You are on page 1of 38

Filename

Text
________________

vbc1_Page_001

अथविष्णुभक्ति कराँते - (नसिंहारण्यमुनि)


दो पो
१४
पुस्तक मिर्दक. त्यापारा याकाम
ज६-१९
207-627
________________

vbc1_Page_002

०नमो नगते मंगलेश्वर श्रीमद्दिव्यलक्ष्मीनृमिदाय || वंदे श्रीमन्नृसिंहेश्रो एपार एवं गुरुत्र मं। श्रीनाममंत्र जंचतेन वान् हा ई सिवाय ॥ आदि लो के स्मिन्सका का
दकारकः श्री विमुक्तिचंद्रशेयं विलुप्रेमाशिवईनः २ यस्य ते एकलात्मकस्य दन्या घने का द्य नमः प्रव थिल्ला में तीडियबा तशां त्या नानांशरायागतौ हतायां ॥ ३ न
ये निरंतराशनांधकारविधूम नाम्पचादि गुरु श्री विनक्तिचेोप्रादयं । ४षदः पुष्यमध्यस्तं यथा सारसमुइरेत् । तथास शास्त्रेषु | मारं तिबुद्दिमा नाप से साराललनिर्विमिश्री
मी स्वार्थ सिदये। संसारासारती ज्ञा चागुरुं वार शामा नेता६॥ ॥शिष्पल॥ ॥शिष्यःश्रवामयः श्रीमान् दित्ती तः प्रियदर्शनमय वाकू पुण्य-वरितोदवादनवतिः ।
कामक्रोधपरिद्यागी गुरुपादयो देवता प्रचणः काय मनो
a

________________

vbc1_Page_003

तादिर्दिवानिशं चिरु जो निर्जिता शेष कर शो करू पाल यारत्या दिलन्द युक्तिः शिष्योदी क्षाधिकारश जाकू ॥ गुरुसेवा रतः शिष्यः स्निग्धः सर्व निवेदकमगु रावीवर
जावश्व दंडवत् । त्रोद्यतः शश्वत् गुवाज्ञां शिरसानुदान्परिवारक्या नावजस्त्रोष येशु को तथा चोक्तं श्रीजगतश्रीत गव ताश्वप्रतियतः कर्त्तव्या कर्तव्य ज्ञान संसारतर पांच
श्रीगुरुप्रसादयातिरेकेाननवति। चप्रतः मदनि गुरुतमुपासीत मदात्मकमन्त्र मान्द्यमानोद सोनिमीमा दृढ सौ सापाथजिज्ञासुरन मुरमोधवाक् ॥ ॥ इतिशिष्यलक्षणानि । एवंलक्षण
वान् शिष्योन जे सर्वात्मनागुरुं । कालानलाति। | दुग्धस्य जनस्यामृतपूरके ॥ ॥ अथगुरुलक्षणा निविदेताः प्रज्ञातात्मा मन्युः सनृणां साधु महान् सदा लो के स कु रुः
परिकीत्रिव्रतानां संमतः कथार तो लोके ।
________________

vbc1_Page_004

मुजवता गुरुः। निग्रहानुकारमयः कियालयमा स्वर्याय तो लाभ विशुः सर्ववो कार की निःस्पृहा सर्वतः सिद्धः सर्वविद्याविज्ञारदा सर्व नलगुरु का दवा कं जन के
प्रतियोगीश्वरवा
चस्मा शुरुश्यद्येतस्मादेरे निम्मात ब्रह्म एषु यत्रा माश्रमो एर्वलक्षणलक्षिते लागुरुवंशाश्रयायस्वनो जगन्नाथ मुरो संसार व किनादं मां का लदष्टंच नामश
पक्षांविना नाफोनी जाविधि

विज्ञाविधानों।
________________

vbc1_Page_005

दुशंसवेव तदेवला यात्रा


रीता संवार वा सा दवसे यातयोर्वसरबारे ज्ञाता शिष्यावतिनान्। येति विनिश्चयमा सुमुहान विद्यां स्वीकयत्तिथोक्तमागम मंत्र स्त्री करणां विवचे व कु दुः फल
दसर्वच समाश्विने क धनाःम्पन्नप्रदीपौनु ज्ञानदा निःस्यान्माहो मे धन विव दन फाल्गुने सर्च वनम चंसान संघ कीर्तितां विपवाद प्रथ वैशव मंत्र महिमा मंत्रा
नृषीमंत्रराजादीना प्रवाहात मायज पन घाप्पयाति विलोपरं पदं । एवं जन्म सहस्त्र वैचतं विपुलं ते यज्ञपतिविवाह जोक पावनाः॥ दोघोदेवत
________________

vbc1_Page_006
विक्रे डल संवादे ॥ मांगं मनु मन्या संसज्ञः षिवं ददैव ती सदीक्षा विधिमध्यानं सयंचं घादशाक्षरांष्टा हरमात्र जयंतिनारामात घालतेय तो वै वा स्वयं ज्ञखिनका
ब्रह्मायुर्वनमालिनःसंशवेलो के विनुरूपे तनः तथा चतुर्थ स्कं धे धुवंप्रति नारदेनो की ज पश्च परमगुखः श्रूयतां मन्नृपात्मा पपुमान् पत्रपतिश्वेश्वरान् ॥ ॥निमोनगवते बास्तु
दिनायेतिमांचा नेतादाम्यर्यातद्रव्यमयी बुधः। स पयविविधैव्यदिना का ले विज्ञाजवितथाश्रीवि सुपुराणे गतागता निवर्तेत चंद्रसूयदियो याद्या विननिचत्रीत दादशाक्षरविंत का ॥
इति॥ जय्
________________

vbc1_Page_007

वर
मोर
वतावादवतार्चनास वैश्वायुर्दशानुसारिए। गुरु के नकारेपतिविदोषः। ताथैवागमस्त्री मध्यधिकारात्रि विशेशतादिषु । उक्तं च नारदेने व स्त्रीणां विषतइति तापनीय ऋतिशास्त्रीपुंसो
वयानं प्रापक्षात सावैश्वईदिदाति। देहांत देवः परंबुलतार के व्याव ष्टे | ये नामामृतीचा सोऽमृतचंच गछति ॥ छ ॥ तस्मा मा खाप्यनेन दीक्षा साग ती जनैः । गु
राजविता पुण्या तू सर्वासीष्टप्रदायिनी। दीयते ऐश्वरं ज्ञानंदिप पापंजरा प्राप्तेवैवं तस्माद्दा हो च्यते बुधैः। धिना श्री विल दीदी तांश् सा सारार्थिना । विना श्री वैल
धर्म का तो सवे जथा श्री वै स दीदी हाथ तो ये तु शस्त्रालंकार दियौः ज्ञानयात्मानं समर्पयत शिष्य दक्षिणां । दद्यात् त्रिविबकीय तूराताष्ट्र के सदबंग एरवेश कि
संयुतः । तदविवाद वा स्वश
शा१
________________

vbc1_Page_008

क्रितःसवीचेवानुकू ल+स्यात् एतावान्धर्मसंग्रहः॥ ॥ तथाच तापनीय निधीपावती मि दक्षिणार्थ नाव कल्पते । तस्मा दक्ष्या को विद्दक्षिणां दद्यात् मासाग व नीति तथा
चोक्तमावाये। दारो रुष्टेरुवा वा गुरौ रुष्टेन कञ्चन । तम्मा सर्वत्रयनेन गुरुमेवमादयेत्॥ मंत्र साधनका र आदायन्ति यईला मंत्रयनेन साध्येत्नु गुरुं मृचाविव संयतः श्रुचिः
मंत्र साध्य मानखु त्रिकालं दरिमतीयत्। द्विकाल मे के काले वा न मंत्रीकवलं जपे विईिटा दृष्टममर्थ 'तारश्वर का रिया दिया वा निरूपिता तथा दो कमा नाप्येः।
समुद्रगायाः मरितः संशमःयायमा बनली सरणांक तिवा
दिसंस्कारस्तावापनिवेश
________________

vbc1_Page_009

चनायात्मनः सुधीः वायवीय वाशाषाय जीनयुक्रांयथाविशिग्रादेवी


रितस्य निश तैः कपूर दादवामा बीमंत श्रावितीयचत्रणांम२ये शमयंज्ञान तयत्रादेवामृतमुतविश्रु ६ जातादहना निष्पद्यते ततः प्रापयाम सतन्यास चिंतये न चदेवता। श्री
नृसिंदम दा विष्णुं चिदानंदेविग्रदो मंत्री ध्यानं प्रथममुच्यते। ध्मनंदधत्य
बिन्त्रचं प्ररुविर्मदादिवरतानिस्लोवषयाः। त्रभिरष्टा र प्राय र फलिता दखपत्र की लग्रीवइदं जुना दरिया गए हासन ॥ ॥ज्योति मंडलमध्यस्य वात्झ मंदिरं कालया म जा
यांना हे वालिरव्य पूजयेत्। हविषा गौतले पुष्पै जीप रवि मंडल ध्यानेन हृदयबाधन

________________

vbc1_Page_010

शिलाशिलाम निष्टानां श्री विरेवशेया तथादरिवंशे श्री शिववत न। दशिरकः स दाध्येयोल व मित्र मठितैः विभु मंत्र सदा विप्राः ए ३ंध्यनन के शवमिति एवं सविनये
विष्णुंसक्याम्पकमा लया। स्वसा दिपरुषा क्षेत्रामय्या उपेन्मनुं मनः संदर गौने मौ चैनमनाथ तिव्ययत्रमतिर्वेदोपसं पत्रितवः पश्यमानसः श्रेष्ठ धुपांशु मध्यमः स्मृतः वाचिक
धमस्तस्मात् ॐ पंयुंजीत मानसं विवियानोवा तिष्टन्छन् सदापि वा। चैकदा गोविदधाना मनमैव सदाज येताचौर पुष्टष्टगव्याला संकु ले पिवनेवनूमाधितंसाधितवा सास्वन्
बाधान संप्रदायानुसारे गोहादेवाची धा चिंतये ध्वजाए न्युक्का हमालय।। व्यासाजपकाले न जाताहामादिके ष्टदेवक गुजापन घागयोग गरेशन दितीथे देवनायाम
Y
________________

vbc1_Page_011

विधैौ । सहस्त्रं शतकोटीनामनंतं विभुसत्रिधै।॥ याज्ञवच्चय दिया ग्रामयोरयात्स्यानपादिणुक तनाव्यादरे सवं समरे घावितुमव्यय। इति यो तस्य सिद्धिः स्पा छत्र देणे क्षेत्रक
लगुग्गुल समीपे आज्य मिश्रैर्दशांशेन तु यावदादिशनले अथवा सज्य् दुग्धा राज्यैवाथ, पुरस्कृ नैत
दाताला काय बौधायनेोपि लगवाने वं महामंत्र विदितासिद्ध मंत्र मंत्र कात्रीत स ६यः । पुरश्चरणारं चानक्तिःश्वातः वंश्७६द्योगिन् । सादा स्याद् निर्दिश्यं खेत से मिली
हिसार मिति नाम दा पान किनो नराः सर्वपापायदं देवं मुच्यतेम व किषैः॥ एक विवाह राध्यत
________________
vbc1_Page_012

तएवंधियो तिमादकरु तेस्तु किं विधनसंहिता यतिविाद व सिहं सीता रखें। प्रसादस्तु मुखे निर्भच्न दंड मांगांसार ती नानुं हिगिनं लिंगमै घरं प्रसनं तच जानीया
सर्विस्त्रशनि दर्शने। उपलक्षणं या दो शांति यति। तथा वो कं पा दरात्रिक सिद्धांते शिलानः क्षिति जापवतरण संग्राम विजेयः प६ी सेवा मत पूजाये। देश सार मक्कता
कमयूरासोद श्रीनृसिंह सूपवाक्तिपादपरिवार संगम लक्ष्मी श्री रामरूपाणि सन्तिष्टसिद्धिस्तस्य कस्चेनानि॥ ॥ प्रथमध्यम मिश्रीमन्महा भैरव मंत्राता नदीम सुतरामा का
नागमनं तथा । मास्क रोदय नेष्वेव इल कु ता रानी दक्षता राणां वेंद्र पंडेल दर्शने । दम्यस्या रोए वेव वासादशिर सोपि वाना गाय वृषनें त शैलाश्रारादविप्राभावइत्र
पदर्शनाला नमःपरावेवादीनांचे दर्शन एवम ६
________________

vbc1_Page_013

दीनिसंदृद्दा नरः सिचिवानुयातू थामिदित्याः स्वमेव मदिरापानंग्राममांसस्यनक्षत ष्टानुलेपछि राति षेवनार नाद्यास रणादीनि ट्वान्नेविषति॥शिष्पस्तु श्रुविराचतः पुष्प दो
गुरुमंत्रयाम्य शिरसाह होनं निवेदयेःनदोत्रतं जात्रा हो मानिदेवनं पूजा कार्यासमंत्री पिनामा त्रिसंध्येदेवमचये तानियामक संध्येवापेदाष्टान्तरंशत॥ ॥ इति। श्री नृसिंहा रएप
विरविते श्रीविष्णुनक्ति वं प्रोदये पथ में कलाकरां सुनामा नगवात मंगलेवरश्री अदिया लक्ष्मीनृसिंहाय ॥ वा मारता मंत्रदाय नमश्रीविष्णा राराधनं निरुपते
या वाकयमाने हितेन्तु बनवाने लोका चैतन्य मया विदेवश्रीनाथ विमान बदानयेोमात सचायत व प्रियार्थसंसारयात्रा मनु वन्तयामि॥ज यादवम हा विरेशा नक्ताऽ नामन
येकर स्मरामि चा
________________

vbc1_Page_014

सदाघद्यामी श्रियामहा या वेचा दषी के नास्ररणाद खिलार्थदा हदिमे कु रुसं तासं श्रिया महजगत्य ॥॥॥ातःस्मरामितवतीतिदानियांना रायगरुड वादन मंजना संग्राहा
निवार चिकारु एवारिजय वरघातनमा मिमनमा मायादानविदयुगलं परम स्प समनारायम्यभर का पविता र पापा राय पवित्र परायास्यात जामिन जामिन जता मन्नये करे
तथा कमजतपाप जयापयै । या यादव पतितांकिगजेंद्र घोर शोक प्रसादा न करो नाय लोकत्रयमिदं एवं प्रातः तिरलोक गुरु मै दद्यादात्म प्रदरि४ तथा विरा कर
स्मृते सकल कल्पा या साजनं यत्रजायते पुरुष स्त्र मजे नियंव्रजामिना र हरिया वनमिदाना निउक्तं वृत्रोत्फु व विज्ञालान्तं विषक्षक्षय दीक्षितं नादितत्रय विश्ववि वीरेन
माय ॥२॥ यदा ता
प्राशंस बल छंदितेः सुतं । न खावाकली
________________

vbc1_Page_015

ली
पातु प्रविश्वविदांमदा विशुभ मान्य के ज्योतीया के नक्षत्र हलनादीन्ने कमलता कु लतमा सवय विदानो पिसर्वसर्वत्र सर्वदा । जा ना तियान मस्त तमो सीता खान
सिंहेच वस्यं विश्वरूपं महातम दाम महादेननुसिदे न मान्य हो यत्रा म समर एजीता ताल क्षमासाठी गावयति जीवन मा म्पदामा क्षार का न संप्राप्ते म्हयं शचुभलो
विनि कानां नाशयेद्य नमाम्पस वैपि समासाद्य सक लेनद्र मधु ते श्रियान्यप्रयाजुष्टं तैवैन श्रनमाम्य है मस्कारात्मकं यस्मै विधायात्मविदयेाविनुबंधात्यादावर्तनमाददान तायतः
सर्वात्मनः परमात्म न तो प्रति दास मित्रानामा हो एव मे का दवादिः पुष्प कथितं मया। सर्व दिवात्मकाद व सर्वशक्तिसमतिं वैदिकारण विद्यते वेद को विदेश तंत्रे
तो arara तंत्र को विदैः। सुरात मुगदेवता कीडायाम दानिशस्त्र बनानेन संस्तु यदेवेनर
________________

vbc1_Page_016

हरिवितुं विवानात्मनोष्ट लघवान् वै पदी यत्र गच्चा न शोचे तिमदाना गव्तान राधा ॥इ तिश्री मा कीडयोपदिष्टः श्रीनृसिंहस्रवः ॥ ॥सने ॥ मदा चक्रस्यना ज्यांनुसं
स्मरेत् क्षी रमा गरी क्षीरसागरमध्वं तदीये व वित्तयेत् तन्मध्ये महादिव्यं प्रासादस्त्र निर्मिती घामादमध्ये चंद्रा सिंहासनमनुत्रमा तस्योपरि म दाना गांव घार एफ एम मै
डिसी तदा स न गतै दिव्यं तत् व्यति मुझकोड को शितिमैने नील के बोचलोचनं । रालें कु मंडितम टेऊं डला ज्यां विराजितंत्र कर
कोटन विषिते। कोलीय रजयैनपुरी गदन्नषियो वरदानय होयचक्र हस्त पिनाकि नासंबंग सुंदरोदवस वानर भूषितो तारे कान्तरमध्यस्वं नृसिंदे विश्वरूपिएं। योग पहासनस्तं
चा मदामादश्वर वितु वामना गाश्रिती दिनी नीलकु चितमू, जो दे मार विदेश तिनो मौक्तिका नरोला दाडिमसव्यहस्ते नुमा उलिंगन दक्षिणे। देवस्यानि मुखये
नक्कालीप्रदायिकांलक्ष्मी का सष्टारं सर्वजगतालाई अर्थका ३ दक्षना विग्य सत्यतिश
देव१
शक्त
________________

vbc1_Page_017
वस्तूमानान्वितः श्रीमान हिदेवेंश आमगे बदन नाहित, पायुधावरे (5)
नममिशिवं वीजयंतःसमंतता लावण्यामृत तो येनास सर्वमालक्ष्मी तीर समुधरातुन यो श्रीरंग धन मे घ। दो सीन्त समस्त देव व वरदा बेलोका दीपी कु रा श्रीमन्मं
दकटाचलघू विन ब्रा लोक्य कु टंबिनीसरसिजां वैदेमुक्रे दवियां स्त्रीनिमदन रक्ताभिसर्वतः परिवेष्टिती। यक्षगंधर्वना घारगणैः। जायंती जिवंती नियंतीनिर्निषेवितोसन का ।
योगिबारे बलिशान सुरोत्रा दिन ती माती दिमाख वैसे किती षङ्गिः सुनेर त मयिया सत्ताष्ट ६ दवा खरसवितं परया मुदा नाराय गोवस्त्राद वादष्टितं बाघ मालया ।
मानि षोडश निस्तद्यांत मायया वितुद्वात्रिंशन सिंदेसुसेविष्टि का वर घमाल तबार या मुदानान्पोनु संहिता दवाब होशाना दयः सुराभन सुरु, प्रादितिसुरतविश्वादवैर्यथाक्रमं
वपनारक
चक्र कालानलसमान एवं विक सघायतियोभरायचाष्ट तार के ब्रह्मपालुः परमेश्वरासा विधि विष्टजिवा त्रिपुर र रोदिका शुमिकान् योगान् प्राप्नोत्य देतां श्रुताना इदं परमं
नृसिंह व्या

________________

vbc1_Page_018

ध्यानमुत्रमपग्यनुदिनं न तया श्री नृसिंहसवान ते इतिश्रीनृसिंहध्या ॥ ततो हिचामृज्य लै विधिवता व विधायवरण क्षान् प्राज्वखदष्नु खोपविश्यामनंश्रोत्र वंदनं कु र्यात्। देश
का ष्टं प्रक वरतजि कोत्रेषु निकांत था। एके नावासयंकु र्वन् दुःखदारिद्र्य मानयात्। 3 दितचजगन्नाथेयः कु र्यार्द्दिता धावतात्मानं पातितति न सूर्यदा मनवे विजयदतपूर्व
कामनं ततो रजनीवा सो विदाय) श्रवस्त्रं परिगृवपरिधान रामना मन्त्रमा जनवारजनीयाय प्रायश्चित्रं सर्वतीथा निषेकं पतित द्यथा। गंगा दिसर्वतीर्थानां विलो नसे शयः
चारपा श्रमाणोच फलमाप्नोतिमान् धातथा विषु राणे। प्रायश्चित्तायशेषातिक मत्मिका निया या नितेषा मााषाणां नुम् रयते पाये तुता पोवैयजायता प्रायश्वित के दरि
सम्म र पादि क॥ इतित थायात्रामा पात्रल स्पायसे घातये जरोवात धाने दमा यातिगिरिवज्य है तो यथा तथा श्रुतिभा प्रमादा कु र्वतां कर्मचा
________________

vbc1_Page_019

रतिजनाद्दनीतेपियांतितर्भुक्वा विमु लोकमनामयेोतिति यो मां समरति निन्द्य वाजेल। शिवा यथाप मंनर का दु.६ राय है। न्यच्च हरिर्शिर्शतया पानिष्टवित्रैर विस्मृतानिठ्या
वि संस्पृष्टो दह येवहिपावकः। ब्रह्म ध्यान ले । म हानि षे के ऊ पत्रिथा नोक्त मावा रशिदम स्मिथ र बलेयैवं स्नान पावन दिवशका लान लड गंगाजलेले तथा
कं दपुराणे। श्रीमहादेव सन्नारायणे कामान् कल्पशत्त्रयां गंगा दिसताते वृति पुनका देनाएं समुच्चार्य या देदम निषिवति। सस्त्रातःसर्वती तोरावतिषुत्रक । इतिस्मा और मुक्त
मां ने पार्थिव माग्ने युवाय व दिपावचा वारुणं मानसं जूति
२०त्री तापसतिया दृष्टिर्दिव्यं स्वातव्यात बहिर्नद्यादिषु स्नानं वा रुपाप्रोच्यते बुधैः ॥२१ नयन्ममा विलो
________________

vbc1_Page_020

मनि संतत्व की तिमिति प्रमामटेपन कार्यस्य कालवा क्त्याद्यपेक्षया खल्यफलानिनादरा शरभ २२ स्नानानां मातस्त्रावाचे स्मृती सनातन मुनयस्वा पिते द्विजाः। २३
चन्यैरयुक्त) त्यु धराये स्त्रावाती यो गिनिष वितेति विघ्नो पनि नामोच्चारणरूपमा निषेकमाचारात गतपाप्रा सार्वषामुत्र मयत हरेः एपे नामामृत मादा दावो ॥ इतिमचार
दालटी
तरैतथापि संस्पर विस्तुं स बाह्यान्यतरं विपवित्रः पवित्रो वा सवविस्वांग तो पिता यः स्मरेत्यु डरीकाक्षेम बाचा संत रविश्य नेतरं गोपीचंद नसेन ६ चादिव तावनामै
विधिवत सबै उपदिशेत् तथा नापदीय पांव रावेनारदवदन। निर्गद्याद्याधिता त्रिपुनः सुधीः म नेत्राम्बु खोल्चेविदितेष्वापवित्रपाते। इति गुरुश्रदाय तव प्रदानझावन सूप तया

20
________________

vbc1_Page_021

घ्राणायामान् कु र्यात् ॥ ॥ प्राणायाममहिमा दोषान्दग्धनिलाया मै चिजन्म वातोऽवान् लिने । तयोग्य तो विरमाः समाराधन कर्माणि तथाचेोपदेवतांचे ॐ उल सेवा दि।
यमलोके नए पे तिम्रा । छाया मतान्नराः। विदुलत क मणिस्त्रैरिव दूतकिल्विषाः २६ दिवाम दिवमेोवे इप प्राणायामानुषाः। विषय प्रासानं हा हान्नताः॥ २७ त पां
सियानितपतिव्रतानिनियमास्तु षोडश । गोसहस्त्र दानवयात वकु शाग्रेसमा सेना से नरः पिवेत्। संवझर वातं सायं प्राणायामस्तसमः पात कम था तुपपातकी प्राणायामः
क्षरणा सवैजसो स्पा शिव प्रतुरचाका ला श्रर के ल्यादेवतैःश्रव नाकज्ञेयो यानानं मुरवात ॥ ३२ ता था। पूर के ना विस्वाने चिंतये कमलासन बुलाए गौधनापति
नीलोत्पलदेवच्या मंध्ये प्रतिष्टितीय महाकु के न चिंतयेत् ३४ विकानेश्वर ध्यानसं या पदं ६ स्फटिकका दिनम
________________

vbc1_Page_022

बुधः। ३५त्त्व कारण विस्य पवनं पूर्व संकोच्य मंडलो पूर विद्या विधानेन स्त्रवत्र्या ॐ न के चिति वडग तास मोत्रावासै प्रदायत। तष्पादिस्म रोहायानं यत्रततथा
बाकी उपपातके षु । सार्वषुपात के मात्रविश्य र अनीपाद विष्नुध्यन ने समादरे ॥ ३१३ तिनिथा दिपतिर्म गिद्यासन स्छिता सिद्धवचनरत सोमसूर्याग्निलोचनं
जांबूनदप्रख्यंजन के धाक स शैरवचकं वरदानयदे मुदा । श्रस कौस्तु जोर स्कं दा शौक तो चीतोब २६य धरै दिव्यगंधानुलेप ना०स योगपट्टण्टीक स्त्रिदशेष वेष्टित
सूर्येषु कौशिकरण प्रजा मंडल में डित। ४२ दिव्य विद्या धरानी क! पुष्पमालाविराजिती राष्घिीय मध्यस्तं मदाश्रो दम दि२॥४२ कदा विदानं देवन दिवमत लछित
॥ दिवादि में वितीमा ६६ वी ४३ नारदादिनिरा गीत कीर्त्ति या वित्तम। सुरवीर चिंता ने कहयादिमुदि ।
११
________________

vbc1_Page_023

४६ अर्चितं जावकु सुमै धर्मयन पयौवनसंपन्ना सर्वल क्षपा संयुतादि समिताननां मातर सर्वां प्रभिषिक्तांत्र बुझा अलोचनां चिंतये
नं विभुं विताय वसलंयासा धैर्मुनिभिः विधैधानियोगपराय विनमदतिश्रियं शक्तिं दिवम् वामना गे विचिंता ॥ मालांबरधरं दिव्यगंधानुलेपना सबलिंका र संयुक्त तयेत्परमेश्वरी
चाकाशगंगा पानीयदिव्य मानीय दिग्गजैः छियां५० जोनदांबुजक रोहिनु वा वतुर्भुज। दादरी प्रियतमानय व रत्र दार तथैव वै दाय । पांरामक दवा तथैव रात्रि शेषन
का लं सायदयात्रा कर्तव्यं सजपं दमयनं निन्द्यमानरा धके नाते । ५२ विनय पंचधारा ति षोदवाना दिको जपोदामे तथा ध्यान निकु र्वीतमा क॥ तथाच ताप वनस्य
चोप दामात्यन्पापुरुषस्य पतिरेना । यामात निवत्या नवते नृप। १४॥ रामानायादार धानता तथा श्रविश्री जगव प्रथना सर्वपाप श्रम कौविध्यनि।
________________

vbc1_Page_024

मिषमता नूयस्त्रयस्वनवति पंक्तियावन पावन इति। इन्तुं संचिंत येतया घात रुच्छाय दीक्षितः। श्री नृमिप्रदा वितुं सर्वाश्चिन दिनानातः कालेाया नियंमदा विभुंविदितात्। स
वनका मा निरुप्राप्प खांत यातिपरांग तिरकं दद्युरा ब्रह्मा का सर्वशास्त्राणि विचार्यवनः पुनः। दाम कं तु निष्पन्नं ध्येयो नारायणः सदा । मुझर्त म दियोधनाय नाय
मतिः सोविसङ्गतिमाप्नोतिकिं शुभस्तत्पराय एाः। ५० इच्छतं श्री विष्नु स्मृति चिखुप श्चिमयामोमुले बाल उच्यते। इतितथैव शुक्रवदनानि॥ ब्रापे मुझर्तेउला वा
समाहितास्त्र त्रिका द्यामनंब धूम ध्यचादिस्नुपा दो बुजे । ६० ततो निर्यच निजयात्रा मानी मानि कीर्तयेत्। श्री वासुदेशा निरु ६५ कु त्रा धोते जाता श्री अनंत
गोविंद का नमोस्तुते मनाती यादिकं तचेनिक्षिप स्नानसाधनं ततोत्र को दयांते मह वनामादिस्त्रोत्रा जिप न के वलं नामोच्चार पूर्वकं वा तीर्थतत्रकस्वरक्षाल्पामा स्ना
१२
________________

vbc1_Page_025

S
नानुज्ञांप्राधयत्। देवदेवजगत्रा शांतवक्रगदाधर दे दिविलोम मातृज्ञां तवतीर्थावगाहने ६२ ततः काया: प्राणायामान् कु र्यात् श्रथश्री नृसिंहवरस्यामृततीर्थ गंगा दिस्मरणानिलवा
श्रात्मानं श्रीमनु सिंह विग्रदंतचा न्यासावे विंद्य एपडाले निमज्यमूलमं सप्राणायामं जच्चा ततः श्री नृसिंहांना जय कशा निंघमन्नवदनं ध्यायानिमज्यायस्वायत्तत्रतः
प्रातर्मध्योःस्त्रा गृह नचान वस्योः । यते विष व स्नानं मनुना वाशिम ३ माववापिस ऋत्युर वाकौ तुजविना ॥ (ति॥ श्रन्यच शिरस्तं स्वानं कर्मणां सदा । आवास
सर वा विपाणिना वा विमान ४स्मादजिपहोमादिकर्मस्तु ॥ ॥ प्रथा महिमा पद्मपुराणोंदेवहूत कुं डलवा दे। याम्यांदियात तो दुःखनिद्यस्त्राची नयनपति निस्त्रानेन पूयताविपाय
तो नराः। प्रातःस्त्राने दार वैश्य सबा घान्तरे मला स्वानननिः पापो नारा नै निरयं व्रजत्। स्वानंविना थियो
________________

