You are on page 1of 162

श्रीविद्यानवावरणपूजापद्धति

9/7 (71147474 647710/८ 5/17-12€177

4051160 0\/:

01111 ९ 212121168 51118111 111111212/25


\/॥(1111-1<1-1811, \/18 २।5111/.65॥, (11818118, ॥५।[)।८


श्रीविद्यानवावरणपूजापद्धतिः
उत्तवे -वएव५६ 2118-

प} व-72 ५ 44114111

00115160 0\/;
01111 3181120168 51112111 11111212/25
02111.818/180048 5118118-4108 [५॥814॥
5\/8111| 02111|८ 8/8/181108 ऽ 885\//81 8 ४
0.0. 5111 ५/8/18/108/18081-249192, ॥॥111-141-/61,
\/18 २।७॥॥.65॥, [21511. 1&|11 ७ 6811 ५५ 8),
(111818|.11804, |

10/16: +91 135 2430713 / 2430911


21118॥|: 0111|८ 8/8@\/5111.60111
1/\/605118: ५८५५५. 0111|<8/8/1810148-8511811.014

20160 0
511\/10\/00858118 51081114.8111
@ ५ ६ 2111101 9251 ४
1161/601181\/ ॥॥8508।
911 |<81161166 ॥<81118॥.011 6618111
911 <81118॥511| ^/1108| [)6\/851118118111
{<801/166[04/811 - 6341502, 18111॥| |५ 8 ५८

11160 8;
56111\/8| [1111110 71655, २।51/.65/1-249201

56060110 @0411011: ^0100151 2016

108: ९२५. 200.-


०८९५८ 4 ९ (/41014/1401154 (11644404 ० 4/51

17 ८ 271177 ८ 1.10111 “ 1 44001.

11111; (८ ऽ 4//-८ 0101005570141€, 101 (वा


0€ ९ 1/7 ८ ॥/1 ८ 47 1/८ (04 । ८८ 07 ८, ॥/1€ 11.1/1/1 ।
4012, 7 ८ 1271771 ८ ॥.01/1€7" । 44012, 75 1710771
(-0171020557011, 1.01, 91€</71€55.

11110 7171" /॥९का काव 11714 कवं £ वाट


0<९ 41/17/1 ८/, {1 ९ 11 17014 ८ 477 0 ८ 51/7 ८ 1 ८ 1271771 ८
1101/1€* । 4401 ८ 7 1171 ८ 64/11;

11111; (£ 75 10141 02/41/1407 71 ९ 17"


{0057171 4114711, 4714 ९ 00 ८ 714 50€ा121/1,
/14722771 ९ 95, {7041774}; 6} 4550 ८ 1417011 1710
177 ९, 10 ४ (वा 6 ९ 51/7 ८ (4 ८ (८ 1271771 ८ 1401/€7* ॥
4012 7 ॥17171€ 11/4 ८, 110171 ८ (090 €]
7171171 ८ 1€८/८/ वव 51/51 ९ 71471 ८€.

10 71717" 0€71& 1145 काव व (01154704 17711 ८ 5


114 ८ 7 ८ 1 ८ 5 0/९ (1 ८ 10101 (८८ 50105 1471/ (८
1761-417077 वव (20 ८ 0/८ 1271711 ९.

८ 177-1 ० 07 ८ 1 7 45 ८ 10471 (0 171 ८ 1/८


7714 ८ 0/ 714/९ 55 ॥.7 ९/1॥ 4704 6 ९८ 1414} काव
101, 0 ८८८ 1 ८ 5 ८ 1111, 1/10€ (2 /4.5 57117/८व
71 @0 ० 4-(-0115 ८ 70/977 ९ 55.

१ | ( +~

511\/104\/00858118 51081114.8111

@ ५ ६ 2111101 9251 ४
116/6041181/ 8508, ऽ ॥<81666 ॥<8/18|.01
>©€€1118111, 911 |<81181<511| ^11108| [)6\/851118118111,
॥<8/101660(11801), 1.|.

॥ श्रीचक्रम्‌ ॥
बिन्दुत्रिकोणवसुकोणदशारयुग्म-
मन्वश्रनागदलसंयुतषोडखारम्‌।

वृत्तत्रयं च धरणीसदनत्रयं च
श्रीचक्रमेतदुदितं परदेवतायाः ॥

॥ विषयसूची ॥

विषयाः पृष्ठसंख्या
प्रथमः खण्डः।
ब्रह्मविद्यासंप्रदायगुरुस्तोत्रम्‌ १
यागमन्दिरप्रवेशः ३
तत्त्वाचमनम्‌ २
गुरुपादुकामन्रः ३
घण्टापूजा ४
सङ्कल्पः ४
आसनपूजा ५
देहरक्षा ५
लघुप्राणप्रतिष्ठा ७
मन्द्रिपूजा ८
दीपपूजा १०
दितीयः खण्डः।
भूतशुद्धिः ११
आत्मप्राणप्रतिष्ठा १२
विघ्नोत्सारणम्‌ १२
तृतीयः खण्डः।
मातृकान्यासः १३
करशुद्धिन्यासः १६
आत्मरक्षान्यासः १७
बालाषडङ्गन्यासः १७
चतुरासनन्यासः १७
वाग्देवतान्यासः १७
बहिश्चकन्यासः १८

विषयाः पृष्ठसंख्या
अन्तश्चकन्यासः १९
कामेश्वयादिन्यासः २१
मूलविद्यान्यासः २२
श्रीषोडाक्षरीन्यासः २३
संमोहनन्यासः २७
चतुथः खण्डः।
वर्धनीकटरास्थापनम्‌ २६
सामान्यार्घ्यविधिः २७
विद्ोषार्घ्यविधिः ३९१
„ पञ्चमः खण्डः।
अन्त्यागः ४४
ध्यानम्‌ ४६
आवाहनम्‌ ४८
श्रीदेव्यङ्गपूजा ४९
चतुःषष्युपचारपूजा पर
श्रीमदहागणपतितर्पणम्‌ ५७
षडञ्गपूजा , ५७
गुरुमण्डलाच॑नम्‌ ५८
लयङ्गपूजा ७१
षडद्ाचनम्‌ ७१
नित्यादेवीयजनम्‌ ७२
गुरुमण्डला्चनम्‌ ७४
श्रीबालात्रिपुरसुन्दरी-
आवरणपूजा ७८

विषयाः

षष्ठमः खण्डः ।

आवरणपूजा
प्रथमावरणम्‌
द्वितीयावरणम्‌
तृतीयावरणम्‌
तुरीयावरणम्‌
पञ्चमावरणम्‌
षष्ठमावरणम
सप्तमावरणम्‌
अष्टमावरणम्‌
नवमावरणम्‌
पञ्चपञ्चिकापूजा
षड्दरानविद्या
षडाधारपूजा
आम्नायसमष्टिपूजा
दण्डनाथानामानि
मन्तिणीनामानि
टठकितानामानि

कपूरनीराजनम्‌
मन्त्रपुष्पम्‌

पृष्ठसंख्या

८छ
८छ
८८
९१


९८
१००
५०५

१०८
११४
११४
९९५


(+
१२१
१२२
१२२
१२६
१२६
१२७

विषयाः पृष्ठसंख्या

सप्तमः खण्डः।
कामकलाध्यानम्‌ १३०
अष्टमः खण्डः।
होमः १३१
नवमः खण्डः।
बलिदानम्‌ १३२
स्तोत्रम्‌ १३२
सुवासिनीपूजा १३६
सामयिकपूजा १२७
तत्ततरोधनम्‌ १३७
दशमः खण्डः।
पूजासमपणदेवतोदासने १३९
एकादशः खण्डः।
शान्तिस्तवः १४०
^ _ न =
विशोषाघ्योदासनम्‌ १४०
परिशिष्टम्‌।
होमः १४१
गुरुपादुकापञ्चकम्‌ १५८

गणपत्यथर्वश्ीर्षोपनिषत्‌ १५९
चतुरावृत्तितर्पणसंकल्पादि १६२
चतुरावृत्तितर्पणम्‌ १६४
श्रीमहागणपति-
गुरुमण्डलार्चनम्‌ १७०

विषयाः पृष्ठसंख्या

श्रीचण्डी-गुरुमण्डलार्चनम्‌ १७५
श्रीचण्डी-नवावरणाचनम्‌ १७७

श्रीसुक्तम्‌ १८५
दुगासूक्तम्‌ १८८
त्रिपुरोपनिषत्‌ १८९

देव्युपनिषत्‌ १९२

विषयाः पृष्ठसंख्या

भावनोपनिषत्‌ १९६
बहूचोपनिषत्‌ १९९
शान्तिपञ्चकम्‌ २०१

श्रीरलितासहसनामावलिः २०३
आश्चयाष्टोत्तरशतनामावलिः २२९
श्रीलितात्रिशतीनामावलिः २३५

ॐ श्रीसहुरे नमः ॐ
ॐ श्रीमहागणपतये नमः ॐ
ॐ श्रीललितामहात्रिपुरसुन्दये नमः ॐ

श्रीविद्यानवावरणपूजापद्धतिः

॥ प्रथमः खण्डः ॥
यागमन्दिरप्रवेशादि चक्रपूजान्तम्‌।

बह्यविद्यासंप्रदायगुरुस्तोत्रम्‌।

आब्रह्मलोकादारोषादालोकालोकपर्वतात्‌।
ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमाम्यहम्‌॥ १॥

ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तभ्यो वंशर्षिभ्यो


महब्यो नमो गुरुभ्यः। सर्वोपष्वरहितप्रज्ञानघनप्रत्यगरथो
ह्याहमस्मि सोहमस्मि बह्माहमस्मि ॥२॥

