetā hyanurāgiṇī ..
suśīlā satyasaṁyuktā gṛhakāryyaparāyaṇā ..12.. pativratā bandhuyuktā
āgateṣvatithiṣvapi .. atyādaraparā nityaṁ na tyājyā kulajā vadhūḥ .. 13 ..
patidharmmaratā yā ca avimuktakarā śubhā . miṣṭavāganasūyā ca krodhe mānavarjitā ..
14 .. kaṭhoravākyā nidrāluḥ patidūṣaṇavādinī .. ratā paragṛhadvāri
tyājyaivetthaṁvidhā vadhūḥ .. 15 .. hīna jātiratā nārī pavi cānyanirīkṣiṇī ..
ātmalāvaṇyaniratā santyājyetthaṁvidhā vadhūḥ .. 16 ..
abhimāna kī sugandhitaka bhī nahīṁ lagī, aisī strīko kabhī tyāga nahīṁ karanā
cāhiye, patidharma meṁ parāyaṇa aura akkatrima bhaktivālī strīko kabhī tyāganā
yogya nahīṁ .. 14 .. jo strī kaṭhora vacana kahanevālī aura sarvadā nidrāmeṁ rahatī
hai yā jo nārī sarvadā hī kaṭuvacanoṁse apane patiko pīr̤ ita karatī hai, athavā jo
strī dūsaroṁ ke gharoṁmeṁ phiranevālī hai aura sarvadā hī apane dvārapara khar̤ ī
rahatī hai usako avaśya tyāga denā cāhiye .. 15.. athavā jākhī apane se nikaṣṭa
jāti ke manuṣyoṁse milatī hai aura mārgameṁ sarvadā khar̤ ī rahatī hai aura jo kī
apane rūpalāvaṇyase yukta ho idhara udhara ghūmatī hai usako tyāga
ṭī.
ma. 18
૧૦
.. 87 ..
________________
adip_Page_179

denā cāhiye .. 16 .. śrīkṛṣṇajī bole ki kālabhīrune aise madhura vacana kahakara


unako bhalīprakāra santoṣa de yathārītise kanyā samarpaṇa kī .. 17 .. isake pīche
kālabhīru kanyāko kakṣīvāna ke hāthameṁ dekara atyanta ānandita hṛdaya se apanī
strīko sātha liye hue apane āśramako cale gaye .. 18 .. pitāke cale jānepara
patidharmameṁ parāyaṇa cārumatī apane svāmī kakṣīvānse bolī ki, he nātha ! bhagavān
hari samasta saṁsāra ke īśvara haiṁ sampūrṇa loka unakī bhalī prakāra se pūjā
karate haiṁ ||19|| isa kāraṇa hama tuma donoṁ hī pavitra antaḥkaraṇase unakī pūjā
kareṅge, dekho ! viṣayabhoga meṁ śrīkṛṣṇa uvāca .. ityuktvā taṁ munirvipraḥ
santoṣavacanaiḥ śubhaiḥ .. kanyāyāstu karaṁ tatra jagṛhe vidhipūrvakam .. 17 ..
kāla bhīruratho kanyāṁ dattvā kakṣīvate tataḥ. sapatnīkaḥ samāyātaḥ svāśramaṁ
mudito bhṛśam ||18|| prasthite pitari prāha patidharmmaparāyaṇā .. viśveśo hari
revaikaḥ sevyaḥ sarvajanairiha ||19|| āvayoḥ samayo nūnaṁ tatsevopayikaḥ prabho ..
patnīparigraho nūnaṁ patīnāṁ narakāya ca ..20.. yadi kṛṣṇo na manasi dhṛto
viṣayalampaṭaiḥ .. evaṁ prabodhitaḥ patnyā tataḥ prārabhya śaktimān ||21||
abhūtkamma parityajya ātmano bandhamuktaye .. na pivatyambumātraṁ hi vinā
viṣṇusamarpitam ..22.. hariṁ trailokyanāthaṁ hi pratyahaṁ toṣayatyalam .. evaṁ
gacchati kāle tu bhajatorubhayorapi..23.. nityaṁ hi kṛṣṇapadayoḥ
prītirāsīnnirantaram. svayaṁ vakti kathāṁ viṣṇoḥ prītyā caiva śṛṇoti saḥ..24..
atyanta āsakta hokara bhagavān vāsudevako bhūla gaye haiṁ aura saṁsārameṁ svīkā
pāṇigrahaṇa patiko narakameṁ le jātā hai || 20 || yadi viṣayī puruṣa śrīkaṣṇakā
dhyāna na kareṁ | mahātmā kakṣīvān svīse isa prakāra kahe jākara usī samaya se
sampūrṇa karmoṅko tyāga apanī bandhanase muktike liye śrīka ṣṇakā dhyāna karane meṁ
usī samaya se lage, viṣṇuko vinā sparśa kiye hue jalataka bhī nahīṁ pīte the ||21||
22|| una trilokīnātha bhagavān ke santoṣa sādhaneke liye vaha mana vacanase
bhagavāna kī pūjāmeṁ atyanta hī āsakta hokara bī puruṣa donoṁ hī apane samayako
bivāle ṭapa- 23 .. usake
________________

adip_Page_180

bu0
:||
prabhāvamaṁ kṛṣṇa bhagavāna ke caraṇoṁmeṁ unakī atyanta prīti utpanna huī .
kakṣīvān svayaṁ ḍī prītibhare vacanoṁse sarvadā hī bhagavān kī kathākā kīrtana
karata tha ora unhīṅke nāmakā smaraṇa karate the ||24|| unhīṁ ke caraṇoṅkī vandanā
karate, unhīṁ kī pūjā karate, meghā karate, apanaṅko unhīṅkā sevaka mānate aura
unhīṅkī carcā karate hue unhīṁ meṁ apanako pamarpaṇa kiyā ||25|| isa prakāra se nau
prakārakī bhakti bhagavānme unakī dina 2 bar̤ hane lagī esa mahābhāga kakṣī vana
apanī ke sātha samayako bitāne lage ||26|| strī puruṣa donoṁ hī ūpara likhe hue
vidhāna me merī ārādhanā karate hue, isase maiṁ bhī unake ūpara sevane ca sadā
viṣṇu pādasevāṁ karoti ca .. arddhanaṁ vandanaṁ dāsyaṁ sakhyamātmanivedanam ..
25 .. itthaṁ navavidhā bhakti karva nanudinaṁ dvijaḥ .. nayatyahorātrayāmantriyā
saha sadaiva hi .. 26 .. bhajanoratha dampatyoḥ santuṣṭo'haṁ munīśvara ..
kadācittīya yātrā hai dvijo gehādviniḥsṛtaḥ ||27|| upādiśatpriyāṁ bhāryyo
pātivratyena gagiṇīm .. na kāyyoṁ dehasaṁskāro vinā mudrā nudhāraṇam .. 28 ..
bhūṣaṇāni na dhāryyāṇi tulasīmālyamantarā .. bhogyāni nityaṁ tyājyāni vinā viṣṇu
niveditam .. 29 .. smattavyo bhagavānviṣṇurna vismartavya eva hi .. parager̤ e na
gantavyaṁ vinā bandhunimittakam .. 30 ..
atyanta prasanna huā. isake pachi vaha mahābhāga kakṣīvān tīrthakī yātrā ke liye
apane āśrama se bāhara hue ||27|| aura paramapyārī apanī khose kahane lage ki tuma
kabhī bhī parāye dharmameṁ anurāgiṇī na honā aura mudrādhāraṇa ke atirikta aura
kisī prakāra se śarīrakā saṁskāra na karanā .. 28 .. tulasī kī mālā ke atirikta
aura kisī prakārakā ābhūṣaṇa na paharanā, bhagavān ke naiveyake atirikta aura kisī
prakārake padārthoṅkā moga na lagānā .. 29 .. sarvadā hī una bhagavān viṣṇukā
dhyāna karatī rahanā, eka dina kyā eka pala ko bhī unako apane hṛdayase na bhūlanā,
apane bhāī aura
mā0 0
ma. 18
.. ૮૮ ૨
________________

adip_Page_181

bāndhavoṅke gharake sivāya aura dūsaroṁ ke ghara kabhī na jānā .. 30 ..


nandamahotsava ke atirikta puruṣoṁ ke sātha kabhī kucha vārtālāpa na karanā, vā eka
jagaha na baiṭhī rahanā, viṣṇu ke paramotsava vā devālaya ke utsava ke vinā nṛtya,
gīta aura utsava ityādiko dekhane ke liye dūsaroṁ ke gharameṁ na jānā .. 31 ..
bhagavānse vaira karanevāle ke atirikta aura kisīkī nindā na karanā ||32||
devamūrtikī yācanā karanevāleke atirikta aura kisī atithiko vimukha na karanā,
bhagavān kī sevā ke liye sarvadā apane gharameṁ baiṭhī rahanā .. 33 .. vṛthā
kāryameṁ kabhī bhī apane samayako na bitānā, maiṁne pumbhirnāsyaṁ na vaktavyaṁ vinā
nandamahotsavam .. nṛtyagītotsavaṁ draṣṭuṁ na gamaḥ paraveśmani .. vinā parvotsavaṁ
viṣṇostathā devālayo tvam ||31|| paranindā na karttavyā vinā viṣṇuvirodhinaḥ ..
32 .. nātithirvimukhaḥ kāyryo vinā devanayācakam .. svagehe sthitayā kāryaṁ manaḥ
śrīkṛṣṇapādayoḥ .. 33 .. kālo neyo vṛthā naiva vinā śrīkṛṣṇasevayā .. evamādiśya
bhāya svāṁ nāmīṁ cārumatīṁ tadā .. 34 .. kakṣīvāṁstīrthayātrāye nirjagāma
gṛhādapi .. sā'karottāni karmāṇi yathodiṣṭaṁ mahātmanā .. 35 .. kadā
ciddharisevārthaṁ phalapuṣpārthinī gatā .. kānane svāśramaprānte pātivratyaparāyaṇā
.. 36 .. cirādādāya puṣpāṇi parāvṛttā gṛhaṁ prati || āgacchantī gṛhaṁ sādhvī
dadarśāgatamantike .. 37 ..
jo kucha tumheṁ upadeśa diyā hai usīke anusāra kārya karatī huī apane samayako
bitātī rahanā, apanī strī cārumatī ko isa prakāra upadeśa dekara kakṣīvān
tīrthayātrā karane ke liye gharase bāhara hue. cārumatī bhī patika upadeśa kiye hue
viṣayoṁmeṁ mana lagākara yathāvidhise unakā anuṣṭhāna karane lagī ||35|| kisī
samaya vaha pativratā bhagavān vāsudevakī pūjā ke liye phala aura puṣpoṁ ko ikaṭṭhā
karane kī icchāse vanako gayī .. 36 .. aura icchā
12
________________

adip_Page_182

nusāra phala phūla ikaḍekara vaha apane āśramako lauṭī to mārgameṁ āte hue usane
kisī ko dekhā .. 37 .. ki eka kāmī śudra manuṣya dāsīke sahita ā rahā hai, vaha
mahāpāpī śūdra isako dekhakara isake prati kāmanāke vaśa huā aura cārumatīke
niṣkāma honepara bhī .. 38 .. usake sammukha ākara mārgako roka duṣṭatāpūrvaka
aneka prakārake mohayukta vacana kahane lagā ||39|| he nārada ! usa durācārī
śūdrane usa samaya jo kucha kahā thā vaha maiṁ sabhī kahatā hūṁ tuma śravaṇa karo.
vaha kahane lagā ki prāṇiyoṁ ke śarīrako viṣaya hī sampūrṇa sukhoṅkā denevālā
hai ..40.. bhogake kāminaṁ kañcidāyāntaṁ śūdraṁ saha bhujiṣyayā .. sa dṛṣṭvā tāṁ
mahāpāpī akāmāmapyakāmayat .. 38 .. āgatya sammukhaṁ tasyāstāṁ bālāṁ
samabodhayat .. bahudhā mohakervākyairbhrāntimevālapacchaṭhaḥ .. 39 .. tāni vākyāni
jānīhi tenoktāni śṛṇuṣva me .. dehino dehayogena viṣayāḥ khalu saukhyadāḥ .. 40 ..
brahmakīṭaparyantaṁ viṣaye'bhirataṁ sadā .. ajñā anyadvadantyatra kurvanto
yatnasañca yam ..41.. dehānte muktikāmāste muktiṁ naiva samāgatāḥ .. naivāpurmunayo
mukti vṛthā kaṣṭaṁ samāśritāḥ .. 42 .. tasmānna kārya dehasya kadanaṁ bhogabhāginaḥ
.. tato'nekavidhairbhāvairbhajantaṁ māṁ bhajasva ca .. 43 ..
na karanepara manuṣyako kisī prakāra ke viṣayameṁ bhī prītikā yoga nahīṁ milatā,
dekho brāhmaṇoṁse lekara kaur̤ e taka sabhī sadā viṣayakī sevā meṁ āsakta rahate haiṁ
..41.. jinako isa viṣaya meṁ jñāna nahīṁ hai ve hī isake viruddha karate haiṁ aura
ve hī atyanta yatna ke sātha śarīra ke anta meṁ muktikī abhilāṣā karate haiṁ, aura
isa rīti se mukti hotī hai yaha kahate to haiṁ parantu muni loga kabhī bhī muktiko
pānemeṁ samartha nahīṁ hote, kevala vṛthā kaṣṭako hī pāte haiṁ .. 42 .. isaliye
bhoga se hīna hokara aisā śarīrako kleśa denā kisī prakāra se bhī yogya nahīṁ, maiṁ
aneka prakārase tumhārā bhajana karūṅgā
bhā0 ṭī0,
a. 18
૧૯
.. 89 ..
________________

adip_Page_183

aura tuma merā bhajana karanā .. 43 .. bhoga hī jīvanakā pratyakṣa phala hai aura
bhogake hī liye strī puruṣoṅkī sṛṣṭi huī hai, he kalyāṇi ! svāmīke vinā ikaṭhī
rahakara tuma aise kaṣṭoko sahana kara vṛthā samayako bitātī ho .. 44 .. isa
prakāra kleśako sahanakara śarīra ke dhāraṇa karane se kyā phala hai ? tumhārā
svarūpa jaise trilokīmeṁ sundara hai, vaise hī tumhārī āyu bhī navīna hai ..45..
aise amūlya yauvana aura amūlya samayakī sampatti jisase vṛthā na jāya he nitambini
! aisā upāya karo .. 46 .. yaha śarīra sādhāraṇa hai jisako isakā jñāna nahīṁ vahī
isameṁ vṛthā bheda aura vṛthā jāti vṛttādikī jīvitasya phalaṁ bhogo na bhogo
dampatī vinā .. patiṁ vinā'tikleśena kālo yāti mudhāvale .. 44 .. kiṁ kiṣṭena
śarīreṇa komalāṅgi phalecchayā .. dṛśyate paramaṁ rūpaṁ vayaścāpi manoharam ||45 ||
na yathā te vṛthā yātu tathā kuru nitambini .. 46 .. yatsādhāraṇadeho'yaṁ
manuṣyasyābudhaiḥ kṛtaḥ .. varṇabhedo hi tatrāpi jātivṛttādikaṁ vṛthā || pūjyate
viṣayastāvaddehasyaiva ca dhāraṇe .. .. 47 .. naṣṭe dehe ka viṣayaḥ kva svargo
muktireva vā .. ato mayā saha śubhe bhogānbhuṅkṣva manoramān .. 48 .. ityādi
bhistasya vākyairmūḍhā mūḍhatvamāgatā . na śaśāka mano dhattuṁ kāmasya
vaśamāgatam .. 49 ..
kalpanā karate haiṁ, saṁsārameṁ kevala eka viṣaya hī pūjanīya hai; usīke anurodhase
śarīra dhāraṇa kiyā hai .. 47.. śarīra ke nātha hote hī viṣaya phira kahāṁ hai
svarga aura apavarga kahāṁ hai, isa kāraṇa he kalyāṇi ! mere sāthameṁ tuma mana
icchita viṣaya bhogako bhogī .. 48 .. usa durācārī śūdrane isa taraha vividha
prakārake vacana kahe taba mūr̤ hā cārumatī kī bhī buddhiko bhrama huā aura usakā
mana bhī isakī ora jākara kāmake vaśībhūta huā .. 49 ..
________________

adip_Page_184

1.
vaha kisī prakāra se bhī isako sumārgameṁ rakhane ko samartha na huī, mana to
svabhāvase hī cañcala hai aura duṣṭa bhāvoṁsa pūrṇa hai, phira saṅgatiko pā kara
bure ācaraṇoṁse yukta ho jātā hai ..50.. saṅgatika hone se hī jaise usakī sādhutākā
sañcāra hotā hai usī prakāra se asat saṅgatika hone meṁ asadbhāva utpanna hote
haiṁ, isa kāraṇa apane hitakī abhilāpāke liye bure saṅgakā parityāga karanā
manuṣyamātrako hī kartavya hai, aura kyā kahūṁ satsaṅgati ke hone se hī saṁsārake
donoṁ lokoṁmeṁ sukha utpanna hotā hai .. 51 .. cārumatī bhī usī duṣṭa saṅgata ke
vaśībhūta hokara thor̤ e dinoṁ ke bīca meṁ hī duṣṭasvabhāvavālī ho gayī. isa ora
usakā mano duṣṭaṁ cañcalaṁ ca saṅgācca parivarttate .. satsaṅgātsādhutāmeti
dussaṅgādyāti duṣṭatām ||50 .. duṣṭasaṅgo na karttavya ātmanaḥ śreya icchatā ..
satāṁ saṅgāddhi manujo lokadvayasukhaṁ vrajet .. 51 .. sā tasya saṅgāduṣṭasya duṣṭā
svalpadinairabhūt .. ciraṁ samāga tastasyāḥ patistīrthāntaraṁ gataḥ .. 52 ..
nā'paśyattāṁ tathābhūtāmapūrvāmatikāmukīm .. calacittāṁ pararatāṁ gṛhakāryyāvidhāyi
nīm ..53.. tathāpyasau dvijo duṣṭāṁ vanitāṁ saṁnyavārayat .. tarjanaiḥ
sāntvavacanairyadā tasyā mano'nyathā ..54.. karttuṁ na śaktaḥ kakṣīvānkṣubdhacittaḥ
śaśāpa tām .. prayātu rākṣasīṁ yoniṁ duṣṭe duṣṭapradūṣitā .. 55 ..
pati aneka tīrthoṁse hotā huā bahuta samayake pīche apane āśrama meṁ āyā || 52||
taba ākara dekhā ki cārumatī aba usa prakārake pavitra āca- raṇa karanevālī nahīṁ
hai, vaha atyanta hī kāminī ho gayī hai aura usakā mana bhī cañcala ho gayā hai,
isapara bhī vaha parāye puruṣameṁ manako lagāye hue hai, gharake kāryameṁ bhī aba
usakā mana vaisā nahīṁ lagatā .. 53 .. | parantu to bhī kakṣīvān ne usakā ekabāra
hī tyāga nahīṁ kiyā, isake uparānta jaba bahuta prakā rase samajhāne bujhāne para
bhī usakā mana pāpase alaga nahīṁ huā || 54 || taba nirupāya hokara krodhita ho
usako kakṣīvānūne śāpa de diyā aura bole
mā0 ṭī0
a. 18
.. te
________________

adip_Page_185

ki he pāpini. tu jaise pāpa karanemeṁ rata huī hai aura merā jaise nirādara kiyā
hai, jisakī saṅgati se baddhacita huī hai usī prakārase rākṣasī yoni tujhako mile,
aura sadā hī manuṣyoṁ kī aniṣṭakāmanā karatī huī vividha prakārake pāpa karatī rahe
|| 55 || 56 | aisī avasthā se bahuta se samayako jitānā vaha karuṇāsindhu bhagavān
śrīkṛṣṇacandrajī saṁsārake uddhārake liye avatāra lekara kisī samaya meṁ terā
uddhāra kareṅge, bhakta apanī bhakti ke hī prabhāva se kabhī | durgatiko nahīṁ
bhogate .. 57.. kāraṇa ki tūne jo kucha bhī viṣṇubhagavānkā pūjana aura bhajana
kiyā haiṁ usīke prabhāvase tujhako narakameṁ jānā nahīṁ tvaṁ vañcayitvā māṁ nityaṁ
yadabhūḥ kitave ratā . pāpakarmāṇi kurvāṇāṁ duṣṭāṁ lokā hitaiṣiṇīm .. 56 ..
kadācitkaruṇāsindhuḥ kṛṣṇaḥ santāraviṣyati .. nijabhaktiprabhāveṇa bhaktā no yānti
durgatim ..37.. sakhyaṁ kathañcidviṣṇostvamakaroḥ sevanaṁ yataḥ.. tato na santu
narakā nocitaṁ tava vartate .. 98 .. itthaṁ brāhmaṇaśāpena pūtanā sā'bhavanmune ..
etatte'bhihitaṁ sarvaṁ kimanyacchrotu micchasi ..59..nārada uvāca..kṛṣṇa tasyāstu
duṣṭāyāstvayā sparśaḥ kathaṁ kṛtaḥ.. na tadeyaṁ viśuddhā kiṁ stanaṁ tasyāḥ papau
bhavān .. .. 60 .. śrīkṛṣṇa uvāca .. cyavataḥ svāśrame pūrvaṁ tapasā gatakalmaṣaḥ
|| mano dadhau cātmanā tu sarvātmanyakhileśvare .. 61 .. hogā, aura jānā kisī
prakāra bhī yogya nahīṁ ho sakā.. 58 .. mune ! isa prakāra se brāhmaṇa ke śāpase
cārumatīne pūtanā hokara janma liyā so maiṁne tumhāre nikaṭa isakā samasta vṛttānta
ādise abataka varṇana kiyā; aba tumhāre kyā sunanekī icchā hai so kaho .. 59 ..
nāradajī bole ki jisakā pārā vāra nahīṁ pūtanā to aisī pāpinī thī phira tumane
usake aṅgako sparśa kara kisa prakāra se usake stanakā pāna kiyā so kahiye .. 60 ..
śrīkṛṣṇajī bole ki pahale mahābhāga cyavana jīna apane tapake prabhāvase pāpako
naṣṭakara apane āśrama meṁ baiṭhe hue una akhileśvara sarvātmā bhagavānkī ātmāmeṁ
apane manako
________________

adip_Page_186

dipu●
lagā diyā .. 61 .. isa prakāra se śāntikā āśraya lekara bahuta samaya taka tapa
karate rahe, pṛthvīke nīce rahanevāle rākṣasagaṇa unako bhakṣaṇa karane ke liye āye
..62.. aura aise kahane lage ki chedana karo "māra ḍālo" yaha kahate hue inake
pīche daur̤ e, yaha unake bar̤ e bhārī ūñce śabdako sunakara usī samaya uṭhe aura ina
daityoṁ ko dekhakara krodhita ho apane śarīra kī ora ko dekhā, dekhate hī usī
samaya inake śarīra se mahābalavān deva utpanna hue unhoṁne eka palake bīcameṁ hī
una samasta rākṣasoṁ ko māra ḍālā, sampūrṇa daityoṅkī saṅkhyā solaha hajāra thī .
una rākṣasoṅke mara jānepara devatā hātha jor̤ a cirameva pratapati munau
śāntimupeyuṣi || jagdhumārebhire daityāḥ pātālatalavāsinaḥ ||62 || cyavano brahma
nirvāṇaparamaṁ sukhamā śritaḥ .. śrutvā vacaḥ samuttasthau chindhibhindhī tivādinām
.. 63 .. cukopa dṛṣṭvā tāndaityānsvāntanuṁ ca vyalokayat .. atha tasya tato devāḥ
samutpannāstvarānvitāḥ. asurāṁstānnihanyuśca ṣaṣṭisāhasrasaṁmitān .. 64 ..
baddhāñjalisurāḥ procuḥ nihateṣvasureṣvapi .. mune kiṅkarāḥ sarvve kiṁ kummastvaṁ
vadāśu naḥ.. 65 .. cyavana uvāca .. prayāta giriśaṁ devamupadhāvata sarvvaśaḥ ..
praṇamya parayā bhaktyā dhyānoparatamīśvaram .. 66 .. te tathoktāstatra
jagmurdadṛśuḥ śivamavyayam .. dhyānasaṁsthaṁ tadake ca pārvvatīṁ vīkṣya vismitāḥ ..
67 .. maharṣi cyavanajī se bole || 63 ||64 || ki he mune ! hamaloga sabhī āpake
sevaka haiṁ, aba hama kaunasā āpakā kārya kareṁ so kahiye .. 65 .. cyavanajī bole
ki he devatāo ! tuma saba atiśīghra devadeva mahādeva ke nikaṭa jāo, vaha
samādhimeṁ baiṭhe hue adhyātmakā dhyāna karate hue manna ho rahe haiṁ, tuma
bhaktisahita unheṁ praṇāma kara apanā paricaya do .. 66 .. maharṣi cyavanajīke aisā
kahane para devatā usa sthāna se usī samaya cale gaye aura vahāṁ jākara dekhā ki
vaha anādinidhana ādideva mahādevajī yogakā avalambana kiye hue dhyānameṁ nimagna
āsana ke ūpara ānandake sātha virājamāna haiṁ, aura devī
mā0 ṭī0 a. 18
.. 9 1
________________

adip_Page_187

pārvatījī bhī dhyānako dhāraṇa kiye unake aṅgakā āśraya kiye hue baiṭhī haiṁ ..67..
aisā dekhakara inako bar̤ ā hī vismaya huā, yaha ham̐ sane lage, usī samayameṁ
bhagavatī pārvatījī kī candramāke samāna mādhurī rūpakī kalāko dekhakara yaha
kāmake vaśībhūta ho mohita ho gaye, isake pīche jaba inako jñāna utpanna huā taba
āpasameṁ eka 2 kī nindā karate hue kahane lage ki .. 68 .. dhikkāra hai sahasrabāra
dhikkāra hai, dhikkāra hai hamārā mana hī hamārā śatru ho gayā hai, isī kāraṇa to
hama saṁsāra ke mātā pitākī nindā karanemeṁ pravṛtta huethe, mahāprabhāvavāle
puruṣa bhī parāyī strīko dekhakara mohake vaśa ho jāte haiṁ.. 69 .. jahasuśca paraṁ
rūpaṁ dṛṣṭvā kāmavimohitāḥ.. tataste saṁsmarurdevā nindāṁ cakurmanassu ca .. 68 ..
dhiṅ mano naḥ paraṁ śatrubhūtaṁ dhikchata śastathā . dṛṣṭvā parastriyaṁ mohaṁ
nāpnuvanti mahābalāḥ .. 69 .. parastrīsmaraṇe pāpaṁ kiṁ punardarśanādiṣu .. ataḥ
prasādayiṣyāmaḥ śivaṁ sarvasureśvaram .. 70 .. yadā dhyānāvasāne tu
bahirdṛṣṭirbhaviṣyati . evaṁ te ciramātasthurvīkṣanto dhyānamocanam .. 71 ..
varṣāṇā mayute jāte maheśo dhyānamatyajat .. apaśyatpārvatīṁ śuddhāṁ tataste taṁ
vyajijñapan .. 72 .. baddhāñjalipuṭāḥ sarve aparādhaṁ yathā kṛtam || samāgatā
mahādeva vayaṁ te darśanārthinaḥ .. 73 ..
parāī strīke smaraṇa karanese bhī mahāpāpa lagatā hai phira dekhane kī to bāta kyā
kaheṁ, jisakā ṭhikānā nahīṁ. hamane aise bar̤ ebhārī mahāpāpakā anuṣṭhāna kiyā hai
isa kāraṇa jisa samaya sarvasureśvara .. 70 .. mahādevajī kī samādhi chūṭegī usī
samaya hama unako prasanna kareṅge. isa prakārakī cintā karate hue unhoṁne
mahādevajīkī samādhi kī pratīkṣā se bahuta samayataka nivāsa kiyā .. 71 ..
daśahajāra varṣa ke bītanepara mahādevajīkā dhyāna chūṭā, taba unhoṁne pārvatījī ke
sātha devatāoṅko śubhadṛṣṭi se dekhā .. 72 .. devatāoṁne bhī hātha jor̤ akara
vinayasahita apane aparādhoṁ ko kahā ki, he bhagavan ! hama āpake darśana
________________

adip_Page_188

dipu
12 ..
Ti0 ṭī0
a. 18
kī amāpāse yahāṁ āye haiṁ .. 73 .. aura maharṣi cyavanajīne apana śarārata meṁ
utpanna kara āpake nikaṭa bhejā hai, hamane yahāṁ ākara bhagavatī pārvatījīke
rūpakī chaṭāko dekhakara cirakālataka nivāsa kiyā || 7 || isake atirikta eka
mahāpāpakā anuṣṭhāna karake hamane jo āpakā bar̤ hā bhārī aparādha kiyā hai usameṁ
āpako hamārā uddhāra karanā hogā, aura phira jisase kabhī bhī aise aniṣṭakārya meṁ
hamārī icchā na ho aisā āpa hamako dījiye ||75 || mahādevajī unake aise vinayayukta
vacanoṁ ko sunakara kahane lage ki he devavṛnda ! merī tumhāre ūpara atyanta prīti
huī hai, tuma sabhīne cyavanāṅgasamudbhūtā āgatāstannideśanaḥ .. ciraṁ sthitā
devavaśātpārvatīrūpamohitāḥ .. 74 .. muhūrtamātraṁ durbuddhivaśātkā mavaśaṅkatāḥ ..
vipriyaṁ tena pāpena samuddhartuṁ tvamarhasi .. yathā naivaṁ punaḥ karmma kummoṁ
daṇḍo vidhīyatām ..75.. iti śrutvā mahā devastuṣṭastā nidamabravīt .. bhaviṣyatha
kṛśānostu putrā yūyaṁ mahaujasaḥ .. 76 .. anirdaśāḥ stanādānaiḥ pūtanāyā mariṣyatha
.. kaṁsapraṇoditā sā tu rākṣasī nandagokulam ..77.. yadā yāsyati hantuṁ vai kṛṣṇaṁ
liptvā stane viṣam .. aṅge kṛtvā hariṁ ghorā stanyaṁ yatpāyayiṣyati .. 78 ..
bhavatpītāvaśiṣṭaṁ tadbhagavānpāsyati stanam .. pīḍayitvā saha prāṇaistadā
muktimavāpsyatha ..79.. paramatejasvī abhike putra se janma liyā hai .. 76 ..
daśavarṣakī avasthā meṁ bālakoṁ ko māranevālī pūtanā tuma sabakā saṁhāra karegī,
vaha rākṣasī kaṁsakī .. 12 .. bhejī huī ākara apane donoṁ stanoṁmeṁ vipako lagā ||
77 .. bhagavān śrīkṛṣṇajīko māraneke liye nandajī ke ghara gokulameṁ āvegī, isake
pīche bhaga vānko godī meṁ lekara dūdha pilāvegī || 78 .. taba jisa samaya tuma
loga una pīte hue stanoṁ ko dekhoge arthāt jaba mahāvegake sātha śrīkṛṣṇa dūdhako
________________

adip_Page_189

piyeṅge, tacī tumhārī mukti ho jāyagī .. 79 .. śrīkṛṣṇa bole ki mahādeva jīke isa
vacanako satya karane ke liye hī maiṁne rākṣasī ke stanoṁ ko piyā thā . koī manuṣya
kabhī karmabandhanarūpa pārāko chedana karaneko samartha nahīṁ hotā .. 80 ..
śrīnāradajī bole ki he bhagavan! āpane jisa samaya usa duṣṭācaraṇa karanevālī
pūtanākā saṁhāra kiyā thā usa samaya nandajī vrajameṁ the athavā aura kahīṁ, vaha
kahāṁ the? he viśveśvara ! mujhe atyanta hī vismaya utpanna huā hai; isa kāraṇa
kṛpā karake yaha samasta vṛttānta ādisaṁ antataka varṇana kījiye, āpake caritrako
sunanese sampūrṇa pāpa naṣṭa ho jāte haiṁ .. 81 .. 82.. ||śrīkṛṣṇa uvāca .. iti
rudravacaḥ satyaṁ karttuṁ tasyāḥ papau stanam .. na kamrmmabandhanaṁ pāśaṁ
chettumarhati kaścana .. 80 .. nārada uvāca .. yadā te nihatā'sādhvī pūtanā
bālaghātinī .. tadā nando'bhavatkutra vaje vā'nyatra vā gataḥ .. 81 .. etanme brūhi
viśveśa paraṁ kautūhalaṁ mama .. tṛptirna jāyate śrutvā kathāṁ te kalināśinīm ..
82.. anṛtaṁ jāyate yatra tāpaśāntiśca mānasī .. svargāpavarga yodvāraṁ dvāraṁ vai
mokṣamogayoḥ || 83|| śrīkṛṣṇa uvāca .. mama janmadine vipra kṛtvā janmotsavaṁ pitā
|| dināṣṭāsu vyatīteṣu gopaiḥ katipayairvṛtaḥ .. 84 .. vārṣika bhojarājīyakaraṁ
dātuṁ purīṁ gataḥ .. tadrātrau tṛṣitaḥ śrānto viśrāntaḥ prātareva hi .. 85 .. aura
phira santāpa bhī dūra hote haiṁ, para paga para amṛta bhoganekatā hai, svarga aura
kī hotī hai, yukti aura mukti milatī hai, isa kāraṇa phira āpa kahiye || 8|| ojī
bola ki pitā nandajī ko mere janma janmotsava karate hue āṭha dina bīne taba vaha
kitane eka gopako apane sātha lekara ||84 || rājā bhojako vārṣikakara ( sālānā )
deneke liye usakī nagarīko gaye the. usa rātriko vahāṁ nivāsa kara prabhāta
________________

adip_Page_190

diṣu
hote hī ||85|| rājā bhoja ke mandirameṁ jākara usako praṇāma kara usake
adhikāriyoṅko niyamita kara dekara apane sthānako cale .. 86 .. mahālā vasudevajīne
sunā ki hamāre paramamitra nandajī āye haiṁ aura unhoṁne rājāko vārṣika rupayā diyā
hai yaha sunakara atyanta hī ānandita hue aura unake darśanoṅkī abhilāṣā kara
utkaṇṭhita ho unake pāsako gaye .. 87 .. una donoṁ ke paraspara meṁ milane se
ānandakī sīmā na rahī, isa kāraṇa jisa prakārase vasudevajī nandajīke dekhane ko
mana aura prāṇoṁse utkaṇṭhita ho rahe the nandajī bhī usī prakāra unako acānaka āyā
huā dekhakara atyanta hī ānandita hue. isake pīche premameṁ bharakara ānanda ke
māre vyākula ho āpake sātha usī samaya āsana se uṭhakara vasudave jī ke pāsako gaye
||88 || aura atyanta gatvā rājño gṛhaṁ tatra natvā rājñe karaṁ dadau .. dattvā
tasyādhikāribhya ājagāmāvamocanam .. 86 .. śrutvā śauristamāyāntaṁ nandaṁ
suhṛdamātmanaḥ .. rājñe dattakaraṁ jñātvā yayau tadarśanotsukaḥ .. 87.. tato
vilokya taṁ nandaḥ śauriṁ tatra samāgatam .. utthāya sambhrame ṇāśa
sahajapremavihvalaḥ ..88.. ciraṁ vimucya hṛdayādupaveśya varāsane .
vasudevamuvācedaṁ kiṁ pṛcche darśanaṁ tava .. 89 .. jīvasī tyadbhutaṁ jātaṁ kaṁse
jīvati niścitam || bahavo nihatā yena śiśavaḥ pāvakopamāḥ .. 90 ..
ādara sahita unako hṛdaya se lagāya premake āsūṁ bahāte hue āsanapara baiṭhaneko
gadgada kaṇṭhase bole ki maiṁ aura tumase kyā kahūṁ tumhārā jo isa samaya darśana
ho gayā hai yahī hamārā ahobhāgya hai .. 89 .. isa mahāpāpī kaṁsake jīvita rahate
hue kisī ke bhī bacanakī āśā nahīṁ hai isa kāraṇa tuma jo ājataka jīvita ho yahī
mujhe atyanta āścarya hai isameṁ sandeha nahīṁ, dekho isa pāpātyā kaṁsane tumhāre
kaise choṭe 2 bālaka māra ḍāle haiṁ . unako smaraṇa karate chātī phaṭatī hai,
hṛdaya vidīrṇa huā jātā hai, vajra se chedana kiye hue ke samāna hṛdayameṁ pīḍā
hotī hai, hāya ! kaisā kaṣṭa hai ki una samasta bālakakī
a. 18
.. 93 ..
________________

adip_Page_191

mārakara bhī isa durātmākī tṛpti na huī .. 90 .. antame jo vaha eka kanyā thī usako
bhī isa pāpīne māra ḍālā, ina sabhīkī cintā karake tumako śoka! karanā ucita nahīṁ
hai ..91.. yadi vidhātā hī anukūla hai to phira isa vaṁśa meṁ santānakī utpatti
hogī aura jo vidhātā hī pratikūla huā hai to isa prakārase niścaya hī vināśakā honā
sambhava hai isameṁ kiñcita bhī sandeha nahīṁ || 92 || tumhāre samāna jñānavān
manuṣyoṅkī buddhi kabhī mohame nahīṁ par̤ atī, isa viṣaya meṁ vidhātāko hī balavān
jānakara tumako śoka karanā ucita nahīṁ, īśvara jo karegā vaha avaśya hī hogā, koī
bhī usako kisī prakāra avaśiṣṭā sutā caikā sā'pi tena nipānitā ..
tathā'pyadṛṣṭamāśritya sukhaṁ duḥkhaṁ na cā'nyathā .. 91 .. daive'nukūle bhavati
santatiḥ suhṛdāṁ vara . pratikūle tathā deve sā nāśaṁ vrajati dhruvam .. 92 ..
vasudeva vidāṁ buddhirna mohāya hi kalpate .. tatra daivamiti jñātvā na ca
śocitumarhasi.. īśvareṇa kṛtaṁ yattadudbhavatyeva nānyathā .. 93.. evaṁ śrutvā
nandavākyaṁ tadānīṁ śauriścaivaṁ labdhabuddhiprasādaḥ. tyaktvā śokaṁ mohabhāraṁ
tathaiva yathāgataṁ prasthito bhāvitātmā .. 94 || yāca kebhyo'khilebhyaśca
vraje'bhūtparamotsavaḥ. nihatyaivaṁ bakīṁ duṣṭāṁ mune'haṁ vrajamā sthitaḥ .. 95 ..
sukhayanbālarūpeṇa tatra sarvānvaukasaḥ .. kaṁso'pi loke śuśrāva mṛtā ghorā baje
bakī .. 96 .. se nahīṁ meṭa sakatā ||93 || mahātmā nandajīke aise vacana sunakara
vasundavajīkī buddhi sthira huī taba unakā sampūrṇa śoka dūra huā, taba nandajīne
vahāṁse apane sthānako prasthāna kiyā ( isaprakāra se bālakoṅko māranevālī uma
pūtanāko mārā usa samaya mahātmā nandajī vrajameṁ nahīṁ the, isake pīche unhoṁne
gharako ākara pūtanāvadhake samasta vṛttānta ko sunakara merā janma nayā jānā) ||
14 || isake pīche aneka yācakoṅko bahutasā dhana dāna kiyā, vrajameṁ eka bar̤ ābhārī
utsava huā, ghara meṁ samasta loga ānandita ho badhāī dene lage . he mune ! isa
prakārase maiṁne pūtanāko mārā || 95|| aura phira bālakakā rūpa
________________

adip_Page_192

བྷེq
O
dhāraṇa kara vrajameṁ rahakara sampūrṇa vrajavāsiyoṁ ko ānandita kiyā, vaha bhī
mere sāthameṁ rahakara ānandase apane samaya ko bitāne lage. isa ora kaṁsane logoṁ
ke mukhame sunā ki pūtanā vrajameṁ jākara mṛtyuko prāpta huī .. 93 .. apane
stanoṁmeṁ viṣa piṭāya bālakako pilākara svayaṁ mṛtaka ho gayī hai yaha vicā- rana
lagā ki pūtanā apane āpa hī mara gayī hogī aura kisī kāraṇa se bhī usakī mṛtyu
nahīṁ huī .. 97 .. kāraṇa ki viṣaka lagane se hī use mṛtyu ke mukhameṁ jānā huā
hai, hai mune ! maiṁne prathama tumase jo usake svapnakā vṛttānta kahā thā kaṁsa
usa samaya usī viṣaya ke vicārako karane lagā .. 98 .. isī avasara meṁ pūtanākī
bahana vṛkodarī vahāṁ ākara kahane lagī || 99|| ki, merī paramapyārī sahodarī
bahanane tumhāre kārya karane ke liye jākara apane stana glasaṁlipta dattā vālāya
garvitā .. svayaṁ mṛneti kaṁso vai mene nānyena hetunā .. 97 .. vikriyā
garalasyaiva pravṛttā maraṇāya hi .. tayaivokto yataḥ svapnaḥ sayo maraṇasūcakaḥ ..
98 .. evaṁ vitarkayantaṁ tamājagāma vṛkodarī .. 99 .. vṛkodarkyuvāca .. mṛtā me
bhaginī kaṁma taba kāya sā gatā . kiṁ jīvitena tanme'dya gopairalpairnipātitā ..
100 .. dhikte janma vṛthā mānaṁ tavaiśvayyaṁ parākramam .. tvayi jīvati me kāntā
bhaginī nihatā va je .. 101 .. aho śṛgālo balavānsiṁha caitra nihanti kim ..
mārjīraṁ mūṣiko vārḍa pisā param .. 102 .. kṣudrāścaiva baje kaṁsa ye vasanti
vadāmi kim. teṣāṁ nikāro hastena tava nāpi mahātmanaḥ.. 103 .. prāṇoṅko tyāga diyā
hai "hā" jaba ina kṣudra gopana usako māra ḍālā hai .. 100 .. taba tumhāre aura
hamāre jīvita rahanekā prayojana kyā hai ? tumhāre janma, aiśvarya, māna,
parākrama, ina sabhīko dhikkāra hai ! tuma ina sabako lekara kyā karoge ? hāya !
tumhāre jīvita rahate hue hamārī bhaginī baja jākara mara jāya .. 103 .. isake
samāna śokakā viṣaya aura kyā hogā ? hāya ! śṛgāla bhī balavān hokara mahāprāṇa
siṁhako māra sakatā hai, athavā mūṣaka bhī balavān hokara bilāva ke mārane ko
samartha hotā hai, ina sabhī meṁ mujhe atyanta āścarya honā dikhāyī detā hai .. 302
.. hāya ! kaṁsa | meṁ aura
mā0 ṭī0
a. 18
.. 94 ..
________________

adip_Page_193

{
kyā kahūm̐ , jo loga vrajameṁ rahate haiṁ, unakā aura hamārā bala kahām̐ hai ? vīrya
kahām̐ ? teja kahām̐ ? aura parākrama bhī kahām̐ haiṁ ? parantu to bhī ve loga tumhāre
samāna balavān puruṣoṁ ke nirādara kagneko samartha hue .. 103 .. hā kaṁsa | eka
sādhāraṇa bālakane tumhāre ūpara apanā prabhāva dikhāyā, tumhārā jīvana bhī maraṇa
huāsā vidita hotā hai, kyā kahūm̐ maiṁ bhī aba jīvita nahīṁ hūm̐ .. 104 .. isa kāraṇa
kyā kahūm̐ , dhikkāra hai tumhāra vīryako, dhikkāra hai tumhāra isa rājatvako athavā
maiṁ aura ādheka kyā kahūm̐ tumhāre manoratha sabhī viphala ho gaye haiṁ, kāraṇa ki
pūtanā bālaka ke hāthase mārī gayī hai. bālāśca prabhavo yasya tasyānte
jīvitātsukham .. maraṇe bhāti me kaṁsa kiṁ vadāmi hatā'pyaham ||104 ..
dhigdhivīryyaṁ tave vedaṁ dhiyājatvaṁ vadāmi kim || sarvaṁ vai viphalaṁ jātaṁ
bālakena hataṁ tathā || 105 || adhunā kiṁ vadiṣyāmi vada kaṁsa mahāvala .. bhaginī
nihatā me hi dhigdhiṅa māṁ vyarthajīvinīm .. 106 .. vināśasamaye buddhirmanāṁ
kānanaukasām .. viparītā bhava dravyaṁ ko'nyathā kartumīśvaraḥ || 107 || gamiṣyati
patistasyā mahākrodhī ghaṭodaraḥ .. aghāsuro vako vā'pi bhrātarau kodhinau
tataḥ ..108.. vrajasthānāṁ ca sarveṣāṁ grasitārastu te trayaḥ .. gamipyanti phalaṁ
teṣāṁ vairasya tu bhaviṣyati .. 109 ..
|| 105 || aba maiṁ kyā karūm̐ batāo merī bahana to mara gayī hai phira mere bhī
jīvita rahane kā koī prayojana nahīṁ; kāraṇa ki aisī avasthāmai jīvita rahane ko
dhikkāra hai || 10 6 || he rājan ! maranekaṁ samaya tapasvī manuṣyoṁ kī buddhi
viparīta ho jātī hai aura bhalā honahārako kauna meṭa sakatā hai .. 107 .. aba jo
kucha ho,mahākrodhita usake pati baṭodara aura kupita svabhāvavālā baka aura
adhāsura yaha donoṁ bhrātā .. 108 .. yaha tīnoṁ jana aba brajameṁ jākara
________________

adip_Page_194

dipu0
5 ..
vahāṁ ke nivāsiyoṅko māreṁ aura pūtanā ke māranevāle apane vairī ko
ḍhūm̐ ḍheṁ ..109 .. kaṁsa bolā ki putanā svabhāvase hī jñānaśūnya thī isī kāraṇa to
vaha apane stanoṁmeṁ viṣa lagākara brajako gayī thī isameṁ vrajavāsiyoṁ kā to kucha
bhī doṣa nahīṁ hai .. 110 .. to bhī tuma yadi niścaya jānatī ho ki brajavāsiyāne hī
usako mārā hai to avāsura aura bakāsura ina donoṁ kā hī vairīkī khoja karane ke
liye bheja do .. 111 .. athavā āja tṛṇāvartta jo merā parama pyārā hai vahī merī
ājñā se brajakā nāśa karane ke liye jāyagā .. 112 .. he vṛkodari ! aba ghaṭodarādi
asura jabataka yahām̐ nahīṁ āte haiṁ taba taka tuma mere ghara meṁ raho, kaṁsa uvāca
.. svayameva garāliptastanā mūḍhā gatā hi sā .. dūṣaṇaṁ nahi keṣāñcitteṣāṁ vai
vrajavāsinām .. 110 .. yadi jānāmi nāśaṁ nītā veraṁ tu vai śubham .. avāsuravako
tatra gacchato balavattarau .. 111 .. athavā'dya tṛṇāvattoṁ bhṛśaṁ me cātiva labhaḥ
.. gamiṣyati mayā''jñapto brajanāśāya sāmpratam .. 112 .. ghaṭodarādayo
yāvatsameṣyanti vṛkodari .. tāvattvaṁ tiṣṭha mahe yāvatkāryyaṁ prasidhyati ..
113 .. śrīkṛṣṇa uvāca .. iti kaṁsavacaḥ śrutvā na sthitā sā vṛkodarī .. jagāma
bhaginīśoka mūrcchitā nijamandiram .. 114 .. kaṁso'pi tadvatsasmāra rājakāryyaṁ
samākulaḥ .. ahaṁ ca gopasadane bālaceṣṭābhirādbhutam .. .. 115 .. sukhaṁ
mahaddadānastu tatra nandayaśodayoḥ .. yadi me jananī rātrau suptā nidrākulā bhavet
.. 116 .. phira merā kārya siddha hone para apane sthānako calī jānā .. 113 ..
śrīkṛṣṇajī bole ki usa samaya vṛkodarī bhaginī ke śokake māre jñānaśūnya ho gayī
thī, isa kāraṇa kaṁsake vacanoṅko na mānakara apane gharako calī gayī .. 114 .. usa
samaya kaṁsa vyākula hṛdayase apaneko nirupāya vicāra rājakārya dekhane meṁ
pravṛtta huā, idhara maiṁ bhī goparājake ghara rahakara bālalīlā kara .. 115 ..
nanda aura yaśodā donoṁhīko sukha dene lagā, yadi merī mātā rātrimeṁ so
mā0 ṭī0 a. 18
..15..
________________

adip_Page_195

jātī .. 136 .. to maiṁ rokara unako jagā detā thā, vaha bhī usī samaya jāgakara
tālī bajā bajākara mujhe khilāne lagatī thī ..117.. aura gīta gātī huī yaha kaha 2
mujhe pyāra karatī thīṁ, ki he beṭā ! tuma hamāre prāṇoṁsa bhī pyāre ho merā jīvana
tumhāre hī adhīna hai .. 118 .. isa kāraṇa tuma rudana mata karo aura ānandake
sātha so jāo, tumheṁ vyākula dekhakara sabhī mujhe atyanta vyākula dikhāī dete haiṁ
isa kāraṇa tuma sukhase so jāo, aura kyā kahūm̐ tumhāre jāganase maiṁ bhī jāgatī
rahatī hūm̐ tuma so jāte ho to maiṁ bhī so jātī hūm̐ .. 119 .. beṭā ! tuma jo bhūkhe
ho to dūdha tadāhaṁ rodanamipānnidrābhaṅgaṁ karomyalam.. jāgaraṁ samavāpyāśu karoti
karavādanam .. 117 .. sā gāyati mune gānaṁ lālayantī bhṛśaṁ himām.. tvaṁ me
prāṇapriyo vatsa tvadādhāraṁ hi jīvanam .. 118 .. rodanaṁ tvaṁ mā ca kṛtvā sukhaṁ
śayanamācara .. tvayi jāgrati jāgarmi tvayi supte svapāmyaham .. 119 .. stanaṁ
pitra kṣudhārtto'si tyaktvā rodanamañjasā .. kadācidaṅkamāropya śayanaṁ kārayatyapi
.. kṣaṇaṁ nidrā'bhavattasyā jāgaro jāyate niśi .. 120 .. mukhamāsvādayantī me
cumbanāliṅganādibhiḥ .. jāgare darśanātsaukhyaṁ nidrayā svapnadarśanāt .. 121 ..
svabhāvātputrabhāvena mayi snehaparā'bhavat . evaṁ niśā vyatītā cetprātaḥ kālo
bhavedyadi .. 122 .. pī lo aba roo mata, yaha kahakara vaha mujhe kabhī godī meṁ
uṭhātīṁ aura kabhī sulā detī thī. sārāṁśa yaha hai ki vaha rātrimeṁ bahuta kama
sotī thī, adhika samaya jāgate hī vyatīta hotā thā .. 120 .. mere cumbana karane
aura āliṅganase unako apūrva sukha hotā thā, vaha jabataka jāgatī rahatī thīṁ taba
taka mujhe hī dekhatī rahatīṁ aura atyanta hī prīti karatī thīṁ, phira jaba vaha so
jātī to svapna meṁ mujhe hī dekhatā .. 121 .. aura āliṅgana kara apūrva ānanda māna
tī dhīṁ, mere kṣaṇakāla ko bhī na dekhane se vaha sthira nahīṁ raha sakatī thīṁ,
phira jo maiṁ sote hue kṣaṇamātra ko bhī unakī māse dūra ho jātā to vaha dhīre2sara
________________

adip_Page_196

dipū0
& 11
kākara mujhe apane pāsa sulā detī thīṁ unako svābhāvika putrabhāva me mere ūpara
adhika sneha ho gayā thā, isa prakāra ne rātri ke bīta jānepara prabhāta ko hī ||
122 || mātā uṭhakara merā mukha dhotī thīṁ aura bārambāra mere śarīrako dekhakara
apane hṛbhyameṁ apūrva ānandako mānatī thīṁ, unakā mana ānanda ke māre atyanta hī
praphullita ho jātā thā . 123 . vaha isa prakāra manohara vacana mujha se kahatīṁ
ki he baṭā . uṭho, tumhārā maṅgala ho tumhāre mukha candrako .. 134 .. dekha kara
aura saba loga bhī atyanta ānandako māneṅge, maiṁ bhī tumhārā darśana karake
barakaṁ kāryameṁ lagūṁ, aura kyā kahūṁ tumhāre śarīra kā darśana karanā hameṁ
sākṣāt samutthāyātha jananī mukhaṁ paśyati me bhṛśam || vilokya vadanaṁ ramyaṁ sā
tasya nayanāmbujam .. 123 .. mohamāyāti paramaṁ tato vadati śobhanam .. uttiṣṭha
tāta bhadraṁ te paśyantī te mukhāmbujam || 124 || sadā karomi kāryyāṇi tvanmukhaṁ
mama maṅgalam .. evaṁ nando'pi māṁ vīkṣya mohamāpnoti śāśvatam .. 125 ..
āropyāṅkamatho mūrdhni samātrāya samāhitaḥ..mukha cumbati modena punaḥ paśyati me
mukham .. 126 .. kadācidaṅa ādāya svakaṇṭhe yojayatyapi .. anubhūyāśeṣa
sukhamubhābhyāmucyate kathā .. 127 .. parasparānumodena snehena mayi nārada || āvāṁ
dhanyau yataḥ putro gate vayasi śobhanaḥ .. 128 ..
maṅgalakā denevālā hai, mahātmā nandajī bhī mujhe dekhakara sarvadā hī isa
prakārakā ānanda bhoganta the . 125|| aura atyanta prīti ke sātha mujhe godī meṁ
lekara merā mastaka saṅghate, phira mere mukhako cumbana karake apūrva ānanda ke
sātha mere mukhako dekhate the || 126 || aura kabhī mujhe godīmeṁ lekara chātī se
lagā ta the taba usī samaya donoṁ jane atyanta hī ānandako mānakara aneka prakārake
vacana kahane lagate the . . 127 .. ki hama donoṅkā ahobhāgya hai jo
..0 ṭī0
a. 18
.. 96 ..
________________