vbc1_Page_026

निशी सदानरः । अचापि न स्वस्य विभुरखा विवेदेवत्तास्त्रान ही नोनरः पापः स्नानहा सदाशिवाय नर के तु ऋषकमा दिजायतनयनात सिस्नान मारती पवाल।। aga
छानां पुरुषाणां विज्ञांनथाविवचनास्त्राने मनः सादः स्याद्देवतान्तिनुरखा सदा। मौसा श्रीः। पुष्टिः एवं विद्यायाशा ति१ म दा पा पाएयलक्ष्मी चरित विचिंतित कदुःखादिदर
प्रा तःस्त्रानं विशेषतः इति । १२ मूलमंत्र ए शंखना निषेकं कु र्यात्तिनैव श्री कु ल सी मिश्रित श्रीलि ग्रामवरणात तीर्थाभिषिकं कु र्यात्॥ येषिनिरा निन्द्येशो लिखा मनिला
जलद प्राशितः किं वाया३लियम विलायः वित्वा पुनासो मानने वसवि
________________

vbc1_Page_027

द्वितीये प्रयोज्ञेयं ननीये जल मे वचालितं ज्ञेयं इतिधर्मविदो विदुः क्लिट


मुझे वांगंगा गोदावरी रवानद्यो मुक्तिप्रदास्यानिवसंतिस तीर्थास्त्रिः ज्ञातिया मंगिला जले || | दे वहुतविक उलसंवाद। सस्त्रातःसची तीर्थषु सर्वयज्ञषुदीक्षितः। शालिग्राम
शिला तोये यदिदमनि पिचति ०७ तथा गौतमवचनायेोधनाणिदास शालिग्रामशिलता येयनिशि यादोदके नावे बरीष कु लेतेषां दासोऽहं वशगास दोहारा नानावशेषे च
जलंयस्पोरि बरीषयेोः पादपांशुः गृघत्तो ॥ इतिशत तावदन्यानि तीर्थाविनव । यावन्न प तो धंदा लिश्रामाभिषेक जंचतः श्रीउल सीमिश्रित नीशालिग्राम-वामृतेना। नषेकः
परमा दारणकर्त्तव्यः हस्तरेषुचः पित्रदद्याज्जलांजलि मधुनैववमा उत्पाद संयतेनुिः ॥०० धनरागतमाय नकारात्रिषितर्पणीधरं वेतोर्थ निराशा पितरोग ०१ संस्ठान तिलान्
क्यापतर्पयतेपि नूपित रात्र प्रितात सरुधिराम सेना तो दवरुपिनासीप
________________

vbc1_Page_028
उपन्यास तांत्रिकी व संध्यामुपास्वान्त्रयजले मंत्रदे वतासंपूज्यप्रदायता परिवारात तथा बौसायन स्मृतैौ। दविषाने जले पुष्पैीनन रुदाय दर्शि प्रवितिस्तर यो नियंज ये तु
रविमंडलैंतियदिवा श्रीमदा विस्तुं चिंतयेत्। तथा श्री नृसिंहपुरा ऐ मायवनना ध्येया सदा सवित्र मंडल मध्यवर नारायाः सरसिजा सनसन्निविष्टः के खानमक रकुं डलवान्
किरीटी दाहिरएम यत्र पुर्धृत शेर व कः प्रतियायान्म हा विलो जास्तानं प्रदर्पितानाम संकी नेटएव न कु र्वन् वै विविनयश्रीनृसिंह घुराये। जलेदेवं नमस्कृ य न तो बेदं
पुनः। पौरुषेरण उसके प्रोविस मञ्चीय नेतावी। दीक्षा रहित विषयों प्रयो कृ तज लस्वानंष्ट हार्दि प्रपद्यते श्रासमाजीय दिलिप वनु मंदिशी एएन गुणा समे
एवनवीन श्री मुख स
१४
पनिह
________________

vbc1_Page_029

'आयः वनावतो मैध्यम किं पुनरचिता पिता संतः प्रशंसति वास्ता स्पियर्थमारे दके नन स्वायायावाकारण यास्त्रानेव काम्पार क्यो लेतिस्मृजीयतीतानि
नारदेनुकाले मृद्या श्रीमदा विवरणा र विशंदाद का नियेके न स्नान करिष्पे इतिसंकल्पान लिमीि तिमी सीतामालिनी महागादिस्नुपादाय मंता गंगा त्रिपथगामिनी। जागीरथी
जो गवती जान नादिशेादशैतानि नामानि जलसाज ने श्री गंगा वा अनुज्ञाप्रश्रांतवायन्यामंत्राम समयसास्त्राचा प्रपोहिष्टेति संघाज्य जलं विलोचनामा लग्नच लुको दके नाम
गुरु पिचादि ताभिषेकशर्वश्रीसीताले एकादशाधनिषेकान्यासन्नवानामपरिदध्यात्। चरितमानको शोविना जगविन वारंट लगन
________________

vbc1_Page_030

पात्र हेजले अक्षता हिचा पावांतर कार्य[साद के गर्ने वा स वर्हिषिनृस्त्र लेना काय ना बर्दिविना चैौस्टले कार्यों परकीय निधानेषु नस्त्रायादिकदान नियान कड़ी
नाचात: तो न लिप्यतेोपरकीय प्रतिष्टि चिला चिदेवखातानां सरसांसरितो तथा च चतुरः पिडा नपार को स्नानमाचरेतायंच पिंडाननुच्चना स्त्रायास्पर वारिला स्नायादीत
नगा दिए। दाचीक पत्र डागेषु नादारत माता दे त्रा हारकल मध्य स्टांप तोमपि बंधनात्॥ ॥ इरवानियाने मित्रिक विव कियांग प्रकर्ष । तीथाचे नुकत मोदकपाराद
कै शा अर्जुनंप्रतिश्रभवनं प्रविः स्वानं तथायार्थसमाचरिता कृ पेचाप्यध मनिनद्यांमध्यमं वाप्पांनुवीय त्रस्त्रानंतडागनैव कारयेत्। गृदेचा पुत्र नानज लव शोध ज्याद्देहमा
महिन्यापादति सिंधु
हस्त्रासमा यशात तिमीत्रिक
________________

vbc1_Page_031

संगम का सार मानदे दे। शास्त्रे देव खाते वै स्नान मते मुत्रवसितेजन्म निसंकांत य चंद्र पवस्यनावे वनस्त्राया वारिपन दिना यात नदीतील तारानामाननदी
प्रोष्यांस्त्रात सुननदी तरेत्। दृषनैकशतं यत्र गवां तिष्ठ दीपांतर वदतिमनीषिणः। यणो यादसंक्रांतियात्रास्त्रघमवेषुचास्त्राननिमित्रिकां दो से माजी विलाः स्वयमेव दिन्गुणान्
स्मरन शृ एवन् चीन्तन श्रीमुखंभु दा‍ चागोभय क्या संभाजीयधीः। विलोरायल नंषु एवं दास्येनात्मानमपीयत्। ॥ श्रात्मममम श्रीव सलाद वाक्यं श्रवकीर्तने विलोमा रणं
पादसेवनी प्रेर्यनं वंदन दास्यं मरवानात्म निवेदनात था। श्री शाश्रवणे परीतिद वयम कि कात्री का दस्मरणेत देकिनअ ने ल
________________

vbc1_Page_032

त्यमेषी पद तथा प्रमिनारायण सिदामः दासस्य दायिव दास दासः अन्येन्यो जगतो नरा तस्माद धन्य तो मिलोगे तथा दशम स्कं धे ॥ दामी गुरगानु कथने व गौ
कथा यां हस्तौ चकमन वद्यादायानीत्यशिरस्त्र निवास जंगम हो सुतां दीनः सवनामिति। तथा च । क्रमे का दो कं धे उ-६ वं प्रतिश्रीरागवत॥ त्रवैरुचावचैः श्रोते
पौराः पाहातेरपि चाप्रसीदन गवत्रिति मंद देव ॥ ॥ श्री जगवंदिरमा दातयं तथैव मदद संप्रतिष्टाप्प मंदिर का रये दृढं। पुष्पोद्यानानि रम्पाणि आयोनो वादाश्रितान् पूजा
दीनाघर हिंसामियात् ॥ तिष्ठया सा वीनो में मनानुदत्र कर्याशयदितोरनुमोदिनुअस्वच कर्मणानामिनः दिरमार्जन जयत्॥ देवमाल्या पतयनं देवा सारस
पूजादिना ब्रह्माकं त्रिनिर्मार्ष्टितामियात्। इति यो यति ते त्फ ल॥ इति॥ श्रीज्ञ गवं दस्त्रपर्व दिवा नोगो प्रदानफल प्रयोगले पनी के
समे
ए नि
१६
________________

vbc1_Page_033

Atal
तो वो हवा सूमोनियातितमे दमातेन किमान मदर्थमुप लिप्यतेोष्णाधनापिशाचा खरा द साकरिव वराहरतिर समय में उलेन विवजित 15 एंब्रा विश्वश्राशनामस्वाम उलाई
पजीवतितस्मातुखवीत मंडल ० तथा स्वा के श्री भाग बाता सविभनः समय दारविं द्वयोर्वचा सिवै ॐ गुणानुवीन कारो दार मंदिरमार्जनादिशुक्र तिच काराच्युतः स
क थे। दाया इत्यादी निसर्वतोन्न प्रस्तुतिकानि बुद्दिमान् ततः कु र्याद्विचित्राणि पुष्पारण हरिनुष्टाया २ तथोक्तं स्कं ध पुराना र तिप्रणु मात्रै वया कयति में ले के वावा
तदा धातु विकारे कल्पा की टि दिवं न सेतू । यस्तु मैन प्रमदापात कार्तिक त्रिकशक्षा सममेतन्न संशयः॥ गम्यागमनपापमेन स्यून हा सर्वेन नाना मानोति मै उ
विवादार रहे। वालिग्राम शि लाये मुयः ॐ यक्यिस्त्रिका का लीक सुविचारा मापा मंडनिय या नारी के वा वायतः। समानिवेिष में
________________

vbc1_Page_034

नमाप्नोतिकदादा कार्मिके काय या कारातिमा क्या सास्त्रवित्तेन हि गृहीचा गोम | येशु मं कवायतः च वियागंना निमनधनस्थ इति तथैवेोक्रमाया श्री नृसिंह सातवीक
प्रतिप्रायवनाने है निद्ययः सन्मानमावत्। समस्त पापनिव लोके महीयते। गोमयेन मृदा तो ये यः करोत्यनुलेपनोचोप्रा या फलं प्राप्य विश्नु लोके महीयते। इति
शास्त्राप्रतियमववना सन्मान कु रुतेगोमयेनोयले घनो करोतिनवने विमाज्यं तेषां कु लश्ये।। संभाजनाला पारंग या दिशो निती कु र्यास्ठान में दाविलेोः सोलांगं दाचितः ततश्री
महाविमो दें। अबनमस्का रंशचा निर्माल्यो वा सनंकु यति तथाश्विचनां प्रातःकाले सदाकु यात्रि महिल्या घास ने बुधार षिताः पशवो अधाः कन्यकावरजस्वला। तास
निर्माच्या दंति एवं पुरा चंगुष्मद्दयदेवं धषु। मैः पश्नवक्षघात समं पाये लक्षादामे न त दवताश्वपापैः प्रजायत। मया।
25
________________

vbc1_Page_035

तिपरमान संसारीमधुना दाइ ॥ के शमार्जना दइदिइर्निदेशभावना किएव कु रतादवता दवा देवानाममानव रिगताना माषघु दिनक्षमा पूर्व देवकार्यस्यादपरानुपेश कोएकोद्दिष्ट
मध्धमद्यात वृद्धिनिमित्र के प्रास्यत वर्षे आहे यदादियां तु विधिज्ञेो विधिमा स्वायारो दिशांनु नलंघयेत ततोऽज्ञां प्रास्त्रान पूर्व तुलसी पुष्पा एयानायाविरुदारीतास्त्रानं चाये
के वितृ पुष्पं तवैधिजाः। देवनानगृि स्मीसवतिकाष्ठवत् । मध्यानविषयमेतत् यतोवाल सीबिनादे बनाये पिष्टकजन
तितद्विष्यति हरेः शिसाततः स्त्रान छान सागर प्रतायतप्राणा यारमा न्यासाला श्रीमदा विष्भुंविविद्यश्री नृसिंदरी कृ तार्थ श्रीमंदितार्थम्म जालसी
________________

vbc1_Page_036

मिश्रितोदकर भरतीर्थान्यावा हाय नायादिगा गोदावरी रवा गोमती


की तथा यमुनाचे सागाच पायायसूर्यजालासीमरथी । वला का वे यद्यिा धनु एप दाः प्रायां चत्ररूपयारमन तीर्थमा गोगदनमादाये बगोदावरित रस्तुतिमान सिंधु कावे
रिजलेऽस्मिन्सं निष्कि साइति सर्वतीर्थमनदकपात्रा श्रीगुरुं चा श्रीमदाविलोरनुज्ञां प्रार्थीयता देवदेव जगन्नाथे खिचक्रगदाधर दे दिविलोम मा बुज्ञातवती थान पेवणे इथे
वमनुज्ञां प्राणश्रीमत्रिविक्रम चरणादा
वित्ताविनी व कांत तुरंतया में तालोय सर्वमेतार्द देग ते मला तणा विराजमंत्री जा यतेम्प टिकोपमः। इदस्त्राव रंमादमधिकं स्मृतइति नारायण नारामा छारा पूर्वक
स्नानमा चार
१०
________________

vbc1_Page_037

रेत् | मन्नारायणे कामान् कल्पनार्तत्रयं गंगा दिसर्व तीतो भवतिपुरका इतिश्रीमहादे arthanda दवदधाय रणोद व स्नानादिषु कर्मसु। प्रायश्चितं दिसर्व
यादव स्नान कालेम्परे तथा चाचीच श्वश्र६ यास्त्राने कु र्यात्तथा श्रीमा कोड यच वनी उष्पद्या मल कै न विरिका देव विनशे खत्म श्री कामः सर्वदा स्त्रानं कु श्तिा
मलकै नर सम्पन वातैवंशीले वस्त्रं न धारयेत् । न चाप्यामलकैः स्त्राव कु यकिल ॥ तथा ज्योतिशास्त्रानु नम्यदशमी तयोयोदयर्थेनिकनया (विद्वितीया। सत्रविदुनवमीषु यदि
दुःस्नाया त्कदा विपिना मेल के मुष्य ॥ तथा योनिया चोथा बीफ लैप मात्रा स्पासतमा
________________

vbc1_Page_038

मित्रोव सर्वेषु कर्म कु र्वत्र स्तोनिं कालंय का श्रामनं सर्वदा दरिद्यर्थ


देवस्य चाज्ञया। वोरख व सं विराजितमः
विशेषतः य्यते सर्वपापे यो यद्यि मिधानथ जेल ते कलसीदल में मिश्रता
विलोक्यांयातितीयानिवास
यत् सर्वच लीप्रामा दव जायते। तुलसीदर्शनान मे का दवा त्रिकायचास्त्रातिदिने दिने । दशाश्च गंगाप्रविदुः। योग देठि र मानिये धृता जय
अतिमानवी बुल से मिश्रं यस्तोयं शेर सावाहता सर्वतीर्थानि षेकस्ता नसंशयः। ततः श्री शालि ग्रामचरणामृतेनानायक माचार श्री
काश्यांसर्वव्याधिवि
नादानी विभोः पादोदकं पुराणं पर सीधा स्याम्य हो प्राय से च तथा को सिप का स्टदेव में तथा
२९/
________________
vbc1_Page_039

यादसलिलम धनुष्यं विनिशिता श्री विलो पदसलिल करेल हा मुखेदिज्ञावा पिबते यस्तु । रौरवेनर के पते॥श्री लोः पाद समिलेापी चाय मिस्र के प्रदेप्रकरुन हा
निगद्यते । इति था। महिमावास बेलवारीस व्रती मी सदातिः पादोदकं यस्य मुख शिर त्रियि दिजन्म प्रभृतिपापानां प्रायश्चित्रं यदीछसि शालिग्राम शिला धमरिया पदा
षेव्यतां स्की देशिव नयने । शि रतिष्टात येषां निचेपा दो दर्के हरे। कि क रिष्पति तेलो के तीर्थको टिमाना रथैः॥ स्मृतिश्या त्रिरात्र फलदान । द्यायाः
काश्चिदमनुगाः। समुद्र पक्षमा मस्य मरिता पतिः षण्मास गोदा
जावी पादाद के तो घालतोश्री सिंह सो। गंगा या गगयाने विष करा लिएका निया ॐ के जांगल या मुनानि कालन तीर्थ से खिला निधुमंतिया दो दकने गयतः
अनुनाति सुध तथाविप है दायनीज लसाविमिश्रितोपादाद के क्र
________________

vbc1_Page_040

निविसंध्येयवेतेनगाव ते धर्म महिला नातिमुपेन महाभिषेकं ६ यात्र सीपरिदधात्रि का कौवाधार द्यावा कारवायम लिने वस्त्रं कोपनि जिवाधतिनवस्त्रे एनियनैमित्रिका किया।
नतत्फलमवाप्नोतिदत्तेन वशि
परिदध्यमत्कदाचना कारवाय वा सायः कयति जपहोम प्रति दा मानिः फ निवेश वस्त्रानं दाने स्वधाविति ॥ नग्न मलिन वस्त्र पनि
धनं तथैव धौत विजानीयातु के दक्षिणा या के एकत्रयोदय दिवेपिवक मल वा मशष्ट तथा प्रिया माकनम
एका ग्रे द्वितीया दृष्टे नृतीया वाि कता त्रयमुदाइतांत्रिकतैः परि २० तदपि मोदात्कु र्वनुद्योग)
________________

vbc1_Page_041

दारं जयादा मोय वासेषु धौतवस्थशेन के न हतः विमनी श्रद्धावाना


तारा शोध सुर्वण्य वायु ये पुरवनिःस्पृष्टंवाब स्पृष्टंत्र विकते व दुष्प तिनके ५ चुकिना का यारद वाचिकानिः यात निपोक्तं वृथाश्रदानसंज्ञायानंवा संधिनंद) या विके न
प्रदुष्यति। विके न वस्त्रेण मानवः प्रादातुराश्रमं प्रो कं पिनयत्रम दो धिवत्रदिवे कर्मनिमियान दग्धनचवे दिन पारक्याने वधारयेत्काळ विष्टास माधु
हस्ते परिवर्जयता प्राविके च सदा पवित्र राजसनमा विम
व्याशी क्रियायाविशिष्णता धोता ततो दग्धं संधित रंजका
शुकमा गाल
परमेष्ठविरावचा प्राणाया मंत्रय वा स्वायतानीतरामध
________________

vbc1_Page_042

कदाज त
ता वीतमन्य वा द्वितीये चुनाव दिद। स चावितु ये घासः राधे यञ्च वा समगत नस्त्रामैन कु वरतेती येषु वविशेषतःला मदनपंचरात्रक्वामान वेत्रियं रक्तं चैव विवजीयत।
काषायंत्र मलिने काषित। त्रियाय व
स्वः स्यात विद्यामिरा दिया। नकु रिविषयक वस्त्रे दव व्यादेशात्परिष्टनानिदे व्यवस्थित एवंस्तद्यात देवविचवजीयत् ॥ वायने चाया दृशुश्रुषादेषु जन त्रयमः ॐ यश चौबासा
स्त्रधा दिने निधो ने न वैवस्त्र जायापच कमंडलु आत्मनः श्रुविरेता त्रिनपरिषी कदाचन । इतिगो निजबचनेचा ए (स्त्री जीतन वितान विरा ऊस पारा श्री गोपीदमी
कि यात्रा सपना
________________

vbc1_Page_043

तिन विविध ऊयम् । गरु पुरा भार देना योष्ट शिका द्वारवतीममुद्रयां करें समादाय। लाट पर के । करोति नियंतऊईषु या फली का रिगुणांस दानवेत्ता क्रिया विहीनं
यदिमंदी श्रधाविहीनं नतु कालवर्जित चाललाय दिद्योगो विप्राप्नोति कर्मफलंस दाक्ष ये गोपीचंदन में ससुर वितं ललाटे हिजो निचे धारयतेजनातसमये रात्रौ दिवा मर्वदा।
यत्सु एवं कु रु जांगले रक् ि माधे प्रायेागेत त्यांनतर विष्णुमदष्ठादवत् ॥ यस्मिन् गृदे तिष्ठति गोपिचंदन क्या ललाटे मनुजा बितिस्मिन् गृहे तिष्ठतिसर्वदाह शिशिया
वित्तः कं सनिद्रा विहंगमः ॥ यो धारये ६ सभासदापवित्रा कलिकल्म रखा युद्ध नियं ललाटे दरिमंत्र संयुतो यमनेपदि पाप संवृतः। यस्यातकाले खगगो धियंदनं बाको
ललाटे दिन हा के वाप्रयतिला के कम लाल बिला तीयदिले हा स्यात् ॥ ग्रदा नपी इंतिरक्ष यक्षाः पिशाचोरगत दान या लिलाव
________________

vbc1_Page_044

चंदनंददाति पांडष्पतिशक्तिसादत॥स्या तिला के कम लक्ष्या लोगोबा लंघाती यदि बलदा स्पातू गौतमवचनांबरीषमहाघम्प क्षयार्थक रुवी । जलाऐं यज्ञतं निद्योगामी नंदन
ढु के ॥ इतिशिव!
अस्त्र तो यः क्रियाः पायसं वृत्त गोपीचंदन संघ कति तो जव तितकृ त् प्रभु निर्वाप्पा राप्रपा समाचरन् दि रेवनवे नियम ६षुद्रांकितोन रः। चा श्री गव घयनं ॥
मशियार्थसार्थव क्षयार्थ चुराना जो दाम का लेव सायं साम्रातःसमाहितः प्रक्को रात्रियाय हालां ॥ ६धाराम यात्रियते कु त्र विश्वए वो पिवमानो ममलोके महीयते। ६७
धारा वि पत्रात तदाविज्ञातिकु लतान का वो ६ धारयेः वहतं धारयेचं दनादिकं । वी च्या दाजिलेवापियो विद सत्वं दुभदा लोग तथा तियर
२२
________________

vbc1_Page_045

मंगतितिर्यक धुंदन ऊर्वरन संप्रातं रणे पानानामवैयात्यनाशय पाहते ॥ दवाएं गुला


स्विंगुलं कनिष्टंविविधेनवेन्। एतैरंगुल से दैस्तु कारयेनन रखे स्टेशन | इनितिक वनांगुलिनि यतिन कार्यदाप्रोक्तामध्यमायुः करीनवेष्टः पुष्टिः प्रावामध्यम साधन नी तथा
अंगुष्ठः पुष्टिः प्रोको यत्रोदा मध्यमा स्मृता। श्री अनामिक ज्ञया तर्जनी मोक्षदाधिकाया होना दिव लोगोवादकः सर्वयात् गोपीचंदन से छतवतित कृ ष्णा । गोपीचंद न
उदय ददातिदिवैभवे ऊनामाकरीत नशते नवतितारितीयहरीरं मनुष्याणांक ६, विना तंत्रद्रष्ट
वितात तापत शिवार या य दुवै सादे रिणोय हा निकाल कतिल दात गाता क दहि
________________

vbc1_Page_046

पवित्र कर्म निकल वेसार


श्राशाधिकारइतित परिश्री नुलसी
त्रिधुंदुकं । प्रमार्जयतिया दे दें लस्यादेष्ा वो नरः सर्वतीर्थमर्यादितणा द्विज जायत। ममला था यार्थच पवित्रार्थ द्विजोत्र मानुलसी मूल संलग्न पत्रिकामावाद बुध
तन्मूलमृत्रिको यो वे शिरसाधन राष् तिष्टात् कामान् ददातिजनार्दनः। मृदा येः
मोक्षाय गमनं प्रतितथा फड पुरा से 13 लसीत्रिका स्पाचं याति वर्षशतं यथारवित्रमधेसी यात्री तथा पत्रिका ततः श्री शालिग्राम वंदना बाल मशिनमयि धर्म
ललाटे धारितं नारे या एकं ते कति दिने दिने । स्यावलोकना जिला लिखित सीसी दर्शनमाचे दिग
२३
________________

vbc1_Page_047

शुक्रई दारिका युति का हाल लाटो दश में देवादा रहाने गोपीचंदना दिनिक ६षुद्रा विरच्यतस्वानुगत द्वादश के वादशादित्य मंडल रूप के ध्याचा के शवादिद्वादश के
यथाक्रमंन्यास तथा। श्रहिताय के शवाय की मैनमाला मंत्रा रहिताय श्रीनारायणा एकाचे नमः। इमो मित्रसहिताय श्री माध्मा यत्र धैनमः ॥ इदि। इंजं वरुण सहिताय श्री
गोविंदाय छैन म के कते म दश सहिताय श्री विल्ल वेष्टयै नमदक्षिणया श्रीकं वंजगदिताय श्री मधुसूदना यक्षां चैन प्रदक्षिणां सो विवश्च सहितायत्रिविक्रमाय क्रियायै
नमः। दक्षिएक उदाएं प्रसहिताय यानाद वायद या पैनमः । वामपार्श्वसुंषसहिताय श्री धना में धन यैनमः। या मांसे । चंदे पर्जन्यसहिताय श्री पीके शायद यिन
मेवापकरण एवाच सहिताय श्रीप नाजाय श्राये नमःशष्ट ऐयश्री विम् सहिताय दामोदराल लाये नमः ककु दिता इति । किरीट मंच किरीट के सरदार मकर
रगदाहस्रपीतां
________________

vbc1_Page_048

बरधरश्रीव सांकित वक्षः खलश्रीमहालक्ष्मी श्रात्म ज्यातिदीप्ति सद्स्स्रा दियात जसे नमन इति किरीट
नरोतम सर्वपापविनिक्तिस्त्रि द्दौर विद्यत। अथश्री सुदर्शनादिमहिमा ॥ ॐ याम कर्मादि धारण कु र्या हनुमान दावि लोतिषियां उत्कं दा श्रीनगता। यः पुनः कठिन कारने
भरपुरी। मनवादीमा कम कितचि फ्रं ट दाचा कु रुतेन श्मशदाद तस्य प्रविष्टं प्राजानं विस्मिनां तर किं चित कर्तव्यंश्रयछता। रममावता रविनानि ध्वयांत या विग्रादा मात्र
निविज्ञेयः सन्नमा मकीनुपात रुपं जायते तस्यामि ममायुधानिय स्वतानिकलौ युगेश्वर यावत्
या कामयाविष्कारो निति विश्र जी पंचम दा मसाथ कर्म र चिन चादह करो!
มิต
२४
________________

vbc1_Page_049

มย
को मोद की पद्मप्रविधि युधार्न चिक्रित यस्य वि
तिनितम्वृद्धिपापक्षयं जन्मता तिष्ठ्मश्वक मंदिर द्राः यो बालसत ते विधते समु-पते यात पंचकन् ॥ श्रीनाराय यही काय कितम् ॐ तय मनोरबोधा स्वत्यु एवं वसतां
जन्म (काटिनितिफल लि
मतं॥ वामेनुजे गदायस्य लिखता हयते कर
कम्वा मिचदशीन। गदा लिखिते । तत्फलदर्शन
मनकु मारचा युकि यदा यदापात दिवादिनिि तदा तदोजग स्वामीष्टोदरतपातको सवते यस्य दे देनु प्रादा भावे शिनदिने। नौरत चक्रगदापर्यं लिखित।
ताददगोपीचंदन का प्रयास गछा कि करिष्या
________________

vbc1_Page_050

करितो तथा पापादिते। दृहाला युध्धा निवे। इति॥ ब्रह्मपुराणे नारदपाल वन नामांकिताप्राष्टाक्षर ममत्रता । वारका दि का युधैर्युक्तास्त्र समिपमयी तथा धनाग तो
कलिकाले शिवा का दस्य समो योनाथान लघुरासन कु मा यादवांरवादिविति धात्रीफलता माला वल्मीका दीन वा दादवाक्षरमंत्र नियुक्त निकाल वार त्रायुधानिव दिम्य
मशमसनः॥ ॥वैव ब्रह्मवचनानि वांरवां कितन वैयावेश्मनित दस्त्रयमश्नाति पिन निःसद के शवः समायुधो किते दृष्ट्वा सन्मान करोति मादा शर्जित पुरपं बाक्ले व तिला धर्म
किला यस्तुरमानिष्टयते यक्षिप्रयागया गतिः प्रोक्ता सामतितररिदाला मुधैः कलौ नि यस्य वियादीत वाश्रमं प्रति दुधावाम वादक य रोतिदार पूजांनशांक महत्वाचा
काटयति ॥ २५
________________

vbc1_Page_051

क्रिश चिकितयोंक दतिया मायेनशमोन निदेशचा पाण्डपतितात्येनात्रिकापति न प्यते कलितैः सदाश्त्रो को रासन कु मारवयेायस्यनामुद संस्खा दिविचितः) सगिवितिय वा
स् नाना युगोऽवैः। श्वानमात्रिषायम्य कवचेतस्ावी ल बदनिष्टान्त रोकितामु प्रायस्य धनयी करे। धृता नारायणीको दिन पुरा करें। विभीषणेन ब
ताराध्यकशना त्या होममी दितफलेमदत् गोपीचंदन मृन्त्र या लिखितंयम्य विया श्विक दिय
मेवादेदेत स्वास६ विस्तृत रिनिनाद्याजनंन alama कमनःकाइप: रवर यात्नेन संशयी बरी
कितः कान्मु जायालाया दिनहिना ॥ ॥श्वक विदीनविषयमयो नरः श्रपद वाचन के शिम्मद नाग्पाः कर्म वैवासकमनादवतावा
________________

vbc1_Page_052

फलवदर। के चन। श्रादीने वद्यदानव


निशएतकु तिस्मृतिस्वानुपरिष्टा६६पत्तावत्ततवषाम्यतिवचनं वक्तव्यं । विश्रामतिवृद्वायपालि दहावाम्यते । इयादिवैिद्य शास्त्रे राज्ञाधा दद्यातख दाननवैवा कथांतषां दीन तांगम्य वै
सदा।। तत्रैव वद तिरोगे राकांत देहानां दादा दाद, इतिवत मायया कांत देहाना मरिरणा दा दइष्यते । नमो हीनता भोगनव
अग्निने व उसंत प्रचक्रमादायाने धारये सर्वाना हारिमा रमाका सिइये। सच्चा धाम या मुताप चार कोचका दिवसांनू पधारये लवोन सत्रायुधैर्वज्ञावः सर्वे नापितः ननु
यक्षि विकये है
२६
________________

vbc1_Page_053

तो यस्तु मयातिपर मांग तिमिति प्रोक्तमवाचरात्रक मदेश्वरभंगा। सौवराजते तां कांस्यमा सामाचके चाउ मेधावी धारये तु विच नारद पंचराचे। नारदवचन दादाषको गांव
लिखितयसंयुतोदारः मुदानिव कं धार यीत विवक्षाः। धन्यः स विभवोलो के देह
कादयः सदा। बालास्यविनोषणा विनस्य विशेष तपती तीहारखा वैधेचकलो खान
लोचनदीना
विफल नवित्। विस्तुच कॉति दिपवित्रमितिश्रुति कोकिता दते ह कच्यं विजानमै ॥ ॥ ब्रह्मोनल चेतना स्त्रीके के वयं होदित दानवि श्राजयः सर्वत यस् तिष्टतिना
विद्यदादिकाच बाऊभूलायाः कलवादिषु नृपश्चादिषु
इति॥ तथारादरा। दो स्वबको किन
________________

vbc1_Page_054

वामश्रा तास ६ तत्र समासात पोष्यपवित्रं विततं दिवम्पदेशोचं तो अस्पतं त यो व्यस्थिर नू । इति ज्ञवेदे मस्से
जया खुदवाना शंखं बिन्नुयादितिब्र लशिदा विदुभयका दिधा र सांघु मी परमं बै वेदन पार्तिद्याद्यनिमित्रंदिवस या विष आय सी विधिवत्रा पंचायुधविधानतः एम चज्ञः
प्रतिष्ठाप्यष्टथक्शललाटेचमाधायचा रस्तथा। नंदनोवेव हन्मध्येच के दये। इत्यादि वैशुन कामोल मनिनुतिष्ठमानना के त्रास दुखा
ती ज्ञाती वर्षी जाग मूले बाको दूधज्ञा ये पुशशांजिंगा जैसे तावद्रायुधान्य येत । इति तथावै॥रामायादिपरिशिष्य के बिषाबलोदवानाममृतस्पि सतना के साधुयोविशति
तयावात रागाद वारसा यच वित्तातन बाफना सुदर्शन ॥ २०
________________
vbc1_Page_055