श्रीनाथादिरगुरुत्रयं गणपति पीठत्रयं भैरवं

सिद्धौघं वटकत्रयं पदयुगं दूतीकमं मण्डलम्‌।


वीरान्च्यष्ट चतुष्कषष्टिनिवकं वीरावलीपञ्चकं
श्रीमन्मालिनिमन्रराजसहितं वन्दे गुरोर्मण्डरुम्‌॥३॥

श्रीविद्यानवावरणपूजापद्धतिः।
४५ [9 ए 0 चर
गुरुब्रह्या गुरुविष्णुगुरुदंवो महेश्वरः।
गुरुः साक्षात्परं बह्म तस्मे श्रीगुरवे नमः॥४॥
वन्दे गुरुपददन्दमवाञ्मनसगोचरम्‌।
रक्तशुङ्घप्रभामिश्रमतक्यंत्रेपुरं महः ॥५॥

नारायणं पद्यभवं वसिष्ठं

राक्ति च तत्पुत्रपराशरं च।

व्यासं शुकं गोडपदं महान्तं


गोविन्दयोगीन्द्रमथास्य रिष्यम्‌॥ ६॥
श्रीरांकराचार्यमथास्य पद्म-

पादं च हस्तामटकं च रिष्यम्‌।

तं त्रोटकं वार्तिककारमन्या-
नस्महुरून्‌ संततमानतोऽस्मि ॥७॥
श्रीविद्यानवावरणपूजापद्धतिः। ३

यागमन्द्रप्रवेशः।
ओं ए हीं श्रीं भं भद्रकाल्यै नमः। (्रारस्य दक्षशाखायाम्‌)
% भं भैरवाय नमः। (द्रारस्य वामशाखायाम्‌)
४ ठं टम्बोद्राय नमः। (द्वारस्य ऊर्ध्वशाखायाम्‌)
इति द्रारदेवताः संपूज्य।
तत्वाचमनम्‌।

ओं रै ही श्रीं प क्लीं आत्मतत्वं शोधयामि स्वाहा ।


हीं हसकहलदीं विद्यातत्त्वं रोधयामि स्वाहा।
सोः सकटदीं रिवतच्वं शोधयामि स्वाहा।

ए करटलदी ह्वी हसकहलहीं सौः सकटहीं


सवतत््वं शोधयामि स्वादा ॥

न्ट

न न्ट

गुरुपादुकामचरः।

ओंणेहींश्रींणे ङ्की सोः हंसः शिवः सोहं हस्स्प्रं


हसक्षमलवरयूं हसः सहक्षमलवरयीं स्टौः हंसः रिवः सोहं
स्वरूपनिरूपणहेतवे श्रीगुरवे नमः अमुकानन्द्नाथश्रीपादुकां
पूजयामि नमः॥

ओंपेदहींश्रींरे की सोः सोहं हंसः शिवः हस्ख्फ


हसक्षमल्वरयुं हसोः सहक्षमलवरयीं स्हौः सोहं हंसः रिवः
स्वच्छप्रकाराविमरहेतवे श्रीपरमगुरवे नमः अमुकानन्दनाथ-
श्रीपादुकां पूजयामि नमः॥

४ श्रीविद्यानवावरणपूजापद्धतिः।
ओंपेहींश्रींपेङ्कीं सोः हंसः शिवः सोहं हंसः हस्प
हसक्षमलवरयूं हसोः सहक्षमलवरयीं स्टौः हंसः रिवः सोहं
हंसः स्वात्मारामपञ्नरविटीनतेजसे श्रीपरमेष्ठिगुरे नमः
अमुकानन्द्नाथश्रीपाटुकां पूजयामि नमः॥
इति मृगीमुद्रया गुरुपादुकामुच्चार्य, सुमुख-सुवृत्त-चतुरश्र-मुद्रर-
योन्याख्याभिः पथ्चभिरमुदराभिः श्रीगुरून्‌ वामभुजे प्रणम्य, गणपतिमूलेन
स्वदक्षभुजे योनिमुद्रया महागणपति प्रणमेत्‌॥
घण्टापूजा।
हे घण्टे सुस्वरे पीठे घण्टाध्वनिविभूषिते।
वाद्यन्ति परानन्दे चण्टादेवं प्रपूजयेत्‌ ॥ १॥
आगमार्थं च देवानां गमनार्थं तु रक्षसाम्‌।
कु र्यात्‌ घण्टारवं तत्र देवताहानलाञ्छनम्‌॥२॥
इति घण्टानादं कृ त्वा॥
सङ्कल्पः।
शुङ्काम्बरधरं विष्णु शरिव्णं चतुभुजम्‌।
प्रसन्नवदनं ध्यायेत्सर्व॑विघ्रोपशान्तये ॥
मूलेन प्राणानायम्य। देशकालौ संकीर्त्य -
मम ॒श्रीललितामहात्रिपुरसुन्द्रीप्रीत्य्थं यथासंभवद्रव्यैः
यथाराक्ति सपर्याक्रमं निरवर्तयिष्ये। तेन परमेश्वरं प्रीणयामि ॥

श्रीविद्यानवावरणपूजापद्धतिः। ५
आत्मानमलकृ त्य ताम्बूलेन सुरभितवदनः सन्‌ प्रमुदितचित्तः
दिवोऽहम्‌ इति भावयेत्‌॥
आसनपूजा।

आसनमास्तीर्य दक्षिणहस्ते जलमादाय सोः इति द्रादशवारमभिमन््य


तज्जनलेन मूलमन्त्रेण आसनं प्रोक्षयेत्‌॥

अस्य श्री आसनमहामन्रस्य पृथिव्या मेरुपृष्ठ ऋषिः सुतलं

छन्द्‌ः कू र्मो देवता आसने विनियोगः॥


पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं कु रु चासनम्‌॥

योगासनाय नमः। वीरासनाय नमः। शरासनाय नमः।


ओं पे हीं श्रीं ओं दीं आधारशक्तिकमलासनाय नमः॥

इति पुष्पाक्षतैः आसनमभ्यर्च्य आसने उपविशेत्‌॥


रक्तद्वादशरक्तियुक्ताय दीपनाथाय नमः।
इति भूमौ पुष्पाञ्जलिं विकिरेत्‌।
देहरक्ा।
% श्रीमहात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष -
इति देहे त्रिःव्यापकं कृ त्वा।

६ श्रीविद्यानवावरणपूजापद्धतिः।

गुं गुरुभ्यो नमः। (दक्षबाहौ)

गं गणपतये नमः। (वामबाहौ)


दुं दुगाये नमः। (दक्षोरौ)

वं वटुकाय नमः। (वामोरौ)

यां योगिनीभ्यो नमः। (पादयोः)


क्ष क्षेत्रपालाय नमः। (नाभ)

प॑ परमात्मने नमः। (हदये)

४ ओं नमो भगवति तिरस्करिणि महामाये महानिद्रे सकल-


पद्युजनमनश्चक्षुःश्रोत्रतिरस्करणं कु रु कु रु स्वाहा ॥

४ हसन्ति हसितालपे मातद्खिपरिचारिके मम भयविघ्रापदां


नाशं कु रु कु रु ठः ठः ठः हुं फट्‌ स्वाहा ॥

४ ओं नमो भगवति ज्वाखामालिनि देवदेवि सर्वेभूतसंहार-


कारिके जातवेदसि ज्वलन्ति ज्वर ज्वल प्रज्वल प्रज्वल
हांहींदह्वंरररररररहुं फट्‌ स्वाहा॥ इति परितो
वहिप्राकारं विभाव्य भूभुवस्स्वरोम्‌ इति दिग्बन्धः।
परमामृतवर्षण परावयन्तं चराचरम्‌।
संचिन्त्य परणद्रैतभावनाऽमृतसेवया॥१॥
मोदमानो विस्मृतान्यविकल्पविभवभ्रमः।
चिदम्नुधिमहाभ्गच्छिन्नसङधोचसङ्कटः॥२॥

समुष्टु सन्महानादलोकनोऽन्तर्मुखायनः।
मन्त्रमय्या मनोवृत्त्या परमाद्रैतमीहते॥ ३॥

श्रीविद्यानवावरणपूजापद्धतिः। ७

सपर्या सर्वभावेषु सा परा परिकीर्तिता।

अपरा तु बहिर्वक््यमाणचक्रार्चनाविधिः॥४॥
परापरास्य बाह्यस्य चिद्व्योम्नि विलयः स्मृता।
इत्थं त्रिधा समदिष्टा बाह्याभ्यन्तरभेदतः॥५॥
एवं भावयित्वा

समस्तप्रकट-गुप्त-गुप्ततर-संप्रदाय-कु टोत्तीणण-निगभ-
रहस्यातिरहस्य-परापरातिरहस्ययोगिनीदेवताभ्यो नमः॥
इति पुष्पाञ्जलिं दत्वा।
ए हः अस्राय फट्‌॥ इति अस्रमन्त्रेण मुहुरवृत्तेन अङ्ष्टादि-
कनिष्ठिकान्तं करतलयोः कू र्परयोः देहे च व्यापकं कु र्यात्‌।
श्रीगुरो दक्षिणामूतं भक्तानु्रहकारक।
अनुज्ञां देहि भगवन्‌ श्रीचक्रयजनाय मे॥
अतिकरूर महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञा दातुमर्हसि ॥

लघुप्राणप्रतिष्ठा।
ओंआंहींकोंयंरंलंवंशंषंसंदहं ओं हंसः सोहं।
सोहं हंसः दिवः । श्रीचक्रस्य प्राणा इह प्राणाः ॥
ओं आं हीं कों श्रीचक्रस्य जीव इह स्थितः। सर्वेन्द्रियाणि
वाड्नश्चक्षुःश्रोत्रजिह्वाघ्राणा इहेवागत्य अस्मिन्‌ चक्रे सुखं
चिरं तिष्ठन्तु स्वाहा ॥