adip_Page_197

vṛddhāvasthāmaṁ yaha putra prāpta huā hai || 128|| hamāre prāṇoṁse bhī yaha adhika
pyārā hai, īśvara ke nikaṭa prārthanā karate haiṁ ki yaha sahasrā varṣa jiya, kyā
jāna haiṁ ki kaunase doṣasaṁ yadi koī upadrava ho jāya, isa liye isako kabhī bāhara
lekara nahīṁ baiṭhanā cāhiye .. 329 .. isake māthemeṁ rakṣā ke liye kāja lakā kālā
ṭīkā bhale prakāra lagākara aura galemeṁ rāmanāma aṅkita stava aura śerakā nakhūna
paharā do || 130 || yaha bālaka hamārā aura tumhārā donoṅkā hī jīvana hai; hama
logoṁne prathama parameśvarakī sevā kī thī usīke puṇya ke pratāpase esa
putraratnako apanī godīmeṁ unake liye samartha hue haiṁ saṁvabhūva priyo
jīvyātso'yaṁ va śaradāṁ śatam .. vibhavo dṛṣṭidoṣeṇa vahiḥ sthāpyo na te kvacit ..
129 .. dṛṣṭidoṣanivārāya bhāle kajjalakaṁ kuru .. kaṇṭhe vyāghranakhaṁ caiva
rāmanāmāṅkitaṁ stavam .. 130 .. āvayorjīvanaṁ vālaḥ sevitaḥ parameśvaraḥ .. tena
puṇyena putro'sā āvayoraṅkaṅgaḥ sphuṭam .. 131 .. evaṁ prātaḥ samutthāya vilokya
vadanaṁ mama .. vicitravākyoṁ pitarau nitarāṁ mudamāpatuḥ .. 132 .. paścānme jananī
māṁ sthāpayitvā nijāntike .. paśyantī mansukhaṁ śaśvanmamantha dadhi bhājane .. 133
.. gāyantī mama karmāṇi gītāni tu mahotsave !! yāni yogibhiratyantaṁ kāla yakṛtāni
hi .. 134 .. yatkiñcidgṛhakarmāṇi kurute'harniśaṁ tu sā .. gāyantī mama karmāṇi
pāpaṁ śāmayatītyalam .. 135 ..
.. 131 ... isa prakāra se pitā aura mātā donoṁ hī prabhātako uṭhakara mere mukha
kamalako dekha atyanta ānanda ke sātha vividha prakāra ke bacana kahate the ||
132 .. isake pīche merī mātā mujhako apane sāmane baiṭhākara bārambāra mere mukhakī
ora dekha phira dahī bilone lagatī thīṁ... 133 .. aura gopiyeṁ bhī utsāha dekhane
ke nimitta jo hamāre tīnoṁ kālake karaneyogya karma paramparā gāna kiye gaye haiṁ
vaha bhī una sabako gātī thīṁ .. 134 .. isa rītisa
13
________________

adip_Page_198

dipu •
10 11
vaha jo kucha bhī gharakā kāma karatīṁ usī samaya hamārī pāpanāśinī kathā
paramparākā gāna karatī thīṁ .. 135 .. isī prakāra nandajī tathā sama sta
gopagaṇoṅke cittase merā svarūpa kabhī kṣaṇabharako bhī vismaraṇa nahīṁ hotā thā,
aura pratidina saba gopiyeṁ ekāntacitta hokara .. 136.. mere mukhako dekhatī huī
atyanta ānandakaṁ sātha gīta gāne lagatī thīṁ, mere bālarūpako dekhakara mohita ho
unakā mana kabhī bhī nandajīke ghara se jāneko nahīṁ karatā thā || 137 ||vaha
śrīphalamiśrita sitā, vicitra vastra, ramaṇīka pagar̤ ī, manohara kanduka aura
tāmbūla tilaka ityādi dravyoṅko apane 2 sāthameṁ lātī tathaiva nandagopo'pi na māṁ
vismarati kvacit .. āgatyānudinaṁ tatra gopyaḥ sarvāḥ samantataḥ .. 136 .. mukhaṁ
vilokayanti sma gāyantyo nandamandiram .. na tyajanti kadācidve bālarūpa
vimohitāḥ .. 137 .. ānayanti ca gopyastāḥ sitāṁ śrīphala miśritām .. vasanāni
vicitrāṇi tathoṣṇīṣaṁ ca kandukam || 138 .. anyacca paridhānīyaṁ tāmbūlaṁ tilakaṁ
tathā .. tathā kulocitaṁ tāśca pūjitāstu yaśodayā .. 139 .. yānti svaṁ svaṁ gṛhaṁ
prātaḥ punarāyānti vīkṣitum .. anekasukhapūraiśca gopā gobhyastathā vraje .. 140 ..
vismṛtya gṛhakāryyāṇi māṁ vilokitumāgatāḥ .. gaṇayanti na vai
kiñcinmamānandavaśīkṛtāḥ.. 141 .. thīṁ, yaśodājī una sabhī kī kulocita pūjā karatī
thīṁ .. 138 .. 139 .. pūjāke samāpta honapara sabhī apane 2 gharoṅko calī jātī
thīṁ, aura phira prātaḥ kāla hote hī mandajīke para pahale ke samāna mere
darśanoṅkī icchāse sabhī ikaḍe hote the, isa rītise vrajavāsī gopa aura gopiyeṁ
ānandameṁ pūrṇa hokara .. 140 .. apane 2 baroṅke kāryako bhūlakara nitya āte jāte
rahate the, mere ānandake vaśībhūta hokara unako kisī viṣayakī icchā nahīṁ rahatī
thī .. 141 ..
bhā0 ṭī0
a. 18
.. 97 ..
________________

adip_Page_199

bhī goṣa aura gopiyoṅkī aneka prakārake sukha detā thā, isa rīti se ikyāsī dina
vyatīta hue || 142 .. aura mere janma dinakā dina āyā, jyo- tiṣiyoṁne gaṇanā kī
aura mere pitā māvāne satkulameṁ utpanna pavitra caritroṁsa yukta gopiyoṁ ko
yathāvidhāna se bulāyā || 143 .. gāyaka, stuti karane vāle, sūta, bandīgaṇa,
māgadha ityādi ākara usa samaya ūñce svarase hamāre māhātmyasūcaka gītoṅko gāne
lage (usa samaya gopiyoṁne bhī aneka prakārake rāgoṁse gānā prārambha kiyā aura
kahane lagīṁ ) .. 144 .. ki he ananta ! he ānanda ! he govinda ! he gokuleśa ! he
janārdana ! he nārāyaṇa ! nirīkṣya gopāngopīśca karomi sukhadaṁ smitam .. evaṁ
dinānyatītāni ekāśītirmahāmune .. 142 .. janmakṣayoge cāyāte jyo
tirvidbhirniveditam .. samāhūtāstatra gopyaḥ kulajā maṅgalānvitāḥ .. 143 .. gāyakā
nāmakārāśca tathānye sūtamāgadhāḥ .. jaguruccaistālapūrvaṁ mama māhātmya sūcakam ||
14 || anantānanda govinda gokuleśa janārdana || nāgayaṇa hṛṣīkeśa kṛṣṇa dāmodara
priya || 145 || pareśa paramānanda jagadīśa jagatpate .. kṛpāsindho manojñājña
māramohana pāvana .. 146 .. śrīpate sarvakṛdviṣṇo ciraṁ vibhavadācyuta ..
bhūtabhāvana bhūtātmanbhūtakoṭakapālaka .. 147 ..
hṛṣīkeśa ! he kṛṣṇa ! he dāmodara ! he priya 1 || 145 .. he parameśa ! he
paramānanda ! he jagadīśa ! he jagatpata ![ he jagannātha ! he jagatsvāmin! he
adhokṣaja | he aśeṣavit ! he devatāoṅkī ātmāke sākṣī ! he anādi ! he avināśin ! he
avyaya 1 ] he kṛpāsindho ! he manojña ! he ātman ! he māramohana ! .. 146 .. he
pāvana ! he śrīpate . he sarvakṛt ! he viṣṇo! he vibhavaprada ! he acyuta ! he
bhūtabhāvana ! he bhūtātman! he karor̤ oṁ bhūta
________________

adip_Page_200

આ Jિ
!198 ..
koṭika akele pālanakartā .. 147 .. he matsya ! he kūrma ? he varāha ! he nṛsiṁha |
he dvijanāyaka ! he nṛpatiśreṣṭha ! he śrīrāma ! he sarveśvara! tumheṁ namaskāra
hai .. 148 .. isa prakāra se brajavāsī gopa aura gopiyeṁ aneka prakārake rāgoṁse
hamāre mahotsavakā gāna karane lagīṁ ... 149.. sabhī isa mahotsabako dekhakara
atyanta ānanda mānate the, brahmādi devatā bhī isa mahotsava ko dekhane ke nimitta
vahāṁ āye .. 150 .. iti śrīā 0pu0 sutaśaunakasaṁvāde bhāṣāṭīkāyāmaṣṭādaśo'dhyāyaḥ
|| 18 ||śrībhagavān bole ki svayaṁ brahmājī bhī usa samaya apane sthāna se
devatāoṅke sātha ākara brajavāsiyoṁmeṁ mile, isake pīche śivajībhī apane gaṇoṁ ke
mīna vārāha kūrmāṅga nṛsiṁha dvijanāyaka || śrīrāma nṛpatiśreṣṭha sarveśvara
namo'stu te .. 148 .. ityādyuccairjagugopyo nānārāga mahotsavaiḥ .. 149 .. gopā
gopyo gokule bhrājamānāḥ sarvaibhāvairmodamā purmunīśa .. brahmādayo devagaṇāśca
tatra tamutsavaṁ draṣṭumu pāgatāśca .. 150 .. iti śrī sakalapurāṇasārabhūte
ādipurāṇe vaiyāsike nāradaśaunakasaṁvāde kṛṣṇajanmakṣaṁyogotsavo nāmāṣṭāda
śo'dhyāyaḥ .. 18 .. śrībhagavānuvāca .. svadhāmnastatkṣaṇe bhūtvā vrajeśaiḥ saṁyuto
vidhiḥ.. śivalokādatha śivaḥ sagaṇaḥ samagāttataḥ..1.. nirīkṣyotsavamāśvayyaṁ sarve
vismayamāyayuḥ .. aho brahmāṇḍakoṭīnāmīśo bālasvarūpadhṛk .. 2 .. alpaparthya
ṅkamadhyasthaḥ śete channaḥ svamāyayā .. śobhanaṁ janma cāsmākaṁ kṛtaṁ ca paramaṁ
tapaḥ .. 3 ..
sātha śiva loka arthāt kailāsa se ākara yahāṁ pahum̐ ce .. 1.. saba loga usa vicitra
utsavako dekhakara āścaryamaya ho gaye, usī samaya svayaṁ brahmājī bhī sāśvarya hue
aura phira ānandasahita kahane lage ki kaisā āścarya haiṁ, jo anantakoṭi
brahmāṇḍake īśvara haiṁ vaha apanī māyāke vaśībhūta hokara bālakarūpako dhāraṇa
kara || 2 || eka choṭese palaṅga ke ūpara so rahe haiṁ, āja maiṁ una
bālakarūpadhārī devadeva jagatpatikā sarva maṅgaloṅkā denehārā vicitrarūpa dekhatā
hūṁ maiṁna
bhā0 ṭī0
a. 19
.. 98 ..
________________

adip_Page_201

itane dinontaka vṛthā hī tapasyā kī thī || 3 || 4 || jisa kāraṇa se isa svarūpakā


darśana na huā āja usī tapasyākā phala prakaṭa huā, yaha gopa aura gopiyeṁ tathā
anya vrajavāsī sabhī dhanya haiṁ .. 5 .. | jisa kāraṇa inake mokṣakā mārgasvarūpa
bhagavāna janārdanane vālakarūpako dhāraṇa kara janma li yā hai jisako sampūrṇa
śrutiyeṁ nahīṁ dekha sakatīṁ athavā jisako na jānakara nahīṁ nahīṁ kahakara tyāga
kara diyā hai|| 6 || usī viṣṇurūpī paramātmāne isa vrajameṁ sākṣāta avatāra liyā
hai . aho ! nandajīkī strī yaśodājī kaisī bhāgyavatī haiṁ || 7|| ki svayaṁ
bhagavāna ko apanī godī meṁ khilātī haiṁ, pradhāna brāhmaṇoṁ ke yatpaśyāmaḥ śubhaṁ
rūpaṁ kṛtabālasvarūpiṇaḥ .. etāvatkālaparyantaṁ vṛthā taptaṁ tapo mayā .. 4 ..
yadasya rūpaṁ no dṛṣṭamidānīṁ tatphalaṁ mama .. dhanyā gopāśca gopyaśca tathā'nye
ca vrajaukasaḥ .. 5 .. eṣāṁ mokṣapamaṁ viṣṇujato bālasvarūpadhṛk .. śrutayo yatra
paśyanti netinetīti cābruvan ||6|| na jānanti ciraṁ so'tra sākṣyātmā bālarūpaka ||
aho bhāgyavatī hyeṣā yaśodā nandagehinī .. 7 yadenamaṅkamāropya kṛṣṇaṁ
nandatinityaśaḥ .. yajñeṣu dvijamukhyādyairāhato mantrakoṭibhiḥ .. 8 .. nāyāti
karhicitsākṣātsa evāsyāḥ suto'bhavat . yogibhiścintito
nityamapramattairjitendriyaiḥ .. 9 ..
4
vividha prakāra ke yajña karanese aura karor̤ a 2 mantroṁ ke uccāraṇake sātha
bulānese ||8|| mī jo sākṣāt prakaṭa nahīṁ hone vahī jagannātha viṣṇu bhagavān
yaśodājā ke garbha meṁ utpanna hue haiṁ, isake samāna yaśodājīka bhāgyakī bar̤ āī
aura kyā ho sakatī hai ? athavā yogigaṇa bhī sarvathā saṅgako tyāgakara aura
jitendriya ho nitya jisakā dhyāna karate haiṁ unhīṁ sākṣāt jagatpati bhagavān
janārdanana yaśodājīke gamako muśobhita kiyā hai .. 9 ..
________________

adip_Page_202

ādipu
99 ..
athavā śrutimeṁ kahī huī vidhike baśa hokara aneka yatnoṁ ke sātha maiṁ adhika se
adhika puṇyakārya karanepara athavā abhīṣṭa karmake anuṣṭhāna karanepara bhī parama
buddhimāna puruṣagaṇa || 10 || jinako pratyakṣa dekhane meṁ samartha nahīṁ hue the
ve hī īśvara yaśodā ke putra hue haiṁ, isake barābara yaśodājīka bhāgyakī vicitratā
aura kyā ho sakatī hai || 11 |ina nandajīna bahuta se puṇyoṁ ko saṅgraha kara aura
aneka abhilapita putrakī icchā se anuṣṭhāna kiyā hai isa liye sarvadā bhagavāna ke
mukhakamalako dekhakara apanī ātmā ko pavitra karate haiṁ isake samāna nandajīke
bhāgyakā viṣaya aura kyā hogā || 12 || ye bahavaḥ puṇyakammiṣṭhāḥ
karmakṛtkṛtabuddhayaḥ .. anekayatnanicayaiḥ śrutyukta vidhivartinaḥ.. 10 ..
vilokituṁ na śaktāste svarūpaṁ vṛtamaiśvaram .. sa evāsyāḥ putrabhāvaṁ prāpto'syā
bhāgyadbhutam ||11|| nando'yaṁ kṛtapuṇyaśca pūṣṭamakarodvahu .. bhaktiyuktasya
devasya yo'sau paśyati tanmukham .. 12 .. dhanyā bajaukasa ime ye paśyanti
svarūpiṇam .. kṛṣṇaṁ ca tadyaśo nityaṁ gāyanti tvanurāgataḥ ||13|| yathā vajaukasāṁ
bhāgyaṁ bhavetko varṇituṁ kṣamaḥ .. surāsurāṇāmādhyeyaṁ bālarūpiṇamīśvaram ||14||
ye paśya ntyanugāyanti premṇāss liṅgantya bhīkṣṇaśaḥ .. brahmeti mama sañjñeyaṁ
pitṛpitāmahau ca yat .. 15 ..
sabhī brajavāsī dhanya haiṁ, jo ina vāsudeva bhagavān ke svarūpako sarvadā
dekhakara ānandasahita inake māhātmyakā gāna karate haiṁ.. 13 .. isa kāraṇa ina
brajavāsiyoṁ ke bhāgyako bar̤ hāī karane meṁ kisakī sāmarthya hai ? dekho ! devagaṇa
bhī jisako dekhane ke liye sadā hī atyanta āgraha ke sātha ekāntika icchā prakāśa
karate haiṁ || 14 || unhīṁ carācara jagatke īśvarane vicitra bālakarūpako
dhāraṇakara sarvadā inake darśanoṁ ke nimitta virājamāna rahate haiṁ aura unako
premameṁ bharakara bārambāra āliṅgana karake atyanta ānanda pāte haiṁ isake samāna
inake bhāgya kī bar̤ hāī adhika kyā ho sakatī hai? lokameṁ jisa
mā0 ṭī0
a. 19
.. 99 ..
________________

adip_Page_203

Chec
ko hamaloga brahma kahate haiṁ athavā pitṛpitāmahake nāmase pukārate haiṁ || 15||
aura maiṁ jo svayambhu satyalokakā īśvara kahalākara saba jagaha ginā gayā so vaha
sabhī vṛthā hai isameṁ sandeha nahīṁ. kāraṇa ki yaha nandajī jisa prakārase anāyāsa
hī bhagavān ko dekhate haiṁ aura āliṅgana karate haiṁ maiṁ isa prakāra se kabhī
karaneko samarthana nahīṁ hūṁ .. 16 .. pitāmaha brahmājī bhī isa mahotsavako
dekhakara īrṣāmeṁ bhara isa prakāra kahate hue usa samaya apane śarīra takako bhūla
gaye aura khiñce hue citrake samāna khar̤ e rahe ||17|| brahmājīke isa prakāra vacana
kahane para mahādevajī bārambāra śirako kampāyamāna karate hue svayambhūḥ
satyalokeśo vṛthaiva nahi cānyathā .. yato nāptaṁ nandavanmaṁ
darśanāliṅganādikam .. 16.. īyayukto vidhistatra dṛṣṭvā taṁ ca mahotsavam .. na
sasmāra tanuṁ svīyāṁ citrāpita ivābhavat .. 17.. atha tatra śivaḥ prāha kampayan
svaśiro muhuḥ .. mahāmahāyo gacayryāvidyāyāḥ phalameva ca .. 18 .. kimetadadbhutaṁ
dṛśyaṁ mānavaṁ rūpamīkṣitam .. trajavāsijanairnityaṁ kimebhiḥ sukṛtaṁ kṛtam ..
19 .. udgāyati ca nṛpate yaddadṛṣṭaṁ rūpamadbhutam.. panyai tvaṁ samādiśya tyaktvā
bhasmavilepanam .. 20.. kṛtvā ghorā yogacaryāṁ vicarāmi prayatnataḥ . tyaktvā
bhogānpriyāneva priyate hṛdaye mayā ||21|| kāmo netrāgninā dagdho'dya dṛṣṭo'yaṁ
svarūpadhṛk .. ete gṛho citānbhogānbhuñjante kāminaḥ param || 22 ||
bole ki bahuda se manuṣyoṁna mahākaṭhina yoga kiye haiṁ usīke prabhāva se || 18 ||
bhagavān ke isa manuṣyarūpako dekhate haiṁ, maiṁ nahīṁ jānatā ki ina vrajavāsiyoṁne
kitane puṇya kiye haiṁ || 69 .. unhīṁ ke prabhāva se yaha sarvadā isa vicitra
mūrtikā darśana karate haiṁ aura ānandita ho inakī mahimāko gāte haiṁ, kāraṇa ki
maiṁ sabako tyāgakara ||20|| gār̤ ha yogakā anuṣṭhāna karatā huā idhara udhara phirā
aura aneka upabhogoṅkā parityāga kiyā .. 21 .. yadyapi kāma
________________

adip_Page_204

dipū0
100 ..
davako pahādevakī netrāśine bhasma kara diyā thā tathāpi yaha adṛṣṭarūpa se sabako
vyāpatā hai, isī kāraṇa yaha kāmī loga gṛhocita bhogoṅko bhīgate haiṁ.. 22 ..
samasta śrutiyeṁ akhila ṛṣīśvara aura samādhiyogakī sādhanā karanevāle yogī loga
jina parameśvarakī gahana māyāko kucha bhī nahīṁ jānate .. 23.. parantu brajakī
gopiyām̐ yaśodā nandajī tathā samasta brajavāsiyoṅko dhanya hai jo unheṁ nitya apane
netroṁse dekhatī haiṁ.. 24 .. dhanya hai una vrajavāsiyoṁ ko ki jinake netroṁ ke
sammukha parameśvara bāṭakarūpa dhāraṇakara krīḍā karate haiṁ, jina mandamati
puruṣoṁne nārāyaṇakā ārādhana nahīṁ kiyā unheṁ dhikkāra hai .. 25 .. śrutayo
munayaścaiva yogayuktāśca yoginaḥ .. na vidudulabhāṁ mṛtti pareśaracitāmaho ||23||
vrajaukaso dhanyatamāstāṁ paśyantīha nityaśaḥ .. dhanyā yaśodā nandaśca dhanyo
dhanyā vaukasaḥ.. 24 .. yeṣāmakṣigato bhāti tatujaḥ parameśvaraḥ.. dhigjanma teṣāṁ
manuje yanavārādhito hariḥ .. 25 .. bhaktihīnairjanaiḥ kaiśvinnālo ki
parameśvaraḥ .. na kīrttito hariyana cintito manasā na ca .. 26 .. vṛthā ca santi
te yeṣāṁ jīvitaṁ bhaktivarjitam || ebhistu navadhā bhaktiḥ kṛtā vai vrajavāsibhiḥ
||27|| ye paśyanti pratidinaṁ rūpavadbrahma nirguṇam || kṛṣṇa viṣṇo pareśādya
śivarūpaṁ vṛthā mama ||28|| ānandabhavasamplāvairna sasmāra nijāṁ tanum .. tato
narādhipaḥ prāha farsmāndevarūpiṇaḥ .. 29 ..
bhaktibhāvarahita jina puruṣoṁne nārāyaṇakā darśana nahīṁ kiyā, jinhoṁne nārāyaṇakā
kīrttana athavā ekāgra manase vicāra nahīṁ kiyā ||26|| unakā janmahī vṛthā hai,
aura jinake hṛdayameṁ nārāyaṇakī bhaktikā prādurbhāva nahīṁ hai unakā jīvana
niṣprayojana hai, parantu ina vrajavāsiyoṅko dhanya hai jo inhoṁne nārāyaṇa kī nau
prakārakī bhakti kī hai ||27|| jo vrajavāsī nirguṇa parameśvarako sākṣāt bālarūpa
dhāraṇa kiye hueko apane netroṁse dekhate haiṁ aura he kṛṣṇa viṣṇo ! he parameśvara
! he ādipuruṣa ! aisā uccāraṇa karate haiṁ unhīṁ ko dhanya hai merā yaha śivarūpa
vṛthā hī hai .. 28 . isa prakāra ke vacana kaha ānandake vegasa
મોટો
a. 19
..102..
________________

adip_Page_205

gar̤ hada hī apane śarīra kī sudhi bhūla gaye taba mahendra (indra) kahane lage ki
hamāre devarūpadhāraṇa karaneko dhikkāra haiṁ .. 29 .. jo ki meṁ ikalā svarga meṁ
rahakara bhī aise sukha aura ānanda ke pānako kabhī samartha nahīṁ huā, ahā ! kaisā
ānanda hai aura kaisā vicitra bhāva hai. usa samaya yama, agni aura varuṇa ityādi
aura lokapāla bhī ||30|| merī orako kaṭākṣa karate hue saba prakāra se santoṣa
pāneke nimitta isa rīti se kahane lage, isī avasara maiṁne usī bālaka rūpa se
rodanakara sabako moha utpanna karā diyā .. 31 . vaha bhī atyanta mohita hokara
apane sthānoṁ ko cale gaye, jāte hue sabhī jana mujhe praṇāma karane lage sabhī
svargasthairapi yenaiva sukhamatrānubhūyate .. itthamanye'pi lokeśā
yamāgrivaruṇādayaḥ ||30|| ūcurmayā kaṭākṣeṇa vīkṣitāstuṣṭimā gatāḥ .. tato'haṁ
bālarūpeṇa prādanmohayaṁśca tān ||31|| vimohitāste prayayuḥ svaṁ svaṁ sthānaṁ
praṇamya mām || adbhutaṁ kathaye ścaiva yadṛṣṭaṁ paramotsavam ||32|| śrīkṛṣṇa uvāca
.. mune gopāśca gopyaśca gāyamānāḥ parasparam .. ānandave magnā gatā dūraṁ
mamāntikāta ||33|| presthitaṁ māṁ vismṛtya prasutamiva māṁ viduḥ .. ātmano
guṇagānasya śravaṇe'bhūnmano mama .. 34 .. nāhaṁ vasāmi vaikuṇṭhe yogināṁ hṛdayena
ca .. madbhakā yatra gāyanti tatra tiṣṭhāmi nārada || 35 ||
ko isa utsava ke dekhane se atyanta āścarya utpanna huā thā phira vaha saba āpasa
meṁ milakara imī viṣayako vārtā karane lage ||32|| śrīkṛṣṇajī bole ki, he mune!
gopa aura gopiyeṁ ānanda ke māre mana hokara gīta gāte mujhe bhūlakara mere pāsa
dūra calī gaī ||33||maiṁ palaṅgapara sotā rahā vaha sabhī yaha vicāratī se thīṁ ki,
maiṁ gāḍhanidrā meṁ so rahā hūṁ vaha usa samaya mere guṇakā gāna kara rahī thīṁ,
maiṁ ekāgracita hokara unako sunane lagā ||34|| he nārada ! na to maiṁ vaikuṇṭha
meṁ vāsa karatā hūṁ aura na maiṁ yogiyoṁ ke hṛdaya meṁ hī bar̤ hatā hūṁ parantu jisa
sthānapara mere bhakta merā smaraṇa karate haiṁ meṁ usī sthānapara virājamāna
Q
________________

adip_Page_206

ādipu
..101..
rahatā hūm̐ ||35|| yaha vrajavāsī loga sarvadā merā nāma lete sunate aura kīrtana
karate haiṁ aura ajñānatāke vaśase mujhe manuṣya mānate haiṁ ..36.. mere bhaktake
samāna saṁsāra meṁ pitā, mātā aura guru koī bhī nahīṁ hai, merī samāna saṁsāra meṁ
bandhu bhī dūsarā dikhāī nahīṁ detā, yaha to vedoṁ ke jānanevāloṅko vi diva hī hai
|| 37 .. jo manuṣya mere bhajana karanevāle manuṣyako alaga karate haiṁ vaha mere
dveṣī haiṁ isī kāraṇa se vaha bar̤ ebhārī narakameṁ girate haiṁ, koī vyakti yadi
prema aura bhakti ke sātha vyākula hokara merī mahimākā gāna kare to maiṁ usako
āgrahake sātha sunatā rahatā hūṁ, yaha gopa aura gopiyeṁ bhī sarvadā premameṁ
nityaṁ śṛṇvanti gāyanti matkīrti te vrajaukasaḥ .. manuṣyabuddhayā paśyanti lokā
māmanvadṛṣṭayaḥ ||36|| madbhaktasadṛśī loke pitā mātā gururna hi .. na
bandhurnāpare caiva iti vedavido viduḥ ||37|| ye matkīrtoṁ janaṁ saktaṁ
pṛthakkurvanti mānavāḥ .. tathā maddeṣiṇo nityaṁ patanti narake'śucau ||38|| śṛṇomi
svayaśogānaṁ premṇā bhaktairudāhṛtam .. kṛtaṁ gopaiśca gopībhirgānaṁ tyaktvā ca
kautukam .. 39 .. tataḥ prarudya roṣāttu padbhyāṁ ca śakaṭo hataḥ . śakaṭaḥ
paryyagādbhinnabhāṇḍopaskāra pūjitaḥ .. 40 .. niśamya śakaṭaṁ bhagnaṁ kimetaditi
vismitāḥ .. tatrāgatā māṁ dadṛśurakṣataṁ hṛṣṭamānasam .. 41 ..
bharakara bhakti ke sātha mere māhātmya kā gāna karatī haiṁ .. 38. 39 .. vaha isa
prakāra se gīta gā rahī thīṁ ki usī samaya maiṁne krodhita ho ūñce svarase
rodanakara apane caraṇakī sahāyatā se śakaṭameṁ āghāta kiyā to vaha usī samaya
ulaṭa gayā, usameṁ jo baravana ityādi rakkhe the .. 40 .. vaha saba usī samaya ṭūṭa
phūṭa gaye, śakaṭake ṭūṭajāne se usake śabdako sunakara sabaloga yaha kyā huā isa
prakārakī cintā karate hue atyanta āśvaryayukta ho vahāṁ āye aura mujhako acchī
taraha se khela
māṁ0 ṭī
a. 19
1190911
________________

adip_Page_207

tā huā dekhā .. 41 .. phira usī samaya mujhako godī meṁ uṭhā liyā aura ve loga
vismayasahita bhām̐ ti 2 ke sandeha karate hue āpasameṁ kahane lage ki kisa manuṣyane
isa śakaṭako tor̤ ā hai, śakaṭake ṭūṭane kā koī kāraṇa bhī hama nahīṁ dekhate haiṁ ..
42 .. vahāṁ jo bālaka khela rahe the vaha unake pūchane se kahate ki isī bālakane
lāta mārakara śakaṭako tor̤ ā hai, yaha bāta hamāre sāmane huī hai isameṁ kiñcit bhī
sandeha nahīṁ ||43|| bālakoṅkī yaha bāta sunakara kisī manuṣyako bhī unake kahanekā
viśvāsa na āyā . gopa aura gopiyeṁ sabhī ikaṭṭhe hokara atyanta ānandake sātha
mujhe apanī godī se merī mātākī utthāyāṅkagataṁ cakrustarkayanti sacitrathā ..
kenedaṁ śakaṭaṁ bhayaṁ dṛśyate'sya na kāraṇam .. 42 .. bālā ūcuraneneti śakaṭaḥ
prapadā hataḥ || viparyyagānna sandeho dṛṣṭamasmābhiratra hi .. 43 .. teṣāṁ na
śradadhuryācī bālabhāṣitamityuta .. anyabhāvāstena tatra gopā gopyaḥ samantataḥ ..
44 .. samyagvidhāya śakaṭaṁ tato dānānyadurmudā .. gāḥ svarṇarūpyavāsāṁsi
tānyannāni śraddhayā .. 49 .. āśiṣaḥ pradadurviprāḥ koṭīḥ santuṣṭamānasāḥ ..
yaśodayā ca nandena gopyo gopāśca pūjitāḥ .. 46 .. prayayuḥ svagṛhāṇyeva dattvā ca
paramāśiṣaḥ || āgatya nānādeśebhyo yācakāstatra āvasan .. 47 ..
godī meṁ dene lage, aura bārambāra āśīrvāda dete hue mahātmā nandajīne bhī śreṣṭha
brāhmaṇoṁ ko bulāyā aura śānti karavāī .. 44 .. phira śakaṭako sambhāla kara acchī
taraha se rakkhā aura prasannacitta ho go, suvarṇa, cām̐ dī, vastra, ratna aura
vividha prakāra ke bhojanakī sāmagrī aneka prakārakī vastuem̐ śraddhā ke
sātha ..45.. una brāhmaṇoṅko dāna kīṁ, ve brāhmaṇa bhī santuṣṭa hokara āśīrvādoṁ ko
dete hue apane 2 sthānoṁ ko cale gaye, isake uparānta pitā nandajīne yaśodājī ke
sātha milakara gopa aura gopiyoṅkī yathāvidhāna se pūjā kī .. 46 .. ve bhī āśīrvāda
dete hue apana apane gharoṅko cale gaye
________________

adip_Page_208

ādiṣu0
..102..
idhara yācaka loga dūra 2 se ā ākara vahāṁ vāsa karane lage .. 47 .. taca
nandajīṁne bhī unako itanā adhika dhana dāna kiyā ki vaha ekabāra hī dhanī ho gaye,
bhānti 2 kī vidyā se apanī ājīvikākā nirvāha karanevāle manuṣya isa bar̤ e bhārī dāna
ke vṛttāntako sunakara ||48 .. usīke samāna brajameṁ rahane lage aura vaha vahāṁ se
kahīṁ ko bhī nahīṁ jāte the. he nārada! mere rahane se samasta brajavāsī śokaśūnya
aura sarvadā svastha śarīrase nivāsa karane lage, kisīko bhī kisī prakārakā duḥkha
aura daridratākā leśamātra bhī nahīṁ thā, sabhājana hṛṣṭa puṣṭa aura sarvatobhāvasa
bhāvayukta the, sabhī kā mana sadā hī santuṣṭa rahatā thā .. saṅgṛhya nandadānāni
paraṁ te dhanino'bhavan . śrutvā dānaṁ mahattatra dīnā vidyopajīvinaḥ .. 48 ..
vasanti sma vraje nityaṁ na yāntyanyatra karhicit ..
ādhivyādhivinirmuktāstāpatrayavivarjitāḥ .. 49 .. āsannrajaukasaḥ sarve mannivāsena
nārada .. yatra me śravaṇādīni maṅgalāni bhavanti hi .. tatra kiñcinna duḥkhaṁ
syātkiṁ punarmama vāsataḥ .. 50 .. nārada uvāca .. bhagavandevadeveśa śrīkṛṣṇa
karuṇākara || śrutvā te bālacaritaṁ na manastṛpyate mama .. 51 .. indrādyaiḥ
saṁstutaṁ ko nu tadvālacaritaṁ hareḥ .. na śṛṇotyabhito martyaḥ
śrotavyamamarottamaiḥ .. 52 ..
.. 49 .. hṛdaya sarvadā hī praphulla aura ātmā niravacchinna prīti se pūrṇa thā. he
nārada! jisa sthānapara sarvadā merā nāma aura mahimā śravaṇādi rūpa maṅgalakā
denevālā anuṣṭhāna hotā hai usa sthāna para kabhī vipattikā leśa bhī nahīṁ ātā,
jahāṁ meṁ sākṣāt virājamāna rahatā hūṁ phira usa sthāna kī vārtā aura kyā
kahūṁ ? .. 50 .. śrīnāradajī bole ki, he bhagavan! he devadeveśa ! he śrīkṛṣṇa ! he
karuṇākara ? āpake bālacaritroṅko sunakara mere manakī tṛpti nahīṁ huī || 51 ..
indrādi devagaṇa āpake bāla caritroṅko sunakara stuti karate haiṁ, mṛtyulokavāsī
usake sunane se vañcita rahate haiṁ, yadi mṛtyulokavāsī nara nārī surve to
bhā0ṭī0
a. 19
119021
________________

adip_Page_209

vaha manuṣyatvase devabhāvako prāpta ho jāyam̐ .. 52 .. sau he nātha ! kṛpā kara


apane bāla caritroṅko kahiye, usake sunate hī sampūrṇa manuṣyoṅkī malīnatā dūra
hokara usī samaya saba pavitra ho jāyeṅge, isa kāraṇa mukta, mumukṣu aura viṣayī
loga sabhī prītimeṁ bharakara śraddhā ke sātha bhaktimāna ho usako sunakara paga
para atyanta hī ānandako bhoganta hue parama puruṣārtharūpa mukti padārthako
pāyeṅge, isameṁ kiñcita bhī sandeha nahīṁ, isa kāraṇa he āya! he bhagavana! he
patitapāvana ! he carācareśa! pūrṇasvarūpa! anugraha karake usako āpa kahiye,
hamāre sabaka haiṁ, hamāre bhakta haiṁ, hamāre anugata haiṁ, hamāre ābhita haiṁ,
śaraṇama āye hue hamāre ūpara prīti karake sukhakā denehārā caritra kahiye usake
sunane ke nimina hamaloga atyanta hī utkaṇṭhita ho rahe haiṁ, isī kāraṇa hama
manako kucha bhī sthira nahīṁ kara kṛpayā brūhi me nātha ātmīyaṁ bālaceṣṭitam ..
yasya śravaṇamātreṇa śudhyanti malinā janāḥ ..53.. bhagavānuvāca .. śṛṇu nārada
vakṣyāmi bālaceṣṭitamātmanaḥ .. śṛṇvatāṁ paramānandakāraṇaṁ bhaktisādhanam ||14||
akamāropya jananī yadā paśyati meṁ mukham .. bravīti putra vatseti tadā me jāyate
smitam .. 95 .. aho balaṁ me māyāyāḥ sarveśamapi māmiyam .. jānāti putraṁ bālyena
susmi tāsyasukhapradam .. 56 .. iti jñātvā mayā mātre putrapremaniyojitam ||
jānupari tu saṁveśya sarvāṅgaṁ vīkṣya māmakam .. 97 .. sakate.. 53 .. bhagavān bole
ki, he muna! suno maiṁ apane bāla caritroṅko kahatā hūṁ, usake sunane se manuṣya
jisa prakāra paga para paramānandako pāte haiṁ vaise hī unake hṛdaya meṁ bhaktikā
pravāha pravāhita hokara anta meṁ mukti ke mārga meṁ le jātā hai isameṁ kiñcita bhī
sandeha nahīṁ .. 54 .. mātā yaśodājī prītimeṁ bharakara mujhe apanī goda meṁ le
mere mukhakamala ko dekhatī huī mujhe putra kahakara pukāratīṁ to meṁ unako smaraṇa
karatā hūṁ ||15|| ahā! merī māyā kaisī balavatī hai, meṁ carācara saṁsārakā
advitīya īśvara hūṁ, to bhī mātā mujhe apanā putra mānatī hai, maiṁ bhī usī
bālakarūpase atyanta hī prasannācana hokara mātāko ā
________________

adip_Page_210

ādipu0
..103..
meṁ
nindita karatā hūṁ. he nārada | merā yathārtharūpa pīche jñāta hogā isī kāraṇa se
maiṁne mātāko putrarūpī premameṁ pham̐ sā rakkhā hai, vaha usī premameṁ bharakara
praphu- lita ho mujhako apanī jaṅghāpara baiṭhākara mere samasta śarīrako dekhatī
huī . 56 .. 57 .. phira mujhase nānā prakārakī bāteṁ pūchatī thīṁ unako sunakara
kucha eka ham̐ satā thā aura kabhī 2 bālasvabhāva honeke kāraṇa bārambāra kahanepara
bhī cupa rahatā thā .. 58 .. usako dekhakara gopa gopiyeṁ samasta hī ānandita hote
the, vaha sabhī mere svarūpake pakṣapātī ho gaye the, vaha eka kṣaṇako bhī mere
binā dekhe nahīṁ rahate the. 59 .. ( adhika kyā kahūṁ) vaha sva- pṛcchantyāṁ nānā
vāttā māṁ mama sañjāyate smitam .. na vadāmyatibālatvādvācyamāno nirantaram ..
58 .. tadvīkṣya gopago pīnāṁ jāyate paramaṁ sukham .. na karoti kadācidvai māṁ hi
dṛṣṭipathādvahiḥ .. 59 .. svapre'pi māṁ lālayanti paśyantyānanda kāraṇam .. evaṁ
vrajokobhiḥ sārddhaṁ bālalīlāṁ karomyaham .. 60 .. pūtanāyāḥ patirgehe ājagāma
ghaṭodaraḥ . śyālābhyāṁ saha cānyābhyāṁ nānulokyātmavallabhām .. 61 .. suptāṁ
vṛkodarīṁ vīkṣya tāmutthāpyāha duḥkhitaḥ .. aghāsuro va kaścaiva bhrātarau te maddā
balau .. 62 .. vṛkodarī me bhāryyā nāpayāti gṛhātkacit .. ke gatā sā vadāśu tvaṁ
mano me'tīva pīḍitam .. 63 .. nameṁ bhī mujhe khilāte hue apūrva ānadako pāte the,
isa prakārase vrajavāsiyoṁ ke sātha maiṁ bālalīlāko karatā huā .. 60 . isa ora
pūtanākā pati mahābalavān ghaṭodara bhayaṅkara prakṛtivālā donoṁ sāloṅko apane
sātha liye hue gharameṁ āyā aura apanī pyārī strīko gharameṁ na dekhakara bahuta
vyā- kula huā || 61 || aura vṛkodarīko sotī huī dekhakara usī samaya usako uṭhāyā
phira duḥkhitahṛdaya hokara pūtanāko pūchane lagā, mahābalavān aghāsura aura
bakāsura donoṁ hī vyākula ho ūñce svarase rone lage .. 62 .. ghaṭodara bolā he
vṛkodari . merī prāṇappārī bhāryā patanā kahām̐ hai?
bhā0
a. 19
..103..
________________

adip_Page_211

vaha kisa liye parameṁ nahīṁ bhātī vaha kahāṁ rahatī hai kaho to sahī, merā mana
atyanta hī vyākula ho rahā hai isaliye tuma atiśīghra batā do ki vaha kahām̐ gayī
hai 1.. 63.. hāya vicāvā ! jisake aṅgako sparśa karate hī bālakoṅkī usī samaya
mṛtyu ho jātī thī vaha strī pūtanā kahāṁ calī gaī batāo to sahī .. 64 ..
ghaṭodarake aise vacana suna apanī bahana pūtanāke śokase santana ho netroṁmeṁ āṁsū
bhara ruddhakaṇṭha hokara kahane lagī .. 65 .. ki he ghaṭodara ! tuma parama
buddhimāna ho isa kāraṇa jo kucha meṁ kahatī hūṁ usīke anusāra karo. mahārājā
kaṁsane bure svapna dekhakara atyanta duḥkhitamana ho vrajavāsiyoṅke
yadaṅgasaṅgādvālānāṁ maraṇaṁ vidhinirmitam .. bhavatyavaśyaṁ sā bālā kva gatā vada
tattvataḥ .. 61 .. śrutvā ghaṭodaravaco bhaginī śoka pīḍitā .. uvācāmukhī bhūtvā
santaptā sā vṛkodarī .. 65 .. ghaṭodara mahābuddhe kaṁso duḥsvapnadurmanāḥ ..
bālakānāṁ vināśāya pūtanā preṣitā vraje .. 66 .. mayā'numoditā sā'pi
kaṁsapriyacikīrṣayā .. mṛtā tatraiva nāyātā parāvṛttya priyā tava .. 67 .. kaṁsaṁ
pṛṣṭvā tatra gaccha śyālā bāhya niyojaya . vrajaukasāṁ vināśāya yerbhāryā te
vināśitā .. 68.. itthaṁ tadvacaḥ śrutvā kuddhaḥ kaṁsāntikaṁ yayau |
aghāsuravakābhyāṁ ca sahitaḥ kampayanmahīm .. 69 ..
bālakoṁ ko māraneke liye pūtanāko vrajameṁ bhejā thā .. 66 .. isa viṣayameṁ maiṁne
bhī sammati dī thī usīke anusāra yaha merī pyārī bhaginī pūtanā kaṁsakī triyakāmanā
ke vaśībhūta hokara vrajameṁ calī gayī aura vahāṁ jā usane apane prāṇa tyāga diye
phira vaha yahāṅko lauṭakara nahīṁ āī .. 67 .. meṁ aura tuma se kyā kahūṁ? aba tuma
kaṁsake pāsa jākara unase pūm̐ cha lo phira vahāṁ āpa jākara athavā vrajavāsiyoṁ ke
nāśa karaneke liye ina sāloṁ ko bheja dī yaha jākara tumhārī sīke māranevāle
śatruko ḍhūm̐ ḍhakara usameṁ jo kartavya hogā vahī kareṅge .. 68 .. ghaṭodara
vṛkodarīke aise vacana sunakara unhīṅko niścaya māna
________________

adip_Page_212

mādipu0
1130211
aghāsura aura bakāsura ke sātha kaṁsake pāsako gayā usake jāne ke samaya caraṇoṅka
nīcekī pṛthvī kampāyamāna hone lagī | 39 || isake pīcha vaha rājā kaṁsake pāsa
jākara bolā ki, tumane kisa liye merī atyanta pyāro strīkā nāśa karavā diyā hai,
vaha manuṣyoṁ kā āhāra karatī atyanta baliṣṭha hokara bālakoṁ kā vadha karatī
thī ..70.. isake kaha cukane para pūtanā ke donoṁ bhātā avāsura aura bakāsura ko
meṁ bharakara kaṁmase kahane lage ki jisane hamārī atyanta pyārī bhaginī
bālaghāvinī pūtanākā vināśa karavāyā hai athavā jisane kiyā hai aba hama donoṁ una
vrajavāsiyāṅka mārane ke liye uvāca kaṁsamāsādya bhāryā me kiṁ vināśitā .. atipriyā
narāhārā baliṣṭā bālaghātinī .. 70 .. pūtanābhrātarau kuddhā ūcatuḥ kaṁsamātulo ||
āvāṁ vrajavināśāya bajāvo yavināśitāḥ .. 71 .. preṣṭhā no bhaginī
rājaṁstvamājñāpaya mā kuvaḥ .. makṣyamiṣṭaṁ vinirdiṣṭaṁ vidhātrā vrajamañjitam ..
72 .. teṣāṁ tadvacanaṁ śrutvā kaṁso'pyāhātisāntvayan . ghaṭodara mahāvude
aghāsurabakāsurau .. ||73 || mamaiva preṣitā ghoṣaṁ pūtanā cātmahetave .
duḥkhapradarśanenāla bhī nāsurasattamāḥ .. 73 .. bālakānāṁ vināśāya tathā
caivānyathā kṛtam .. garalaṁ svastane liptvā kaitavaṁ rūpamāśritā .. 75 ..
jāte haiṁ ||71 || bahana hamārī atyanta hī pyārī thī. he rājan ! āpa ājñā dījiye
kisī prakāra se bhī krodhita na hotā, svayaṁ bajarūpī abhīṣṭabhakṣa hamāre liye
batā diyā hai || 72 .. kaṁsa unake aise vacana sunakara dhīraja detā huā unase
kahane lagā ki, he ghaṭādara ! he bakāsura!tuma sabhī atyanta buddhimāna ho|| 73 |
phira maiṁ tumase adhika kyā kahūṁ aura samajhāūṁ, maiṁne hī tumhārī atyantapyārī
bahana pṛtanāko apane kārya karaneke liye vrajameṁ bhejā thā; he asurasattamagaṇa!
tuma kisī prakārase bhī duḥkhita aura bhaganī mata ho .. 74 .. maiṁne bālakoṅka
mārane ke liye hī pūtanāko bhejā thā so vaha
mā0ṭī0
a. 19
..104.. .
________________

adip_Page_213

usake viparīta huā vaha kapaṭase sundarasvarūpa banā apane donoṁ stanoṁmeṁ vinako
lagākara .. vrajameṁ ghūmatī huī eka bālakako apanī godī meṁ lekara dūdha pilāne
lagī parantu usa bālakane usake stanoṁmeṁ nakhāghāta kiyā || 73 .. tatra vaha
nighāvake dvārā praviṣṭa hokara rudhirameṁ praviṣṭa ho gayā usa nirbuddhine apane
alpabuddhike doṣa se hī apane prāṇoṅkā tyāga kiyā || 77 || isa kāraṇa isameṁ
vrajavāsiyoṁ kā kucha bhī doṣa nahīṁ hai, to bhī jo tuma yadi vrajavāsiyoṁ ko apanā
śatru mānate ho || 78|| to maiṁ āja balavān tṛṇāvarta ko unake vināśa ke liye
vrajameṁ bhejatā hūṁ, yaha tṛṇāvarta vicarantī baje kacijjagṛhe bālakaṁ param ||
svabhāvāttena vālena stane'kāri nakhakṣataḥ .. 76 .. tato garaladoṣo vai praviṣṭo
raktamārgataḥ .. mṛtā gareṇa sā mūḍhā ātmabuddhivikārataḥ .. 77 .. ato na
kasyacidopo vrajavāsijanasya hi .. yadi vairaṁ kṛtaṁ vastairvrajavāsijanairalam ..
78 .. tadā'haṁ prapayāmyadya tṛṇāvarttaṁ mahāvalam || mahāvātasvarūpeṇa
mānavāneṣyate divam .. 79 .. nānākāśapathe nītvā mārayatyakhilāṁstataḥ .
ghātayiṣyāmi yuṣmākaṁ prītaye na cireṇa hi .. 80 .. evaṁ kaṁso'vāraya daitya
mukhyāṁste 'pi śrutvā toṣamāpurmunīndra .. jñātvā caitānmānasaṁ svapriyaṁ hi kasaṁ
procuḥ sādhu te mantritaṁ vai .. 81 .. iti śrī sakalapurāṇasārabhūte ādipurāṇe
vaiyāsikaṁ nāradaśaunakasaṁvāde aghāsurādikaṁsa vicāro nāmaikonaviṁśo'dhyāyaḥ .. 19
..
mahāvāyukā svarūpa dhāraṇa kara vrajavāsiyoṅko ekasātha hī ākāśa meṁ ur̤ ākara le
jāyagā || 7 || aura ākāśamārgameṁ le jākara una sabakā vadha kara degā, maiṁ
tumhārī prītiko bar̤ hāne ke nimitta isī samaya una sabakā vadha karāūm̐ gā tuma
sāvadhāna rahī||80|| kaṁsake kahe hue ema vacanoṁ ko sunakara atyanta hī santuṣṭa
ho usase apanā abhilaṣita kārya siddha huā jānakara kaṁsase kahane lage ki he rājan
! āpane yathārthameṁ bahuta ucita hī vicāra kiyā hai81
14
________________

adip_Page_214

[ ? ādiṣu
119.411
iti śrīādipurāṇe sutaśaunakasaṁvāde māpāṭīkāyām ūnaviṁśo'dhyāyaḥ .. 19 ..
śrīkṛṣṇajī bola ki, ve tīnoṁ kaṁsake aise vacanoṅko sunakara atyanta harṣita ho
bola ki, he mahārāja ! āpa apane kāryameṁ vilamba na karake atiśīghra tṛṇāvartako
bulāiye, roga aura adhikaṁ samāna śatruko āśraya denā buddhimānako ucita nahīṁ ||
1|| tṛṇāvarta bahuta dinoṁ se so rahā thā kaṁsane apane dūtako bhejakara usako
bulāyā, isake uparānta tṛṇāvarta ākara kaṁsake sāmane upasthita huā ||2||
mahābalavān tīkṣṇabuddhi kaṁsa usako apane netroṁse dekhakara ūñce svara se kahane
lagā ki he mahābāhu tṛṇāvarta ! tuma śrīkṛṣṇa uvāca .. .. ākarṇya
tatkuṁsavacastrayaste'ti prajñāṣatāḥ || āhuśca rājaṁstvaṁ śīghraṁ tṛṇāvartta
samāhvaya .. 1 .. atha kaṁsastṛṇāvataṁ prasuptaṁ bahukālataḥ .. dūtairānāyayāmāsa
dṛṣṭvā ta purataḥ sthitam .. 2 .. uvāca vacanaṁ ghoraṁ tīkṣṇabuddhirmahā balaḥ ..
uvācoccaistṛṇāvattaṁ bhūtahiṁsāparāyaṇam .. 3 .. tṛṇāvartta mahābāho kāyyaṁ me
samupāgatam | atyalpamapi tatkāyyaṁ || .. !! nānyastvatto'sti me priyaḥ .. 4 ..
idaṁ tvatpataraṁ te hi vrajamānavamāraṇam || pūvaduḥsvaprayogena pūtanā preṣitā
mayā .. 5 .. sā pranaṣṭā''tmadoṣeṇa garalena pramādataḥ .. tathā'pi tatpatidveṣaṁ
tyajata na ghaṭodaraḥ .. 6 ..
prāṇiyoṁ ke māranemeṁ catura ho || 3 || hamāre kārya karane ke nimitta isa samaya
yahām̐ āye ho vaha kārya bhī sāmānya nahīṁ hai aura tumhāre samāna hamārā hitaiṣī
dūsarā koī nahīṁ hai .. 4 .. brajavāsiyoṅko māranā hogā yaha eka sāmānya kārya hai,
tuma anāyāsa hī isa kāryake karane meṁ sāmarthya rakhate ho phira adhika kyā kahūm̐ ?
ina tuccha vrajavāsiyoṅkī to bāta hī hai kyā hai, trilokī ke saṁhāra karanemeṁ bhī
tumako kisīkī sahāyatā lene kī āvaśyakatā nahīṁ hai, pahilo 2 svapna dekhe the so
isī kāraṇase apane kāryake karaneke liye pūtanāko bhejā thā. so vaha apane hī
aparādhase pramādake vaśa ho, stanoṁ meṁ
bhā 0ṭī0
a. 20
1190911
________________

adip_Page_215


viṣa lagākara mara gaī haiṁ tobhī usakā pati ghaṭodara vaira mānatā hai | 6 ||
usake bhāī aghāsura aura bakāsurake sātha krodhameṁ bharakara nila brajavāsiyoṁ ke
mārane ke nimitta taiyāra huā hai || 7 || prajā ke nāśa hojāne ke bhaya se maiṁne
usako rokā hai, so aba tuma mahāvāyukī mūrtiko dhāraṇakara jisa bālakane bālakoṅko
māranevālī pūtanāko mārā hai usako jākara le āo ||8||athavā jisane pūtanākā
manohara rūpa dekhakara use pakar̤ ā ho to use pakar̤ a le āo .. 9 .. vaha kahāṁ gayī
athavā use kisane māraḍālā usa manaṣyako dṛḍhakara isaprakāra vāyurūpa dhāraṇakara
le āo aura kisīkā vadha mata karanā .. 10 .. tatpitṛvyātmajau ghorāvaghāsura
bakāsurau .. kruddhau māritumudyuktau dubalāntrajavāsinaḥ .. 7.. mayā
nivāritāste'dya prajāghātabhayena hi .. mahāvātasvarūpeṇa bālakaṁ tata ānaya ..8..
atha vā yena nītā sā pūtanā bālaghātinī .. dṛṣṭā saumyasvarūpeṇa pūrvameva bajau
kasā .. 9 .. kva gatā māritā krena mānavaṁ taṁ vilokya ca .. tato vātasvarūpeṇa
pūtanākālabālakam .. 10 .. nītvā nānye niha ntavyā āneyaḥ sa hi bālakaḥ .. pūtanā
yena nītā'ntaṁ sa hi mṛtyuṁ samarhati .. 11 .. atastvameva gacchādya sarveṣāṁ
prītimāvaha .. iti śrutvā tṛṇāvarttī muditaḥ kaṁsamabravīt ..12.. yadi
trailokyaghātārthaṁ māmājñāpayati prabho .. na duṣkaraṁ naitadapi kintu vijñāpa
yāmi te || 13 || akasmādvepathuśvāsīhṛdaye mama sāmpratam .. sīdanti mama gātrāṇi
vāmaḥ sphurati me bhujaḥ .. 14 .. jisa bālakane pūtanākā vadha kiyā hai usīko
māranā cāhiye .. 11 .. isakāraṇa tuma isasamaya jāo aura sabakī prīti kī vṛddhi
karo tṛṇāvarta kaṁsake yaha vacana sunakara atyanta harṣita hokara bolā .. 12 .. ki
he mahārāja ! isa sāmānya vrajakī to bāta kyā hai āpa yadi trilokīke mārane ke
nimitta mujhe ājñā deṁ to maiṁ usako bhī līlāke sātha saṁhāra karanemeṁ samartha
hūṁ. parantu isa samaya āpasa merī eka prārthanā aura hai || 13 | ki āpakī vārtā ko
________________