प्रयतः स्वमायामयेागिता मानवीले एक साहितिभूति ब्राह्मण स्त्रदेतिक क्रमस्यावर कितालिका गावामः तहिलोः परमं गतिलो बिताइयोदितम्। सर्वत्रादीन मस्य सदा । तर
सानंतर तत्र एवं यात्रिमित्रकलत्रादियः। कन्मित रिदम दादादभावारिस विमुत्रीयैम या र्पिता तथा अग्निदाचं स्थानिचं वैदस्या। ध्यानं यथा ब्राह्मणस्पत कादिर एमिनिनाये ॥
पश्चात्रर्ममा स्वाय तिष्ठेदाजीनं बुध नावाच्या निवारिया सर्वदा मनोरथातच श्रीज्ञानद वन मस्क यात्रान् दिवं निरीक्षयेताच
स्वाएष एव यथा निवृतिर्भवतियत्पिबेद्वारापाद्यं जलनीमा नि
वैजये लोकामध्यनिधनमाचब्रह्मविदा नीतिपरमिति।
________________

vbc1_Page_056

narah मित्रांरचय कादीनि एक तिस्मृतियोषनिर्थनिदेन निषेध तायकों कितदृष्ट्वाये) मानो का सुरत को प्रादिना म बालाकयेत्। इतित्तथा। नारदीयपुरा ॥ श्रील शस्त्रा
काव्यः पुरुषो नारी स्पृष्टा नरे नृपतेस दोसा स्त्रावास मार्चद्वरिमंत्र गलन्यं ॥ ॥ इतिषी क्रांत्रनावारीविना धर्म बदतर चकल्या मंकितः पिनद नि जान मोगवते श्री
सुदर्शनाय निर्नाशितस कल रिशु जायसव नाराय रोज सहस्रलिखिताया ए हो दिवं सहस्रार चक्र राजमुदर्शन यज्ञयागंज व वनामा मनामाजवताना वरदाय
वीरवनिनाव्याऊली तस्व चाहिनी नाथाय दक्षिणास्वाय विद्यशस्त्राय वै दिघाचजन्यच एक रेस्थितः यज्ञमा पूजातिव नामस्तोत्र रंगायनगवातशे वाया
मोदनाथ
२६
________________

vbc1_Page_057

|पराजिता यस कल खुशनुरसुंदरीनेावा ये जा चिंता यए चेदिखजुर नतुमंद करना मर्चितयज्ञ जागं कीवविवनामानमनुखायन मधुन मोत्यै को मादक गदायै नमरी
दानवेंद्र विष्टदनाये नमगवततहारक वासुदेव लखि तारये ए । हिचंग दे दिवि को मोद वायुश्वस्य ज्ञा
अश्या दर्शनादीनि धारयेत् ॥ इतिश्रीनृसिंहार एपमुनिविरचितेश्री विशुनक्किचंद्रो दये श्री सुदवाना दिमा | हम्मे द्वितीय कला करतो ॥२॥ ॥नमो जगात
मंगालश्वरश्रीमद्दिनृसिंहाय ॥ ॥ माखल मोष्टमाभामदिना ॥ ॥ किचात्मानमदीक्षित यात्रुलसी मालां धारये किया नाराट्रीय कुं वलय तुलसीन जिनान्त मा लाटोवाल लाट
फलके ला कु र्मूलपति का वैमयानुभव मात्र पवित्रयति । जगम पिरितिय वि
________________

vbc1_Page_058

Dag रुष मात्र की मंयादितरमद्रा के यस्य कोच सरसिजननमाला तामि दासः तथाचल सीमयी मालक छायापनाचा रोमाने वे तिनसे कं दाचीफलता माला लिमी काष्ट
सेन वा श्यते यदिदेउ सवैभागवतो नरबलमीद
विदतेन र फलेय तदिद्या शिप द्वारकाङ्गवानि विद्य/करावे माली तुलसी काष्ट सत्रयातस्य नेवा स्त्रिपात को मंदाप्रीतमनास्त्रस्मदव किन दनः। उसी का ट वप्रायश्चित्तं
नम्या स्तिनाशनस्य विग्राही तुलसी में सूत शिरामा ब्राऊ
ताोमाली
योन
(काष्टमालोतराजन्य कार्यालयमा मा

________________

vbc1_Page_059

विवाजवतेत याद नैव पापं संक्रम लखवी कष्टाला षितो नरःस्वनं दुर्निमि वचनन यंत्रास्वजे चित्र विपक्षे बाधकवचनं धारयतिनये झालो दिन को पाप बुधयन्नर कानून
वन्त्रीतदग्धः कोपा निनादरे अलसी काष्टा मालोक्य कवे वा मस्त्र के कनिंदाय जान संशयात्रा तिशय मालोकानुलसी दूषयं तियान कु नोक्ते न किं यार्थदीतचान्यरेत
मजालसीका। ष्टविघानामदान्षयेतिशय सवीत सैरवं यांतिसंशयो नास्ति ना मुदतम्माशायप्रिय चेन माला खलमि
कान द्यामता विविध शिव विनदी साय मावात्रिपरिग्रहाय तिवारीशरीरात्रि बल
________________

vbc1_Page_060

पोपुनिरादयेत्। इति श्री गुरूपराज लगाएंगे दिनि ममचीयत। श्रीमंवादरूपांशांत.


निः फलं नावत इतित्तथा चना र दशा गुरौ सनिदितेय सुजयेदन्यमयतः सदुगातमवाप्नोतिपूजनं तस्य त्रिः फलं । यत्र यंत्रगुरुं पश्येत् तत्र तत्रतांजलि गाम द्दंड वडू मौ
त्रिमूलइव द्रुमः युरो चकिया नया नपा कायादौ तथा । वोठायां तथा शिष्पले घये श्रकदाचन। इति तथा मनोहरगुनमिय
पृष्टान् शुरुवात् गुरूननिवादयेत्। तथाच भारदः। साधकस्य गुरौ क्तियत्रो
________________

vbc1_Page_061

बलनिम्मास प्रिया यथास्त्रिगुरु दिनाचीय फिलनानुयाता श्राचाराव जगाचार्य मां विजानीया श्रावमन्येत कर्हिचित् नमन्यध्यायेत वाद यमाय नाद निज्या प्रजातिज्यांत सोयइ

रते हरिश्चं प्रवचनं ॥ गुरुश्रूषणनाम सर्व धामन्त्रिमात्रमप्रामत्पराधम. विनयविद्यते नारा रप्रियंऊ र्या शाडितः पीडितो पिता नावमन्येत तद्वाक् j दिसमाचारता आदी
यित्रियं अर्धनार विधनैरपि। कर्मणा मनसा वाचा सया नियन मांग ति इति। कामक्रोधने दिकय त्र दात्मनोऽनिष्ट साधनं एतमर्च या पुरुष घरमात्मप्तम कं धे नारदवाकय ।
यस्य साक्षावविज्ञान दीप प्रादयो॥
________________

vbc1_Page_062

प्रत्यासितं तस्य स बैंक शशोदवत तथा ब्रह्मविद्यो वास विद्यौवागु करे वजन
बलता संपूज्य सदा। पद्मपुराणेपिनुराधिका नावे नायचयतिगुरु राजवंशतिथयो लोक बल रास्ते विद्या द॥ ॥म पूज्यैवं गुरुनाथानुज्ञखुवै ततो गछेन्मुदा विलो दिया । दो
सुसंस्कृ ती मार्क डेयपु देवार्चनादिकाया तथा गुजिबादमाॐ वर तमगावात६ावनुजिकियो
दिवाली जापनजनकाले पाडु के परिवज्जीयता ज्या मनमथात्म ताम्रापविश्य विधिवत् समरे विगुरुमुदा तथानारदीयपी दशनार
निकु शो
३२
उप स्वयं निर्मित वकीय दाम में विज्ञान दरिया दुरवदा समाजन के ले वानन्ददासनमिष्पाता
________________

vbc1_Page_063

शाम मेदरम्यान्यायान्याधिसंधरियां भव मंजू तिहिनिग्यिंदा का ससनेयशोदा पवित्रविमाज्ञाजिने ज्ञान सिमित श्रीमति अनिवारा क्षिकनीले रकम धनदे शांतिप्रोक्तं मोदक
सदाश्विचैचैव पाला रोगो भये मृन्मये तथा । चासनेषुवदिष्ट
इये नगदी पापशमने पुंसः कमांड छेद ने वि यश दिये। वकास नऊल हे दोन मा धनारत यथास्त्राने व यापाद्याचमनीयमधुप्रोक्षणीया नियंच पात्रालगध्धादित्रिरवितान
पुरतो न्यासन् । उक्के च धन योग मसिदा शक्षित कशास तिलय वर्गधनुष्पाणिपात्र विनिि विपदो श्यामाकप प्रतिपाद्य पाबैंगनी फल के को लंद्र गालिया मनी याने ।
दिव्योप
________________

vbc1_Page_064

मधुरखंड प्रव्याणि मधुपर्क चाञ्च विविधियेत् एतेषामभावेपुष्पपत्रादिकं तप्रायन या विनिक्षिपनाए कै कं पाचमष्टत्र चौवासि मंत्रयेत् । चक्क सुप्रया पात्राणां रक्षां कु र्यादितिकाथय
ग्रामनिवत्रिकं वालि चानुष्टानाने मंगल शांतिपाठ ॥ ॥तिक ऐतिः शृणुयाम देवापानमा निर्या चाः स्त्रिरोगे खुष्टमत्रनिवशमदिदिवहितंय दा ऊ भानु स्तिनी वृषश्रवान स्त्रिनः
पूषा विश्ववै दाः स्वस्त्रिनप्ररिष्टनेमिः स्वस्त्रिनादृहस्पतिर्दधा॥ ॥श्री शांतिः श्रीज्ञांति श्रीवतः श्रीलक्ष्मी दिशांति वान नागगुरु परमगुरु परमेष्टीय रुद् क्षिण जागेव गावां
सरस्वतीय पुराता में दुगलेश्वरं श्रीलक्ष्मीनृसिंद पर यान क्यानमग्रे प्राणाया मंत्रप्रति ध्यानं तनादिमात्रा दावानंतर मंगु विन्यास कर व्यापक त्या माना नाद वस हा
विविध श्री मंग
________________

vbc1_Page_065

मानवीय वो कानमा श्री संप्रदायत जात र ४ जावि धन्यवा मविनाशदनाम संख्यातिरुप वारेश्व मानसिराबा समानता व्यासा धैर्मुनिनिः सिधै ध्यनियोगए गया। आर्थिक
सुमेधाविनीत ॥ श्रथ संपूजयेवं पांचजन्यं हरिप्रिये। याजनादिलो घनिंदः परामानवेत जामंत्रा श्रोताः । ब्रह्मणाना र त्रिलोकयां या नितीर्थानि वासुदवस्य चा ज्ञया। जो वेव
से तिवि समास मवीय रासारात्यन्नविष्णुनाविधृतः करे। नमितः सर्वादावस्तु पात वनादिनजीमूताः संयमं तिखुशश का सुती पांचजन्यनमोस्तुते । दर्शनादस्प कि
पुनःस्पर्शलते। विलय यांति पापानिभिवप्रास्कारादाय । गनदिवारिनारीणां विलय यांतिसहस्राः। तीनदिन पानाल पांचजन्यमापकं कपल नामपतिवैवायः स्नायपति विदेश
________________

vbc1_Page_066

पुण्यमनंतकोतिर माहाप उशिष्ठा या नए वेदर में पूज्यभाव रथोदकमि मंत्रात बीजेना एवं मनितो खोद के किचित्प्रोक्ष या वेलची मात्र एकद इयनेन मंत्रे विकल्प खामी
का मंत्रा तथैव विशामवितात्मतंत्रीय म विद्यातत्राय नमः श्री नृसिंह तन्वायनमः॥ इक्का तो ये ननुलसी दल होते निषेके ऊनल सीदलं मस्त्र के निधाय द्वितीयं गृदीचा
तथैवस्वानव्यश्वताधिष्ठान एवेष किय श्रीनारदवचनं ॥ मेां गृहीचाच प्रक्षये सर्वसाधना मलस्त्राने ततः कु र्यात्पादनय त्यास्वदितायैव पूजा विधिवारे सायेत्। तथार्धानंदीचा पूर्व
मंत्रा सपूर्वक महाविलाई कल्पयामी या दिद्यात सत्ये वचेयाद्या वममी मधुकदिमनीयानि विदध्यासामेच होकारो विनृतपणा हा नेपाला काय करकाँ विधी बात या ३३
________________

vbc1_Page_067

मृतक
चारा मूल मंत्रोच्चारणपूर्वकं कायति ॥ सिंयम का माद्यारि दया के नाम पर कीर्तितःखजगदा व कै र्दिवो नारा पायते । वक्र दावो पानागा विदा धारयन्य सौ। ॥ ॥
दा युझ शेरव चक्रे विलु स्थितिधीयते खांबुज गर्दा जिम सूदन गदाचक शंखै बिन स्पेष स्त्रिविक्रमः । शंखचक्रगदावाद्येवभिनः परिकीर्ति गदा शंखैः श्रीधरः कथितो
दरिंदा को बुशंषीक शो। निधी घ ते १० वांख्य यागि नाजोल ताते। ९९ पद्मख गदाचकै दहिमा दर इतीरित गदाशवान् के कई रिक दोहोरो चक्र वासुदेवो
बिज्ञविदा पात्रः परिकीर्तित। (चक्र को मदा त्रां कौरवं वचःस्यादनिरु ६ कः ६कोरवा दयाल पात्र को मोदक र
________________

vbc1_Page_068

पारिदासदर समः स्वदाकया बुऐं घोलसको मत २२ विद यादा शिराः की दिवार को मादक पद्मश्री उच्यते। २३ दक्षिणाधः करादार दक्षि अर्विशतिनामायुधानां
विनिमयः॥ थवलियामलन्त । स्कं द पुरा । ॥ शालिग्राम शिलाया। शतिष्ठानैव विद्यते। मदाजनु लाग्दो पूजयेत्रात बुध स्त्री व पीता मीलात थै वचार कानू हाय का
महास्तू लावलां बिता कपिला दुईजनामा ढिला के लाच कै कयक्रिका रवीनावात बदकाथ वायम्पाका
दातिचाच प्रायददनी पीत के लवदा ॥ नीला समितिली
रवी
दीयक का
दानिये श्रीवा
३४
चक्रादारिदायिक ला नितम्वे वायुनिष्टलाई लगिएकी शानि विषय
________________

vbc1_Page_069

युती के ले वनमालांचा दरिल मास्ति निचे से निहितो हरिना अदानेच तारा एस्पाय वाधि को हा शो समे वक्रे हत्येते नीत राय । वा दिवः स विज्ञेयः शुक्का
नातिशो कलासंकर्षणःमविज्ञेयः रक्तानः स्वात जसा प्रद्युम्नः सूक्ष्म
अवमानिव तथोत्रादीर्घाषसमोपेते दक्षिणेसु खिरं पृथका घर मे ष्टी लोहिताश्रमे तथा निवात्र तिस्रधारेचावतिथा विस्कू ल के सुलानाका तथा देवािन्नः क्रमे में नथांबुन होरा
परितथाराज
________________

vbc1_Page_070

नाना नावमनतः स्यात्रा में सीमिनतिर शीतिशिवाः अनेकन त्रिसंयुकं सर्वकामफलप्रद विदित दत्तस वस्त्रियों जायते ॥ सादवाद वो विज्ञेयः सुखाय वोनमः ६ संशतिर्दिवो
कृ षी किवा उदाइतः। तमन्यलिने मोक्षं विषयां सभी हिताना श्री धनु तथा दिवं विनिमाया त यथी। कदंबकु सुमाकाशं वर्तुल मिश्र गरेषाच च से यु सर्वत्ररेषा युक्तचं
दारो परिविज्ञेयं घा परि तथारा रेवायच तु द्वार इति तत्र विशेषाभिधानात् क्रू पं देवेशं दी छका स्वेताबि - यत्र कु त्रापि कु ध्य समायुक्त। बिंदवश्चासौवर कांस्य वर्ण
शोज नोदय ग्रीवों का का राषाः चयंतिदि बिसमा की स्पेश्यात नीलरूप कः वाश्वाति मुरवं दमा शिरस्तथा पद्मा तिजवेधावि येशा खासा जताशक मंत्र यतः
शष्टानाको स्तुयातेरिनँदा मनो हर्श वाटिए रीवा में नागवके च विषामस्मृते। १५नी निंबू ले निर पालो ते यामाम मे वसवः। ३५
________________

vbc1_Page_071

साधिकारी स्यानान्यथा पूजन-नवे नरसिंहश्चित्र बिभुः स्यात् कपिलो दाबलाः स्यादन्यथा सर्वविघ्रः स्कू लचक हयमेध्ये गुड लक्षात एक रोप तथा रेषा नृसिंहा योग
महि. -वाममंत्रो मतिमानादत सोनुष्प से का हो बिदुनोय रितू षितं । यज्ञ वामना रो देव स्वयामितद्युति वक्र दो वा सोनी प्रार्थप्रादायितः त्रिविक्रमं तथा दाम
वयमिदा वामपादाकारणाचैव दक्षिण। प्रदक्षिणा व ऋतवनमाला विज्ञषिता । वया शिला मंज्ञा साधनधान्य समृद्धिदा स् मोदा यदमन को नये नु यः॥१०॥ चके
चमध्याशस्त्रे प्रतितः सुरसदेो ॥ वायवदाताः पार्श्वमाचक्रमध्पदेखानुसा शिला याञ्चना। एतत्रासहिताः श्री शालिग्राम शिलाः ज्यास्त्रत्रायाणाला तथैवान्यदलातुपा मे सदाबल
________________

vbc1_Page_072

प्रिया मदवसादं ॥ इतिवतोदान्॥पारवती कलाद संहितायो। एका पुरुभो राज्य लक्ष्मीनाराय एाः स्मृतः। त्रित्रित्रिविक्रमो नाम नजनाई ॥ पंच निवािदव पनि तेति
निर्बलादवष्टनिः पुरुषोत्र मान वनिन वहाँ दनान्निर्दशावतारक एकादश निश्वानरुहो। द्वादशवादशात्म त्रयेषुबचक्रे पादानिक पिला
त्रति कर्बुरादद्यात् पीताविज्ञविनाशिनी खानाच नाशायमानाय विनाशनी । त्रिकाणामाचे वृद्धिप्रानता तथैव चाप्राज्ञ तिर्यस्याः पूज्या दिनचेतिताः॥ वासं दश ॥ये के
विदिवपाषाणांति चक्रे ण मुद्रिताः। तेषां म्पनि मात्र पुण्यात सर्व घातकैः॥ के दे ॥ नक्त्या वाय दिवासाजयेवर प्रिवेच्च दुराचारामुच्यते नात्र संशयः। चालियामा वो दिवोद
दो हार वत्ती लवः॥ उन्नाया संगमाचनि हितो हरिः॥इति ॥ चकाकित लक्षण मदिभाए मं पूजयेत्यशालिया मेहरिष । तयो नूनं विश्व
३६
________________

vbc1_Page_073


स्योदर ॥थवा लिया महिमा अनुष्टाने सर्वेष्वदिस्यादिति वा प्रजापत्यायो लिग्राम सदाहरितथा चोक्तं देवत विक्रे डल पंचादि॥ इदिसर्येज लेवाय प्रतिमास्ट डिले समन्यय
हरियां तिन शस्त्रोवेवंय द। इति वृपिरितोष सातवा की प्रथा सर्वदा ज्यामु दिवो निर्मुकः। शालग्राम शिलाचाकवत्र कीटविनिर्मित अधिष्ठानंदित हिलोः सर्वपापप्रणाशन)
पर्व पदोवत्रप मार्चषामपि मुक्ति । यः प्रजाय चरिचक्रे शा लिग्राम समुद्र वै राजय मदनेशात प्रति वाम रोम दकाष्ठ स्थितो कि मंथना प्रकाशते। यथानथादरिताधीश
लिया मेघ का ते पिपासमाना राः सर्वधर्मवर्जिताः। येना चिता हरिके शालिया मसमुदे । दिशा बाद जो वेदशालयानं भुङ्गवादि धिवत्पूजिता ये नन स्पपुण्यं न दामित
एका दिवालिये पूतितः राष्टि कु नै। यस्यान्ा दश काल्पबुदि
________________

vbc1_Page_074

ज्ञाने विषः । श्रदम्। कामको धैः सलो या तो घोनराधमः सोपियातिदसेल कि शालग्राम शिलाचनात्। यः वजय तिगोविंदवला म सदान संवेद्यावत सहिद दिव॥
विनाती विना दानैर्विना यज्ञैर्विनामति मुकिया तिना वयशालिग्राम शिलानाला मर के गर्भवासचे तिच समियो नितीन याति झपायो पिशालिग्राम शिला नको)दीक्षाविध
मंत्रज्ञः चे के योबलिमा हरेत् । मया निवैलवंधाम सत्पस भयो दिन निधैर्विविधैःपुष्पै दृश्यैश्रीपर्विलेपनैः। वादित्र गीतवाद्यैशाल ग्रामशिला नाऊः नवोयस्तु । कसौनक्रिय
राय एाः। कल्याकारिमहखामितिसनिधौदारलिं गैस्तुको रिजिहीष्टेर्यत्फलं पूजितस्तु यः। शालग्रामशिला या तु एके ना पीतत्फले (सत्सदस्य शीतलिं शालिग्रामसमुद्रवे
क्रिश्योतिमनुजातून मानवर्जिता। शालग्राम शिलारुपी यत्र तिष्ट। तिके शवः। तत्र दिवास्तुशयताः भुवनानिचवालया लाश्रकु रुते नरः भवि ३०
________________

vbc1_Page_075

तरस्त्रस्य तिष्टं तितृप्ता कल्पनादिविशालग्राम शिला यत्रतत्री योजनत्रयांदा नवादा में व कोटिगुनवेत्। शालग्रामसमीपे क्रोशा मास मं ततः। कीट को मृतो याति नरः शाल
ग्राम शिलाकयादद्यादानमुत्रमोचनदत्तस्य स चौल वनकाननं । चशा या मामी ला या यो मूल्य मुद्दाटयेन्नरः। विक्रे ताचानुमंताच घः परीक्षानुमो दयेत्। सर्वे ते न २ के
योती यांति यावदाताः यजीयायकस्य क्रयविक्रयै । मंदणेशालिग्राम महिमा। स्कं द उवाच ॥ ब्रूदिता सादे नशालया प्राचीन फलाम वीज्ञासीतिवासिनान्यस्त्र६क्तु मर्हता यावा
वा लिग्राम शिलायां गुनिलोकांम राजूराम यासह महासेन लीने तिष्ठति सर्वदाह : प्रमितोयेनस्नादिनः मितः सुता यज्ञाकाटिस एवं दान का काम का पिया नियं
जतिनावविवर्जिताया कि लो चित्रात । नवेत्। देवाखु तिनशिप्राना तिमदत्ती श्रियांचा लग्राम शिला बिब दशा काटिदिनानानंत
________________

vbc1_Page_076

धमकी तिनमस्कृ तं । वेवस्त जयं नास्त्रि तथा वै काल अन यो या कथां कु रुते व मोः वालिग्राम शिलात दारारा तोफ लेखाप्यदरिबजेतकरीतिमनुजा शालग्राम शिलाद
नौपाया नि घनइयंतितमः यदिये यथा । काम सक्तः यदा कु छ शालग्राम विलानी
माकिबलदर्पिष्ठामातुन नमतिय वास्तु देवेन ते ज्ञेया भक्तापादि नो द्वितीय झ को दि सहजतेनाश्रयत्फलोत त्फलं का दिगुणितं शालग्राम शिलाचीन वालिया मविलायच
यः करोतिम मार्चनातिकाकययुगानामक विज्ञाति किन चिलिंग नानक्रिविव ते शालिग्राम शिलानि बनातिपदिपुत्र कामना पत्र पुष्पे फलंजली शालग्राम शिलाल सर्वयातिए वि
तस्मान्मनुजै श्री मित्र का कश लगाम शिलानाश्रमहा ३८
________________

vbc1_Page_077

राशि यज्ञाश्वमेधादय एचचीला कां कि तायत्र गृहे वसति इति एवं मादात्म्य युक्तचा शालग्रामे सदा ह श्जयेत्परयास क्यान कान्या त्रीय पद्याचमनीयमधुपत्राचमनीयानिश्री
महावि मावचाश्रीगुरु दायतः श्रीम हा विलो ये बांगन्यासंकु यतितितः गंध पसरला श्रीज्ञायामम हार्दि पात्प्रथध तास नवचैः सुरुचिरमा सनविस्वय्प नक्षत्रमाला नियंत्र
चातत्रधी व
दिवताः संपूजयेत्। मंत्रक कालाग्निरुद्र देवताः साधयताः संपूज्यतमादि
चापीठ मात्र पुष्पांजलिंदद्यात्ययो नमो नगवते विघ्नावस
योगी चालान नमः॥ इतिपय मंत्रः। तथाश्रीः
वायस वल्मियोग
वादयदेवं पदाधरोनी लास्य टेल दाल क्या में पीत या सममखुतीको खाना फु र
________________

vbc1_Page_078

करकुं डलचंगन्यासंवाददस्यता मुद्राः प्रदशीयता इति मृर्थमा आवाहनास पात्रमा यमनी!!