ओं

ओं असुनीते पुनरस्मासु चक्षुः पुन॑ः प्राणमिह नों


ज्योकप॑श्येम सूर्यमुचरन्त॑मनुंमते मृव्छयां नस्स्वस्ति ॥

(८

। 1


न न न" ^< न न < "< न < "< "< < न "< न न

श्रीविद्यानवावरणपूजापद्धतिः।

मन्दिरपूजा।

हीं श्रीं अमृताम्भोनिधये नमः

रलद्वीपाय नमः
नानावृक्षमहोद्यानाय नमः
कल्पवारिकाये नमः
सन्तानवारिकाये नमः
हरिचन्दनवाटिकाये नमः
मन्दारवाटिकाये नमः
पारिजातवाटिकाये नमः
कद्म्बवारिकाये नमः
पुष्परागरलप्राकाराय नमः
पद्मरागरल्प्राकाराय नमः

गोमेधकरलप्राकाराय नमः

वज्रलप्राकाराय नमः
वेड्यरलप्राकाराय नमः

इन्द्रनीटरलप्राकाराय नमः

मुक्तारलप्राकाराय नमः
मरकतरलप्राकाराय नमः
दिद्ररमरलप्राकाराय नमः

9 ० ,

धेहि भोग

म्‌।

ओं

(८

। 1

१९
न ^< न न < "< न < "< "< < < "< < न < "< < < "< न

श्रीविद्यानवावरणपूजापद्धतिः।

हीं श्रीं माणिक्यमण्डपाय नमः

सहस्रस्तम्भमण्डपाय नमः
अमृतवापिकाये नमः
आनन्द्वापिकाये नमः
विमरौवापिकाये नमः
बाटातपोद्राराय नमः
चन्द्रिकोद्राराय नमः
महाशरद्वारपरिघायै नमः
महापद्याटव्ये नमः
चिन्तामणिमयगृहराजाय नमः
पूरवाम्नायमयपूरवदाराय नमः
दक्षिणाम्नायमयदक्षिणद्ाराय नमः
पश्िमाम्नायमयपश्चिमद्ाराय नमः
उत्तराम्नायमयोत्तरदाराय नमः
रलप्रदीपवलयाय नमः
मणिमयमहासिहासनाय नमः
ब्रह्ममयेकमञ्चपादाय नमः
विष्णुमयैकमञ्चपादाय नमः
रुद्रमयेकमञ्चपादाय नमः
ईश्वरमयेकमञ्चपादाय नमः
सदारिवमयेकमञ्चफल्काय नमः
हंसतूलिकातल्पाय नमः

१० श्रीविद्यानवावरणपूजापद्धतिः।

ओं पं हीं श्रीं हंसतूलिकामहोपधानाय नमः


कोसुम्भास्तरणाय नमः
महावितानकाय नमः
महामायायवनिकाये नमः

इति चतुश्चत्वारिशन्मन्दिरमन्तरैः तत्तदखिलं भावयन्कु सुमाक्षतैर-


भ्य्चयेत्‌।

दीपपूजा।
स्वदक्षभागे गन्धपुष्पाक्षतादीत्निधाय दीपानभितः प्रज्वाल्य॥
घृतदीपो दक्षिणे स्यात्तैखदीपस्तु वामतः।

सितवर्तियुतो दक्षे रक्तवर्तिस्तु वामतः॥


(दक्षवामभागौ देव्या एव)

४ दीपदेवि महादेवि शुभं भवतु मे सदा।


यावत्पूजासमाप्तिः स्यात्तावत्मज्वल सुस्थिरा ॥
इति पुष्पाञ्जलिं दद्यात्‌।
मूलेन चक्रमध्ये पुष्पाञ्जलिं विकीर्य, मूलत्रिखण्डन स्वाग्रवामदक्ष-
कोणेषु पुष्पाञ्जलीन्दद्यात्‌।

श्रीविद्यानवावरणपूजापद्धतिः। ११

॥ द्वितीयः खण्डः ॥
भूतशुद्ध्यादि विष्नोत्सारणान्तम्‌।
भूतरद्धिः।
श्वाससमीर पिङ्गलया अन्तराकृ ष्य -

४ मूलश्रद्वाटकात्‌ सुषुम्नापथेन जीवदिवं परमदिवपदे


योजयामि स्वाहा - इति मन्त्रेण मूलाधारस्थितं जीवात्मानं सुषुप्नावर्त्मना
ब्रह्मरन्ध्र नीत्वा परमशिवेन एकीभूतं विभाव्य इडया वायुं रेचयेत्‌॥

¢ यं *^ (इडया पूरयित्वा) सङ्ोचदारीरं शोषय शोषय स्वाहा


- इति निजशरीरं शोषितं विभाव्य पिङ्गलया रेचयेत्‌॥

¢ र १९. (पिङ्गलया पूरयित्वा) सङ्कोचदारीरं दह दह पच पच


स्वाहा - इति पुष्ट भस्मीकृ तं च विभाव्य इडया रेचयेत्‌॥

¢ वं *„ (इडया पूरयित्वा) परमशिवामृतं वर्षय वर्षय


स्वाहा - इति तद्भस्म सहसररेन्दुमण्डलविगलदमृतरसेन सिक्तं च विभाव्य
पिङ्गलया रेचयेत्‌॥

४ ठं “* (पिङ्गलया पूरयित्वा) शाम्भवशरीरमुत्पादयोत्पादय


स्वाहा - इति तद्धस्मनो दिव्यशरीरमुत्पन्न विभाव्य इडया रेचयेत्‌॥

१२ श्रीविद्यानवावरणपूजापद्धतिः।

¢ हंसः सोहं (इडया पूरयित्वा) अवतर अवतर रिवपदात्‌


जीव सुषुम्नापथेन प्रविश मूलशद्वाटकं उद्टसोष्टस ज्वल ज्वल
प्रज्वल प्रज्वल हंसः सोहं स्वाहा - इति परमशिवेनैकीकृ तं जीवं पुनः
सुषुम्नावर््मना मूलाधारे स्थापितं चिन्तयेत्‌॥

आत्मप्राणप्रतिष्ठा।

हदि दक्षकरतलं निधाय - ५ आं सोहं - इति त्रिः पठेत्‌॥


अथ मूलेन षोडशधा दशधा त्रिधा वा प्राणानायम्य॥

विघ्नोत्सारणम्‌।
अपसपन्तु ते भूता ये भूता भुवि संस्थिताः ।
ये भूता विघ्नकतारस्ते नयन्तु शिवाज्ञया ॥

इति मन्त्रमुच्चार्य युगपद्वामपार््िभूतलाघातत्रय-करास्फोटनत्रय-


्रूरदृष्ठ्यवलोकनपूर्वक-तालत्रयेण भौमान्तरिक्षदिव्यान्‌ भेदावभासकान्‌
विध्नानुत्सारयेत्‌॥

अथ नमः इति अङ्गृ्ठमन्त्रमुच्चारयन्‌ अङ्कशमुद्रया शिखां बध्नीयात्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। १३

॥ तृतीयः खण्डः॥
॥ न्यासाः ॥

मातृकान्यासः।

अस्य श्रीमातृकासरस्वतीन्यासमहामन्रस्य बह्मा ऋषिः।


गायत्री छन्दः। श्रीमातृकासरस्वती देवता। हल्भ्यो बीजेभ्यो
नमः। स्वरेभ्यः शक्तिभ्यो नमः। बिन्दुभ्यः कीलके भ्यो नमः।
मम श्रीविदयाङ्गत्वेन न्यासे विनियोगः ॥

सर्वमातृकया सवज्गे अञ्जलिना त्रिर्व्यापकं कु र्यात्‌॥


ओंषेहीशरींपेङ्कींसोःअंकं खंगंघंडं आं अङ्गुष्ठाभ्यां नमः
७ दंचंछंजं द्यं जं ई तर्जनीभ्यां नमः
७ उंटठंडंटंणंङ मध्यमाभ्यां नमः
७ पंतंथंदंधंनंदे अनामिकाभ्यां नम
७ ओंपंफं वंभंमं ओं कनिष्ठिकाभ्यां नमः
७ अंयंरंल्वंशंषंसंहंलक्षंअः
करतलकरपृषटाभ्यां नमः

एवं हदयादिन्यासः। भूभुवस्स्वरोम्‌ इति दिग्बन्धः॥

© ~ ~~

पञ्चाराद्णभेदेविहितवदनदोःपादयुक्ुक्षिवक्षो-

श्रीविद्यानवावरणपूजापद्धतिः।

घ्यानम्‌।

देशां भास्वत्कपदौकलितशरिकलामिन्दुकु न्दावदाताम्‌।


अक्षसकरुम्भचिन्तालिखितवरकरां वीक्षणामजसंस्था-
मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि॥

लमित्यादि पश्चपूजां कृ त्वा।


बहिर्मातृकान्यासः।

मातृकाः त्रितारीबालापूर्विकाः "नमः हसः' इत्यन्ताः स्वा्गषु न्यसेत्‌।


जंरहीश्ीरहीलोः ओंरहीश्रीरहीसं

अं नमः हंसः (शिरसि) ओं नमः हंसः (ऊर्ध्वदन्तपक्तो)