adip_Page_216

mādiṣu
..106..
sunate hī kasmāt merā hṛdaya kampita ho rahā hai, merā saba śarīra śithila ho gayā
hai, merī bāīṁ bhujā phar̤ akane lagī .. 14 .. meṁna āja rātrimeṁ svapna dekhā thā ki
maiṁ mṛtaka hogayā hūṁ, aura merī mātā mānoṁ mujhe gale se lagākara isa avasthāmeṁ
ūñca kharase rotī huī yaha kaha rahī hai ki hāya ! beṭā tuma kahāṁ jāte ho kṛṣṇa
tumako avaśya hī māraḍālegā || 15 || yaha kahakara vaha usī samaya antardhāna ho
gayī, isī avasara meṁ merī āṅkha khula gayī taba meṁ uṭha baiṭhā, prātaḥkāla hote
hī āpane mujhe bulāne ke nimitta apane dūtoṁ ko bhejā taba maiṁ ati śīghravāsa usī
samaya āpake pāsako calā āyā hūṁ āpakī ājñā avaśya hī pālana karanī hai, isa kāraṇa
hameṁ aba kyā kartavya hai, jo honahāra hai vaha avaśya hī hogā [ vidhātā hī sabakā
mūla hai aura honahārahī svapne dṛṣṭā ca jananī mṛtaṁ māṁ kaṇṭhasaṅginam ..
kṛtvā'rudadbhṛśaṁ putra kṛṣṇastvāṁ mārayiṣyati 15 ityuktvā'ntarhitā sadyaḥ
svapnāccāhaṁ samutthitaḥ. prātareva tvayā''hūta āgato'smi tavāntikam .. kiṁ karomi
tavājñā kā yadbhāvyaṁ tadbhaviṣyati .. 16 .. kaṁsa uvāca .. tṛṇā vartta na te
mṛtyurbhavitā daivatairapi . kimpunarmānuṣādeva tatra cāpyatibālakāt ||17||
asurāstaṁ priyāḥ sarve sugastvalpavalāsta va..bhayāllokāṁstyajantyāśu nilīyanta
itastataḥ ||18|| yadi svapnagatā vārttā satyā bhavati nityaśaḥ . tadā me
svapnavākyaṁ tvaṁ viśrabdhaṁ ca śṛṇuṣva hi .. 19 .. parvatārohaṇaṁ svame
dūradeśagatistathā .. saṅgamaḥ putrabhābhirvandhubhirna hi dṛśyate .. 20 .. sabakā
ādhāra hai ] .. 16 .. kaṁsa tṛṇāvarta ke aise vacana sunakara bolā ki, he tṛṇāvarta
! tumhārī mṛtyuke vidhāna karanama devatā bhī samartha nahīṁ haiṁ phira manuṣyoṅkī
to bāta hī kyā hai, aura viśeṣa karake eka sāmānya bālaka to isa yogya nahīṁ ho
sakatā || 17 | aura bhī jitane asura haiṁ ve saba tumase atyanta sneha karate haiṁ,
devatāoṅkā tumhāre sāmane hīnabala hai, isake atirikta aura lokake manuṣya to
tumako dekhate hī idhara udhara bhāga jāte haiṁ || 18 || yadi svapna kī vārtā satya
mānī jāya to ṭhīka nahīṁ ho sakatī, meṁ tujhe samajhātā hūṁ use mana lagākara suno
|| 19|| svapna meṁ dekhate haiṁ ki hama
bhā0 ṭī0
a. 20
.. 306 ..
________________

adip_Page_217
viśāla parvatoṅke ūpara vicara rahe haiṁ, athavā kisī dūradeśameṁ vicarate haiṁ
kiṁvā putra strī evaṁ bhāī bandhuoṁ se samāgama huā hai, parantu jāgakara prātaḥ
samaya dekheṁ vo vahāṁ kucha bhī nahīṁ hotā || 20|| yā svapna meṁ dekhate haiṁ ki
bhānti ke prabhūta bhoga bhoga rahe haiṁ athavā kreśita ho mṛtyuko prāpta ho rahe
haiṁ, parantu jāgrata honepara vaha saba māyājāla naṣṭa ho jātā hai | 21 || ataeva
tuma svapnako vārtāko nitānta asatya jāna bajane jāya hamārā kahanā karo, jaba mere
kāryako siddha karake lauṭoge taba maiṁ vividha bhāntike bhoga bhugavāūṅgā ||22||
śrīkṛṣṇajī bole ki jaba kaṁsa isa prakāra kaha cukā taba mahā suptena puruṣeṇeha
bhuṅkte bhogamanalpakam || keśitaṁ vividha prātaḥ svapne dṛṣṭaṁ mṛtaṁ tataḥ .. 21..
ato gaccha vrajaṁ śīghraṁ madvākyaṁ ca vidhatsva bhoḥ .. dāsye'haṁ
vividhānbhogānkāryaṁ kṛtvā''gamiṣyasi ||22|| śrīkṛṣṇa uvāca .. iti kaṁsavacaḥ
śrutvā harṣi to'bhūnmahāsuraḥ .. uvāca kaṁsamābhāṣya vīṭakaṁ dehi me nṛpa ||23||
vrajāmyadya tavājñā cennihanmyeva vrajaukasaḥ .. ityuktastena kaṁso'pi pradadau
vīṭakaṁ śubham ||24|| sa gṛhītvā pracalitastṛṇāvartto mahābalaḥ .. tathā pracalite
daitye vidhavā muktamūrddhajā .. || 25 || kā'pi strī pāvakaṁ nītvā sadhūmaṁ pura
āyayau . tathā'nyā rudatī kācidāgatā patitāḍitā .. 26 .. asura tṛṇāvarta atyanta
harṣita ho prītipūrvaka kaṁsase kahane lagā ki he rājan! mujhe āpa bīr̤ ā dījiye ..
23 .. āpakī ājñāko pāte hī isī samaya meṁ vrajameṁ jākara vahāṁ ke nivāsī
brajavāsiyoṅkā saṁhāra karūṅgā, tṛṇāvarta ke yaha vacana sunakara kaṁsa atyanta hī
ānandita huā aura usī samaya unako bor̤ ā diyā .. 24..vaha mahābalavāna asura
tṛṇāvarta usa bīr̤ ako lekara vrajakī orako calā, taba usake vahāṁse calanepara
akasmāt hī eka vidhavā strī bāloṅko khole hue ||25|| aura koī strī sadhūma agni
hāthameṁ liye aura koī svāmī se vāḍita vaha strī hāhākāra karatī huī ūñce svarase
rotī aura
1
________________

adip_Page_218

ādipu0 ..107..
vigake sātha śirako pīṭatī huī usake sāmane nikalī, tṛṇāvarta yaha aśakuna
dekhakara bhī na phirā barana calā hī gayā, usa samaya usako sāmane kī orase isa
prakāra ke aśubha lakṣaṇa paga para dikhāī dene lage parantu vaha durbuddhi ina
sabako kucha bhī na samajha sakā aura brajake bhītara calā hī gayā .. 26 .. 27 ..
yaha mahāduṣṭa tṛṇāvarta bajake bhītara jākara vahāṁ ke nivāsiyoṁ se pūtanāke ānekā
vṛttānta pūchane lagā, isake uparānta nandajī ke gharama pūtanā mārī gayī hai, yaha
sunakara unake ghara ko gayā ||28|| aura mujhako mātākī godameṁ dekhakara usī
samaya vahāṁ ke nikaṭavartī eka vanameṁ jākara basā, isake uparānta usane aisā
hāheti śabdaṁ kurvāṇā pratī svaśira utkacam .. tathāpi calito dṛṣṭvā
duṣṭo'pyaśakunaṁ puraḥ || gaṇayitvā na durbuddhiḥ praviveśa vrajāntaram ||27||
pṛcchamāno mahāduṣṭaḥ pūtanāgamanādikam .. tatrāviśannandagṛhaṁ śrutvā tatra
viceṣṭitam .. 28 .. aṅke prāptaṁ yaśo dāyā māṁ dṛṣṭvā sa gato vane .. vrajādatha
vinirgatya tato vātasvarūpadhṛk .. 29 .. daityo'bhūtsa pracaṇḍo'pi bhīṣayaṁśca
vrajaukasaḥ . tṛtīyaprahare cātha praviveśa mahābalaḥ .. 30 .. tadā'haṁ
māturaṅkastho vicāryyāsurasaṅkṣayam .. aṅgātibhāraṁ kṛtavānsā mene girigau
kham ..31.. bhuvi tatyāja sahasā daityo'pi jagṛhe'tha mām || āvṛtya rodasī
pāṁśunicayenaiva cotpatat .. 32 .. bhayaṅkara vāyukā rūpa dhāraṇa kiyā || 29 .. ki
jisako dekha kara samasta brajavāsī bhayabhīta hone lage, phira usane dīsare pahara
ke samaya nandajī ke gharameṁ praveśa kiyā || 30 || maiṁ usa samaya apanī mātākī
godī meṁ leṭā huā thā, usa durātmā ke abhiprāyako jāna usake prāṇoṁ ke nāśa
karanekā vicāra kara apane śarīrako itanā bhārī kiyā ki mātāne mujhe parvata ke
samāna jānakara .. 31 .. usī samaya pṛthvīpara baiṭhāla diyā. mere śarīra se māvākā
mā0 ṭī0
a. 20
.. 107..
________________
adip_Page_219

hātha alaga hote hī usī samaya usane mujhako pakar̤ akara ghūrakī sahāyatāse ākāśa
aura pṛthvī donoṅko ḍhakakara || 32 .. vaha dhūlijālase samasta manu byām̐ kī dṛṣṭi
banda karake ghora śabda karane lagā, dhūlike ur̤ ane se kucha nahīṁ dīkhatā thā, koī
manuṣya apane ko athavā dūsareko nahīṁ dekha sakatā thā .. 33 .. usī samaya meṁ
andhakāra ho gayā, vaha durātmā mujhako liye hue ākāśameṁ pahum̐ cā, parantu mere
parvatake samāna bhārī honese pīḍita hokara vahāṁ se vaha phira calaneko samarthana
huā || 34 .. maiṁ usake galeko bhale prakāra se pakar̤ e hue thā, vaha mujhase kisī
prakārase bhī na chuṭā sakā; aura usī samaya śilāke muñcanghorataraṁ nādaṁ
rundhaścakṣūṁṣi reṇubhiḥ || nāpaśyatkaścidātmānaṁ paraṁ vā reṇuvaddhadṛk .. 33 ..
andhakāre pravṛtte sa māṁ jahāra nabho gataḥ .. na śaśāka tato gantuṁ
bhūribhāraprapīḍitaḥ .. 34 .. mayā gṛhītakaṇṭho'sau kalpo mocayituṁ nahi ||
pātitaśca - śilāpṛṣṭhe viśīrṇāvayavo bhūta || 35 || ahaṁ tena yadā nīto yaśodā
māmapaśyatī .. ruroda karuṇaṁ tuccairddhāvantī ca ita svataḥ || 36 || niśamya
ruditaṁ tasyā hā putra ke gataḥ sthitaḥ .. gopyaḥ samantādājagmū ruruduḥ
samaduḥkhitāḥ .. 37 .. muhū tamātraṁ tatrāsīnmahāpīḍākaraṁ vraje .. gate
tasminnandhakāre tataḥ sarve vrajaukasaḥ .. 38 ..
ūpara gira par̤ ā, girate hī usakā saba śarīra cūrṇa 2 ho gayā ||35|| jisa samaya
vaha mujhako lekara calā thā taba yaśodājīne mujhe jātā huā nahīṁ dekhā thā, vaha
ūñce svarase rotī huī idhara udhara ḍhūm̐ r̤ hane lagīṁ || 36 || aura bārambāra hā
putra 2' tuma kahāṁ gaye ho yaha kahakara rotī huī idhara udhara phirane lagīṁ .
gopa gopiyeṁ unake aise roneke śabdako sunakara cāroṁ ora se ikaṭṭhe hokara ā gaye
aura phira inhoṅke samāna duḥkhī hokara rone lage .. 37 .. eka muhūrtta bīcameṁ hī
vrajameṁ yaha durghaṭanā utpanna ho gayī, isake pīche jaba vaha ghora andhakāra
dūra ho gayā taba saba brajavāsī milakara 38 ..
________________

adip_Page_220

ādipu●
..108..
hāhākāra karate hue mujhe ḍhūm̐ ḍhane lage, usa samaya mahābalavān tṛṇāvartake śilā
para giraneke ghora śabdako unhoṁne sunā .. 39 .. ve yaha śabda sunate hī vyākula
hokara vahāṁ jākara dekhane lage, ki mahākāya mahāasura tṛṇāvarta ..40.. marā huā
par̤ ā hai aura mere galeke pakar̤ ane se usake prāṇa nikala gaye haiṁ, aura usakā saba
śarīra khaṇḍa 2 ho gayā hai, usa mahābalavāna asurako aisī avasthāmeṁ dekhakara
bhayabhīta ho āścarya ke sātha āpasameṁ kahane lage ..41.. ki nahīṁ jānate ki yaha
duṣṭa kahāṁse ākara vrajameṁ girā hai aura kisane isako mārā hai, phira isa
bālakane kisa prakāra se apanī māmanveṣitumudyuktāḥ śuśruvuśca mahāsvanam .. 39 ..
śilāyāṁ patatastasya tatra jagmuḥ samākulāḥ .. dadṛśustaṁ tu patitaṁ mahā kāyaṁ
mahāsuram ||40|| viśīrṇasarvāvayavaṁ mahītagalaṁ mṛtam .. dṛṣṭvā taṁ tādṛśaṁ bhītā
vismitāśca parasparam ..41.. na jānīmaḥ kuto duṣṭaḥ samāgatyāpatadvaje .. kena vā
ghātito'yaṁ vai bālako rakṣitaḥ katham ||42 || nanda puṇyodayaste'dya jātaḥ
sarvairbrajā layaiḥ .. samāgataḥ punarvālo dṛṣṭastasmānnirāmayaḥ .. 43 .. aho
atyadbhutaṁ caiva nāśaṁ karttumihāgataḥ || bālakasyāsuro'yaṁ vai svayaṁ mṛtyuvaśaṁ
gataḥ .. 44 .. gṛhe'raṇye jale cāgnau parvate ripusaṅkaṭe . sa eva rakṣitā
śaśvadgarbhe rakṣati yo vibhuḥ .. 45 .. rakṣā pāyī ..42.. nandajī ! āpake isa
samaya koī puṇya hī udaya ho gaye the, isī kāraṇa se to samasta vrajavāsīloga isa
bālakako ānandita manase dekhate haiṁ ||43|| ahā ! yaha atyanta hī āścaryakā viṣaya
hai ki yaha mahābalavān asura isa bālakake māraneke liye ākara apane āpa hī mara
gayā ..44.. athavā jo bhagavān garbhāvasthāmeṁ bālakakī rakṣā karate haiṁ ve hī
gharameṁ, vanameṁ, jalameṁ, animeṁ, parvatapara aura śatruoṁse rakṣā karate haiṁ ..
45 ..
mī0 ṭī0 a.20
1170611
________________
adip_Page_221

he nandajī ! yaha tumhāre puṇyarūpa udaya huā hai, yaha bālaka sādhāraṇa nahīṁ hai
yaha svayaṁ viṣṇu athavā viṣṇuke samāna aura koī devatā isa bālaka rūpa se utpanna
huā hai || 46 || he nanda ! āpa apane bhāgya ke hī balase isake pitā hue ho, isa
kāraṇa tuma yatnake sātha sāvadhānī se isa bālakakā lālana pālana karo, yadi
trilokīnātha viṣṇune hī tumhāre ghara bālakarūpa ho janma liyā hai .. 47 .. to tuma
kṛtārtha ho gaye ! adhika kyā kaheṁ (kāraṇa ki svayaṁ devādideva mahādeva aura
brahmā ityādi maheśvara bhī jinake dekhane ke liye utkaṇṭhita rahate haiṁ, aura
bar̤ e2 tapasvī maharṣigaṇa bhī jinake pāneke nāyaṁ bālo hi sāmānyo nanda
bhāgyodayastava .. viṣṇurvā viṣṇusadṛśo jāto'yaṁ kaśvidīśvaraḥ .. 46 .. pitā pālaya
putraṁ tvaṁ lālayāticiraṁ bhṛśam .. trailokyanātho bhagavānviṣṇuścettava bālakaḥ ..
47 .. kṛtāstvaṁ kimityatra vayaṁ cā'pi samedhitāḥ.. ityu ktvā te'khilā
gopāstamālokya suvismitāḥ .. 48 .. viśīrṇasarvāvayavaṁ taṁ ca dūraṁ vicikṣiṣuḥ ..
taṁ jyotiradbhutatamamutthitaṁ cāpi cāviśat .. 49 .. surā
jayajayetyūcurdhanyadhanyeti vai punaḥ . pāpo'suro matsaṁsparśānmadīyaṁ prāpa
saṅgamam .. citraṁ naita nmatprabhāvātsarveṣāmuttamā gatiḥ .. 50 ..
liye kaṭhina tapake sātha viśeṣakara āyāsako svīkāra karate haiṁ, unhīṁ sākṣāt
bhagavān vāsudevake isa bālakarūpase darśana karake hamārā janma sārthaka aura
jīvana kṛtārtha ho gayā hai ) . ve vrajavāsī gopa isa rīti se kahakara aura phira
asurakī orako dekhakara atyanta hī āścaryameṁ hue .. 48 .. isake uparānta saba
milakara usa mahābalavān asurake samasta śarīrake khaṇḍoṅko pheṅkane lage .
pheṅkaneke sātha hī usameṁse eka bar̤ ī bhārī jyoti nikalī aura usīke śarīrameṁ samā
gayī .. 49 .. yaha dekhakara sampūrṇa devatā bārambāra jayajayakāra karate hue
ānandake sātha dhanyavāda dene lage . usa tṛṇāvartane
________________

adip_Page_222

....109..
prathama karor̤ oṁ pāpa kiye the, parantu mere śarīra ke sparśase hī usako mukti milī
haiṁ, isameṁ kucha bhī vicitratā nahīṁ hai, mere prabhāvase sādhu aura asādhu sabhī
eka uttama gatiko pāte haiṁ .. 50 .. śrīnāradajī bole ki he bhagavana ! vaha pāpī
tṛṇāvarta sarvadā manuṣyoṅkā rudhira pāna karatā thā, usake samāna apavitra aura
kauna thā, isa kāraṇa āpane kisa nimitta usake galeko pakar̤ akara usake prāṇa nikāle
|| 11 || dekho ! jisako kisī prakāra bhī sparśa nahīṁ karate, usake mara jānepara
bhī āpane kisa kāraṇa usakā sparśa kiyā, usane jaise pāpa kiye the usase to usakī
gati atyanta hī kutsita hotī yogya thī, parantu vaha na hokara usane uttama nati
prāpta kī, isakā kyā kāraṇa hai .. 52 .. usane pūrvajanmameṁ aisā kaunase ..
śrīnārada uvāca .. tṛṇāvartto'suraḥ pāpaḥ bhṛśaṁ rudhirabhojanaḥ .. kathaṁ tvayā
vinihato gṛhītvā kaṇṭha eva hi ..51.. sparśo yasya na karttavyaḥ taṁ mṛtaṁ
cāspṛdbhṛśam .. ucitā kutsitā yasya prāpto'sau tāṁ gatiṁ katham .. 52 .. kiṁ
prāktanaṁ śubhaṁ tasya pūrvajanmani tatkṛtam .. saṁśayo me. mahāātastvaṁ taṁ
chettumihārhasi .. 53 .. śrīkṛṣṇa uvāca .. śṛṇu vipra mahaccitraṁ yajjātaṁ
prāgbhave'sya vai .. madbhaktikāryyaṁ sumahadyayau tatphalamuttamam .. 54 ..
puṇyakā anuṣṭhāna kiyā thā, athavā usakī sugati kyoṁ huī ki jisase usane śānti ko
prāpta kiyā. isameṁ mujhe atyanta hī sandeha utpanna huā hai. so āpa kṛpā karake
isako dūra kījiye (merā yaha sandeha hai ki sādhu asādhu jo sabhī muktiko pā sakate
haiṁ aura sabhīko jo āpakī sādhutā mila sakatī hai to phira pāpa aura puṇya meṁ
bheda kyā hai? phira dharma ke hī karane kā kyā prayojana hai ! dharmase hī satya
aura satya se hī svarga aura apavargakī sṛṣṭi huī hai, yadi pāpī loga bhī usa
svarga aura apavargako bhoga sakate haiṁ taba phira satya aura dharmakī maryādā
kahāṁ rahī ) .. 53 .. śrīkṛṣṇajī bole ki he nārada!
mā0 0
ma. 20
..106..
________________

adip_Page_223

tumane uttama praśna kiyā hai, isane pūrvajanmameṁ jo kucha kiyā thā tuma usī
adbhuta vicitra caritrako suno [dharma aura satyakī maryādā vo kisī samaya bhī
nahīṁ jā sakatī, pāpakā adhikāra athavā nirāśa sarvadāse hī usameṁ hai, isameṁ to
tumako kisī prakārakā bhī sandeha karanā ucita nahīṁ hai ] isa asurane pahale.
janmameṁ merī atyanta hī bhakti kī thī, usī ke prabhāvase isane aisī uttama gati
pāyī hai .. 54 .. prathama drāviḍarājyameṁ eka rājā the, unakā nāma viśvaratha thā,
vaha jaise bhagavānke bhakta aura premī the usī prakārase harike bhajanameṁ
vallabha kahakara vikhyāta hue .. 55 .. unake parākramakī sīmā nahīṁ thī aura vidyā
kā bhī ṭhikānā nahīṁ thā, vaha apane bandhu bāndharvokā atyanta hī ādara satkāra
karatā thā, usake rājya meṁ sabhī prajā bhagavān kī bhakti karatī thīṁ .. 56 ..
purāsssīdrāviḍe kaścidrājā bhāgavataḥ kṛtī || nāmnā viśvarathaḥ khyāto hare
bhajanavallabhaḥ .. 55 .. balavānbandhusatkarttā vidvānbhā gavataḥ kṛtī .. tasya
rāṣṭre prajāḥ sarvā mama bhaktiparāyaṇāḥ .. 56 .. vasanti svasukhaṁ saukhyaṁ
yathoktakaradāyinaḥ .. ādhayo vyādhayaścaiva na bhavanti kadācana .. 57 ..
pratāpānmama bhaktasya kālo grāsaparāṅmukhaḥ .. aharniśaṁ pure deśe bherīdundubhini
svanaiḥ .. nivedayati lokebhyo bhajatālaṁ prajā harim .. 58 ..
aura samayānusāra rājāko kara cukātī thīṁ, isa kāraṇa usake sukha aura ānanda kī
sīmā nahīṁ thī, merī bhaktika karanese kisī bhī prakārakī ādhi vyādhi usake nikaṭa
āne meṁ samartha na huī .. 57 .. usa mere bhaktako vāsa karaneko svayaṁ kāla bhī
parāṅmukha ho gayā thā [isī kāraṇa usakī bhakti kā bala atyanta unnatiko pahum̐ ca
gayā thā, usake śarīra aura mana donoṁhī ke tejakī sīmā nahīṁ thī usakā dharmabala
atyanta hī balavāna ho gayā thā ] usa rājākī nagarī meṁ dinarāta śaṅkha aura
bherīkī dhvāne hotī rahatī thī, aura vaha sarvadā hī apanī prajākaṁ logoṁ se yaha
kahatā thā ki he prajāgaṇa ! tuma sabhī bhagavān
________________

adip_Page_224

ādipu●
..110..
kā bhajana karo .. 58 .. usake vinā bhajana kiye tumhārā uddhāra nahīṁ hogā, kāraṇa
ki vahī sabakā pati aura āśrayakā denevālā hai .. 59 .. vaha naradevaśiromaṇi isa
rītisa rājya karatā thā, kīrtana meṁ anurakta samasta manuṣyane milakara eka
bhagavānke kīrtanakā samāja nirmāṇa kiyā .. 60 .. vaiṣṇavoṁmeṁ prathama ginane
yogya eka brāhmaṇa usa samājake dekhanekī abhilāṣāse unakī nagarī meṁ āyā, phira
vaha usa samājameṁ jākara bhagavat ke kīrtanako dekhakara apane gharako ā rahā
thā .. 61 .. ki isī avasara meṁ nagaravāsiyoṅka dhanako haraṇa kiye hue kitane hī
cora idhara udharako bhāge jā rahe the .. 62 .. uddhāraṁ na ca vai viddhi lokānāṁ
bhajanaṁ vinā .. gatiḥ sa paramā caiva āśrayaśca tataḥ param .. 59 .. evaṁ
pravartamāne vai naradeva śiromaṇau .. samājaḥ samabhūtvāpi kīrtanāturacetasām ||
60 .. tatra kaścidvaiṣṇavāyyo brāhmaṇo draṣṭumāgataḥ .. sa dṛṣṭvā kīrttanaṁ vipraḥ
calitaḥ svagṛhaṁ prati .. 61 .. etasminsamaye caurāḥ kasyacitpuravāsinaḥ ||
corayitvā dhanaṁ bhūri caritāsta itastataḥ.. ..62.. jñātvā rājabhaṭāstāṁśca
purapṛṣṭheṣvanudrutāḥ .. caurāḥ ke'pi na labdhāstairdṛṣṭaḥ sa dvijasattamaḥ ||63||
cauro'yamiti matvā tairgṛhītastāḍitaḥ pathi .. tatastainindyairbhṛtyaistāḍito
baddha eva ca .. 64 ..
rājā ke dūta isa caritrako jānakara una coroṁ ko pakar̤ ane ke liye nagara se bāhara
nikale, parantu coroṁ ko kisīne na dekha pāyā, kevala vaha brāhmaṇa usa samaya jā
rahā thā, usīko dekhā ..63.. aura use hī vicārakara sabajane milakara pakar̤ a liyā
aura mārga meṁ use pīṭate hue le jāne lage (hāya ! saṁsāra meṁ kaisī vicitratā hai,
dekho ! saṁsārameṁ manuṣya māyāmohase matta hokara sahasā nindita atyācāra kara
baiṭhate haiṁ, dharma aura satya kī maryādākī rakṣā karanemeṁ kisī kī bhī pravṛtti
nahīṁ hotī, rājā loga sabhī prāyaḥ madase unmata ho kāryākāryakā vicāra nahīṁ
karate haiṁ, unake naukara bhī usīke anusāra ho jāte haiṁ isī
mā0 ṭī0
a. 20
N.990B
H. 110
________________

adip_Page_225

kāraṇase unako hitāhitakā vicāra nahīṁ rahatā, ve sabhī loga matta ho samayako
vyatīta karate haiṁ) phira ve rājāke naukara dayāśūnya hokara usako mārate hue
kārāgāra meṁ le gaye . atyanta sāvadhānī se usako vahāṁ rakkhya, usake pūrvajanmake
karmoṁ ke phaloṁse hī .. 64 .. 65 .. rājāke naukaroṁne usako isa prakāra se
bāndhakara rakkhā thā aura māra dī thī, yamarāja ke yahāṁ rahanesa bhī
asaṅkhyavarṣontaka jisakā bhogaśeṣa nahīṁ hotā || 66 || hamāre anugrahase kiñcit
mātra duḥkhako dekara hī vaha una karmoṁse mukta hue, sārāṁśa yaha hai ki bhogake
na honese sahasroṁ janmoṅke karma bhī kṣaya nahīṁ hove .. 67 .. taba jo hamāre
kārāgṛhe nivaddhaśva rakṣito'tīva kaṣṭataḥ . tasyāpi pūrvajanmotthakarmapākaphalena
hi .. 65 .. tarjitaṁ rājabhṛtyairyattāḍanaṁ bandhanātyaye .. yamaloke sa saṅgamya
hyasaṅkhyairvatsaraiḥ sthitaḥ..66.. tanme'tyanugrahā tasya jātaṁ yatsvalpaduḥkhadam
.. nābhuktaṁ kṣīyate kamme janmāntaraśte rapi ..67.. madbhatayā tadvaddu svalpaṁ
viparītamabhaktitaḥ . sa kārāgṛhabaddho'pi na viṣādaṁ cakāra ha .. 68 .. gāyanmama
yaśo 'tīva vismitaśca smaranmuhuḥ .. gato'haṁ kīrttanaṁ draṣṭuṁ
dhṛtaścarabhramādbhaṭaiḥ .. 69 .. aho balavatī viṣṇormāyeyaṁ sukhaduḥkhadā ||
yadatra kṛtametarhi tatprāptaṁ karmmaṇaḥ phalam .. 70 ..
bhakta haiṁ unako isaprakāra ke karmoṁ ke karanese hī mere anugrahase kiñcit bhī
duḥkha nahīṁ bhoganā hotā, parantu abhaktoṁ ko yaha sabhī ghaṭatā hai arthāt unake
karmoṁ ke phala thor̤ e honepara bhī unako bhoganā adhika hotā hai, vaha brāhmaṇa
merī atyanta bhakti karanevālā thā, isa kāraṇa kārāgārameṁ rahakara bhī vaha kucha
duḥkhita nahīṁ huā || 68 || sarvadā hī vismitahṛdaya ho bārambāra merā smaraṇa aura
dhyāna karatā mere yaśako gātā huā ānandake sātha apane samayako vyavīta karane
lagā, vaha sarvadā hī isaprakāra kahatā thā ki aho! viṣṇu bhagavānko māyā kaisī
balavatī hai. yahī saṁsāra meṁ sabhīka sukha duḥkhakā advitīya
________________

adip_Page_226

ādipu●
#199911
kāraṇa hai dekho! maiṁ to bhagavada ke kīrtanako sunakara jā rahā thā, parantu rājā
ke naukaroṁne cora vicārakara mujhe pakar̤ a liyā, unakā usameṁ kucha bhī doṣa nahīṁ
unhoṁne jo kiyā hai vaha mere kamām̐ ke phaloṁse hī huā hai .. 69 .. 70 .. koī bhī
manuṣya saṁsāra meṁ manuṣyako sukha duḥkha denekā kāraṇa nahīṁ ho sakatā, isa
prakārase vicāra karate hue vaha rātri vyatīta ho gayī .. 71 .. isake anantara una
sevakoṁne rājāse kahā, phira unakī ājñā māna ve loga usa trāhma ko bāndhakara vadha
karaneke liye le gaye || 72 .. dvārapāloṁne sunā ki isa trāhmaṇako rātrimeṁ cora
vicārakara pakar̤ a rakkhā hai, ve saba milakara vahām̐ nṛṇāṁ sukhasya duḥkhasya na
dātā ko'pi varttate .. itthaṁ cintayatastasya rātriśeṣaḥ kṣayaṁ gataḥ .. 71 ..
prātaste nṛpatiṁ procuḥ tenājñaptāśvarāstataḥ .. tato mārayituṁ ninyurvaddhā ca
dvijasattamam .. 72 .. paurāḥ khalu dvijaṁ rātrau dhṛtaṁ cauraviśaṅkayā . apaśyaṁ
statra te gatvā viṣṇubhaktaṁ dhṛtaṁ balāt .. 73 .. ucuśca kiṅkarānrājño nigṛhītaḥ
kathaṁ dvijaḥ .. cauge nāyaṁ viṣṇubhakto jānīmaḥ sarva eva hi .. 74 ..
samājo'bhūdvaiṣṇavānāṁ kīrtanārthaṁ harerniśi .. tatra sthito'sau saṁhṛṣṭo vṛtte
pracalito gṛham .. 75 .. gacchanpathi dhṛtaḥ sādhubhavadbhiścaurabuddhitaḥ .. asya
dharmmavato rājñaḥ katha me'sadṛśo nayaḥ .. 76 ..
dekhane ke liye gaye to vahāṁ jākara dekhā ki yaha brāhmaṇa viṣṇubhakta hai aura
balakarake pakar̤ ā gayā hai .. 73 .. | yaha dekhakara ve loga rājāke naukaroṁse
kahane lage ki tumane kisa liya brāhmaṇa ko pakar̤ a rakkhā hai? yaha cora nahīṁ hai
sākṣāt viṣṇu bhagavān kā bhakta hai isako hama saba bhalībhānti se jānate haiṁ ..
74 .. bhagavān ke saṅkīrtana ke liye jo samāja sthāpita kiyā gayā hai, yaha usīmeṁ
rātri ke samaya paramaprītiyukta hṛdayase jāyā karatā thā, jaba bhagavatkathā
samāpta ho gayī taba yaha apane varako lauṭā || 75 || jāte samaya mārgameṁ isako
tuma loga cora vicārakara pakar̤ a le āye ho, tumhāre rājā ke svabhāva ke samāna yaha
bhā0 ṭī0 a. 20
..113..
________________

adip_Page_227

ghamaparāyaṇa hai, yaha kyoṁ aise duṣkarma ke karane ke liye pravṛtta ho sakatā thā
|| 76 .. jisa sthāna meṁ brāhmaṇoṅko duḥkha diyā jātā hai, vahāṁ para niścaya hī
eka samaya sarvanāśa ho jātā hai; jahāṁ aisī avasthā hai vahāṁ kyā isake māranese
rājākāśubha ho sakatā hai || 77 || isa kāraṇa tuma śīghrahī isako chor̤ a do, chor̤ a
do, yaha brāhmaṇa kisī avasthā meṁ bhī vadha karaneke yogya nahīṁ hai, baranū
draviṇādāna, deśaniṣkāsana .. 78 .. yaha kitane eka brāhmaṇoṁ ke sākṣāt vadhasva
rūpa haiṁ, isake atirikta unako aura kisīprakāra daṇḍa nahīṁ denā cāhiye, ātatāyīka
honepara bhī brāhmaṇabhāiyoṁ kā vadha nahīṁ karate unako usī samaya chor̤ a dete
pīḍanaṁ tu dvije yatra tatra syātsarvasaṅkṣayaḥ .. kiṁ punamaraṇe'pyasya śubhaṁ
rājño bhaviṣyati .. 77 .. mucyatāṁ mucyatāmāśu na vipro vadhamarhati .. vapanaṁ
draviṇādānaṁ deśānniḥsāraṇa tathā .. 78 .. eṣa hi brahmabandhūnāṁ vadho nānyo'sti
daihikaḥ .. brahmabandhurna hantavya ātatāyivivarjitaḥ .. 79 .. tathā
bhavadbhirvidhṛtaścāsya doṣo na kaścana .. iti śrutvā rājabhṛtyo rājñe
tadvanyavedayat .. .. 80 .. rājannasau mahābhāgaḥ parasveṣu parāṅmukhaḥ || vaiṣṇavo
rakṣitaḥ svāminvaddhā kārāgṛhe niśi .. 81 .. na daṇḍyāśca vayaṁ
rājaṁstavādeśānuvarttinaḥ .. vibhīmaścauradaṇḍena taddeyamabhayaṁ nṛpa .. 82 ..
haiṁ .. 79 .. dekho tuma ise na jānakara hī pakar̤ a le āye ho, isakāraṇa tumhārā
isameṁ kuchabhī doṣa nahīṁ hai. rājāke naukara dvārapāloṁ ke vacana ko sunakara usī
samaya rājā ke pāsa gaye, aura rājāse jākara isakā samasta vṛttānta nivedana
kiyā .. 80 .. phira bole ki he rājana! yaha brāhmaṇa atyanta hī bhāgyavān hai .
dūsarekī vastu lenemeṁ, usakī kabhī icchā nahīṁ karatā, yaha svabhāvase hī viṣṇu
bhagavānkā bhakta haiṁ, he svāmin! isako na jānakara hī hamane pakar̤ akara eka
rātribhara kārāgārameṁ rakkhā hai .. 83 .. he rājan ! hamane ajñānatāsehī yaha
kārya kiyā hai isa kāraṇa hama daṇḍa deneke yogya nahīṁ haiṁ, hameṁ atyanta hī
bhaya
________________

adip_Page_228

ādi 0
.. 112 ..
laga rahā hai isa kāraṇa āpa abhayadāna dījiye .. 82 .. aba hamako kyā karanā hogā?
isakā vadha kareṁ athavā isakī rakṣā kareṁ so āpa kahiye, naukaroṁ kī yaha bāta
sunakara rājā bhayabhīta ho sabhī se kahane lagā .. 83 .. vaha rājā ūm̐ ce svarase
bolā ki he kṛṣṇa ! yaha aparādha mujhase kisa prakārase huā, aba he viṣṇu ke sevako
! tuma usa brāhmaṇako mere samīpa le āo || 84 .. isake uparānta sevakagaṇa rājākī
ājñānusāra usī samaya usa viṣṇubhakta brāhmaṇa ko rājāke sammukha le āye || 85 ..
trāhmaṇako ātā huā dekhakara rājāne bhaktipūrvaka apane mastakako pṛthvīpara
navākara praṇāma kiyā, phira ataḥ paraṁ tu kiṁ kummoṁ hanmo vā rakṣayāmahe ..
itthaṁ niśamya bhītastu tānuvāca mahāmatiḥ .. 83 .. vikruśya kṛṣṇa kṛṣṇati mamāgaḥ
praśamaḥ katham || ānayadhvaṁ mamādeśābhṛśa bhṛtyā hareḥ priyam .. 84 .. viṣṇureva
puṇyanāmā khyātaḥ patitapāvanaḥ .. ityājñātā rājabhṛtyā viṣṇubhaktamathānayan .. 85
.. dṛṣṭvā''yāntaṁ nṛpaśreṣṭo nanāma śirasā bhuvi .. tamuvāca muniśreṣṭhaṁ jahi māṁ
pāpakāriṇam .. .. 86 .. athopadeśa śrutvā ca prāyaścittaṁ bhaviṣyati .. kathaṁ mama
bhavenmokṣo vaiṣṇavāñca vidhānataḥ || 87 || viṣṇubhaktakṛtaṁ drohaṁ nirākarttuṁ na
śaknuyāt .. jano janmaśatodbhūtaiḥ sukṛtairvividhairapi .. 88 .. mayā yatkriyate
pāpaṁ pārāvāro na tasya hi .. ata svāhi kṛpāsindho tvāmahaṁ śaraṇaṁ gataḥ .. 89 ..
usase kahane lage ki āpa mujha pāpakārīko daṇḍa do .. 86 .. he brahman ! mujhe ājñā
dījiye maiṁ āpakā kyā kārya karūṁ, upadeśa sunakara prāyaścita karūṅgā kisa prakāra
se mere isa mahāpāpakā prāyaścita hogā aura kisa prakāra se vaiṣṇavadharma meṁ kahe
hue vidhāna se mujhe mukti prāta hogī || 87 .. maiṁne viṣṇu bhaktoṅke viruddha
ācaraṇa kiyā hai, saikar̤ oṁ, janmajanmāntaroṁ ke kiye hue puṇyoṁ ke sahāya honese
bhī merā uddhāra nahīṁ hai || 8 8 || isa viṣaya meṁ āpake sammukha hī
bhā0 se0 a. 20
-
..112..
________________

adip_Page_229

merā ekamātra yaha kahanā hai, isa kāraṇa āpa mere ūpara kṛpā kariye maiṁ kevala
āpake hī śaraṇa hūṁ, maiṁne jitane pāpa kiye haiṁ, unakī sīmā nahīṁ hai, isa kāraṇa
he kṛpāsindho ! maiṁ tumhārī śaraṇāgata hūṁ āpa merī rakṣā kījiye .. 89 .. he
bahman ! aba mujhe kyā karanā cāhiye so āpa kahiye, jisake karane se mujhe narakakī
yātanā bhoganī na par̤ e .. 90 .. rājāke aise vacanoṁ ko śravaṇa kara vaha
brāhmaṇoṁmeṁ śreṣṭha brāhmaṇa bolā, ki he rājana! śruti smṛti aura purāṇoṁ meṁ
likhā hai ki diṣṇuke bhakta se vidroha karanevāleko mahāpāpa hotā hai.. 91 ..
karor̤ oṁ kalpontaka ceṣṭā karanepara bhī usa pāpa se uddhāra nahīṁ hotā rājāse vaha
brāhmaṇa kimatra vihitaṁ brahmanmamānṛṇyamanuttamam .. yatkṛtvā'haṁ tamo ghoraṁ na
gaccheyaṁ kadācana ..90.. iti rājño vacaḥ śrutvā provāca dvijasattamaḥ ..
śrutismṛtipurāṇoktaṁ vaiṣṇavadrohamulvaṇam .. 91 .. na śakyate vārayituṁ
kalpakoṭiśatairapi .. sa itthamuktā rājānaṁ gato vipraḥ svamālayam ..92 ||
dehamutsṛjya rājā'bhūttṛṇāvattoṁ mahāsuraḥ .. 93 .. hato mayā'tra vipine gataḥ sa
paramaṁ padam ..94.. tṛṇāvartavadhaṁ śrutvā kaṁso'manyata cāśubham .. svadṛṣṭuṁ
bhavetsatyaṁ yathā'yaṁ nihato'suraḥ .. 95 .. pārṣadā hare loke caranti
cchannarūpiṇaḥ .. bālaṁ nītvā yadā vyoni sthitasternihato dhruvam .. 96 ..
yaha kahakara apane sthānako calā gayā ||12|| aura udhara usa rājāne apane śarīrako
tyāgakara mahāasura tṛṇāvartarūpa se janma grahaṇa kiyā .. 93 .. aura phira mujhase
hī mṛtyuko pākara paramapadakā adhikārī huā .. 94 .. tṛṣṇāvarta ke maraneke
vṛttāntako sunakara kaṁsa apane mana hī manameṁ aneka prakārakī cintā karane lagā
aura vicārane lagā ki jisa samaya tṛṇāvarta hī mara gayā, taba svapnameṁ jo kucha
bhī dekhā hai unake satya hone meṁ sandeha nahīṁ ..95.. bhagavānake sampūrṇa
pārṣada avaśya hī guptarūpase isa lokameṁ phirate haiṁ, tṛṇāvarta jisa samaya usa
bālakako lekara ākāśamai ur̤ ā jā rahā thā
15
________________

adip_Page_230

mādipu0
..113..
to usī samaya ina sampūrṇa pārṣadoṁne usako yamarājake yahāṁ bheja diyā hai ..96..
yadi jo aisā na huā hotā to jasā tṛṇāvarta adhika balavān thā vaise hī usakī
sādhāraṇa bālaka ke hāthase mṛtyukā honā kabhī sambhava nahīṁ ho sakatā, adhika kyā
kahūm̐ , svarga meṁ bhī tṛṇāvartakī gati vikhyāta hai. hā! kaisā āśvarya hai, ki aisā
asīma vīryavālā mahāasura bhī mārā gayā, isa kāraṇa ma isa viṣayama vicāra karake
phira jo kucha karanā hogā so karūṅgā ..17.. iti śrīādipurāṇe sakalapurāṇasārabhūte
nāradaśaunakasaṁvāde bhāṣāṭīkāyāṁ viṁśodhyāyaḥ.. 20 .. śrīkṛṣṇajī bole ki,
tṛṇāvartake mārane kā samācāra sunakara ato'nyathā bālakato mṛtiḥ kathaṁ
bhavedamuṣyāmitavikramasya .. svarge'pi vikhyāta gatermahā'dbhutaṁ
samyagvicāryyāddamato vidhāsye ..97.. iti śrīsakalapurāṇasārabhūte ādipurāṇa
vaiyāsike nāradaśaunakasaṁvāde tṛṇāvarttavadho nāma viṁśo'dhyāyaḥ .. 20 .. śrīkṛṣṇa
uvāca .. śrutvā tṛṇāvarttavadhaṁ kaṁso'bhūdatidurmanāḥ .. samāhūya
bhṛtyavargānabravīttānsuradviṣaḥ .. 1 .. yūyaṁ mama priyāḥ sarve tathā
cātihitaiṣiṇaḥ .. gatvā tatra tṛṇāvarttavadho niścīyatāmiti .. 2 .. kathaṁ mṛto
hataḥ kena kutra vā patito'bhavat .. dṛṣṭvā vrajaukaso lokānsamāgacchata mā
ciram .. 3 ..
kaṁsa atyanta khedita huā, aura devatāoṅke vairī apane bāndhavoṁ ko usī samaya
bulākara unase kahane lagā .. 1 .. ki tuma sabhī hamāre pyāre ho, aura sabhī loga
hamāre hitakārī ho, isa kāraṇa tuma saba loga isī samaya jākara tṛṇāvartako mṛtyuke
samācārako niścaya kara āo ||2||ki usakī mṛtyu kisa prakāra huī aura kisa manuṣyane
usako mārā! kisa sthānameṁ usakī mṛtyu huī ? ina sabhī bātoṅkā anusandhāna kara
samasta brajavāsiyoṅko dekhakara aura sabhī se
bhā0 ṭī0
a. 21
..113..
________________

adip_Page_231

pūchanā .. 3 .. vrajavāsī loga sabhī satya 2 kaha deṅge, vaha kabhī hamārā aniṣṭa
nahīṁ cāhate haiṁ, bāndhavagaṇa jo ājñā kahakara usī samaya vrajameṁ gaye; aura
vahāṁ jākara vrajavāsiyoṁ se pūchane lage ki tṛṇāvarta kī mṛtyu kisa prakāra se huī
|| 4 || vrajavāsī loga mabhī unase tṛṇāvartakī mṛtyukā samācāra satya 2 hī kahane
lage, ki vaha mahāasura tṛṇāvarta vāyurūpako dhāraṇa karake bālakako lekara ākāśa
meṁ ur̤ ā ||5|| aura usī samaya akasmāt usa bālaka ke sātha pṛthvīpara ā girā, pṛthvī
para śilā ke ūpara girane se usakā śarīra carṇa cūrṇa ho gayā aura usī samaya usake
prāṇa śarīraṁ payāna kara gaye .. 6 yathārthaṁ vadiṣyanti vidheyaṁ tu samāhitam ..
tathetyuktvā vrajaṁ sarve samāgatya vrajaukasaḥ || 4 ||
apṛcchaṁste'bruvaṁstebhyastṛṇāvata yathā gataḥ .. vātyārūpadharo duṣṭo dhṛtvā bālaṁ
gato namaḥ .. 5 .. kṣaṇādakasmātpatito bālakena sahaiva tu .. viśīrṇasarvāvayavo
mamārāśmani pātitaḥ ..6.. ko veda kena nihataḥ kathaṁ vā patitaḥ kṣitau .. bālako
nandapuṇyena mṛtyornahi vaśaṁ gataḥ .. 7 .. evaṁ niśamya kaṁsāya procya jagmuḥ
svamālayam .. kaṁso mene tasya vadho duḥsvamādabhavaddhruvam .. 8 .. vidhātrā
vihitaṁ mṛtyuṁ kopamāṣṭuṁ kṣamo bhavet .. vraje tu sādhavo gopā nivasanti ca
vedayaham .. 9 ..
kauna jānatā hai ki kisane kisa prakāra se usako mārā aura kaise vaha śilāke ūpara
girā, hama loga kevala itanā hī kaha sakate haiṁ, ki mahābhāga nandajīke
pūrvajanmoṁ ke pratāpa se unakā bālaka mṛtyuke mukha se bacā || 7 | vaha saba isa
vṛttāntako sunakara usī samaya kaṁsake pāsa mathurāpurīko gaye, aura yaha saba
samācāra kahakara apane gharoṅko cale gaye, kaṁsa yaha sunakara vicārane lagā ki
bure svapnoṅke dekhanese hī tṛṇāvarta kī mṛtyu isa prakāra se huī hai isameṁ
sandeha nahīṁ || 8 .. vighātāne svayaṁ hī usakī mṛtyukā vidhāna kiyā hai, isa
kāraṇa usake vicāra karanemeṁ aura kisīkī bhī sāmarthya nahīṁ,
________________

adip_Page_232

ādi ●
..114..
vrajamaṇḍalameṁ jitane manuṣya vāsa karate haiṁ ve sabhī sādhu haiṁ || 9 || isa
kāraṇa isa viṣaya meṁ unakā kucha bhī doṣa nahīṁ hai, mahāasura tṛṇāvarta niścaya
hī kālase grasita hokara mṛtyuke mukhameṁ gayā hai, isa kāraṇa usakā śoka karanā
ucita nahīṁ, honahāra kā ullaṅghana koī nahīṁ kara sakatā .. 10 .. ghaṭodara aura
bakāsura ityādi jaba yaha apane 2 gharoṁse āveṅge usa samaya jo karanā hogā usakā
vicāra kiyā jāyagā, kaṁsa usī samaya yaha vicāra karake atiśīghratā se apane
gharako calā gayā .. 11 .. śrīnāradajī bole ki he śrīkṛṣṇa ! āpa sabake hī prabhu
haiṁ, āpake ūpara koī bhī kartā nahīṁ hai, tṛṇā- teṣāṁ na doṣaścāstīha kālagrasto
mṛto'suraḥ .. atra śoko na karttavyo mṛtyunalaṅghayate kvacit .. 10 .. ghaṭodaro
bakādyāśvaca yadā''yāsyanti te gṛhāt .. tadā vicāraḥ karttavyo hitāhitavidhau svake
.. vicāryevaṁ tadā kaṁsaḥ svagehamaviśahutam .. 11 .. śrīnārada uvāca ..
tṛṇāvarttavadhātkṛṣṇa kimakārṣīrmahāprabho ! tava līlākathā śroturmanaso'tra
sukhapradā ||12|| tvatkīrttanaṁ phalaṁ vācāṁ tvadvaṇaśravaṇaṁ śruteḥ ..
netrayostava sandarśastvadbhaktānāṁ ca darśanam .. 13 .. pādayojanaṁ tadvattava
tīrthamahotsave .. nāsikāyāstavo tīrṇatulasīgandhasevanam ..14 .. ajñānāṁ tava
pādābjajalaseko'khilaṁ phalam || anyathā niṣphalaṁ sarvaṁ tava premavivarjitam ..
15 .. vartake mārane ke pīche phira āpane kyā kiyā? āpakī līlā tathā caritroṅko
sunakara manako atyanta ānanda hotā hai || 12 || āpakī līlā kathā kīrtana yaha
vāṇīkā sākṣāt phala hai, āpake guṇaparamparāse sune hue śruti yugala ke samāna
mūrtimān hokara sārthaka ho rahe haiṁ, āpakā darśana hī dṛṣṭikī suphalatā hai āpakī
nirmāṇa kī huī brajabhūmi meṁ jānese hī donoṁ caraṇoṅko sampūrṇa tīrthoṁ kā uttama
phala milatā hai, aura āpako nivedana kī huī tulasīkī sugandhike sevana karate hī
nāsikā suphala ho jātī hai .. 13 .. 14 .. phira āpake caraṇāravindake caraṇodakase
hī akhaṇḍa phala prāpta hotā hai
bhā0 ṭī0
a. 21
..114..
________________

adip_Page_233

aura jo āpake premase rahita haiṁ ve sabhī niṣphala haiṁ|| 15 || adhika kyā kahūṁ
taba deha aura ghara yaha sampūrṇa hī śmaśānake samāna vyartha hote haiṁ . manuṣya
janma hī durlabha hai, phira usako pākara satsaṅgatikā honā atyanta kaṭhina hai ..
16 .. aura phira usa saṅgatiko pākara bhī āpako kathākā sunanā atyanta durlabha hai
. phira kahīṁ mukti mila sakatī hai, isa prakāra ke kahanevāle manuṣya saṁsāra meṁ
bahuta se haiṁ .. 1 7.. parantu he dāmodara ! āpake kahe hueke samāna bhakti
karanevāle puruṣa pṛthvīpara hone niścayahī kaṭhina hai. hai śrīkṛṣṇa ! āpaḍhī
saṁsāra meṁ kevala sarvasva haiṁ aura āpahī dayānidhi haiṁ, isa kāraṇa he janārdana
! tṛṇāvarta ke deha gehādikaṁ vyatha śmaśānasadṛśaṁ khalu .. durlabhaṁ mānuṣaṁ
janma satsaṅgastvatidurlabhaḥ || 16 || tvatkathāśravaṇaṁ sadbhistatra
vā'pyatidurlabham || vaktāro vahavaḥ santi pareṣāṁ vṛddhidā bhuvi || 17||
dāmodarakhaśo bhakto durlabhaḥ khalu bhūtale .. tvameva kṛṣṇa sarvajñatvaṁ me brūhi
dayānidhe .. 18 .. śrībhagavānuvāca .. dhanyo'si tvaṁ muniśreṣṭa matkathāśravaṇe
rataḥ .. ataste'haṁ pravakṣyāmi śṛṇuṣvāvahito mama .. 19 .. kaṁsaḥ sa bhāvanāviṣṭaḥ
suptaśca kaśipau śubhaṁ .. cintayāmāsa kiṁ kāryaṁ mayā svahitasiddhaye .. 20 ..
sasmāra vacanaṁ tasyā hatā sā kanyakā mayā .. tayā yaduktaṁ bho manda kiṁ mayā
hatayā vata .. 21 ..
mārane ke pīche phira āpane kyā kiyā so kṛpā kara mujhase kahiye || 18 || śrī
bhagavān bole ki he muniśreṣṭha! tumhīṁ dhanya ho, kāraṇa ki mere caritroṅke sunana
meṁ tumako atyanta prema utpanna huā haiṁ isa kāraṇa maiṁ tumase kahatā hūm̐ tuma
sāvadhāna hokara merī līlāoṁ ko suno .. 19 .. kaṁsa atyanva hī vicāravān hokara
sundara śayyā ke ūpara leṭā huā vicārane lagā ki apane hita ke liye mujhe kyā
karanā ucita hai || 20 || jisa samaya usa kanyāko mārāthā usa samaya
________________

