You are on page 1of 2

के न्द्रीय विद्यालय संगठनम्

दिल्ली संभागः

सत्रान्त - परीक्षाया: नीलपत्रम्

विषय- संस्कृ तम् कक्षा – सप्तमी

पूर्णांक: - 60 समयः – सार्द्धहोराद्वयम्

क्रमांक प्रश्ना: प्रश्न प्रकारा: प्रश्नानाम् अंका: पूर्णांक:

खण्ड: क (अपठित अवबोधनम् )


एकपदेन उत्तरम् 1x2=2
1. अपठित अवबोधनम् पूर्ण वाक्येन उत्तरम् 2x2=4 10
भाषिककार्यम् – कर्ता-क्रिया , विशेष्य-
1x4=4
विशेषण , पर्याय , विलोम ( विकल्पात्मकम्)
खण्ड: ख (रचनात्मकं कार्यम् )

चित्र आधारित वाक्य रचना / पञ्च


2 रचनात्मकम् 1x5=5
वाक्यानि रचयत 10
निर्देशानुसारम् उत्तरम् / पदानां
3. लिङ्गम्,विभक्तिं ,वचनलेखनं/ पदानां रचनात्मकम् 1/2x10=5
संशोधनम्
खण्ड: ग (अनुप्रयुक्त व्याकरणम्)

अव्यय पदानि / संख्याशब्दैः


4
रिक्तस्थानपूर्तिः / रिक्तस्थानपूर्ति: 1x5=5
उपपदविभक्तिपदैः
रिक्तस्थानपूर्तिः
घटिकां दृष्ट्वा समयज्ञानम् /
5 विकल्पात्मकम् 1/2x6=3 15
सन्धिज्ञानम्

6 समानार्थकपदानि/पर्यायपदानि विकल्पात्मकम् 1/2x4=2

क्रियापदज्ञानम् /

7 विभक्तिपदपरिचयम् रिक्तस्थानपूर्ति 1x5=5


/ वाक्यसंयोजनम्
खण्ड घ (पठित अवबोधनम्)
एकपदेन उत्तरम् 1/2x2=1
8 पठित गद्यांश : 25
पूर्ण वाक्येन उत्तरम् 1x2=2
भाषिककार्यम् – कर्ता-क्रिया , विशेष्य-
½*4=2
विशेषण , पर्याय , विलोम ( विकल्पात्मकम्)
एकपदेन उत्तरम् 1/2x2=1

9 पठित पद्यांश: पूर्ण वाक्येन उत्तरम् 1x2=2


भाषिककार्यम् – कर्ता-क्रिया , विशेष्य-
½*4=2
विशेषण , पर्याय , विलोम ( विकल्पात्मकम्)
10
प्रश्ननिर्माणम् विकल्पात्मकम् 1x5=5

घटनाक्रमानुसारम् /आम् अथवा न


विकल्पात्मकम् ½*6=3
11 लेखनम्
मञ्जूषापदैः रिक्तस्थानपूर्तिः /
12 विकल्पात्मकम् / वाक्यमेलनम् 1x5=5
श्लोकांशा नां मेलनम्
विशेषणविशेष्यमेलनम्
13 ½*4=2
समानार्थकपदचयनम् / समुचितमेलनम्

कु लभार:- 60

निर्धारिताः पाठाः
1) स्वावलम्बनम्
2) त्रिवर्णः ध्वजः
3) अहमपि विद्यालयं गमिष्यामि
4) विश्वबन्धुत्वम्
5) समवायो हि दुर्जयः
6) विद्याधनम्
7) अमृतं संस्कृ तम्
8) लालनगीतम्

You might also like