७ आं ^“ (गुखवृत्त) ७ ओं “ (अधोदन्तपंक्तौ)
७ इं “ (दक्षनेत्रे) ७ अ ^“ (जिहग्रे)
७ ई ^“ (वामनेत्रे) ७ अः “ (कण्ठे)
७ उँ ^“ (दक्षकर्णे) ७ कं “ (दक्षाहुमूले)
७ उः ^“ (वामकर्णे) ७ खं “ (दक्षकू रपरे)
७ ऋ “ (दक्षनासापुटे) ७ गं “ (दक्षमणिबन्धे)
७ ऋ ^ (वामनासापुटे ७ घं ^“ (दक्षकराह्गलिमूले)
७ ठ ^“ (दक्षकपोले) ७ डः (दक्षकराङ्ुल्यग्र)
७ लू ^“ (वामकपोले) ७ चं “ (वामबाहुमूले)
७ पं ^“ (ऊध्वष्ठि) ७ छं ^ (वामकू रपरि)
७ पे “ (अधरोष्ठे) ७ जं ^“ (वाममणिबन्धे)

श्रीविद्यानवावरणपूजापद्धतिः।

ओंदहीश्रीरेङ्ीसोः ओंरंहीश्रीरहीसो
द्यं नमः हंसः (वामकरङ्गलिमूले) नं नमः हंसः (वामपादङ्गुल्यग्र)
७ ञं “ (वामकराङ्खल्यग्रेो) ७ पं “ (दक्षपारश्वे)
७ टं “ (दक्षोरुमूले) ७ फ ^“ (वामपार्श्वे)
७ ठे ^“ (दक्षजानुनि) ७ वं ^“ (पृष्ठे)
७ डं “ (दक्षगुल्फे ) ७ भं ^ (नाभौ)
७ टँ ^“ (दक्षपदा्लिमूले) ७ मं “ (जठरे)
७ णं ^“ (दक्षपादा्गल्यग्रे) ७ यं “ (हदये)
७ तं ” (वामेस्मूले) ७ रं “ दक्षक्ष)
७ थं ^“ (वामजानुनि) ७ ठं ^“ गलप)
७ दुं ^“ (वामगुल्फे ) ७ व॑ “ (वामकक्षे)
७ धं ^“ (वामपादाङ्गलिमूले)

७ दां “ (हदयादिदक्षकराङ्गल्यान्तम्‌)

७ षं ^“ (हृदयादिवामकराङ्गुल्यन्तम्‌)

७ सं ^“ (हृदयादिदक्षपादाङ्गल्यन्तम्‌)

७ हं ^“ (हृदयादिवामपादाङ्गुल्यन्तम्‌)

७ ठं ^“ (कस्यादिपादाङ्खल्यन्तम्‌)

७ क्षं ^“ (क्यादिब्रह्मरनध्रान्तम्‌)

अन्तर्मातुकान्यासः।

७ अंनमः हंसः। आं नमः हंसः + + अः नमः हंसः॥


कण्ठे विशुद्धिचक्र षोडशदलकमले॥

श्रीविद्यानवावरणपूजापद्धतिः।
कं नमः ह॑सः। खं नमः हंसः + + ठं नमः हंसः॥
हदये अनाहते द्रादशदलकमले॥
डं नमः हंसः। टं नमः हंसः + + फं नमः हंसः॥
नाभौ मणिपूरे दशदलकमले॥
बं नमः ह॑सः। भं नमः हंसः + + ठं नमः ह॑सः॥
लिङ्गमूले स्वाधिष्ठाने षड्दलकमले॥
वं नमः ह॑सः। शं नमः हंसः + + सं नमः हंसः॥
गुदोपरि मूलाधारे चतुर्दलकमले॥
हं नमः हंसः। क्षं नमः हंसः॥
भ्रुवोर्मध्ये आज्ञाचक्र द्विदले॥
अं नमः हंसः। आं नमः हंसः + + क्षं नमः हंसः ॥
(५० वर्णाः) मूर्ध्नि सहस्रारे॥

करशुद्धिन्यासः
४ अनमः (दक्षकरतले) ® अनमः (मध्यमयोः)
४ आं नमः (तत्पृष्ठे) ४ आं नमः (अनामिकयोः)
¢ सोः नमः (तत्पार्श्वयोः) ४ सौः नमः (कनिष्ठिकयोः)
अनमः (वामकरतले) 9 अंनमः (अङ्गुष्ठो)
४ आं नमः (तत्पृष्ठे) ४ आंनमः ( )
¢ सोः नमः (तत्पार्श्वयोः) ¢ सौः नमः (करतलकरपृष्ठयोः)

न न न

न ^< न न "< < न न

श्रीविद्यानवावरणपूजापद्धतिः। १७

आत्मरक्षान्यासः।
ए की सोः श्रीमहात्रिपुरसुन्दरि आत्मानं रक्ष रक्ष
इत्यञ्जलि हदये दद्यात्‌॥

बारखाषड्गन्यासः।
ए हृदयाय नमः एं कवचाय हुम
वी शिरसे स्वाहा ४ ही नेत्रत्रयाय वौषट्‌
सोः शिखाय वषट्‌ सौः अस्राय फट्‌
चतुरासनन्यासः।

हीं छी सोः देव्यात्मासनाय नमः (पादयोः)

हें हृं ह सोः श्रीचक्रासनाय नमः (जान्वोः)

हसे हस्ङ्णीं हस्सौः सवमन्रासनाय नमः (ऊस्मूले)

हीं छं न्टे साघ्यसिद्धासनाय नमः (मूलाधारे)


वाग्देवतान्यासः।

अं आं + + अः न्ट वहिनीवाग्देवताये नमः (शिरसि)

कं खं गं घं डं कटी कामेश्वरीवाग्देवताये नमः (ललाटे)

चं छं जं द्यं ञं न्त्री मोदिनीवाग्देवतायै नमः (भ्रूमध्ये)

टं ठं डं दं णं स्टू विमलावाग्देतायै नमः (कण्ठे)

तं थं दं घं नं ज्म्रीं अरुणावाग्देवताये नमः (हदये)

पं फ वं भं मं हस्ल्व्यं जयिनीवाग्देवताये नमः (नाभौ)

यं रं टं वं इयं सर्वेश्वरीवाग्देवताये नमः (गुदे)


रां षं सं हं ठं क्षं क्ष्मं कोकिनीवाग्देवताये नमः (मूलाधारे)

श्रीविद्यानवावरणपूजापद्धतिः।

बहिश्चक्रन्यासः।

अं आं सोः चतुरश्रत्रयात्मक्त्रेलोक्यमोहनचकाधिषठाव्ये
अणिमाद्यष्टाविशतिराक्तिसहितप्रकटयोगिनीरूपाये त्रिपुरा-
देव्ये नमः (पादयोः)
ए ह्वीं सौः षोडशदच्छपद्मात्मकसर्वाशापरिप्रकचकाधि-
छात्ये कामाकर्षिण्यादिषोडशशक्तिसहितमगप्तयोगिनीरूपाये
त्रिपुरेश्वरीदेव्ये नमः (जान्वोः)
हीं छी सोः अष्टदकपद्मात्मकसवसंक्नोभणचकराधिष्ठाव्ये
अनङ्गकु सुमादयष्टशक्तिसहितगुप्ततरयोगिनीरूपायै त्रिपुर-
सुन्द्रीदेव्ये नमः (ऊस्मूलयोः)
है हङ्कीं हसः चतुदंशारात्मकसर्वसोभाग्यदायकचकराधि-
व्यै सर्वसंक्षोभिण्यादिचतुरदशाक्तिसहितसंप्रदाययोगिनी-
रूपाय त्रिपुरवासिनीदेव्ये नमः (नाभौ)
हसै हर्द्कीं हस्सौः बहिरदंशारात्मकसवांथसाधकचकाधि-
छाव्यै स्व॑सिद्धिप्रदादिदशरक्तिसहितकु छोत्तीर्णयोगिनी-
रूपाय त्रिपुराश्रीदेव्ये नमः (हदये)
हीं खीं न्ट अन्तरदशारात्मकस्वरक्नाकरचक्राधिष्ठात्यै

५४ [93 (~ [3 तनिगभयोगिनीरूपायै ©^ ~ (~ =, विनी


सरवज्ञादिदशराक्तिसहि तरिपुरमालिनी-
देव्ये नमः (कण्ठे)

श्रीविद्यानवावरणपूजापद्धतिः। १९

हीं श्रीं सोः अष्टरात्मकसर्वरोगहरचकाधिष्ठाव्ये वशिन्या-


दयष्टशक्तिसहितरहस्ययोगिनीरूपाये त्रिपुरासिद्धादेव्ये नमः
(मुखे)

| > अ ५

हस्र हस्क्टरीं हखोः त्रिकोणात्मकसवंसिद्धिप्रदचकराधि-

छठाव्ये कामेश्वयादित्िराक्तिसहितातिरहस्ययोगिनीरूपाये
त्रिपुराम्बादेव्ये नमः (नेत्रयोः)

पश्चदशी विन्दरात्मकसर्वानन्दमयचकाधिष्ठाव्यै षडङ्खायुध-


दृशशक्तिसहितपरापरातिरहस्ययोगिनीरुपाये महा-
त्रिपुरसुन्दरीदेव्ये नमः (मूध्नि)

अन्तश्चकन्यासः।
अं आं सोः चतुरश्रत्रयात्मक्त्रेलोक्यमोहनचकाधिषठाव्ये
अणिमाद्यष्टाविशतिराक्तिसहितप्रकटयोगिनीरूपाये त्रिपुरा-
देव्ये नमः (अधःसहसररे)
ए द्वी सौः षोडशदव्छपद्मात्मकसर्वाशापरिप्रकचकाधि-
छात्रे कामाकर्षिण्यादिषोडशशाक्तिसहितगुप्तयोगिनी-
रूपायै त्रिपुरेश्वरीदेव्यै नमः (अधःसहस्ारस्योपरि विषुसंज्ञे षड्दले)
हीं छी सोः अष्टदलपद्मात्मकसवसंक्नोभणचकराधिष्ठाव्ये
अनङ्गकु सुमाद्य्टशक्तिसहितगुप्ततरयोगिनीरूपाये त्रिपुर-
सुन्द्रीदेव्ये नमः (मूलाधारे)