मनचा खुचाविसकीय ॥ इति॥ ॥ श्रीनागदते भगवान छ। सा वाहनाः स्वावरेाताय विकल्प: स्पा तू स्वं शिलब सावद्दयोति उ घासा वा दहन का स्वाद रादो
यथातथा । वालिग्रामादीन नैवावादम विसजीना शालग्रामे च नग या नादिर्त्ततो यथा दर्शिनतन्त्र कपि सर्वगः उक्त पद्मपुरा । देवप्रतविक्रे डल संवादे । न तथा रमते
लक्ष्या न तथा च पुरे शिशालग्राम शिलाद के यथा स रमते सदा इति स्को दे। शालग्राम शिला यास्तु प्रतिष्ठानि वविद्याना महापूजाचा दोष जयेत्तीत तो ६०॥
इति । एवं भूमिगत चरण पीo जांचयावरण एवं श्री महावस्तु पूजां कु र्यात्चिदान अवरतस्त्रावृतानपाद जमाना था।
सचको वस्तु प्रौदपादः मन्य
३१२८
________________

vbc1_Page_079

ततो धरणीगतचरणो वस्त्रतामृत एकिलोग धान्नतिलपुष्प किस्त्रीउलमीदलानिनि क्षिप्प ध्यान पूर्वघंटांचादित्र निनादि, जया देश श्री मंत्रराजे नि गुरूपक्षिष्ट नाम श्रीशालग्राम
मदा विलोः ६यामा निषेकं कु र्यात्तं चानेल बोक्न अन्येगे य-व विज्ञातिपलं सदस्य कं छतमा स्नान विधीयते चंदानाशीरिक परिॐॐमा गरु वा सितेि। मलिले
सापायांची नित्यदानवे
परमादात्म्य वांरव स्थिते नतो येन यः स्त्राय करावे के पिलाज्ञा तसा दस्ते मानो तिमाम व्रतीदिके शचा अभ्नापयतिमाधवं बिंदु मात्र हा दयां कु लानां ताराय छतो
कापिलैचीरमादायवां वेन्तया जनाईनो यज्ञायुतस दस्त्रस्प स्त्राव विचालने कला
सलिल कु मार ने खेतोयेा वेदन लगाया स्ना पाय देवेन माला के वसे घिरी ना हो ना मे धर्ज वाशिवाय क
________________

vbc1_Page_080

एकदा दिकं । गांगेयादधिकं शंखेवमाह जनार्दनःपुरतो बासुदेवस्य मनुष्यं मजला तो खमन्यर्चित नियंतम्यलक्ष्मीन फु लाचानु पानीये स पुष्पं सदेज लक्षिते । दिदा
तिदिवसमा सररफ लें। प्रदेचा उशेषेन यःकारा तित्र दक्षिण प्रदक्षिणी सताते तमचितीपुर तो वासुदेवस्य तस्यश्रीः सवीता रवी पादि। जरूड भुरा हिचा गंधने
दकनारवेयःस्त्रा किनावा नमोनारायणायेतिनुच्यते योनि संकटात्। लसी मिश्र तो येन येनाय यं जनार्दन। पूजयंतिय विमानवाः॥ ॥ इतिश्रीनृसिंहाश्एप विरविते श्री
विसुनक्तिचे दो ये वृत्ती में कलाकरण।। ३ ।। नमो मंगलेश्वर श्रीमहालक्ष्मी नृसिंहाय ॥ ॥ एवं सस्यमा दात्ये कच्चाथावे लयोन२॥ कु र्यादखाने घंटा वाजवत्र घटा में
हिमा उ क्रोनक शास्त्रानारान क्रियाका ले शेंटानादं करोतिया पुरतो वासुदवस्यतम् एपले शृण वर्षाका टिंस विकटतानि वादाला प्रभारी
________________

vbc1_Page_081

हिर
सविता सर्वताद्यमयी घंटा किदाम्पस दाधिवादना नवे पुए म ज्ञ कोरिया तो इवादिनि
दा घंटा होनारेः कार्यः सव्वाद्यममायतः सर्ववाधम यीघंटादवादवयवला स्त्री सर्वत्र यनेन घंटाना देवकारयेत्। मनंतर सदस्वामिनंतर नाता निया घंटाना दिनदेवेवाः
प्रीतेोजवतिके शवः
वाद्य चच्द्य तथा पुत्र के वाचन पूजा का लिउ विन वदा के शव प्रियोविदाय सर्ववाद्यानि पूजा कालिस दाहा नियामा क्षय की नातिनमि सद्स्वारां कलिका लेय ते
त्रयः वेदानांतु पुरानो फलमा विमानवः॥ तथा चालवतात त्यामधे मारमा मुत्र मदनमो
नत्र नामांकिता घंटा तोयवतिष्टतिर्चितवैवेदमविद्विदिशामना मां किनारा सुरत यतिष्ठर्तिनियुक्तायदिप्रमातापायात्रा तय व सामादाय वाद यानाविन
________________

vbc1_Page_082

येन विनिता पेनीराजने स्त्राने नाकाले विलेधनेप्रमायेश्य है वयेके लमते फलमवायुतेोदा। याज्ञताया विधिना पता जोसफ लजायते नृणां घंटानादन मुझे दंप्रय मित्र के
पक्ष ना रिचिकिता घेरा रथांगन समचिता वादना कु रुते माोजनालय पनि उनकिता घंटो हो। मदाप्रीतिकाम मिदेये ऽलक्ष्मी प्राप्यथाधर्मः नभस्व करेति घंटानादेत मंदी
या निकाले। फलेवाप्राय कलौ घंटा दंड म्य शिवार सच के स्वाध्ये त्रुयः । गरुड व प्रिये दिलो-स्वापितं तु बनत्रयी घंटानाद म त काले शृणोतियः पाप कोटि
युक्त स्यापि नश्येनियम किं करा सर्वेदाषाःघली यांत घटाना देखते दिवानांनी चित्रणामुसावानवेतनावनात यस्य कस्यापि या घंटा नादननका नासा देऊ ते दक्षिगृहे निवे
नागारिसंयुतानि परिणां तवं नात्रि विद्य अस्य घंटागाड्नास्त्रिरन घुसता दर्शक मागतानामजायते तदप्रियाता
________________

vbc1_Page_083
"प्यः स्वानममा
तेयमतीव के वाता सरस्वानंदतियेनशनात शुभे धर्मपुराणं बिंदुना बिना स्मृतीश वा गुदा घृतविवशता तो परमचदशश गंधपुष्पोदकमांसावक्रियता तम्मात् विष्णुपुरा श्रीम दर्षि
पुल व वने च दवयव गायन पयसा रेस्त्रापनदेशालमा पाते कना शनो दध्यादीना विकाराणादीरिती जावा यथा ॥ तथैवाष का मान तीरस्त्रपन तो दर्शित॥ श्रीनृसिंह
ऐ॥ सहखानी के प्रति मार्क डे घनघनानिय सायसुदेवेशं स्त्रापात गरुडसर्वपापविशुद्धात्मलोके महीयते। नाप्पदा निर्म मैनियम पनीयाथाता यिन स्वाम्म के र्य लनरसिंहा
यदना विमाला
चामोतियमानः
ति राजन्नरः पापैः प्रमुच्यत्रतयनयानर सिंह नग धिया सर्वपापविनिक विमाला के म दीयते । नारसिंहवस्त्रप्प कर्पूराम कवारि लोकसम दिया था हिरासत स्वान का सेमु
देव ।
________________

vbc1_Page_084

स्वगते यो विष्टे नासिकारी पाएं अन्नानागारा परिमाजीयम्॥ तस्य लक्षार्जितम्यापिज वातपाप नाशनं॥ नानकाले तु देवस्य शेरखादीनां नु बाद में सहस्त्रनामानि । दाविलो
मुदावह िलये छांचे प्रदा विशेो महास्त्रानं क्तितः वस्त्रालंकारगंधादीन् प्रापय बुझ्या सुधीः ॥ ॥ थलमी दमदमामचंद नसल तुम करो गरु मिश्रितं मृगनाभिसमायुक्तं जाती
फलविमिश्रित लसीचंद नो पे ते महा विनोः मुरवावहै । उक्त ऐना रहेन। यो ददा तिहार र्निद्ये तुलसी का टवंदनीयु यानिवसते वाघनंता निना ममदाविलः कौक्या
दवा मिनंद मेयो चीयमालतीपुष्पैयः स्तनयोजयेत् लसीका ष्टमं तं दन यह ते दरेशान दीह त्यात के सर्वपूर्वज नावात सर्वषाम शिंद दा मांडला काष्टचेदन निमन्या
सुनायां तत्र च योदिजा मयताचा कौल दिनवि नृपाविशेषेशा सदाजी दौर था। हन्फकाल पिसं धातु लमी कार
उवा ४२
________________

vbc1_Page_085

all
हरिबजेता दरिस हशन निलय विभागानदीयते वो खुलसीकाष्ट चंदन | कलौ यतिये विमा मानवमन्पाः पुनरायातियो दिजागवतोन बालमीकाष्ट वंदना नामिति सदाविन
जागतो हरे हरे नष्टेत दजादिवदारुजत्यादि श्री नृसिंहपुरा । कु कु मारु श्रीखंड के दीमे र पुती तित्रा लिन या प्रकल्प को विसे तथा महर्षिवसिष्ट कवनो कर्पूरागरु
मिलेपाचेदनेनानुले येता मृगदविशेषेराघाटच कपालिनी नारदीयपुरा । यथाविनः सदानीष्टनैवैद्यशालिकाना कं राच तथा सिचे इतर मा स्मारां प्रीतिकारोक्तितिवार्षिकी श्रध्यासमय
बोलिचाली
सुगंध चंदनं श्रीलमीचंदनमिश्रित श्रील सिदले गुहा रुराल सीदलयुक्ते न च दुन्जना हुन। शिलपति साम सदिव्यजानः परिवज्यश्री किरीट कडे लोको खुतकरिन
83
________________

vbc1_Page_086

खुरदार पद कोशद वलय मौक्तिका दीन समधीयतामदार म्यानि दिव्यान्याभरणानि सर्वाधा पूर्व के मूल में त्रेरणा प्रथमंश्दी यतः श्री उमाविनिष्पिांजलिंदचादिवन्यास बंगा
निश्रीचरणानि प्रपूज्यश्रीमती पूजयति तं वदारीतेना तुलस्य काज जायौ के त बचौ करवीर कौ शस्त्रानिशपुष्पाति तथा शक्तान्य्लानिच॥ ॥सी मदिम नगन्दा एपे बदनसी
कान नेन तत्रार्थयन्महाविभुंक्त सातोननःनियन्यतिय में वैनए तुलसी वनसर्वपापह सम dm ४ रेप एवं कामदेतुलसीदन॥ तथा बुलसीम दिया। पद्मपुरा दवत विकुं डल में
वादे (कांचन या | शितया मुक्ता मया निचाबलम्पात्रदानम्पकलांना तो उसी मंजरी निकु मरिदगर्जी न सग मैन गृदं याति घुक्तिन्नागासवेन प्रारोप्पलसी वैश्य मं ज्पच
दरले दर्शिवति मोदमाना से

६३
________________

vbc1_Page_087

पेपटमं चितंप्रनुर्निरीक्ष विचाटवाते स्वयं य माउलसी न येषां दरिज नागपद्यते माधव पुण्य वास धिग्यैौवनं जीवितमर्थ संततितिषां सुख ने दवदृश्यते । लिंगमयतिर
प्रतिमांकिताव पाउ लसीघनिकरैर्मुच्यते ब्र लक्ष्य था। पापानिया निरपि खितानिब्रह्मप्रगो मानव धादिका निपतितानिनुलसी नारा छायानगो को विदा नम हवफल मानवं
तिविज्यपि मुषितं पुष्पं वज्रंप षितंजलीनदलिसीयत्रनव जानवी नीता व जतिपुष्याणिमालद्यादीनि
ते एपाउलसी वस्त्र ना॥ श्री विभुर
कम्पोज देता त्रिपाछमीपत्रात जातीषुष्पास राहाता
रोयायन्त्राण
तुलसी-चोक नादधि
कदार अनित्रपत्रां दरिलो घामंजरिसंयुतीतिरो दावि तलसीदायद्वारा पहला बाबुलसी व जामिनावाप्प मितावाविघादशी बनलाय था। गृहीचा उलसीपत्रंत्र्याविमचीय (
________________
vbc1_Page_088

तिनसकलं देवासुरमानवतावइजेतिर नानिको सुनादी यह निशान प्राप्यते सीएच मंजरी तुलस्याहियोजक्या जायन्त्रासया त्रिविमुः श्रियासद'गरुड बुरा मानानि यति उसी
प्रषाधपिक्का नाँघां तितेपदमव्ययं पराली गौरा यातयान्यजना छनानरो घर तितका विष्वीशा घतीगतिबुलसी दलसं मित्रं यस्त्रोयरि साव देता सर्वती थानि वे कं तु
संप्राप्नोति न संशयः सर्वदास व काले तु तुलसी सम्म बचना (सार्वधा मयदे वानां न निषिधा कथं वनाद्दश्यां हैव पूर्णिमास्यां पितामहाय तिसदा तया
सम्योगगनाधिय विशेषांना दजांए का दइयां आगार। एकादश्यां वि नाचते पीतं मदेशानेच मी वनमालया । संछादयतिविगवां कोटिगुंफलं जाम काले तु संप्राप्ते हानीयात
वेदसं ददाति वो बितान् कामान् ससीदल दर्पितान् शेवितां बलमीद होनार जुदिनार दावि वर्ष वदतो न चात विविध
________________

vbc1_Page_089

माजीयद्यमः उत्नशीपचाम कं वलित एवतिविशेषद के शव मूईनि पाइने खलसीय प्राणशताधिकं उपोष्यैकादश दश्यांचा २ पोरवा यथाशिवार्चने चतुःपाथविष्ठरिष्ठः क नु
शतैरपि । निञ्चल सापानेः सचात्यते क्रिमवाकयानल सीमूलमध्ये यः क्षिपेत्र र्पणोदकं जयंतिपितरं
मालमीपत्र संवाये। तथा वापस कलानका मानन रोख ददानि मियाय दिल
बीनं पवित्र मालतीफलीप विना कवी तोयं पविचंदरिकीर्तनं ॥ ॥ प्रा । तुलसी का माहातयं कथ
सर्वपादन] मृत्तिका दिकां नारी दह्यतेायां तुलजी काष्ट व निती यि दिन संप्राप्तम्मर की नेहा उल सीकाष्ट दग्धा पुनर्जननविद्या चा कप्पा निवास द्दिल मी काष्ट
मिश्रा पावत् लातदिता। तावद्दति पापा विकल्प कौहिताना निययि। दद्यमानंनरष्टा तुलसी का किना भी यमा
________________

vbc1_Page_090

नेयमेनावित्या अंतिम किं करा जन्म कोटिभ दोषि तोयेजना दन] दचं तिते महात्मानखुलसीकाष्ट, तुकिना । द तियेंत काले च चुलसी काट वह्निना विमानस्तारण
सुरगणाः क्षति कु सुमांजलिन एं यशरसःसवगीतं कु र्वन्ति किं नशः कु रुतेवी विष्नुःष्ठः न्नास हा गृही चाकार शशिस्त चायत: माजी सर्वपापानिपतत्रिदिवौकस्तो । हाल ते
यत्रादेयें अलसी काष्टपावकः। पारिश निचदघतेपातकं नृणां यो ददाति ॥ लसीकाष्ट व किनानाद्दनं तदनांक नाव स्वैच -लसीपावके नैव
मुजन पूजाफ किन लजातशत वार्षिक योददा पिनृपांच लसीकाष्ट चंदन पिजायते वी तिः श्रादेनैवाता || वायएव श्री करंगे गुनानानो चाधर्ममवाप्नोतिशिरसा तुलसीदल
करा द्यानितीर्थातिगंगाद्याः सरितस्तथा। वास्तु दि वा दयो देवा व संतितुलसीदले शील मिश्रचतोगाराम
छया
________________

vbc1_Page_091

निमालस्छल वालमाल मापाविनाशन॥थकमदिरा सदस्वाति राधे शतानिधापयेन कनाद वस्तु पात देलया चितः। यदा यदा मुनिश्रेष्ट कमालेर विनोद शिव ददातिवादिता
कामा नूपापम्प ऊतक्षयां का कि नाचता येस्तु कमालः कमलेक्षः । अन्म को टिवि प्रातांनक मला ट द। प्रतिमासं पूजावसार कार्मिक प्रसंग जातीपुष्प महिमानंद
शथिव्यामि ॥ ॥ श्रथाकत की महिमा ॥ के त काय चाके के न पूजितो गरू धजः । समासह मुखी तान मधुसूदनः। वलीकृ त की पुष्पं यो ददातिजना हुने कोटि
जन्मार्जितपाप ददतेजरुड ॥ ॥थकर वीरमहिमा वा युक्तं । येर्वयेतिगनाथं करवी ॥ सिता सितैः। च युगानि विनीतो सवतिके शव कुं कु मारुति पत्रिका यो ददा थावेकुं चा
पातनहि। पूर्व कर हरे या का लक्ष्य ठतिजा फलेातं सम्यगाशेतिमानानामी
________________

vbc1_Page_092

जाये
त्रियादेवं जयचा सुरद्विष । यममा महाघोरे मिस्त्रीसीतन नारद ॥ इति॥ एवं नः सदा पुष्पैः रजनी योजना निःखादे नवीन कदाचन। उशो विभुरद तु मनम दीगतैः। न
विस दाःस्ट टैन नै नदिका शिनिशतिधान्यगंधी निन्नगंधानिवीयता ॥ शची कीटके शी पक्षि दानिशी समि युधितामिचावांजीयन नवा मितंयदिशोअधय पवित्राणिधनिय
दीनमपिया पवित्रं यत् कु शादिकां वैहाय संकर्षणवचनं । चतुःपथ शिवावास मानाव निमध्यतः न फलपुष्पा श्राददीताचीन हरेः॥श्री विभुर हम्मे का दवचनं ॥ नष्टदे
करवीरा हैः कु खामे स्वीय ६शिपति
चित्तथैव निरिवर्सिकनकं ट का रिका पुष्पताय नित्वदायता कट झालेली शरीय जना हीना निवेदिनंन यांशा कं निश्वयेन त्रयतिइति ॥ तंत्र कालावा चिजकक दादाजी
महिमा
चा
४६
________________

vbc1_Page_093
| नत्र दवस रे प्रदर्शनीया । यत्फले सर्व पुष्पे राय यचेषु नारदा उलसी दलेन दवा नामा पूजामदा बुधान सोगाव ताः सजाय संप्रदायतः। सुदवनिपचिजना में
तथा। जयेय विजयांचेच जयेत्पथि तथा उत्तरे पूजयेदशसु बलं तथा गणेशलोक याला श्याम वादनस किं कराना सक्सेने व गरुड सादतःपुरतः पूजयेश गंध पुष्पाक्ष
दिनि ॥ इतिषां खुद वोबादीनां पूजनं सवेषु साधारणं तमंत्रण परिवार शिवा श्रीगुरुमुखादवगंत ज्यते। नीराजने पवाद्य जयस्व
सपरिवार
________________

vbc1_Page_094

उक्तवान् उसकरदिव्यचंदन सौरमोदचा नियंदरे या कलानांना श्ये छतागसमुछेन येन श्रीधरालयं । धूपाय वैमवो यस्तु समुत्क्तिा नरकासवात्। तथा नरसिंह राणांस दुखानी
कं तिभाई डियवचनम दिषोर गुग्गुलंय स्वाज्पयुक्त सार्क धूपं ददाति गराइ नारसिंहा यन्नक्तिमानासह पितःस वादल सर्वपाप वर्जित वायुला कं समासाद्य विम्लो [कम
हीयते। इति ॥ अनंतमू लाग में। गुग्गुलै वाग शीर सिताज्य मधूच दनैः। सारोगा र विनिःक्षितैम चीनी विःपदोपायत् । इति ॥ बकु वर्त्तिसमायुक्त इलेते के शवाय
शिकु र्यादाराविकं यस्तु कल्पा काटिदिवे वसेत् पाप को दिस द ख ब्रह्महत्यादिकानिचावासा वतनइति विलो: साराचि के श्शुमो को दयो ब्रह्मदया नामभ्यागमन का दया
देहाला कमविलो सारात्रि के मुरखेोकही यः कु र्यात या के शव मूईनि विकचुनिश्रेष्ट प्रवाशमिव्यतथा श्रीमदादेववचनं। मंत्र दीना किया दोन यकृ तजन सर्व संमिति ज्ञात
नीराजनशिवे ॥ इति ॥
89
________________

vbc1_Page_095

विष्पोत्राज्ञायादवादवयेक शरणदीप को श्वमेधमवाप्नोति कु लोवेव समुदाररूराऐ। स वर्तकवचनद वागा विज्ञानों व दीपं दवातनुः पथे । मेधावी ज्ञानसंपन्न श्वान जा
यातनः। इति तथा श्री । नृसिंहपुरा । घृतन वाथ ताल नदी पोया झालाय त्रविभावविधिवत्र्यातस्य पुष्पफलेोष्टए। विहा पास दस्त्रादियस त्रिज्ञ ज्योतिष्मता विमानेन
विष्णु लोक मदीयते। इतिश्रीविधमेश्री पुलस्त्यवचनं ॥ तस्मादाय तने विमर्दद्याद्दीयं द्विजोत्तमः। श्रदत्तान हिंसेति नाते लावियो जितान् । कु वरती चंदर को धोजायते
तमसि दुःपारेनर के पच्यते किला यात्रिय तू करात
5
कु लको
दिवावान। पूजया विदुराज्य निविदायक
राजातिमा गौतम
________________

vbc1_Page_096

लवनकानन मित्राचाराविकं विदिते नृपाती थीका दिन तिने तो यधानवतिनिर्मलः कारातिनिर्मलाद धूय वो घंत या दासाननयं विद्याततस्य नौमं दिव्यं रसातललल धूपा
दा। नासौ खयं भयं दुःखं । नाहिजे नैव रोगजं । यासवये नए शेषं विलारकर्मी कर सेवन रादिनये कवित्। सेव वि चा हार धूर्य निर्माल्यं पादयो उई । इति॥
प्रत्रः श्रोः सवित या घासाचा रारिक शिरसानेवाश्री महा विषोः स परिवारस्य श्र६ या मेरे समचयत् । इति गुड पायसम धर वाकु ल्या मोदकान् संयावदधिपांश्च
नैवद्य सति कल्पय दितिश्री ना गवते एका दवा श्रीनगवता से तथा बोधायनः नानाविधानानेषु क्षा मीता हरिः । युयावर ि तदशा दिदाता तेरा नैवेद्येक व्यते विनावे
उपायसी के क्ली
मि
सवा
ยูต
________________

vbc1_Page_097

घृत संयुक्तमिति श्रीसाग देते दानवैद्यांचा पावन दद्यात्पुरुषष्टि ॥ इ॥श्री नृसिंह पुराऐ। हविष्यान्नों दनेदिव्यमाज्य मुक्तं सा करने वेद्यंनरसिंहायान के पाय संत था। स
मात्र डु ल संख्या तासावचावत्रीत या विल कम दाजोगा चुं जाना मवैवैिः॥ इति॥ श्रीपद्मशन दे द्य पात्रं वक्ष्यामिक नावस्य महात नादे एवं राज ने कांस्तान्यमेवचा
पालाशेपद्मपत्रे वा पायंविनरतिशयइति॥ श्रीगरुड पुराणे। लसीदल संमिश्रं दार्य छतियः सदा। निवेद्य मिद्यादिनं चतु विधेषु एवं गुणा दोचामृतोपमो निष्पन्न रहे यस या
कल्यये परेशान वेद्यरया क्या घरा जयनिःचयैनैः। नीराजनैया हरहः श्रादा पोरानं बुधः।
| विदशीयता नीराजनं ततः कार्यकारविन बेसति । तथापराने नारदवचनानराचमनं द्या कारा६
________________

vbc1_Page_098

|दप्रिकल्पनया भरेइति ततः प्रसादाभिनु वंध्या चाम हावि महामनाः। जयेदष्टोतरवावीत पदोउक्तं चा हारीतस्मृतौ शंस्वष्यमयी माला को चानेन राजात्य पद्माक्षैश्चैवरुपाक्षैः
वि मेमरी मै क्रिकैः। रचिता कै महिला ताथे बांगुलि पनि पचजीयमयी माला राखावैजप कर्म ॥ ॥ इति व्यासवच नोनचकमन्नवदमन्त्र पार्श्वमवलोकयन्ानपदापदमा
कम्पनमा वृतशिरस्त्र था। नौ दै तिष्ठन्मुनिर्विधान् येनव्यय मानस जप कालेन सात तादादिके पुत्र या इति ॥ तथा चावी रवः॥ गृदि गुगांजा नद्याद्दिगुप स्मृतीगवां गोष्ठे
दवाएरमा राता धिको तीर्थादिसहस्रं स्यादत्ते विस्तुसत्रिधैौ।। यो गियाज्ञवल्कय नदनीय दिवाक्यालापः स्याल पर दिपु कथंचन । व्याहार नवं मंत्र स्मार वॉवमव्ययमितिप्रद
दिपांच योनिका भित्र पापानि नद्या दिकानि तानि वशिनइतिवदक्षिण पदे पदे । एवं चा यः प्रदक्षिणं सती एलन ते देवादा पटग्राम सामान्येव क
________________

vbc1_Page_099

चले इति॥ बलको कविलो विमानं यः कु र्यात्प्रया प्रदक्षिणा प्रथमे सदाफलभानोतिमा नवः। इति वाघदक्षिण मोड तर पद्यास्तु दानवाचा मनसान स्प्रिन उक्त एयी कन्या
जानुच्या सुरसा शिरमा तथा मनमा साहद्याष्टथम स्कोरम हिमा प्रवचनं ॥ एको पत्र प्रातः श्यामो दशाश्वामध्ये नतुल्यः। दशाश्वमेधी घुनरेतिजन्मन्त्रप्रणा मनसुन वा ॥
तथा मदनिश्री नारदवचन। रामादं वमनस्कार योचीयत) सयानम वाप्नोति तां कशतैरपि। वारानु राणे वा नमस्कारे शावि के न घष्टां [ग] न विजेत्। इति ॥ प्रदक्षिणं
न कर्तव्यं विश्वासको रातू उच्छा यो छाय कर्तव्यं दंड व मलिया॥ श्रीवि जन्मप्रभृतियत किं चित्पुमा नवैधर्ममावारता सतत त्रिः फलंयाति एक दस्ता निवेदनात् । इति
॥ ॥ श्रीम प्रागवते श्री भगवछवनी शिरा मत्या । दयोः वा बान्यांच परस्पराप्रपन्नं पाहिमा मी राजी ते दहा एवान्। इति शेषो मया दत्तां शिरस्याधाया
________________

vbc1_Page_100

नदी किया हीनं न हिंदीनं जनार्दनाथ प्रश्रितो मया देव रिसिध्द ॥इति पूजावाद्यनपरावे नसकिने वासुदेव सासन भोगीता तथास्त्रका ने पूजा का विशेष सदा
के शवयोगीता द्या नावे विलोभभिमद स्त्रका स्त्रराजं मनुश्रेष्ठ प्रस्व मोक्ष (जाल दिवस्य साध्याथ मनुस्मृतिजन्यं भवा साराम हा भाग मद्राभीतिकरे दाला स्त्रोचारणीम
स्त्रोत्रं शिमोनमित्रको दिवा स्त्रोत्र सदस्रा सिवनी। गंभदा धुने। मंवदीनं क्रियादी यकृ तं पूजनं दाःरायरिपूजिव यास दवा स्यस्य कानात ति॥ योग
तो मिताशिनंदराव
भारतका किया। दाद के बीरखेवमवानांमवार्त र होचा विष्ठा दीवानी रा
श्रीरामृतमहार
________________

vbc2_Page_001
VBC 2
तथा। योवाद हिरेमा निराशदोर्द मिनी यो दद्या तुलसी मिश्र वांद्रायण तेल दीचादिपादानत्रा जिन तथा यो वारसानि समाजमा गरातत्राम पित्रादार भाई में दिशाश्व वा
रिएगा। ब्रोये है वो सुनाने वेतनयदा नक्तमो ना! द्यावलोकितभाजन जलं यत्र यत्र पर दो दके हरेश ति निशातपः॥ इति॥ ॥ थाश्री शिववचने । पादाद के न
ददस्य दद्यायुतसमन्वितः पातनादिस्तथा बोरिवाद के मसि ॥ इतिगृह्म शो! श्री वल दो प्रायश्चित्तं यदि प्राज्ञशवाप्प २मर्षण सोवियादोदकं पचाशु विमानोतिता का
शौचाने व विद्युत के मृत के पि वा । तेषां पादो दस दिसावा नाय पिकवतात काला प्रियस्येदनीयते पादयोर्क ल मोविस प्रतिमा प्रोति स दाया
mundaradhipada या वाज्य की कागम्यागमना मोठे पापा चायश्चयेनराः।
________________

vbc2_Page_002

विश्व स्यात्पीचा पादोदकं हरेः।


ॐ कर्मचापि कर्झरे चानुलेपनात तात्येन गव्यात मदो द्दिशिष्यते। चांद्रायणा त्या त्या कावि नविष्यात काय द्विः पीत्रा या दाद दरे प्रथम श्री दिपादांबु संस्पृष्टता
पावन पायनादृष्टि यत्रोयंविना तथा तद्वैपापहरंबुच किं नु नः पादायाजला एतदर्थमदं छत्र शिरसादितत्परः। धारयामिवियाम्बु मादा स्पंविदितममाशिम मध्यनःप्रवतदर्थगदिता मया
र स्पाम तदर्घ स्पेन वक्तव्यं कदाचन। काश्यस्व मदाघाशन कु रु निय वाम जन्ममृजरा महिया स्ातिषुत्र का श्री स्कं दपुराणे श्री सदाशिव वचनमिति। दिल ययां
तिपा पानिपीत पादाद के द्वारा निषादा देना लाभ शिला जलविशेषेदार त्या ब्रह्मदत्यादिका शिया पीते पादाद के दिलोपादिविज्यते । दिवा मस यन् सर्वान् विभवे
लोकमान्नुयात्॥वि
पर
________________

vbc2_Page_003

लोः पादाद कं पीचा पश्चादश्व विद्यां क्या आयाम दियो मोहात् ब्रह्मदा स निगद्यते । इति श्रीधर द हदिरूपं खेनामनैवद्य मुदरे हरिः। पा । दाद कं प्वनि
मल्पिमस्त्रकिया सो सुतः ॥ इति ॥ स्कं दपुरा वचनं । शिरसा विस्तु निमच्छिंद्या दी। दमा पितर्पणी पिणादिवता व विबुधैश्वमंत्र तेजोऽचि रात्र बलवचनं। पीवणाला डु
के पृथगादाय पुत्र का सिचयेत् निक्कानोसर्वतीर्थमयं हितता इति।। ततः श्रीबालग्राम चरणामृतं धनुष्यादिभिः पूजितं क्न्यो दबाबलमी विमिश्रितंत्र यंत्रावानी। तदप्युक्तं
दिवशतविकुं डल संवादपद्मपुरा हो। ये पिबति नरा नित्यंशालग्राम शिलाडली पेग व्यसहस्त्रै प्राशितैः। किं प्रयोजनं शालग्राम शिला तायं यः पिबेत् बिंदु नाममात्र नभै यस
जवेन्मुक्ति जानत सजलान्त तगंधपुष्पंशे वंशज श्रीविः पुरतः छायेत उक्तचापुरते दचाद वस्सष्पसजला पतिनियत स्पल-दमीने दुर्जन। मपुष्पं वा विजयस्य भवन्ति
तसमन्वितं पुराता वासुदवस्प
________________
vbc2_Page_004