adip_Page_234

mādipu
..115..
kaṁsako usakī bāteṁ yāda āne lagīṁ, usa kanyāne kahā thā ki, re mūr̤ ha ! mere mārane
se tere kyā hātha āvegā .. 21 .. tumheṁ jo māregā vaha niścaya hī kahīṁ janma le
cukā hai ..22.. śrīnāradajī bole ki, he bhagavan ! kaṁsane apane hivasādhanake
nimitta kyā 2 kiyā thā so āpa kahiye .. 23 .. śrīkṛṣṇajī bole he mune ! vasudevajī
umra kanyāko lekara rātri ke samayameṁ apane gharameṁ āye, aura phira ākara pahale
ke samāna ber̤ ī hathakar̤ ī ādiko pahanakara rahane lage||24|| pīche vaha kanyā ūñce
svarase rone lagī usako sunakara kaṁsake sabhī naukara jo ki isa kāryake artha
niyata the ve sabhī jāga yatra ka vā samutpanno yastvāṁ mārayitā dhruvam .. 22 ..
nārada uvāca .. kiṁ jātaṁ kiṁ kṛtaṁ tena kaṁsenātmahitecchunā .. 23 .. śrīkṛṣṇa
uvāca .. sune kanyāṁ gṛhītvā sa niśīthe svagṛhaṁ gataḥ ..
vasudevastathaivāsīdvaddhaḥ śṛṅkhalayā'bhavat .. 24.. tato ruroda sā kanyā
svareṇoccairniśamya tat .. samutthitā dvārapālāḥ kaṁseneva niyojitāḥ .. 25 ..
śīghraṁ kaṁsabhiyā gatvā tadutpatti ca cakṣire .. kaṁsaḥ śrutvā khaṅgapāṇiḥ sahasā
samupasthitaḥ || 26 || tyaktvā tu śayane mūḍhaḥ suptāṁ patnīṁ samāyayau .. tvarayā
dhāvamāno'sau skhalito nyapatadbhuvi .. 27 .. śirasaḥ patitaṁ dūramuṣṇīṣamasurasya
hi .. tathā'dharoṣṭhabhaṅgena raktasrāvastato 'bhavat .. 28 .. tathā'pi
mārgayangatvā jagṛhe kanyakāṁ ca tām .. devakī vinayenoccairnirjagāda tamagrajam ..
29 .. uṭhe ||25|| aura śīghratā se kaṁsake samīpa jākara kanyāke janmakā vṛttānta
sunāyā, kaṁsa sunate hī khaḍḍa hāthameṁ lekara sahasā uṭha khar̤ ā huā ..26.. kaṁsa
apanī līke sātha śayana kara rahā thā, isa vṛttāntako suna strīko sotī chor̤ a
śīghratā se vasudevajīke gharako calā śīghravāse calaneke kāraṇa pṛthvī para gira
par̤ ā .. 27.. eka sātha giraneke kāraṇa usake śirameṁ bahuta coṭalagī aura hoṭhoṁmeṁ
dāntoṅke cubhane se rudhira baha nikalā .. 28.. tobhī vaha calā hī gayā
"
mā0 ṭī0
a. 21
234
1.115
________________

adip_Page_235

usane kucha bhī vicāra nahīṁ kiyā aura jākara devakīse usa kanyāko le liyā yaha
dekhakara kaṁsakī bahana devakī atyanta vinaya karatī huī ūñce svara se kaṁsase
kahane lagī .. 29 .. ki he bhrātaḥ ! tuma svabhāvase hī dayā ke samudra ho aura
maiṁ bhī tumhārī bhaginī hūṁ, svabhāvase hī kapāyukta hūṁ so vicāra kara dekho ki,
tumane prathama mere bahuta se putra māra ḍāle haiṁ isa kāraṇa merī isa kanyāko to
chapākara jīvita chor̤ a de .. 30 .. usa durātmā kaṁsane apanī bahana devakī ke kahe
hue ina vacanoṁ ko sunakara unapara kucha bhī dhyāna na diyā, aura balakarake usa
kanyāko chīna liyā, aura phira bolā ki, maiṁ ise avaśya hī mārūṅgā, phira
bhrātastavānujāeṁ vai kṛpāpātraṁ dayānidhe .. hatā me bahavaḥ putrāḥ kanyakaikā
pradīyatām .. 30 .. nirmartya bhaginīṁ kaṁso hastādā cchidya kanyakām . provāceyaṁ
nihantavyā mucyatāmiti mā vada .. 31 .. tava garbhasamudbhūtāṣṭamāpatyena me vadhaḥ
.. ityuktvā tāṁ samādāya padbhyāmutthāya nirdayaḥ .. 32 ..
yāvatprakṣeptukāmo'bhūcchilāpṛṣṭhe sa durmatiḥ .. tāvaddhastādvinirgatya sā devya
mbaramāsthitā .. 33 .. babhūva darśanīyāṅgī sāyudhāṣṭamahābhujā .. yayā saṁmohitaṁ
viśvaṁ dehagehasutādiṣu .. 34 ..
devakī usa kanyāko na chuṭā sakī, aura vyākulatāke māre unakā hṛdaya pīḍita hone
lagā .. 31 .. taba kaṁsa phira bolā ki tumhāre āṭhaveṁ garbhase jo putra utpanna
hogā, usīse merī mṛtyu hogī, aisā kahakara vaha durātmā kaṁsa balapūrvaka usa kanyā
ko lekara khaḍā ho gayā, aura donoṁ caraṇoṅko pakaḍakara .. 32 .. usako pṛthvīpara
paṭakanā cāhā ki usī avasarameṁ vaha kanyā isake hāthase chūṭakara sundara mohinī
devīkā svarūpa dhāraṇa kara ākāśako calī gayī .. 33 .. vaha devīkī avasthāmeṁ usī
śarīrase parama śobhāyamāna hone lagī, usakī āṭha bhujā thīṁ, aura sabhī bhujāoṁmeṁ
āyuṣa śobhāyamāna the, isa devīke māyārūpī
________________

adip_Page_236

mādī •
..116..
cakrama par̤ hakara samasta saṁsāra mohita hokara śarīra, ghara aura putrādi viṣaya
ityādike .. 34 .. snehabandhana se narakakī pīḍā parampara. se bhoganeke liye
adhoga mana kiyā hai, jaba vaha ākāśa meṁ gayī taba devatā ūm̐ ce svara se usakī
stuti karane lage, taba vaha mahāmūrkha kaṁsase isa prakāra ūm̐ ce svara se kahane
lagī ||35||36|| terā vaha vairī jo ki tujhe māregā kahīṁ janma le cukā hai, yaha
kahakara vaha kanyā usī samaya antardhāna ho gayī, yaha dekhakara kaṁsako bar̤ ābhārī
āścarya huā ||37|| isake uparānta vaha durātmā kaṁsa devakī aura vasundavajī ke
pāsa jākara bolā ki he mahābuddhimān vasudeva ! he paramabuddhimatī devakī !
kutassnehamatho yāti bhoktuṁ narakayātanā || saṁstūyamānā devaughaiḥ sā provāca
mahāśaṭham .. 35 .. kaṁsamatyuccayā vācā samābhāṣya narā dhamam.. kiṁ mayā itayā
manda kiṁ kāryamabhavattava .. 36 .. yatra kvacitpūrvaśatrujataḥ khalu
tavāntakṛt .. ityukvā'ntarhitā sadyastataḥ kaṁso'tivismayaḥ ||37|| devakīṁ
vasudevaṁ ca gatvā pāpa uvāca ha . vasudeva mahābuddhe śṛṇu devaki me vacaḥ.. 38 ..
sādhū yuvāṁ sukhaṁ dātumucitau duḥkhitau mayā .. anṛtaṁ kevalaṁ matyoṁ vadediti
viniśvayaḥ .. 39 .. devatā'pyanṛtaṁ vakti kiṁ karomi pratāritaḥ.. yadviśra
mbhādahaṁ mūḍho itavāṁśca śiśūṁstava .. 40 .. mahāpāpasya me ghorā bhavitrī
gatirulvaṇā . vasudevāparādho me kṣantavyaḥ sādhubuddhinā .. 41 .. tuma donoṁ hī
mere vacanoṁ ko śravaṇa karo || 38 || tumako sukha denā sabaprakāra se mujhe ucita
hai, parantu vaha maiṁna na kiyā, yaha kahakara vaha bar̤ ā duḥkhita huā aura bolā ki
yaha saṁsāra sabhī mithyā hai. yaha tuma niścaya jāno .. 39 .. devatāoṁne bhī
mithyā kahā thā aba maiṁ kyā karūṁ meṁ saba prakāra se chalā gayā, dekho ! maiṁne
brāhmaṇoṅke vacanompara viśvāsa karake tumhāre sampūrṇa bālakoṅkī hatyā kī .. 40 ..
isa pāpake phalase mujhe
_*
mā0 ṭī0
a.21
1119811
________________

adip_Page_237

atyanta durgati prāpta hogī, isameṁ kucha bhī sandeha nahīṁ. he vasudeva! tuma
sādhubuddhi ho tumane kisīke bhī viruddha kabhī koī kārya nahīṁ kiyā, isaliye mere
ina aparādhoṅko tuma kṣamā karo ||43|| sādhuloga svabhāvase hī guṇadarśī aura saba
prakāra se saralacittake hote haiṁ, ve kabhī kisīke doṣoṅko nahīṁ dekhate tumhārī
bhī unhīṁ sādhuoṁ ke bocameṁ ginatī hai; adhika kyā kahūṁ tumhāre samāna sādhuoṅke
citcakī vṛtti śatru, mitra, udāsīna sabhīmeṁ ekasī hotī hai .. 42 .. evaṁ sadā hī
prasannamukha rahate haiṁ, isase he bahana ! aba tuma kisī prakārakā bhī duḥkha
mata karo .. 43 .. tumhāre jo putra māra gaye haiṁ unheṁ isī prakāra honā thā
karmake na sādhuṣaṇaṁ paśyedguṇadṛṣṭiranuttamaḥ .. sādhūnāṁ
samacittānāmamitrodāstavidviṣām ..42.. prasādaḥ sarvadā teṣāmaghakāriṣvapi sphuṭam
|| bhaginītthaṁ tvayā duḥkhaṁ na karttavyaṁ kadācana .. 43 .. mṛtāḥ putrāstava
śubhe ko lambhedantakaṁ naraḥ .. garbhāviṣṭaṁ jāyamānaṁ bālaṁ yauvanasaṁsthitam ..
vṛddhaṁ ca mānavaṁ kālo grasatyeva na saṁśayaḥ .. 44 .. itthaṁ jñātvā naiva śokaḥ
kartavyo jñānibhirnaraiḥ .. dhātrā vinirmitaṁ karmaphalaṁ māṣṭaṁ ka īśvaraḥ ..
45..śrīśvara uvāca .. evaṁ śrutvā kaṁsavākyaṁ vasudevo'tha devakī .. kaṁsamābhāṣya
vacanaṁ suprasannau babhūvatuḥ..46.. likhe hueko koī manuṣya bhī nahīṁ meṭa sakatā
hai, jo manuṣya isa samaya garbhameṁ hai aura jo utpanna huā hai, athavā jo bālaka
hai aura jo yauvana avasthā meṁ hai yā jo vṛddha hai kāla una sabhīko grāsa kara
letā hai isameṁ kucha bhī sandeha nahīṁ [rājā, prajā, dhanī, daridrī, vidvān,
mūrkha ādi kahe hue manuṣyoṁ meṁ bhī kālake nikaṭa kisīmeṁ bhedābhedakā vicāra
nahīṁ hai ].. 44 .. jo loga jñānavān haiṁ vaha pahale kahe hueke anusāra vicāra
karake kabhī śoka nahīṁ karate, vidhātāne jo karma meṁ likha diyā hai, usake meṭane
ko koī kabhī samartha nahīṁ hai .. 45 .. śrībhagavān bole ki jaba kaṁsane isa
prakārake vacana kahe taba vasudeva
________________

adip_Page_238
ādipu●
..117..
aura devakī prasannamūrti ho isa prakāra kahane lage||46 .. ki he kampa ! isameṁ
tumhārā kucha bhī aparādha nahīṁ hai, honahāra kā rokanā atyanta hī kaṭhina hai,
isa kāraṇa jo honahāra thā vahī huā hai. dekho ! tumhīṁ kahate ho ki vidhātā jo
karatā hai usako koī nahīṁ roka sakatā .. 47.. prāṇimātrako hī vidhātā ka likhe hue
karmoṁ kā phala avaśya bhoganā hotā hai; saṁsārameṁ jo manuṣya duḥkha bhogate haiṁ
unakā kartā koī dūsarā nahīṁ hotā vaha svayaṁ hī usakā kāraṇa hai, isa kāraṇa
dūsare bhī usake hokara isa duḥkhako nahīṁ bhogate ..48.. aura jo paṇḍita haiṁ ve
apane jñānake balase vicāra kara hī parāye doṣako grahaṇa nahīṁ karate, kaṁsa
nātrāparādhaste yadbhāvyamabhavatkhalu .. tvayaivoktaṁ vidhāturhi vidhānaṁ
ko'tilaṅghayet .. 47 .. dhātrā dattaṁ karmaphalaṁ bhoktavyaṁ sarvadehinām..
nānyo'nyaduḥkhaṁ bhuṅkte'tra svayameva hi sṛjyate .. 48 .. vicāryaivaṁ jñānavatā
paradoṣo na manyate .. kaṁsastayorvacaḥ śrutvā tuṣṭo'gacchannijālayam .. 49 ..
rājyābhimānato jñānaṁ kṣaṇānnaṣṭamabhūtpunaḥ. kadācicchayanārūḍhaḥ suptaḥ
kāntāstanāntare .. ..50.. sasmāra devyā vacanaṁ bālikāyā bhayaṁ gataḥ. tvaṁ
mārayiṣyate mūḍha vṛthaivodyamanaṁ tava .. 51 .. iti sañcintya manasā sa
vicāraparo'bhavat .. bakīpatiśvedāyāti hyaghāsurabakāsurau .. 52 ..
isa sthānameṁ ve apane hī doṣa dekhate haiṁ, devakī aura vasudevajī ke aise
vacanoṅko sunakara kaṁsake hṛdayamai atyanta prīti huī phira vaha apane gharako
calā gayā ||49 .. usake hṛdaya meṁ jo jñāna utpanna huā thā so gharameṁ jāte hī
rājya ke abhimāna se vaha phira pahale ke samāna naṣṭa ho gayā, aura vaha apane
bīke sātha śayyā para śayana karane lagā .. 50 .. ki isī samayameṁ usako devīke
kahe hue vacana yāda ā gaye, arthāt he mūr̤ ha ! tumheṁ jo māregā vaha kahīṁ janma le
cukā hai, mere māranese kyā hogā terā pariśrama vyartha hai .. 51 .. devīke ina
vacanoṅko yāda āte hī vaha apane mana
bhā0, ṭī0
a. 21
1199011
________________

adip_Page_239

manameṁ smaraṇa karane lagā ki bakapatī aura bakāsura .. 52 .. ityādike ānepara jo


isa viṣayameṁ kartavya hogā, usīkā vicāra kiyā jāyagā, pūtanāke vadhake vaśase hī
una saba asuroṁne mohita hokara || 53 || niścintavāse śayana kiyā hai, atyanta
mūrkha kaṁsa isa rīti se vicāra karatā huā phira so gayā . isa ora he mahāmune! eka
samaya meṁ mātā ke sātha so rahā thā || 54 .. usī avasthāmeṁ mere manameṁ yaha
vicāra huā, ki mātāko apanā nija śarīra dikhānā yogya hai, vaha usa samaya mere
mukhako bārambāra dekhatī aura cumbana kara rahī thīṁ || 55 || aura meṁ bhī ham̐ satā
jātā āgacchatastadā kārya vicārya suhitamimathaḥ .. bakīvadhaviṣādena te svapanti
vimohitāḥ ..53.. evaṁ niścitya saṁsuptaḥ punareva mahākhalaḥ .. ekadā'haṁ
tadutsaṅge varttamāno mahāmune .. 54 .. acintayaṁ darśayāmi nijāṅgasyātigauravam ..
sā paśyantī mama mukhaṁ cumbantī ca punaḥ punaḥ .. 55 .. lālayantī vacobhiśca
hasato vadanaṁ mama .. yāvaccumbitumudyuktā punaḥ snehabharāplutā .. 56 ..
tāvaddadarśa vadane brahmāṇḍamakhilaṁ tataḥ .. jaṅgamaṁ sthāvaraṁ viśvaṁ bhuvanāni
caturdaśa .. 57 .. sādvidvīpāndhibhūgolaṁ khagolaṁ jyotiṣāṁ gaṇam ..|
vanānyupavanānyeva nadīnagarasaṅghakān .. 58 .. dṛṣṭvā mama mukhe mātā sadya
āsītsuvismitā .. nimīlya nayane caiva bhītā davyau paraṁ hi mām .. 69 ..
thā, vaha mīṭhe vacanoṁse mujhe kahatī huī snehameṁ bharakara mere mukhako cūmane
ke liye sannaddha huī .. 56 .. taba usī samaya mere mukhāravindameṁ samasta
brahmāṇḍa ko dekhā ki sthāvara, jaṅgama, jitanā saṁsāra hai caudaha bhuvana ..
57 .. parvata aura dropasameta bhūgola, jyotirgaṇoṁsa yukta khagola, vana aura
upavana, nadī aura nagara ityādi sabhīko || 58 || mere mukhameṁ dekhakara mātāke
āścaryakā ṭhikānā na rahā, vaha atyanta hī bhayabhīta hokara apane netroṅko
________________
adip_Page_240

ādipu
..118..
malatī huī kevala mere hī dhyānameṁ rata ho gayīṁ ... 59 .. isake uparānta apanī
kucha eka buddhikī sahāyatā se niśvaya karake mere śarīraka bhārako sahana karane
meṁ asamartha ho mujhe pṛthvīpara baiṭhāla detī huī, isake pīche merī jam̐ cāeṁ
dūkhane lagīṁ taba maiṁ apanī jambāoṁse na calakara donoṁ hāthoṅkī sahāyatā se ||
60 .. bhānti 2 ke vacanoṅka kahakara unako sukha dene lagā, mātāne usa samaya mere
kamarameṁ karadhanī aura pairoṁmeṁ nūpura paharā rakkhe the | ||61 || maiṁ usake
śabda ko karatā huā ati śīghratāse usī samaya daur̤ atā thā, manuṣya yaha dekhakara
atyanta āścaryameṁ ho jāte, viśeṣa karake gopa buddhayā niścitya tanujaṁ bhārāśaktā
tadā jahau || ataḥ paraṁ ca jānubhyāṁ sapāṇibhyāṁ calannaham .. 60 ..
sukhamatyantamagamamakathyaṁ vacanena hi .. mātrā me kiṅkiṇījālamābaddhaṁ
kaṭipādayoḥ .. 61 .. gacchaṁstadravamāśrutya prādravaṁ drutamadbhutam .. tādṛśaṁ
māṁ ca paśyantyo gopyo mumudire bhṛśam ||62 .. dhāvanpātraṁ jalaṁ cānyadvastujātaṁ
spṛśāmyaham .. tatra tatra jananyā me hāhāśabdamatho cyate .. 63 .. idaṁ ca
sthāpitaṁ vastu devapūjārthameva hi .. samāpya paścādāsyāmi tiṣṭha mā sparśanaṁ
kuru .. 64 .. evaṁ māturvacaḥ śrutvā nivṛtto'pi punarmune .. tadṛṣṭimantareṇaiva
taddravyamaspṛśaṁ tathā .. 65 ..
aura gopiyeṁ vo mujhe ekaṭaka locanase dekhatī rahatīṁ ||62||maiṁ jisa samaya
atiśīghratā se daur̤ akara jalase bhare hue bartanoṅko athavā jisa kisī vastuko bhī
apane sāmane dekhatā una sabhīko āgraha karake pakar̤ a letā thā, usa sthānameṁ merī
mātā hāhākāra śabda karake yaha kahane lagatī thīṁ .. .. 63 .. ki maine yaha
samasta vastueṁ devatāoṅkī pūjāke nimitta rakkhī haiṁ, prathama hama devatāoṅko
car̤ hā deṁ taba pīche tumheṁ deṅge, tuma baiṭhe hue dekhate raho inameṁ kisīko bhī
sparśa na karanā .. 64 .. he mune! mātā ke isa prakāra kahane se yadyapi maiṁ usī
samaya unake kahane ko māna to jātā thā, parantu una sabhī
bhā0 ṭī0
a. 21
118 ..
________________

adip_Page_241

vastuoṅko dekhatā huā jātā thā aura una samasta dravyoṅko ukta rīti se sparśa
karatā thā .. 65.. phira jaba mātā lauṭakara ātī to mujhase pūchatī thī ki he
beṭā ! kyā tumane isameṁ se kucha le liyā hai? mātā ke isa vacanako sunakara meṁ
ūm̐ ce svarase cillāne lagatā, isa ḍarase mātā mujhe kabhī māratī nahīṁ thī .. 66 ..
mujhe ekamātra putra kahakara merā ananyabhāvase āśraya karake mere ūpara vaha
atyanta hī prema karatī thīṁ, mere atirikta unake prītikī sāmagrī saṁsāra meṁ aura
dūmarī nahīṁ thī, maiṁ jaba "mām̐ " isa śabdako kabhī aspaṣṭa aura kabhī skuṭarūpa se
uccāraṇa karaar||67.. taba mere pitā mātā mere ina vacanoṁ ko sunakara atyanta hī
ānanda mānate the, maiṁ kabhī krodha meṁ bharakara pṛthvīpara loṭatā thā || 68 ||
aura jabhī vaha kuchaeka prītibhare vacanoṁ ko kahatīṁ taba maiṁ pramanna ho jātā
samāgatya vadenmātā kiṁ kṛtaṁ tāta. te drutam .. mamākrośabhayānmātā na tāḍayati
māṁ kacit .. 66 .. atisnehavatī yasmādekaputraparāyaṇā .. meti vākyaṁ sphuṭaṁ vacmi
aspaṣṭamakhilaṁ punaḥ || 67 || mama vākyavinodaiśca pitarau mudamāpatuḥ ..
kadācidoṣamādāya viluṇṭhāmi dharātale || 68 || alpena prativākyena suprasanno
bhavāmyaham .. jananī prītisaṁyuktā na tyajatyeva māṁ kacit .. 69 ..
kṛśānukaṇṭakaphaṇisparśabhītā nirantaram . bhuñjānā māṁ bhojayate pivantī
pāyayatyapi .. 70 .. mayya pūrvaṁ sā bhuṅkte yatkiñcitpriyamātmanaḥ .. tathā
nando'pi no bhuṅkte māṁ vinā vastu kiñcana .. 71 .. thā, mātā ke premakī sīmā nahīṁ
thī, isa kāraṇa vaha mujhe kabhī ikalā nahīṁ chor̤ atī thīṁ.. 69 .. pīche yaha (maiṁ)
agni, kām̐ ṭe, sarpa ityādiko chū legā, isa ḍara ke māre unakā mana sarvadā hī
vicārayukta rahatā thā. [isa kāraṇa vaha svayaṁ hī sāvadhāna rahatī, mujhe kisī
samaya bhī ikalā nahīṁ chor̤ atī thīṁ ] || jaba mujhe prathama bhojana karā letīṁ
taba pīche āpa bhojana karatī thīṁ aura jaba prathama pānī mujhe piṭhāta taba pīche
āpa pītī thīṁ .. 70 .. mātāke pāsa jo kucha yatkiñcita bhī priya vastu hotī usīko
mujhe detī aura kahatīṁ ki he beṭā ! ise khāo. isī prakāra se nandajī bhī
________________

adip_Page_242

ādiṣu0 ..119 ..
koī vastu ho mere vinā diye hue bhojana nahīṁ karate the .. 71 .. ve mere ūpara
atyanta prema karate aura svabhāvase hī bhaktimāna the, phira jaba gopiyeṁ āva taba
mere mukhāravinda ko dekhakara || 72 || unake ānandakī sīmā nahīṁ rahatī, isīliye
vaha bārambāra mujhako dekhatī thīṁ, isa rīti se bahuta dera taka darśanoṁ ke
karane se ānandako pākara jaba apane 2varoṅko jāta taba maiṁ unake pīche daur̤ atā ..
73 .. taba ve mere nūpura ke śabdako sunakara pīche phirakara dekhatīṁ to meṁ usī
samaya bhāgakara mātākī godīmeṁ lipaṭa jātā thā .. 74 .. taca veṁ gopiyeṁ phira
ikaṭṭī hokara dekhane lagatī, he mune ! isa rītise svābhāvikī
tayorbhaktirāsītpremātiyantritā .. āgacchanti yadā gopyo vilokya vadanaṁ mama .. 72
.. prāpnuvanti mudaṁ nūnaṁ paśyantyo'pi punaḥ punaḥ .. dṛṣṭvā ciraṁ pragacchanti
tāsāṁ paścādrajāmyaham .. 73 .. kiṅkiṇīravamāśrutya paśyantyāvṛtya gopikāḥ .. tadā
palāyanaṁ kṛtvā māturaṅke viśāmi ca .. 74 .. parītya kautukenālaṁ punarāyānti
gopikāḥ .. iti vraje'nekavidhāṁ kurvalīlāṁ vrajaukasaḥ .. 72 .. sukhayāmi mune
nityaṁ gopāngopīśca gokule .. acireṇaiva kālena padbhyāmevā caraṁ punaḥ .. 76 ..
tadā calasvabhāvena gopikāgṛhamāviśam . pratigehaṁ svabhāvena yadyatkarma kṛtaṁ
mayā ..77.. tattagopyo yaśodāye kathayanti punaḥ punaḥ .. gargo yadūnāṁ hi guruḥ
pūjyaḥ sarvaprabhurmuniḥ .. 78 .. kadā cidvasudevena samāhūya nimantritaḥ ..
bhojitaḥ paramānnena dattvā tāmbūladakṣiṇām ..79.. baja rahakara aneka prakāskī
līlāoṁ ko karatā huā || 75.. gopa aura gopiyoṅko ānandita karatā thā. phira thor̤ e
samaya ke bīca meṁ hī maiṁne pairoṁ calanā sokhā || 76 .. usa samaya cañcala
svabhāva ke varā hokara maiṁ gopiyoṅka gharameṁ gayā, unake gharameṁ jākara maiṁ jo
kucha bhī karatā thā .. 77 .. gopiyai ākara merī māvāse kaha detī thīṁ.
yaduvaṁśiyoṅke guru mahābhāga buddhimān gargajī saṁsārama sabhīke pūjanīya haiṁ ..
78 .. vasudevajīne eka samaya
bhā0 ḍī0 a. 21
..1194
________________

adip_Page_243

unako bulākara unakā nimantraṇa kiyā phira vividha prakārake padārtha unako bhojana
karākara pīche tāmbūlake sahita unako dakṣiṇā dī .. 79 .. isase gurudevako prasanna
huā jānakara vinayake sātha kahane lage, ki he brahman ! śrīkṛṣṇane mere ghara meṁ
janma liyā hai isa vṛttāntako nanda tathā dūsare loga koī bhī nahīṁ jānate haiṁ ||
80|| abhī unakā nāmakaraṇa nahīṁ huā hai, hai muṁna ! so tuma isa samaya unakā
nāmakaraṇa kara āvo . “maiṁ isī prakāra karūṅgā " yaha kahakara muni cale .. 83 ..
vaha vasudevajī kī ājñānusāra buddhimāna gargajī phira vrajameṁ āye vahāṁ jākara
nandajīka uttama gharameṁ gaye, nandajauna tuṣṭaṁ guruṁ nirīkṣyātha prāha śauriḥ
paraṁvacaḥ.. yathā kṛṣṇasya jananaṁ nando vetti na magṛhe.. 80 .. na ko'pi
nāmakaraṇaṁ mune vettuṁ tvayā kṛtam .. (tathā tvayā vidhātavyaṁ tatra gatvā
mahāmune) tathaiva te kariṣyāmītyuktvā pracalito muniḥ ..81.. vrajametyātha
nandasya viveśa bhavanottamam .. nando'pi dūrāttaṁ vīkṣya sarvavidyāviśāradam .. 82
.. samutthāya tataḥ śīghraṁ nanāma bhuvi daṇḍavat .. dattvā''sanaṁ ca pādyādyaiḥ
pūjayāmāsa tattvavit .. 83.. bhojinaṁ paramānnena tathānyadravyasampadaḥ .. ..
tāmbūlaṁ dakṣiṇāṁ dattvā tadovāca hi taṁ munim .. 84 .. nanda uvāca .. satāṁ
praveśamātreṇa śuddhayanti malinā iha || darśanasparśasaṁlāpakaraṇaiḥ pāpino
janāḥ .. 85 .. durase hī mahābuddhimān saba śāstroṅke jānanevāle gargajīko ātā huā
dekhakara .. 82 .. usī samaya uṭhakara pṛthvīpara mastakako navāya bhākta pūrvaka
sāṣṭāṅga praṇāma kiyā, phira unako nandajīne atyanta bhakti aura śraddhā ke sātha
āsana pāyādi dekara bhānti bhānti ke padārtha aura aneka aneka prakārake dravyoṁse
pūjā kī .. 83 .. phira vividha prakārake miṣṭānnoṅkā bhojana karāyā aura tāmbūla ke
sātha dakṣiṇā dekara vinayake sātha bola . 84 .. ki āpake samāna puṇyavān
manuṣyoṅke caraṇa carameṁ āne se jo manuṣya atyanta malīna haiṁ usa samaya ve bhī
pavitrabhāvavāle ho jāte haiṁ,
________________

adip_Page_244

ādipu● 1192011
1
āpake darśana, sparśa aura sambhāṣaṇa karanese pāpiyoṅke pāpa bhī naṣṭa ho jāte
haiṁ ||85 .. gṛhasthoṁ ke atyanta puṇyoṅke prabhāva se unake gharameṁ āpakā āga
mana hotā hai . āpa jo isa prakāra se atithi hokara hamāre gharameṁ āye haiṁ, yaha
niścaya hī hamāre bhāgyakā phala hai .. 86 .. | hamāre samāna gṛhastha manuṣya
kuṭumbake pālana poṣaṇa meṁ sarvadā vyākulacitta rahate haiṁ, bāharī kāryoṁ ke
karanemeṁ unako atyanta hī āvaśyakatā rahatī hai aura phira atyanta ānanda prāpta
hotā hai, kāraṇa ki isa prakāra kī āvaśyakatā sarvadā hī duḥkhakā kāraṇa hai, aura
sabhīko anarthakā mūla hai, carake kārya meṁ adhikatara maga rahane se hamāre teṣāṁ
gṛhābhigamanaṁ gṛhasthānāṁ śubhodayam .. bhavedbrahmanbhāgyacayairanāhūtā viśanti
hi .. 86 .. kṛpāparā bhavantaścāpuṇyakarmaphalaṁ tataḥ..
āvaśyakakuṭumbādipoṣaṇākulacetasām ..87.. nāśayanti samāgatya tato'tyantaṁ sukhaṁ
bhavet .. gṛhasthakarma saṁsa kerapūrṇa rasmadā dibhiḥ .. 88 .. kiṁ pūjyate
mahābhāga tathā'pyājñāpayasva mām .. karavāṇi tavājñāṁ kāṁ vadasva munisattama ..
89 .. jyotiḥśāstraṁ pradīpaṁ hi janmatrayaprakāśakam .. śrīmatāṁ tattu viditaṁ
kṛtaṁ cānekadhā hi tava .. 90 .. vasudevasya rohiṇyāṁ jātaḥ putro'tra varttate ..
mamāpi tanayo jāta ubhayoḥ paśya jātakam .. 91 ..
kisī viṣaya meṁ kisī prakārakā bhī punarbhāva nahīṁ hotā || 87 ||88 || isa kāraṇa
āpake samāna mahābhāgya puruṣoṅkī pūjā karanemeṁ hamārī sāmarthya kahāṁ hai, to bhī
āpa hameṁ ājñā dījiye, yathāśakti meṁ usakā pālana karūm̐ , āpa muniyoṁmeṁ śiromaṇi
haiṁ, isa kāraṇa sabakī apekṣā pūjana karane ke yogya haiṁ.. 89 .. jyotiṣaśāstra ke
dīpaka haiṁ, jisake prakāśase saṁsārī manuṣyoṁ ke janmādi spaṣṭa prakāśita hote
haiṁ, āpane bahutasī śākhāoṅke vidhānase usakī racanā kī hai .. 90 .. vasudevajīke
rohiṇī ke garbha se isa samaya putra utpanna huā hai, so vaha isī sthānapara hai .
aura āpake āśīrvādase eka hamāre bhī
bhānṭī
a, 21,
..120..
________________

adip_Page_245

putraratna utpanna huā hai ina donoṅke graha kaise haiṁ so āpako dekhane hoṅge ..
91 .. nandajī ke kahe hue ina vacanoṅko sunakara mahābuddhimān gargajī bole ki
kaṁsa to aisā duṣṭa hai, ki jisakā ṭhikānā nahīṁ hai kadācit vaha śaṅkitacitta ho
yahāṁ ākara aneka vighna kara uṭhāve taba tumhāre putrapara vipatti āne kī
sambhāvanā hai ..92.. iti śrīādipurāṇe sakalapurāṇamārabhūte nāradaśaunakasaṁvāda
bhāṣāṭīkāyām ekaviṁśo'dhyāyaḥ .. 21 .. isake uparānta nandajī bole ki, he
gurudeva ! āpa hamāre gharameṁ guptarītise ina donoṁ bālakoṅkā nāmakaraṇa kara
dījiye ..1 .. gagañjī bole ki, yadi isa gargo'tha nandasya vaco niśamya provāca
kaṁso'titarāmasādhuḥ.. kadācidāśaṅkya nipatya hanyādbhavettadānīmanayo mahāṁśva ..
92 .. iti śrīādipurāṇe nāradaśaunakasaṁvāde gargāgamanaṁ nāmaikaviṁśodhyāyaḥ ..
21 .. nanda uvāca .. rahaḥ sthito māmakaiśva hyajñāto 'smingṛhe mama ..
anayornāmakarmādi kuruṣva susamāhitaḥ || 1 || garga uvāca .. evaṁ cettarhi niścitya
saṁskāramanayordvayoḥ .. karomi kulayogyaṁ vai mā vilambaṁ vṛthā kṛthāḥ .. 2 ..
kanyakāvacanaṁ śrutvā smṛtvā vālau ca saṁskṛtau .. manyate vasudevasya putrāvatra
vraje sthitau .. 3 .. āgatya krodhapūrṇaśca mārayedanayo mahān .. ato rahasthite
gehe saṁskāyryāvirbhakāvimau .. 4 .. rīti se ho jāya to maiṁ niścinta hokara ina
donoṁ bālakoṅke kulocita saṁskāra karūṅgā, isa kāraṇa aba samayako vṛthā na jāne
denā cāhiye .. 2 .. usa devorūpī kanyā ke vacana durātmā kaṁsake hṛdayameṁ sarvadā
jāgate rahate haiṁ, aura phira usake ūpara hamāre ina donoṁ bālakoṁ kā nāmakaraṇa
huā hai, isako sunate hī kaṁsa niścaya hī vicāraṅgā ki vasudevajīke donoṁ putra
vrajameṁ vāsa karate haiṁ ||3|| taba vaha krodhameṁ bharakara aviśīdha āya ina
donoṁ bālakoṅke mārane kā upāya karegā isameṁ kiñcinmātra bhī sandeha nahīṁ, isa
kāraṇa apane gharameṁ hī guptarītiseṁ ina donoṅkā saṁskāra karā lo .. 4 ..

________________

adip_Page_246

mādipu ..121..
ājahī dina acchā hai, isa kāraṇa āja hī isa maṅgalakāryako karo. tuma bīke sātha
ākara isa ucita kārya ke karane meṁ pravṛtta ho||5|| śrī kṛṣṇajī bole ki
mahābhāgananda jī gargajī ke aise vacanoṅko sunakara samasta anuṣṭhānako
yathārītise ṭhīkakara phira gumarīti se yaśodājī ke sahita gargajīka pāsa āye..
6 .. taba mahābuddhimān gargajī una donoṁ kumāroṁ ko dekhakara una donoṅke janmakaṁ
lagnako ṭhīkakara phira unake guṇoṅko isa prakāra se kahane lage ..7 .. ki viṣṇu ke
avatāra ke samaya jo graha aura nakṣatra ākara śobhāyamāna hue the, usī prakāra se
vahī graha aura nakṣatra ākara isa samaya śobhita haiṁ ..8 .. paraṁ sudinamadyaiva
bhavādyakṛtamaṅgalaḥ .. patnyā saha samāgaccha ārabhatvocitāṁ kriyām ||5||
bhagavānuvāca .. śrutvā nando'pi gargasya vacanaṁ sarvamācaran .. raho yaśodayā
sārddhaṁ garṇāntikamupāgamat .. 6.. gargo'pi vālakaṁ vīkṣya uvāca paramaṁ vacaḥ..
etayorja nmabhaṁ sarvaguṇayuktaṁ samīkṣya ca ||7|| grahāśca śobhanaphalasūcakāḥ
sarva eva hi .. avatāre yathā viṣṇossuśubhagraharāśayaḥ .. 8.. viṣṇurātmani
saṁlīnaṁ viśvamīkṣya sisṛkṣayā .. suptaśaktiṣu sarvāsu jagṛhe rūpamaiśvaram ||9||
vīkṣya bhūmiṁ bharākrāntāmasurairnṛparū pibhiḥ || stuto brahmādibhirdevaiḥ sūkteḥ
puruṣasañjñitaḥ .. 10 ..
bhagavān viṣṇu jisa samaya samudra meṁ śayana kiye huai the, usa samaya sampūrṇa
trilokī meṁ magna the, yaha dekhakara punarvāra sṛṣṭike utpanna karanekī icchāse
apanī saba śaktiyoṁ se vaha īśvara. isa rīti se kahane lage .. 9 .. ki asura
rūpadhārī rājā durācaraṇa karake pṛthvīpara adhika bhāra ḍāla rahe haiṁ, pṛthvī
unake bhārako sahana karanemeṁ asamartha ho gayī hai, yaha dekhakara brahmājī
samasta devatāoṅke sātha milakara puruṣasūktake sātha bhagavānkī
mā0 ṭī0
a. 22
..121..
________________

adip_Page_247

stuti karane lage .. 10 .. bhagavān keśava unako sturvise atyanta hī prasanna ho


ākāśavāṇī karate hue phira bole, ki he devatāo ! maiṁ pṛthvīke jitane duḥkha haiṁ
una sabhīko jānatā hūm̐ || 11|| isī kāraṇa maiṁ sapatnīka huā hūm̐ , tuma sabhī merī
vārtāko suno, yaduvaṁśiyāma jo prasiddha nāmakā vaṁśa hai tuma saba apanī 2
striyoṅke sātha usameṁ avatāra lo. 12|| taba maiṁ bhī apane aṁśase śeṣajīse dhārita
pṛthvīpara avatāra lekara pṛthvīke bhārako haraṇa karūṅgā. 1 3.. phira maiṁ apanī
kīrtiko phailātā huā apane nijapadako prāpta hūṅgā, aura merī kīrtike śravaṇa
karane se manuṣyoṁ ke sampūrṇa pāpa .. 14 .. tadā prasanno bhagavānuvācātha
nabhogirā .. bho devāḥ sarvamevaitadduḥkhaṁ jñātaṁ mayā bhuvaḥ.. 11 .. tadarthaṁ
yatnavānasmi yūthaṁ śṛṇu me vacaḥ.. avatīrṇā yadovaṁśe bhavantu saha bhāryayā || 12
|| ahamapyātmanoṁ'śena śeṣeṇa dharaṇītale . avatāraṁ vidhāyāśu hariṣyāmi bhuvo
bharam ||13|| kīrtti vitatya lokeṣu gamiṣyāmi nijaṁ padam || matkīrteḥ śravaṇaṁ
kṛtvā narāṇāṁ pāparāśayaḥ .. 14 .. vilayaṁ yāntyato loke āvatārānkaromyaham ..
vicariṣyāmyahaṁ yāvattāvadrūpamavasthitaḥ.. 15 .. sā yogamāyā devasyā garbhamākṛṣya
bāla kam .. sannidhāsyati rohiṇyāṁ māṁ ca nandālaye śubhe .. 16 .. tatrānekavidhāṁ
līlāṁ kṛtvā gokulamadhyagaḥ .. punaśca yamunāvāri bṛhadvṛndāvanādiṣu .. 17 .. yāṁ
śrutvā'pi mudaṁ gacchartika punadarśanena hi .. evaṁ niśamyātha vidhirdevānāha
purasthitān .. 18 .. mere avatāra ke lene se nāthako prāpta hojāyeṅge, meṁ jitane
dinontaka pṛthvīpara isa rūpase vicaraṇa karūṅgā, utane dinontaka tumako bhī mere
sātha rahanā hogā .. 15 .. vaha yogamāyā, devakīke garbha se bālakako ākarṣaṇa kara
rohiṇī ke garbha meṁ sthāpita kara phira nandajīke ghara meṁ jāyagī .. 36 .. vahāṁ
gokula ke bīcameṁ meṁ aneka prakārakī līlāoṅko kara phira yamunāke kināre vṛndāvana
ityādi aneka sthānoṁmeṁ bhānti 2 kī līlāoṁ ko karūṅgā .. 17 .. jinake
________________

adip_Page_248

ādiṣu0
..122..
śravaṇa karane se hī manuṣyoṁ ko ānanda prāpta hogā, phira darśana karanekī vo bāta
kyā kahūṁ. bhagavān viriñci devādideva nārāyaṇa ke aise vacanoṅko suna kara sāmane
khar̤ e hue devatāoṁ se kahane lage || 18 || svayaṁ parameśvara harine jo kahā hai
usīke anusāra tuma sabhī loga merī vārtāko suno, aura usako sunakara phira usa
kāryako karo; yaduvaṁśiyoṅke vaṁśameṁ avatāra lo .. 19 .. phira bhagavān viṣṇu bhī
svayaṁ apane aṁśa se isa vaṁśameṁ avatāra leṅge. isake uparānta brahmājī una
sampūrṇa devatāoṁ ko yaha ājñā dekara apane sthānako cale gaye ||20|| aura devatā
loga yathārītise yaduvaṁśiyoṁmeṁ janma lekara nivāsa karane lage . jo vasudevajī ke
putra haiṁ vaha garbha se ākarṣaṇa kiye jākara isīse unakā nāma pṛthvī meṁ
saṅkaraṇa vikhyāta hogā isa prakāra se vaha atyanta bala devāḥ śṛṇuta vākyaṁ me
yadāha parameśvaraḥ. śrutvā kuruta tadvākyaṁ jāyantāṁ yādave kule .. 19 .. tatraiva
bhagavānviṣṇuraṁśenāvatariṣyati .. ityupādiśya dhātāpi devānsvaṁ lokamāgamat ..
20 .. tato yadukule devā avatīrṇā vasanti hi .. vasudevasuto yo ve garbha
saṅkarṣaṇādbhuvi .. 21.. saṅkarṣaṇeti nāmnā ca balādhikyādvalastathā . balabhadro
baladevaḥ sīrapāṇirhalāyudhaḥ .. 22 .. lokānāṁ rama ṇādrāmastālāṅko musalāyudhaḥ .
vālastavānandakaro lokānāṁ yadbhaviṣyati .. 23 .. nandanandana
ityeṣo'nanto'nantaguṇādapi .. hṛdaye sarvabhūtānāṁ premṇā vasati sarvadā ..24..
vāsudeva iti khyāto bhaviṣyati na saṁśayaḥ.. narāṇāmāśrayatvācca nārāyaṇa iti
smṛtaḥ .. 25 .. vāna kahe jāyam̐ ge, unake anya nāma balabhadra aura baladeva,
sīrapāṇi, halāyuva || 23 || 22 || aura samasta saṁsārameṁ ramaṇa arthāt atyanta
śrīti utpanna kareṅge isa kāraṇa se rāma, vālāṅka, musalāyudha, ye bhī saba unake
aura nāma haiṁ isa rīti se tumhārā yaha bālaka tumheṁ aura samasta manuṣyoṁ ko
ānanda degā || 23 || isa kāraṇa yaha nandanandana nāmase vikhyāta hogā isapara bhī
isake guṇoṅkā anta nahīṁ hai isa kāraṇa isakā dūsarā nāma ananta hai yaha sarvadā
hī premake vaśībhūta hokara sampūrṇa prāṇiyoṅke hṛdayameṁ vāsa karate haiṁ .. 24 ..
isī kāraṇa se yaha vāsudeva nāmase vikhyāta hoṅge isameṁ kiñcitumī sandeha
mā0 ṭī0 a. 22
1192311
________________

adip_Page_249

nahīṁ samasta manuṣyoṁ ke āśraya denevāle haiṁ isase inakā nāma nārāyaṇa hogā ..
25.. karmakāṇḍa meṁ pravṛttikā honā athavā sāṁsārika vyavahārase nivṛttikā ho jānā
ina donoṁhī kī kṛṣṇasañjñā hai aura samasta pāpāko ākarṣaṇa arthāt dūra kara
paramapada denese śrīviṣṇubhagavān kā kṛṣṇanāma vikhyāta huā hai.. 26 .. manuṣyāṅkī
ānandavidhāyanī indriyoṁmeṁ vāstavika ānandaśaktikā sañcāra karane se viṣṇu
bhagavān ko haṣīkeśa kahate haiṁ athavā gauoṅke pīcha2 vicarane se aura indriyoṁ
meṁ nirvikāra rūpa se vicarane ke kāraṇa unakā govinda nāma vikhyāta hai ||27||
jisa samaya atyanta lambāyamāna rajjuko yaśodāne nārā pravṛttiśca nivṛttiśvāpyubhe
vai kṛṣṇasañjñite .. karṣaṇātkṛṣṇanāmāyaṁ vikhyāto viṣṇusañjñakaḥ .. 26 ..
hṛṣīkāṇāmindriyāṇāmā nandakaraṇādvibhuḥ .. hṛṣīkeśo goṣu gacchangovinda iti
viśrutaḥ .. 27 .. dāma caivātivitatamudare yasya varttate .. dāmodara iti khyāto
vigatā kuṇṭhatāsya ca ..28.. vikuṇṭha eva vaikuṇṭhaḥ sarvārtiharaṇāddhariḥ ..
urubhirgīyamānañca yadyaśo'sya bhaviṣyati .. ||29|| urugāya iti
sthānācyavanādacyutābhidhaḥ .. bahunā kimihokena nānānantaguṇo sau .. 30 ..
anantakarmā'nanta śrīstathaivānantarūpavāda || nāmānyasya bhaviṣyanti guṇaḥ
karmākṛtiryathā .. 31 ..
yaṇake udarameṁ bāndhā thā usī samaya se unakā dāmodara nāma prasiddha huā hai ||
28|| inameṁ kisī prakārakī kuṇṭhatā nahīṁ hai isa kāraṇa yaha vaikuṇṭha hai aura
sabakī ārṭiko haraṇa karane se hari nāma hai || 29 .. atiśaya gāye jāne se inakā
nāma urugāya hogā, apane sthānase kisī prakārase bhī cyuta arthāt rakha lita nahīṁ
hoṅge isa kāraṇa acyutanāma se vikhyāta hoṅge athavā adhika aura maiṁ kyā kahūm̐ ina
ke sabhī guṇa jisa prakāra se ananta haiṁ.. 30 ..śrī bhī isīprakāra se
"
________________

adip_Page_250

ādi•
..123 ..
ananta haiṁ aura isī prakāra rūpa bhī ananta haiṁ isaprakāra se samasta guṇa
samasta karma aura samasta nṛtya ke anusāra pṛthvīpara yaha aneka nāma se vikhyāta
hāga ||31|| isī rīti se yaha yuga meṁ avatāra leṅge aura unhīna yugām̐ ka anusāra
inake tīna varṇa hoṅge. satayuga meṁ dharmamūrti inakī śukravarṇakī hogī tritāme
raktavarṇakī ..32.. ityādi virañci aura mahādeva aura anyānya devatā bhī jinakī
māyā ke vaśībhūta ho jāte haiṁ vahī yaha tumhārā bālaka bhaktakī bhaktise nirantara
vaśībhūta hai ||33|| isa kāraṇa yadyapi sākṣāt īśvarane tumhāre gharameṁ
putrarūpase janma liyā hai parantu to bhī tuma isako īśvara na jāna
yugeyuge'vatārasya trayo varṇā yugānugāḥ.. kṛte śukko dharmamūrtī raktastretāyuge
ṛtuḥ .. 32.. viriñcibhavamukhyāśca yasya māyāvaśīkṛtāḥ.. sa evāyaṁ vaśe bhaktaiḥ
kṛto bhaktyā nirantaram ||33|| tasmādīśvara evāsau yadi te putratāṁ gataḥ ..
parityajeśvarajñānaṁ putra putreti taṁ śubham .. īśvareccheva bhaktānāṁ pālanīyā
prayatnataḥ .. 34 .. śrīkṛṣṇa uvāca .. .. iti nandamupādiśya pūjito'bhiyayau
muniḥ .. nando māṁ mudito viśvaṁ jñātavānparameśvaram ||35|| munau vinirgate nanda
ātmānaṁ pūrṇamāśiṣām .. mene mayā yadvihitaṁ śṛṇuṣva munisattama .. 36 .. yadā
pracalitaḥ padbhyāṁ gopikāpremayantritaḥ .. tāsāṁ pratigṛhaṁ gacchannānā
ceṣṭāmacīkaram ..37.. kara apanā putra hī jānanā isīse tumhārā kalyāṇa hogā || 3 4
|| śrīkṛṣṇajī bole ki mahābhāga gargajī isa prakāra se mahātmā nandajīko upadeśa de
kara unase pūjitahī apane sthānako cale gaye, maharṣike upadeśase mujhe sākṣāt
viśvarūpī parameśvara jānakara nandajīke hṛdaya meṁ atyanta prīti utpanna huī ..
35.. isa kāraṇa garmajīke cale jāne para apaneko āśāpūrṇa huā mānane lage. he
ṛṣisattama ! isake pīche phira maiṁne jo kucha kiyā vaha saba satya 2hī kahatā hūm̐
tuma eka | pramana hokara suno ..36.. jaba meṁ pairoṁ calane lagā taba gopikāoṁ ke
premameṁ mana hokara una sabake ghara jāne ke liye vividha prakārakī
માં ટી
a.22
.. 123..
________________

adip_Page_251

veṣṭā karane lagā ||37|| isase unakā prema dina adhika bar̤ hane lagā, isase ve mere
premase vaśībhūta ho nandajīke ghara binā kārya aura binā ādara ke āne lagīṁ ||38||
aura apane bartana lene ke bahāne se mere ghara ātīṁ, phira vaha apane2 bartanoṅko
girā huā aura gorasa se bharā huā dekhatī thīṁ phira mere bhānti ke bālacaritroṁse
unakā mana atyantahī prasanna hojātā thā .. 39 .. 40 .. he nārada ! meṁ kabhī
gvālabāloṅke sātha lekara khelane kī icchāse sampūrṇa gopiyoṁ ke gharameṁ jātā aura
una gopiyoṁmeṁse jaunasī gopī mujhe dahī ityādi nahīṁ detī thī to maiṁ usase
balapūrvaka chīna letā thā, aura phira tāsāṁ tu mayyabhūtprema
dinānudinamṛddhimat .. nandālaye ca gamanaṁ vinā kāya vināssdaram .. 38 .. nidhāya
bhāṇḍamanyatra tvadānayana kaitavāt .. bhittvā pātraṁ mayā bhuktaṁ guptaṁ
dadhyādikañca yat .. 39 .. punaḥ pātramabhagnaṁ tat dṛṣṭaṁ gorasapūritam ..
nānāvāla vinodena tāsāṁ hṛṣṭamabhūnmanaḥ .. 40 .. yaśodā bālarūpa māṁ niścinoti
nirantaram .. kadācidahamevāsāṁ gṛhaṁ gacchāmi nārada . .. 41 .. bālakergopakaiḥ
sārddhaṁ vinodādhikyasiddhaye .. yā nārpayatyahaṁ tasyā valādapyadmi gorasam ..
42 .. bhaktā mahyaṁ prayacchanti bhakte bhogaṁ dadāmyati .. pūrvaṁ niveditaṁ
bhakterdehāgārasutādikam..43.. teṣāṁ yatkiñcidastīha dhanaṁ me tanna cānyathā ..
vraje bālavinodena sarvaṁ gṛhṇāmi tadvasu .. 44 .. mohaśoko krodhalobhau krūratvaṁ
madamatsarau .. na santi mama bhaktānāmato modo vrajaukasām ..45 .. usako khā jātā
thā || 41|| 42 .. bhaktagaṇa jo mujhe śrītike sātha arpaṇa karate haiṁ unakī meṁ
adhika vṛddhi karatā hūṁ, saba bhaktoṁne pahale mujhe apanī deha, gṛha, bī, putra
ityādi ..43.. sabhī mere arpaṇa kara diye the, unakā saṁsārameṁ jo kucha bhī hai
vaha sabhī merā hai, isameṁ anyathā nahīṁ hai, isa kāraṇa maiṁ vrajameṁ bāla līlā
kara usase sabako grahaṇa karatā hūṁ .. 44 .. mere bhaktoṅko moha, śoka, krodha,
lobha, krūratā, garva aura mātsarya ityādi kucha bhī nahīṁ hotā,
________________