श्रीविद्यानवावरणपूजापद्धतिः।

है हद्ीं हसः चतुदृशारात्मकसर्वसोभाग्यदायकचक्राधि

छाव्यै सर्वसंक्षोभिण्यादिचतुदंशरक्तिसहितसंप्रदाययोगिनी-

रूपाय त्रिपुरवासिनीदेव्ये नमः (स्वाधिष्ठान)

हसै हसक हस्सौः बहिदशारात्मकसवार्थसाघकचकराधि-

छाव्यै स्व॑सिद्धिप्रदादिदशरक्तिसहितकु्ोत्तीर्णयोगिनी-

रूपाय त्रिपुराश्रीदेव्ये नमः (मणिपूरे)

हीं छी ब्ल अन्तदृशारात्मकसर्वरक्षाकस्चकाधिष्ठाव्ये सव-


[> शराक्तिसहितनिगभयोगिनीरूपाये (^ (~ ५ ~ (~ =, [3 लिनी

ज्ञादिद त्रिपुरमालिनी-

देव्ये नमः (अनाहते)

हीं श्रीं सौः अष्टारात्मकसर्वरोगहरचकाधिषठाव्यै वरिन्या-


दयष्टशक्तिसहितरहस्ययोगिनीरूपाये त्रिपुरासिद्धादेव्ये नम
(विशुद्धौ)

हखं हस्क्त्यीं हख्रौः त्रिकोणात्मकसवेसिद्धिपदचकाधि-


छठात्ये कामेश्वयादित्रिशक्तिसहितातिरहस्ययोगिनीरूपाय

त्रिपुराम्बादेव्ये नमः (लम्बिकाग्रे)

प्चदशी विन्द्रात्मकसवानन्दमयचक्रापिषठाव्रयै षडङ्गायुध-


दशक्तिसहितपरापरातिरहस्ययोगिनीरूपाये महात्रिपुर-
सुन्दरीदेव्ये नमः (आज्ञायाम्‌)

श्रीविद्यानवावरणपूजापद्धतिः। २१

पुनः आज्ञाचक्रस्य एकै काङ्कलोपरि देशे -


अंआं सोः नमः (निन्दौ)
ए ्#ी सौः नमः (अर्धचन्द्र)
हीं ्ीं सोः नमः (रोधिन्याम्‌)
हैँ हीं हसोः नमः (नादे)
हसैं हस्व हस्सोः नमः (नादान्ते)
हीं कीं ब्टे नमः (शक्तौ)
हीं श्रीं सोः नमः (व्यापिकायाम्‌)
हसे हस्क्लीं हसः नमः (समनायाम्‌)
पशथ्थदशी नमः (उन्मनायाम्‌)
षोडशी नमः (ब्रह्मरन्ध्रे महानिन्दौ)
कामेश्वयादिन्यासः।

ए कर्ली अग्रिचके कामगिरिषीठे मित्रेशनाथ-नव-


योनिचक्रात्मक-आत्मतत्व-सृष्टिकृ त्य-जाग्रदशापिष्ठायके च्छा-
राक्ति-वाग्भवात्मक-वागीश्वरीस्वरूप-महाकामेश्वरी-बह्यात्म-
राक्तिश्रीपाटुकां पूजयामि नमः। (मूलाधारे)

४ छ्वीं हसकहरदीं सूर्यचकरे पू्णगिरिपीठे षषटीशनाथ-दशार-


हयचतुर्दंशारचकात्मक-विद्यातत्त-स्थितिकृ त्य-स्वप्द्श्ाधि-
छायक-ज्ञानराक्ति-कामराजात्मक-कामकला-स्वरूप-महा-
वरेश्वरी-विष्ण्वात्मशक्तिश्रीपादुकां पूजयामि नमः। (अनाहते)

एर्‌

श्रीविद्यानवावरणपूजापद्धतिः।

सोः सकटहीं सोमचक्रे जालन्धरपीठे उड़ीरानाथ-अष्ट-


दकषोडशदकचतुरशभ्रचक्रात्मक-शिवतत््व-संहारकृ त्य-
सुषुप्षिद शाधिष्टायक-क्रियाशक्ति-शक्तिबीजात्मक-परा-
परशक्तिस्वरूप-महाभगमालिनी रुद्रात्मशक्ति-श्रीपादुकां
पूजयामि नमः। (आज्ञायाम्‌)

प कर्ली छी हसकहलदीं सोः सकल्दीं परबह्यचके


महोड्याणपीठे चयानन्द्नाथ-समस्तचक्रात्मक-सपरिवार-
परमतत्व-सृष्टिस्थितिसंहारकृ त्य-तुरीय-दशाधिष्ठायके च्छा-
ज्ञानक्रियाशान्ताशक्ति-वाग्भवकाम-राजशक्तिबीजात्मक-
परमशक्तिस्वरूप-श्रीमहात्रिपुर-सुन्दरी-पर बह्यात्मशाक्ति-

श्रीपादुकां पूजयामि नमः। (ब्रहम)

मूलविद्यान्यासः।
क॑ नमः (शिरसि)
एं नमः (मूलाधारे)
ई नमः (हदि)
ठं नमः (दक्षनेत्रे)
हीं नमः (वामनेत्रे)
हं नमः (भ्रूमध्ये)
सं नमः (दक्षश्रत्र)
क॑ नमः (वामश्रोतरे)
हं नमः (मुखे)

न ^< न न न "< "< न" न

श्रीविद्यानवावरणपूजापद्धतिः। २३
ठं नमः (दक्षभुजे)
हीं नमः (वामभुजे
संनमः (पृष्ठ)

कं नमः (दक्षजानुनि)
ठं नमः (वामजानुनि)
४ हींनमः (नाभौ

अथ ऋष्यादिषडङ्गन्यासं यथोपदेशं कु र्यात्‌॥

न न न न ~

षोडश्युपासकानां विरोषन्यासाः।
श्रीषोडराक्षरीन्यासः।

मूलं नमः। दक्षमध्यमानामिकाभ्यां शिरसि न्यसेत्‌। तत्र तां दीपाभा


सरवत्सुधारसां महासौभाग्यदां ध्यात्वा॥
मूलं नमः। महासोभाग्यं मे देहि परसोभाग्यं दण्डयामि।
सौभाग्यदण्डिन्या मुद्रया वामकर्णसंवेष्टनपूर्वकं आमस्तकचरणं
वामाङ्गे न्यसेत्‌॥
मूलं नमः मम शानन्निगृह्णामि। पुजिहाग्रया मुद्रया वामपादाधो
न्यसेत्‌॥
मूलं नमः त्रैलोक्यस्या कतां । त्रिखण्डया मुद्रया फाले न्यसेत्‌॥
मूलं नमः । त्रिखण्डया मुद्रया मुखवेष्टनत्वेन न्यसेत्‌॥
मूलं नमः। त्रिखण्डया मुद्रया दक्षकर्णादिवामकर्णान्तं मुखनेष्ट-
नत्वेन न्यसेत्‌॥
ओं मूल नमः| त्रिखण्डया गल्ोर्ध्वमामस्तकं न्यसेत्‌॥

२४

न ^< "< न

न न "< "< "< "< "< न

श्रीविद्यानवावरणपूजापद्धतिः।

ओं मूल ओं नमः। त्रिखण्डया मुद्रया मस्तकात्‌ पादपर्यन्तं


पादादामस्तकं च न्यसेत्‌॥
मूलं नमः। योनिमुद्रया मुखे न्यसेत्‌॥
मूलं नमः। योनिमुद्रया ललाटे न्यसेत्‌॥
संमोहनन्यासः।

मूलम्‌। मूलविद्यां स्मृत्वा तत्प्रभया जगदरुणं विभावयन्‌ अनामिकां


मूर्धनि त्रिः परिभ्राम्य -
मूलम्‌। ब्रह्मरन्ध्रे अङ्गष्ठानामिके न्यसेत्‌॥
मूलम्‌। मणिबन्धद्रये अङ्खष्ठानामिके न्यसेत्‌॥
मूलम्‌। फाले अङ्खृष्ठानामिके न्यसेत्‌॥
मूलम्‌। शाक्ततिलकं धारयेत्‌॥
संहारन्यासः सृष्टिन्यासः स्थितिन्यासः
श्रीनमः पादयोः ब्रहमस्प्रे अङ्गुठयोः
हीं नमः जङ्घयोः फाले तर्जन्योः
क्वं नमः जान्वोः नेत्रयोः मध्यमयोः
एेनमः कटिभागद्रये कर्णयोः अनामिकयोः
सोःनमः पष नासापुटयोः कनिष्ठिकयोः
ओंनमः लिङ्ग गण्डयोः मूर्ध्नि
हींनमः नाभौ दन्तपञ्क्तौ मुखे
श्रींनमः पार्श्वयोः ओष्ठयोः हदि

