You are on page 1of 1

Collection of Spiritual and Devotional Literature in Various Indian Languages

Search for Stotram...


Meaning, Multimedia
View this in:
| English | Devanagari | Telugu | Tamil | Kannada | Malayalam | Gujarati | Odia | Bengali |
| Marathi | Assamese | Punjabi | Hindi | Samskritam | Konkani | Nepali | Sinhala | Grantha |
This document is in romanized sanskrit according to IAST standard.

DURGA SUKTAM

ōm ॥ jā̠tavē̍dasē sunavāma̠ sōma̍ marātīya̠tō nida̍hāti̠ vēda̍ḥ ।

sa na̍ḥ par-ṣa̠datı̍ du̠rgāṇi̠ viśvā̍ nā̠vēva̠ sindhu̍-nduri̠ tā-'tya̠gniḥ ॥

tāma̠gniva̍rṇā̠-ntapa̍sā jvala̠ntīṃ vaı̍ rōcha̠nī-ṅka̍rmapha̠lēṣu̠ juṣṭā̎m ।

du̠rgā-ndē̠vīgṃ śara̍ṇama̠ha-mprapa̍dyē su̠tara̍si tarasē̠ nama̍ḥ ॥

agnē̠ tva-mpā̍rayā̠ navyō̍ a̠smānthsva̠stibhi̠ ratı̍ du̠rgāṇi̠ viśvā̎ ।

pūścha̍ pṛ̠thvī ba̍hu̠lā na̍ u̠rvī bhavā̍ tō̠kāya̠ tana̍yāya̠ śaṃyōḥ ॥

viśvā̍ni nō du̠rgahā̍ jātavēda̠-ssindhu̠nna nā̠vā du̍ri̠ tā-'tı̍ par-ṣi ।

agnē̍ atri̠ vanmana̍sā gṛṇā̠nō̎-'smāka̍-mbōdhyavi̠ tā ta̠nūnā̎m ॥

pṛ̠ta̠nā̠ jita̠gṃ̠ saha̍mānamu̠grama̠gnigṃ hu̍vēma para̠māthsa̠dhasthā̎t ।

sa na̍ḥ par-ṣa̠datı̍ du̠rgāṇi̠ viśvā̠ kṣāma̍ddē̠vō atı̍ duri̠ tā-'tya̠gniḥ ॥

pra̠tnōṣı̍ ka̠mīḍyō̍ adhva̠rēṣu̍ sa̠nāchcha̠ hōtā̠ navya̍ścha̠ satsı̍ ।

svāñchā̎-'gnē ta̠nuva̍-mpi̠ praya̍svā̠smabhya̍-ñcha̠ saubha̍ga̠māya̍jasva ॥

gōbhi̠ rjuṣṭa̍mayujō̠ niṣı̍ kta̠-ntavē̎mdra viṣṇō̠ranu̠sañcha̍rēma ।

nāka̍sya pṛ̠ṣṭhama̠bhi sa̠ṃvasā̍nō̠ vaiṣṇa̍vīṃ lō̠ka i̠ ha mā̍dayantām ॥

ō-ṅkā̠tyā̠ya̠nāya̍ vi̠ dmahē̍ kanyaku̠mārı̍ dhīmahi । tannō̍ durgiḥ prachō̠dayā̎t ॥

ōṃ śānti̠ -śśānti̠ -śśāntı̍ ḥ ॥

Browse Related Categories:

VEDIC CHANTS(53)
DEVI STOTRAMS(77)
VEDA SUKTAMS(21)
VIJAYA DASAMI(62)
DEVI NAVARATRI(61)
DURGASHTAMI(61)
MAHARNAVAMI(61)
DEVI(78)
DURGA(65)

You might also like