तस्य श्रीः सवीनासुस्ती वितीयं तथैवस्तावैवधिवत श्रीमदामिः समाराधनं श्रीगुरुसंप्रदायत महामादिनागम हामि ६ या श्राराधाय श्री कम हो। श्री विश्रोः समा
राममादानविराधना एवं विद्यात कमीवेदिको मादनादिमध्यति नित्यमाराधाय इरिइतिश्री विरहम्ये श्री विलेोर्वनं विधिवत विमानवाश्री प्रदाय तदविषादिनामो श्री महावि
वितयतिशाश्वत विश्रानंदपरमपद ॥ इति॥ श्रीना रायपुरुषी के शोधाने स्त्रियास शजिनो वि-३६दा तिमी हिती जालना पिजगन्नाथः प्रशिकन अस्तिश्च नानृषार्त्तः सुजलै
र्यथा ॥ इति। एमा राधयेधितुं त्या श्रीगु चिरविते। श्री विवाद
कलनमा संग श्रीदेव्यन
५२
________________

vbc2_Page_005

क्ष्मीनृसिंहाय ॥ विरहमो माता महात्मनानं देवेश गर्न नमक दरे मनि कमलो आधुमहानागतान नर्वेदयामिते एक चित्र नाना प्रकाममोक्षमामीश्री श्रकसाधुधुर ततः प्रजानता
पूर्व नारदेन महात्मना। विष्णुक्तया शाष्टनावरी प्रयोदितं महा ताधिकफलमा नमन। यानि कानिनिम नसावानिणिनाथी कमदास्यति। तो बाबा सुघमा देविधायाद्यम विदीनदि
बर। कथयस्व हरेः पूजां मानसी विधिनामुने। ततः के न कथितां विधिवासी जो हराना, नारदेनादीनो रिमोशना नया दिन वर्दे तपासद जगत्यतइति प्रावादनं ॥
जादा
________________

vbc2_Page_006

रनको टिमय दिव्यं पादपीठ समस्त्री रुघमुकुं द देप्रासनं कमला पतेद्यासन मंत्रः तालुया मिते पादोहरेश्व६ वारियात त्या दगलितं तोयंच उदीफिल प्रदापाद प्रक्षालनति
दी। सौव सरम्पपाच मि स्त्र विभूषितद्यष्टांगसं स्वामिने ददामि ते। इत्रिम टंगारवयविमलोदक हरितः। श्रा
तोयेनसाव्ये ऊरुस में । इयाचमनी सुगंध तैलेः संमर्चसियो हौ मेरा क्या तीर्थोदकै रा स्वापयो कु रा मलस्वानमिदं ॥ दिव्यानी मानिचीरा शिवणानि विविधानि च।। श्री
कांता खिलने के गृहमास्त्रसम मंत्र का राद्यादाय दवाव संविभवते । न सूचमिदेषु एदन गरुड धुजा पवीतं । षयि वा वयं सम्म जाणेर नको विनियदिव्येन च
दमेनापि मिस्त्री रमापते द दनमिदो माला निविविधैः पुष्पैः के स की पारी पत्रे श्रीमति पूजयाम्य हो। उ पाएगी। ति॥श्री दामोदरगोविंद साधा विधा र दमाहाकरुणापिदि
५३
________________

vbc2_Page_007

निर्मादेदश्या त्रिकको दिनगनी राजनमिनाधीयतांमधुनी जनमिव विधानमं घृताका दिसंयुतान्या मिदंवि लोची यथाक्रम निवेद्यमिदो निनाद के सर्वा युवा रिया करिया
सिविलय बीट के । तांबूल मिदा योनक्तियोगात्यादयेत्पतितोषा दक्षिण्यं स्तुतिर्वनतीर्थको टि फलंल मे तू फल घुष्प के रे नी चारा कसाबाच सा दर्शन मोममवावा
नमः शतये नमः परम कल्याण नमस्त्रे विश्व मंगल वासुदेवाय शांताय नाय तये नमः नचचाचा नतेयुक्त विसर्जन तम्मा सर्वतो नाथ तम्मानुज्यनामानमः । संविदयुतो
जगन्नाथ पटीक खुप विस्तृत लक्ष्म मविशालाक्ष सादेकु काममदा कर युगल तंवा काय कर्म वा श्रवपानयन निघा मानसं वापराधे । विदितमविदितं वास चीमत जय
जय करुणाष्ट गोपते ते मुंकुं द ॥ ॥ उवाच॥ एवं रजाय हि योना तिनारद। इति श्रीमानसी नू जो हरेर्निव्यं कु यः॥
नारायण सदा। एएमा सादिमा प्रति
________________

vbc2_Page_008

किरोतिनी काय दिवाना मौनमेवत प्रस्तुतिप्रति वा सुधा निळेशार आतमै कनाव निष्टस्य द्या याचष्ट तदचनोया यो मंत्रमयन्ति । ॥ इति विष्णुधामपि मानसी पूजा
विधिः ॥ लमी महिमा एवं लमीको ना श्रीयन्मदविभागवतोना मीमादात्म्यद्म पुराणे देवशत विकं वसंवादे ॥ नपइपे तियर्भवै।। शालीवरा सर्वपापहरें पुष्ये वामदेव
लसीचनीड लसी का ननं विनय देया स्त्रिश्च तिष्ठति तद् तीर्थ तहिना यांतियमे किं करताच ६र्ष सद्या सियाव बीज दलानिन । तसं तिष्वेव लोके तुलसी शेपयति
ये तुलसी मात्रापित खुट्टमानसाः गरुडारुदा हा हिलोः परमं पदं दर्मिदीया गंगास्ना संधिशांवर लसीदल संस्प सिमा नेतृत्तांनुसार हतेया वामन का संदिप
५४
________________

vbc2_Page_009

सदा विष्णुलोको
नक्कलगीय सु ध्येयुगात दौरा कर मतदान गाद्या सरितस्त्राचा सु दिवा दाया।
निमायातिमुक्ति जागी नवे तु सः उसी प्राप्प यो नियं नकारात मार्च नीत स्योतिएका मिन जोतवा
राणेवि तुलसी गंधमादाय यत्र
मारुतादिशश्व विदिशः शता-मूत्रेया मंद विधी नसीबत ब पाय चतुविना आई प्रदाता मात्रा साधिकांनददातिगयोपिंडेरवा बोमदामुने / चुलसी का माझं होमं तारये कु ल
वृत्रिका यात काटिय
________________

vbc2_Page_010

निसा त्रिकायते मुनिशाईनर पल मीत्रिकालि यदिवाणानूपराजयमो पिने चिक्को युक्त पापशतिवाद यस्यानिछते एवं मुखे शिरसि कपयो तुलसी संनवनित्यं तीरथैश्व पाळायां
या यति विरुदाने महामुन मुक्रिश्योतिषतर प्रसादान्माधवस्तु या मुरदे चैवाददेवमुनिमन्नमधले धात्री फलं यस्तु स महात्मामुलनः। यःक शिवो प्लाक मिथ्याचारः सुष्टधीः।
नाहिस करनान् लोकाने का ची फलदला चितः॥ यमिन्टन वेत्रों सिताफले विशेष गांगेयेः किं प्रायाजी। ब्रह्मधात्री फालिनी घं र्त कालेज वेद्यदि विवान के तना
स्त्रियामीविनायाकियात नरजा स्त्रानंन शिरमा विसुत त्या कामात धर्मका यात प्रानोतिया सत्तर दक्षि
บบ
________________

vbc2_Page_011

विवाद
फलेको टिगुणितं काल मी लवणसर्विषामपि दाननिषि 'शक दावन सी व्यक्तिनुरारणा मर्चनाय वै। स एयं तिल चोदती ला को कृ यः स्मृतः पिता । नमीदृष्ट्वानुरेशा
सुविमिष विवचिदनोस्त्रात लिपिमालीयम सीतायायात्रिका ले व दतेयादिनियम गोमदत्रस्य फलमाप्नोति खुश नियमन्यचीय खितिः महापापानि नवयेति किं नोपपातकं । कट
दसदा यस्तु तुलसीदल विषुषैनिसंध्यं प्रात्तये प्रक्त्यामद्वापायैः प्रमुच्यते नि श्रीहिता नारे उमीदता टिका पितायै तु विधिना संत्रा शेयर में परमं पदे । घटैर्येत्र घटी
निश्च सिंवितं चिलसीवनी विद्वेषजल धारा निःश्रीणितं नयाँ श्राक्ष यादवपार्वणे विशेषतालमी पूर्जा पिदृणानुष्टिमादित्य का माल पुष्प संताप माग कति लमी एक स्वपिप
युषितां दरि तेनालीवेजविश्रुतलिखित दृष्टापितासिंचिता
वि
________________

vbc2_Page_012

नता। उलसी निद्दीत्यायं युगांताग्निरिवाहितमल स्पारो का श्रावय विशेषतः अपराधम हस्त्राक्षमतेपुरुषमलीकाननंयत्रयत्रपयाकराः प्रावेल वायवतिष्टतिनिि तौशिनुलसीदल गंधेन
मालतीकामना कपिलार दाने न सद्य खुष्पति के शवः। युधानियानिया। निना रखे यानि मानवैः। नाशयेज्ञानिनुलसी दत्ता माधव ६नि उपोष्पद्वादशी पारणे कु लमीदल
प्राशयेद्यदिविग्वत्रेऽश्वामधाष्ट के फल वा दयय करिस्येतिल स्यावनी गृही रामेच नवा पि शृणुतेषां यत्फली प्रयाग स्राननिरताः का प प्रा शा विमोत्तणे । यत्फलं विदितं
दिवै तुलसीपूजनेनत
पतेत्रेषुयोनः वा तुलसीपुर उद्यदपाणि ॥ श्रीगरुडनारद वादे । उलसीवापियन रामे शक्य है। पदात न मोक्त लोकाः सप्तप्रतिष्टितभी कानने
________________

vbc2_Page_013

नियंषु कर्त्रमपि विश्रमेत् जन्मको दिखतीत्या पात मुच्यते मात्रमवशय (पदक्षिणीयः कु रुते पवनाममहस कालसी कानननिये यज्ञायुतफललथ मंत्र श्रियः शिश्रिया वास र
सकृ त याद मयादेवि नमो जात्रा निर्जिता देवविता रेली दशमपा जागृतनामा सुते॥ ॥ श्रथनार्थना। श्रियं ददिय शमददिको तिमायुस्तथा । बलष्ट तथा धर्म तुलसियामा
विष्णु प्रजार्थी यह मंत्र जमातमा सिमा कावशिये करावा त्रिविनामिवरदान वाद्याचाच दगनधैः पात्र: नयामो यथा दर्शितथारूप विद्या शिकलो मलविनाश निरुपमाकादती
ते विम्नोः समेतस्याः प्रियासनाद लेतु उष्पेलुना मित्रले सिक्षमन्या देवराव ती लसीय विवितिधन्यास्तु कर वाकाथे का
येतीला किं करिष्यामा पिसंद कि काश उसी लेख
स्प
________________

vbc2_Page_014

देवेशः पूजिताय न दुःश्व हा स्नाने दाने तथा ध्याने प्राशने के वाचन उलसीदते पापं को निरो परोक लौ। इति। यादृष्टा निखिला घामनी स्टष्टाः पावनीरोगाएगा
मनिवेदिता निश्मनी सिक्कांत कु वा ( सिनी प्रयास सविधायिनी जगदतः स्पामा पिता न्यस्त्रातञ्चरो विमुक्ति फलदात से बलस्यै नमः तिलसी कानने विजयनाथ वैवः॥
दिवस्ठानं पुनर्गचा दंड व त्यामशततः धारयेद्रा श्री विलाई संस्थितां एयत में क्या शंख वैहमवैःसह। तदुक्तं विभुः पुराणे। तीर्थाधिकं ज्ञाता पा वनजल सदा कावदृष्टि
संस्ठानिन्नियाचं तुलसीविमिश्रिता विशेष तथक शिला विनिर्गते । इति। प्रथ श्री शालग्रामसमर्पित वंदन शेषं तुनि मल्यं वतुलसीकाष्ट-वंदने वनक्त्या से धन् रयेत् ।
तदयुक्ती श्री फड पुराणे। श्री विष्णुपुराणे। हारमूल्य यो बेनुलसी काष्ट मैच दनांम्बादाद धारयद्य तीर्थकाफिले
46
49)
________________
vbc2_Page_015

गरुड पुराऐ।। मुखेभुङ खमीपुत्र दृष्ट्वा शिरमिक सूर्ययोः। ॐ तैनात रिस्रमदुः लताय् मार्जनात्रिकाल विनतासुत्र प्रावाये तुलसीय क्षिविशिष्प ते काय विश्रांद्रायण व्रतं विना
। इति भगवान्॥ शुक्तो यदिमदा पापैः सुचतेनार्जितं कचित्। तथापिगीयात मो है उलझीक्षिताय दिइति ॥ विभूतिं विरसायो भ देवरः कु षितपाप यावद्युगचतुष्टये। किं
करिष्यतिमातोरी गाय मात्र प्रायोवाद बिरसा नियं तुलसी विष्णुमेदिता शत्रु एवं श्री करें रोगनाशनं धर्ममवाप्नोतिशिरमा तुलसीदलायः कश्चिदा लाके मिथ्या चारोप
नाश्रमी चुना तिसकलान्ला कान् शिरसा तुलसीवदन। श्रीपाद असे लग्न महोरात्र विताना तुलसीधा राय ।। एम नेता रात्र सिया तुलसी विष्णु सविती नस
लिप्यतिपापेन पत्र भवनमा श्रीपद्म पुराणे। भगिोतमवनी बनी दौरान पुष्पविलेपना नया नया शिरसा पादधि का हिस्वद्वत्ता प्रतियम वय नै । चादाद करताय ॥
________________

vbc2_Page_016

हरेर्भिरि धारकाः विमुक्तिरूपाय वै तचान्याज्या मुहर साइति॥ प्रातारच मदाविष्टं पूजयिचाउन निः निर्मायुरवात योगये सुधी ॥देवानं ज्ञातीनानं नकाय तथा वा कम्मन्यथ
मारे। स्ना याउझ वैतीर्थ मांगल्येविभित्रिनुज्यमुत्रीघचे प्रदेव ॥ ॥ ततोश का तो विली धूम्रवसंगतश्य-श्वेन ष्टष्टेति गता श्री लेने कपालु रतोद त्रितिन्तुः सर्वदहिनां समारो
नवधात्यास ममापि कारकम का मिरदत धीदंरता मृदुः विरविर किं व नानी दामितनुकू द्या तो । धीरोम ठरणेो मुनिः रात्मावृतिमान जितषः माती मानदः कल्पमत्रः
कारुणिकः कवि ये गुणानादाषान्मयादिष्टानपि स्वकान्। धमनि संन्यज्य या सर्वामां भाजत सवसन॥ ज्ञा | चाज्ञाचाथ ये विमा यावा याहा जनन्या जतमाम ताम इति
यात
N
________________

vbc2_Page_017

यस्कं धे। मतलक्षणं । श्रीकपिलम दिनेश । तितिन्तवः कारुणिकाः सुदः सवदिहिन ज


शांताः साधवः माधुन ष णामय्यनन्येननविनशक्तिॐ वीताय हटा। प्र तेच क् क मरएः- चक्त वजन बांधवाः। मदाश्रय कथामृष्टाः ष्ट एवं ति कथयतिज्ञातयंतिविविधता
पा तयति माधवः साधिमर्वभंगविवर्जिताः ॥ संगः सङ्गितः प्रायः संग दोषद राहितेो इति एवं एथ तस तसाब कु छ स्यादन न्यात । इति ॥ तत्रैव श्री विरक्तं ।
कु रापा घल्पनेपसमवाविनि । यंत्र एजीयते निदेशाद वो जनार्दन सेवा फलंदाय शेवया तस्मद्विषः रतिरा सोनवे तीव्रः पादयो ममता ६नः। इति। तत्रैव देव वचनं संगोयः
संमृते नुरसका विदितोधियास एसाधुतो निःसन्ताय कल्प्यात इति न येव श्रविनाज्ञषनदेवेन महतोल चपसे। वा फलांवाली मदमेवा घारमा कु र्विमुत्र मो घारं योषितां
संगिग में दोतले समविज्ञाः शीताविमन्य
________________

vbc2_Page_018

वसुदः साधवोयों ये नाम यी दो झतमौ कृ दार्था जनेषु ददंशरखा शिकाराद आयात्मज रातिम सुनीतियुक्तायावदश्च लोके । इति तृतीय स्कं धे। श्री कपिल विष्णु नाम
संग फलमुक्ती सतोष संगान्म मवीर्यमविशदानव तिरुक्क परिसा यनाः कथाः। तज्जोषणा दश्विववित्मनिश्रवा रतिनक्तिरनुक्रमिष्प तिमिदत सर्वोले लक्षणं दोक्कीए का दवा कं धे
श्री दता। निकि
तो खिलजी व वझे लाः कामैरना जच्चधियो जुषंतियत्नैर ये पंख विदुः मुखं मम । इति सगोन का थ तथामद मिश्री का न्यायनवचने वरं तव दज्ञासा पेजरांत
वचितिन सूरिचिंता विभुरखजनसंवा त्रास । इति तथा ऐ लोपार गाव श्रीले तो क्रं ए का वो तिथेवायतोऽससंगादिः ससंगान का सर्वपुरुषार्थसिद्धिः ततोऽसंग कज्य ससु
सलत बुद्धिमान्। संत एतस्म्पविदेतिमनोध्या ए संसृष्ट युक्तितः। कतै संतः संतोऽनपेक्षा चित्रा ज्ञाताः समदर्शिननिर्ममानिर है काशनि निःश
________________

vbc2_Page_019

ग्रहाः। तेषु नियम दाना गम हा जागे कु मकथाः संनवं तिदिता नृपी जुषता ने छोता येष्ट एवं तिगा येति । प्रमोद तिवा दृताः। प्रत्यगः श्रद्दधानाश्च
निविदेतियेमयज्ञक्तिलञ्च यतः साधोः किमन्यव विष्‍ तिमिय्यनंत गुणे वलएमा नंदा तियपाश्रयमाणस्यगतं विज्ञान । जयतमोऽस्त साधून्मांसवतस्तथा । निभज्यो नमज्जतां धोरे
न वाद्यौ पर मायन से तो अलविदः शताः नौ शिवाशुभ -
बिबदिर समुचित॥ नता बांध व संतमालवा इति श्रथैतत्परमं गुवं वच्यामीति ज्ञायजगवता श्रीज्ञले
हिमाद्या द रेगो ऋः एकाद
एव निस्वाध्यन्त्र मागविन दक्षिणाः। व्रतानियज्ञाः वं दांसितीयानित्रिय प्रायमा यथा वधैमसंग सर्वसंगापादादिमा मझेगननुदि तैयायानुमनाः खगामृगाः। गंध शिशमानागारम६न्या
________________

vbc2_Page_020

बोत्पाशास्त्र का पब लिबरियोम यश्चाथ विजीब सुश्री वामावृति जागृथिव्याजः गोप्पो यज्ञ थापनाधीनतिर तो या मित मा। अब तात्रतपससंगापागताः। इति तथाच धरिक
थे। श्रीविप्रमने सतिडवेनसांवर धना। असावे व रामा कमी शिताजगतः पतेःसत्रो वान्यांपर्गगुरुतिः। घाव मायया। स्पृष्ठानुमंत स्विदकर्म निगताथवत्त्रसंगानां संगः स्नानवेजाया
उलया मोलवेनापिन जय सवत्संनिगम्यमानां किमु ता शिष्य ज्योत कथामृष्टाषायाः शमायतः॥निवेश्य
६०
________________

vbc2_Page_021

| ससंगाश्रयतिसाधु ताखलानां साधूनां नवखलसँग माला खामोदं सुमनर्वदेवधन मानिधारयताप


नक्तियं प्रोदयेवमंक लाकर ॥ नमो नमो मंगल वर श्रीमद्दिम लक्ष्मी नृसिंहाय ॥ ॥ इचं सुलक्षणानां स्वानं गठित्रोत्रमः । स्मरन् पादांबुजं विलोदीर नामानि कीर्त्तयन्।
दृद्यातान्य रयान क्या दंडवत् समता कितान् विम वैश्चिके महा जागवतान् बुधः। तत्र जागव तेनामपु लोकविता ब्रह्मया विमद्य व म्हान का री ॥ इति॥ श्रीसो
गवतम दिमा वारण प्रबल ब्रह्मनारदसंवादेनार देवय नानि॥ नित्यं जागवतात न चरनवेत्तस्य कपिलादान जंफली लोकाशीला पदे या नित्ये नागवतो झापा पोति
योजतयागोस द्वफले जान
त्वयतो निच लोक नागवतं मुनि प्रष्टादशानी कलमामोनिमानावि कथा नित्यं यत्रवृति
________________

vbc2_Page_022

कावळे तिवेिं ।
कलिकाशस्तयेय निगृदे निशास्त्र नागवतं का स्फोटांतली घालीन वित मन्दाः। यावद्दिनानि विषषैशाख-गवन काली । तावपितिपित्त क्षीरसाद में सर्वनाशास्त्रजागवतदिये।
कल्प कोटिम दस्त्रातिविघ्नु लोके व सेतिते मे तिसदाला वेतनराः। चीणितातिश्च विबुधायावदानू तरीका ६ श्लोक में कं वा वरैना गवत वाथम दकिमन्यैः शास्त्र
संग्रादेनियस्यतिष्ठते शास्त्र जागवतं कलौ नतमसुनरावृत्रियम्य पात्रा कथं चन।। कथं स वै भवेो ज्ञेयः शाखनाad कलौ । गृादन तिष्ठते विश्व वादधिको हिसः। स
वस्तुनापि वि
लौ तत्रतत्ररितिविशेः महनारदा तत्रमवलतीर्थानि नदीन दशा यज्ञाः मन
________________

vbc2_Page_023

एकादश्यां विशाषण नास्तियापतरस्त्रतः । इतिमहर्षिश्री गोतमवचन शृणु नामतदा। पवस्त्रमुखेनापि यदीबसिनवक्षय मिलोकं नागवते वापि‍
लिखिते तिष्ठतयस्य गृहे तस्य सदाहरित वसनेनात्र सं दह दवो जनार्द्दनइति॥कं दा राजाश्री जनमेजयवचनं सवश्रिमागमनं सर्वतीर्थावगाहनी तथा पावनं नृणां नारायण कथा
यथा त्रय त्रीका दरियांति
गंगावतत्र गोदा बरतत्र सरस्वतीचा मदतीथानिय‍ त्रिसंध्याला विद्यात्तिन थापासंतित
तत्र यत्रानोदर का काम दया
________________

vbc2_Page_024


विधेमकथाश्रवणे रतं भीमानायच्या मितन से श्यादिश्रीव माहात्पयुक्तता श्री मागवतं बुधैः॥ धमनिभागवतान् ज्ञातुं श्रव्य तादादात् भागवत धर्म कथंजागवतोसयेत्। विना
जागव तंत्रशास्त्रं मे ज्ञानं कथं जायत श्रीागवतधर्माणांल काबा श्री उनके प्रतिकविश्री योगे धने शोक।। ये वैजागवता प्रोक्ता उपायाखाल साम विदुषां विधिना गवता
नृदितान्। महिमा प्वाक्कायाना स्वायरो राजन् नश्माद्येकदा दना धावन्ति भौल्यवाने त्रे नसलेन्न पते दिहा श्रीगवतधर्माणां च ॥ वायेन वाचा मन में शिये वबुधमन्मनावी
मृत नावात कापातकद्य स कलेप र सौनारायणाय तिममय नदिति॥ तत्रैवयोगे श्ररेरणा
माध्यानुसार दादा सीता मन
साधु । दयी मैत्री श्र
नप
६१
________________

vbc2_Page_025

येच नूते घ वा यथोदितोयोता यत्रित दोन धर्म मालवा ब्रह्मचर्यम दिनांच समनु ६ ६ या सर्वाचीच के वल्यम निकै ततो विविऋचीर व सर्व सोता घीयन किन
विश्रव शास्त्रे निंदानाचचापिदि। मनोवा कर्मदंसन्यंशमदमाश्रिवां कानन धमनंदन करण मकर्मगुणांचनदायविरलाष्टि तो इष्टं दांत पोज ही वृत्यात्मनःप्रियां दारानात त्यो निवेदन
एवंलात्म नाथषु मनुष्येषुच सौ हद । एस्वियंस्वानपत्र महक नृषु साधु परानु कथनपावनन्तगः मिथोरनिर्भिद्यस्तुष्टिर्विवृतिर्भयत्रा मनः सर्वेषां द्वितीयांतानां शिष्यो हत्या
त्मनान्त्रयः गादिवर भएका दवाँ कं धे वि। एवं गता श्री कलेनापि नागव श्री श्रीमाता धमाका स्विंगक्तजन दवन पनि नाय शिवस्तुतिकर्मानुकान सोमकथाश्रवणश्रा
मनुध्यान मु. वा सर्वरला सादर सांदाम्येनात्मनिविंदना मज्जा में
________________
vbc2_Page_026