न न" न न < < न न

श्रीविद्यानवावरणपूजापद्धतिः।

क-५ नमः स्तनयोः जिहयायाम्‌


ह-६ नमः अंसयोः कण्ठे
स-४ नमः कर्णयोः पृष्ठ

सोः नमः मूर्ध्नि सव्गि


एनमः मुखे हदि

क्कींनमः नेत्रयोः स्तनयोः


हींनमः कर्णयुगसत्निधौ उदरे
श्रींनमः कण्विष्टनयोः लिङ्ग

न्यस्य मूलेन देहे व्यापकं कु र्यात्‌।

२५

नाभेः आपादद्रयम्‌
कण्ठादिनाभ्यन्तम्‌
मूर्धादिकण्ठान्तम्‌
पादाङ्गुष्ठयोः
पादतर्जन्योः
पादमध्यमायोः
पादानामिकयोः
पादकनिष्ठिकयोः

२६ श्रीविद्यानवावरणपूजापद्धतिः।

॥ चतुर्थः खण्डः ॥
पात्रासादनम्‌।

वर्धनीकटरास्था
पनम।

स्वपुरतः वामभागे त्रिकोणवृत्तचतुरश्रात्मकं मण्डलं मत्स्यमुद्रया


विलिख्य -
मण्डलं मूलेन समभ्यर्च्य, कर्पूरादिवासितजलपूरितं कलशं
गन्धपुष्पाक्षतैः अलङ्कत्य मण्डलोपरि संस्थापयेत्‌॥

ॐ कलस्य मुखे विष्णुः कण्ठे रुद्रः समाभ्रितः।


मूठे तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कु क्षो तु सागराः स्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ युर्वेदः सामवेदोऽप्यथर्वणः॥
अद्गैश्च सहिताः सवे कटशाम्बुसमाश्रिताः।
ॐ आपो वा इदँ सर्वं विश्वा भूतान्यापः प्राणा वा आपः पडाव
आपोऽन्नमापोऽमृतमापः सम्राडापो विराडापः स्वराडापः

श्रीविद्यानवावरणपूजापद्धतिः। २७

छन्दोँस्यापो ज्योतीष्यापो य्जष्यापः सत्यमापः सर्वा देवता


आपो भूभवस्स्वराप ओम्‌॥
गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धु कावेरि जटेऽस्मिन्सन्निधि कु रु॥

= सरितस्तीथं #अ >
स्वे समुद्राः निच नदा हृदाः।
आयान्तु देवीपूजार्थं दुरितक्षयकारकाः ॥
मूलेन अष्टवारमभिमन््य, धेनुमुद्रा प्रदर्श्य, तञ्जलेन पूजोपकरणानि

आत्मानं च प्रोक्षयेत्‌॥
सामान्यारघ्यविधिः।

वर्धनीपात्रस्य दक्षिणतः वर्धनीपात्रगतेनजलेननिन्दु-त्रिकोण-षट्ूकोण-


वृत्त-चतुरश्रात्मकं मप्डलं मत्स्यमुद्रया निर्माय॥

द्ष्ड

चतुरश्रे अग्रीशासुरवायुकोणेषु मध्ये दिक्षु च बालाषडक्ैः संपूजयेत्‌।


यथा -

:
२८ श्रीविद्यानवावरणपूजापद्धतिः।

ए हृद्याय नमः। हृदयरक्तिश्रीपादुकां पूजयामि नमः॥


छ्कीं रिरसे स्वाहा । रिरःशक्तिश्रीपादुकां 4
सोः शिखायै वषट्‌। रिखाडशक्तिश्रीपादुकां +
एं कवचाय हुम्‌। कवचशक्तिश्रीपादुकां ध
¢ द्धं नेत्रत्रयाय वौषट्‌ । नेवरशक्तिश्चीपादुकां +
¢ सोः अस्राय फट्‌। अखशक्तिश्रीपादुकां ५
षट्कोणे स्वाग्रादिप्रादक्षिण्येन -
एँ क-५ हृदयाय नमः। हृद्याक्तिश्रीपादुकां “
छ्रीं ह-६ शिरसे स्वाहा। रिरःशक्तिश्रीपादुकां “
सोः स-४ रिखाये वषट्‌। रिखाराक्तिश्रीपाटुकां “
पं क-५ कवचाय हुम्‌। कवचशक्तिश्रीपादुकां “
% द्धी ह-६ नेत्रत्रयाय वोषट्‌ । नेत्रशाक्तिश्रीपाटुकां “
¢ सोः स-४ अखराय फट्‌। असखराक्तिश्रीपादुकां “
त्रिकोणे स्वाग्रादिप्रादक्षिण्येन -
¢ पेंक-५नमः ¢ सोः स-४नमः
४ क्ींह-६ नमः ४ मूलं नमः (बिन्दौ)

ततः अखाय फट्‌ - इति सामान्या््यपात्रस्य आधारं प्रक्षाल्य।

४ अं अभ्रिमण्डलाय घर्मप्रददशकलात्मने श्रीमहात्रिपुर-


सुन्दयः सामान्यार््यपात्राधाराय नमः॥
इति मण्डलस्योपरि सस्थाप्य॥

श्रीविद्यानवावरणपूजापद्धतिः। २९

¢ अभ्र दूतं वृणीमहे होतारं विश्ववेदसं अस्य यज्ञस्य सुकर-


तुम्‌। रां रीं रू र रों रः रमलवरयूम्‌ अभिमण्डलाय नमः।
इति अग्निमण्डलं विभाव्य दश वहिकलाः सपूजयेत्‌। त्था -

घूम्राचिष्कलाये नमः

रं उऊष्माकलाये नमः

ठं ज्वलिनीकलाये नमः

वं ज्वालिनीकलाये नमः

रां विस्फु लिद्िनीकलाये नमः

१ सुश्रीकलाये नमः

सं सुरूपाकलाये नमः

हं कपिलाकलाये नमः

ठं हव्यवाहिनीकलाये नमः

क्षं कव्यवाहिनीकलाये नमः


£ अस्राय फट्‌ । इति क्षालितं शङ्ख गृहीत्वा।

उं सूर्यमण्डलाया्थप्रदद्रादराकरात्मने श्रीमहात्रिपुरसुन्दयाः
सामान्यार्घ्यपात्राय नमः। इति संस्थाप्य।

४ आ सत्येन रज॑सा वर्तमानो निवेराय॑न्नमृतं मर्त्य॑च


हिरण्ययेन सविता रथेना देवो यांति भुव॑ना विपर्यन्‌।
हां हींद्रं हं हों हः। हमल्वरयूम्‌। सू्यमण्डलाय नमः।
इति सूर्यमण्डलं विभाव्य द्वादश सूर्यकलाः संपूजयेत्‌।

न्द
44.

न न न न न न < "<
व॑

न न" "< न न न" न

श्रीविद्यानवावरणपूजापद्धतिः।

तद्यया -

कं भं तपिनीकलाये नमः ४ छं द्‌ सुषु्नाकलाये नमः


खं बं तापिनी “ ४ जंथंभोगदा #
गंफं धूम्रा “ ४ इतं विश्वा ¢
घं पं मरीची “ ® ञंणं बोधिनी +
ङंनंज्वालिनी “ ४ दटंदटं धारिणी +

चं धं रुचि “ ¢ ठंडंक्षमा +

मं सोममण्डलाय कामप्रद्षोडशाकलात्मने महात्रिपुर-


सुन्दयाः सामान्याघ्यांमृताय नमः। इति वर्धनीसलिलमापूर्य
्षीरनिन्दु दत्वा।

आप्यायस्व समेतु ते विश्वतः सोमवृष्णियं भवावाज॑स्य


9 _ ५ सीं ५ =+ _ ४ ड,

संगथे। सां सीं सु सं सों सः समल्वरयूं सोममण्डलाय नमः।


इति सोममण्डलं विभाव्य षोडश सोमकला संपूजयेत्‌।

श्रीविद्यानवावरणपूजापद्धतिः। ३१

तद्यया -
४ अं अमृताकलाये नमः ४ ठ चन्द्रिकाकलाये नमः
४ आं मानदा # ४ ल कान्ति #
¢ इं पूषा # प ज्योत्स्रा ¢
४ ई तुष्टि “ ध रश्री ५
¢ उंपुष्टि ५ ४ ओं प्रीति +
¢ ऊरति + ४ ओं अङ्गदा ४
% ऋ धृति “ ४ अंपू्णा ्
४ ऋरारिनी “ ४ अःपूर्णामृता “

ततस्तस्मिन्शङ्खे अ्रीशासुरवायुकोणेषु मध्ये दिक्षु च क्रमेण षडक्चैः


संपूज्य, असखराय फट्‌ इति संरक्षय, कवचाय हुम्‌ इति अवकु ण्ठ्य,
धेनुयोनिमुद्रे प्रदर्श्य, मूलेन सप्तवारमभिमन््य, तत्सलिलपृषतैः
पूजोपकरणानि आत्मानं च प्रोक्ष्य, शङ्खजलात्‌ किं चिद्र्धन्यां क्षिपेत्‌॥

विदोषार्घ्यविधिः।
सामान्या्घ्योदके न तदक्षिणतः बिन्दु -त्रिकोण-षट्कोण-वृत्त-चतुर-
श्रात्मकं मण्डलं मत्स्यमुद्रया विलिख्य, बिन्दौ सानुस्वारं तुरीयस्वरं

विलिख्य, चतुरश्रे प्राग्वत्‌ षडङ्गं विन्यस्य, षट्कोणे स्वाग्रकोणादिप्रादक्षिण्येन


षडङ्गैरभ्यर्च्य, त्रिकोणे मूलत्रिखण्डेः अभ्यर्च्य, मूलेन बिन्दु च अर्चयेत्‌।

देर्‌

न न "< न "< न

न न न न

श्रीविद्यानवावरणपूजापद्धतिः।

तद्यथा - 2 ॥ र

९.९ 2,
<

4 6 3
चतुरश्रे अ्रीशासुरवायुकोणेषु मध्ये दिक्षु च -
पं क-५ हृदयाय नमः। हृदयशक्तिश्रीपादुकां पूजयामि नमः
ङी ह-६ रिरसे स्वाहा। रिरःराक्तिश्रीपाटुकां “
सोः स- शिखाये वषट्‌। शिखाराक्तिश्रीपादुकां “