adip_Page_252

mādipu0 ..124..
mere pyāre bhakta brajavāmiyoṁmeṁ ūpara kahe hue maiṁne koī doṣa nahīṁ thā .. 45 ..
meṁ unake chokôpara ghare hue gorasa ko dekha kara pīr̤ hī aura okhaṭīko lākara usake
utāranekī abhilāṣā se bahuta se udyāga karake chīke ghara hue dahī gorasa ityādi
sabhī ko utāra letā thā. 46 .. aura usameṁ se kucha thor̤ āsā āpa khākara phira saba
gvālavāloṅko bām̐ ṭatā thā aura jo kucha rahatā usako pṛthvīpara pheṅkakara phira usa
gharase dusare gharameṁ calā jātā ..47.. usa ghara ke gopa aura gopī ākara dekhatī
ki pṛthvīpara gorasa bikharā par̤ ā hai . idhara udhara choke khālī laṭaka rahe haiṁ,
yaha dekhakara vaha krodhita ho ūm̐ ce svarase śikyasthitaṁ samālokya gorasaṁ
tajighṛkṣayā .. pīṭholūkhalamāśritya tadāruhya mayā hṛtam ..46.. bhuktaṁ
kiścittathā dattaṁ bālakebhyasta deva ca .. śeṣaṁ nikṣipya bhūmau vā'gamaṁ tatra
gṛhādvaham .. 47 .. gṛheśvarī gṛhastho vā praviśyālokya ceṣṭitam.. bhagnaṁ kṣiptaṁ
hṛtaṁ dravya dṛṣṭvā saṅkrośate bhṛśam .. 48 .. kena me'pahṛtaṁ dravyaṁ
dadhidugdhādikaṁ sakhi || samīpasthā vadatyeṣā nandaputro gato'dhunā .. 49 ..
āgataḥ sakhibhiḥ sārddhaṁ vālakaiśca samanvitaḥ .. bhuktvā pītvā'tha dattvā ca gato
nūnaṁ vilokyate .. 50 .. valu samudyatā'haṁ tvā kenacinmudritaṁ mukham .. iti
vāttāṁ vadantīṁ tāṁ samīpasthāṁ sakhīṁ tu sā .. 51 ..
cillākara kahatīṁ .. 48.. ki he sakhi ! kisane ākara mere ghara ke dahī dūdha
ityādi sampūrṇa dravyoṅkā haraṇa kiyā hai, isī avasarameṁ samīpa hī khar̤ ī huī eka
gopī bolī ki nandakā putra tere ghara meṁ āyā thā ||49 || aura vaha apane sakhāoṅke
sātha saba dūdha dahīko khā pīkara aura sabako bām̐ ṭakara abhī bhāga gayā hai ..
50.. maiṁ jaba isa bāta ko kahane ko huī to kisīne mere mum̐ ha ko apane hāthase
banda kara diyā, sāmane khar̤ ī huī sakhīkī yaha vārtā sunakara vaha gopī
mā0 ṭī0 a.22
.. 124 ..
________________

adip_Page_253

1
usako || 13|| sātha lekara apane gharameṁ dahī bikhare hueko dikhāneke liye le
gayī, vaha gopī jisa samaya mere prabhāva aura caritroṅko dekhane ke liye usake
gharameṁ gayī ..52..ki maiṁ bhī usī avasarameṁ usake gharameṁ jā pahum̐ cā aura usī
prakārakā ācaraṇa kiyā [arthāt dūdha dahīko khā pīkara baratanoṅko phor̤ a diyā ]
phira jaba vaha apane ghara meṁ āyī to ākara dekhā ki samasta dūdha dahī bikharā
huā par̤ ā hai, yaha dekhakara vaha bar̤ e bhārī āścaryameṁ ho gayī aura vaha krodhita
ho ūm̐ ce svara se cillākara vaha kahane lagī .. 53 .. 54 .. ki kisane ākara yaha
kārya kiyā hai, maiṁ abhī jarā eka par̤ osana ke yahāṁ gayī thī ki isī gṛhītvā
darśayāmāsa gopikāṁ nijamandiram .. yāvadviśati sā draṣṭuṁ kṛṣṇaprabhavaceṣṭitam ..
52 .. tāvattasyā gṛhaṁ gattvā tathai vācaritaṁ mayā . punarāgatya sā
gehamātmanastatra cākhilam ..53.. mayaivāpahṛtaṁ dravyaṁ vīkṣya gopī suvismitā ..
tadā''kośaṁ kṛtavatī kenāgatya kṛtaṁ vidam .. 594 || adhunaiva gatā gehādanyasyā
gṛhamīkṣitum .. mama gehe'khiruḥ kena nāśito bhāṇḍagorasaḥ .. 55 .. kuṇḍo
vṛtapatrāṇi vikretuṁ saṁvajāmyaham .. gṛhegṛhe samākośaḥ kṛtaḥ strībhiḥ
parasparam .. 56 .. tata evātha tāḥ sarvā mātaraṁ vakku sudyatāḥ .. abhijagmustataḥ
sarvā yaśodāye niveditum .. 57 .. vīkṣituṁ mukhapadmaṁ me karma
cātyannamadbhutam .. āgatyocurya śodāyai matkarma balasūcakam .. 58 ..
avasara meṁ koī ākara mere dūdha ke baratanoṁ ko phor̤ a gayā aura usameṁ kā dūdha
dahī pṛthvīpara pheṅka gayā hai ||55|| aisā kahakara ve gopiyeṁ phira apane
śosapara geṇḍurī rakha usapara gorasakī maṭakī ghara becane ke liye ghara 2 meṁ
phiratī huī mere caritroṁ ko parasparameṁ kahane lagīṁ ... 56 .. aura phira una
sabane salāhakara yaśo dājī se kahaneke aura mere mukhakamala ko dekhane ke liye
udyata ho gharame calīṁ, ākara mere kiye balasūcaka adbhutakarmoṁ ko yaśodājī se
kahane lagīṁ ... 57.. 58 ..
________________

adip_Page_254

ādipu●
..125..
| gopiyeṁ bolīṁ ki he mahābhāge nandagṛhiṇi! varānane yaśode ! tumhāre putra ne jo
kāma kiye haiṁ unako hama eka eka karake kahatī haiṁ tuma śravaṇa karo ||19||
tumhāre gharameṁ yaha bālaka śāntasvabhāva aura cañcalatāko chor̤ a sādhubhāva se
nivāsa karatā hai aisā dekhane meṁ ātā hai parantu hamāre gharameṁ usa prakārakā
nahīṁ rahatā, aura kyā kahūṁ tumhārā yaha bālaka jo kārya karatā hai aura kisīko
bhī usa kārya karane kā sāmarthya nahīṁ hai .. 60 ..kisa samaya hamāre ghara meṁ
jātā hai aura kisa samaya bāhara ho jātā hai yaha hama nahīṁ dekha sakatīṁ. yaha
ghara ke bhītara jākara apane se āpa dahī dūdha ityādiko lekara khātā hai, phira jo
kucha .. gopya ūcuḥ .. he yaśode mahābhāge nandapani varānane .. śṛṇu putrakṛtaṁ
karma yadasmābhirnigadyate .. 59 .. tvaddha śiśuraṁvāya sādhuvatsa vidṛśyate ..
yatkarotyātmajo'yaṁ te ko'pi vaktuṁ na tatkṣamaḥ || 60 .. praviśantaṁ na paśyāmaḥ
kadā praviśati hyasau .. praviśya bhuṅkte dadhyādi bhojayatyanyavālakān .. 61 ..
riktapātramathākṣipya bhūmau yāti nirantaram || kutrāpi dṛśyate naiva paścādanye
vadanti hi .. 62 .. yadā kiñcinna labhate rodayitvā'tha bālakān .. vidhāya vipulaṁ
kleśaṁ yāti śīghramalakṣitaḥ .. 63 .. upāyānakhi lānvetti cauravṛttyā ca
śaṅkitaḥ .. uccaiḥ saṁvīkṣya pīṭhādyairviracayya vidhiṁ svayam .. 64 ..
khāte 2 bacatā hai usako apane sakhāoṅko khilā detā hai || 61|| phira jaba baravana
khālī ho jāte haiṁ to unako pṛthvīpara pheṅkakara nirantara calā jātā aura yaha
kahīṁ dikhalāī nahīṁ par̤ atā, isake pīche dūsare loga kahate haiṁ .. 6 2 || phira
isakā eka aura svabhāva hai ki jaba isako gharameṁ koī khānekī vastu na mile taba
hamāre choṭe 2 bālakoṅko sovese jagākara unheṁ bhām̐ ti 2 ke kaṣṭa de phira usī
samaya unako rulākara bhāga jātā hai .. 63 .. yaha saba kāmoṁ meṁ catura
vividhaprakāra ke upāyoṅkā jānanevālā hai, cora loga bhī isase ḍarate haiṁ isakī
salāhako sabajaneṁ sunakara chīkepara rakkhe hue dūdha aura dahī ko dekhakara usī
mā0 ṭī0
a. 22
..125..
________________

adip_Page_255

samaya kisī sakhākī pīṭhapara car̤ hakara apanī vidhise utāra lete haiṁ phira aura
bhī gopa gvāloṅke kandhepara car̤ hakara samasta dravyoṅkī utārakara phira yaha
tumhārā bālaka āpa khā jātā hai .. 64 .. isa rīvise yaha bālakoṁ ke kanvôpara
car̤ hakara baratanoṅko pṛthvīpara paṭakakara bhāga jātā hai, yaha dekhate hī hama
cillāne lagatī haiṁ, taba yaha kisī prakārakā ḍara na mānakara ūm̐ ce svara se
ham̐ sane lagatā hai . he mātaḥ! aura adhika kyā kaheṁ, yaha jarāsā bālaka hai taba
vo isameṁ itane caritra haiṁ aura jaba yaha bar̤ ā ho jāyagā taba nahīṁ kaha sakatīṁ
ki yaha kyā karegā... 65..66.. śrīkṛṣṇajī bole ki jaba gopiyoṁne merī adhiruhya
vayasyāṁse gṛhṇāti dravyabhājanam.. vibhajya vānarebhyo'thabālebhyaḥ svayamatti
ca..65.. āruhya gopakasyāṁse bhittvā bhāṇḍaṁ prayātyasau .. yadā''krośanamatyuccaiḥ
kurmaḥ sa hasati sphuṭam .. adya bālatanurmātaḥ kimagre'sau kariṣyati .. 66 ..
śrīkṛṣṇa uvāca .. gopīṣvevaṁ vadantīṣu śṛṇvantyāṁ mama mātari .. na vadāmi na
paśyāmi yaśodābhayaśaṅkitaḥ .. 67.. gopīnāṁ vacanaṁ śrutvā yaśodā kiṁ vadediti ..
adhodṛṣṭyā prapaśyāmi punarvāco vadanti tāḥ..68.. liteṣu citriteṣveva bhavaneṣu
tavātmajaḥ.. karoti me'nyathā yāti nānā bhītyā pratarjanaiḥ.. 69..vālakānprepya
pātrāṇi cāsphoṭayati kutracit . evaṁ prakurute prātaḥ pratyahantu tavātmajaḥ ..
70 .. mātāke nikaṭa isa prakārake vacana kaheṁ, taba maiṁ yaśodājīke ḍarake māre
kucha bhī na bolā aura na maiṁne unakī orako dekhā || 67 || nīceko dṛṣṭi kiye yahī
dekhatā rahā ki dekhūṁ aba māvā inako kathā uttara detī haiṁ, isake pīche phira
saba gopiyeṁ milakara kahane lagīṁ ... 68 .. ki tumhārā yaha bālaka hamāre gharameṁ
jākara bhānti bhāntike aniṣṭa kārya karatā hai, kabhī bālakoṁ ke hāthameṁ hamāre
baratana dekara unameṁ carṇa 2 karavātā hai, phira yaha sabhī bālaka
________________

adip_Page_256

ādipu●
..126 ..
garjanā karate hue hameṁ bhaya dikhāte haiṁ aura hamāre bālakoṅke vastroṅko cīra
phāḍakara pheṅka dete haiṁ isa prakāra se yaha tumhārā putra apane sakhāoṁ ke sātha
pratidina ūdhama macātā hai ..69 .. 70 .. hama kyā kareṁ kahāṁ jāyam̐ ? he yaśode !
tuma apane isa putrako baraja lo unake vacanoṁ ko sunakara yaśodājī kahane lagīṁ ki
tumhārī ina bātoṅko sunakara mujhe bar̤ ā hī āścarya hotā hai, kāraṇa ki hamārā yaha
bālaka sarvadā ho apane gharameṁ baiṭhā rahatā hai aura kahīṁ bhī kisīke ghara ko
nahīṁ jātā .. 73 .. 72 .. hāya ! maiṁ aura adhika kyā kahūṁ, yaha bālaka svabhāva
se hī bar̤ ā ḍarapoka hai, apane ghara meṁ ghusate hue bhī ise ḍara ho kiṁ kurmaḥ
kutra gacchāmo yaśode vārayātmajam .. iti śrutvā yaśodā ca prāha gopīḥ
samantataḥ .. 71 .. aho me'dbhutamābhāti hyetāsāṁ vacane dhruvam .. gṛhe bhavati
bālo'sau na kutrāpi ca gacchati .. 72 .. hā vibhīto na vai yāti paragehaṁ punaḥ
kutaḥ.. prātaḥ kena krameṇāsau yūyaṁ vibhrāntabuddhayaḥ .. 73 .. bhavatīnāṁ mano
yādṛktathā vāle nigadyate .. vṛthā parāparādhena ko lābho vā bhaviṣyati .. 74 ..
yuṣmākamāśīrvacanairvālakaḥ samabhūnmama || vaddhayo'moghābhirāśīrbhirna cākrośyaḥ
kadācana .. 75 .. ākrośavākye mama cenmano'tīva bhayākulam .. kiṁ punaścāsya
bālasya svabhāvātsaumyarūpiṇaḥ .. 76 ..
tā hai phira dūsareke ghara meṁ kisa prakāra jātā hogā, tumheṁ avaśya hī isameṁ
bhrama ho gayā hai tabhī to tuma isaprakāra kahatī ho .. 73 .. athavā jaisā tumhārā
mana hai vaise hī tuna isa bālakako kahatī ho, tuma vṛthā hī ekake śira kyoṁ
aparādha ḍālatī ho, isameṁ tumheṁ kyā lābha hogā... 74 .. vicārakara dekho ki
tumhīṁ sabake āśīrvādoṁ se hamāre yaha putraratna utpanna huā hai isa kāraṇa tuma
sabhī isako āśīrvāda do, kisī prakāra bhī isake ūpara kroṣa mata prakāśa
mā0ṭī0
a. 22
ILAR
________________

adip_Page_257

karo. maiṁ jo kisīko krodhayukta dekhatī athavā rimrabharī vārtā sunatī hūṁ to
niścaya hī mere prāṇa bhayabhīta hote haiṁ, yaha bālaka svabhāva se saumyamūrti hai
isa sukumāra bālakake ūpara koba karate hue mujhe bhī ḍara lagatā hai .. 75 ..
76 .. he vrajayuvatiyo ! tuma kyā nahīṁ jānatī ki yaha bālaka merā prāṇa hai aura
kabhī bhī kisīkā kucha aparādha nahīṁ karatā, isa kāraṇa tuma mujhase kyā kahatī ho
? || 77 || mātā jaba yaha kahakara cupa huī taba maiṁ rone lagā, usīse mātāko moha
prāpta huā vaha sabako bhūla gayī aura saba gopiyeṁ bhī āścaryameṁ ho gayīṁ, phira
unameṁ se koī kucha bhī nahīṁ bālako'yaṁ mama prāṇaḥ kiṁ vetti vrajayoṣitaḥ .
nāparādhyati kasmaicitika vā sarvā vadanti .. 77 .. tato'hamabruvaṁ kiñcidudanniva
vimohayan .. vacanaṁ śrotrasukhadaṁ tāsāmapi manoharam .. 78 .. kutratyāḥ ka gṛhaṁ
mātaścaitāsāṁ naca vaha yaham .. vṛthā jalpanti janani prāgato'tra samāgatāḥ..
79 .. ahaṁ bibhemi satataṁ vānarebhyaḥ kulaṅginaḥ .. tānvānarānsakhīnetā
vadantyevātivibhramāt .. 80 .. tvayekasmindine mātarvānarādvīpito yataḥ..tata
ārabhya kutrāpi na gacchāmi gṛhāntarāt .. 81 .. pītvā stanaṁ tu tṛptaḥ saṁstavo
tsaṅgagato hyaham .. ka gato gṛhametāsāṁ kaśca bhuktastu gorasaḥ .. 82 ..
bolī āpasameṁ eka ekakā mum̐ ha dekhane lagīṁ, isake uparānta meṁ una sabhīko
sukhadenevāle manohara ..78.. vacanoṁ ko bolā ki he maiyyā ! yaha kauna hai ! aura
kahāṁse āyī haiṁ, inakā ghara kahāṁ hai, maiṁ to inako bindu aura visargake samāna
kucha bhī nahīṁ jānatā. he mātaḥ ! ye saba milakara tumhāre sāmane jhūṭha kaha rahī
haiṁ .. 79 .. meṁ to vānaroṁsa sadā hī ḍaratā hūṁ, isa kāraṇa unakā hamārā sāthī
honā kisa prakāra sambhava ho sakatā hai ? parantu yaha to vānaroṅko hamārā sāthī
kahakara tumheṁ samajhātī haiṁ inako isameṁ bhrama ho gayā hai ||80|| he mātaḥ !
āpane jo ekadina mujhe vānarako dikhākara ḍarā diyā thā usī
________________

adip_Page_258

ādipu0 ..127..
dinase maiṁ gharase bāhara kahīṁ bhī nahīṁ jātā. adhika kyā kahūṁ tumhāre svanoṅke
dūdha ke pīne se hī mujhe icchānusāra tṛpti ho jātī hai, maiṁ usīko pāna karatā
hūṁ, aura āpake pāsa sarvadā hī śayana kiye rahatā hūṁ, taba phira kisa samaya
inake ghara gorasa pīneke liye gayā .. 83.. 82.. āpa jo mujhe atyanta prīti aura
yatnake sātha sampūrṇa padārtha khāne ke liye detī hai mujhe usameṁ kiñcit bhī ruci
nahīṁ hotī, aisī avasthāmeṁ bhī kyā maiṁ unake ghara corī karane ke liye gayā thā||
83 | yaha bhalā kisa prakāra sambhava ho sakatā hai, yaha niścaya hī jhūṭha kaha
rahī haiṁ, maiṁ to dūsaroṅke ghara bhūlase bhī kabhī nahīṁ jātā, āpahī isameṁ tvayā
gṛhe yanmahatā dīyate tu prayatnataḥ .. tanme na rocate cauyye kathamanyagṛhe kṛtam
.. 83 .. dhruvaṁ mithyā vadantyetāḥ parakīyamahaṁ gṛham .. na vedmi kiṁ prajalpanti
pratyakṣaṁ tvaṁ vicāraya .. 84 .. yāvatpitā gṛhe tiṣṭhettāvanmāṁ lālayatyasau ||
paścāttvameva māṁ mātarna muñcasi kadācana .. 85 .. tavāṅgulimathālambya praviśāmi
gṛhāntaram . gṛhādvahirvā'pi tathā tvayā sārddhaṁ brajāmyaham 86 .. etā bruvanti
sakhibhiḥ sahāsmākaṁ gṛhaṁ gataḥ.. sakhāyaḥ svagṛhe santi vānarāśca vanāntare ..
87.. ahaṁ tavāntike nityaṁ kimunmattā vadanti vai .. yadi bālāḥ sakhāyo ma āyānti
krīḍite tadā .. gṛhāṅga ge gṛhadvāri krīḍā bhavati nānyaḥ .. 88 .. vicārakara
dekhiye || 84 .. mere pitājī jabataka gharameṁ rahate haiṁ tabataka vaha mujhe
apane sātha liye hue samayako vyatīta karate haiṁ, phira jaba pitājī bāhara cale
jāte haiṁ taba āpa mujhako apane sātha liye hue rahatī haiṁ āpa kabhī bhī mujhako
ikalā nahīṁ chor̤ atīṁ .. 85 .. meṁ sarvadā hī tumhārī ūm̐ galī pakar̤ e hue ghara ke
bhītara jātā hūṁ, aura āpakehī sātha gharake bāhara hokara idhara udhara phiratā
hūṁ .. 86 .. phira to bhī yaha apanī apanī sakhiyoṅke sātha kahatī haiṁ ki, maiṁ
inake gharameṁ gayā thā, mere sakhā sarvadā hī apane gharameṁ rahate haiṁ aura
vānara bhī banake bīcameṁ
bhā0 ṭī0
a. 22
..127..
________________

adip_Page_259

nivāsa karate haiṁ, aura maiṁ bhī nitya āpake sātha rahatā hūm̐ , isa kāraṇa yaha
unmattāke samāna kyā kahatī haiṁ, aura bhī dekho ! hamāre sakhā yadi kabhī
khelaneko ā jāte haiṁ, taba hama saba milakara varake daravāje ke bāhara khelate
rahate haiṁ, aura kabhī bhī kahīmpara jākara hamaloga khela athavā kisī prakārakā
kārya nahīṁ karate ||87||88|| sampūrṇa gopiyoṅko mere ina vacanoṅka sunanese bolane
kī sāmarthya na rahī sabhoṁne samajhā ki hamārī hī bhūla hai yaha vicārakara apane
2 gharoṅko calī gayīṁ .. 89 .. iti śrīādipurāṇe nāradaśaunaka saṁvāde bhāṣāṭīkāyāṁ
dvātriṁśo'dhyāyaḥ .. 22 .. śrībhagavān gehaṁ gantuṁ cotsukā brīḍitāśca tacchrutvā
gopikāstāssamastāḥ .. vaco nocuḥ kiñcidevottaraṁ vā hyātmabhrānti menire tāstadā hi
.. 89 .. iti śrīsakalapurāṇasārabhūta ādipurāṇe vaiyāsike nāradaśaunakasaṁvāde
kṛṣṇacauryavarṇanaṁ nāma dvāviṁśo'dhyāyaḥ .. 22 .. śrībhagavānuvāca .. śrutvā tathā
mama vaco yaśodā saṁśayaṁ gatā . gopikānāṁ savinayaṁ samādhānamathākarot .. 1 ..
bhavatīnāṁ vacaḥ satyaṁ yad bruvanti samāgatāḥ . nāyaṁ mamaiva bālo'yaṁ yuṣmākamapi
nānyathā ..2.. svakīyabālakakkatairaparādhairta pīḍayate .. iti tatra canaṁ śrutvā
vadanaṁ vīkṣya meṁ ciram ||3|| yaśodā mānitāstāśca svagṛhāṇyabhito yayuḥ ||
hasantyaḥ kathayantyaśca yaśodāvacanā dalam ||4|| dhanyaṁ januyaśodāyā yasthā
bālo'yamīdṛśaḥ .. kiśoravaya sā'smabhyaṁ yaśodāniko śiśuḥ .. 5 ..
bole ki yaśodājī mere ina vacanoṅko sunakara saṁśaya meṁ par̤ īṁ. isake uparānta
vinaya sahita sampūrṇa gopiyām̐ ko samajhā bujhākara kahane lagīṁ .. 1 .. ki tumane
ākara jo kucha kahā hai vaha saba satya hai aura merā yaha bālaka bhī jhūṭha nahīṁ
kahatā hai.. 2 .. gopī bolīṁ apane bālaka ke aparādha karanepara tuma use nahīṁ
māratī ho, gopiyoṅke ina vacanoṁ ko sunakara mātā mere mukhako dekhane lagīṁ || 3
|| yaha sunakara yaśodājīne sabhīko śānta kiyā, vaha unake vacanoṁ
________________

adip_Page_260

.. 128..
ko sunakara mere mukhako dekha kara apane 2 gharoṅko calī gayīṁ, jāneke samaya
ham̐ sakara yaśodājīse kahā, ki yaśodājīkā hī janma sārthaka hai, kāraṇa ki jinhoṁne
aise alaukika śaktisampanna bālakako garbha meṁ dhāraṇa kiyā, dekho! kumāra
avasthāmeṁ hī isa bālakake aise āśvaryadāyaka kārya haiṁ .. 4 .. 5.. inake
caritroṅko hama nahīṁ jānatīṁ isa bālakane śīghratā ke sātha kyā kahā kucha bhī
samajhameṁ nahīṁ āyā aura phira kisīse bhī yaha vicalita nahīṁ hotā ..6.. aura
hamane jo kucha kahā thā usako isane ekabāra hī mithyā kara diyā yaśodājīko bhī
isake vacanompara pūrṇa viśvāsa ho gayā hai .. 7 brūte kiṁ kāraṇaṁ tacca na
vidmastasya vaṣṭitam || aspaṣṭaṁ vacanaṁ vakti tvarayā na calatyapi ||6||
asmākameva vacanaṁ mithyā ca kurute'khilam || yaśodā'pi ca pratyeti tadvacaḥ
sarvameva hi .. 7.. kiṁ kurmaḥ kathayāmaḥ kva kaḥ pratyeṣyati no vacaḥ .. āgami ..
ṣyati cedvālaḥ punarasmadvahaṁ yadi .. 8.. taṁ gṛhṇīmo balādgopyo yūthībhūya
bajāvalāḥ.. gṛhītvā taṁ nayiṣyāmastadā kiṁ kathayiṣya ti ..9.. yasyā gṛhe
viśatyadya dattvā gehe kapāṭakam .. svākrośantu bhṛśaṁ sarvā āyāsyāmo drutaṁ śravāt
.. 10.. sakhyo gacchati śrīkṛṣṇaḥ śīghraṁ kṛtvā palāyanam .. tato'pyenaṁ
grahīṣyāmaḥ kariṣyāmo manogatam .. 11 ..
aba hama kyā kareṁ aura kahāṁ jāṁya kauna hamāre vacanoṅkā viśvāsa māne khaira jo
huā abakī bāra yaha bālaka phira kabhī hamāre gharameṁ āve .. 8 .. taba saba
gopiyeṁ milakara isako pakaḍa lenā aura phira pakar̤ akara usī samaya yaśodājīke
pāsako le caleṅgī taba vaha kyā kahatī haiṁ dekheṅgī .. 9 .. yaha bālaka jisake
gharameṁ bhī āja jāya vahī apane ghara ke kivāḍa banda kara lenā aura phira ūm̐ ce
svara se cillā par̤ anā taba hama sabhī vahāṁ ā jāyam̐ gī.

mā0 ṭī0
a. 23
..128..
________________

adip_Page_261
aura isake sakhāoṅko bhāga jāneke samaya śīghra hī isako pakar̤ a manacīte kāryako
kareṅgī ||10||11|| phira ise yaśodājīke samīpa unake ghara le caleṅgī taba unase
kṛṣṇake doṣoṅko kaha sunāveṅgī taba dakho phira yaśodājī kyā kahatī haiṁ ||12|| isa
rīti se āpasa meṁ sampūrṇa gopiyeṁ vārtālāpa kara apane gharoṅko calī gayīṁ, isake
uparānta jaba rātrima soyīṁ to unhoṁne svapna meṁ bhī vahī caritra dekhe || 13 ||
ki koī svapnāvasthā meṁ hameṁ godī lekara bar̤ e pyāra ke sātha bārambāra āliṅgana
aura mukhacumbana karatī hai aura phira mere śarīra ko dekhakara atyanta sukha pā
rahī hai || 14 || yāsyāmaḥ sadanaṁ nītvā yaśodāyāḥ punarvayam .. vakṣyāmaḥ khalu
taṁ tasmai tadā sā kiṁ vadiṣyati .. 12 .. idameva paraṁ kāryaṁ kathayitvā gṛhaṁ
gatāḥ .. rātrau tāḥ śayane suptā dadṛśustattadeva hi .. 13 .. kācihṇāti māmaṅke
samāliṅgati cumbati .. kāci tpaśyati me kāntaṁ mukhamatyantamadbhutam .. 14 ..
kācidyaśodāpurato vrate bālasya cāpalam .. kācidālakṣya hasati manmukhaṁ madanākulā
.. 15 .. sumanāgapi gopīnāmantarāyo na vidyata .. tathā jāgradavasthāyāṁ tathā
svapne mahatsukham .. 16 .. vyatītāyāṁ niśāyāṁ tu prātarevāhamutsukaḥ .. sakhīnā
hūya sakalānidaṁ vacanamabruvam .. 17 ..
aura koī yaśodājīke pāsa jākara merī bāla capalatāko kaha rahā hai, aura koī kāmake
vaśībhūta hokara mere mukhako dekhakara mere sātha vārtālāpa karatī ham̐ sī kara rahī
hai || 15.. una gopiyoṅke hṛdaya meṁ merā abhinna prema thā kisī bhāntise bhī
antara nahīṁ thā, isase vaha jāgrat aura svapnakī avasthāmeṁ sadā hī parama sukhako
bhogā karatī thīṁ .. 16 .. rātrike bīta jānepara prātaḥ kāla hī utsukamana ho
sampūrṇa sakhāoṅko bulākara yaha vacana meṁ bolāṁ.. 17 ..
17
1- yaha kṛṣṇakī ukti hai .
________________

adip_Page_262

ādipu0
| 129 ..
he sakhāo ! tuma suno jo maiṁ kahatā hūṁ, jaba gopī āvegī to tuma loga bhāga jānā
ve mujhe pakar̤ a leveṅgī || 18 || para maiṁ unake hātha ākara bhī phira apane
hāthako chuṭākara bhāga āūm̐ gā, phira unake bārambāra pakar̤ anepara bhī maiṁ unake
hāthase chūṭakara bhāga hī jāūṅgā. .. 19 .. isa rīti se unake sātha bhānti2 kī kīr̤ ā
karatā huā samayako vyatīta karatā thā. mere sakhā gvālabāla sa milakara mere
nātāko pukārakara kahate ki he rāma! he kṛṣṇa ! hama loga saba ||20|| usa gopīke
gharameṁ jākara pahale samāna khāne lage parantu ḍara lagate hī usī samaya vahāṁse
bhāga āye, phira vahāṁ jarā deśko bhī na ṭhahara sake, bhoḥ sakhāyaḥ śṛṇudhvaṁ me
vacane yadravīmi vaḥ .. palāyiteṣu sakhiṣu māṁ grahīṣyanti gopikāḥ .. 18 ..
palāyanaṁ vidhāsyāmi tāsāṁ pāṇigato'pyaham .. gṛhīto bahuśastābhirunmucyāpi
palāyitaḥ.. 19 .. kariṣye'nekaśaḥ krīḍāstābhiḥ saha manoramāḥ . te māmūcu gopabālā
rāma kṛṣṇa tvayā saha .. 20 .. bhokṣyāmastatra gatvā ca na tiṣṭhāmo bhayaṁ sati .
tāvatte saṅgino nūnaṁ yāvannāyānti gopikāḥ ..21.. dṛṣṭvā gopīrupeṣyāmaḥ palāyya
nijamandiram .. iti teṣāṁ vacaḥ śrutvā gopāstāna hamabravam .. 22 .. jñāta mayā
yaduktaṁ ve kā śaktiśvaratāmiha .. ahameva balaṁ buddhirahameva svalaṁ kriyā ..23..
ahaṁ gamiṣye gopīnāṁ gṛheṣveva viniśvitam .. eṣyanti cenmayi gate gopyo veṣṭayituṁ
balāt .. 24 ..
isa kāraṇa jabataka vaha gopī na āṁva tabataka hama tumhāre hī sātha raheṅge || 21
| usako dekhakara phira usī samaya bhāgakara apane apane gharoṅkī cale jāyam̐ ge,
maiṁ unakī yaha vārtā sunakara unase bolā ||22|| ki tumhāre abhiprāyako maiṁ jāna
gayā hūm̐ parantu kisameṁ aisī śakti hai jo mere sammukha ṭhahara sake phira tumako
kauna pakar̤ a sakatā hai ? dekho ! maiṁ hī sabakā bala hūm̐ , maiṁ hī sabakī buddhi
hūm̐ , maiṁ hī sabakī kriyā hūm̐ .. 23 .. meṁ hī isa prakāra niścinta
bhā0 ṭī0
a. 23
14 .. 129 ..
________________
adip_Page_263

vāse gopiyoṅke gharameṁ jātā hūm̐ aura jaba vaha mujhe bala karake pakar̤ ane lagatī
haiṁ ||24|| he bālako! tabhī meṁ apaneko chur̤ ā letā hūm̐ isa kāraṇa tumako kucha bhī
bhaya nahīṁ hai, aba tuma aura saba bālaka jāo jisa ghara meṁ dekho ki isa gharakī
gharavālī nahīṁ hai ||25|| vahāṁ hī tuma saba jākara śīghratā se bhojana kara āo,
he vrajabālako ! maiṁ idhara udhara dekhatā huā brajameṁ ghūmūṅgā .. 26 .. jisa
gharako tuma sūnā dekho usī samaya usameṁ jākara bhojana karo, isa prakārase
niścaya kara ve saba kisī gopīka gharameṁ ghuse .. 27 .. taba usī samaya vaha gopī
bhī apane gharako āyī to vaha tadātmānaṁ vimokṣyāmi bhavanto yāntu bālakāḥ ..
vattamānā bhavannaiva gṛhiṇī yatra sadmani .. 25 .. tatra praviśya bhoktavya
masmābhirgopabālakāḥ .. vrajamadhye cariṣyāmo vīkṣamāṇāḥ parasparam || 26 ||
vilokyaiva gṛhaṁ śūnyaṁ pravekṣyāmo drutaṁ vayam .. evaṁ vicārya
kasyāścitpraviṣṭo'haṁ gṛhāntaram .. 27 .. gopī gṛhaṁ praviśyātha māmuvācāgato
bhavān .. keśeṣvadya gṛhītvā tvāṁ yāmo mātustavāntikam .. 28 .. tadā'haṁ
lajjitastasyā vacanaśravaṇena hi .. bhrāmitā mohitā sā'nyatrāvocatkiñcideva na ..
29 .. tathā kaitavamantreṇa gopībhirmantritaṁ yathā .. gṛhītamakhilaṁ tasyāḥ
paśyantyapyavadanna ca .. 30 ..
mujhase bolī ki āja tuma āye dīkhe ho, acchā āja maiṁ tumheṁ pakar̤ akara tumhārī
mātā ke pāsako le jāūṅgī .. 28 .. maiṁ usakī yaha vārtā sunakara lajjita huā, isake
pīche phira maiṁna apanī māyākā vistāra kiyā, ki jisake vaśase saba ekabāra hī
mohita ho gaye aura sabhīko bhrama utpanna ho gayā, phira koī kucha bhī nahīṁ bola
sakā ||29|| kāṭhakī putalīke samāna caṣṭārahita hokara saba dekhatī raha gayīṁ,
unakī saba
________________

adip_Page_264

ādipu● ..130..
kalpanā aura vicāra naṣṭa ho gaye, maiṁ isī avasara meṁ unake sammukha hī samasta
padārthoṁ ko lekara, bālakoṅke sātha khāne pīne lagā .. 30 .. taba usī samaya vaha
gopī mujhase bolī ki he kṛṣṇa ! tuma kaba aura kisa rītise yahāṁ āye ho ! ||31||
yadi anugraha karake āye ho to ānandake sātha rahakara hamāre gharako śobhita karo.
taba maiṁne uttara diyā ki mātā mujhe bārambāra tār̤ anā karatī hai, isa kāraṇa maiṁ
unase rūṭhakara idhara udhara ghūmatā huā isa sthānapara āyā hūṁ ||32|| mujhe
bhūkha bar̤ ī derasa laga rahī hai, yadi kucha ho to khāne ke liye de do, maiṁ isa
samaya khāneke liye hī tumhāre gharapara āyā hūṁ, yaha dekho mere saba sakhā mujhe
bulāne ke liye ā rahe haiṁ, mujhe bhūkha laga rahī hai isī nimitta merī mātāne
inako mere bulāne ke nimitta bhejā vayaṁ bhuktvā ca pītvā ca yadā gantuṁ samudyatāḥ
.. tadā papraccha māṁ gopī kathaṁ kṛṣṇa samāgataḥ .. 31 .. sumukha sthīyatāṁ tāta
mahaṁ śobhitaṁ kuru .. mayā coktamahaṁ mātrā tāḍito bahuśo gṛhūṁ .. 32 ..
kṣudhito'haṁ pradeyante kiñcica bhojanaṁ mama .. sakhāyaścāgatā netuṁ kṣudhāttoṁ na
vrajāmyaham ||33|| sā satyamiti matvaiva mohitā madvacaḥ śravāt .. uttāryya pātre
gavyaṁ ca bahuśo'dātsusaṁskṛtam .. .. 34 .. mayā ca bhuktaṁ sakhibhiḥ tato'nyasyā
gṛhaṁ gataḥ . bahirmayi gate sā ca mohamāpa vyacintayat .. 35 .. parantu meṁ jāūṅgā
nahīṁ [isī kāraṇa se kahatā hūṁ ki yadi kucha ho to mujhe khānake liye de do,
bhūkhake māre mere hṛdayameṁ jvālā bhar̤ aka rahī hai, aba aura adhika dera maiṁ
nahīṁ ṭhahara sakatā hūṁ, bhūkhake māre prāṇa kaṇṭhataka ā rahe haiṁ isa kāraṇa
tuma śīghra hī mujhe khāne ke liye do ] .. 33 .. mere isa prakārake vacanoṁ ko
sunakara usako atyanta hī moha prāpta huā, taba vaha bhramarūpī kuem̐ meṁ par̤ akara
mere vacanoṁ ko satya mānakara ḍherake ḍhera pakavāna aura sundara gāya kā dūdha
eka pātrameṁ lekara mujhe khāneke liye dene lagī || 34 .. taba maiṁ sakhāoṁ ke
sātha bhojana kara eka aura dūsarī gopīke ghara gayā, mere cale jānepara usa gopīko
bhā0 ṭī0 a. 23
1193011
*
________________
adip_Page_265

moha prāpta huā aura cintā karane lagī ||35|| dekho ! maiṁne kaisī caturatā kī aura
gopīne bhī kaisā kārya kiyā ki maiṁne usīke hāthase dūdha dahīko lekara sapūrṇa
sakhāoṁ ko bāṇṭā || 36 || aura jaba mere saba sakhā khā pīkara cale gaye taba vaha
gopī mere mohase chūṭakara caitanyatā ko prāpta ī aura bolī ki dekho maiṁne kyā
kiyā aba maiṁ kyā karūṁ manuṣyako kārya karane ke uparānta hī acche burekā jñāna
hotā hai || 37 | aba phira kabhī jaba kṛṣṇa āveṅge taba apanā hitasādhana karūṅgī,
idhara maiṁne dūsarī gopīke gharameṁ sakhāoṅke sātha praveśa kiyā .. 38 .. jaise hī
maiṁ usake sampūrṇa padārthoṁ ko (chīṅkese utārakara khāna kiṁ mayā mantritaṁ mārge
gopībhiḥ kimidaṁ kṛtam .. paśyantyā me hṛtaṁ gavyaṁ khakhibhyaśca samarpitam ..
36 .. bhukkā pītvā gatāḥ sarve hyo me buddhimohanam ||kṛtamāsītprapaśyantyā
gateṣvatha karomi kim ..37.. punareṣyanti cedatra kariṣyāmi nijaṁ hitam ..
athānyāsadane cāhaṁ praviṣṭaḥ sakhibhiḥ saha .. 38 .. yāvaduttāryyaṁ tadgavyaṁ
bhoktumeva samudyatāḥ .. tāvatprāptā gṛhaṁ gopī dvāramārodhya saṁsthitā ||39||
uvāca sā'smānke yūyaṁ madrahaṁ samupāgatāḥ .. tadā'hamabruvaṁ tasyai vañcayannatha
yuktibhiḥ ||10|| pitrā nandena mātrā ca preṣitastava sannidhau || atithimeṁ muniḥ
kaścitsaha śiṣyairupāgataḥ .. 41 ..
cāhā ki maiṁne ho usa gopīne ākara gharakā dvāra banda kara diyā ||39|| aura phira
mujhase bolī ki tuma kisa liye mere varameṁ āye ho? taba maiṁ niḥśaṁ kita hṛdaya se
usī samaya usakī yuktiko khaṇḍana karake usase kahane lagā .. 40 .. ki pitā nanda
tathā maiyā yaśodājī ina donoṁne hī mujhe tumhāre pāsa bhejā hai, unhoṁne kahā hai
ki āja hamāre vara ṛṣi apane śiṣyoṁ ko sātha liye hue āye haiṁ aura vaha hamāre
atithi satkārako grahaṇa kareṅge .. 41 ..
________________

adip_Page_266

ādipu●
..131..
"
bhā0 ṭī0
a. 23
isaliye tumhāre ghara meṁ jo kucha dūdha dahī ho vaha sabhī hameṁ de do, isī kāraṇa
se maiṁ bahuta derase tumhāre gharameṁ baiṭhā huā tumhārī bāṭa dekha rahā thā. tuma
ghara para nahīṁ thī .. 42 .. | vaha gopī mere yaha vacana sunakara bhramake sātha
apane gharakā satha hī dūdha dahī ādara ke sātha mujhe dekara bolī ki jaba nanda
yaśodāne tumheṁ lenake liye bhejā hai taba maiṁ isa jarāse dūdha dahīko kisa
prakāra ghara meṁ rakha sakatī hūṁ isa kāraṇa tuma sabhī le jāo .. 43 .. vaha mere
kapaṭako nahīṁ jānatī thī isa kāraṇa kucha bhī nahīṁ samajha sakī aura samajhane kī
ceṣṭā bhī nahīṁ kī isī nimitta sīdhe svabhāva usane saba hī mujhe de diyā. maiṁ
sahasā una saba ko lekara sakhāoṁ ko sātha le dvārapara pahum̐ cā .. 44 .. aura vahāṁ
baiṭhakara dūdha dahīko niḥśaṅka hṛdayase khāne pīne lagā, yaha dekhakara vaha gopī
mujhame puñchane dadhidugdhādiyatkiñcidbhavandadya tavālaye .. ciraṁ sthito bhavane
he bhavatī na gṛhe sthitā .. 42 .. sā'bravīnmāṁ mayā vastu sarva tubhyamihārṣi
tam .. gorasastu kathaṁ rakṣyastāvake gṛhavastu ni .. 43 .. ityuktvā dadhidugdhādi
dadau kaitavavañcitā .. mayāca samupādāya sakhibhirdvāri prāpi tam .. 44 .. tatra
pītaṁ ca bhuktaṁ ca tāvatsā ca samāgatā . papraccha kiṁ hataṁ bālā
bhavadbhirvañcitāsmi kim .. 42 .. kathāyāmi yaśo dāyai yatkṛtaṁ mama vañcanam..
mayoktaṁ munirevāhaṁ śiṣyebhyo'pi ca pāyitam .. 46 .. tadā'tiroṣitā gopī tatra
vyāko ṣṭumudyatā .. paśyadhvaṁ kaitavottyā'haṁ vañcitā bālakena vai47
pūrvasmindivase'smābhirvicāraḥ paramaḥ kṛtaḥ..viṣṭhāvitaṁ mayā'dyaivaṁ
śṛṇvantyācāsyabhāṣitam 48 lagī ki tumane kisaliye mujhase chala karake mere ghara
ke sabhī dūdha dahīko le liyā hai || 45 || maiṁ tumhāre isa kapaṭa vyavahārako
bhalī prakāra se yaśodā jīse jākara kahūṅgī, maiṁne usako uttara diyā ki tuma binā
jāna būjhe kyā kaha rahī ho tumane jo kucha diyā thā vaha maiṁne sabhī ṛṣi aura
unake śiṣyoṁ .. 131 .. ko bhakṣaṇa karā diyā hai .. 46 .. mere ina vacanoṁ ko
sunakara usa gopīke kodhakī sīmā na rahī, taba vaha ūñce svarase cillākara sabako
pukārane lagī ki ākara dekho to isa bālakane kaisī caturāī se mujhe chalā hai ||
47|| dekho pahile dina maiṁne saba gopiyoṁ ke sātha kyā vicāra kiyā thā aura āja
________________

adip_Page_267

199%
kyā kara baḍhī aba jisa prakāra meṁ chalī gayī hūṁ use tumhāre samīpa kahatī hūṁ ||
18|| he mune ! usa gopīne apane chaṭhe jānekī jo vārtā sunāyī to sunate hī vaha
samasta gopiyeṁ ham̐ sane lagīṁ .. 49 .. aura jaise hī vaha hamāre pakar̤ aneke liye
ātīṁ ki vaise hī hama saba bhāga jāte, yaha dekhakara phira vaha bar̤ e jora se
ham̐ sane lagatīṁ ||50 || aura bārambāra merī bātacīta karate kahatīṁ ki acchā āja to
bhāga gaye aba aura kyā kiyā jāya ? samaya ke cale jānepara hī manuṣyoṅko buddhi
ātī hai .. 51 .. isa prakārase paraspara meṁ vārtālāpa kara sabhī apane 2 sthānoṅko
calī gayīṁ, isake uparānta meṁ gopyaḥ paśyantu bālānāṁ ceṣṭitaṁ sadane mama .. iti
tā vacanaṁ śrutvā prahasyākhilagopikāḥ .. 49 .. samudyatāstā māṁ dhatu vayaṁ
śīghraṁ palāyitāḥ .. tāḥ prahasyā'bruvanbhūyo bhūyastacceṣṭitaṁ mama .. 50 .. gataṁ
tadgatamevāstu kartavyaṁ kiṁ mayā'dhunā .. buddhi rutpadyate nṛṇāṁ samaye nirgate
sati .. 51 .. evaṁ nigadamānāstā prayayuḥ svaṁ svamālayam .. tato gato'hamanyasyā
bhavanaṁ sakhibhiḥ saha .. .. 52 .. dṛṣṭvā tadgṛhiṇīśūnyaṁ praviṣṭo'bhyantaraṁ
gataḥ .. dadhidugdhasamākīrṇa navanītaṁ ca yatsthitam .. 53.. nānārasa viśeṣaiśca
pakkā nādiyutaiḥ śubhaiḥ .. vilokyāhaṁ bhṛśaṁ prītaḥ sakhāyo muditā mama .. 54 ..
niviṣṭā maṇḍalīkṛtya vīkṣamāṇā muhurmuhuḥ .. dattvā dvāri kapāṭaṁ ca hyakhādiṣma
yathecchayā .. 55 ..
phira vahāṁ sakhāoṁ ke sātha dūsarī gopīke ghara gayā .. 52 .. usa samaya gopī
varameṁ nahīṁ thī, maiṁ yaha dekhakara isa suavasarako pākara usī samaya usake
ghara meṁ ghusa gayā aura jākara dekhā dahī dūdha makkhana dharā huā hai .. 53 ..
aura bhānti 2 ke sundara svādiṣṭha padārtha rakhe hue haiṁ, yaha dekhakara meṁ āpa
jitanā le sakā le karake una sabhīko khāne lagā aura prasanna ho sakhāoṅke sātha ||
54 || maṇḍalī bāndhakara baiṭhā . dvārakī kiṁvār̤ e bandakara cāroṁ ora ko dekhatā
________________

adip_Page_268

ādi●
.. 132 ..
huā icchānusāra bhojana karane lagā.. 55 .. usa gharakī strīne dekhā ki mere
gharake kiṁvār̤ a banda haiṁ, taba vaha ūm̐ ce svara se cillāne lagī ki kauna hamāre
ghara ke bhītara hai .. 56 .. śīghra hī kiṁvār̤ ha khola do maiṁ gharama āūṅgī, yaha
sunakara mere sakhāoṁne kiṁvār̤ a khola diye ..57.. jabataka meṁ bhī samasta
padārthoṁ ko ānandapūrvakaḥkhā cukā kucha bhī bākī na chor̤ ā, yaha to meṁ niścaya hī
jānatā thā ki merā koī gopī kucha bhī nahīṁ kara sakegī .. 58.. isake uparānta usa
gopīne ghara ke bhītara ākara dekhā ki yahāṁ jo dūdha dahī aura pakavāna ityādi
sampūrṇa padārtha ghare the unameṁsa aba kucha bhī nahīṁ rahā.. 51 ..
tadbahasyeśvarī dvāraṁ dṛṣṭvā baddhakapāṭakam | uccarākrośanaṁ cakra ko mamāsti
gṛhāntare ||26|| mocayāśu kapāṭaṁ vai praviśāmi gṛhe nije .. iti sā dvāri
saṁrāvamakarodgopa vālakaḥ ..57.. tāvadbhuktaṁ yatheṣṭaṁ ca mayā ca prītamānasaḥ..
ahaṁ jānāmi māṁ saumya kiṁ kariṣyati gopikā .. 58 .. mā samuttīrya sadanaṁ
praviśyāpaśyadālaye .. dṛddhi dugdhaṁ ca pakkānnaṁ na kiñcidaṣaśeṣitam .. 59 ..
muktvā pītvā bhuvikṣiptvā bhāṇḍaṁ bhagnaṁ kṛtaṁ ca taiḥ .. dṛṣṭvā cukrośa
sadane'bravīdānīya balavī .. 60 .. he he sakhyaḥ samāyāntu paśyantu mama
mandiram .. pātrāṇi riktabhagnāni yaccānyadakhilaṁ kṛtam .. 61 .. idānīṁ nirgatā
gehāttadā'gatyāpi nāśitam .. dadhi dugdhādikaṁ sarva sañcitaṁ yagṛhe sthitam ..
62 ..
||
isa ora maiṁ una samasta padārthoṁ ko bhojana kara phira baratanoṁ ko pṛthvīpara
phor̤ akara bhāga āyā, yaha dekhakara vaha ballavī ghara ke daravāje ke ūpara khar̤ ī
hokara cillākara kahane lagī || 6 ||ki he sakhiyo ! tuma sabhī ākara dekho ki mere
ghara ke saba baratana kaise ṭūṭe phūṭe par̤ e haiṁ, phira aura bhī isake atirikta
eka kārya kiyā hai tuma saba ākara use dekho to sahī ||61 || isa samaya maiṁ jarā
hī ghara se bāhara gayī thī ki itane meṁ hī mere sañcita kiye hue dūdha
mā0 ṭī0 a.23
..132..
________________

adip_Page_269

dahī ityādi sampūrṇa padārthoṁ kā nāśa kara diyā .. 62 . aba batāo kyā kareṁ aura
kahāṁ jāyam̐ , jarā degko bhī ghara ikalā chor̤ akara kahīṁ nahīṁ jā sakatīṁ, bhalā
kisaprakāra se sarvadā gharameṁ baiṭhī rahe .. 63 .. yaśodājīne to yaha niścaya hī
jāna liyā hai ki hamārā putra bālaka hai vaha kucha nahīṁ karatā hai, gopiyeṁ jo
kucha kahatī haiṁ vaha sabhī mithyā hai || 64 || dekho ! mere gharakā daravājā
khula rahā thā ki isī avasara meṁ vaha bālakoṁ ke sātha gharameṁ jākara kiṁ vār̤ a
banda kara mere sampūrṇa padārtha khā gayā hai, usake khā lene se kamatī nahīṁ hotā
parantu jo bacatā hai usako vaha pṛthvīpara pheṅka gayā hai. . 6 5 .. meṁ jarā hī
derako vayāmi kiṁ kariṣyāmi kṣaṇaṁ tyakuṁ na śakyate . gṛhātsakhyaḥ kadācinna
vahiryāmi sadā sthitā .. 63 .. yaśodā manyate caiva vālako mama putrakaḥ .. naiva
kiñcitkarotīha mithyaivāhajānāḥ || 64 || muktadvāre mama gṛhe praviṣṭo bālakaiḥ
saha .. dattvā dvāri kapāṭaṁ ca dravyaṁ bhuktaṁ ca nāśitam ||65 ||
parāvṛtyā'bhigacchāmi yāvattāvatpalāyitāḥ .. mayā jñātvā dhṛto moho mukkā gṛha
kapāṭakam ..66.. ahaṁ mama sakhī kācidrakṣāyai yatrato gṛham .. tadā yaśodāmānīya
darśayiṣyāmi niścitam .. 67.. gate kārye sadā naṇāṁ bhavatyeva vicāraṇā . pūvato
jāyate buddhiḥ kathaṁ kāya vidhīyate .. 68 ..
ghara se gayī thī ki itanameṁ hī mere āte 2 vaha sabhī khā gayā hai, aba na jāne
kahāṅko bhāga gayā hai, so jāte hue use nahīṁ dekhā, mujhe usa samaya buddhi nahīṁ
āyī isī liye to maiṁne ākara dvāra khola diyā thā ||66 || nahīṁ to kivār̤ āko na
kholakara tumase kisī sakhīko dvāra rakṣāke nimitta baiṭhākara phira yaśodājīka
pāsa jā unako apane sātha lākara dikhātī taba merā abhiprāya middha hotā || 67 ||
jaba samaya calā jātā
________________

adip_Page_270

ādiṣu • ..133..
tabhī manuṣyām̐ ko buddhi utpanna hotī hai; pahale buddhika utpanna hota hī
kāryasiddhimeṁ phira kisī prakārakī truṭi nahīṁ hotī || 68 .. vaha gopī isī prakāra
se vārtālāpa karate 2 mauna ho gayī, phira maiṁ śīghratāṁsa eka aura gopīka gharako
gayā .. 69 .. atiśīghratā ke sātha jāne se usa gharakī gopī atyanta vegake sātha
bāhara ākara mujhase bolī ki tū kauna hai aura kisa liye mera gharameṁ āyā
hai ? ..70.. hamārā mitra bhāgakara tumhāre gharameṁ gayā hai. usī samaya maiṁ
dadhi aura makkhana ādiko lekara śīghra hī ghara se bāhara ho gayā .. 71 .. isake
pīche vaha gopī gharameṁ ityevambadudhācoktaḥ sakhibhirvicarāmyaham. tato'nyasadane
yāvatpraviśāmitvarānvitaḥ 69 tāvadgṛhāntarādgopīniḥsṛtā'sā tu satvarā
tadādamabruvaṁ tāṁ ca vayāta iti bhāṣiṇīm .. 70 .. sakhā'smākaṁ palāyitvā
niviṣṭastava sadmani .. ahaṁ gavyaṁ drutaṁ hatvā vahirjātastadā khilam..71.. māṁ
vīkṣyāntargatā hyetya bahirnā'paśyadāgatā .. vīkṣya sarva hṛtaṁ dravyaṁ bālānāṁ ca
palāyanam .. 72 .. cukrośa kiṁ yadetena kaitavottatyā pratāritā . jñātaṁ
tacceṣṭitaṁ me'dya vacanaṁ cāvadhāritam .. 73 .. punaścadeṣyati gṛhe tatkariṣye
yadīpsitam .. evamuktvā ca sā gopī virarāma gṛhe sthitā .. 74 ..
tato'hamanyasadanaṁ praviṣṭaḥ sakhibhiḥ saha . militvā katicidgopyo māṁ grahītuṁ
samudyatāḥ .. 75 .. jākara dekhane lagī ki yahāmpara jo sampūrṇa padārtha rakkhe
the unameṁsa aba kucha bhī nahīṁ rahā, maiṁ usa samaya una sampūrṇa padārthoṅko
khātā huā chipakara bhāgane laga....72.. yaha dekhakara vaha gopī cillākara kahane
lagī ki maiṁ isa bālakakī caturatāse chalī gayī hūṁ, āja isake ācāra vyavahāra aura
vilakṣaṇa bātacīta ko bhale prakāra se samajha gayī hūṁ ..73.. abakī bāra isake
ānepara meṁ isakī khūba akkala ṭhīka karūṅgī, yaha kaha vaha daravājepara ākara
cillāne lagī .. 74 .. isake uparānta meṁ sakhāoṅko sātha liye hue aura eka gopīke
gharameṁ gayā, taba mujhe dekhakara kitanī hī gopiyeṁ āpasa meṁ
bhā0 ṭī0
a. 23
..133..
________________