53
तांत्रिकदीक्षां मुदायमा बस्तियनेयश्वाद्यमानो मंतुनाकी उपुरमंदिर कर्म सिंघा कोलेषा यस कर्मल वनभूम दासवादमा यथा माविमति तस्यापरि कीर्तनां धिदीपा व लो के
मतोपयुज्या निविदितएतत् स्वावर विषय। यद्य दिष्टत मोलाचा पित्रियमात्मनः। तत्रनि। तदानन्याय कल्प्यात सूर्याग्निल गानो
विनय विप्रायोगोत्रैवमादिना। स्वावे बंधु मकृ चा शक्षिवेध्ननिष्टया (वायर दिया तो ये दावे विरुदय जोगेरात्मानमात्मनिमिज्ञ सर्वभूतेषु मचेन यजेत येते म
खोय
________________

vbc2_Page_027

मम यो वाजेन समादितः 3, नमक कम वसा धुमेधया। शिव संगोपन किया पुनै बैंकथयिष्यामीति प्रतिज्ञायनगताश्रीसनियम वा धमप्रिमिति यतः तथा शाद को
परिविष्टाच पूजायां खुतितिः स्त्ररनं आदरापरिचययासावरच वंदना म पूजान्यधिका सर्वभूतषुभन्म निदार्थ गवेष्टाच वन्द सामजुरांअपना सम्मका मविवजी नामदार्थ व परिया
गोलोगस्पवस्तुखम्य वा इष्टद्वत्रं तं तं मदर्थेयव्रतं तपः इति॥ नागवता धमि
यिष्यामि मधमनि सुमंगलाचरन्म पेष्ट जयविजय कु योना वाचिक शरम दर्श झन कै . मेरा मनमनचित्रमप्रतिमम मोरतिपादन एप नाश्रयतमले साधुनिःश्रिता नदिया मुरममा
बरितानिच। यक मात्रा वाम पूर्वया ग्राम दो झवान् का राय जीत ह
________________

vbc2_Page_028

या महाराज विजूतिभिः। मामेव सर्वभूतेषु बहिश्तर पाहाता नियात्माने यथा मलाशयः यात्रामा सावाकवल माश्रितः। ब्राह्मणे कसेसे
ये जे स्फु लिंग के क्रू रे क्रू र के विवस महतोमता नरेश जी की मजार्व मोजावयात विरा तसा युक्ति से काराः सा दूँ का रावियतिहि विस्तृज्य समय मा त्यक्तं देने
बीडीव दैदिकी शाम 5 सिल्वाश्वचा डाव गोरख राम॥श्रीगवान कं धे प्रकादिनापि वाला नुशासनेन । नागवताधर्मा निरूपिता गुरुशुश्रूषया सतरा सर्वाना ऐ ननु । सगनमा
धक्कानो ईश्वराराधनेन वा श्रश्यात क या कानाने पुणकर्मणां तु त्यादा बुरुमात्र त्रिगहाणादिनिः हरिसर्वेषु गवानृत रातानि मनसा काने से या धूमानाय दिति नग व
इमफल । एवनिर्मित षड्गे क कादवेनं गवतियया संसंगात हरिताशी के विका निदर्शयन् फलेव
६६
________________

vbc2_Page_029

कायदे
व या दतेायतिवद
हारजगत्यते नारायणेद्यालगत दाखमान मुक्रममस्त्रबंधन साजावा तानायाति विग्य वीजानुयामहाय सायनसमेत्य ॥ श्री जगवतः कीर्ति श्रवणं वि फलमिति विदुरं प्रति ॥
इतिमहा प्रती समेतीति श्रीमहाविलो निन्द्य सेवा प्रोतीति । श्रीएका पिश्री जागवतधर्माजिफल मुक्कं ॥ ॥ एवं धार्मे मनुष्याणामुरुवात्मनिवेदिनमथि संजा यते नाक थेप्राः
शिष्पते ॥ ॥ इति॥ बुद्धयोगेश्वरेपपि जागवतधर्मानुष्ठान फल प्रेमला दिति गतः स्मारयतश्च मिथो घोघदरदर्शिता संजात्याना वित्र पुल को । साधनरूपया जामलेक्षणात
तथ्याक वियोग र प्युक्ता शक्तिः पारत्रा। नुवो।
________________

vbc2_Page_030

विरक्तिरन्तक एक कापद्यमानस्याभूतः स्यातुष्टिः तुष्टिः ॐ दयायो तत्यानक्तिर्विरति गचत्य बोध सामवतस्य राजन् ततः
॥ चचु शतमुपैति
साक्षात् ॥ इतिपरांशति॥ श्रीमहाविष्णुचरका तामसाधना शोक मत के फले इति
वन्मुक्तातांधिक नितिचित्यच्युत चिंतया कवित् हसं तिरीतिवर्दयालो किकाः नृयं तिराभ्यच शीलयं चजेन बंतनू हंसी पर मेन्यनितिक वियोगेश्वरेाक्तानिप्रेम विश्व
प्राणि रथांगपा जन्मानिक मचिया निलो के । गीतानि नामानि तदर्थका भिगाय बिलो haareering प्रियना मुकीच्या जात रागोऽतवित्र उच्चे हम थाना
दितिरोशिश ६५ यन्मादवनय तिला कना । ॥ वायुमग्निलिंग दीया ज्योतीषमज्ञानि दिशा प्रादीनामि
________________

vbc2_Page_031

शमुपांशु हरेः वारी रयत किं चनृतं मदन नागवतो मानिसप्तरशिया श्री भागवतैत फोन वांत मनी बिनिम श्री सांवतश्रवणेन यथासति यान्यैरितिविदर्भ न्या यमलादिनिः
श्रश्य एकादश स्कं । निशानविद्या ध्य्यन दानतपःक्रिया निःसत्रात्मनामृषनने या सिप्र.६६षा श्रवण संच तया यथा हेड्डयां सिवृद्धया मत्याशयानां यथास्ति तथा
सञ्चात्मनोविद्यादिति। श्रीहरिकथा श्रवणश्रावधमेति रणदिनि जगवचनं नाव कमणिकु तन निर्विद्येत या चत्ता । मक्कथाश्रवणाददाश्रमायावत्रता यते। इतिथा॥ कृ तीयस्तं धैषिश्री
जगतः की चीन का वा श्रवणेंद्रिय फू लमति एकांत लग्नं समोसावा दे माऊः श्रुतथ विद्वद्भिरुपाता या कथा सुधा या उप संयोगं तथन के प्रति सूत्रवाक् ज्ञा
________________

vbc2_Page_032

प्रतिनिवृत्र पुणे चिकामा गुमंग के ल्यास मतयथार्थक्तियोग को निहता दरिक असुरतिननिवृतिनुश्री हरिकथाम एव फलमितिविदुरेण क
मेवापयमाशे सा श्री रे कथा या इति प्रज्ञानात्पापं तस्मात् श्री हरिकथा विमुखता तादिति शय्याशा व्यानवि दोनुशोचे दारः कथा या विनु खानघेनातिशतिदेवोऽभिषि
सुपेषां त्रायावाद गतिःस्मृतीनां विदुरः प्रयोर्तितशत श्री हरिचरण कथायी कात्रीन मैत्रेये तदस्य कोषा र वश में दान दीरः कथात्म कथा नुसारोउन् मुष्येष्पे ये श्वा त्र
बंधने । शिवाय नः की त्रय तीर्थ की त्री सविश्व जन्म छितिसेयमार्थदीत्तदाक्तिः चकार कर्मा एतिपरुषाणिनीश्वरः कीर्तयामि ॥ ॥ तथा॥ श्री प्रवासापरीक्षिशन है या
प्रकि
________________

vbc2_Page_033

की तीन प्रक्रादः परमदं कि भजने सुक्ष्मी पृधुः पूजन कसं निर्वदमेक विपतिदपि थम र जुनः सर्वस्वात्मनिग्वदनेब लिरनृत् के वल्य निषपदान्यनेकता श्री हरिकथाश्रव
सपिके वान निवतीतइति विदुरेणोक्ती नवीन विधत्रे विगोरा रंग के नायक मस्पियता रने दें। मनो नष्पद्य विष्टएवती नः सुमो के मौलेश्च शिता ने तानी तिश्रीहरिकथा
प्रसंग विमुखान निर्देति । दिवेनेते हतशियानयतः प्रसंगा झवखिनोपशमनाद्विमुखेद्रियाये कु र्वतिकामसुखले ज्ञान वाय दीना लो जाति निश्चततीयकं । श्रवणादिन किमुक्रव्यधिक
फलमितिस का दि मुक् तिकविगण यद्यपिते प्रसाद किं चन्यदातजना सोयेगवदी याला रसज्ञा इति श्रन्ये।
निरानिवत कथा
दिनमा दो
________________

vbc2_Page_034

निर्निरयेनाये तो विद्यदनुते पदयोरमेताचाच तुल शिवद्य दिते किनाज्ञार्यतते पुरा गरौ


एरिइतिया देवधेपिरिकथामृत। तिष्ठत्तर मिति साधनचे नापि राजानं प्रति महायोगिना श्री के नौ क्क संसा सिंधुमति पुस्तरघु वित्ती निन्यानवो जगवतः षुरुषोत्रमाली साक
थारसनिषेवल मंतरे। मोन्नावद्विविधदुःख देवादितस्तत्रैव तेन । संकीर्य मानोग वातावाव्यमनहि सो प्रविवचित्र विधुनो वाय यातामा फे मिवातिवातः। इतरनिंदा या (वृषा
गिरतास ती रस कथानक यातयगवानधो हज॥ तदिवसांत देवमंग
विशेष प्रकाशानुगीयते। इति श्रीवतीयक
कथाचा ति
________________

vbc2_Page_035

त्रयःक्षणनितिन मला कथा भैया । इति इंडिया एपी स्वरूप दानिश्वाबिले बतोरुक्रम विक्रमानये! नकारा। जिका सतीदादुशिकवत नाया गय यगाथाः। इनि॥तथा। श्रीम
रीक्षित शक्तिश्रीशुकवर मे॥ तस्मा स वत्तिम भी राजन हरिः स च सर्वदा श्रोतव्यःकीर्तितव्यथम्मन भगवान नृपपियंतियजगतश्रात्मनः मतों के था देषुसंकृ तीनेतितेान
विषय पिता राय वजवितञ्चरणसरोरुहांतिके मिति
तैनात दिसागजिन ताघवघवो यस्मिन् प्रतिक्षाकमबधच
। इश से बेधीस वेश्चिम मिळतं
मान्यनतस्य शोकतानि
हाविलोम दन्नमैन क्तिः कार्यानकिः कार्यानक्ति कार्यसिदधैनमदारपदाविदाक्ति
________________

vbc2_Page_036

तो जा
निन्दाया यानाः प्रजायते ॥ चादिद्वेपरियज्ययान्यदिवत्र पास वीर पंख प्रतिदुर्मतिः॥ ॥इतिहास समुच्ये शिलोवृतिगायो मेरो व के शबल विद्याप्रबोधनात्पस्य तपसः फलै॥ ॥
इति॥ श्री नगवङ्गीता सु॥ येषाचैवति प्रार्थ नानां चुराए कर्मयां ति ६६ मोह निर्मु का नजोतमा दृढताः। इति श्रीवते श्री ३६ दे न समगोपी: प्रति इदमेवोक्त॥
दामस्क ॥ ॥ दानवृत्तयो हामजप स्वाध्याय संयमे श्रोया निर्विश्रान्यैः मष्टकला को
|| नमो जगवते मंगलेश्वरमान सिंहादि मामकं धे मदविश्री नारदेन ॥ स्मोके मा चाय नमनः निविशयन्॥ इति सामान्यलक्ष॥ ६७
________________
vbc2_Page_037

समथविदोषार्थ॥ सानुविधान विदिता विहिताच तिचा विदितानक्तिमुकाम जाषा । मय जाने हजा तथा महर्षि नारदवचनों का माषाप्रयातू
'छेदिचा बहवस्त्र सिंग ताश के इन्द्यपेक्षयाम विविहितनको विकारिणः गोपः कामाङ्गय
यादयो नृपाः । संयः स्त्रेायं क्लावयविनोइतिसंबंधाने दात वृष्ठ योद्यू यंत्र प्राप्तानच्या विहितयवियमिति दृष्टांत साध्यसनिमि६ोपादानं दृष्टांताय एवं
मांगथविदितानकिः माचापिद्विविधा फलसाधनाय देन तव साधननदेन साधनरुपाविविविधता ज्ञा किदा का वासक्तिः कपिलो का रतीय स्कं द वा नगुएा लिंगानामा नुनविक
कर्मण सत्र वैकमनमावृत्रिः स्वाभाविकी या निमित्रा नागवती क्ति के शयमी जर याखया को निगमलोयथा सः मकान जरीयसी। गुरुता सिधि ब्रह्मविद्या। चनुर्थ श्री
________________

vbc2_Page_038

विनय गतानियाः त्यनंत आनंद मात्र पत्रमा कौनविधाय परम सारविद्याथसिति प्रमादमितिप्रकू ट। इति। नृतीय स्कं ध विदुरोदय संवाद' ते मम कचित्।

का॥ ॥
नक्तिर्दिधाना सगुण निर्गुणाचा तत्र निर्गुणाश्री कपिल नो का वृत्ती यस्तै तमात्रेण सर्वगुदाशय। मनोगतिरविष्ठिना यथा गंगीन मों बुधौ । ततस्तक्तियोगस्य दाहतमिति स
गुणान्न क्रिरपि विध्याज्ञान मिश्री विराग्य मिश्रा कर्म मिश्राचातत्रज्ञानमि। विविधत्रमा मध्यमा कनीयसीसच तारतम्पा वामानकिः श्रीहरियायोगरा श्रीमतिएका द ना करे ।।
सर्वज्ञात यायचा व मात्रा नः । बनगवत्यात्मन्येषना मतदानादिरूपोपेक्षाभ्यःकति।

________________

vbc2_Page_039

तिसमध्यमः। इति कनीयम्प विद्यार्था यामेच दशनीयः श्रच येते नवले या म ताम्पृतः। इथ माध्वेराग्य मिश्रानक्तिः विशुभक्तिमाशु ॥ ॥ चापीदियै रथनिया देष्टिनष्पतिविष्ठ
मामि देवयेागवतोत्रमः। के काम कर्म बीजानीयादे निषयः सवैनाश क्षात्रमत्रिवनविन देवेष्पकुं स्मृतिरजितात्मसुरा विमृग्याता नचल त्यदार चिंदा निमिषामपियः सभापति
कर्ममिश्रा ॥ साचा चित्त्रधमा साविकी राजसी तामसीति।
पिचादीनां तारतम्या । एकै का पितासीदिखार्थानमा कती घसी व देना। क्षतिजसमध्यमा माझयथिताम समाचादि श्री कपिलधाराह सदाशयमा मरेत्री हिक सामयिक तास
वं राजमी निधा विषयावर
________________

vbc2_Page_040

नासाकी विधा कर्मदया था श्री विषयचित्वयेश्रीविद्यधीनताज्ञातार्थचित


कन्नासाशिक युनक्ति मिश्रा शक्ति हरियो ग धरे गो का एकदिन चोथे । विसृजति दयनयमा साइरिश्वशाचिदिताघाचौघाना घाना नया तथ्यः सनवतितम फल पाशुवशिष्टा
६ स्याम्॥ ॥ ता वा श्रीविष्णुन किमहिमा। जक्क्या विना ज्ञान प्राप्ति नस्त्रिीति उक्की बहला राम कं धे ॥ श्रेयसृतिज क्विनुदम्यतविनोक्तिष्यंतिये के वल बोधले यो नाम
हेक्ले लएव शिष्यांना यानुषाद्यातिनी तथा प्रथम स्कं धे नारदवचनो के कम्पना व वर्तित नागाश
७०
________________

vbc2_Page_041

बनता मितिमतः श्रीविन विहितैः स्वधर्मतशका सार्थः प्रातः विशुभ को पीतिनवैअनोजा । कथंचन वजेत् मुकं द से यात्रा वामस्मृति समरन्तु कं दांना मिठेन स्मग्रहीन
नति । सदनाम स्कं धे श्री ब्रह्मा प्रथा पिते दे व पदां बुध्य प्रसादाला मुगृहीत एवाजा नातिशश्चं न गयनादिनो नया न्यू को पिचिरं विचिन्वन् । पत्रमन् बहवो
वियोगिनस्तु दापीत दानिजकमलच्या विबुध्यन कथोपनी तयाशपदिरोंजा च्युतते गतिंशतिषु ॥ थाष्टकं श्रीश्व के वचन के वित व्याज चीनला कथा हैम । कु तो यः।
सुशीलामा
दिनिहाय पात्र तिप्रारण स्त्ररुषनिषे
06
________________

vbc2_Page_042

ये। वैराग्य सारं प्रतिलभ्य बोययोजना श्री मुस्तथापरे चालम समाधियोशन सेम विश्वास तिबलिष्टा । चमिव धनाःरुषवित्रां तिने षाश्रमःस्यालयात तथा श्री दयनी
मन्यधनानिज्ञनरूपतः क्रतौन बनावल पौरुष बुधियो गाः। नाराधनाय दिनयंति
क्या तोष भगवान गजयूथपाये नाल विजचं दिवमृषिवारा श्री रामनाथ तदेतन बनान दानं नतपज्यान तानि प्रीयतेम नया क्या हरिर गिता गीता नवेदयज्ञाय नै तदानी
कि यामिनीत यो क्रियैः। एवं रुपन का एह
दानेन नाव ज्या चार एवं विद्रद्रष्टवानसि मया
नात्र न
रा परंतप इति । श्रीमती
दिनी ज्या तपमान मन्यमेव तु ज्ञा जावयानवान् देहि ।
________________

vbc2_Page_043

नागोपिकाखतः ज्ञानिनां वात्य पोतानो क्रिममा नि दि हिमानिमानिनां कनिष्ठानाभिचीत धावता धफलं ततो यानि ततोऽ६ को यो ज्ञानज्योष्यधि को योगी ज्ञानिन्योपधको
मतः। कर्मन्यादिको योगी तस्माद्योगी नवाजनायोग २परताना रायाः जागवतोत्रमनवय या गिनामपिसर्वेषाम
मासमेत तम aan ६ प्रतिश्री कृ ष्णवचनानि। बाध्यमानो निकोविष
सात या बयानकि
U
रायमनित्रयते। यथाग्निः सुसमिद्धोविरोधनि कराव साधधर्मिली योगो न सांधवं धर्म-दान स्वाध्यायस्त
विद्या वापसहितासमानेम भु
94
________________

vbc2_Page_044

नातीर के ट विना रामहर्ष नविता विज्ञाविनानंदा कलयाचे क्या दिमागयुवा ज प्रायस्य विनविललाय नाति यथाग्निपद मुजवि पुनः
धियं नसाव प्रियतमश्रा
रूपसं इति॥-व
तो
काय वयम
पयोग निर्भवंदामध्य चिंता मेळ तिमहिनायतामत थामि किशन को श्री नैवात्माच यथानवान् इति निरपेक्षत्रको पक्षम कामः सर्व कामोवा मोक्ष कामदारधी ती
शासक्तियोगेन चजेा:
॥ ब्रोमदा विद नवा विप्रशानिक भयो यत प्यानि तती यात
७२
________________

vbc2_Page_045

श्रीको यी बाधा विज्ञातः स्मृतादिदेवेन वतिशक्तियो गोय तो नवे बलेका नीरची सामनीष यांत देव पार्को एस्को शतिरा सोचिरात्मतो स्कं धोदवेशते प्रतिमहर्षिश्री कपिल
वचनानि युज्यमानयतिक्तया सवय खिला मसिहासात शिवः पंथा या गिनांमध्ये फलामलक्षणा श्री विभुक्तिः प्रदृपते। कथं फला फलानो क्किदर्शनात तथा तव वचनी
श्रात्मा रामायमुनयो नि थारुको । विकीर्तन त्रिः तदेतदुक्तं द
श्री बोदरा यतिमान्प्रददाति वनाए
________________

vbc2_Page_046

वनवितोच
धःकविमनाराणमपि संहितांनानीमा कै वल्य
मांदिया मुरव्य तो विश्वकपतामचम व विसुत किएव फलवतीयस्तंचे। कपिलमुनिवचनानिने का नाम स्मृतिविन्मत्यादेखे। दानिश्ताम दोहा॥येऽन्योन्य तो सारा वताः समाज
यांत भद भापरुषाणि प्रादेवक्यव्यवहिता यानक्तिः लोक्य पुरुषोत्रमे सारुणानाहिंसा मी साह कमप्युतादीयमानेन गृक्त तिविना मनसैवनं जनाः। स ए क्तियो या तिकउ दा
कृ तः । येनानि इज्यविशुनम झावायोपपद्यते। इतिम्रो प्रतिवाद बोस्कधे मा कीड यह हर सन्फलदानाजवान्पाः प्रार्थित श्रीमदस्य मनाने वेळ ह्या शिठी - कानि
ত३
________________

vbc2_Page_047

वदवा स्वरवचमा निम्प्रदानव यादै कमल दासानुदासो नविता भिभूय । मनः स्मरे वास्तुपते गुरि डोटीत वा कर्म करोउ कायना कष्टष्टनमा नौमनपार मेहनराधिपन्छो
नयोगसिधार नर्जी देवास मंजवां विरदप्प का है। जात पक्षा मातरेखा स्त्रन्यथा व साताराः कु त्रमतनिधियेश्येिव व्युषि प्राविला मनोरविंदाक्ष
समजदारासक्त विमानयात्। तथा दशमाकं न नाकष्टष्टनच सार्व नौ मनपा रमेधेनरमा खिय नयोग सिमरनचंदावा के तियत्प्रादावित यानी कं धे प्रेस क्रियशन कादीना च
नान्येतिके लियेत्यपिते शमाद किं यदर्थित सयंत्र स्वायेंगद शिवशरणास वृतः कथाया करिना की यती त्रासः कालान्त्रात्रिकही कमिज विद्य तु यदयो राम भवादिकार्य प्रेम
लतरण राहि
________________

vbc2_Page_048

पुत्रमुक्तच कं धे नाश्री देवे तो सक्तिसमनुवर्तीतायामिव कवयन्त्रात्मान विरतंविविध नि संसारपरितायोपतप्यमानमनुस्वनं स्वापयति तत्येवचरया निर्ऋ त्यार्ख पचम
अनूप तिर्गुरुरयं लता देवप्रिया कु लपति न करो। सीसादेव जगवाजता मुकौदा मुक्किं ददातिकै विस्मन्ननक्तियोग मिति। तथै श्री नाटकं राजाश्रीरनि॥दवानोल सानी मीणां वा
मला त्मनी । सक्ति मुकं दवरणेन प्राये गोपजायतेा राजा जिः सद्मे ख्याताः पार्थिवरि
षय के दो यो मनुजादयः। प्रायो भुव शेष कथ नैव द्विजेो नागांसह कश्वितातिमुक्रानामा सिधाना श्रीनारायण राय सामु र्वनः शतात्माका महामुने। इति विनक्तिम
लक्षणा। तस्यामुक्ते श्व्पनि कपल (नक्कै मदाविनो साधन कर्मापि
४१
________________

vbc2_Page_049

या परथाशास्त्रं श्रोतव्यःनःप्राप्यते जगत फलसाधनाश्रीमत श्रोतव्यंत सदादरात् ॥ ॥ श्रथ श्री सावता महिमा देवराजश्री कला गवर्तनाम यस्य सः जायते जननी विणीत
नविण धूरंधरः। के लौ जाग वर्तनमा छन नैव लभ्यते। ब्रह्मरुपादाकृ ष्टठे गुरुणाकथितं प्रभो यस्य जागवते विहइप तेनु दरिनुमे। गाते व का लौदि वा ज्ञया सेना
त्रिविम्मथः। इति श्रीना कीडय वचन सभी विष्टते यस्य तकाले चिकिरह यद्यपि ब्रह्म दानवेता श्रीनारदेमा मुक्ती स्मृतः संभाषि तोता पिजितो वा द्विजान्त्रमा
पुनातिभगवत्रयां। डालो पियदृछाया ॥ ॥ इति श्रीनारदीयपुराणे रुक्मोग देश तिश्री वामदेव वचनं पयो पिमं दीया लवि। नाक्ता द्विजाधिकः विलुनक्ति विशदी तोयो
यतिश्वश्वपचाधिक। इतिश्री मदभाव
कादव वनश्रीनृसिंप्रति विद्यादिषनादर विदेनान् पादारविद विश्वखापरि
________________

vbc2_Page_050

दर्शित मनो वचने हितार्थः प्रायां नातिमकु न सूरिभान्तः संधमस्त्रानं पोहा (मादेवाराधनं तथा वैश्व देवातिथेय षट्कमति दिने दिने । तथाच । शमादम काय-खो
चोद्यार्जव विरकता । ज्ञानविज्ञान मंत षासन्यास्त्रिका विषाः ॥ ॥ तथा श्री १३ ६ा की। नाम प्रियथावदी पथः प्रियमनन्देयततो ग्रासव ज्यो यथा च ॥ ॥ श्री वा
वजीतापिचे राजतेमा मनन्यनाकामा स्वम तवामधक व्यवसितो दिसः। नियतिधर्मात्मा नळांविगच्छति। कतियप्रतिज्ञानी दिनोमन जुराइय तिमा दिपार्थमुपाश्रिद्ययेपिस्युःपाय योन
या स्त्रियो वै इपासथा प्रास्त्रेपियांतियां जूति दिनह पुष्पानका राजर्षयस्तथा नियमस्तु रवं लोकमिमं प्राण जस्मी इतिकरो रेवाखंड श्री बहरतो।।
इंद्रमा पर ब्रह्म तदवश्विवाविनवयेव सदानुष्टो सिके रावास कमिव पायानी । योनजक्क स्त्रवायुता धामजिवाधामविज्ञाता माक्ने प्रयाशुतपापेनमा
१५
________________

vbc2_Page_051

माशधर्मकत्र वाप्पन को मशके दारा सदा तिष्टतिनले बल हापि विमुच्यते निश्व लाच विनक्रियाः तसेच मुनि नाका एव दिनका लयीतादरे॥ ॥ इतितथा इतिहासपुराणमये।
श्री वचनाननंतिजगद्योनिंवासुदेवं सनातन नतेयो विद्यतेतीथे अधिकराजसत्रमा यत्रो खान कु र्वेतिविमला वायाः। तत्रार्थमधिकं विद्विसर्वपापविशेोधनीयत्र रागादिशुदितावादपराय
मंनिहितो विष्णुर्नृपतेनात्र संशयानुगं धैान था तो थे । मनुष्पैश्च मनोदारेसा निधी कतै देव यत्र संति दिवै सवाः। बलिनिश्चोपवासैश्च नृद्य गेया दित्निस्तथा।
निद्यमाराध्यमानोषितत्र विप्पतीत स्मादेते महानागवेल वा वीतकलाषाः। नतिसकलान् लोकान् तत्त्रीर्थमधिकं ततः बागव निषादश्च पवन था वीरप तेजति सामान्यास्याति
नरके झांका तो नागदत्ता नराः । सर्ववति श्रप्रायेन जनाद्दनमादाय वेला भूपरितो याद मुखावि
________________

vbc2_Page_052

नकु लमेको ना
तेरेवस्थान शाश्रमवचनाका वा विश्वविनक्रिकशेतिया। समुधरतियात्मा दयच में लिप्पातनच पानेनदिवा वितत्याने तिसकले लो कै सद स्त्री रिवोदितः। जन्मांत बुद्धिरीदृशी
दासो वा दिवसीला कान समुद्धरेत्। या तिमलोको रुषो नाव संशयः। किं षु कृ तप्राणाः पुरुषाः सजितेंद्रियातिए वैयैमवम हिमाने चापानि पतिता पापिनोनि दत्रिएको देवेो
। रजमा घोरीकल्पाः कामु का दिया भिका मानिनः यायादियुत शियान्। तथा मदविश्री मायवचन" यो दिना गवताला कमुपासी नृपोशम् करोतितस्वन इतिद्यमर्थः
सुतान्। निंदांकु र्वतियेा देवा जोन दात्मनां पतिपिट मिः सार्धमहाश्वसंत के । इति॥ निंदका तो मंगाद पावती दवा के नंदो गव

________________
vbc2_Page_053

विलोन पूषकाः। शिष्नु शास्त्रविद्वाचतितातयति ॥ इतिश्री समान्य पुत्रमाः इतियो शिवप्रति श्रीकादर्वप्रतिराजा श्री पी चितवन। षष्टकं ॥ रजोनिः सदसंख्याताः पाथवे रिदमं
तवः। येषां के चने होता या वैमनुजादयः प्रायो स्त्रियां कि मैदीमा मुमुन्द्र पांसद कश्चिन्त घितिकानामपिसिद्धानां नाये शारायणः सुलनः शतात्मा काटि छ पिम
इतिकाल देना तीर्थमेव नागदता सती के कर साजन मुनिनाजनकं निएकादश तादिषु प्रजा राजन करना विति । क लौ खलु न विष्पति नारायण राय क
वित्तविन्महाराष्ट्रे प्राविि तात्रय पीनदी यत्रत्रमाला पयखिनी। कावेरीच महापुरामा प्रतीचा मदा नदी । बिपिन विजयनेता सोम तु जामदार प्रतावति वासु
ही

