You are on page 1of 2

स्तुतत

आजानल
ु म्बित-भज
ु ौ कनकावदातौ,

संकीर्त्तनैकपितरौ कमलायताक्षौ।

पवश्वबभरौ द्पवजवरौ युगधबमतिालौ।

वन्दे जगत ् पियकरौ करुणावतारौ॥

नमम्स्िकाल सत्याय जगन्नाथ सुताय च।

सभत्ृ याय सिुिाय सकहिाय ते नमः॥

कस्तरु ीततलकं ललाटिटले वक्षःस्थले कौस्तभ


ु ं,

नासाग्रे वरमौम्ततकं करतले वेणःु करे कङ्कणम ्।

सवातङ्गे हररचन्दनं सुलललतं कण्ठे च मुततावली,

गोिस्िीिररवेम्टटतो पवजयते गोिालचड


ु ामणणः॥

फुल्लेन्दीवरकाम्न्तलमन्दव
ु दनं िहातवतंसपियं,

श्रीवत्साङ्कमुदारकौस्तुभधरं िीताबिरं सुन्दरम ्।

गोिीनां नयनोत्िलार्चतततनंु गोगोिसङ्घावत


ृ ं,

गोपवन्दं कलवेणुवादनिरं ददव्याङ्गभूषं भजे ॥

िहातिीडालभरामं मग
ृ मदततलकं कुण्डलाक्रान्तगण्डम ्।

कञ्जाक्षं कबवक
ु ण्ठं म्स्मतसभ
ु गमख
ु ं स्वाधरे न्यस्तवेणम
ु ्॥

श्यामं शान्तं त्रिभङ्गं रपवकर वसनं भूपषतं वैजयन्त्या।

वन्दे वन्ृ दावनस्थं युवततशतावत


ृ ं व्रह्मगोिाल वेशम ्॥
रार्धका शरददन्द ु तनम्न्द मुख मण्डली,

कुन्तले पवर्चि वेणी चबिक िटु ि शोभनी।

नीलिट्ट अङ्गे शोभे ताहे आध ओढनी, वम्न्दये श्रीिादिद्म वष


ृ भानु नम्न्दनी॥

िेमे घूणणतत नयन िूणणतत चञ्चल मद


ृ ग
ु तततनम्न्दतम ्,

वदन मण्डल चााँद तनरमल वचन अमत


ृ खम्ण्डतम ्।

असीम गुणगाणे ताररले जगजने मोहे काहे करु वम्ञ्चतम ्,

जयततजय वसु जाह्नवा पिय दे दह मे स्विदाम्न्तकम ्॥

हे राधे! व्रजदे पवके! च लललते! हे नन्दसन


ू ो कुतः,

श्री गोवद्तधन कल्ििादि तले काललन्दीवन्ये कुतः।घोषन्तापवतत सव्वततौ व्रजिुरे


खेदैमतहापवह्वलौ,

वन्दे रूि-सनातनौ रघय


ु ग
ु ौ श्रीजीव-गोिालकौ॥

महे श्वरर क्रक्रयेश्वरर सुरेश्वरर स्वधेश्वरर!

त्रिवेद भारतीश्वरर िमाणशासनेश्वरर।

रमेश्वरर क्षमेश्वरर िमोदकाननेश्वरर!

व्रजेश्वरर व्रजार्धिे श्रीरार्धके नमो-अस्तुते॥॥

You might also like