adip_Page_271

salāha kara mere pakar̤ ane ke liya huī || 75 || mere sakhā yaha dekhakara usī samaya
vahāṁse bhāga gaye, taba maiṁ ikalā raha gayā, parantu koī gopī bhī unameṁ se mere
pāsa na ākara bhayabhīta ho cāroṁ ora phiratī huī || 73 || mujhase kahane lagī ki
dekho ! āja kyā hotā hai, aba tumhāre ūpara dayā nahīṁ kī jāyagī, hama saba tumheṁ
pakar̤ akara yaśodājīke pāsa le jākara dikhāveṅgī || 77 || aura tumhāre caritra
athavā aparādha yaha sabhī eka eka karake unase kaheṅgī. he kṛṣṇa ! āja tuma hamāre
vaśameṁ āye ho aura tumhāra saba sakhā bhāga gaye haiṁ .. 78 .. yadi tuma kaho ki
maiṁ yahāṁ tā dṛṣṭvā me sakhāyaśca palāyanaparā yayuḥ .. ahameko dhṛtastābhirbhītā
nevāntikaṁ yayuḥ .. 76 .. tā ūcuradya kā vārtā kayāsi bhada nāditaḥ.. tvāṁ gṛhītvā
yaśodāyāḥ puro yāsyāmahe drutam .. 77 .. sarvāparādhāṁste kṛṣṇa
vadiṣyāmastadagrataḥ .. tvamasmākaṁ vaśe yātaḥ sakhāyaste palāyitāḥ..78.. tvaṁ
caiva śapathaṁ kuryāḥ punareṣyāmi na kvacit .. tadā tyajāmastvāmadya nānyathā hi
kathañcana .. 79 .. tato'hamabravaṁ tābhyo yuṣmadbhītirna varttate .. krīḍannahaṁ
praviṣṭo'tra sakhibhiḥ sahito yadā .. 80 .. kā hānirvaḥ kṛtā me'dya nāparādhaṁ vinā
bhayam .. yaśodāya ca kiṁ yūyaṁ vadiṣyatha bruvantu me .. 81 ..
phira kabhī nahīṁ āūṅgā taba hama tumako chor̤ a sakatī haiṁ nahīṁ to hama kisī
prakāra bhī nahīṁ chor̤ a sakatīṁ .. 79 .. taba maiṁne unase kahā ki maiṁ tumase kisī
prakāra se bhī bhaya nahīṁ mānatā, kāraṇa ki maiṁ to khalatā 2 apane sakhāoṅke
sātha yahāṁ āyā thā ||80|| isameṁ to tumhārī kisī prakāra kī bhī hāni nahīṁ huī,
aparādhake na karanepara phira bhayakī sambhāvanā kahāṁ hai, isa kāraṇa tuma
yaśodājīke pāsa jākara kyā kahogī 9 batāo ... 81
________________

adip_Page_272

ādi ●
..134..
tuma kyā nahīṁ jānatī ki vinā aparādha kiye merī mātā kabhī bhī mujhe nahīṁ māratī
haiṁ, merī yaha bāteṁ sunakara vaha saba gopiyeṁ ūñce svara se ham̐ sakara kahane
lagīṁ ..82.. ki acchā tumane jo aparādha kiyā hai vaha dikhāye detī haiṁ, yaha
kahakara ve saba cāroṁ ora se mujhe gherakara baiṭha gayīṁ . usī avasara meṁ ||83||
eka aura gopī bolī ki tumane hamāre ghara meṁ rakhe hue samasta padārtha khā liye
yaha bāta jo hama kahatī haiṁ so tumako ( yaśodājī ke pāsa le jākara dikhā deṅgī ||
84|| ve āpasa meṁ milakara isa rīti se cillāne lagīṁ, meṁ unakī maṇḍalīmeṁ baiṭhā
huā kitanī hī deśtaka vicāra karatā mithyāgasaṁ na māṁ mātā kadācittāḍayiṣyati ..
iti madvacanaṁ śrutvā tā vihasyābruvanpuraḥ .. 82 .. strībhistvamadhunā nūna
śīghramāgatya veṣṭitaḥ .. kṣaṇāvasthānamātreṇa sāparādho na yatkṛtam .. 83 ..
uvācānyā mamedānīṁ gṛhe nāgaḥ kṛtaṁ tvayā .. tad brūhi tatra nītvā tvāṁ
darśayiṣyāmahe vayam .. 84 .. evaṁ vivadamānānāṁ tāsāṁ maṇḍalamadhyagaḥ .. ciraṁ
vimṛśya kasyāściddhāraṁ ca coṭitaṁ mayā .. 85 .. cyutā yatastato muktāstā dhartuṁ
yāvadanyataḥ .. tāvatpalāyitaḥ śīghraṁ tāśva hā deti cukuśuḥ .. 86 .. kathaṁ
hastagato yātaḥ punareṣyati na kvacit .. dhūttavidyāvido bālaḥ prauḍho'yaṁ nātra
saṁśayaḥ .. 87.. kāpādarodhaṁ pūrvaṁ ca kṛtvāsmā bhirna veṣṭitaḥ .. gate kāle nṛṇāṁ
buddhiḥ punarbhavati niścitam .. 88 ..
rahā,
unameṁ se eka gopīke galeke hārako mane usī samaya khīñcakara tor̤ a diyā || 85||
isase usaka saba motī eka eka karake gira gaye, vaha jaise hī unake ḍhūm̐ ḍhana meṁ
lagīṁ ki maiṁ vaise hī isa avasarako pākara vahāṁse bhāga gayā, yaha dekhakara ve
saba gopiyeṁ hāhākāra karatī huī cillākara āpasameṁ kahane lagīṁ || 6 || ki yaha
kisa rītisa hāthameṁ ākara bhāga gayā hai, aba aisā jānā jātā hai ki yaha bālaka
phira kabhī yahāṁ nahīṁ āvegā, yaha bālaka avaśya hī dhūrta vidyā ke jānanevāle
manuṣyoṁ meṁ pradhāna hai, isameṁ kiñcita bhī sandeha nahīṁ || 87 || hama loga yadi
pahale hī kiṁvār̤ e banda karake isako baiṭhātī
bhā0 ṭī0
a. 23
..134 .
________________

adip_Page_273

taba yaha kisī prakāra se bhī nahīṁ bhāga sakatā thā, jaba samaya calā jātā hai
tabhī manuṣyoṅko buddhi utpanna hotī hai, acchā ! jo honā thā so to ho gayā usameṁ
to kisīkā vicāra hī nahīṁ huā, phira kala hogā taba isake ānepara vaisā vicāra kiyā
jāyagā || 8 8 || 89 || isa prakārake vacana kahakara sampūrṇa gopiyeṁ mere kiye hue
caritroṅko smaraṇa karake aura prema ke sātha una sabakā gāna karatī huīṁ mere hī
viṣayakī vārtālāpa karatī huī apane apane gharoṁ ko calī gayīṁ .. 90 .. iti śrī
ādipurāṇe sakalapurāṇasārabhūte nāradaśaunakasaṁvāde bhāṣāṭīkāyāṁ
trayoviṁśo'dhyāyaḥ ||23|| gataṁ tamevāstu punaḥ kālo bhaviṣyati .. 89 .. itthaṁ
cokā gopikā hāsapūrvaṁ smṛtvā smṛtvā ceṣṭitaṁ yatkṛtaṁ me || anyonya ca premapūrvaṁ
kathā me sañjalpantyaḥ svāyānyeva jagmuḥ .. 90 .. iti śrīsakalapurāṇasārabhūte
ādipurāṇe vaiyāsike nāradaśau nakasaṁvāde gopīghṛta kṛṣṇamokṣo nāma
trayoviṁśo'dhyāyaḥ ||23|| śrībhagavānuvāca .. athānyadivase prātaḥ samānīya sakhīna
ham || vānarānapi saṅgṛhya kṛtavānyacchṛṇuṣva me || 3 || kasmiścidropikāgehe
praviṣṭo'haṁ tvarānvitaḥ .. uttāraya dadhi śikyācca bhoktuṁ yāvatsamudyataḥ ..2..
tāvadvopī samāgatyātravītki kiyate tvayā .. kathamuttārita pātraṁ kutredaṁ dadhi
nīyata .. 3 .. tadā'hama bravaṁ gopī dhanye na kalirāgataḥ .. tava ātā mama sakhā
tenāhūtāḥ samāgatāḥ .. 4..
śrībhagavān bole ki isake uparānta maiṁne dūsare dina sakhā aura vānaroṅko ikaṭṭhā
karake jo kucha kiyā thā so suno || 1 || maiṁ śīghratāke sātha sakhāoṅko sātha liye
hue eka aura gopī ke ghara meṁ ghusa gayā aura chauṅke parase dahīko utārakara
jaise hī khāne ke liye huā ki || 2 || usī samaya usa gopīne mujhase ākara kahā ki
tuma yaha kyā karate ho aura bartanoṁ ko chīṅkeparase kyoṁ utārā, dahīko kahāṁ liye
jāte ho ||3|| taba maiṁ bolā ki dhanya hai ! kaliyuga
________________

adip_Page_274

ādipu0 ..135..
abhī nahīṁ hai (dekho ) tumhārā bhāī merā sakhā hai usaka bulānese hama yahāṁ āye
haiṁ, tuma mujhase yaha kyā kahatī ho || 4 || vaha mere mitra to cale gaye maiṁ
tumhāre ghara meṁ akelā so rahā thā jaba sokara uṭhā to chakipara dekhā ki sabhī
bartanompara cīṭiye car̤ ha gayīṁ thīṁ unheṁ dekhakara maiṁneṁ śīghra hī ina
bartanāko utāra kara ina para kī cīṇṭiyoṁ kī jhār̤ a diyā hai .. 5.. 6 . . so tumane
isake viparīta samajhā, isameṁ to tumhārā upakāra hī huā hai so tumane nahīṁ vicārā
| saṁsāra kī gatihī aisī hai manuṣya guṇoṁ ko na dekhakara doṣoṅko hī dekhā karate
haiṁ, mere isa prakāra kahanapara unakā sandeha dūra huā aura vaha mujhase bolī ki
tuma cirañjīva sakhāyo'nye gatā ekaśśaye'haṁ bhavane tava .. gantuṁ suptotthito
yāvadudyataḥ śikyasaṁsthitam .. 5 .. pātraṁ pipīlikāvyāptaṁ dṛṣṭame tanmayā
drutam .. tataḥ pātraṁ samuttārya kriyate tannirāsanam ||6|| viparītaṁ tava jñānaṁ
guṇe doṣo'vadhāritaḥ .. evamuktā'bravītsā māṁ ciraṁ jīvanivañcitā .. 7 ..
tato'hamanyasadana praviṣṭaḥ sakhibhiḥ saha .. vartamānā gṛhe gopī dṛṣṭvā
māmutthitā drutam ..8.. āgacchāgaccha mahe kimarthaṁ samupāgataḥ .. tano'hamabravaṁ
tāṁ ca vakṣye viśrāmya ca kṣaṇam .. 9 .. mama mātuḥ priyā'si tvaṁ
tasyāstvarthādhikāriṇī .. dvitīyā bhaginī yā te tāmāhvaya vadāmyaham ||10||
raho || 7 | isake pīche maiṁ eka aura gopīṅka gharameṁ gayā saba sakhābhī mere
sātha hue . gopī usasamaya ghara meṁ hī thī mujhe dekhakara vaha atiśīghra uṭhakara
|| 8 || bolī ki āora kisaliye tuma hamāre gharameṁ āye ho, maiṁ bolā ki thor̤ īndara
viśrāma kara lene do taba phira kahatā hūṁ ki maiṁ kisaliye āyā hūṁ .. 9 .. tuma
hamārī māvā kī snehamayī pyārī sahelī ho, tumhāre ūpara hamārā adhika prema hai
tumheṁ bulāne ke liye merī māvāne mujhe bhejā hai, tumhārī jo dūsarī bahana hai
usako bhī
mā0ṭī0 a. 24
.. 135
________________

adip_Page_275

sātha lekara calanā isaliye use bhī bulā lāo || 10 || vaha merī yaha vārtā sunakara
apanī bhaginīko bulāne ke liye ghara se bāhara gayī ki itane meṁ hī maiṁne usake
gharameṁ rakkhe hue sampūrṇa padārthoṁ ko lekara āpa khāya sakhāoṅko khavāye aura
jo kucha śeṣa rahe vaha vānaroṁ ko bāṇṭa diye ||11|| isake pīche gopīke na āte
sakhāoṅko sātha lekara maiṁ vahāṁse śīghra bhāga gayā .. 12 . isake uparānta vaha
gopī apanī bhāganīko sāthameṁ lekara āyī aura ākara dekhā ki varake sabhī baratana
idhara udhara bikhare par̤ e haiṁ, yaha dekhakara vaha apanī bahana se bolī || 13 |
ki mujhe aisā bhrama ho gayā thā ki jo meṁ usa samaya tāmānetuṁ gatā
yāvattāvaddravyaṁ mayā hṛttam.. bhuktaṁ dattaṁ ca gopebhyo vānarebhyastvaśeṣataḥ ..
11.. palāyitā gṛhāttasmādyāvadāyāti gehinī .. sā bhaginyā samāgatya dṛṣṭva |
SStmagṛha bhājanam .. 12.. itastataḥ parikṣitamuvāca bhaginīṁ puraḥ ..
yadataścalitā bhrāntā buddhirnāsīttadā mama .. 13.. kāmadya kathayāmyetadyato
buddhibhramo mama || bhaginya darśayitvā ca virarāma gṛhe sthitā .. 14 ..
tato'nyabhavanaṁ gatvā yatkṛtaṁ tanmune śṛṇu .. kasyāśvidropikāyāstu gṛhaṁ gopyaḥ
samāgatāḥ || 15 || militā maṅgale kāryyaṁ gānavādyamahotsava .. tatra yāvadvato'haṁ
tā māṁ dṛṣṭvā sahasotthitāḥ || 16 ||
kucha bhī na jāna sakī, maiṁ aba āja kisako yaha caritra dikhāūṁ merī hī buddhi ke
doṣa se aisā huā hai, yaha kahakara apanī bahana ko dikhātī huī gharameṁ jā
baiṭhī . | 14 || he muṁna ! isake uparānta maiṁne aura eka gopīke gharameṁ jākara
jo kucha kiyā thā so kahatā hūṁ tuma śravaṇa karo. kisī aura gopīka varameṁ jākara
maṅgalakārya karaneke liye samasta gopiyeṁ ikaṭṭhī hokara gīta gā rahī thīṁ ve saba
gopiyeṁ isa rīti se āpasa meṁ milakara aneka prakārake ānanda manā
________________

adip_Page_276

ādipu0 ..136..
rahī thīṁ, meṁ usī samaya vahāṁ gayā, mujhe dekhate hī va saba ekabāra hī uṭha
khar̤ ī huī ||15|| 16 || aureṁ apasama kahane lagīṁ ki, yaha cora āyā hai yaha pahale
apane sakhāoṁ ke sātha bhāga gayā thā, hama loga taba isako nahīṁ pakar̤ a sakī thīṁ,
āja saba cāroṁ orase gherakara isako pakar̤ a lo, aba dera karane kā avasara nahīṁ
hai | 17 || una gopiyoṁne isa rīviṁsa parasparama salāha karake apane gharake
daravājeke kiṁvār̤ a banda kara liye aura saba gānavi yā ko chor̤ akara mujhe
pakar̤ aneke liye sannaddha huī || 38 .. ki maiṁ usī samaya unasa bolā ki he gopiyo !
maiṁ jo tumase kahatā hū so tupa suno, mere pitā ūcuśca caura āyataḥ
sakhibhirgopabālakaiḥ .. gṛhṇīmaḥ sarvataśvamaṁ veṣṭiyitvā'tha mā ciram ||17||
gopikā mantrayitvanti ruddhā dvāri kapāṭakam | tyakkā gānaṁ ca vādyaṁ ca yāvaddha
samudyatāḥ .. 18 .. tāvanmayoktaṁ he gopyaḥ śṛṇutā'smadvacaḥ sphuṭam .. pitrā mātrā
preṣito'ha bhavitā'dya mahotsavaḥ .. 19 .. yūyaṁ tatra samāhūtāḥ śīghraṁ gacchata
mā ciram.. śrutvā madvacanaṁ gopyo harṣitā māmathā'bruvan ..20.. ucyate
satyamathavā'nṛtaṁ kṛṣṇa vadasva naḥ . nānṛtaṁ vacamyahaṁ kvāpi na tathā vedmi ca
kvacit .. 21 .. sarve attraścaiva sakhāyo gopabālakāḥ .. te procurevameveti tatastā
gantumudyatāḥ .. 22 ..
mātā donoṁne hī mujhe yahāṁ bhejā hai, āja hamāre ghara meṁ utsava hogā .. 19 ..
isa kāraṇa tuma sabhīko bulāyā hai, tuma aba vilamba na karo aura śīghra hī vahāṅko
calo . gopiyeṁ mere yaha vacana sunakara atyanta harṣita huī aura mujhase kahane
lagīṁ ..20.. ki he śrīkṛṣṇa ! tuma kyā satya hī kahate ho, tumhārā kahanā mithyā
nahīṁ hai? saca kaho tumhārī yaha bāta jhūṭha to nahīṁ hai, sāpha karake hamase
kaha do, maiṁ bolā ki maiṁ jhūṭha nahīṁ kahatā hūṁ satya hī satya kahatā hūṁ, maiṁ
jhūṭha bolanā to kabhī nahīṁ jānatā .. 21 .. yaha to vrajavāsī manuṣya sabhī jānate
haiṁ, yadi tumheṁ viśvāsa na āve to tuma hamāre ina sakhāoṁse pūcha lo,
bhā0 ṭī
a. 24
..136..
________________

adip_Page_277

taba mere sabhī sakhā bolaṁ ki kṛṣṇa jo kahatā hai vaha sabhī satya hai, unhoṁne
vāstavameṁ hī tumheṁ bulānaka liye bhejā hai taba gopiyoṅko viśvāsa āyā aura ve
jānaka liye taiyāra huī || 22|| phira sabhī ghara se bāhara ho nandajīka gharako
calīṁ, maiṁ usa suavasarako pākara unake ghara ke bhītara ghusā, aura samasta
pakavāna dahī dūdha ityādiko lekara vahāṁsa cala diyā || 23 || isake pīche mere
saba sakhā ghara se bāhara nikala kara koī āge koī pīche isa prakāra jāne lage aura
ve una saba gopiyoṁsa ākara bolaṁ ki tuma kahāṁ jā rahī ho, tumhāre gharameṁ aba
kucha bhī nahīṁ hai jākara dekho || 24|| kṛṣṇana vinirgatā yadā
gehādratvā'smābhirgṛhāntaram . hṛtaṁ pakkānnamakhilaṁ dadhidugdhādikaṁ ca yat ..
23.. vinissṛtya punaḥ paśvādvatvā'ye gopadārakāḥ || abruvannāsti tvadehe kiñcidadya
ka gamyate .. 24 .. yūyaṁ ca vañcitāḥ sarvā mokṣaṇārthaṁ nijātmanaḥ || nāhūtāḥ
kenacicāta nivṛttāssvaṁ svamālayam || 25 .. etacchatvā vaco gopyaḥ procurvālaistu
kiṁ hṛtam | kṛṣṇasya dūtāne tānhi na kācidvetti gopikā ||26||
gānavādye'ntarāyo'bhūttathā gavyādikaṁ hṛtam .. sparśo'pi naiṣāṁ bhavati kiṁ kurmaḥ
kutra yāma vā ..27.. aho viceṣṭitaṁ tasya gopīnāṁ vañcanaṁ drutam .
tayorbuddhatvasamaye jāto'ya bālakaḥ priyaḥ .. 28 .. apaneko chur̤ āne ke liye hī
yaha upāya kiyā hai, yathārtha meṁ mātā yaśodājīne tumheṁ nahīṁ bulāyā hai, bulāne
kā koī kāraṇa bhī nahīṁ hai, isaliye tuma vahāṁ na jākara apane ghara ko lauṭa jāo
||25|| gopiyeṁ merī yaha vārtā sunakara bolīṁ ki bālakoṁna kyā curāliyā hai,
vrajakī rahanevālī kisī gopīne bhī yaha nahīṁ jānā ki yaha sabhī bālaka śrīkṛṣṇa ke
dūta haiṁ .. 26 .. hameṁ gātī huī dekhakara chalakarake inhoṁne gharameṁ jāya
sampūrṇa dravyoṅko haraṇa kara liyā hai, kucha bhī bākī nahīṁ rahā, aba hama kahāṁ
calī jāyam̐ aura kyā kareṁ (he gopiyo. tuma sabhī kṛṣṇa ke caritroṁ ko dekho ) ||
27|| nanda aura yaśodā donoṁ hī vṛddha ho
18
11
________________

adip_Page_278

ādiṣu ..137..
gaye haiṁ, phira vṛddhāvasthā meṁ putrakā janma huā hai isaliye unakī bhautikā
isake ūpara ṭhikānā nahīṁ hai || 28 .. yahabālaka saikar̤ oṁ aparādha karatā hai
parantu vaha kabhī isako nahīṁ upaṭate athavā na kabhī mārate haiṁ aura jo hama
usake aparādhoṅko unase jākara kahaiṁ to unheṁ viśvāsa nahīṁ ātā aura vaha kahate
haiṁ ki hamārā putra kucha bhī nahīṁ jānatā aura na kucha kahatā hai .. 29 .. kyā
kareṁ vaha gopī isa prakāra kahatī hai jisa prakāra prema bhī nyūna na ho, aura
ghara ke dhanādi sakala padārthoṅkī bhī rakṣā ho tathā baḍoṁ ke sāmane jhūṭha bhī
na ho isa prakāra saba gopī samajhabūjha apane 2 gharako ākara apane 2 kāma meṁ
lagagayīṁ 30 .. 31 sa tāḍayati no vakti pratyeti na ca madvacaḥ .. brūte bālo na
jānāti na kiñcitkurute hi saḥ .. 29 .. kiṁ kurmassā tathā vakti yathā sneho na
hīyate .. gṛhe vittādikaṁ tāvatsarvaṁ sañjāyate punaḥ .. 30 .. sahabhaṅgabhayādeva
gurorvaktu na gamyate .. ityāgatā gṛhaṁ svasvaṁ tā yuktā gopanāyikāḥ ||31||
kāśvidvānaṁ punaścakrustatra yatrābhavatpurā || ahaṁ cānyagṛhaṁ yātaḥ sakhibhiḥ
saha vānaraiḥ .. 32 .. kācidrahāṅgaṇe gopī sthitā'pi paramāsane . tāṁ dṛṣṭvā'haṁ
śanairyātaḥ kṛtavānakṣimudraṇam .. 33 .. sā jānīte sakhī kācitkurute
netramudraṇam .. na cukrośa viditvaṁ kāciddhāsya macīkarat .. 34 ..
name se jo gopī prathama jahāṁ gā rahī thī usī sthānapara baiṭhakara phira gāne
lagī, meṁ isa avasarama apane sakhā aura vānaroṅko sātha lekara eka aura gopīke
urameṁ gayā||32|| usa samaya vaha gopī āṅgana meṁ baiṭhī thī, pīchese yaha dekha na
leṁ isa kāraṇa maiṁ dhīre2gayā, aura pīche se jākara apane donoṁ hāthoṁse usake
donoṁ netra banda kara liye (isī avasara meṁ mere sampūrṇa sakhā samasta padātha
aura dūdha ityādiko lekara cala diye aura bhalībhāntise khūba khāne lage) | | 33 ||
isa ora usa gopīna vicārā ki merī kisī sakhīne ākara mere netra banda kara liye
haiṁ yaha vicārakara vaha baḍe ūñce svara se
mā0 ṭī0
bha. 24
..137..
________________

adip_Page_279

ham̐ sane lagī ||34|| isī avasarameṁ jaba maiṁne dekhā ki mere sakhā sampūrṇa
padārtha lekara yahāṁse bhāga gaye taba maiṁne usake netra kholādaye vaha gopī
mujhe dekhakara cillāne lagī aura bolī ki tū kauna hai kauna hai yaha kahakara aura
bhī ūm̐ ce svara se cillāne lagī, mere sakhā usī samaya bhāgagaye, maiṁ atiśīghratā
ke sātha unake pīche jākara unakā sāthī huā ||35|| isake pīche itanemeṁ hī eka aura
gopīke gharameṁ gaye vaha apane dvārapara khar̤ ī huī thī, maiṁ usase bolā ki mātā
pitākī ājñā se maiṁ go carāne ke liye jātā hūṁ || 36 || tuma bhī apane bachar̤ e
ityādiko chor̤ a do, ma unako bhī carā lāuṅgā, vaha gopī merī isa bāta kā viśvāsa
mānakara harṣita ho apane sampūrṇa gāya aura bachar̤ oṁ ko kholaneke liye taiyāra huī
|| 37 || aura jisa sthānapara bam̐ dha rahe the yadā gṛhītvā gavyādi sakhāyo mama
niḥsṛtāḥ .. mayā muktā'tha sā dṛṣṭvā māṁ cukrośa gṛhāṅgaṇe || kastvaṁ kastvamiti
prāccastāvatsarve palāyitāḥ .. 325 .. punaramyagṛhe yāvadyāmi sā dvāramāsthitā ..
tāmuktavānahaṁ mātrā preṣito vatsacāraṇe .. 36 .. yāmi vatsāṁścārayituṁ
vatsāṁstvamapi mocaya .. sā tadākarṇya muditā tathā kartuṁ samudyatā .. 37.. gatā
yatra sthitā vatsāḥ praviśastaddva he vayam .. bhukkā pītvā bahiryātāḥ
vatsānunmucya sā''gatā .. mayete mocitā vatsāḥ kva kṛṣṇaḥ kva ca bālakāḥ..38..
kayāciduktaṁ bālāste śīghraṁ śīghra palāyitāḥ .. gṛhītvā tvātsarvaṁ sā śrutvā
gṛhamāviśat || 39 || dadarśa bhāṇḍaṁ bhagnaṁ ca bhuktaṁ pītaṁ ca gorasam .. 40 ..
usa sthānapara unako kholaneke liye gayī, isī avasara meṁ meṁ sakhāoṁ ke sātha
usake ghara ke bhītara jā ghusā aura sampūrṇa padārthoṅko khāpīkara usī samaya
vahāṁse bāhara ho gayā, itane meṁ hī vaha gopī apane bachar̤ oṅko kholakara vahāṁ
lekara āyī ki jahāṁ maiṁ khar̤ ā thā aura bolī ki maiṁ bachar̤ oṁ ko kholakara lāyī hūṁ
ki itane meṁ hī kṛṣṇa bālakoṁ ke sātha kahāṅko bhāga gayā .. 38 .. | usake yaha
vacana sunakara eka gopī bolī ki vaha aba kyā yahāṁ baiṭhā hai vaha to tere gharake
sampūrṇa padārthoṅko grahaṇakara bālakoṁ ke sātha śīghratā se bhāga gayā hai, usakī
yaha bāta sunakara vaha gopī apane ghara ke bhītara gayī ..
________________

adip_Page_280

bhādipu •
..138 ..
jākara dekhā ki ghara ke samasta baratana ṭūṭa phūṭe hue par̤ e haiṁ aura ghara ke
sampūrṇa padārthoṁ ko gorasa ko khā pī gayā hai .. 39 .. 40 .. yaha dekha kara vaha
ūm̐ ce svara se cillākara kahane lagī ki kyā nandajīkā putra calāgayā hai, dekho
kaisā āścarya hai, isa bālaka ne sākṣāt chala rūpa se janmagrahaṇa kiyā hai ..
41 .. ki dekho meṁ itanī bar̤ ī hokara bhī isa bālakake hāthase chalī gayī, usakī
caturāīko kuchabhī nahīṁ samajha sakī, vaha sakhā aura vānaroṅko sātha liye hue
mere ghara kī orako nikalā .. ||42 || aura akasmāta hī mujhase bolā ki tumhāre
bachaṁr̤ a kahāṁ haiṁ aura kitana haiṁ unako le āo, maiṁ apane bachar̤ oṁ ko carāne ke
liye jātā hūṁ, so cukrośoccara neneha kiṁ kṛtaṁ nandasūnunā . ahoyaṁ nandatanayaḥ
kiṁ jātaśchadmasāra kaḥ .. 41 .. kathaṁ pratāritā tena bālenāhaṁ kyodhikā ..
akasmādāgamaddehaṁ nirgato vānaraiḥ saha ..42.. māmuvāca kva te vatsāḥ kati
vā''naya tāniha . svavatsaiśvārayiṣyāmi tacchrutvā'haṁ vimohitā .. 43 .. ahaṁ gatā
tathā kartuṁ bālakairluṇṭhitaṁ gṛham .. yaśodā nahi kasyāśvidvacanaṁ manute dhruvam
..44.. yadgataṁ gatamevāstu na vaktavyaṁ mayā'pi hi .. etāvadukkā gopībhyo
virarāmātha māninī || 45 .. | gṛhaṁ praviṣṭā sumukhī smarantī kaitavaṁ mama .. gṛhe
'nyasminpraviṣṭo'haṁ sakhibhirvānaraiḥ saha .. 46 ..
unheṁ bhī carā lāūṅgā, yaha bāta sunakara meṁ ekabāra hī mohita ho gayī .. 43 ..
aura usī samaya bachar̤ oṁ ko leneke liya gayī isī avasarameṁ vaha mara gharameṁ
jākara samasta padārthoṅko lūṭakara le gayā kaisā āścarya hai ? yaśodājī to kisīkī
bāta kā viśvāsa nahīṁ karatī keval̤ a putrakī hī bāta mānatī haiṁ .. 44 .. jo
honahāra so to ho gayā, aba maiṁ bhī yaśodājī se jākara isa vṛttāntako nahīṁ
kahūṅgī, agār̤ ī ke liye sāvadhāna rahūṅgī yaha kahakara vaha gopī śānta ho gayī| ||
45 || aura phira vaha gopī mere haloko smaraṇa karatī huī apane gharameṁ gayī, isa
ora maiṁ sakhā aura vānaroṁ ke sātha dūsarī
bhā0 ṭo a. 24
.. 138
________________

adip_Page_281

gopīka gharameṁ gayā,usa samaya usa gharakī gopīko sotī huī dekhakara dhīre2
samasta baratanoṁ ko utārakara unameṁsa bhānti ke dravya nikāla sakhāoṅke sātha
icchānusāra khāne lagā..46 .. 47 .. hama sabako bhojana karate hue usa gopīne ākara
dekhā aura mujhako pakar̤ akara kahā ki kyā aba bhī mujhako sotī huī hī jānate ho 48
|| tuma bārambāra mere ghara meṁ ākara corī karake le jāte ho aura maiṁ tumako
ekabāra bhī nahīṁ pakar̤ a sakī thī, isaliye āja tumha pakar̤ a liyā hai, aba yaśodājī
ke pāsa le jākarake jo tumane kiyā hai vahabhī kahūṅgī ||49|| yaha kahakara vaha
jaise hī svapnase mujhe pakar̤ aneke liye taiyāra suptāmālakṣya gopīṁ tāṁ śanairgatvā
gṛhāntare || uttārya dadhidugdhādi bhuktaṁ sarvairyathecchayā || 7 || suāneṣvatha
vā'smāsu svapne Spaśyattathaiva sā . jagrāha māṁ svapra evovāca māṁ yāsyado
katham .. 48 .. kṛtvā bahutithaśvaryyaṁ maha'tha palāyitāḥ .. tvaṁ dhṛto stra
neṣyāmi yaśodāyāstathā'ntikam .. 49 .. itthaṁ tasyā vikarṣantyā
nidrānāśo'bhavattataḥ .. uttiṣṭhantīṁ vilokyāraṁ vayaṁ sarve palāyitāḥ .. 50 ..
samutthitā tu sā'paśyadyathā svapne vilokitam .. samāhūya
sakhīvṛndamasmatkṛtyamuvāca tat .. 51 .. kutracicchūnyasadanaṁ praviśya harate
svayam .. dhūrto'yaṁ vividhairyatnaiḥ pratārayati gopikāḥ .. 52 ..
huī ki vaise hī usī samaya usakī nīnda jātī rahī, taba vaha uṭhakara idhara udhara
dekhane lagī, hamaloga pakar̤ e jāne ke bhaya se usī samaya bhāga gaye .. 50 . taba
usane uṭhakara kahā ki svapnameṁ jo kucha dekhā thā vaha isasamaya pratyakṣa ho
gayā hai, taba phira apane sātha kī aura gopiyoṁ ko bulākara maiṁne jo kiyā thā use
dikhātī huī unase bolī [dekho! kaisā āścarya hai ki hamaloga kṛṣṇakaṁ pakar̤ ane kā
koī bhī avasara nahīṁ pātī haiṁ, dekho. vaha kabhī kisī ko apanī chalanāke vacanoṁ
se mohita karake usake sampūrṇa padārthoṁ ko curā lete haiṁ ] .. 51 .. aura kabhī
kisīke sūne gharameṁ jākara vahāṁ para rakkhe hue sampūrṇa
________________

adip_Page_282

ādipu●
..139..
dravyoṁ ko le jāte haiṁ, isa bālakakī caturāīkā anta nahīṁ hai aura yaha dhūtoṁmeṁ
śiromaṇi hai, sampūrṇa gopiyoṁ ko yaha vividha prakārase chalatā hai .. 52 .. isa
bālaka ke svabhāva ke varṇana karanekā kisī meṁ bhī sāmarthya nahīṁ hai aba kyā
kaheṁ aura kahām̐ jām̐ ya ?isa bālakana atyanta mohita kara rakkhā hai.' dekho ! āja
vaha sakhāoṁ ko sātha le hamāre ghara meṁse sampūrṇa padārthoṁ ko curākara le gayā
hai aba usameṁsa kucha bhī śeṣa nahīṁ rahā, isaprakāra saba gopiyeṁ mila kara āpasa
meṁ vārtālāpa karane lagī, meṁ usī avasara meṁ eka aura gopīke ghara ke bhītara
gayā || 14 || usa samaya usa ghara kī gopī palaṅga ke ūpara baiṭhī huī na kā'pi
cāsya bālasya ceṣṭitaṁ vaktumarhati .. kiṁ brūmaḥ kutra gacchāmo
bālakenātimohitāḥ ..53.. ayaṁ cāsmātsarvaṁ harate nāvaśiṣyate .. evaṁ vivadamānāsu
gopīṣvanyagṛhe'gamat .. 54 .. tatrasthā gopikā kācitparyyaṅkāsanasaṁsthitam ..
bhrātaraṁ lālayantī ca gāyantī madguṇāñchubhān ..55.. māṁ dṛṣṭvā sā samutthāya
dadāvāsanamuttamam .. prāha mā gaccha tiṣṭheti sakhibhiḥ saha mānada ||56 ||
kimarthamiha cāyātaḥ kimicchasi gṛhāṇa tat .. brūhi me karaṇīyaṁ yattvadājñā ca na
laṅghyate .. 57 .. sā mayoktā tava snehādāgato'smi tavāntikam .. sakhāyo me
kṣudhārttāstu bhoktumicchāma kiñcana .. 58 ..
apane bhāvāko lālana pālana karatī mere pavitra caritroṅko gāna kara rahī thī..
55 .. mujhe dekhate hī vaha vahāṁ se uṭha khar̤ ī huī aura usī samaya mere baiṭhane
ko āsana dekara mujhase bolī ki he mānada ! āo, apane sakhāoṅke sātha isa āsanapara
baiṭho .. 56 .. tuma kisaliye āye ho, tumhārī kyā icchā hai so kaho, mujhe kyā
karanā hogā ājñā dījiye, jo kucha mujhe karane ke liye kahoge use meṁ ullaṅghana na
karūṅgī .. 57 .. maiṁ usase bolā ki
mā0 ṭī0 a 24
139 ..
________________

adip_Page_283

tumhāre snehake vaśase maiṁ tumhāre gharameṁ āyā hūṁ, mere sakhā isa samaya
bhūkhake māre vyākula ho rahe haiṁ, isī kāraṇa tumhāre nikaṭase kucha bhojanakī
prārthanā karate haiṁ .. 58 .. jo tumhārī śraddhā ho to dahī gorasa jo kucha bhī ho
vaha inheṁ khāne ke liye de do, yaha vārtā sunakara vaha atyanta hī ānandita huī
aura thor̤ ī dera ke pīche usake ghara meṁ jitanā bhī gorasa ityādi thā vaha sabhī
prasannacitta ho le āyī .. 59 .. aura usane prītisahita mere āge rakkhā aura
mujhase bolī ki tuma prītipūrvaka isa icchānusāra bhojana karo. he mune ! usakī
aisī prītiko dekhakara maiṁ atyanta santuṣṭa huā || 60 || aura phira āpa dehi naste
yadi śraddhā tena dadhyādi gorasam || tacchrutvā sā'tiharṣeṇa samānīya ca
gorasam .. 59 .. dadau premṇā smitaṁ kṛtvā prītyā bhoktuṁ yatheṣṭakam .. tasyāśca
prītibhāvena toṣito'haṁ mune bhṛśam || 60 .. bhuktvā dattvā'tha gopebhyo vānarebhyo
viśeṣataḥ .. tasyāṁ mama kṛpā jātā sarvaṁ dravyamanantakam .. 61 .. yā
mahyamarpayetprītyā tasyāstanna kṣayaṁ vrajet .. na cāpayedyā hi rakṣeddhā
nistasyāstu jāyate .. 62 .. iti me prakaṭīkṛtya darśitaṁ munisattama ..
yā'gopayattu dadhyādi matto bhītā hi gopikā .. 63 .. bhojana karake jo usameṁ baccā
usako apane sakhā aura vānaroṅko de diyā, una sabane bhī khākara atyanta hī ānanda
mānā . usa gopīne mujhe jo bhakti- pūrvaka gorasa diyā thā usase usake ūpara merī
adhika rūpā huī, usī kṛpāke pratāpase usake gharamaike sampūrṇa dravya ananta ho
gaye .. 61 .. jo gopī prīti pūrvaka bhakti ke sātha mujhe isa prakāra se arpaṇa
karatī haiṁ unhīṅko akṣaya kī prāpti hotī hai. sārāṁśa yaha hai ki jo mujhe na
dekara ke vala rakhate hī haiṁ unhīṅkā samasta dravya kṣaya ho jātā hai, athavā
unake yahāṁ kucha bhī nahīṁ rahatā .. 62 .. he muniśreṣṭha ! yaha maiṁ sabhī
pratyakṣa dikhā detā hūṁ, dekho ! jo gopiyeṁ mere
________________

adip_Page_284

dipu0
..140..
bhayase dadhi ityādi padārthoṁ ko mujhase chipākara rakhatī haiṁ .. 63 .. unakā
ikaḍā kiyā huā bhī sabhī naṣṭa ho jātā hai, maiṁ chala bala karake sabhīko haraṇa
kara letā hūṁ aura jo mujhe detī haiṁ unake sampūrṇa padārtha ananta ho jāte haiṁ
|| 64 || adhika kyā kahūṁ saṁsāra meṁ jo kucha bhī hai vaha sabhī merā hai, isa
kāraṇa jo mujhe nahīṁ dete haiṁ ve kisa prakāra se bhoga kara sakate haiṁ isameṁ
kucha bhī sandeha nahīṁ || 65 || jisa 2 gharameṁ jākara maiṁne saba padārtha
khākara unakā nāśa kara diyā unhīṁ 2gharameṁ jākara meṁ annadhanādi padārthoṁ kī
vṛddhi kara detā hūṁ, isa prakāra śikṣā karatā huā maiṁ pratidina gopāloṅke sthāna
meṁ bhramaṇa karatā hūṁ . gopa, tasyā hṛtaṁ mayā sarva balenā'tha cchalena vā ..
sañcitaṁ nāśamāyāti dattamānantyamṛcchati .. 64 .. yatkiñcidvastumātraṁ hi sarva
matto na cānyataḥ .. yo nārpayitvā bhuṅga sa stana eva na saṁśayaḥ .. 65 ..
ato'nyāsāṁ tu bhavane nāśitaṁ cākhilaṁ mayā . tasyāstu varddhitaṁ yā me prītyā
sarva samarpayat .. 66.. ityahaṁ śikṣayanghoṣaṁ aṭāmi prativāsaram .. gopā
gopyastathā gāvo vṛkṣā vīruttṛṇāni ca .. 67 .. etatsava ca vijñeyaṁ
mamaivānandavigraham .. sarvāntrajasthānyaṁ matto bhinnānpaśyanti durdhiyā .. 68 ..
teṣāṁ hi mūḍha buddhīnāṁ gatirnātra paratra ca .. tato vraje vinodana
sune'krīḍamaharniśam .. 69 .. tatastasyā gṛha bhuktvā pītvā prītatarā vayam ..
gantumuñcalitāḥ sarve dhanyagopyā gṛhaṁ prati .. 70 ..
gopī, gaū, vṛkṣa, latā aura tṛṇa .. 66 .. 67 .. ina sabhīko mere ānandakā denevālā
jāno, jo vrajameṁ sthita akhila padārthoṁ ko mujhase bhinna dekhate haiṁ || 68 ||
unakī buddhi mohase ḍhakī huī hai aura unako svarga - apavargakī gati nahīṁ milatī,
isa kāraṇa pratidina meṁ vrajameṁ ānandake liye koḍā karatā hūṁ || 69 || phira hama
saba usa gopīke ghara isa rīti se bhojana pāna karake atyanta santuṣṭa aura tṛpta
ho gaye, isake pīche phira hama saba
a. 24

..140
________________

adip_Page_285

vahāṁsa bāhara ākara eka aura gopīka gharameṁ jāne kā upāya karane ḍhaṅge .. 70 ..
vaha hamako dūrase hī dekhakara apane dvārapara ā khar̤ ī huī ( isake pīche hama cala
karake usa gopīṅke varameṁ cale gaye) taba vaha gopī eka 2 ke ghara jākara gopiyoṁ
ko bulāne lagī .. 73 .. itane meṁ hī vahāṁ brajanāriyeṁ bahutasī ākara ikaṭṭhī ho
gayīṁ, taba vaha ghara ke dvārako banda karake kahane lagīṁ .. 72 .. ki he kṛṣṇa !
aba kyā karoge, tuma jabhī ghara se bāharako āoge taba tumako hama sabhī pakar̤ akara
kucha bhī vicāra na karake yaśodājī ke pāsako le caleṅgī || 73 .. ve saba gopiya
isa prakārase niścaya karake daravājeke sā cāsmānvīkṣya dūrāddhi gṛhahāragatā
satī .. yayāvanyāpadeśena gopīnāṁ sā gṛhe gṛhe ||13|| vilokyāsmāngṛhe viṣṭānsamā
hṛya vrajastriyaḥ .. samāgatā tato dvāramārudvaya prasabhaṁ sthitāḥ .. 72 .. yadā
gṛhādvahiyāṁsi kṛṣṇa tvāṁ sarvayoṣitaḥ .. dhṛtvā yaśodābhavanaṁ nayāmaśca
vicāraya .. 73 .. evamuktvā sthitā dvāri cāsmābhirbhuktameva hi .. tajjñātvā
subhṛśaṁ bhītāḥ sakhāyaste palāyitāḥ .. 74 .. gopībhirna dhṛtāḥ ke'pi
matpalāyanaśaṅkayā || ahamekaḥ sthitastatra dvāri dattvā kapāṭakam .. 75 .. adyo
palabdho bahubhirdivasairyatnato bhṛśam .. kathaṁ te gamanaṁ cādya bhaviṣyati
vicāraya .. 76 ..
ūpara khar̤ ī rahīṁ, isa ora maiṁ bhī sampūrṇa padārthoṁ ko khā cukā, bhojanako
samāpta huā jānakara mere saba sakhā ḍara ke māre usī samaya bhāga gaye .. 74 ..
gopiyoṁne unako nahīṁ pakar̤ ā, kāraṇa ki jo hama inako pakar̤ eṅgī to isa avasarako
pākara kṛṣṇa bhāga jāyeṅge, unheṁ yahī śaṅkā thī, maiṁ vahāṁ ikalā raha gayā, taba
maiṁne ghara ke daravājeka kiṁvār̤ a bhītarase canda kara liye .. 75 .. yaha
dekhakara gopiyeṁ kahane lagīṁ ki tuma āja bahuta dinoṁ ke pīche bar̤ e yatna se
________________

adip_Page_286

ādiṣu ●
..141 ..
pakar̤ e gaye ho, aba kisa prakāra bhāgoge vicāra kara dekho .. 76 .. tumane bahuta
dinoṁ se aneka prakāra ke dām̐ va ghāta kiye the, parantu āja unameṁse eka bhī nahīṁ
cala sakatā hai, kāraṇa ki coroṅkā bahuta samaya hotā hai || 77 .. aura sādhuoṁ kā
kabhī koī samaya ā jātā hai, isa kāraṇa āja jo hamāre manameṁ āvegā vahī kareṅgī ..
78 .. tumako hama pakar̤ akara yaśodājī ke pāsakoṁ le caleṅgī, vaha mujhako cāroṁ ora
se gherakara isa prakārase nānā prakārake vacana kahane lagīṁ ..79.. maiṁne isī
avasara meṁ śīghratā ke sātha jo kucha dūdha dahī usake gharameṁ thā sabhīko khā
liyā, isake pīche khānese jo kucha bhī bacā usako bahūni tvaṁ dinānyatra kṛtavāndi
gatāgatam .. corāṇāṁ samayāḥ santi bahuśo'thānuvāsaram ..77.. sādho
kadācitsamayaścaikadā sarvasādhakaḥ .. tasmādadya vidhāsyāmo yathā'smākaṁ manogatam
.. 78 .. gṛhītvā tvāṁ vineṣyāmo yaśodābhavane vayam .. evaṁ bahu vidhā vāco
jalpantyo māmaveṣṭayan .. 79 .. bhuñjanena mayā kṣipraṁ dadhidugdhādi tatra ca ..
gṛhītvā netrayoḥ kṣiptaṁ kasyāścivyāku lā'bhavat .. 80 .. labdhamārgo
bahistasmānmaṇḍalātprasthito'smyaham . uvāca tāḥ kathaṁ yatnaḥ saphalo
niṣphalo'thavā ..81.. nāhaṁ kaiśviddhanaḥ kvāpi baliprairapi puruṣaiḥ ..
etāvadyatnanicayairddhāyaḥ strībhirahaṁ katham .. 82 .. bhavatīnāmiha premaraśanā
mama śṛṅkhalā .. tathā yatnaṁ vicāryyāśu kurudhvamavilambitam .. 83 ..
hāthameṁ lekara maiṁ unake netroṁ kī orako pheṅkane lagā, taba ve vyākula ho gayīṁ
aura ( gharakā dvāra chor̤ a diyā ) .. 80 .. isa avasara meṁ meṁ bhī mārga pākara
unake ghara ke bhītara me nikala gayā, taba vaha kahane lagīṁ ki hamāre yatna
saphala hokara bhī kisa prakārase niṣphala hogaye .. 81 .. kabhī bhī mujhe koī bala
vān manuṣya aneka prakāra ke yatnoṁse nahīṁ pakar̤ a sakate to phira striyoṅkī kyā
sāmarthya hai jo mujhe pakar̤ a sakeṁ ..82.. [ isakā sārāṁśa yaha hai ] ki
bhā0 ṭī0
a0 24
141
________________

adip_Page_287

tumhāre premarūpī vacana hī hamāre bām̐ dhanekī jañjīra haiṁ, tuma vicāra karake
usake anusāra yatna karanemeṁ śīghra pravṛtta ho, isameṁ kisī prakārakā bhī vilamba
na karo .. 83 .. hamana tumhāre pakar̤ ane meṁ bahuta hī yatna kiyā parantu
yathākathañcit vaśībhūta honepara bhī tuma to śīghra hī ( manake ) bhītara se
bāhara hī nikala jāte ho ||84 .. 85|| tumane kisa prakāra se chalane kī śikṣā pāyī
hai tuma bar̤ a catura ho tumhāre samāna pṛthvīpara na koī huā aura na hogā ..86..
tuma idhara āye aura udhara gaye, kṣaṇakālako bhī kahīṁ nahīṁ ṭhaharate isa kāraṇa
tumhāre pitā mātā kabhī tumako mārate nahīṁ, sarvadā hī bar̤ ī prītisaṁ yathā mama
gatinaiva kadācijjāyate'nyataḥ .. tā ūcurātmagrahaṇopāyaṁ kṛṣṇa vadāśu naḥ .. 84 ..
bahudhā tu kṛto'smābhiḥ praya nastvaṁ na gṛhyase .. kathañcindveṣṭito yatnāttathāpi
tvaṁ bahirgataḥ ||85 || kena tvaṁ śikṣito nānācchalamārgavicakṣaṇaḥ .. tvatsamo
bhūtale kaścinna bhūto na bhaviṣyati .. 86 .. sakhāyastvā'bhito yānti na tiṣṭhanti
kṣaṇaṁ kvacit .. ataḥ pitṛbhyāṁ tanayastā ḍayane nahi lālyate .. 87 .. tvaṁ
pitrorvayaso'tīte jātaḥ saṁlālyase tataḥ .. dhṛṣṭo bhavasi tena tvaṁ
sakhibhirbhrāmyasi vaje .. .. 88 .. gṛhaṁ praviśya pātrāṇi bhinatsyatsi ca gorasama
|| prayatnairbahubhirnāpi labhyase tvaṁ kathañcana .. 89 ..
tumhārā lālana pālana karate haiṁ || 87|| tuma pitā mātā ke vṛddhāvasthāmeṁ utpanna
hue ho isa kāraṇa tumhāre ūpara unakā atyanta prema hai, tuma svayaṁ sakhā | aura
vānaroṅko sātha liye hue vraja meṁ vicarate ho ..88.. aura sabake gharoṁmeṁ jākara
baratanoṁmeṁse dūdha dahī ko nikāla 2 kara khāte phirate ho, tuma bar̤ e bhārī dhūrta
ho jo itane yatna karake bhī koī tumako nahīṁ pakar̤ a sakatā hai, isa kāraṇa aba
hama isī samaya vrajako tyāga kara kahīṁ aura jākara vasam̐ gī || (tumhāre
________________

adip_Page_288
ādipu0
..143..
yaha nahīṁ kaha sakatīṁ || 6 || dekho yahāmpara āpakā putra vānara aura sakhāoṅko
sātha lekara sarvadā hī hamāre gharake bhītara niḥśaṅka ho calā jātā hai .. 7 ..
aura yaha yadi svayaṁ bhojana kara le taba to atyantahī sukhakī bāta haiṁ, parantu
aisā na karake vaha kṛṣṇa apane sāthī bānara aura sakhāoṅko khilā detā hai .. 8 ..
phira yadi gvāla bālabhī bhojana karaleṁ taba bhī santoṣa hai parantu vānaragaṇa
bhī bhojana karake ḍhera ke ḍhera padārthoṁ ko idhara udhara pheṅkakara ||9||
sampūrṇa baratanoṅko phor̤ a dete haiṁ isase hī hameṁ bar̤ ā duḥkha hotā hai yaha
tumhārā putra pratidina ākara yaha kārya karatā hai .. 10 .. usameṁ vo kisīkā cārā
hī nahīṁ atra nityaṁ tava sutaḥ sakhibhirvānaraiḥ saha. akasmādviśate'smākaṁ
bhavaneṣu hi nityaśaḥ .. 7.. bhuṅktāṁ yadi svayaṁ kiñcidbhavane naḥ paraṁ
sukham..na tathā kurute kṛṣṇo bhojayatyūparānpaśūn .. 8.. bhuñjate gopabālāśca nahi
duḥkhāya taddhi naḥ.. yadvānarānbhojayati bhuvi prakṣi patīti ca ..9.. yadbhinatti
ca pātrāṇi tato duḥkhaṁ karoti ca .. āgatyāgatya paśyāmaḥ kṛtaṁ karmātmajasya te ..
10 .. vikruśya bahuśo gehe tiṣṭhāmaḥ kṣubdhamānasāḥ.. gataṁ tadvatamevāstu kiṁ
kurmma iti niścitāḥ.. yatra kutrāpyasau yāti kaitavoktatyā pravañcayan .. 11..
bhuṅkte bāleśvakapibhiśchalena ca balena ca .. veṣṭito'pi ca gopībhibhūyo bhūyaḥ
palāyate .. 12 .. bālātrāvayate kvāpi rodityapi ca dhāvati .. gṛhe mūtrapurīṣaṁ ca
kurute liptamārjite .. 13 .. vāgvajratāḍanaṁ kāpi tathā tarjanabhartsane ..
pratyahaṁ kurute'smākaṁ kathaṁ soḍhuṁ hi śakyate .. 14 .. kyā kareṁ phira isa
prakāra se samajhakara apane ghara meṁ hī cupa hokara baiṭha rahatī haiṁ [ parantu
pratidina isa prakāra se kahāntaka kiyā jā sakatā hai isī kāraṇa hama sabane yahī
niśvaṣa kiyā hai ki vrajako chor̤ akara kahīṁ aura jagaha jākara vāsa kareṅgī] aura
kyā kahūṁ yaha bālaka jahāṁ jātā hai usī sthāna meṁ chala se sabhī ko chala letā
hai .. 11 .. chalabala karake bālaka aura vānaroṅke sātha bhojana karatā hai, jaba
gopiyeṁ milakara isako pakaḍanekā bārambāra upāya karatī haiṁ tabhī yaha bhāga jātā
hai || 12 || kabhī hamāre vālakāko sote se jagā detā hai, kabhī unako māratā hai,
kabhī lipepute ghara meṁ malamūtra karatā hai || 13|| kabhī yaha
mā0ṭī0
a. 25.
.. 143 ..
________________