ए क-५ कवचाय हुम्‌। कवचशक्तिश्रीपादुकां ¢


कीं ह-६ नेत्रत्रयाय वोषट्‌ । नेत्ररक्तिश्रीपादुकां “
सोः स-४ अखराय फट्‌। अखशक्तिश्रीपादुकां ५
ततः षट्कोणे स्वाग्रादिप्रादक्षिण्येन -

ए क-५ हृदयाय नमः। हृदयराक्तिश्रीपादुकां ५

कीं ह-६ शिरसे स्वाहा। रिरःरक्तिश्रीपादुकां +


सोः स- शिखाये वषट्‌। शिखाराक्तिश्रीपादुकां “
ए क-५ कवचाय हुम्‌। कवचराक्तिश्रीपादुकां 8

श्रीविद्यानवावरणपूजापद्धतिः। ३३

ह्वीं ह-६ नेत्रत्रयाय वषट्‌ । नेत्रहाक्तिश्रीपादुकां पूजयामि नमः

सोः स-४ अख्राय फट्‌। अखशाक्तिश्चीपादुकां #

न ^< न न न

ततस्िकोणे स्वाग्रादिप्रादक्षिण्येन -

ए क-५\ नमः ¢ सोः स-४ नमः

की ह-६ नमः % मूलं नमः (बिन्दौ)


षोडश्युपासकानां तु षोडशीमन्त्रेण सर्वत्र पूजा विधेया।

अथ ४ अस्राय फट्‌ - इति आधारं परक्षाल्य।

ए क-५ अ अभ्निमण्डलाय घर्मप्रद्द्शकलात्मने श्रीमहा-


त्रिपुरसुन्दयाः विशोषाघ्यपात्राधाराय नमः॥ इति आधारं
सस्थाप्य॥

अभि दूतं वृणीमहे होतारं विश्ववेदसं अस्य यज्ञस्य सुक्रतुम्‌


रां रीं रू र रों रः रमख्वरयूम्‌ अभथिमण्डलाय नमः।
इति अग्निमण्डलं विभाव्य दश वहिकलाः संपूजयेत्‌। यथा -

यं धूम्राचिष्कलायै नमः ४ षं सुश्रीकराये नमः

रं ऊष्मा “ ४ संसुरूपा ध
टं ज्वलिनी “ ४ हं कपिला ५
वं ज्वालिनी “ ® ठं हव्यवाहिनी #
रों विस्फु लिद्धिनी “ ४ क्षं कव्यवाहिनी ध
ततः -

¢ अस्राय फट्‌ । इति अस्रमन्त्रेण विशेषार्घ्यपातर परकषाल्य।

३४ श्रीविद्यानवावरणपूजापद्धतिः।

छं ह-६ उ सूयमण्डलायाथप्रदद्रादशकलात्मने श्रीमहात्रि-


पुरसुन्दयाः विशोषाघ्यपात्राय नमः। इति आधारोपरि संस्थाप्य।

हीं ए महालक्ष्मीश्वरी परमस्वामिनि ऊध्वंशुन्यप्रवाहिनि


सोमसूयाप्रिभक्षिणि परमाकाडभासुरे आगच्छागच्छ विरा
विरा पात्रं प्रतिगृह्ण प्रतिगृह्ण हं फट्‌ स्वाहा। इति पुष्पाञ्जलिं
विकीर्य

८ आ सत्यन्‌ रजसा वतमाना नवृशयन्नमृत्‌ मत्य च


हरण्ययन सावता रथना दवा यात्‌ भुवना वंपरयन्‌।
हां दीं ह्र ह हा हः। हमरुवरयू सूयमण्डकाय नमः।
इति सूर्यमण्डलं विभाव्य द्रादश सूर्यकलाः पूजयेत्‌॥ यथा

¢ कं भं तपिनीकलायै नमः ° छदं सुषुम्नाकटाये नमः

¢ खं वं तापिनी “ ® जंथं भोगदा +

गंफं धूम्रा “ ४ दतं विश्वा 4

घंपं मरीचि “ ® जंणंबोधिनी “

¢ ङंनंज्वालिनी “ ४ टंदटं धारिणी +

४ चंधंरुचि “ ७ ठंडंक्षमा ५
रद्धिसंस्कारः।

विशेषार््यपात्रस्य दक्षिणतः सामान्यार््योदके न त्रिकोण -वृत्त-चतुरश्रात्मकं


मण्डलं मत्स्यमुद्रया विलिख्य *

श्रीविद्यानवावरणपूजापद्धतिः। ३५

¢ ओं हीं हौं नमःशिवाय । इति मण्डलमभ्यर्च्य शुद्धिपात्र संस्थाप्य।


४ ओं शीं पञ्च हुं फट्‌ । इति अष्टवारमभिमन््य।

४ सय्ोजातं प्रपद्यामि सद्योजाताय वे नमो नमः।

भवे भवे नाति भवे भवस्व मां भवोद्धवाय नमः॥

वामदेवाय नमो ज्येष्टाय नमः श्रेष्ठाय नमो रुद्राय नमः


कालाय नमः कलविकरणाय नमो बलविकरणाय नमो
बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो
मनोन्मनाय नमः॥

अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सवशर्वेभ्यो


नमस्ते अस्तु रुद्ररूपेभ्यः॥

तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः


प्रचोद्यात्‌॥

ईशानस्सर्वविद्यानामीश्वरस्स्वभूतानां बह्माधिपतिब्रेह्यणोऽ
पिपतिब्ह्या रिवो मे अस्तु सदारिवोम्‌॥ इत्यभ्यर्च्य॥

ततो विशेषार्घ्यपात्रे -
सोः स-४ मं सोममण्डलाय कामप्रदषोडराकलात्मने
श्रीमहात्रिपुरसुन्दयां विदोषाघ्यामृताय नमः। इति तत्तवमुद्रया
गृहीतनागरखण्डोपरि सबिन्दु अकारादिक्षकारान्तं क्षकाराद्यकारान्तं
मातृकया अर्पितं अमृतमापूर्य अष्टगन्धलोलितं पुष्पं निधाय नागरखण्डं
निक्षिप्य॥

३६ श्रीविद्यानवावरणपूजापद्धतिः।

9 आप्यायस्व समेतु ते विश्वतः सोमवृष्णिंयम्‌। भवावा-


ज॑स्य संगथे ॥ सां सीं सं से सों सः समलवरयुं सोममण्डलाय
नमः। इति सोममण्डलं विभाव्य षोडश सोमकला: पूजयेत्‌।
यथा -

४ अं अमृताकलायै नमः ४ ठु चन्द्रिकाकलाये नमः


४ आं मानदा “ ¢ कान्ति ¢
¢ इं पूषा “ ¢ पंज्योत्स्ा &
४ ई तुष्टि “ रेश्री +
¢ उंपुष्ट “ ® ओं प्रीति +
¢ ऊरति “ ४ ओंअङ्गदा ¢
% ऋ धृति “ ४ अंपूर्णा ॥
ऋऋ शारिनी “ ४ अःपूर्णामृता “

ततः ¢ ओं जुंसः स्वाहा इति अष्टवारमभिमन्य।

तत्रार्घ्यामृते स्वाग्रादयप्रादक्षिण्येन अ-क-


थादि-षोडशवर्णात्मक-रेखात्रयं त्रिकोणं
विलिख्य, तदन्तः स्वाग्रादिकोणेषु
अप्रादक्षिण्येन हव्क्षान्‌, बहिः
प्रादक्षिण्येन पश्चदशीमूलखण्डत्रयं, बिन्दौ
सबिन्दुतुरीयस्वर्‌, तद्रामदक्षयोः
क्रमेण ह सः इति च विलिख्य -

न "< न "< < < "< न न

श्रीविद्यानवावरणपूजापद्धतिः। ३७

हंसः नमः । इति आराध्य, त्रिकोणस्य परितः वृत्त, तद्रहिश्च पट्कोणं


निर्माय, स्वाग्रकोणादिप्रादक्षिण्येन पडज्गमन्त्रः पट्कोणमभ्यर्च्य।

मूलं तां चिन्मयीमानन्दलक्षणाममृतकटरापिरितहस्तद्ययां


प्रसन्नां देवीं पूजयामि नमः स्वाहा। इति सुधादेवीं समभ्यर्च्य
तद्घ्यत्किचित्‌ पात्रान्तरेण।

वषट्‌ । इत्युद्धत्य

स्वाहा । इति तत्रैव निक्षिप्य


हुम्‌। इति अवकु ण्ठ्य

वौषट्‌ । इति धेनुमुद्रया अमृतीकृ त्य

फट्‌ । इति सक्ष

नमः। इति पुष्पं दत्वा

मूलेन गालिन्या निरीक्ष्य

पेम्‌। इति योनिमुद्रया नत्वा

मूलेन सप्तवारमभिमन्त्य, सुधादेवीं षोडशोपचरिः संपूज्य तद्विन्दुभिः


सपर्यासाधनानि प्रोक्ष्य सर्वं विद्यामयं विभावयेत्‌।

ततः शुद्धिपात्रस्य अधः त्रिकोण-वृत्त-चतुरश्रात्मकं मण्डलद्रयं


विलिख्य। प्रथममण्डले -

हं सदिरवस्सोहम। सोहं हंसदिशवः। हंसदिशवस्सोहं


हंसः । हस्ख्परे हसक्षमलवरयूं नमः। इत्यभ्यर्च्य, गुरुपातरं निधाय
द्वितीयमण्डले -

३८ श्रीविद्यानवावरणपूजापद्धतिः।

४ हंसः नमः। इत्यभ्यर्च्य, आत्मपात्रं निदध्यात्‌।


ततो विशेषार्घ्यपात्र करेण संस्पृश्य वक्ष्यमाणचतुर्नवतिमन्रः

षं सुधिये नमः

सं सुरूपाये नमः

हं कपिलायै नमः

ठं हव्यवाहिन्ये नमः
क्षं कव्यवाहिन्यै नमः

छं दं सुषुम्नायै नमः
जं थं भोगदाये नमः
डं तं विश्वायै नमः
ञंणं बोधिन्ये नमः
टं द॑ घारिण्ये नमः
ठं डं क्षमायै नमः