________________

vbc2_Page_054

नायः शरी चार शोधु कं द विद्यकत्री पाद जजतः वियस्या का न्यायस्य हरि शारदाः। विकर्मयज्ञोत्पतितै कयविधुनोतिसर्वज्ञ दिसंनिविष्टः निस्कं द राणे ऽवसानारदादा श्री
जागवतानां महिमा नूनं जागताला के लोक शिक्षा विशारदाः । वजे तिविष्णुनादिष्टा दिस्मदरम् वासघातानीयादरिः । रक्षा यार वो कान क्रू पेण नारद। इति॥ का दवा
यो जिनंप्रतिमदाराजश्री जनकवचनी दुर्ल जो मानुषो दिह । दहि नक्षिपा संगु रगत चापि प्रियदर्शन। इति तथा श्री च्या वनजन्मांतर सहस्त्रेष्वविघ्न कोनल ज्यते।
यस्य संदर्शनादेव विधान के मिस्त्रितः मद्] बिमा कीडय वचनं विषंनाग व तदृष्ट्राश्रमवाधास्यनेका लेख यह मागतं । इति॥तः चाश्री विश्वान् प्राप्तान् गीत वाद्यस्त्रानेदा
गंधन दिनुष्य हा निःपक दिन दो सवै युरियाच्या मदाविलोरतिविमानाला या घोषाल वीएा जनै
________________

vbc2_Page_055

हर्षयन् विश्वविनगिरता न्झए मेहता व मदवैष्नवैः। वैः तदुकं वै बोरवेल वाह #हा दंड व स्वणामविश्वनयो रे तर रिक्व कगे दार ॥ ॥ इति। प्रालिंग मंतता का
विघवस्यामु दा। सारन् संस्मारयन् विना मा न्यु चाश्यन् हरेः। मित्रा जिग्नेशचापश्वान्मुदिता तथा कादवचनीय स्पोदरा छु चिः पुचो ना तो नागवाता विनो । तस्थे ।
दर्शन मानुष्यं बुधाः सीस एविधिः) कर्मणाम नसा वाचा कृ तः पापसंचयः। विमुक्तक्रम गनमविनिश्यतित पत संग संगन कशी वात्रति गिनवाये। श्रद्याचमानसं
पाथमवनश्यतिकलम रखे। कनिष्टः प्रमे । शाने मधम सनातन तो नाम कथनपूर्वकीवस्वान्दवन्दिशोतरा तो नांद पंजिनयेत् तथा वताना त्रिश्रीब्रह्मच ॥ नारायणाश्रये
सदनमागतै। श्री शायवीयानारायणाश्रयान् इति नः गृद मामी यता शेष दो ॥ वाविवाजता मदीयन्धमाल्ये या तो जूलैः पाद
________________

vbc2_Page_056

प्रक्षालना
संवादनादिभिः । नीराजनैश्व दिव्याने स्वार्विन प्रेम ति सवै एवम्पानं प्रयनेन जोक्तव्यं नानार दीयपुरा ऐवामदेव व वन मदापाक संयुक्त मंदिरोयानयेदन्नममृतं तदना वे
पिबेल लाइ
तनाव जलविबेत्। इतिनिषि६ विद्याज्याश्री माके यवनं नागवत स्पा खना गीरथीजली दिनुपरे चित्र मे कादशी व्रतोत्र वैस्मवर उच्चा पीचा वा ज्ञानतोयदि। शुश्रय
प्रकाशविनित्रयदर्शिनः । कादवजनी के शवादादेयस्यन तिष्ठतिमदीयाता तस्यानाने व नोक्तव्यं नयेपासम्मृतइति विधालयवनाकि दानैः किं न यो निवाकिं यज्ञे विविधैः तैः सर्वे
संपघातांना भिजनात (इति पूजाय छैन् याने नान्यनेन विचक्षणःस्त्रावप यत् दम्यादक्षयं सदावता श्री लाने ते त्य ाम का दवा के वैन बंधुमद्या मोजयेत्। म
Ая
________________

vbc2_Page_057

जाधिका इति तम्मा सर्व प्रयत्रेन वैवानुपूजयेदुधः स्ववाक्या प्रीतये दिली नाथतांजलि श्रात्मानं विश्वानितिधन्य तो सौ जो दधत्यं माता॥ जं दर्शन न मग्विष्ठ वा
नीतथा हरमंदर तुज्या पुष्पात्रता मया। संप्राप्तं दर्शनिय होवितु या नांदिस्त ॥ ॥ तथा कादवैर्वचनं तचाशदनिंदित नफा हा गाव गात्रसंग वाचः फलं चा हा क
हिमुदुर्ल जा जागवत्तादिरला के । इति॥थैव दोम स्क्रू गर्गप्रतिनंद व मदविचलनं नृणां गृही पोदीनावती निःश्रेयसाय जगवन् कल्पतेनान्यथा क्वचित् । इति चतुर्थ
कं प्रेसनकादीतिश्री
नाः प्रपिते धन्याः साधवोट दाम विनय दाहार्द वयं सामीश्वराः। व्यालालखदुम हो तेहवरि काखिय संपदायात्रा घपादीय पादतीर्थविवर्जिताः। कचित्रः कालेनाथ ई दिया
था. चि.- दिनां
________________

vbc2_Page_058

यमनादापरात स्मन् पतितानां कर्म निकलवात्माराम पुने पते काला काला मंत्रन संति मतिवृत्रयः ॥ तथैव कं धे श्री महादिवचनं ॥ क्षणार्थेनापिनु लथेन स्वर्गनानन
चीनसंग संगम त्यानां किमुताविषथान घाव की त्रितीयेन बहिःस्नान विपाभनी। नृतेनु को दासत्रशीलिनाम्पा संग मोहना चाइति ॥ नवतिप्रसन्नमति। श्येनमा प्रार्थना यावत्ते
माययास्पृष्टात्रमा मइद कमसिनामंगाना में गः स्यान्नोज वेन वेयवेड्यांत कथामृष्टस्त्र मायामयतमनिश्वरं पत्र तेषु नो घोगा यत्र कचना यत्र साः साक्षाऽग वारन्यासिनांग।
तिघस्सूयतेमकथा मुरुगनःपुनः तेषां विचरतां पज्योतीर्थानां पावने लया। जीतस्य किं नरो तनाव का मांसमागमः॥ इति॥विस्वतिर श्री माय वचनो घन्य देवायला देवा: ये
मं यतिवेला प्रमादादेवादेवस्तता एवति ॥ एवं वामदा विलोचनान्युदिताननः॥
________________

vbc2_Page_059

मुनिश्री मैत्रेयं प्रतिमहात्मनो विदुर वचन श्रु श्रवण मुकुं दपादारविरुद


सुर्तियातेषां नामन्यै नीरानमा धैवतीय स्वं तपसां विश्रमच असा सूरिभिरीक्षितो थी न तु श्रीनागवतानामनादरे निषेधकं व वनाम दर्षि श्री माय बनवाना गरायो गति
विज्ञानचक्रवमिति पूर्वसचा सन्मानमवज्ञा कु रुते ततः। वा नाम दीपाल सोनू यो यातिसंह ॥ श्री देवकापादिति शेषः । कर्मणा मनसा वाचायचयं तिप्रदा हर्शि ते षो वा
करें नारे: का यतिदि विलु भागः खवाकरं यदा कटं मनि नराधमाः लेजाते महाराजसेना रयो नेतिमता इति तस्मा सीताषये द्वान् वै वाया सदा ये बताषा वरान्
स वन टोय तिकेा गवता मनि श्वे वैभव संगमे यान प्रवास ६या प्नोतित द्विलः परमेदबारावीला खुल्या रिम छेप
________________

vbc2_Page_060

मासिक प्रवचने एकं श्रुश्रूष वोपसर्शन कार्य इति ॥ श्री जागवतधर्मकथने निषेध के वचनं ।। कलावता सूत्रा एवं यातिज्ञातादि का इतिविधायकं । गरम ही दाने
तत्फलंलग्न वैधिकी इतिश्री जागवतेजग
नाव सुम्पट याददा
जागवताना साद
उयतव्याः कथनीयाश्च फलसाधून रूपतः॥ ॥ इतिश्रीनृसिंहार एपछ निदिरवितेश्री विशुन्नक्किचोदम में कलाप्रकरणं ॥ ॥७॥ नमोवश्राम दिव्य लक्ष्मी नृसिंहा
Go
________________

vbc2_Page_061

जय विशदवानां कमविलवसंगत। पश्चासने दद्याद्वितीया वादने तथा


क्षय्ययोः ष मावाडिया निमंत्रण निदा वित्र का ये विशेषतः अपका मंति यो विना मगर विश्वा विके न ममपीत्। यद्वैश्रासि वदीक्षित के के विस्तुत क्रिहिता विलय
शास्त्रार्य ज्ञानेन प्रतिकलवचनोवयं तिगृहादि वा नीयतीनां ब्रह्म चारिविनृपा को न दानव्यो यावत्वं डानिवपत् एत सामान्य वचनं सामान्य विषोबल वा विशेष व वन
सलोनबंदना पिश्वापितये न दानं न्याय कल्प्यातोश्री बीड पुराणे॥ यः श्राद्ध का दरिनुक ददाति यदि पूर्वजान्। तेनैवार्थ तुलसी विमिश्रा ना कल्प को विपितर सुरता
यथा हितोयं नदीत तथा पानादिह व्यंजनादिकद्विजातिपात्र पतितपतइति मित्रावैवावदविप्रो ददद्दिषः श्रातप्रक्षन वेत्।
श्री माकु रा यस्तुविद्या
________________

vbc2_Page_062

सिरमा गत म्यानललमा गराए । इतिम्पतिश्वीराजोड पीयूषं यथानन्य तितका चिको के रहितं श्राद्धं तथाशता तपोब्रवीत्। इति श्रीम नाता है। निरीक्षित तुलसीदल
मादल मिश्रेण उदके नाथ मे दानदात
द्य मिश्रित विलती द्यशेषता है जन्मनां इतिडवेव विशेषेण नृप्ति मिल । वयः श्रान के किल्विष वितिस्त्रात गया शिरे पुरोडाशी यदा शिवाविदाची विवो छतः। यो
जुक्ति वा सरे विलोः सवै चांडाल 3 मते ७९ वामं शुक्र वश्तत दिने । श्रा६दा कवितावित काम् नानंविदावर्षाणि वच एका दइयां पदा श्राद्धं कर्तव्यंमत्य रायुः। घा
नपा मन्त्रदानं ते दा लोज्य न नंतर किमान सवेदन जलं ष मात्र की तदनीमा लत सारा ॥ तथा॥ एकादश्यायदा रामपरः मावसर दे।। सत्रु का नायक यंत्रम

________________

vbc2_Page_063

समाचरेत्। श्राकु र्याधिते कु र्यातू पिंडानां तथा मध्यरात्रौ ज्ञतं दद्यात् विनिः कर्मसमाचरेत्॥ स्कं दपुराणे श्री शिववचनं श्राचारीयो के बल ततिपितराम बुललोकं ‍ ताप्रति
देवानपिनमनिय पछिल्लो विनिवेदिता तानि कर्यात्प्रदानं तवैव हि प्रय तिमि कु लांसादाकन उतेन वै। कुं द्गात्र लग्न बालानां विलेपने वेदनेन पिंडानो कर्तव् पिप्रायादेवतानां
विवृणां जायते नृति रक्षया । एवं ते महीपाल मानवेायः कविता तिथ पुनः श्राधकाले जम्या पूजयेत् पित्। अक्षय प्रवेशात्प्रसादा नया इतिये के दिदीष पितृदोषं हरये
यब तिरतेमंद नापाक यतः श्री विस्मरनवला जेवतत्रतः॥ देवा के बंदिये कथं उत्कं दा विश्वादयश्रा मन्या प्रादयः सुतस्त्रमुक्तशेषे विमोने वनिवेदयेत् श्रीनारदीये
निषेश्वयोविशेषड्योदद्यारयेयरमा प्रतितिरेका सायादि ६॥ इति
________________

vbc2_Page_064
ब्रह्मस्वरुपी हरिश्वरात्मा विराज स्वरुषः पुराणः श्रममस्मिन्नवसाक्षिनृतेोदय्यतः सादात्॥ इति। विधायिका सागवतीति। तथाहिमोविनतम नापीतिवि सुनाघातनितिविना सितं
संततम्माचा सोमवदितं क्षये ॥ इति सों में सोमयागे चित्रदे नाइतिशेषः। तस्मादा तथा वा दौइमं मंत्रमुदीरये नाम व्यंजनोपदांनो प्रदान के राजन यीश प्रीय तांशु रुषो
नमः॥ इतिदचैवं विश्वेश्र्वतदन्न विश्वस्त दद्या है पियादवेन्य एष धर्मः सदा मात ॥ श्रीविना जननिषि६ मेवा उत्कं चक, मधुराऐ। यो मोहादथ बाल वा दल वा
देवतार्च नीलुक्मयातिन्नर क न र क थे हजा नागोविंद चक्रं धर्मव नितेन नो विष्टा स
नोनप्पा पागधाले ततः शुचिः॥वैये यज्ञाव मिष्टर यो जुकेोमृता
64
G२
________________

vbc2_Page_065

नमानर के शिविरं मनःपूर्वजाये कलइये । तदेव यांतितस्तु यदा च ततो दर्शिनिक विना नृ या पिष्टानानां दिशांवर 13 पायो ना संत नरकविध महिमा मध्यम
विधिवत्पूज्याश्रीविवस वाजनः नैवेद्य शिरसा न चा श्लोकामन मुदीरयेत्। यष्टवातिला द्याषयोऽमलाः॥ सिद्यादन्यवयष्टिजो निःस्नानादिनइयं तमहापातकरात स्यनृसिंह स्वय
पुष्टितानि जना स्वयमनुतकर्मणा। येन लीलावर देगा दिन एप होनिपातितः। इति॥ एका दना स्कं श्री लागत ६ वचन। यो पत्र गांधवासोले कार विता छिष्टनो
जिनोदासास्तवमाया जाय मंदि॥ ॥धि को नो६ वाकर काद्याः सन का श्री नृसिंह प्रमादोयं सर्वाइवा तसा नाद द्यन्यात विष को नादिन्यो दद्याता तथा पो चाचे
श्रीनारदवच भी विघ को ना दानवेन पादोदकं प्रसादंवलिय
________________

vbc2_Page_066

श्री चामृत लसी मिश्रितं वैशवैमदाश्रयात्। तथायानं स्कं दपुराणेो नैवेद्य शेषं अलसी दिमितवाषतः प (नेपुरता प्राप्नोति यज्ञायुक्त कोटियां षङ्गिर्मा मो एवासैश्च
यत्फलयरिकीर्तिती निवशिके तत्फलं न नीक लौ ॥ इति ॥ तथागरुडपुराणे। पादोदकं दि । बेतियां निवेद्यं न ये देशव्यानि माया ह्या इति वेदानुशासनइति॥ श्रीभागवते
द्यावयात दिनमद्यादात्म विश्वचर्थ सर्वकामा हायथवा इति वलांडराए । पत्रपुष्पं फलं तोयंका पामोद्य मौषधी निवेद्यननुंजी तयदा हा गयकल्पितो निवेद्यनुं जाना प्राय
श्वित्री नावाचा सर्व नवे धैव विनीत सर्वदा मुकं दा इरानो बंड्यो हि दि
कान्याद व नैवेद्यं छनयां शायराना
सर्वत्र प्रेम दशसर्वत्र का मानसं विवाईला मात्र का विचार
रमा ०३
G
________________

vbc2_Page_067

चना अंबरीष देवकं यदीष्टं दात्मनिवेद्य दरे भुंजन न कस्यानिका


जायचा तैरपि यत्फलं लभते विवि दिनमा सय
am
यथादिमो विनाश
वेलवः । श्रध्यायान्याश्री या सहा
मुददासा
ततो दवा रही वाद्योपतिरपच कु र्यान्त्रभिदा एप देवानां तुझे गलाः। स्वयँनु वो नारा श्री शोकपि
लाना कु माराणामम राणा
के
मतदस्य बाला
कषायोका नीतिवासिना वाचनका
कादीनामुच वा क्रू र यो कथा विश्राम्य
बस्यो बालिका दायिनी दानरतानांच कथा: कायनि (राम श्रीवा सर्वतः स्थै वाक्क एका दवा के थे। परस्परानुकय
________________

vbc2_Page_068


नागदा मिया र तिर्मिसु विर्निवृतिर्मिर्थ चालनइति नग संध्योपाशिनुसा याने चावे पूजनं हरेः कु र्याड़ी वैशावादिघा मपामदा विष्णुं जयेत् । धनरूपबारे खुटा वाद्ये मनोहरैः
प्रथमं माम्। गंधन है। पुष्पमाला निस्त्रां बूलै अन्य नम्र दोपुरतः श्रीमदा विलोक्य
नाउ दिया अथ माया के वि ६यात्म हिते रतः।। सांगोपां! जयेश कान मदाविन वयावर्यही सफलं जन्म
त्यतिष्टात्मा नावे शितेरनेकधनास निर्दहतिपापानिमनृतरशतान्यपि विमृज्वलज्यो धात यात ते विश्व कु ल कोटि समायुक्तोल न ते मामकं षद नक्त चरणो
मृति सेवा के इमनिस्ट हो दानं फलमा दिदुर्वनाम हा सारा वता नित्यं कलौ ॐ पति की ते पाप तरुण ४ वनश्यति श्री विमुधा महािरवेचन ॥ ततः शत्रुदिति के
बाल चीला दिन्न विकार मे जीतनृत्या
________________

vbc2_Page_069

दिक्रयदानश्यनं॥ प्रदोसुनिर्मता यूयंरागो दिद्दिकीर्त्तने । इति श्री विराग श्री पराशरवनं क नाकष्टष्टगमने पुनरावृत्रिलक्षशी ज्या वासुदेवेति मुक्ति बीजमनुत्तम। इति ॥ तथा
श्री नारदं प्रति श्री जगव एनादेव सामिपैठ योगिनां ववैौ मात्र गायतितत्र तिष्ठामि नारद "थनाम से की भगवदनं मद्यब्रवीमिमनुजाय न६बाऊ [यमां मुकं द तर सिंह
जना हूँ। निति। जीवन जपयनुदिनंमरोली वपाषा एका टम हशाय ददाम्य जीट॥ एकादश स्कं धेरा जन के प्रतियोगिश्रीकरना जनवचनो कलिस चाजयंत्यायगुणज्ञाःसारमा
जेन यत्र संकालीन सवार्थो जिलाते। इति। गरुड पुराणे। पापा नलस्युदी तस्य भाऊ जयंत रागोविंद नाम मेघान् नश्यते भी ि
मदनी श्रीवर मौर्या जिंका बंत्रता । नमस्यामुनि सिद्धानां नंदनी या दिवौक ग्रामितिनि
________________

vbc2_Page_070

षेधश्च तथा श्री शिधामी नूनं तदाक मथवा प्रतिनिधिका गोवान्यो न साजि का याना किलरे गुरणान्। इति ॥ विभु कु रा ऐ। ध्यायन् सतेय जन्याज्ञे त्रेतायां
पापचयन्। यदा नोति दाप्नोति कलों से की पीक वायनाम कात्र नया विलायनमेवुत्तमं मैत्रेयाशेष पापानां धातूनाम पावक श्रवशे।
यत्रा कीर्त्तित सर्वयी के घुमा विमुच्यते सद्यः सिहस्त्र मैरिव। ब्रह्मांडपुरा । पारा के बांधा यात तज्ञ बैनीदद विजवती हता हक कलौ सन्माधव की ज्ञान नगोविंद
नानाजवती या दृक् ॥ ३॥ तनाराय ऐतिमांचा स्ति वा गस्तिदेशवर्त्तिनी । तथापि नरके यांतिदास्त्रन्म दत्त श्रीधिमा वरेत्तमामृतमुक्तं ॥ सर्वमंगल मांगल्यं त्रायुष्पव्यादिना
शक्तिदनिद्यवादिवच कन कीत्रीय वादरे नमित कु णा द्यातिपात को स्मृचावैवनायकानौतिपरमं पदतः पादयस्त्रे ५ षांऊमा मेगले येोनिव दिम्हो हिमंगलायतनं दरिलो बजिया
जय
________________

vbc2_Page_071

पि
मा मिंदीवर यामो हृदय खोजनार्दनः। मादा नितन्महसि मोदः सविन्रमः वासुदेवं न चिंतयेत्। कर्मणा मनसा वाचा यकृ तः पायसं घः सोपाराः सातिशील मो यथाधन
वा पुत्रवान् सोगी मेधावीजय वर्जितः यशश्री कीर्तिमान धान्यादभिदि चेतसि बुना वाघाच्या कर्मणि । यस्य नित्यं स्थितो विभुं स राजपुरुषात्रम निधनेन न भित्रेपान
पुत्रे पानना थया । सर्व बंधुज नेता कलिस्ाराधनं कु रुननकरोतिसा मातापितानय बांधवः। यक्करोतिक बीके शः मंचष्टाश्रयाचिता सोधिन्त मोला के यो वयेदच्युतं महत्।
किं षुनः श्र६ या युक्तः स दुःश् तिवासरां एतादव यादवपरंतपः। एतदेव परंज्ञानं वासुदेवस्य कीर्त्तनो का रं महाघेोरं यथा। कृ ति दिवाकर तथा पापाप शेष भूजितो
देति के शवं ॥ विये नित्यं प्रपत्र येत येते विभुतियां ति किं पुनर्विमेव काः पृथिव्यंबरनाद कु दितु गिरिषु सर्वत्र पुगौ विदद्यः पन्य
29
________________

vbc2_Page_072

तिसादैमाबनिर्वीरो का दो नारदो जुनघरे ता दुवै बानूचा बिना नां याति किल्वि


सावा स्त्रियं मचदारुचियत्। सकारा तिहरेनक्किचक्का विषय र नारायणम मंश्च पर्युपासते कदाचिदवितेमाने वितिषुनःरातिपचिचा समा विदितम्या तिशिंगारे पद्मिनीय था।
कामको धादिसं राज्यस्तु वामेद्रियजंस्था या हार विभुं परलोकम्प सिध्धाय् किं विधि घमंऋचा सते वाश्चत्त कर्मणि। विद्यमाने हारोस में विलोकय दाता क्रीडां
यकीतवाद्यादिना दनुचार्थिवीमवंजिरा शोक विवर्जितः लक्ष्धभा
उर्भुजा
नियमित
02

________________

vbc2_Page_073

तामतिः॥जी दिने विमुक्तस्य वरंच दिना निवै। ननु कल्प सदखाणित लिहीनम्य कै शवे ज्ञानयोगे महायज्ञमा ताम संचय वाजनानां धन्या तथायोग्रा तेजी इंतिनरो त्रमा
चिम्म र ति सदा विभ नावा न किं बिने छिमदाराज मद्तः किविषादवि। विभुना म मारुह्य क्षिप्रं तस्याविशिवसागर मग्नानां शोक वा तो मिदुःखितस्त्रविदीनानां एक
पोतोज नार्द्दनः। तावमं तिसंसारे मनुष्या मंदबुध्यः यावद्रूपं न पश्यं क श वस्य मेदात्मना य दिना मदरिते निश्रयाय नमस्कृ तः तथापि गतिमाप्रातिकिं षु तत्रेत्य राय
एाः। सयोगी विश्वात्मा सशीतः स मह मतः स श्रुद्धः प्रव संपूर्ण सेवतियो नराः सानिका या दृरित्रौति तत्रियत्रदर्पिते। तावेव के वलौ राम्पो यौतत् जा करो करौ ।
तत्रनेत्र गोविंदः सा कथा यत्राका वः॥ सधामा यत्र दर्थाय किं तुन कु ना बिन्तैः संसार सेयनीत्तस्यपाय जिनचा व्याधिशो का निजूनमा मनमा शशि वा से यदि वाटव्या
________________
vbc2_Page_074

यदिया
कवचिदिवाद
Q
रख ले वा यदिर पुंडरीका एह शशिन विश्वविद्या रामैथुनेच प्रजापति वामचा विक्रमायाश्रयिमंगलमध्ये या पाशक लामिने नारसिंह पूर्व तर धुने भो दुःखने स्मरगोविदे
विबुधे मधुसूदन व्यामोहे। वामन देवी सर्व कार्येषु माधवप्रति के दरियां न नाईन पूजे नारायण वे न मामान्ये ताकतीय त्रिसंध्यते यस्तु तस्य पापेन विद्यते जन्म को
दिक्क ते पापं तमात्रा धि । पते तसे व माधवराज मामा तास सएव हि गुरुपायेतिमा रामराम नूनं निंही कायां वियना धाम तथाविधमेनु खोया रव्याने मुजल बने ॥
नदे
शनि मस्तस्मिन्काल नियमाने कि शादौ निषेध श्रीहरेक
G9
________________

vbc2_Page_075

(सपनामा निसदा सर्वकीत्रीय नावं की तीन तस्य स पवित्र करायतः। कलिकाल कराल तरु दम्पमानयेोगोविंदना मदावेन दग्ध्या स्पतिजस्तो नादशकाला स्वात्म
आदिकि स्वतंत्र वितन्नामका मित कामदी षष्टकं यमतान्प्रतिविम्प्रतक्वीन्त्रयहित निजि न्मको भविध्याजहार विवश नाम स्वरूप यनं हरे॥ श्रयमपि जार्डि मिला। स्त्रे नः
सुरापमित्र धुक् बेलदा गुरुतल्पगः झीराज गोता येथ पातकिनो पर सर्वेषामप्प घवतामि
दरती विलो यतस्त्र विषया मतिः सांके चं पारिहास्य वा स्त्रो नोलनमेववाचैकं नाम ग्रह दोषाघ हरविदुः। पतितः दलितो नग्न विनापुमानादीत यात नागइतिकि
पुनः श्र ध्यानृणां नृयमा । हरे
दष्टस्त्रतादतः।
॥ इतिश्री के वनाचतातधर्मवन्यनानि नामोच्चार माहात्म्यं हारः पचयत का जाम
________________

vbc2_Page_076

लोथियेनैवमद्यपाशादमुच्यत तालमनिहायता से काम तो गुंए कर्म नात्री। विकु रनुत्रमश्वाभ्यजामि विना नाय तिष्यमा एउ पैतिमुक्ति का ये विदत्त दिदैन म दा अनो
यादव्याविमोहितमति बत मायालायां जडीकृ तमतिर्मधुषुषितायांचि तानि के महति कमीले युज्य मानः॥ एवंविटरमुधि नोत सवतिमना विदुधात खलु ता व योग। ते मेन
दंडे मर्द यथया भीषपात्यात कं तदपि कु रुगाय वादः॥ ॥ स्कं दपुरा चिदानत तप स्त्रीर्थ देवादीनां या रहता। शतपो दिवमहतां सर्वपापद्वारा नाम राजसूयाश्वमेधानां
ज्ञानस्यामा वस्तु नः काष्पदरि पासवछावितास्ताः स्वनाम सुवितोय तो दार नाना मुग्राणाः प्रविदुः सदः। साम पाय रात्री नांयथैवा तममा रवि योग वासिष्टम दुइ
शिताय नदशिरा हर ६६। बधः परिकरस्तेन मोक्षाय ने प्रति ॥इति॥ पद्म गए व्यापान सहस्त्रमुना का दिन वा नाहिरे विये
________________

vbc2_Page_077

ये एगोविंद नाम्नाभिहतानि सद्य इति तथा शिव वनं । रकारादी निना मानिटवितो दिविजायतेी । निर्मम नामानिरामनामानि त्री कया॥ घादवा स्कं धेरा जानेतिश्रीश्शुकदेव
वचनी कोष निराजन त्रिोको महान कीर्तनादिवमुक्तबंधः परं ब्रजेत बितायां यजतो मारवे घापारस्चियायां कलौ तरिका लेना । नारदीयणे ब्रह्म क्वने ॥ ब्राह्मणाः पचील
जन विना बेर अमूल प्रश्रतिसुश्यापकं भरो हरिमुच्चरमा गयो जति विद्यायाधौ संवयं प्रयातिविघ्नु सा कवि को बंध तथा पद्मपुरा ऐ॥ श्रीपार्वतीति ब्रह्मवनमन्यगत योमसो
पिपरेत थे। ज्ञानवैराग्यरहिता ब्रह्मचर्यादिवर्जिताः। सुखे नयां गतियां तिन तां सर्वे विधार्मिकाः॥ ॥ तथा कविलं प्रति बहुवचने॥ यन्नामधेयावरणातु कीर्त्तनात् स्मरणा
दृषिकविता दापि सहास व नायकव्यात कथं सुनते जगवद शाहाश्वपत गरीयान
02
________________

vbc2_Page_078

कवीनामभ्यं तपते नुदयः स रायजमानयुनमियाँति ये वै । इति श्री विष्णुश्री श्रवणाष्पता गंधर्वा निघुया दामविवृद्धिसमा हाय गाये धामनस कथाः॥ इति॥ स्कं दपुराण
देवी श्रीपार्वतीमा माय ॥मा पत्र किं तु गोविंदति हरे नाम ये गाय स्वनि यशः। विशितं चयं वननंदात ब्रह्मज्ञाल जातीनां कर्तव्यं नित्यकर्मवत्॥ जाय एवं जाफला
श्रियःशस्त्र पूजा फलं राज्यं गाजा फल ॥ ॥ तथामप्रभूचे हि रणकशिप्रति प्रादवच भाकिता तावदागम शास्त्र चिंतनैः स्त्रीऐर मे कै वि
विदगोविंदगो दितिपुनःपुन एकं दरा श्री शिवदय ने खुतिकोटि मजा शिकाएंगे मे विसार दो
महीना
ष्ण
(धिगादितैः। किं दा
को दस में वि
GU
________________

vbc2_Page_079

त्यंचनट नंया दिवशेषतः बुलन् ब्राह्मण जातीनां कर्तव्यनित्य कर्मवता इति । वनांनामधेयं शरेय छप्पे पूषपयेयं नः सहजीवन योनत्रित इति श्री मिंदपुरा ऐ महानागवतश्री
प्रकादनीये संता सर्व तानाश अधिक बांधवानसिंह जयश्राम गा
नादरिंगायन बजे - तिषिश्रीनारदवचनानृतांश्री य तेगें है तालिका वाद नै नृनां उडीयातदार स्वा सर्वेधान के पहिए। इत्यादिमनी गोद सोना श्यानपवैजना (कु त मारक
योदाना ( धनंद सफल जन्मादिनिस नमस्कं धे दिरएप कशिपुं प्रतिश्रवणादीनि गार्निसात श्री का नकोसा र पादस्ते वचनवदनारय समा
________________