adip_Page_289

vajra ke samāna vāṇī se vārḍana karatā hai aura kabhī tarjana garjana karatā hai
pratidina yaha aisā kārya karatā hai, aba batāo to sahī hamaloga kahāṁ raheṁ ..
14 .. yaha kabhī netroṁ meṁ dhūla ḍālatā hai aura kabhī galeke hāra ko tor̤ akara
sampūrṇa vastroṁ ko phār̤ akara bhayase bhāga jātā hai || 15 || jisa samaya hama
gharake kāryoṁ meṁ laga jātī haiṁ usa samaya yaha sakhā aura vānaroṅke sātha ākara
hamāre gharameṁ rakkhe hue dūdha dahī ityādiko khā jātā hai .. 16 .. jaba yaha
gharameṁ jākara isa prakārake atyācāra karatā hai isīliye hama apane ghara ke
kāmako kucha bhī nahīṁ kara sakatī haiṁ ||17|| he paramapūjya nandarānī ! netreṣu
dhūliṁ kṣipati hāraṁ ca troṭayatyalam .. vastrāṇi pāṭayitvā ca bhayādiva palāyate
|| 15 || bhukkā pītvā dadhi payaḥ sakhibhirvā naraiḥ saha .. yadā vayaṁ vyagradhiyo
gṛhakṛtyeṣu bhāmini .. 16 .. tadā gṛhaṁ praviśyāśu gṛhotsādaṁ karotyasau .. na
śaknumastataḥ karttuṁ gṛha kāyyaṁ ca kiñcana .. 17 .. vrajatyāge mano'smākaṁ
nānyatkartuṁ hi śakyate .. athavā svasutaṁ devi nivāraya kathañcana .. 18 .. tadā
vāso bhavennūnamasmākaṁ nānyathā kacit .. vraje vāsaḥ sukhāyaiva na tyajāmaḥ
kadācana .. 19 .. tava putrasya kṛtyena vrajatyāgo bhavi ṣyati .. 20 .. śrīkṛṣṇa
uvāca .. iti tāsāṁ vacaḥ śrutvā yaśodā susmitā satī .. māmuvāca kathaṁ putra
gopikāḥ kathayanti hi .. 21 .. hamāre cittameṁ yaha bāta ātī hai ki vrajakā rahanā
tyāgakara anyatra calī jôya, athavā jaise bane vaise tumhīṁ apane putrako samajhā
bujhā kara roka lo || 18 | jaba āpa apane putrako samajhā leṅgī to hama kadāpi
anyatra nahīṁ jām̐ yagī, kāraṇa ki brajameṁ rahanese hameṁ saba prakārakā sukha hai
|| 19 .. parantu tumhāre putrake upadravasa hī brajako choḍanā hogā .. 20 ..
śrīkṛṣṇajī bola ki merī mātā unake yaha vacana sunakara madhura 2 ham̐ sakara mujhe
bulā
________________

adip_Page_290

ādipu●
..144..
mujhase kahane lagīṁ ki he putra ! ye gopiyeṁ kisaliye aisī bāteṁ kahatī haiṁ ||
21|| tumhāre ghara meṁ to sarvadā hī dahī, dūdha aura cāroṁ prakāra ke padārtha
bhare rahate haiṁ, kisīkā bhī abhāva nahīṁ rahatā, phira tuma kisa kāraṇa auroṅke
baroṁmeṁ jāte ho? maiṁ kyā tumheṁ nahīṁ detī hūṁ ||22|| tumhārī jo icchā ho vahī
tumhāre ghara meṁ bharā huā gharā rahatā hai, tumhāre yahāṁ jo karane kī icchā ho
vaha tuma anāyāsa hī kara sakate ho .. 23 .. phira tu na kyoṁ una gopiyoṅke ghara
meṁ jāte ho? bālaka aura vānara ye sabhī tumhārā kyā upakāra kareṅge || 24|| jo
unako sāthameṁ liye hue tuma pratidina parāye gharameṁ jāte ho? yaha jo gopī nayī
āyī huī dadhyādikaṁ gṛhe sarva varttate'tra caturvidham .. kathaṁ paragṛhe yāsi
mayā kiṁ naiva dīyanta .. 22 .. sadādatsvākhilaṁ nūnaṁ vidyate tava sadmani ..
yadyadicchasi karttuṁ tvaṁ tatkuruṣva nirantaram .. 23 .. kathaṁ vrajasi gopīnāṁ
gṛheṣu parasadmasu .. bālakā vānarāścaiva kiṁ kariṣyanti te hitam .. 24 .. yaiḥ
sārddhaṁ paragehe ca vrajasi tvaṁ hi nityaśaḥ .. navavacvo'khilā gopyo yadvā tadvā
vadanti tāḥ .. 25 .. yā vadanti pravayasastā vicāryyaṁ vadanti vai ..
tavāparādhādetāsāṁ vacanaṁ sānta mayā .. 26 .. vinā'parādhaṁ kaḥ kasya sahata
ruśatī giraḥ .. yadi tvaṁ na vrajasyāsāṁ gṛheṣu kathayanti kim .. 27..
svalpamanyāparādhaṁ hi parastu bahu manyate .. ātmīyānāṁ na gaṇayatyaparādhaṁ
kadācana .. 28 ..
haiṁ ve to cāhe jo kucha kaheṁ ||25|| parantu jo vṛddha gopiyeṁ kaha rahī haiṁ vaha
to samajhakī hī bāta hai, tumhāre hī aparādhake kāraṇa maiṁ unakī bātoṅko sahana
karatī hūṁ .. 26 .. yadi tumhīṁ aparādha na karate to kisa prakārase maiṁ inakī
bātoṅko saha sakatī thī, yadi tumhīṁ inake gharameṁ na jāte to yaha kisa prakāra
kaha sakatīṁ .. 27.. dekho! yaha manuṣya parāye kiñcit aparādhoṁ ko bhī dūnā
caugunā batāte haiṁ aura cāhe apane gharakā baḍābhārī aparādha kara leṁ
ma0 ṭī0
a. 25
..144..
________________

adip_Page_291

parantu vaha kisīke ginanameṁ bhī nahīṁ ātā ||28|| yadi tuma hamārī bāta māno to
kabhī kisīke gharameṁ mata jānā, yadi aba kabhī jāoge to maiṁ pakar̤ a kara tumako
khūba mārūṅgī, isameṁ sandeha nahīṁ ||29|| maiṁ unakī yaha vārtā sunakara unako
mohita karane ke liye kahane lagā ki he mātaḥ ! ye saba jo kucha kahatī haiṁ usakā
uttara dene meṁ hamārā sāmarthya nahīṁ hai .. 30 .. to bhī kucha kahatā hūṁ, yadi
viśvāsa na karo taba phira kyā kiyā jā sakatā hai, maiṁ jaba yadi me vacanaṁ
kuryyātkadācidapi mā bhavān .. anyāsāṁ bhavanaṁ gacchettāḍayiṣyāmi nānyathā ..
29 .. iti tasyā vacaḥ śrutvā avocaṁ mohayanniva .. etāsāṁ vacanaṁ mātaḥ kiṁ vadāmi
na śakyate .. 30 .. vaktuṁ tathā'pi vakṣyāmi na pratītiṁ karoṣi kim ..
krīḍantamātmano dvāri saha māṁ gopabālakaiḥ .. 31 .. ānayanti samāhūya
balādapyātmano gṛham .. gopya etāstarja yanti na ca vedmi kathañcana .. 32 ..
pitāmahāya pitre ca mātre mātāmahāya ca .. prayacchanti hi gālīśva śataśo'tha
sahasraśaḥ.. .. 33 .. karau gṛhītvā karṣanti māṁ carantamitastataḥ ..
kācidañjanamādāya netre añjayati dhruvam .. 34 .. kācinme vasanaṁ kācinmālāṁ
valayameva ca .. vaṁśīṁ ca kiṅkiṇīṁ pādayugābhyāṁ tā haranti hi .. 35 ..
gopabālakoṁ ke sātha bāhara khelane lagā .. 31 .. taba ye gopiyeṁ mujhe bulākara
apane gharako le jāvīṁ, aura phira lajākara cillāne lagatīṁ isakā kāraṇa kyā hai
yaha koī nahīṁ jāna sakatā .. 32.. [ adhika kyā kahūṁ] mere idhara udhara
phiranepara inameṁ se koī mere donoṁ hārthoko pakar̤ akara pṛthvīpara ghasīṭatī hai,
koī añjana lekara mere netroṁmeṁ lagātī hai.. 33 .. 34 .. koī mere vastra, koī merī
mālā, koī kaṅgana, koī vaṁśī aura koī mere donoṁ pairoṅke
________________

adip_Page_292

ādipu 0 198411
nūpuroṅko chīnatī haiṁ ||35|| maiṁ inakaṁ aise vyavahārase ruṣṭa hokara vahāṁse
calā ātā hūṁ, taba ye saba milakara mere mārgako rokatī haiṁ || 36 || aura apane
baratanoṅko tor̤ aphor̤ akara usameṅke gorasako pheṅka detī haiṁ, phira mujhase kahatī
haiṁ ki niścaya hī hama yaśodājīke pāsa jākara .. 37.. jisase vaha tumheṁ māreṁ isa
rīti se tumhāre aparādha kaheṅgī [ sārāṁśa yaha hai ] jo yaha kahatī haiṁ maiṁne
vaha kāma kabhī nahīṁ kiyā hai || 38 .. ye saba āpasa meṁ dala ruṣṭo'haṁ karmaṇā
tena tatsthānāñcalitastataḥ .. rundhanti mama mārgaṁ ca tadā gopyaśca saṅghaśaḥ..
36 .. bhagne pātre svayaṁ tābhigarasaḥ kṣipyate bahiḥ..vadanti ca yaśodāgre sarvā
gatvā ca niścitam .. 37.. vayaṁ tathā vadiṣyāmo yathā tvāṁ tāḍayiṣyati . yadyadetā
vadanti tvāṁ tadahaṁ na vyadhāṁ kacit .. 38 .. etā āgatya saṅghana tavāgre
kathayanti vai .. mātastvaṁ vetsi meṁ karmma tvatto gopyaṁ na kiñcana .. .. 39 ..
kṣudhitāstṛṣitā bālāḥ paragehaṁ prayānti hi .. kadā'haṁ bhojito naiva tvayā
mātagṛhāgataḥ ..40.. aniśaṁ māṁ bhojayasi paragehaṁ kuto vraje .. iti madvacanaṁ
śrutvā mātā gopīstadā'bravīt .. 41 .. gopya ātmīyakamrmāṇi sagopya parakarmma
vai .. kathayantyo na saṁlajjā dhanyā yūyaṁ vrajāṅganāḥ .. 42 ..
bāndhakara āpake sammukha ākara vṛthā hī kaha rahī haiṁ, haiṁ mātaḥ ! āpa mere
kāmoṅko jānatī haiṁ, tumhāre sāmane merā koī kāma chipā nahīṁ hai .. 39 .. dekho !
bālaka bhūkhā pyāsā honepara hī parāye ghara jātā hai, parantu maiṁ to kabhī apane
ghara bhī adhika bhojana nahīṁ karatā ..40.. āpa dinarāta hī mujhe khilātī pilātī
rahatī haiṁ, isa kāraṇa meṁ inake gharoṁmeṁ kyoṁ jāyagā, merī yaha vārtā sunakara
mātā gopiyoṁse bolīṁ .. 41 .. ki he vrajayuvatiyo
mā0
a. 2
198
________________

adip_Page_293

tuma dhanya ho ! kāraṇa ki tuma apane kiye hue kāma dūsaroṅke ūpara ḍālatī ho, aisā
karate hue tumheṁ lāja nahīṁ ātī .. 42 .. bālaka bhūkhā pyāsā honepara hī dūsaroṅke
ghara jātā hai parantu yaha bālaka to kabhī bhī bhūkhā aura pyāsā nahīṁ rahatā,
mere ghara to sarvaprakārakaṁ padārthoṅka ḍhera ke ḍhera vidyamāna rahate ..43..
aura maiṁ bhī sarvadā kahatī rahatī hūṁ ki inameṁ se kucha khā pī le, yaha bālaka
kabhī prītipūrvaka khā letā hai aura kabhī nahīṁ bhī khātā .. 44 .. isa prakāra
yaha bālaka apanī icchā se hī khātā hai aura jaba isakī icchā nahīṁ hotī taba nahīṁ
bhī khātā, tuma sabake kahane se isa bālakako atyanta kleśa prāpta kṣudhitāstṛṣitā
bālāḥ paragehaṁ prayānti hi .. nāyaṁ kṣudhārttastṛṣito rāśayaḥ santi sarvaśaḥ .. 43
.. anuvrajāmyahaṁ nityaṁ piba bhakṣetivādinī .. kadācitpibati prītyā kadācinna
pibatyapi .. 44 .. evaṁ bhuṅkta na bhuṅkte ca bālako'yaṁ nijecchayā ..
atikkuṁśairmayā prāptaḥ bālo'yaṁ tvatprasādataḥ .. 45 .. rorudīti ca socchāso
madbhītyā bālako hyasau .. mama prāṇādhikapreyānna tāḍyo'yaṁ vṛthā mayā .. 46 ..
yadi āgaḥ kṛto'nena tadā vai kuru vinigraham .. śrutvā coktīryaśodāyāḥ punarūcuśca
gopikāḥ .. .. 47 .. pratīti bālavākyaṁ ca kuruṣa nāsmadīritaṁ .. 48 .. na
catpratīti kuruṣa kiṁ kurmmaḥ kathayāma kim .. vayaṁ mithyāti vādinyo nahi so'yaṁ
tavātmajaḥ .. 49 ..
huā hai || 45 || mere bhaya se baha bālaka hir̤ akī bām̐ dhakara rone lagatā hai, yaha
bālaka mujhe prāṇoṁse bhī adhika pyārā hai, maiṁ vinā kāraṇa isako nahīṁ māra
sakatī ..46.. yadi yaha kisīkā aparādha karegā taba maiṁ isako ucita daṇḍa dūm̐ gī,
gopiyeṁ yaśodājīkī yaha vārtā sunakara phira bolīṁ .. 47 .. ki
āpa to apane putrakī hī bātakā viśvāsa mānatī ho, hamāre vacanompara āpako kabhī
viśvāsa nahīṁ hotā ||48 || phira jaba viśvāsa hī nahīṁ hai
H
________________

adip_Page_294

ādipu●
..146..
taba phira hama kyā kara sakatī haiṁ, vāstava meṁ hama hī jhūṭhī haiṁ āpakā putra
nahīṁ .. 49 .. isameṁ hameṁ atyanta hī āścarya vidita hotā hai, hamārī jihvā tāluko
sparśa nahīṁ kara sakatī, isaliye hama aura adhika kyā kaheṁ ... 50 .. āpa to apane
putrako sīdhā mānatī haiṁ yaha to manuṣyoṁ kā svabhāva hī hai ki apane aura parāye
meṁ bheda mānā karate haiṁ .. 51 .. viśeṣa karake bālakako pahale lār̤ a pyāra karake
kabhī usako nahīṁ upaṭate, phira jaba vaha bālaka apaneko bhī udvejita ( cintita)
karatā hai tabhī jāna sakate haiṁ || 52 || pyāra karanemeṁ bahuta se doṣa haiṁ aura
dhamakāte rahane meṁ bahuta se guṇa haiṁ, isa kāraṇa apane citramasmākamityeva
vaktuṁ kena suśikṣitaḥ .. jihvā na tālu spṛśati samayoktiṁ vadatyapi .. 50 .. tathā
tvamapi jānāsi sādhureṣa mamātmajaḥ .. ātmīye parakīye ca samatā na
bhavennṛṇām ..51.. bālako lālitaḥ pūrvaṁ kadācinna tu tāḍitaḥ.. jñāsyatīyaṁ yadā
bālastvāmevodvejayiṣyati..52.. lālane bahavo doṣāstāḍane bahavo guṇāḥ ..
tasmāddhitārthī bālāṁśca tāḍayenna tu lāḍayet .. 53 .. parantu vārdhake jāte
jāto'yaṁ yuvayoḥ sutaḥ .. tasmāttāḍayituṁ naiva kurute bhavatī manaḥ .. 54 ..
bhavatvidānīṁ gacchāmo yadā ki ñcitkariṣyati .. nītvā tvāṁ darśayiṣyāmastadā kiṁ vā
vadiṣyati .. 55 .. ityuktvā tāstato gopyaḥ svakīyanilayaṁ yayuḥ .. gatāsutāsu
gopīṣu yaśodā māmaśikṣayat .. 56 ..
hitakī abhilāṣā karanevāle manuṣya sarvadā hī apane bālakoṅko tār̤ anā karate rahate
haiṁ, kabhī pyāra nahīṁ karate ||13|| parantu tumhāre to vṛddhāvasthā meṁ yaha
bālaka huā hai, isī kāraṇa tumhārā mana isake mārane pīṭaneko nahīṁ karatā .. 54..
aba to hama apane gharako jātī haiṁ, parantu abakī bāra jo isa bālakane kucha kiyā
to āpake pāsa lākara dikhāveṅgī, usa samaya dekheṁ ki āpa kyā kaheṅgī .. 55 .. yaha
kahakara saba gopiyeṁ apane 2 gharoṅko
bhā0 ṭī0
a. 25
..146..
________________

adip_Page_295

na
calī gayīṁ, unake calī jānepara yaśodājī mujhe śikṣā dene lagīṁ.. 56 .. ki aba tuma
kisīke ghara kabhī na jānā, kisīko kabhī durvacana na kahanā, apane mātā pitāko
gālī na dilānā, kabhī jhūṭha na bolanā .. 57.. pāpakarma na karanā, corī athavā
kapaṭa na karanā, sabase madhura vacana bolanā, jisase sabako sukha utpanna ho aise
kāmako sarvadā karate rahanā .. 58 .. kabhī kisīko cintita na karanā, jo koī tumheṁ
na bulāve to binā bulāye usake ghara na jānā, maiṁne jo kucha tumase kahā usīke
anusāra karanā .. 59 . he putra ! yadi bālaka aura vānara tumhāre pāsa āyeṁ to tuma
unako apane hī gaccheranyaveśmāni na vaderdurvacaḥ kvacit.. na gālīrdāpayeḥ
pitrorna brūyā anṛtaṁ vacaḥ..57.. pāpaṁ kamma na kurvīthāśvayyaṁ kapaṭameva ca..
tathyaṁ priyaṁ tato brūyāḥ kuryyāḥ karmma sukhāvaham .. 58 .. nodvejayestathā
kañcidanāhūto na veśmani na || gacchestvaṁ kadācicca kuru me śikṣitaṁ vacaḥ ..
59 .. yadi bālā vānarāśca priyāḥ putra tavāntikam .. ānayasva gṛhe sarvānpiva
bhuṅkṣva dasva ca .. tadā sukhaṁ me bhavitā nānyathā kiñcideva hi .. 60 .. śrutveti
vacanaṁ tasyā ahamapyabruvaṁ tataḥ..na pratītiṁ madvacasi kuruṣe tvaṁ tataḥ kuru ..
.. 61 .. gopaṁ prauḍhaṁ nijaṁ kañcinmadīyaṁ sahacāriṇam .. taṁ pṛṣṭvā jñāsyase
mātaḥ sarvameva ca ceṣṭitam .. 62 .. tāsāmapi ca karmāṇi vadiṣyati sa eva te .
yatra kutrāpi krīḍantaṁ vīkṣya māṁ veṣṭayanti tāḥ .. 63 ..
gharameṁ baiṭhakara bhojana karānā, aise karoge to hameṁ paramasukha hogā .. 60 ..
mātāke yaha vacana sunakara maiṁ bolā, ki merī bātakā yadi tumheṁ viśvāsa na āve to
tuma mere sātha meṁ ||61 .. kisī vṛddha gopako bheja diyā karo aura phira usase
pūcha liyā karanā, taba āpako mere sampūrṇa caritra vidita ho jāyā kareṅge || 6 2
|| aura una gopiyoṅke kartavyoṁ ko bhī tuma bhalī prakāra se jāna jāyā karogī, maiṁ
jo kahīṁ kisī sthānameṁ jākara khelatā hūṁ to ye saba
________________

adip_Page_296

ādipu●
..147..
usī samaya mujhe dekhane ke liye ā jātī haiṁ || 6 3 || aura apane gharake kāmoṅko
chor̤ akara mere sammukha baiṭhī rahatī haiṁ aura adhika maiṁ kyā kahūṁ śaucādi
karmameṁ nirata mujhako haṭhāt ( jabaradastī pakar̤ akara apane gharako le jātī
haiṁ .. 64 .. unakī mujhameṁ atyanta icchā honepara bhī meṁ bhāgakara calā hī ātā
hūṁ, apane gharake pātrako gopikā apane āpa svabhāvase hī mere iṣṭamitroṁ ko dekara
bhojana karā devī haiṁ jo kucha vastrādi ghara ke haiṁ vaha bhī mitroṁ ke hāthameṁ
dekara mārapīṭa kara kahatī haiṁ ki || 6 5 || 66 || kaise dadhi dugdha hamārā
bhojana kiyā aura kyoṁ yaha saba pātra tor̤ aphor̤ a ḍāleṁ aba hama tumako bhī
gṛhakarmāṇi santyajya tiṣṭhanti mama sannidhau .. balādddītvā svotsaṅge nayanti
svagṛhaṁ prati .. 64 .. atyantātmecchayā caiva yāmi kṛtvā palāyanam .. ānīya
gṛhapātrāṇi svayaṁmeva hi gopikāḥ .. 65 .. prayacchanti sakhibhyaśca bhojayanti
svabhāvataḥ .. paścādgṛhītvā vasanaṁ tāḍayanti sakhīnapi .. 66 .. kathaṁ dadhi
payo'smākaṁ bhuktaṁ pātraṁ ca bheditam .. tadā tānapi kṛcchreṇa mocayāmi kathañcana
..67.. bhuktvā ca te palāyante gopyo gṛhṇanti māṁ tadā .. tadā krośanti bahuśo
yadvā tadvā vadanti ca .. 68 .. iti śrīādipurāṇe nāradaśaunakasaṁvāde
yaśodākṛṣṇasaṁlāpo nāma pañcaviṁśo'dhyāyaḥ .. 25 .. śrībhagavānuvāca .. yaśodā
madvacaḥ śrutvā pratītimakarottadā || ahamapyanyadivase tāsāṁ veśma tathā'viśam ..
1 ..
kṛṣṇa ke hī sāmane chor̤ eṅgī .. 67 .. pahile to kyoṁ khākarake bhāga gaye the isa
prakāra gopiyāṁ mujhako aura mere mitroṅko yadvā tadvā ( jo cāhe so ) kaha ḍālatī
haiṁ aura cillātī haiṁ .. 68 .. iti śrīādipurāṇe sakalapurāṇasārabhūte
nāradaśaunakasaṁvāda bhāṣāṭīkāyāṁ pañcaviṁśo'dhyāyaḥ .. 25 .. śrībhagavān bole ki
yaśodājīko mere vacana sunakara viśvāsa ā gayā, isake pīche phira maiṁ dūsare dina
pahale ke samāna gopiyoṁ ke ghara meṁ gayā .. 1 ..
mī0 ṭī0
a.26
.. 147..
________________

adip_Page_297

vahāṁ jākara aneka prakāra ke chala bala kara samasta vastuoṁ ko grahaṇa kara kabhī
khātā kabhī sampūrṇa baratanoṁ ko tor̤ atā || 2 || kahīṁ vastroṁ ko phār̤ atā, kahīṁ
hāra jākara tor̤ atā aura kahīṁ jākara śaṅkhako cūrṇa2kara pheṅka detā thā,
vrajanāriyoṁ ke ghara meṁ mahākulāhala hone lagā || 3 | eka gopī apane gharameṁ
yauvanase matavālī hokara sakhiyoṅka sātha mujhe pakar̤ aneke liye udyata huī || 4 |
taba maiṁne balapūrvaka jhaṭaka diyā aura vaha pṛthvī ke ūpara gira par̤ ī, isī
kāraṇa se usake hārthoke kaṅgana aura gale kā hāra ṭūṭa gayā || 5 | | usake śarīra
ke sthāna 2 se rudhira nikalane lagā, taba rudhirase lipta huī vaha gopī uṭhakara
yaśodājīse kahane balena cchadmanā vāpi gṛhītaṁ cākhilaṁ vasu . kutraciduktamevātha
pātrabhaṅgaśca kutracit .. 2 .. vastrasya pāṭanaṁ kāpi hāraśa kha vibhedanam ..
mahākośo babhūvātha vrajastrīṇāṁ gṛhe gṛha .. 3.. kasmiṁścidbhavane saumya prauḍhā
yauvana garvitā .. rurodha māṁ sakhībhiśva svayaṁ gharte samudyatā .. 4.. mayā ca
sā balātkṣiptā papāta dharaṇītale . hastayoḥ sphuṭitāḥ śaṅkhā hāraśchinno
dvidhā'bhavat ..5.. vastre va gātre rudhirasrāvo vai tatra tatra hā .. utthitā sā
tathābhūtā yaśodāye nyavedayat ..6.. ahaṁ mṛṣāśrurgacchāmi rudanve sadanaṁ prati ..
tato yaśodā māmāha kathaṁ rodiṣi putraka .. 7 .. mayoktaṁ śṛṇu mātameṁ vacanaṁ
yadvavīmyaham .. iyaṁ paścānmamāgatya pṛṣṭhe santāya pāṇinā ..8.. cacāla
vegādapatatskhalitā ca svayambhuvi .. mithyā vadati me doṣa miyaṁ tvatpurataḥ
sthitā .. 9 .. tadā karṇya yaśodā ca bahudhā tāmabhartsayat .. tvaṁ sadā
yauvanonmattā bandhanaṁ kuruṣe bhṛśam .. 10 ..
ke kiye gayī || 6 || maiṁ bhī usī avasara meṁ bisara kara rotā huā usake pīche ra
gharameṁ gayā, yaha dekhakara yaśodājī mujhase pūchane lagī ki hai beṭā ! tuma kisa
liye ro rahe ho .. 7 .. meṁ bolā ki he mātaḥ ! jo maiṁ kahatā hūṁ so tuma suno, isa
gopīne para pīche se ākara merī pīṭhameṁ apane hāthoṁse khūba ghūṁse lagāye || 8 ||
usa coṭake laganase meṁ mūrchita hokara pṛthvīpara gira gayā, aba āpake sāmane
ākara bivara 2 kara mujhe doṣa lagātī hai .. 9 .. yaśodājī
________________

adip_Page_298

bādipu0
..148..
isa vārtāko sunakara bārambāra usako jhijhakakara kahane lagī ki tuma yauvana se
madamātī hokara sadā atyanta ūdhama macātī ho || 10 || sabake hī gharameṁ bālaka
haiṁ koī kisīko bhī doṣa nahīṁ devī, usī prakāra koī gopī bhī hamāre kṛṣṇako doṣa
nahīṁ lagātī hai .. 31.. māvāke ina ākṣapadāyaka vacanoṁ ko sunakara vaha gopī
lajjita hokara calī gayī, brahmādi devatā bhī usako nahīṁ pā sakate jo vaiṣṇavoṅkī
strī aneka bāra prāpta kara cukī haiṁ. merī mātāne eka samaya devatā kī pūjā
karaneke liye .. 12 .. 13 .. bhānti ke pakvānna aura dahī dūdha ityādiko ikaṭṭhā
kiyā, samasta sāmagrīko sambhālakara bālā gṛhe gṛhe santi kā'pi kasyā'pi dūṣaṇam ..
na bravīti yathā nityaṁ kṛṣṇasyākhilagopikā .. 11 .. iti sākṣepavākyāni śrutvā sā
lajjitā yayau .. naitadbrahmādibhirdevairanubhūtaṁ hi tatsukham .. 12 .. yadhaṁ
balavastrībhirevambhūtamanekadhā .. kadācideva pūjārthamu dyatā jananī mama ..
13 .. akarodvahupakkānnadadhidugdhādisañcayam .. sampādya sarvāṁ sāmagrī gopī
rāhātumudyatā .. 14 .. māmuktvā gṛharakṣā'tra samyakkāryā tvayā'nagha .
yāvatstriyaḥ samāhūya ānayāmi svaveśmani || 15 || atha tasyāṁ gatāyāṁ tu
mayāhūtāśca bālakāḥ.. vānarāścāgatāḥ sarve te mayā bhojitāḥ sukham .. 16 .. āgatā
sā parāvṛtya samāhūya vrajastriyaḥ .. dṛṣṭvā bhūyo matkṛtaṁ ca babhūvātha samākulā
||17|| māmuvāca tadā mātā kiṁ kṛtaṁ śūnyasadmani .. āgatyāgatya gopībhiryaduktaṁ
jātamadya me .. 18 .. gopiyoṁ ke bulāne ke nimitta sannaddha huī || 14 || aura
mujhase bolīṁ ki hai anaghā meṁ jabataka pūrṇa biyām̐ ko bulākara gharameṁ na ājāūṁ
tabataka tuma sāvadhānī se baiṭhe hue gharakī rakṣā karate rahanā .. 15.. yaha
kahakara vaha to (gopiyoṁ ke bulānako ) calī gayīṁ ki itane meṁ hī maiṁne sampūrṇa
vānara aura bālakoṁ ko bulākara ānanda ke sātha unako vaha sampūrṇa sāmagrī khilā
dī .. 16 .. jaba mātā sampūrṇa striyoṅko bulākara ghara āyīṁ taba vaha mere kiye
hue caritroṅko dekhakara atyanta hī vyākula huī ||17|| isake pīche mujhase bolīṁ ki
tumane sanāvara pākara yaha kyā kiyā hai 1 gopiyeṁ jo bārambāra ākara mujhase
મૉટીંપ
a.26
..148..
________________

adip_Page_299

kahatī haiṁ (usapara mujhe viśvāsa nahīṁ ātā ) || 18 || jisa ghara meṁ tumhāre
samāna bālaka ho vahām̐ para devatāko pūjākā honā kaise sambhava ho sakatā hai ? isī
kāraṇa se maiṁne sampūrṇa devatāoṅkī pūjā karanī chor̤ a dī hai .. 19 .. parantu jina
vrajastriyām̐ ko jākara meṁ bulāāyī hūṁ ve ākara aba kyā kaheṅgī, ve saba ham̐ sakara
yahī kaheṅgī ki aba tumane apane putraka kartavyāṅko jāna liyā? ||20|| vaha isa
prakāra kaha rahī thī ki itanameṁ hī vrajakī khirye ākara yaśodā jīko khedita
dekhakara kahane lagīṁ ki tuma kisaliṅga duḥkhita ho rahī ho .. 21 .. yaśodājī
bolīṁ ki maiṁne pahale se hī saba kāmoṁ kā karanā chor̤ a yadītādṛśo vālo devakāyyaṁ
kutaśva vai . tyaktaṁ mayā'dhunā sarva devakāryyādikaṁ ca yat .. 19.. āyāsyanti
samāhūtāḥ kiṁ vadiṣya nti yoṣitaḥ .. sarvā eva hasiṣyanti jñātvā māṁ tava
ceṣṭitam .. 20 .. evaṁ vadantyāṁ tasyāṁ tu vrajavadhvaḥ samāgatāḥ .. tāṁ dṛṣṭvā kṣo
bhitāṁ procuḥ kimarthaṁ kliśyate tvayā ..21.. yaśodovāca .. ahaṁ pureva sarvāṇi
karmāṇi prekṣya ca sthitā .. santatirnāsti yade tadrehe maṅgalaṁ kutaḥ .. 22 ..
devatāḥ pitaraścaiva na punaḥ pūjitā mama .. iti tyaktaṁ mayā sarva yadā'yaṁ
bālako'bhavat .. 23.. kurvannaraḥ kulācāraṁ sarvamāpnoti śobhanam . iti vedavidāṁ
vādaḥ samārabdho mayā tataḥ .. 24 .. devāśca pitaraścaiva putra jāte'tivi smṛtāḥ ..
putrasnehavaśāgopyaḥ kiñcitkarttuṁ na śakyate .. cittotsāhādidānīṁ tu samārabdhaṁ
tu kiñcana .. 25 ..
diyā hai jisake gharameṁ santāna nahīṁ hai usakā maṅgala kahīṁ || 22 || isī kāraṇa
se maiṁ devatā aura pitaroṅkī pūjā kabhī nahīṁ karatī, jabase yaha bālaka janmā hai
tabase maiṁne sabhī kucha karanā chor̤ a diyā hai ..23.. veda ke jānanevāloṁne kahā
hai ki manuṣyoṅko apanī kulakī maryādāke ācārakā vyavahāra karanesa maṅgala hotā
hai, meṁ bhī unake kathanānusāra hī kulakīrīti karatī rahī || 24|| isa putra ke
utpanna honepara devatā aura pitaroṁ ko ekabāra hī bhūla
________________

adip_Page_300

ādipu •
..149..
gayī, he gopiyo ! apane putra ke sneha ke māre merī kisī kārya karane meṁ sāmarthya
nahīṁ hotī āja kucha karana kī manameṁ icchā huī thī || 25 | isī kāraṇa devatākī
pūjā ke liye sampūrṇa dravya sthāpana karake tumheṁ bulāne ke liye gayī thī.. 26 ..
itanemeṁ hī mere isa capala bālakane sampūrṇa padārthoṁ ko naṣṭa kara diyā, maiṁ
āja isako bhalī prakāra se śikṣā dekara ghara se bāhara gayī thī usakā phala yaha
huā ||27|| jisake ghara meṁ aisā capala putra ho usake yahāṁ bhalā kisa prakāra se
devatā aura pitaroṅkī pūjā ho sakatī hai ..28.. isīliye maiṁ ājase aba kisīkī pūjā
nahīṁ karūṅgī, tumheṁ bulākara lāyī thī so aba āsthāpya vividhaṁ dravyaṁ
devakāryyārthamadya vai . bhavatīnāṁ samāhvānaṁ karttuṁ yāvadvatā hyayam .. 26 ..
tāvatpraṇāśitaṁ sarva bālenā ticalena hi .. śikṣayitvā'tha vidhivatsamyagenaṁ gatā
bahiḥ .. 27 .. yasya sadmani putro'yaṁ vartate capalo hyati .. tatra devāśva
pitaraḥ kathaṁ pūjyā bhavanti hi .. 28 .. adyārabhya kadācinna pūjayiṣyāmi
kañcana .. samāhūtā bhavantyo me yāta svaṁ svaṁ nike tanam .. 29 .. gopya ūcuḥ ..
jñātaṁ tvayā putrakam na pratyepi kadācana || asmābhiruktaṁ bahudhā tvaṁ jānāsi
mṛṣaiva hi .. 30 .. samyakkṛtaṁ tvayā kṛṣṇa vastujātaṁ ca nāśitam .. pratīti
nākarotvāpi yaśodāvacane punaḥ .. 31 .. yāvatra labhate duḥkhamā tmano mānavaḥ
kacit .. tāvadanyasya duḥkhena pratītiṁ nādhigacchati .. 32 ..
tuma saba apane 2 gharāṅko calī jāo ||29|| taba gopiyeṁ bolīṁ ki āpa to pahale
kabhī kisīkā viśvāsa nahīṁ karatī thīṁ āja to āpane putrake caritra dekhe, hamane
bahuta bāra kahā thā āpa to hamako mithyāvādinī jānatī thīṁ .. 30 .. 3 kṛṣṇa !
tumane samasta padārtha naṣṭa kara diye yaha acchā kiyā hai yaśodājī kisīkī bhī
bāta kā viśvāsa nahīṁ karatī thīṁ .. 31 .. manuṣyako jabataka kabhī svayaṁ duḥkha
nahīṁ hotā tabataka hī vaha dūsaroṅke duḥkhakā viśvāsa
mā0 ṭī0
a0 26
..149..
________________

adip_Page_301

nahīṁ karatā hai ||32|| śrīkṛṣṇajī bole ki mātā ! isa prakārase unake vacana
sunakara bārambāra mere ūpara krodha karake mujhe pakar̤ ane ke liye taiyāra huī ||
33 .. taba maiṁ unake isa prakāra ke ākṣepadāyaka vacanoṁ ko sunakara ruṣṭa hokara
ghara se bāhara calā gayā, vaha bhī mere pakar̤ aneke liye calīṁ aura samasta gopiyeṁ
apane 2 gharoṁ ko calī gayīṁ .. 34 .. vicāra karane lagā ki mujhe tyāga karake
devatāoṅkī pūjā karanemeṁ mātākī buddhi huī hai isī kāraṇa maiṁna kisī vastu kī
rakṣā nahīṁ kī sabhī ko naṣṭa kara diyā .. 35 .. viparīta parāye dharmameṁ mujhe
santoṣa nahīṁ hotā, merī pūjā vinā kiye kabhī devatāoṅkī pūjā śrīkṛṣṇa uvāca .. iti
tāsāṁ vacaḥ śrutvā tadā sā jananī mama .. ākruśya bahudhā bhūyo māṁ grahītuṁ
samudyatā .. 33 .. ahaṁ sākṣepavacane ruṣṭo gehādvahirgataḥ..sā māmanujagāmā'tha
gopyaśca sma gṛhānyayuḥ..34.. mayā vicārita sā māṁ tyaktvā'bhūddevapūjane ..
matirbhaviṣyati tato vastu tatra na rakṣitam .. 35 .. vyabhicāraparo dhamrmmo na me
toṣāya kalpate .. yāvanme pūjanaṁ nāsti tāvadevātra vai yajet .. 36 .. mayi
prapūjite devāḥ pitaraścaiva pūjitāḥ .. yathā sikte vṛkṣamūle
patraśākhādisecanam .. 37.. tathā me pūjane jāte sarveṣāṁ pūjanaṁ bhavet .. na
bhaktā bhaktimanto'pi ye'nyadevārcane ratāḥ ..38.. yathā strī kulaṭā mūḍhā na yāti
patilokatām .. yo'nanyabhaktyā māṁ nityaṁ bhajeta manujo mune .. 39 ..
tasyādhīno'smi satataṁ naivānyatra vraje kacit .. ananyabhaktisadṛśaṁ
nānyatpriyatamaṁ mama .. 10 .. na kara .. 36 .. aura merī pūjā karanepara sampūrṇa
devatā aura pitaroṁ kī pūjā ho jātī hai, vṛkṣakī jar̤ ameṁ jala ḍālane se jisa
prakāra sampūrṇaśākhā sīñca jātī haiṁ ||37|| merī pūjā karane se bhī vaise hī
sabakī pūjā ho jātī hai aura jo loga mujhe chor̤ a karake aura devatāoṁ kī pūjā
karate haiṁ va bhakti karane para bhī bhakta nahīṁ ho sakate .. 38 .. kulaṭā striye
jisa prakāra se pātika lokako pānameṁ samartha nahīṁ hotīṁ ve bhī vaise hī mujhako
nahīṁ pā sakate, ha mune ! jo manuṣya ananya bhaktikaṁ sātha merī pūjā karate haiṁ
||39|| maiṁ unake nirantara adhīna rahatā hūṁ aura kahīṁ bhī nahīṁ jātā .
ananyabhaktikaṁ vinā koī
________________

adip_Page_302

ādipu● .. 150 ..
bhī merī prīti sādhane meṁ samartha nahīṁ hotā .. 40 .. jo loga ananya bhaktike
sātha merā bhajana karate haiṁ ve sabhī avyābhicāraparāyaṇa nahīṁ haiṁ, isī
abhiprāya sa meṁ yaśodājī ke ghara meṁ rahatā hūṁ .. 41|| aura jo maiṁ gopiyoṁ ke
ghara gharameṁ jākara bhojana karatā hūṁ usakā kāraṇa yaha hai ki ve sabhī merī
bhakta haiṁ, va kevala mohita hokara merī pūjā nahīṁ karatī .. 42 .. he mune !
maiṁne apanī līlāko bar̤ hāneke liye hī unako mohita kara diyā hai, jo sabhī
vrajavāsī anyathā vicāreṁ .. 43 .. taba phira brajameṁ bhalī prakāra se hamārī
līlākī vṛddhi na hogī mere guṇānuvāda aura merā sneha ina donoṁ
bhajanto'nanyabhaktāśca sarve te'vyabhicāriṇaḥ.. ityāśayādyaśodāyāḥ kṛtā vipragṛhe
sthitiḥ .. 41 .. anyāsāmapi gopīnāṁ yadbhukta tagṛhe gṛhe .. tā madbhaktāśva māmeva
mohitā nārcayanti hi .. 42 .. tāśvātmalīlāvṛddhayatha mohitā nānyathā mune .. yadi
sarve 'nyathā bhāvābhaveyurbrajavāsinaḥ..43.. tadā līlāvivṛddhiśca na samyagjāyate
vraje . matkamrmabhirmatvahena mayi teṣāṁ sthitaṁ manaḥ.. 44 ..
tatopyananyabhāvastu na teṣāṁ kāpi hīyate .. ekadā ca gatā mātā mohitā mama
māyayā .. 45 .. tyaktvā krodhaṁ putra putra gaccha mā gaccha mā'bravīt .. mayoktaṁ
naiva te gehe āyāsyāmi kathañcana ..46.. devapūjākulāyāste mayā kiṁ kāryyamasti vai
.. na tathā varttate prema kṣudhita tṛṣite mayi .. 47 .. deve tararatāyāste nāhaṁ
yāmi gṛhāntaram .. ityuktvā'haṁ rudaṁstatra sthitaḥ sā bhīṣayattadā .. 48 .. hī
upāyoṁsa unakā mana mujhameṁ pham̐ sa rahā hai ||44|| isa nimitta kisī prakāra se bhī
unakī ananya bhāvameṁ truṭi nahīṁ hai. usa samaya merī mātā merī māyā se mohita
hokara ||45 || krodhako bisārakara mujhase bolī ki he putra ! āo ! - āo ! maiṁ bolā
ki maiṁ tumhāre ghara nahīṁ āūṅgā ||46 || tumhāre ghara to devatāoṅkī pūjā aura
kulakā ācāra hotā hai, phira usa sthānameṁ merā kyā prayojana hai [ adhika kyā
kahūṁ ] mere bhūkhā aura pyāsā honepara bhī āpa pahalake samāna mujhase prema nahīṁ
karatīṁ .. 47 .. tuma devatāoṅkī pūjāmeṁ rata rahatī ho isa kāraṇa meṁ āpake ghara
nahīṁ āūṅgā | yaha kaha
bha0 ṭī0
a. 26
..150
________________
adip_Page_303

..
kara meṁ rotā 2 vahāṁ hī baiṭha gayā, taba vaha mujhe bhaya dikhākara bolī ki jo
tuma yahāṁ baiṭhakara rote rahoge .. 48 .. to bandara ākara tumhārā nāka kāna kāṭa
legā isameṁ sandeha nahīṁ .. 49 .. | isa kāraṇa he putra | śīghra uṭhakara gharako
calo, maiṁ unake yaha vacana sunakara ūm̐ ce svarase rone lagā .. 50 .. mātā mujhase
ham̐ sakara bolī ki he putra ! tuma kyoṁ rota ho ? phira maiṁneṁ uttara diyā ki he
mātaḥ ! vānara to atyanta alpabalavāle haiṁ .. 51 .. hamārī sevāke atirikta hameṁ
aura koī laṅghana nahīṁ kara sakatā, jo merā nitya bhajana nahīṁ karate haiṁ unako
meṁ svayaṁ mohita karatā hūm̐ .. 52 .. isīsa vo unheṁ tatraiva markaṭaḥ krodhī
rudantamanudhāvati || āgatya nāsikākaṇoṁ lunātyeva na saṁśayaḥ .. 49 .. ata udvahya
śīghraṁ hi praviśāmo gṛhaṁ sutam .. iti tadvacanaṁ śrutvā prarodamahamuccakaiḥ ..
50 .. sā māmapṛcchaddhasitā kathaṁ rodiṣi putraka . tadā'hamabruvaṁ māta
rayamalpabalaḥ kapiḥ .. 51 .. māṁ ca laṅghayituṁ ko'pi neśo matsevakaṁ vinā .. na
nityaṁ yatra meṁ bhaktistatra moho mayā kṛtaḥ .. 52 .. te na bādho na mohaśva
kevalaṁ sukhameva hi .. yanmayā mohitā tvaṁ ca māṁ vetsi tanayaṁ svakam ||13||
mamaiśvayya na jānāsi tato bhīṣayase hi mām . iti śrutvā yaśodā
māmatravīdativismitā .. 54 .. kathaṁ paśyeyamaiśvaryamahaṁ jānāmi yadvibhum .. tato
mayoktaṁ samaye darśayiṣye svavaibhavam .. 55 ..
kisī prakārakī bādhā athavā moha nahīṁ hotā kevala ānanda hī hotā hai, āpa hī merī
māyāse mohita hokara mujhe apanā putra jānatī haiṁ .. 53 .. merā aiśvarya āpako
vidita nahīṁ hai isīse āpa mujhe bhaya dikhātī haiṁ, yaśodājī mere yaha vacana
sunakara vismita ho mujhase bolīṁ ki kyoṁ meṁ tumako īśvara nahīṁ jānatī ? aura
kyoṁ tumhāre aiśvaryako nahīṁ dekha sakatī? taba maiṁne uttara diyā ki samaya
ānepara apane aiśvaryako dikhāūṅgā .. 54 .. 55 ..
________________

adip_Page_304

ādipu0
..151..
aba āpa hī apane gharako jāo maiṁ kisī prakāra bhī nahīṁ jāūṅgā, taba mātā yaśodā
mujhe godī meṁ uṭhā kara apane gharako le gayīṁ .. 56 .. aura ghara ke kāma kājameṁ
lagakara jo maiṁne kahā thā vaha sabhī bhūla gayī .. 47 .. isa prakāra se maiṁ
yogiyoṁ ko bhī adṛśya hokara nitya hī gokula meṁ krīḍā karatā hūṁ aura apane
mukhameṁ āsakta manuṣyoṁ ko mohitakara ānanda ke vyāpārakī sahāyatā se samaya ke
vyatīta karanema pravṛtta huā hūṁ || 58 .. iti śrī ādipurāṇe sakala purāṇasārabhūte
nāradaśaunakasaṁvāda bhāṣāṭīkāryā paviṁśo'dhyāyaḥ .. 26 .. śrībhagavān boleṁ - usa
dina ke bīta jānepara meṁ phira apane sakhā aura vāna tvaṁ gaccha nādhunā gehaṁ
gamiṣyāmi kathañcana .. atha sā māmanudrutya dhṛtvā cānayadgṛham .. 56 .. visasmāra
mayoktaṁ yadguhā Sssaktā satī tu sā .. 27.. itthaṁ nityaṁ gokule krīḍamānaḥ savālo
kānātma saukhyaprasaktān .. kṛtvā gopīmohayitvā vinodeḥ kālaṁ ninye
yogināmapyadṛśyaḥ .. 38 .. iti śrīādipurāṇe nāradaśaunakasaṁvāde
kṛṣṇasvagṛhacāryavarṇanaṁ nāma ṣaḍūviṁśo'dhyāyaḥ 26 .. śrībhagavānuvāca ..
tasmindine vyatīte tu sakhīnāhūya vānarān .. taiḥ sārddhaṁ vipinaṁ gantumudyataḥ
prāha tānaham .. 1.. adya sarve vayaṁ mallayuddhena viharāmahe .. te ūcuḥ kṛṣṇa te
tulyaḥ ko'pi nāstīha bālakaḥ..2.. bhavānkena kathaṁ cāpi mallakrīḍāṁ kariṣyati ..
balaḥ kṛṣṇamathovāca kuru yuddhamā saha .. 3 .. tadā'hamavatraṁ bhrātastvaṁ me
mānyataro'grajaḥ .. kathamatra bhavedyogyaṁ yuddhaṁ śrutividrūṣitam .. 4 .. roṅko
bulākara unake sātha vanameṁ jānake nimitta taiyyāra huā, aura unase bolā || 1 ||
ki āja hama saba mallayuddha kareṅge, to ve bole ki he kṛṣṇaṁ . isa saṁsāra meṁ
tumhāre samāna koī bhī nahīṁ hai || 2 || ata eva tuma kisake sātha kisa prakārase
mallayuddha karoge ? isake uparānta bala rāmajī mujhase bole ki bhāī ! tuma hamāre
sātha mallayuddha karanā || 3 || maiṁ bolā ki āpa hamāre bar̤ e bhāī aura mānanīya
haiṁ, isaliye tumhāre sātha
mā0 ṭī0 a. 27
11949 1
________________

adip_Page_305

hamārā yuddha kisa prakāra se ho sakatā hai, aisā yuddha vedādiśāstroṁmeṁ dūṣita
hotā hai .. 4 .. tava baladevajī mujhase bole ki hamārī icchā se hī tuma yuddha
kara nameṁ pravṛtta ho ( unake isa prakāra kahanepara ) hama donoṁ bhāī yuddha
karane lage || 5 || baladevajīna vividha bhānti bala karake mujhe jīta liyā, yaha
dekhakara mere sabhī sakhā merī ham̐ sī karane lage || 6 || aura mujhase bole ki he
kṛṣṇa ! yaha duṣṭa kī nahīṁ hai, na yaha tṛṇāvartta hī hai, yaha balabhadra haiṁ
aura tumhāre bar̤ e bhāī haiṁ, isīsa yaha balavānoṁ meṁ prathama ginanake yogya
haiṁ .. 7 .. 7 .. isake uparānta maiṁne eka dina miṭṭī khāī, usako dekhakara tadāha
baladevo māṁ kuru yuddhaṁ mamecchayā . tathetyuktaṁ mayā tatra
cāvayorabhavadraṇaḥ..5.. nānāraṇavidhānena valo māmajayatpurā . tataḥ sarve
sakhāyaśca jahasurmāmabhīkṣṇaśaḥ.. 6 .. kṛṣṇa neyaṁ bakī duṣṭo tṛṇāvarttona vāsuraḥ
.. ayaṁ hi balināṁ śreṣṭho balabhadrastavāgrajaḥ ..7.. mayā kṛtaṁ ca mṛdbhakṣaṁ
kathituṁ mātaraṁ yayau . cakāra sākṣiṇo gopāṁstatra gatvā jagāda ha . mṛdaṁ
bhakṣitavān kṛṣṇaḥ kathayāmi tavāgrataḥ..8.. rogo'tyantaṁ ca bhavitā nivāraya tato
drutam.. iti svavasthito yāvaddalabhadro'hamāgataḥ 9 .. yaśodā māmuvācedaṁ
tadākrośasamanvitā .. kathaṁ mṛdaṁ bhakṣitāvānrogaste bhavitā khalu .. 1 ..
tathaiva jāyate vatsa dehavaivarṇyameva ca.. uvā cāhaṁ sakhāyo ma sarve
mithyābhiśaṁsinaḥ 11 baladevajī merī mātā se kahane ke liye caleṁ aura eka sakhāko
isa bāta kā sākṣī banā liyā, phira merī mātā yaśodājī ke pāsa jākara bole ki āja
kṛṣṇana miṭṭī khāī hai || 8|| ataḥ usakī jākara mane karo, kāraṇa ki miṭṭīkaṁ
khānese aneka roga utpanna ho jāte haiṁ, baladeva yaha kahakara jaise hī vahāṁse
cale ki maiṁ bhī usī avasara meṁ vahāṁ se cala diyā || 9 || yaśodājī mujhase bolī
ki beṭā ! tumane miṭṭī kyoṁ khāyī ? miṭṭīke khāne se śarīra meṁ roga ho jāyagā ..
10 .. mātākī yaha bāta sunakara maiṁ bolā ki mere saba sakhā tumase jhūṭha kahate
haiṁ ( maiyā maiṁne miṭṭī nahīṁ khāyī ) .. 11 ..
________________

adip_Page_306

ādipu0 1194211
yadi āpa merī bātakā viśvāsa na karo to svayaṁ merā mukha dekha lo, taba mātā bolī
ki acchā apanā mukha phalākara dikhā, mātākī isa bātako sunakara maiṁne mukha
kholakara dikhāyā | 12 || taba vaha ( mere mukhameṁ) akhilaloka, pṛthvī, pātāla,
ākāśa, jyotiṣacakra, sampūrṇa sura aura asura || 13 || loka aura lokapālagaṇa,
parvata, nada, nadī, nagara, grāma, braja, apanī ātmā .. 14 .. gopa aura samasta
gopiyeṁ aura yadi satyagiraste hi samakṣaṁ paśya me mukham.. vyādehīti tayoktastu
mukhaṁ vyāditavānaham .. 12.. sa tatrākhilalokāṁścāpaśyatkau tukamohitā ..
bhūpātālakakul̤ yoma jyotiścakraṁsurāsurān .. 13.. lokāṁllokādhipāṁścānyāngirīnnā
nānadīnadān. nagaragrāmasaṅghāṁśca vrajamātmānameva ca .. 14 .. gopānakhila gopīśca
govatsaśca dadarśa ha .. tataḥ kṣaṇena sā gopī smṛtiyuktā babhūva ha .. kṛṣṇaṁ
balaṁ cātmano'gre dṛṣṭvā vismayamāgatā .. 15 .. vitarkayantī bahudhā niśvayaṁ
nādhigamya ca .. svapno vā buddhimoho vā devī māyā'thavā Sssurī .. 16 .. athavā
putrarūpeṇa jāto'yaṁ bhagavānsvayam .. 17 .. etāvatkālaparyantaṁ mohitā'nena māyayā
.. adhunā śaraṇaṁ prāptā māmuddhara janārddana .. 18 ..
sampūrṇa brahmāṇḍa, evaṁ maiṁ aura baladeva tathā apaneko dekhakara kautuka ke vaśa
ho mohita hokara ābha karatī huī ||15|| aura bārambāra vicārakara niścaya karane
lagīṁ ki maiṁ kyā svapna dekhatī hūṁ athavā merī buddhi mohase mohita ho gayī hai,
yā daivī aura āsurī māyā prakaṭa huī hai .. 16 .. athavā kyā svayaṁ bhagavānūne
putrarūpase mere ghara janma liyā hai .. 17 .. itane dinontaka inhoṁne apanī māyā
ke balase mujhe mohita karake rakkhā thā, aba maiṁ inakī śaraṇāgata hūṁ
mā0 ṭī0 a. 27
..152..
________________