vbc2_Page_080

હેનિ
मनिशवदनां इतिषु सामालिक घेव वला। क्रियते नगवान्मन्ये धीत मोइति॥ कु थ स्कं धे श्री हरियो वा जन्मादीनां फलमितिप्रादेत संप्रति श्रीनारदवचनानित न्म तानि
कमाल तदा युत्र मनोवा नृपयन विविश्वात्मा मव्यते दरिचरः श्रीहरिन किं विनान्मादीनां यथा किजन्म निस्त्रिनि शशक्त सावित्र्याज्ञिके ) के मीन वनियो प्रोक्तैः पुस्रो
पिविबुध्युषां ते नतपसा किं वा वयो निश्चित विनिः बुधा वा किनिया बलानं द्रिय रोधमा । किं वा योगेन साख्येन न पश्चाध्याय योरपि । किं वा श्रेयो निर चैव
यत्रात्म दोहसि। सेव्यते इति शषान्तक्तिरहितान् प्रतिनिंदा व वनीवारांनिपतनुमन वाता वैध्थ वा नव तज्जननीमुरारेतक्तिनयन बच्छरणारे विदजीवन् शबोजगति नाथ निगद्यते
सेो ॥ द्विती यस्तं यात्रा सुदर तिचे प्रामुद्यनस्मयन्त्र सौया क्षणी भी तो जनमश्लोकवालया ॥ तरवः किं न । जीवेतित्तस्वाः किं नस्वयुतान स्वादैति नाम देति किग्राम
पंवावयामि दातारः सेत
o
________________

vbc2_Page_081

रुपनयक एपिथोपे तेजा उभा मग दातृतः। बिले बतो रुक्रमविक्रमान् येन श्ववतः कस्पटेन राजिकामतीदार के वस्तुतनयेोपगायक रुगाय गाथा । नारः पर यह किरीट
न्यु के दशा बोकारो नोकु रुतः पदारसिकांचन के कणौ यौ । ब दयितेत्तनयने नराणी लिंगा निविमो ननिरीक्षतो ये । पादौ नृणां तौ दुमजन्मा जो त्राणि मानुवज तो
दर्शये । जीवन
(जाउ मन्यो।
चमार
नागवती किरन नेतय तुम बोथो न ववेदगंधुं विषु पद्यामनुअतुल म्याः तदमग्नारे हदय बतेद्य 5 रैना मधेोयेनविक्रियेताथ यदा विकारी नेत्रे जलंगावरुदिषु दर्षः। इति
वदनी जीवित नववर्षस्राणि नक्तिहीन स्य के शवे । ति । तथाच एका देवारक श्रीनग वैकल्पेगुरुव धिरी मयानुकू लेन
विशुनकस्य वरेयेच दिनानि वचनं नृदिदमासाद्य
वाशिनतारा ॥
तरितं मान्
सर्वधयनेनमदा विष्नुर्विवेकिना। चषपना रेस्तु मासव्यः सर्वद
________________

vbc2_Page_082

यस्य त्रो

उत्तराय
शोदा नंदो
ना कु रुत
चमनीयमुत्वचे
डॉ र लोपाभा तिल
पर्व
उत्तराश्रया परमये पत्र पाद संवाहनाद्याः सार्या गुप्तेवाभावात् ॥ पर्वलिरुतान्वहं दशकं ॥ सीताद्याश्चतुःष पचाः॥ ॥रागत श्रादौ क्षीरोदा विद्युत नाध्दी यंस्तुवर्यप्राकारमध्ये
सदस प्रासदिपशो। माट शिरमयं वनं विविद्यतत्रशयन म्हाने महामंच के शेष य येक शायिनं श्रीमदा विभुं श्राभद्दियल क्ष्मी नृसिहं सच्चिदानंद सर्वेश्वरैब्रह्मा दिवंद्यं करुणा
पवे नक्क्र बसले ध्याचा वाताव दनी शांदिनिः॥ श्रीमदाविलाः प्रबोधनीरज यादा नमस्कारा३ मंगेल नीराजन । दिव्या सनोय देत वनश्री बा
पदे
Parkin
पूि
दीन
भावे चालन श्राचमनी (मधुप की २० प्राचमनी ११ या दु को पी । १२ गं धाताल गर्म ह तधाव भाव नौ १३ योगा सवः १६ सुगंधुद्र से खाए सर । १५
सुगंध पुष्प दकै मंदा नि में कः।१६ हीरे ए१० दमा १७ इति मंगल घृतेन मधुना २०वा कर या २१ मंत्र धनुषदकै महाभिषेक २२ अंग वस्त्रां २३८ विधान वा
ससी । २४ प्रस् श्री राजनामनाथ मंत्री २५ सुगंधानुलेपने । २) दिव्यानरसोनि २७ पुष्पा शि२ या ३० मदानी रु सूर्व राजन ३१ हो र ३२ महान वैद्य ३३
मुश्व वास ३४ तां ही ३५ दिव्य मैन्दाकश यनै । ३९ के राधे प्राधनी ३० भोग भोगात्पूर्वमहाराजोपचारेएकोनविंश का दर्शक पानां परिचय भाबमा दायपयः सकु स
पर्यलिश बाभावेन गोपीनां परिमारमभावेन एयं गोपी र फे न दुग्धाचमनरल वासतां सानि
बी.
एन

________________

vbc2_Page_083

धनस्याम इमानि चत्वारि भक्तपर तत्वेन समनिनतु


यो
रातू ॥१
लाभाव आदिपदात्स्व हरि निशिष्टाचा उद
एथार
ि
दिव्यव स्वार्थ समदा हरीश दिव्य च दन ४० महाभीराज नांधी दिव्य पुष्पांगिर में गलनीराजनं ४३० आद४४४५ दिवा सुखासने रथ गा द्यभरो दागन गीतवाद्य
नृत्य पुष्प वर्षजय वादेः श्री मंडपागम मानस तत्रम दा सिंहा मनो द्यार्थ्यादिभदती पूजा (४१३६६ पादि महानैवेद्य ४८ दिव्य तो ना ४८ दश जो मदानीराजनाधार
व्यजने ५० ५१ गीतं‍ वाद्ये । ५३ ।। ५४ प्रदक्षिणा । ५५ नमस्कार १५५ स्तुतिः श्रीचरणयोर्मा के स्वापनी श्रीचरणामृतमधनि मल्छि धन रस ५० नै वेद्यो लिष्ट
न जना ६० अतिप्री मादाम जावेनश्रीचरण से वो देवो नाप देना नं। ६ नौ शयनाने सुगंध चंदना दिना से कउएलेवन क रादिना रंगा वर्तनी पुष्पमंडपम हामंच
के नूलीदिव्य वस्त्रार । पुष्प विकर दत दानं च ९० यस्वाने श्रागमनतउपदेशना राधा शेष पये के वाय नाश्रीवर संवाद नानि६॥ एते नुग्मधु पञ्चा राग मूल भावा
श्रीलक्ष्मी नृसिंहाय उपचारान् कल्पयामीतिनिवेदये
चामरंचाई
नोकर
बहुरचने
मदा सुखासनेर
सदनासमाजन
कर्मधारयः र
________________

vbc2_Page_084

तू इतिचतुः षधुपचारैस्तु सम्यग्ध्य जतिपय ६ वेपमादाराचचते ॥ क्तं चा प्रस मीप शयनासन गृदे दिवाच रात्रौ च पथा गछतो। त्रिवि विशते तेन याजनाद्दन् नते नह
ष्प ॥ इति एकादश स्कं धेपि । कायेन वा चानन सेंद्रियैवनिघ्यात्मनानुवाकरो मिय ब
परस्मै नारायणायेतिसम्म प्रीयन्त्रत् । इति ॥ श्री कृ तीय कं धे लाएं प्रति नग वाक्य झेत्रभितप साथ है। दानसमाधिना। राशिय से मां मत्वा तित्रत्रु विमती॥ ॥
समप्यवि स वेदंडवत्प्रतिपचैव मंच के स्वायये दिसो व शेष ज्ञानिते।दगंधन दिभिः पूज्याथ पार्थाय ज्न गर्दीश्वरे। कु रुघावि लोकपाल सदा मम ततः स्त्र्यं मदा विष्णुं
दिनमा हितः स्मरन् पादांबुजं विलोकयच्चि वायु नबुधः। उक्के च निगोनिकश्चैवावश्वानो छ नत से दाने ते राममणि वावा जिवे ॥ का राधिमध्योत्रातेयःसमोरच माधवैः। स
बाह्यार्थवाद माषादतल मस्से की सवत्मास श
________________

vbc2_Page_085

क्रिश्वपाक्ष मांगरुडधन इतिरक्षी पुरस्कृ य चपेद्दिनु मनुस्मरन् । इति। एवं संघ जयेधिशुश्रध्याशय नावधिप्रिया स्त्रियतामा विभोः सन्नया हिलावा शमः तथा
श्रीवरदोनगवानामध्यरा योगिनः परिछा तथाजनं तिदवधिकिया । याग य राय था। किया।योगो न क्रियोग्यः क्रियायोगो हि। मन्त्रीष्टः पराया गास्वनुष्टितानिवत्युं निक्किमरिम
सारे गायचयं तिनरानिचं किया योग रताः स्वयं धातयंतियां नित्यं तिषां श्रेष्टाः क्रियारताः। किया काम एयागादिध्यानिनःत्रत किया दी नम्पदेवताका तथा मांविषुर्विद्याधर
निनस्तवातादिना । किया योग रताः सभ्य कु लते। ते मां समाधिना। यथातिकामदं नृणां ममनुष्ठिकर परानक्तियोगं दाजुक्तिमुक्तिप्रदं वनं संवत्सरेण यत्सु एवं लनात
धमनिनोममा प्राप्पते तदिका हा तु क्रिया या गरेन रेस्तुतिसाग तियात्रा में चिंतात प्रादामवत्मना विलोःसुठियां सर्वदावनति तथा श्री नगवता सुशासनक
________________

vbc2_Page_086

पर्युपासते ये वाप्यक्षरमव्यक्तषां कि योग विज्ञमाः । इतिप्रर्जुनेन ष्टष्टे श्रीभगवानुवाच मय्या विजय मनोये मांनिद्ययुक्ता उपासात या परायापन स्त्रियुक्त तमाम ताः। इत्यादि
॥ एवं बधु क्वा रेस्तु यः |सदाराध्ये. शिज्ञतज्ञ योनवेद्दिधानुस दि॥ ॥ इतिश्रीनृमिंदारएप विरचित श्री दिलुन ( क्रिवंद्रोदयेऽष्टमं कला करो ॥ ॥ ॥ ॥नमा सगवते
मंगलेश्वर श्रीमद्दिव्य लक्ष्मीनृसिंहाय ॥ अथप एकादशी व्रतोत्यशिम हिमाच॥ पक्षे एकादश्यां वै कु यमिहाधि
तंक कांगदादिभिः॥ श्रथम पुराणेनेतिश्रीनग घटना नि॥ अर्जुन उवाच। उपवासस्प नक्त्रस्यूए कनक्तम्यामधन किं फलं किं घमा पांच ब्रूहि सर्व जनार्द्दन। श्री जगवानुवाच।
(हेमंते चैव संप्राप्तेमा से मार्गशिरेावत् । श्रक्त पदेन सा पार्थस धुपोष्पा संघाशी म्पोवनचद्दिते ८३ तरुच्छायल चा धानीए का दवया निराहाराचावे वापरे दान न ये
है घुडरीका दसवाच्युतनि
________________

vbc2_Page_087

यमः। दिस स्पष्टना में मंदी भूते दिवो करे। नक्तर्विजानीयाननिशिभाजनान दाना कर हस्तस्यविधीयते। यत दिना नागौ
तथाया विसमा नाकपचैवाध में स्वानंदा मनैव कारयेत तत वोयनलमध्ये व्यव स्थिताः स्त्राने ते पार्थ पापं पुरा नावाचे त्रस्त्राने जल विवस्त्रशोधित तथाच पाडवश्रेष्ट
दस्त्रानं समाचार कांति रथकांत विकत वसुंधरात्रि के हरमे पापं यन्मया पूर्वसंविता तिला ताः तिला चमाः तिल नस नाम दहां पापा निवासी तानिन्छ । कोनो जंप
रिच एक चित्र नालापत्पतिताने पा पा न वै त्याचे हिमोन रानामिथ्यावादपरित्यज्य दिवसा निंदका पापा २ दारा निगामिनः कायै पूजयिवाड
________________

vbc2_Page_088

तीर्थजलैः पुरापैः निमीले के मदानीत ॐ ॐशीर करेचं दनैस्तं वियेय येतातपूजयेयामा सती कु सुमादिनिवास संयुक्तं गुग्गुलं वाटती चाय की पदकाने मैड कानू देविय
प्रदद्या है फलान्युदके श विनी।दीचेद द्या देतच नक्कियुक्तिन व जोविज्ञ चा गुरुविवयेत् तदिने वजीयत्यार्थीनि प्राविकु मिथुनं । धर्मशास्त्र विनादन दिनंतत्रैव निगीमा रात्रि
जागरां कु र्याक्तियु धनंजय थियो दक्षिणदिया क्षमापायत् । तस्माद्विष्क्षुकथा दिव्यांशृणुयात्पापनाशिनीया कथा विधिवद्दर्मसंयुता । सर्वाचे कादशी पार्थ विभेदेनैव कारयेत् ।
एवं या कु रुते पार्थशृणुतस्यादि हलदीव हारेनरःस्रावार हा देवेनु विश्एका दत्रयुपवासंच कलांना नि षोडशी विश्व तम्य च दान म्प लोक नयत्फलं सत्फलं जायते
नूनी एका दवदुपवासिनः। सेकांत लक्ष दोन नियोजं ददाति धर्म जय एकादश्पुप वास्ताकली नाहीत षो नाम क्षेत्रेय पुष्प पोनोमसूर्यायाः। एकाद युवा क
________________

vbc2_Page_089

लांना तिघोडदारे उदकं पीचा सन्मान विद्यते। तथाचैकादशी ऐकायास देयं करी । य तिलर्स देत स्पोक चैव दिने दिने । वात वषरियो को तेय या सेना पंजायते
नून मे का दरघुपया शिनः। तय सिनो गृहे नियंत्रे विवद्विजोत्रमा राष्टिर्व सदस्ना लिनु एवं वयवेनारा कादश्युपवासे व कलांना हेति षोडशी एकादशीस मं बु एवं नर
विष्पति गोसहस्त्रे यत्पु एये दचा वेदांत पारगे एतद्दाएछु एवं एका दश्युप वासिनः। प्रतिदिनं जो जयेद्यो वै ब्राह्मएांगु एस युतीत स्माद्दशगुणं लचारी धनंजयः । ब्रह्मचारी
सह स्वस्य वानप्रस्ततो वि कालक्षगुदवेन्यु एवं यतिमे के नरायः प्रतिसहस्रात्यु एवं मिदा नानारत मेदन। गुरी कन्याय दिवैः प्रदीयन तस्माद्दशगुणं विद्याथियों नेजय।
विद्या दशगुणं एयन्त्रन्त्रायाददातिबुद्धिते दान समदानेन तव विष्णुप्रियातिकिमेत यस्ता सवीद तताः। त्रदानम मंदानं गोम धनव
________________

vbc2_Page_090

पांडव गोमेधस्य च यज्ञस्य मे शताधिकं मे भूस्य यज्ञस्युत्तरमेधसहस्व कोनरमेधस्य यज्ञम्प तपस्वियोज्ञानमातपस्वियोधिको योगी संक्रांत दान मुत्र मी माझ हखगु एग्रिदो
वैवपाडवा ग्रहकृ तगुणं प्रोक्तं व्यतीपात व पांउ वा व्यतीपातामहस्वस्य वैधृतधनंजया विधृतस्य सहस्त्रयाक दारगमने नव के दारं दकं पीचा ॐ उसे वसंस्थित। तस्मादे के
वयो देवा ब्रह्मविश्मदेश्वराःतस्य उ शेशवे त्या र्थरि वासर मुझती। एतत्पुण्यं न वै नम्य सुरैरपितु एतस्य चारा दिन सोजीन संशयः । नक्त स्पाई जवे त्या थकित
ऋस्प कार के एक नक्के च नक्के च उपवासं तथैव च । ते नराः पुष्य क मरिणायेन कारु किनी पतिः। एकाद ३५ प वासस्य छु एय संरख्या न विद्यते ।
तावनजेतितीर्थानि तानि नियमा तखाः। याक्च्छतोप वा साये वासर वस्त्रात पांड्य श्रेष्टतमेकं समाचर(एकाद वपु य वासस्य रात्र जागरण साचा एप संख्या न जानामि
यचेच्छ सिपमा एतते कवित पार्थयोणं
________________

vbc2_Page_091

व्रतमुत्तम।एका दश्पासमंना तिला यज्ञ सदस्र कीर्जुन सावा (उत्पन्ना सा कथं दिवक थेषु एपाच बादशकपवित्रा सादव कथं रम्या तव प्रिया ॥ ॥श्रीभगवानुवाच
राहतयुगे पार्थमुरु नागमतियां डवान्प्रत्प तो महारौद्रः सर्वदवजयं करः। ३७३ छापितयन् एव पुरंदरादित्य शिवला वासुरग्निस्तथैव च। नवं प्रतिष्ठितात न एवमादिधुनंजय्।
देवता निर्जिताःस बार प्रेषण सुरद्विधा स्वर्ग निराकृ तपदवाविवरं तिमहीतले । ते देवा जयजीत राय च महेश्वरः। इंद्रेश कथित सर्वना स्पाये यथातथं। गीला क
परिष्टावितिम दमलो के स्ठि तादि वा मशोनात संदे घर उपायो हिमेदेव अपरा यांति कांगतिईश्वर उठनु राष्टया गरुड धजः चार सौ जगन्नाथ परिश्र परायणाः ।
ईश्वरस्य वचः चा जाता देवः सुरेश्वरः । वस्तुरुप्रै स्र था दियैस्त्रिदश सुरेश्वरः। शश्च प्रराग गंधर्वःसि६ विद्या का यात्रेव सजग नाथा तु तो त्रिजनार्दनः। जलमध्ये
प्रदे
________________

vbc2_Page_092
जगत्पतिद्वानक्तिसंयुक्तं इंद्र स्तोत्रमुदीरयत् ॥ ॥न मोदेवदेवेश दिवासुरनादेयारेपुं उरी का क्षत्राहि मां मधुसूदनास्तुराः सर्वे मया युक्ता जयभीताः समागताः। चार पाँच
जगनाथ वा हिमां मधुसूदना नमस्त्रेतिनाशाय नमस्ते जगत्पते। नमो दिया विनाशाय त्राहि मां मधुसूदना चाहिमोद वदेवेश त्राहिमांव जनार्द्दन। त्राहि मां चं सुरानं
ददानवानां चयंकर विद्याश्या गताः माचामेव वारण। घनो चंगतिस्वं मतिदिव चंं कत्राचं कारणं । चंं मातास वाला का नाचमेव जगतः पिता । चत्रितिय व्यक्त्रिस्य द्वार
कारक शिवशक्तिचंबल जगताप तिम चर विस्वं शिशीवायु स्वं च देवो कु ता शनः। वरुण जगन्नाथ विधाता देवि घनत्रयारहित कि दिल को सचराचरी स्वावीजं गर्भस
नाथ विन्दर निमदीतले। इंद्रस्य वन्नी के होन

________________

vbc2_Page_093

वाक किं नामकी हां बली किस्ठानं तस्य पुष्टस्य किं वीर्यहिं दिघुरंदर इंद्रवाचार्येषादानवा पिलास पर्वता
किं विद्याममारच्या तो सौ मुरुनामिति कथ्यते ॥
त्रिन निरालतात न्यवो कु ताः सूर्य चंद्रलतौ चान्यौ या युर्वरुप एव च सर्वे मानस सयं जनाद्दन। दिव लो के लतंवान्यंपूर्वस्वान विवर्जितस्य वा को पान त्यतिः। तव
दानवेषुष्टं दिव्यलोकन ये करी त्रिदशैः स तत्रैव गावं प्रतीष्टो दिवैश्याद में दो गर्जमानः सदानवख्याता सद्खा सिं दिव्य प्रहरणायुधा दद्यमानृतादवान्प्रसुरथपुनःपुनः॥
निर्जितादयता सर्वेशता च दिशो दिश। हरिणा निरीक्षित स्रत्र तिष्टतिष्टे दिव्यः। युक्रे नि दयामास) सको रक्तलोचनः। ददानव दुराचार मम बानिया ततस्ते सन्मुख विदा
________________

vbc2_Page_094

न्यतोय तो वायं सर्वेष्टान्तये कराच कचना विदिये सैन्यानि पांडवामनदृष्टि कटिग्रीचाः के !! विच निधनं गताः। एकां गंदा नवेद्यमानातन निर्जितामधुन जिंतीत तोता
दिया महाजीम पराक्रम बाजयुद्दतीनदिव्य व सहसकादिति पोथी सार्वचि दानवा हा रतिक रुपांचा दिव्यानि वात्रोसितस्तेन गतो दरिकाश्रम सहवती नाम तव तो
जनाईन। यो जना घादवा मध्ये एकं धारं धनंजय दंतवैजयनीतीन संशयः । दानवः पृष्ठतोलनः प्रविष्टः सद् वती गुफा। सुतवहरि हा दानवे नसुदुःखिता मयादविं दृष्ट्वा
प्रविष्टकाकथं । दनिष्पामिन में देहं दानवानां क्षयं करोनिर्गतान् कति जनाईन तू रुप चिनीच मौसम्पादिव्यवहरणायुधावितजः मदाबने पर मोमो दिवादान वस्त्रपुर
नागमतिपांडव तयात मी हि तयुद्ध दानस्य च झती तो कन्या युक्ते तंत्रम बाधवा
________________

vbc2_Page_095

परिया निहते दानवेंचि तत्रादोप्य बुध्यतापतितं दोनचं ततो विस्मयमागतः कन्यया नितं दमद्भुतं मम का एप तां गतानि देवोनच गंधवे यः समति दिदाना वै। धम्म यो
पिहारयति वागुवाचा वारी रिणी । कन्या उ वाचा मया विनिहतं दुष्ट दवासुरये कोयन सर्वेसुराज वाघ गरिनन निरागताः। दतिंत तो दृष्टं तत्राने इहागतो संदरिष्यामि
त्रिलोकं पतितेचा जनादीन तस्याका६चनं चाततो वचनमब्रवीत्ता किं तंत्र का रोममम को रुपतांग लें। निहतं दानवं दुष्टादवासुरयं करीनंद निजितायेन कथांसोपि
निपातितः छचनात यशवी एकादशीघ्र विलो सर्वशत्रुनिक दिनी। दीयमानंद राजनार्द्दन। अयं करें चिक
दुष्टदानवं कु दायांम यादवेनाने के वादे दान वा विलय यांति कु ष्ठा स्त्रदिवानी जय कानि दर्ता नवीचे के प्रदवैश्॥ ॥श्रीगवानुवादष्टवान् शिव दद्यामि। म
________________

vbc2_Page_096


कारववृते निहते दान वंदे संपुष्टातदेतेष्ट
सर्वेषु परचोदि शिवानंद के मुनयो नगि घेगे दान व सिन्हा हैतिकरुणं वदेत दिमत्रोव प्रेम यत्रेभन सिशयते । ददामि वनाः परलिज का दवा दिवोष्टी सिदे देवासयव
कं जनार्दन। चरमेकं नु बानि रुदयेदं जगत्यते। प्रार्थया मियादयेश इति जनाद्दनाय मिचं जगन्नाथ यो वा चावदस्वामाश्रीजगदा ॥ सत्यं मद्यं मया दत्ता मी शितं तव सुव्रते
। चयोवाचा मयाद सातव वा करें। दद्यादि॥ ॥ एकादश्यु वा जगत्रयेाद वे वाचचायुगतिप्रदंत शिया नियंतादृशौ कु रु मे नसताना दिस विविनाशिनी । सर्वपको
आयुर्वशविवर्धिनी धमार्थकाम
ฟรี
________________

vbc2_Page_097

मिविकल्पको ती नियाजनपतिता देऊ



समी उपायच मोक्षं ददामि माधव तवैकादशितविष्यं तयाष्ट दरिया सराय चवान त्रयोचार तिने दतः। जयाचा वज्ञयाचैव जयंतीपापनाशिनी ॥ ॥ श्री दावे का दशी स्
ल्याप्रोत विवत्रयोदशी। पूछा दशमध्ये त्रिस्शासा द्वारा शिया उपोष्या दादी एप हा दइया मिव पार । व्यंजुली नाम साथ क्ता दया का शिविना नानी से का
'देवास्त्रयाच दितीये दिन । उन्मीलिनी उसाझाका दद्यायुक्त विनाशिनी । दशथमासीचम साजिदाता यदि परे निशान वेत्यवर्धिनी। तायवदनामीया ह्या ग्राधाय षोडशी ताय
। वाय दिवार को नया वाषिशात का स् माषाकारका मन सिदि
दवाभ्यां दगावलीयत।
जय
________________

vbc2_Page_098

चनतांबूलं दिवास्वाप ad मैथुन द्यूतं की निशानिया एका दइयाँ च वयत को चं मांसं तथा दो लोन वितथाषण। शिलाविष्टंचा दवया परिवलीयत॥ ॥ श्रीस थीं ॥
यच्चैव दति कल्यान सर्वेच भविष्यति। धर्मार्थकाममा मनकाय लोके च न क्याच्या न
चापुराया दिलो के नानः सार्वजक्ता मध्ये एको इपों व्रते (स्वताः। तय पूजां करिष्प लिएका दवयों न शयः। सर्वातिथि शिरस्त्रेदमसादात्र निष्पति सचित्र मा ए का
दवा पोषक कृ ती याचाष्टमीव नवमीची एकादशी विशेषेातिथि २ मा होशिया। स वसिमधिकं उज्यं स सनाय ( एवं दत्वाव |तस्पाविष्णु यावा जना यवत एका दपों
में दाव्रतीनिदमिव तस्य ददामियन मां गतिकृ ष्टष्टा व संजाता ऐका दशतिथार्जुन। एवमुक्का ततो बाको खुन र तरधीयत । इयमे का देशी पार्थ सर्व ल पक्षय की ।
एवं मान्य दा छु एपा सर्व दिवै दिन जिला सर्वीला के ला सर्वसिद्धिकरी तिथि नक्का नै
________________

vbc2_Page_099


चत्रलाच मनुष्याचा दश तने व कर्तव्य विनदाने व कारयेत हाय का द शीलोकात विवचयो "दशी। संप्रादादशीमध्ये त्रिस्पृशा सा हरिप्रिया। एषामुपोषयेत्राय सदे
स्त्रैकादशी फलष्ठ कादशीष ष्टीकृ तीया च चापूर्ववाकया कर्तव्य र संयुत। एषामु पो राय द्योयं घा देवी विनु संयुता । दा शमाचैव संयुक्तादतिपुए राती एकादशी हो
रात्रं प्रज्ञाते घटिकाय । मातिथिः परिकर्तव्या उपोष्णावे वघा दवा।। एवं विद्या माये वे क्लाइंतिपुराणेषु राहती एकादशी दाराचं नाते घटिका यदि पक्षयोरुतयोरव
एकादश्यांत उपवासं महाव्रत। तयांतिवैवं स्वाने यत्रास्त्र गरुड धुजः । धन्यास्त्रेभान वालो के विभुनक्ति घराय गाएको द रपातु मादा सर्वकालेतिया। गोस पुष्पं प्राप्नोति
मानवः । दिवा वा यदिवा रायः शृणोतिदिन किता। कु ल को टिसमायुक्त विलो के मदीयात एकादशीमा हाल पद मे कष्ट पोति ब्रह्मदत्यादिपापानियत नाशयः॥ इतिमा
गएका ददशी व्रतमा हो
________________

vbc2_Page_100

व्रतस्य नियचा त्रिकु शले प्रयवाय वचनानि॥ ॥देव लानां वे एपिबेत्तोयं नषादे कर्मक एकाद इन सुंजीतपक्षयोरुनायारपि।तथा नारदीय गए। यानि कानि पापानि ब्रह्म
दन्यासमा नि वाश्रमाश्रियं तिष्ठतिसंप्राप्तेहरिया सरे। "तथा राजा श्री रुक्मांगद वाक्यं ॥ अष्टवर्षाका बाल शीतिनी पूर्यत यो सुकमामा राधे विलो रहनिया पक्न तसि
मे वध्यश्व देयश्व निवदियो नगरादिः । ॥ ॥ स्कांदे श्री शिववयनं ॥ रतीदपुराणा। निन्नूयोभूयो वरानने । नतोकांननोक्तव्यं संप्राप्ते रिवासा हावैव ॥ स के वलम घं
जुक्ति यो जुक्तिदरि वा सरे । दिनेत्र सर्वपापान्निवेशन स्थिता निश्वानामादेन योऽश्रा तिनसया पैर्विमुच्यते। विधवा या स्वका दश्यों तो जनैौदाविशेषः प्रदर्शितः। मदर्षिश्री
का द्यायने नाविधवाया! नवे नारी तुं अकादशी दिने तया खुनश्येतुसादच्या दिने दिने ॥ ॥ श्रीनारदीय चुना । एकाद उप विनार डायश्विमापात बंधना मिश्रयो वदा
भूत मंत्री श्रीविशुतौ। एकादश्यांन
१००
________________

You might also like