adip_Page_307

janārdana!āpa merā uddhāra karo.. 18. isa saṁsāra meṁ jo kucha cara athavā acara
haiṁ una sabameṁ tumase bhinna kucha nahīṁ hai, yaha asatya saṁsāra tumhārī hī
sattāse satyake samāna sthita huā dīkhatā hai || 19|| sūryakī kiraṇoṁse jaise pyāse
mṛgako jalakā bhrama ho jātā hai aura sīpīmeṁ jisa prakāra cāndīkā bhrama hotā hai,
usī prakāra kubuddhi puruṣa viṣayamātrako hī satya kahate haiṁ .. 20.. yaha
sampūrṇa viṣayabhoga svapna ke samāna haiṁ aura māyā bhī mano rathake samāna mithyā
hai evaṁ sampūrṇa saṁsāra bhī mithyā aura nāśavān hai ||23|| āyu vijulī ke samāna
cañcala hai, yauvana phūlake samāna kṣaṇameṁ bhaṅga tvatto na kiñcidbhinnaṁ hi
dṛśyate sacarācaram.. pratīyate hi mithyā'pi samavasthānasattaya .. 19.. yathā
sūryyasya kiraṇa mṛgatṛṣṇājala bhramaḥ.. śuktau rūpyaṁ tathā'rtheṣu satyabuddhiḥ
kumedhasām..20.. viṣayāḥ svapraśaṅkāśā yathā māyāmanorathau || sarva ete
praṇaśyeyustathā savamidaṁ jagat .. 21 .. taḍicañcalamāyuśca yauvanaṁ
kusumopamam .. sasvādāśca vinaśyanti tathā prāṇisamāgamāḥ .. 22 .. gandharvanagara
prakhyāḥ kastatra ramate naraḥ .. māyā te mahatī brahmaṁstvayā saṁmohitaṁ jagat ..
23.. na paśyati jano mugdhastvāmīśvaramupadrutaḥ.. navetti kaśvanātmānamanayā
mohito janaḥ .. 24 .. avivekapranaṣṭākṣo yathā'ndho darpaṇe mukham .. evaṁ
viditatattvāyāṁ yaśodāyām̐ punarmayā 25 honevālā hai, manuṣyoṅkā paraspara samāgama
aura vārtālāpakā honā yaha sabhī mithyā hai || 22|| aura yaha gandharvanagara ke
samāna nāśa ho jātā hai, koī manuṣya bhī usameṁ vyatikrama nahīṁ kara sakatā. he
brahman ! tumhārī māyā aparampāra hai, usīke prabhāvase sampūrṇa saṁsāra mohita ho
rahā hai, samasta prāṇimātra hī moharūpī andhakārase ḍhake hue haiṁ || 23 || isī
kāraṇa se apāra bhramameṁ par̤ akara tumako īśvara nahīṁ jānate haiṁ, adhika kyā
kahūṁ samasta saṁsāra māyā se ḍhakakara apane svarūpake jānane meṁ samartha nahīṁ
ho tā .. 24.. ajñānake vaśase unake jñānake netra naṣṭa ho gaye haiṁ, yaśodājīko
jaba isa
________________

adip_Page_308

a. dipu 0
..153..
tattvakā jñāna prāpta huā, taba maiṁne phira ||25|| apanī māyākā punarvāra vistāra
kiyā, usīke prabhāvase unakā mere ūpara pahileke samāna snehakā sañcāra huā, vaha
usa apūrvatattvako jānakara ekabārahī bhūlagayī thīṁ ||26|| taba vaha mujhase
kahane lagīṁ ki he putra ! āo tumheṁ bhūkha lagī hogī mere stanoṅkā pāna karo, he
kṛṣṇa ! tuma mujhe prāṇoṁse bhī adhika pyāre ho, isa kāraṇa sukhase bhojana karake
pīche jākara khelanā .. 27 .. ityādi snehake vacanoṅko kahakara mujhe pyāra karane
lagīṁ . he mune ! mere tattvake jānaṁnase manuṣyoṁ kī mukti ho jātī hai isameṁ
kucha sandeha nahīṁ hai ||28| usa samaya prasāritā mahāmāyā putrasnehamayī parā ..
visasmāra tadā sarvamapūrvaṁ tattvabodhanam.. 26 .. uvāca putra āgaccha kṣudhito'si
stanaṁ piva .. tvaṁ me prāṇapriyaḥ kṛṣṇa bhuṅkṣva krīḍa sukhena hi .. 27..
ityādisnehavākyena yaśodā māmalālayat .. yattu mattattvavijñānānmuktiḥ
syāccitramatra kim ||28|| sāṁsārikaiḥ snehapāśerbandhānmuktistu yadbhave .. tatra
mune'treti mohitā māyayā tu sā .. 29 .. mayi prasanne majjñānaṁ bhavatyeva na
durlabham . putreti mayi yatprema tadurlabhataraṁ nṛṇām.. 30 .. ataḥ prasāritā māyā
putrasnehamayī mayā . ato yaśodā matsnehaṁ cakre muditamānasā .. 31 .. vedo'pi yaṁ
na jānāti yogino yamupāsate .. yajanti yajñerviprāśca taṁ māṁ sā vetti bālakam ..
32 ..
sāṁsārika bandhana meṁ par̤ e hue jo manuṣya muktiko prāpta karate haiṁ, isameṁ bhī
kucha āścarya nahīṁ hai . yaśodājī merī māyāse mohita ho gayī thīṁ.. 29 .. mere
prasanna hote hī manuṣya mujhako ekabāra hī jānasakate haiṁ, putra vicārakara
mujhameṁ jo prema hai vaha atyanta hī durlabha hai || 3 | isīliye maiṁne putrarūpī
snehamayī māyāko phailāyā thā, isī kāraṇa se yaśodājī ānandita hokara mujhase
snehaṁ karatī thīṁ .. 31 .. veda bhī jisako nahīṁ jāna sakate, yogīgaṇa
mā0ṭī0
a. 27
..153..
________________

adip_Page_309

jisakī upāsanā karate haiṁ, aura brāhmaṇa bhī yajña ke anuṣṭhānoṅko karake jisakī
ārādhāna karate haiṁ, yaśodājī use hī apanā bālaka jānatī haiṁ .. 32 .. vaha apane
sukhakī icchā se putra vicārakara merā lālana pālana karatī haiṁ, inake samāna
bhāgyaśālinī pṛthvīpara dūsarī strī koī nahīṁ dikhāyī detī .. 33 .. dekho saikar̤ oṁ
puṇpoṁ ke pratāpase bhī jisako nahīṁ pā sakate, devatāoṅkī pūjā athavā śata 2
anuṣṭhāna ko karane para bhī jo dikhāyī nahīṁ detā, vahī bhagavān āja yaśodājīke
yahāṁ putrarūpase janma lekara nānā prakārake caritroṅko karake dikhā rahe haiṁ ..
34 .. iti śrīsakalapurāṇasārabhūte apālayatputrabuddhayā māmatīva sukhecchayā .
tasyāśca sadṛśaṁ bhāgyaṁ nānyasya bhuvi vidyate .. 33 .. na puṇyaputrairna
tapobhiruyairna devatīrthāṭanayajñayogaiḥ .. na dṛśyate kvāpi ca yaḥ kathañcit
so'haṁ hariḥ putratanuśca yasyāḥ || 34 .. iti śrīsakalapu gaṇasārabhūte ādipurāṇe
nāradaśaunakasaṁvāde kṛṣṇamṛdbhakṣaṇalīlāvarṇanaṁ nāma saptaviṁśo'dhyāyaḥ .. 27 ..
4 .. śrībhagavānuvāca .. kadācitprāta rutthāya yaśodā jananī mama .. dāsīṣu
karmmasaktāsu nirmamantha svayaṁ dadhi .. 1 .. gāyantī mama karmāṇi gītāni ca
surādibhiḥ.. pracalatkṣaumavasanāsaṁsvanadasanā dikā ..2.. rajjvākarṣava
śasvedakaṇavyāptamukhāmbujā || calatkeyūravalayaddārālakasukuṇḍalā .. 3 ..
nāradaśaunakasaṁvāde ādipurāṇe bhāṣāṇṭīkāyāṁ saptaviṁśo'dhyāyaḥ .. 27 .. ..
śrībhagavān bole- ki merī mātā ekadina prātaḥkāla hī uṭhīṁ, usa samaya sampūrṇa
dāsiyeṁ apane 2 kā mameṁ laga rahī thīṁ, taba vaha apane āpa dahī viloneke liye
baiṭhīṁ .. 1 .. usa samaya mere guṇānuvādoṁ ko gāna karane lagī. samasta devatā bhī
jisakā gāna karate haiṁ. dahī viloneke samaya mātā ke śarariparakaṁ reśamī vastra
calāyamāna ho gaye the ||2|| aura vārttā lāpake karane se, tathā rassī ke khevana
se unake śarīrapara pasīne kī būm̐ deṁ dikhāyī dene lagī thīṁ, unake keyūra (bājū),
khahuā, hāra, alake aura kuṇḍala
________________

adip_Page_310

154.
hilane lage || 3 ||aura adhika pariśrama ke karane se tathā śvāsake adhika calanese
unakī nīvī calita ho gayīthī, aura udaramai trivalīke par̤ ajāne se vaha atyanta
vyākula ho gayī thīṁ (isa prakāra maiṁne unakī avasthāko dekhakara ) isī avasarameṁ
maiṁne vahāṁ ākara krodhita ho apane donoṁ hāthoṁse raīko pakar̤ a liyā .. 4 ..
parantu mātāne to bhī dahī viloneko na chor̤ ā, phira maiṁne bahutase yatna kiye to
mātāne dahī viloneko .. 5 .. chor̤ ā aura atyanta prīti se mujhe apanī goda meṁ
baiṭhākara dūdha pilāne lagīṁ, vaha usa samaya bārambāra mere mukhako dekhatīṁ aura
cumbana karatī jātī thīṁ, isase unakā samasta śarīra
śvāsocchrāsacalannīvitrivalīvyākulodarā .. tatrāgatya mayā mantho hastena krāmito
rupa .. 4 .. tathāpi nātyajanmātā dadhi manthaname vahi..mamātiśayayatnena
kathañcidadhimanthanam .. 5.. tyaktvā'ṅke māṁ samādhāya prītyā stanamapāyayat ..
muhurmuhurmama mukhamapaśyanmudi tānanā..6..cullyāmāropitaṁ dugdhaṁ vīkṣya
yātpātrato bahiḥ .. patanau jalaiḥ sektuṁ māṁ tyaktvā drutamudyayau .. 7.. aho
duratyamā māyā lokasyārthapraṇāśinī .. yayā vimohitaṁ sarvaṁ jagadbhūmati
nityaśaḥ.. 8.. hā nikāle parityajya māṁ jano'nyatragacchati .. tasya traikāli kī hā
nirjāyate nātra saṁśayaḥ .. 9 .. māṁ tyaktvā sā yayau yatra paya utsiktatāṁ
gatam .. tāvanmayā tu dadhyannaṁ bhuktvā dadhi vināśitam 10 .. praphullita hogayā
|| 6 || isa ora borasaupara dharāhuā dūdha auṭa rahā thā, isa avasarameṁ usa
dūdhameṁ uphāna āgayā usako dekhakara mātā mujhe godī meṁ se nīce baiṭhākara
atiśīghra dūdhake utāraneko calīgayīṁ .. 7 .. aho ! merī kaisī duṣkara māyā hai,
isīke prabhāvase manuṣyoṅkā sarvasva naṣṭa ho jātā sampūrṇa saṁsāra isake hī
prabhāva se mohita hokara nitya bhramaṇa karatā hai .. 8 .. manuṣya apanī kṣatike
hone ke samaya mujhe tyāgakara anya sthāna meṁ cale jāte haiṁ, isīliye unakī tīnoṁ
kālakī hāni hotī haiṁ isameṁ kucha bhī sandeha nahīṁ hai || 9 || mātā isa samaya
mujhe chor̤ akara jahāmpara dūdha uphana rahā thā vahāṁ
mā0 ṭī0 a. 28
..154 ..
________________

adip_Page_311

calī gayī haiṁ, maiṁne usī avasara meṁ dahīko bhojana kara naṣṭa kara diyā || 10 ||
makkhana ko lekara kucha khākara maṭakī tor̤ a idhara udhara pheṅka diyā, isī rītile
yaśodājīkī eka hānike badale tīna hāniyeṁ huīṁ .. 11 .. jo manuṣya isa rīti se
mujhe tyāgakara aura padārthoṅke pānakī icchāse jāte ve mūrkha haiṁ aura unako
kabhī jñāna nahīṁ hotā aura isī kāraṇa se unheṁ sukha bhī nahīṁ milatā kevala
duḥkha hī milatā hai || 12 || unakī tīnoṁ kālakī hāniyeṁ hotī haiṁ isameṁ kucha bhī
sandeha nahīṁ hai . jaba mātā uphane hue dūdhako utārakara atiśīghra āyīṁ .. 13 ..
taba unhoṁne dahīkī maṭakī ko idhara udhara gṛhītaṁ navanītaṁ ca nītvā
kṣiptamitastataḥ .. evaṁ hānitrayaṁ tatra yaśodāyāstathā'bhavat ||11|| māmevaṁ yaḥ
parityajya vastuno'tha 'bhidhāvati .. vivekarahito mūrkho duḥkhamevā'bhipadyate ..
12.. tasya traikālikī hānirbhavatyevānyathā na hi .. uttāryyaṁ subhṛtaṁ dugdhaṁ
yāvadāyāti satvaram || 13 || sā dṛṣṭvā parito bhagnaṁ dadhibhāṇḍaṁ vyalokayat ..
māmadṛṣṭvā bahirgehābhyantare'paśyadudyatam .. 14 .. navanītasya haraṇa sthāpayitvā
ulūkhalam .. markaṭebhyaḥ prayacchantaṁ gavyaṁ yatsañcitaṁ bahu ||15|| sañcayo nahi
karttavyo madbhakaḥ kṛpaṇairyathā || sañcayasya vināśo hi jāyate niścito budhaiḥ ..
16 .. yasyāhaṁ ca sadā dātā sa kathaṁ kṛpaṇo bhavat .. yatrāhaṁ tatra kiṁ nāsti
bhaktiḥ kiṁ kṛpaṇāyate .. 17 ..
girā huā dekhā ; maiṁ usa samaya ghara meṁ nahīṁ thā bāhara calā gayā thā, mātāne
mujhe nahīṁ dekhā, ghara ke bīca meṁ unhoṁne aisī durghaṭanā dekhī ..14 .. idhara
maiṁne makkhanako le jākara okhalī meṁ rakkhā aura unake sañcita kiye hue
makkhanako ( maiṁ ) vānaroṁ ko dene lagā || 15 || jo loga hamāre bhakta haiṁ, ve
kabhī kṛpaṇa ke samāna ikaṭṭhā nahīṁ karate, ikaṭṭhā karanese niścaya hī nāśa ho
jātā hai || 16 || dekho meṁ sarvadā hī jisako detā rahatā hūṁ vaha kisa
________________

adip_Page_312

વિવુ
..155..
rītimeṁ kṛpaṇa ho sakatā hai, maiṁ jahāṁ para hūṁ vahāṁ kyā nahīṁ hai, bhakti kabhī
kṛpaṇa nahīṁ ho sakatī || 17 ||hamāre bhaktoṁ para jo kucha bhī hai usīse vaha
mujhe santuṣṭa karata haiṁ, dāna aura bhogake karane se manuṣyoṁ kā jīvana saphala
hotā hai.. 18.. yaśodājī char̤ ī ko hāthameṁ lekara mujhe bālaka jānakara dhīre dhīre
bāhara ā kara mere pīche khar̤ ī ho gayīṁ .. 19 ..maiṁ unako āyī huī dekhakara usī
samaya vahāṁse bhāga gayā, vaha bhī mere pakar̤ ane ke liye śīghratā ke sātha mere
pīche 2 calīṁ ||20|| parantu merā pakar̤ anā to dūra rahā vaha mujhe sparśataka bhī
na kara sakīṁ, dekho yogīgaṇa bhī sarvadā mujhe apane 2 manoṁ ko arpaṇa karanepara
bhī .. 21 . yatkiñcinmama bhaktasya tena prīṇāti māṁ sadā .. dāneṁ bhogermamokteśca
saphalaṁ jīvitaṁ nṛṇām .. 18 .. sā paśyantī yaṣṭihastā yaśodā bālakaṁ hi mām ..
gṛhāntare samāgatya śanaimeṁ pṛṣṭhataḥ sthitā ||19|| āgatāmahamālokya samuttīryya
palāyitaḥ.. grahītukāmā me paścādadhāvadativaṅgataḥ.. 20 .. na lebhe sparśanaṁ cāpi
grahaṇaṁ tu kuto bhavet .. yaṁ yogino'pi svamanaḥ prayacchanti sadā himām .. 21 ..
grahītuṁ bahukālena na spraṣṭumapi te kṣamā || atiśramākulāṁ vyagrāṁ dhāvantīṁ
tāmitastataḥ .. 22 .. dṛṣṭvā me'jāyata kṛpā nato'syā grahaṇe'bhavam || kare gṛhītvā
jananī sayaṣṭirmāmabhīṣayat .. 23 .. sphoṭanaṁ dadhibhāṇḍasya
ghṛtadugdhādināśanam .. tvayā kathaṁ kṛtaṁ manda tatphalaṁ te dadāmyaham .. 24 ..
bhā0 ṭī.
a. 18
cirakālataka grahaṇa athavā sparśa bhī nahīṁ kara sakate . mātāko atyanta pariśrama
se vyākula huī idhara udharako ātī huī || 22 || dekhakara mujhe atyanta hī karuṇā
utpanna huī, taba maiṁne apane āpa hī unako apaneko pakar̤ ā diyā, merī mātāne mare
donoṁ hāthoṁ ko apane hātha meṁ pakar̤ a liyā aura char̤ īko hāthameṁ lekara mujhe
ḍarātī aura dhamakātī huī mujhase kahane lagīṁ .. 23 .. ki he mūrkha ! tumane
kisaliye dahīke baratana ko tor̤ akara ikaṭṭhe kiye hue .. 155..
________________

adip_Page_313

dūdhako naṣṭa kara diyā, usakā phala maiṁ bhalīprakārase tumheṁ āja dūṅgī || 24
gopiyeṁ sarvadā mere pāsa ākara tumhāre caritroṅko kahatī thīṁ, vaha atyanta hī
sīdhī sādhī haiṁ tathāpi maiṁ unakī bātoṅkā viśvāsa nahīṁ karatī thī || 25 || satya
honeparabhī maiṁ unake ūpara krodhita hotī thī, isase vahabhī lajjita hokara apane
2 gharoṅko calī jātī thīṁ. mātā yaha kahakara bar̤ ī krodhita huīṁ aura śīghra hī
unhoṁne okhalī se mujhe bāndhane ke liye rassīko hāthameṁ uṭhāyā .. 26 .. jo
pūrvāpara haiṁ āja vahī bāndhā jāsakatā hai . merā pūrva aura apara kucha bhī nahīṁ
hai, isaliye maiṁ kisa prakāra se bam̐ dhasakatā hūṁ .. 27 .. nāradā tuma nityaṁ
gopyaḥ samāgatya bruvanti tava ceṣṭitam .. mayā pratītirna kṛtā sādhvīnāṁ
vacaneṣvapi .. 25 .. evamuktā tataḥ krodhājananī sa tvarā satī || ulūkhale tu sā
rajjuṁ jagrāha mama bandhane .. 26 .. bandhanaṁ tasya bhavati yasya pūrvāparaṁ
bhavet . pūrvāparaṁ ca me nāsti bandhanaṁ jāyate katham ||27|| vṛhatvādvajha cāhaṁ
tu viśeṣācchṛṇu nārada . tatkathaṁ veṣṭanaṁ me syādanādyantasya rajjutaḥ ..28..
yadā badhnāti dāmnā sā vyaṅgulonamabhūttadā .. tenānyatsandadhe mātā tadapi
nyūnatāṁ gatam || 29 || evaṁ svagehadāmāni nyūnāni bhavastadā ||
gopikāstatsamākaṇya mamolūkhalabandhanam .. 30 ..
suno, adhikatara meṁ sabase bar̤ ā kahā jākara brahma hūṁ, merā ādi aura antabhī
nahīṁ isa kāraṇa kisa prakāra se mujhe bāndhasakatī haiṁ || 28 .. isī kāraṇa se
yatho dājī jaba raksīko lekara mujhe bāndhane lagīṁ, to rassī do aṅgula nyūna rahī,
phira vaha aura rassī lāyīṁ parantu vaha bhī kama par̤ a gayīṁ.. 29 .. isī prakāra se
vaha gharakī sampūrṇa rassiyoṁ ko lābhoṁ aura sabhī do aṅgula kama par̤ a gayīṁ, koī
bhī pūrī na huī. isa ora sampūrṇa gopiyeṁ mere ūkhalase bam̐ dhane ke vṛttāntako
________________

adip_Page_314

ādipu●
156 ..
sunakara ||30||mujhe dekhane ko ākara kahane lagīṁ ki he yaśode ! hamane anekabāra
kahā thā ki tuma apane putrako śikṣā do .. 31 .. bandhana aura tār̤ anā karanese hī
putra parama buddhimāna hotā hai, yadyapi yaha āpakā putra hameṁ prāṇoṁ se bhī
adhika pyārā hai ||32|| parantu hama loga āpase isake śikṣā dene ke liye sarvadā hī
kahatī rahīṁ, parantu tobhī āpa apane putrake snehake vaśaṁsa isa kāryyaṅke karane
meṁ samartha nahīṁ huī || 3 3 || aba jaba apanī hāni huī taba usa kāryyake karaneke
liye baiṭhī ho, apanī vastuoṅko bigar̤ ane se manameṁ jaisā duḥkha hotā hai ||34||
auroṅkī hānise manameṁ vaisā duḥkha nahīṁ hotā, āja samājagmurgṛhadvāraṁ
sarvāstābruvanvacaḥ.. yaśode bahuśo'smābhiruktaṁ śikṣayaputrakam..31..
bandhanāttāḍanādvālo bhaveddhi paramaṁsudhīḥ.. kintvasmākaṁ tava sutaḥ priyaḥ
prāṇādhiko hyasau..32.. tathā'pi khalu śikṣārtha devyamahyabhīkṣṇaśaḥ..
putrasnehavaśādeva tvayā tannāvadhā ritam..33.. ātmadravyavināśena cādhunā
karttumudyatā .. yathātmavasunāśena kṣobho manasi varttate .. 34 .. tathā na
cānyahānau hi tvayi pratyakṣatāṁ gatam .. sutasya karmma śrutvā'pi nahi cākośanaṁ
kṛtam .. 35 .. idānīṁ kva gataḥ sneho yattvaṁ bahu mihecchasi .. bālo'yaṁ me na
jānāti kathaṁ na procyate'dhunā .. 36.. iti teṣāṁ vacaḥ śrutvā jananī
vyākulā'bhavat.. aśaktā bandhane yatnaparā paramavismitā .. 37.. āpako pratyakṣa
(vidita) ho gayā hai, putrake karmoṅko sunakara bhī āpa kabhī usapara krodha nahīṁ
karatī thīṁ ||35|| aba āpakā vaha sneha kahāṁ calā gayā, jisase āpa isa bālaka ke
bāndhana ke liye taiyyāra huī haiṁ, aba kyoṁ nahīṁ kahatī ki hamārā bālaka kucha
nahīṁ jānatā .. 36 .. mātā yaśodājī unakī yaha bāteṁ sunakara atyanta hī vyākula ho
gayīṁ, jaba unake aneka yatna karanepara bhī maiṁ na bam̐ dha sakā tatra unako
atyanta hī āścarya huā .. 37 ..
mā0 ṭī.
a. 28
.. 156 ..
________________

adip_Page_315

1
isī avasara meṁ mujhe na bāndhakara pariśramake māre anyanta vyākula hokara
vicārane lagīṁ, nahīṁ jānatī ki kyā ho rahā hai jise maiṁ isako nahīṁ bāndha sakatī
.. 38 .. vaha atyanta khadita aura vicārayukta hokara isa prakāra kahane lagīṁ,
taba mujhe dayā utpanna huī isī kāraṇa maiṁne svayaṁ apaneko ekānta mākse bandhā
liyā .. 39 .. | phira vaha mujhe ūkhalameṁ bāndhakara gharake kāmakāja karane lagīṁ
aura merī māyāse mohita hokara mere bām̐ dhaneko bhūla gayīṁ .. 40 .. phira aura 2
gopiyeṁ bhī apane 2 gharoṁ ko calī gayīṁ ..41.. nāradajī bole ki he bhagavan! he
deveśa ! he lokanātha ! he jagatprabho ! āpake bhaktoṁ ko jo ucita na śaśāka tadā
baddhuṁ śramavāripariplutā .. na jāne kiṁ bhavatyatra jāyate nāsya bandhanam ..
38 .. evaṁ bruvāṇāṁ tāṁ dṛṣṭvā viṣaṇṇāṁ kṛpayānvitaḥ .. gato'haṁ baddhatāṁ tasyā
api caikāntabhāvataḥ .. 39 .. ulūkhalena baddhā sā saktā''sīdgṛhakarmmasu ..
madbandhanaṁ visasmāra mohitā māyayā mama .. 40 .. tadaivānyā gopikāśca
prayayurbhavanaṁ svakam .. 41 .. .. nārada uvāca .. bhagavandeva deveśa lokanātha
jagatprabho .. tvadbhaktānāṁ nocitaṁ yatanmayā ceṣṭitaṁ hare .. 42 .. yatkuverasya
tanayau mayā śaptāvanāgasau . tvadbhaktānāṁ krodhahāniḥ sadaivānyopakāritā .. 43 ..
dveṣo dambho matsaro vā anuyā ama eva ca .. na bhavetkarhicitkṛṣṇa tacca sarvaṁ
mamābhavat .. 44 .. tvadbhaktāḥ sādhavaḥ śaktāḥ suhṛdaḥ sarvadehinām ..
ananyakṣamiṇaścaiva tathā sarvopakāriṇaḥ .. 45 .. nahīṁ hai, maiṁne usīko kiyā
hai .. 42 .. dekho ! maiṁne binā hī kiye aparādhompara kubara ke donoṁ putroṁ ko
śāpa diyā thā; āpake bhaktoṁ ko yaha ucita hai ki krodha na kareṁ aura sarvadā hī
dūsaroṅkā upakāra karate raheṁ .. 43 .. dveṣa, dambha, matsara, asūyā aura bhrama
inase rahita honā cāhiye, parantu he kṛṣṇa ! yaha sabhī mujhameṁ vidyamāna haiṁ ..
44 .. āpake bhakta vo sādhu ( saralasvabhāvavāle ) saba prāṇiyoṁ ke mitra aura
parama
________________

adip_Page_316

āṭipū 0
..157 !!
dayālu evaṁ paropakārī hote haiṁ || 45 .. jabase maiṁne unako śāpa diyā thā, tabhī
se isakā pachatāvā mere hṛdayameṁ rahatā hai, maiṁne kisa kāraṇa se kubera ke donoṁ
putroṅko śāpa diyā thā athavā kyoṁ unako cinā aparādha śāpa diyā he bhagavan ! so
āpa kṛpākara kahiye .. 46 .. śrīkṛṣṇajī bole ki, he nārada! kuberajīka donoṁ putra
prītipūrvaka apane pitā se pūchane lage ki, sampūrṇa devatāoṁ ke bīca meṁ kauna
śreṣṭha hai aura manuṣyoṁ ko kisakā bhajana karanā ucita hai || 47|| kisa devatā kī
pūjā karanese manuṣya nirbhaya ho jāte haiṁ aura kisakā bhajana karane se manuṣya
saṁsārarūpī bañcana se śīghra hī chūṭa jāte haiṁ. paścāttāpastadārabhya
mamābhūtsatataṁ hṛdi .. kiṁ mayā''caritaṁ yakṣau kathaṁ śaptau śivānugau ..
tanmamācakṣva bhagavannahaṁ tatkṛta vānkatham .. 46 .. śrīkṛṣṇa uvāca .. kuberasya
sutau prītaṁ pitaraṁ pṛcchataḥ svakam .. kaḥ śreṣṭhaḥ sarvadevānāṁ bhajanīyo
janaiśca kaḥ ||17|| nirbhayo jāyata matyaḥ kasya devasya pūjanāt .. kaṁ
bhajanmucyate jantuḥ sadyaḥ saṁsārabandhanāt ..48 .. iha bhogāna vāpnoti
paratrātyuttamāṁ gatim .. 49 .. kubera uvāca .. viṣṇuḥ sarveśvaraḥ sarvaiḥ
savyo'sau bhaktavatsalaḥ .. paramātmā'khilādhāro yogidhyayā itripallavaḥ .. 50 ..
svabhaktebhyaḥ sadā tuṣṭaḥ svātmānamapi yacchati .. niṣkāmaiśca sakāmaiśca
sevanīyaḥ prabhuḥ sa hi .. 21 .. sarve'dhikāriṇo varṇā āśramāḥ śiśavaḥ striyaḥ ..
antyajā pulkasā mlecchā ye cānya pāpayonayaḥ .. 52 .. ||48 || aura isa lokamai
sundara bhogoṅko bhogakara paraloka uttama gatiko prāpta hote haiṁ ||49 || kuberajī
bole ki, viṣṇu bhagavān sabhīke svāmī isī kāraṇa se vaha bhaktavatsala kṛpānātha
sabake mānanīya haiṁ, vahī paramātmā isa akhila saṁsārake āśraya haiṁ, yogī, loga
unhīṁ ke caraṇakamaloṁ kā dhyāna karate haiṁ ||50 .. vaha jaba santuṣṭa ho jāte
haiṁ to apane bhaktoṁ ko ātmadāna kara dete haiṁ . vahī sabake prabhu haiṁ .
niṣkāma, sakāma sabhī unakī sevā karate haiṁ .. 51 .. sampūrṇa
bhā0 ṭī0
a0 28
..157..
________________

adip_Page_317

1
adhikārī, sampūrṇa varṇake bālaka, khī, puruṣa, antyaja ( cāṇḍāla) mleccha evaṁ
anyānyapāpī .. 52 .. yaha sabhī unakī sevā karate haiṁ, vaha devadeva aura saba ke
īśvara haiṁ, isa kāraṇa avicala śraddhā aura bhakti ke sātha (manuṣya) unakā
bhajana kare, unake santuṣṭa hone para manuṣyoṅkī sampūrṇa kāmanāyeṁ pūrṇa ho jātī
haiṁ, yaha kabhī bhī kisī ke ūpara krodhita nahīṁ hote .. 53 .. iti
śrīsakalapurāṇasārabhūte ādiṣugaṇe nāradaśaunakarmavāde
bhāṣāṭīkāyāmaṣṭāviṁśo'dhyāyaḥ ||28|śrībhagavān bole ki kuberajīke aise upadeśako
sunakara ve donoṁ putra atyanta prīti aura bhakti ke sātha merā pūjana karane lage
| 3 || phira vaha eka sarvaiḥ sevyo devadevaḥ pareśo bhaktyā nityaṁ
śraddhayā'nanyavṛttyā .. yasmiṁstuṣṭe jāyate sarvamantra ruṣṭe nāśa yāti caivaṁ
sadeva .. 53.. iti śrīsakala purāṇamārabhūte ādipurāṇe nāradaśaunakasaṁvāde
śrīkṛṣṇolūkhalabandhanaṁ nāma aṣṭāviṁśo'dhyāyaḥ .. 28 .. śrībhagavānu vāca ..
ityādiṣṭau kuvereṇa tau cāpi premabhaktitaḥ .. nānāpūjāprayogaiśca
madārādhanamīhatuḥ .. 1 .. kadācidalakāyāṁ tau paya ṭantāvapaśyatām ..
mahādevagaṇaśreṣṭhaṁ nandinaṁ bhaktaveṣṭitam .. 2 .. ūcatustau kuto nandinnāgataste
prabhuśca kaḥ.. he sādhuvara paśya tvaṁ madāghūrṇitalocanaḥ ..3.. asatsambhāṣaṇa
jantubhrṣṭo bhavati niścitam .. hrīḥ śrīḥ kīrttistathā kāntiḥ sarva vai yāti saṅkṣa
yam ..4.. nandyuvāca .. śṛṇutaṁ kuberatanayau mama nātho maheśvaraḥ .. yaḥ svayaṁ
viśvamakhilaṁ sṛjatyavati hanti ca .. 5 .. samaya alakāpurīmeṁ jā rahe the mārga
meṁ inhoṁne mahādevajīka gaṇoṁmeṁ śreṣṭha bhaktāṁsa yukta nandīko dekhā || 2 ||
isake pīche usase kahane lage ki he nandi ! tuma kahāṁsa ā rahe ho kauna tumhārā
svāmī hai tumhārā dṛśya sādhuoṁ meṁ prathama ginane yogya hai. tumhāre donoṁ netra
raktavarṇa ke samāna haiṁ.. 3 .. asatpuruṣoṅke sātha sambhā paṇa karanese manuṣya
niścaya hī ho jāte haiṁ aura usake sātha lajjā, kīrti, lakṣmī, kānti ina sabakā bhī
nāśa ho jātā hai ..4.. nandīne kahā ki he kubera ke
________________

adip_Page_318

..158..
ādiṣu putro ! tuma suno hamāre svāmī devādhideva mahādambajī haiṁ jo svayaṁ sṛṣṭi
aura sthiti evaṁ pralaya ke kartā haiṁ ||5|| maiṁ unhīṁ kā sevaka hūṁ, mere samāna
aura bhī aneka sevaka haiṁ, mahādevajīke sevaka mere sātha sarvathā ānandita aura
nirantara nirbhaya ho ..6.. apanī icchānusāra bhramaṇa karate haiṁ aura ve kabhī
karmaka bandhanameṁ nahīṁ pham̐ sate aura unako bhakṣyābhakṣya tathā pāpakā bhī doṣa
nahīṁ hotā .. 7.. ve viśveśvara bhaktoṁ kī sevā karane se śīghra hī prasanna ho
jāte haiṁ nandī ke aise vacanoṁ ko sunanesa unake cittameṁ bhrama ho gayā ..8..
tatra ve haribhaktiko tyāgakara śivajīka bhakta ho gaye, parāye upadeśa se hī
manuṣyoṅkī buddhi vayaṁ tatsevakā nūnaṁ bahavo matsamāḥ paraṁ .. yatsevakāḥ
sadānandamayāḥ satatanirbhayāḥ .. 6 .. caranti svecchayā lokānkarmmapāśa na
saṁyutāḥ .. bhakṣyābhakṣye tathā yeṣāṁ pāpe taṣāṁ na dūpaṇam ..7.. āśu tuṣyati
viśveśaḥ sa bhakteḥ sevito dhruvam .. iti nandi vacaḥ śrutvā bhrāntacittau tatastu
tau ..8.. haribhakti vihāyāśu sañjāta śivasevakau .. nūnaṁ paropadeśena bhraṣṭā
bhavati ghīrdhṛtā ||9|| bhakto'pi śate śīghramitareṣāṁ ca kā kathā .. tata ārabhya
to mattau kuberatanayāvubhau .. kukarmakaraṇako ceraturbuddhi vibhramāt .. 10 ..
ekadā śailavipine ramye mandākinītaṭe .. śrīgaṇairanugāyadbhiḥ śriyā mattau
viceratuḥ .. 11.. strīṇāṁ saṅgaḥ prahṛṣṭānāṁ tattva vismṛtikāraṇam .. kiṁ
punarmadamattānāṁ cittabhraṁśamupeyuṣām .. 12 ..
bhraṣṭa ho jātī hai .. 9 .. koṅkī buddhi bhī jaba śīghra hī bhraṣṭa hone lagī taba
phira dūsaroṅkī to bāta hī kyā hai? isīse kuberajīke donoṁ putra unmaca hogaye ||
10 || buddhike amake vaśa se hī ve donoṁ kumāra kukarmako karane lage, eka samaya
ve donoṁ aiśvarya ke garvase sundara mandākinī ke kināre parvata aura vanoṁ meṁ ..
11 .. striyoṅko sāthameṁ liye phirate hue, striyoṅke sāthameṁ hone se va svabhāvase
hī tattvako bhūla gaye the, aura ve donoṁ sampūrṇa vanakī
bhā0 ṭī0
a. 29
.. 158 ..
________________

adip_Page_319

kuām̐ meṁ vihāra karate hue mandākinī ke jalameṁ krīḍā karane lage phira apanī
striyoṅko sātha liye hue unhoṁne jalakā pheṅkanā prārambha kiyā || 12 || 13 || heṁ
mune! tumane usa samaya vahāṁ jākara jo kahā thā aura kiyā thā use smaraṇa karo
yadismaraṇa na ho to maiṁ kahūṅgā .. 14 .. nāradajī bole ki he śrīkṛṣṇa ! smaraṇa
ātā hai ki una donoṁ kuberajī ke putrāko satsaṅgatikā āśraya thā kusaṅgati se
dūṣita .. 15 .. aura matta hokara inako dhanakā garva huā so yaha kisa prakāra se
huā aho aiśvarya se utpanna huā moha manuṣyoṁ kī buddhiko eka bārahī bhraṣṭa kara
detā hai .. 16 .. taba unako apane hṛdaya meṁ vidyamāna ātmākā darśana nahīṁ hotā
vihṛtya vanakutreṣu tato mandākinījale || pracakraturjalakrīḍāṁ siṣicustau
striyo'bhitaḥ .. 13 .. tato bhavānsamāyāto yaduktaṁ yatkṛtaṁ tvayā .. tatsmayyate
na cedracmi tvayā'haṁ sakalaṁ mune .. 14 .. śrīnārada uvāca .. mayaitatsmaryyate
kṛṣṇa kubera tanayāvubhau || satsaṅgena śriyā yuktāvapi dusaṅgadūṣitau .. 15 ..
kuto bhūtamidaṁ citraṁ mattī ca dhanagarvitau .. aho śrīmadamāhātmya
buddhibhraṁśakaraṁ param .. 16.. na paśyati jano nūnamātmānaṁ hṛdyadhiṣṭhitam..
kusaṅgadūṣitā buddhirnahi gacchati śuddhatām .. 17 .. śriyāvi kāratāṁ yātaḥ
paralokaṁ na paśyati .. viśeṣeṇa śriyā mattaḥ patanāya bhavedalam .. 18 .. etau
kuveratanayo viṣṇudharmaparāyaṇau .. niyataṁ bhraṣṭatāṁ prāptau kusaṅgaphalataḥ
param .. 19 .. śrīmade'tiprasaktānāṁ nūnaṁ narakayātanāḥ.. yato bhūtāni inyante
nirdayairajitātmabhiḥ..20.. buddhi kusaṅgatise dūṣita hokara kabhī nirmala nahīṁ
hotī .. 17.. aura eśvarya ke vaśa vikāra ke utpanna hone para paraloka dikhāyī
nahīṁ detā adhikatara dhanake garvase matta honepara manuṣya avaśya hī patita hote
haiṁ || 18 || yaha kuberajī ke donoṁ putra pahale viṣṇubhakta the, so yaha
kusaṅgati ke phalase hī bhraṣṭa hue haiṁ .. 19 .. dhana se garva karanevāloṁ ko
avaśya hī narakakī pīr̤ ā bhoganī hotī hai. kāraṇa ki usa samaya manuṣya nirdayī aura
ajitendriya hokara prāṇiyoṁse
________________

adip_Page_320

ādipu0
1194811
droha karane lagate haiṁ.. 20 .. lakṣmī ke madase unmatta hue mūḍhabuddhivāle
manuṣya nidrā athavā durvyasana ādi viṣayoṁ ko hī sāraḥ vastu jānate haiṁ .. 21 ..
aura kami kīṭa bhasmasañjñita isa dehako apanā kahate haiṁ evaṁ sampūrṇa prāṇiyoṁse
droha karake manuṣya apane śarīrakā pālana karatā hai, usa samaya vaha kucha bhī
virakta nahīṁ hotā || 22 || narakameṁ jākara vaha aneka duḥkhoṅko bhogate haiṁ aura
inako jānate taka bhī nahīṁ isa kāraṇa jo manuṣya dhanase unmatta haiṁ. unake
jīvana ko cikkāra hai | 23 || aba jo isa prakārakī buddhi merī kabhī naho aisā āpa
upāya batā dījiye, maiṁ usa samaya yaha cintā karane lagā ||
śriyāmattāśvajānantiviṣayaṁ paramārthataḥ..vyavāyāhāranidvādiṣvā saktāmūḍha
buddhayaḥ..21.. manyantedehamātmīyaṁ kimiviḍbhasmasañjñi tam .. bhūtadroheṇa
puṣyanti na viraktā bhavanti hi .. 22 .. na vidatyātmaduḥkhāni narakeṣu mahānti vai
.. ato dhigjīvitaṁ tasya yasya śrīmada sambhavaḥ..23.. naitādṛśī matirbhūyo
bhavediha kathañcana .. evamatra mayā kāryyamiti me cintitaṁ hare .. 24..
etayostarujanmāśu na yatra viṣayo'sti hi .. paraṁ mahāvane ramye'tīte
divyaśaracchate || 25 || śrīkṛṣṇadarśanaṁ prāpya labdhabhaktī bhaviṣyataḥ..śrīkṛṣṇa
darśanaṁ yasmādetayorbhavitā dhruvam .. 26 .. taruyonau gattāvetau nānyatkammai
kariṣyataḥ .. ṛtudharmasadau mūḍhau bhatvā dvau yamalārjunau .. 27.. .. 24 .. taba
ina donoṁne hī atiśīghratāse vṛkṣarūpa hokara janma liyā yaha dekhakara meṁ ekabāra
hī viṣayarahita ho gayā, phira mahāramaṇīya vanameṁ divya śata varṣa (devatāoṅke
sau varṣoṁ) ke bīta jānepara ||25|| śrīkṛṣṇajīkā darśana pākara inako bhakti
utpanna hogī, kāraṇa ki inako niścaya hī śrīkṛṣṇakā darśana hogā || 26 || vṛkṣakī
yonimeṁ jākara phira vaha kucha kāma nahīṁ kara sakeṅge, ve donoṁ yamalārjuna
hokara .. 27 ..
bhā0 ṭī0
a, 29
..159..
________________

adip_Page_321

parāye upakāroṁ ko karane ke nirmita cirakālataka khar̤ e raheṅge, aisī cintā karake
maiṁ inako śāpa dekara satyalokako calā gayā .. 28 .. śrībhagavān bole ki, he
mahāmune ! pūrvabhaktike prabhāva se hī unako merā darśana huā aura saddraviko
prāpta hue .. 29 .. bhogake antima samayameṁ avaśya hī mahātmāoṁ kā darśana huā
karatā hai, maiṁne tumhāre vacanoṅko satya karane ke artha śīghra hī yamalārjuna
donoṁ vṛkṣoṅke bīca kakhalako aṭakāyā .. 30 .. binā pavana aura binā varṣāke unako
usī samaya girā diyā .. 31 .. taba una donoṁ vṛkṣoṁmeṁ se do sundara puruṣa nikale
ve donoṁ hī yuvā aura atyanta paropakāriṇau bhūtvā sthāsyato bahukālataḥ .. iti
śaptvā gato'haṁ vai satyalokamanāmayam .. 28.. śrībhagavānuvāca .. pūrvabhakti
prabhāveṇa viṣṇormama mahāmune .. bhavato darśanaṁ jātaṁ na yato'sadgatistayoḥ ..
29 .. bhogāntasamaye'vaśyaṁ mahatāṁ darśanaṁ bhavet .. drumayorantaraṁ nūnaṁ
dantvolūkhalamāśu ca .. 30 .. vinā varṣaṁ vinā vātaṁ mayā to pātitau drumau ..
31 .. taruṇau rūpasampannau sarvabhūṣaṇa bhūṣitau .. divyāmbaradharau
divyapuṣpamālyairalaṅkṛtau ..32.. daṇḍavatpatitau to tu kṛtāñjalipuṭāvubhau .
tāvūcatuḥ kṛṣṇa kṛṣṇa mahāyogiñjagadguro ..33.. tvayā sṛṣṭamidaṁ viśvaṁ
yadetatsacarācaram . tasminnevāṁśabhāṅganā napraviśyāvabhāsa .. 34 .. tvameva
pālayasyatattvamyevānte layaṁ brajet ..
māyāguṇairbhavatyetattattubhyamadhirocata .. 35 ..
svarūpavāna the tathā sampūrṇa alaṅkāroṁse bhūṣita manohara vakhako dhāraṇa kiye
hue divyaphūloṅkī mālā se śobhāyamāna ||32|| ve donoṁ puruṣa daṇḍavat praṇāma kara
hātha jor̤ a vinayabhāva se mujhase bole ki he kṛṣṇa ! he mahāyogin . he
jagadvaro ! .. 33 .. tumane hī isa sthāvara jaṅgamātmaka saṁsāra kī sṛṣṭi kī hai,
tumhīṁ isameṁ apane aṁśako phailā kara adṛśya bhāvase .. 34 .. isakā pālana karate
ho, antameṁ yaha tumameṁ hī laya ho jātī hai. māyākā guṇa māyāmeṁ hī
________________

adip_Page_322

ādipu●
..160..
isa prakārase huā karatā hai || 35|| tumhāre roma romameṁ anantakoṭi brahmāṇḍa
virājamāna haiṁ, brahmā aura indrādi devatā prajāpati ke sātha akhilaloka .. 36 ..
sampūrṇa manuṣya, pṛthvī ke samasta rājā, evaṁ sabhī tumhārī vibhūti haiṁ, devarṣi
nāradajīkī kṛpā se āja hamako tumhārā darśana huā hai || 37 .. nahīṁ to hamase
viṣayameṁ āsakta hue cittavāle manuṣyoṁ ko āpake darśanakā honā kaise sambhava ho
sakatā hai isī kāraṇa yaha akhila brahmāṇḍa āpake khelane kā khilaunā hai ||38||
yaha samasta brahmāṇḍa jo dikhāyī detā hai yaha āpase kucha bhī bhinna nahīṁ hai,
ataeva hama donoṁ bhāī āpake caraṇakamaloṅkā āśraya karake ||39|| tvadromakūpe
brahmāṇḍakoṭayaḥ paramāṇuvat .. brahmendrādyāśca ye devāḥ saprajāpatayo'khilāḥ ||
36 || manavo bhuvi rājāno ye cānye tvadvibhūtayaḥ.. nāradānugrahādīśa jātaṁ nau
darśanaṁ tava .. 37 .. anyathā viṣaye saktacittayorbhavitā kutaḥ .. yadetadakhilaṁ
viśva krīḍābhāṇḍaṁ tavaśvara .. 38 .. tvatto na bhinna kimapi sarvaṁ
brahmāṇḍagocaram . ataścāvāṁ bhagavataḥ pādāmbujasamāśrayī .. 39 .. prārthayāvo
varaṁ śaśvadbhavato darśanaṁ śubham .. bhakti dahi sadā deva nijaniṣṭha manaśca nau
.. 40 .. jihvā tavāpitānneṣu dṛṣṭiḥ sādhujanekṣaṇa .. tvatsthānagamane pādau gātraṁ
tvadbhaktasaṅgame .. 41 .. śrībhagavānuvāca .. evaṁ samprārthitastābhyāmavocaṁ ca
kuberajī .. yaduktaṁ tattathaivāstu svalokaṁ yāta mā ciram .. 42 ..
yahī vara māṅgata haiṁ ki sarvadā hameṁ āpakā darśana hotā rahe . he deva ! hameṁ
āpa bhakti dījiya, hamārā mana jisa prakāra sarvadā āpameṁ lagā rahe .. 40 ..
hamārī jihvā jisa prakāra tumhāre diye hue annameṁ āsakta rahe aura dṛṣṭi jisa
prakāra sādhuoṁ ke darśana meṁ vyāpta, donoṁ caraṇa āpake sthāna meṁ jāne ko
niyukta evaṁ śarīra āpake bhaktoṁ ke sātha meṁ rahe ..41.. śrī bhagavān bole ki,
unakī aisī prārthanā karanepara maiṁ unase ( kuberaja ke donoṁ putroṁ se ) bolā ki
tuma apane
bhā0 ṭī0
a. 29
..1605
________________

adip_Page_323


sthānako śīghra hī yahāṁ jāo jo tuma kahate ho vahī hogā .. 42 .. pṛthvī meṁ jo
manuṣya tumhāre sāthī hoṅge, vaha ahaitukī bhakti pāveṅge isameṁ kucha bhī sandeha
nahīṁ hai ||43|| kāraṇa ki sādhuoṅkī saṅgati honese paramapavitra naiṣṭhikī bhakti
prāpta ho jātī hai. bhakti hī eka paramaśreṣṭha lābha hai isake atirikta aura kucha
bhī nahīṁ hai .. 44.. maiṁ bhaktike dvārā hī tumhāre vaśībhūta huā hūṁ mare aisā
kahanepara ve donoṁ bhāī praṇāma aura merī pradakṣiṇā karake .. 45.. merī yuvayoḥ
saṅgamaṁ ye'nye kariṣyanti dharātale || teṣāṁ cāhaitukī bhaktirbhaviṣyati na
saṁśayaḥ .. 43 .. sādhusaṅgāddhi vimalā bhaktirbha vati naiṣṭhikī .. bhaktireva
paro lābhastato'nyannāsti kiñcana .. 44 .. bhaktayaivāhaṁ bhavaṁ vaśyo yuvayoḥ
sambhavatvalam .. ityuktau tu praṇamyāśu tathā kṛtvā pradakṣiṇām .. 45 .. mamājñayā
samprayātau kuverabhavanaṁ punaḥ .. gopāstu ninadaṁ śrutvā drumayoḥ patamānayoḥ ..
46 .. tatrasuḥ śīghramājagmuḥ paśyanto māṁ suvismitāḥ .. kathametau nipatitau tarū
ciratarasthitau .. 47 .. tatra nandaḥ samāgatya muktvā bālamulūkhalāt ..
ānīyāṅkamatho cumbanvadanaṁ muditaḥ param .. 48 .. akṣataṁ ca samālokya nija
bhāgyamatarkayat .. gopāḥ parasparaṁ procuradbhutaṁ kimabhūdiha .. 49 ..
ājñā ke anusāra kuberajīke gharako cale gaye idhara yamalārjuna ke giranepara
gopiyeṁ usa śabdako sunakara ||46 || atiśīghra vahāṁ āyīṁ aura mujhe dekhakara
āśvaryyayukta hokara kahane lagīṁ, ki yaha cirasthāyī vṛkṣa kaise gira gaye.. 47 ..
isī avasara meṁ pitā nandajībhī vahāṁ āye aura mujhe kakhalase kholakara apanī goda
le mere mukhako cūmakara atyanta hī prasanna hue || 48 || aura bālakako prasanna
dekhakara apane ko bhāgyavāna vicārane lage, saba gopiyeṁ āpasa meṁ kahane
________________

adip_Page_324
ādipu0 ..163..
lagīṁ ki, yaha kaisā adbhuta kārya huā || 49|| yaha kisa prakāra se akasmāta hī
donoṁ vṛkṣa gira gaye, yaha bālaka mṛtyuke mukhasa bacā hai, kevala vidhātā hī
isakī rakṣā kī hai .. 50 .. sampūrṇa gopiyeṁ isa prakārase āpasameṁ vṛkṣoṁ ke
giranekī mīmāṁsā kara rahī thīṁ, isī samayameṁ bālakoṁne pavitrabuddhivāle nandajī
se kahā .. 51 .. ki kṛṣṇane ūkhalako khacakara ina donoṁ vṛkṣoṅko girā diyā hai,
yamalārjuna ke girate hī unameṁ se abhike samāna pratāpavāle do sundara ḍumayoḥ
patanaṁ kasmātsahasā samapadyata .. bālako'sau mṛtyumukhaṁ patito vidhinā'vitaḥ ..
50.. iti mīmāṁsamāneṣu gopeṣu patitau dumau .. tānṛcurvālakāstatra nandādī-
śuddhabuddhayaḥ.. 51 .. ulūkhalaṁ karṣayatā kṛṣṇanemau nipātitau .. tābhyāṁ
vinirgato devo kṛṣṇā nusadṛśau śubhau .. 52 .. stutvā natvā upāmantrya
gatāvātmaniketanam || bālānāṁ vacanaṁ kecijagṛhuneti kecana .. 53 .. smṛtvā
pūrvakṛtaṁ karma kecitsatyaṁ ca menire .. sandigdhacetasaḥ kecidbabhūvuste
vrajaukasaḥ .. 54 .. nandādyā vrajagopāśca yaśo dādyāśva gopikāḥ .. paśyanto māṁ
kuśalinaṁ modamāpurasīmakam .. 55 .. nando mahāmanāstatra dvijānāhūya śraddhayā ||
dadau dānāni subhṛśaṁ brāhmaṇabhyaḥ samantataḥ .. 56 ..
puruṣa nikalakara || 52|| tumhāre isa putrakī stuti aura praṇāmādi karake apane
sthānako cale gaye, bālakoṁ kī isa bāta ko kisīne mānā aura kisīne na mānā .. 53 ..
aura koī 2 mere prathama kiye hue caritroṅko smaraṇa kara satya hī jānane lage, koī
2 vrajavāsī sandehaneṁ par̤ a gaye.. 44 .. nandajīse ādi lekara samasta vajavāsī gopa
aura yaśodāñjī mujha sakuśala dekhakara atyanta hī ānanda manāne lagīṁ . . 55..
mahābhāga nandajī śraddhā ke sātha brāhmaṇoṅko
mā0 ṭī0
a. 19
1198911
________________

adip_Page_325

bulākara unako aneka prakāra ke dāna dene lage .. 56 .. yaśodājī bhī pahale ke
samāna bhayaṁ rakṣākā vidhāna karane lagī .. 57 .. maiṁna jo bālaka panameṁ bar̤ e 2
adbhuta kārya kiye the so vaha sampūrṇa tumhāre nikaṭa varṇana kiye, jo manuṣya
bhaktipūrvaka isa purāṇako sune yā sunāṁvegā usake ūpara yaśodā pūrvavatrastā
rakṣāvidhimakārayat .. 57 .. idaṁ mayā te kathitaṁ mahādbhutaṁ bālye
vayasyaiśvaritaṁ mayā yat .. śṛṇoti yaḥ śrāvayate ca bhaktiranugraho me bhavatīha
tasmin .. 58 .. iti śrī sakalapurāṇasārabhūte ādipurāṇe vaiyāsike
nāradaśaunakasaṁvāde yamalārjunamokṣavarṇanaṁ nāmaikonatriṁśo'dhyāyaḥ .. 29 .. ..
samāptañcedamādipurāṇam ||
merā avaśya hī anugraha rahegā .. 58 .. iti śrīsakalapurāṇasārabhūtaṁ ādipurāṇa
vaiyāsike nāradaśana kasaṁvāda murādābādanivāsi paṁ0 śyāmasundara lāla tripāṭhī
katabhāpāṭīkāyāmūnatriṁśo'dhyāyaḥ .. 29 .. .. samāpto'yaṁ granthaḥ ..
________________

Filename
Text
________________

You might also like