ई तुय नमः

अभिमन्त्रयेत्‌ -
वहिकलाः।

४ यं घूम्राचिषे नमः ४

रं उष्माये नमः ४

४ ठं ज्वलिन्ये नमः ४
¢ वं ज्वालिन्ये नमः ४

¢ शं विस्फु लिर्चिन्येनमः ¢
सूर्यकलाः।

% कं भं तपिन्ये नमः ४

४ खं वं तापिन्ये नमः ४

¢ गं फं धूम्रायै नमः %

४ घंपं मरीच्येनमः ४

४ ङ नं ज्वालिन्यै नमः ४

४ चंघंरुच्येनमः ४
सोमकलाः।

¢ अं अमृतायै नमः %

% आं मानदाय नमः ४

इं पृषाये नमः ,

उं पुष्ये नमः
ऊ रत्ये नमः

न न न "< न

न ^< न न" न

न ^< न न न

श्रीविद्यानवावरणपूजापद्धतिः।

त धृत्यै नमः

त्र शरिन्ये नमः

ट चन्द्रिकायै नमः
लै कान्त्यै नमः

षं ज्योत्छाये नमः

कं सुष्ये नमः
खं ऋच्ये नमः
गं स्मृत्यै नमः
घं मेधायै नमः
ङ कान्त्यै नमः

ह सर्श्ुचिषद्रसुरन्तरिक्षसद्धोता
नृषदरसदतसव्योमसदजा गोजा ऋतजा अद्रिजा ऋतं

वृहत्‌॥ नमः॥

टं जराये नमः

ठ पालिन्ये नमः

डं शान्त्ये नमः
रद

दुं ईश्वर्यै नमः


णं रत्ये नमः

= (र

एश्रयनमः

ओं प्रीत्ये नमः

ओं अङ्गदायै नमः
अं पणाय नमः

४ अः पूर्णामृतायै नमः

1
1
1
1

ब्रह्मकला; ।

¢ चं लक्ष्ये नमः
छ द्युत्ये नमः
जं स्थिरायै नमः
द्यं स्थित्ये नमः

¢
¢
¢
¢ ञंसिय्येनमः

विष्णुकलाः।
४ तं कामिकाये नमः
% थं वरदाय नमः
¢ दं ह्यादिन्ये नमः
४ धंप्रीत्येनमः
५ दीघाये
४ नं दीघाये नमः

३९

वेदिषदतिधिर्ुरोणसत्‌।

श्रीविद्यानवावरणपूजापद्धतिः।

प्रतद्िष्णुस्तवते वीयाय मृगो न भीमः कु चरो गिरिष्ठाः


यस्योरुषु तरिषु विकमणेष्वधिक्षियन्ति भुवनानि विश्वा॥

न न न न "< न

नमः॥

रुद्रकलाः।
पं तीक्ष्णाय नमः यं क्षुधायै नमः
फ रौद्येनमः ¢ रं कोधिन्ये नमः
व॑ भयाये नमः ¢ ठं क्रियायै नमः
भं निद्राये नमः ¢ वं उद्राय नमः
मं तन्व्यै नमः ¢ हं मृत्यवे नमः

त्यम्बकं यजामहे सुगन्धि पुष्टिवधनम।


उवारुकमिव बन्धनान्मृत्योमुक्षीय मामृतात्‌॥ नमः॥

ईश्वरकटाः।
षं पीताये नमः ४ हं अरुणाये नमः
सं श्वेतायै नमः क्षं असिताये नमः

तद्धिष्णोः परमं पदँ सदा पश्यन्ति सूरयः। दिवीव


चक्षुराततम्‌। तद्िमासो विपन्यवो जागृवांसः समिन्धते।
विष्णोर्यत्परमं पदम्‌॥ नमः॥

न न "< "< न न < < न

श्रीविद्यानवावरणपूजापद्धतिः।

सदाशिवकटाः।
अं निवृत्तये नमः ¢ क परायै नमः
आं प्रतिष्ठाये नमः % ठ सृक्ष्माये नमः
इं विद्यायै नमः पं सृक्ष्मामृतायै नमः
ई शान्त्ये नमः ¢ पं ज्ञानायै नमः
उ इन्धिकाये नमः ¢ ओं ज्ञानामृताये नमः
ऊ दीपिकायै नमः ¢ ओं आप्यायिन्ये नमः
त रोचिकाये नमः ¢ अं व्यापिन्यै नम
त्र मोचिकाये नमः £ अः व्योमरूपाये नमः

विष्णुर्योनि कल्पयतु त्वष्टा रूपाणि पिध्शतु।


आसिञ्चतु प्रजापतिधाता गभ॑ दधातु ते॥
गर्भं घेहि सिनीवालि गर्भ घेहि सरस्वति।

गभ त जाश्वना द्वावाधत्ता पुष्करस्रजा ॥ नमः ॥


मूल नमः ॥

¢ अखण्डेकरसानन्द्करे परसुधात्मनि।

(~ _ =

स्वच्छन्दस्फु रणामत्र निधेहि कु लनायिके ॥ नमः॥


अकु टस्थामृताकारे शुद्धज्ञानकरे परे ।

अमृतत्वं निषेद्यस्मिन्‌ वस्तुनि ह्िन्नरूपिणि॥ नमः॥


तद्रूपिण्येकरस्यत्वं कृ त्वा द्येतत्स्वरूपिणि।

भूत्वा परामृताकारा मयि चित्स्फु रणं कु रु ॥ नमः॥

४१

४२ श्रीविद्यानवावरणपूजापद्धतिः।

४ फ न्ट द्यो जुं सः अमृते अमृतोद्धवे अमृतेश्वर अमृतवर्षिणि


अमृतं स्रावय स्रावय स्वाहा ॥ नमः॥

[ ० (० ०

४ पं वद्‌ वद्‌ वाग्वादिनि एं कीं ञ्चिन्ने दिनि छेदय महाक्षोभं


कु रु कु रु क्रीं सोः मोक्षं कु रु कु रु हसोः स्ौः॥ नमः॥

एवमभिमन्त्रितविशेषा्घ्यामृतात्‌ किं चिदूरुपात्रे उद्धूत्य गुस्त्रयं यजेत्‌।


गुरः सन्निहितो यदि तस्मै निवेदयेत्‌।

पुनः आत्मपात्रे किचिद्विशेषार््यामृतमुद्धूत्य, मूलाधारे वालाग्रमात्रमना


दिवासनारूपेन्धनप्रज्वलितं कु ण्डलिन्यधिष्ठितं चिदग्निमण्डलं ध्यात्वा -
¢ कु ण्डलिन्यधिष्ठितचिदभिमण्डलाय नमः। इति मनसा संपूज्य
मूल पुण्यं जुहोमि स्वाहा
मूलं पापं ^
मूल कृ त्यं #
मूलम्‌ अकृ त्यं ४
मूलं सङ्ल्पं +
मूलं विकल्पं +
मूलं धर्म ५
मूलम्‌ अधर्मं ¢

० ०

८ मूलम्‌ जवम जहाम वषट्‌

न न न न< < < <

श्रीविद्यानवावरणपूजापद्धतिः। ४३

इतः पूर्वं॑प्राणवुद्धिदेहधममाधिकारतः जाग्रत्स्वप्रसुषुप्य-


वस्थासु मनसा वाचा कर्मणा हस्ताभ्यां प्याम्‌ उदरेण
शिश्चा यत्स्मृतं यदुक्तं यत्कृ तं तत्सर्व ब्रह्मार्पणं भवतु स्वाहा।
इति पूर्णाहुतिं विभाव्य
आदरं ज्वलति ज्योतिरहम॑स्मि
ज्योतिज्व॑लति ब्रह्माहमंस्मि।
यो ऽहमस्मि बह्याहम॑स्मि
अहमस्मि बह्याहम॑स्मि।
अहमेवाहं मां जुहोमि स्वाहा ॥
इति आत्मनः कु ण्डलिनीरूपे चिदग्रौ होमबुद्ध्या जुहुयात्‌।
विशेषार््यपात्रात्किचित्क्षीरं कारणकलशो निक्षिपेत्‌॥

४४ श्रीविद्यानवावरणपूजापद्धतिः।

॥ पञ्चमः खण्डः ॥
अन्तर्यागादि लयाज्गपूजान्तम्‌।
अन्त्यागः।

एवं निरस्तनिखिलदोषः सन्‌ आमूलाधारादाब्रह्मबिलं विलसन्तीं


विसतन्तुतनीयसीं विदयुत्पुञ्चपिञ्रां विवस्वदयुतभास्वत्प्रकाशां परश्शत-
सुधामयूखशीतलतेजोदण्डरूपां परचितिं भावयेत्‌।

ततस्तत्तेजसि -

मूलाधारादधोगते अकु लसहस्ररे भूपुरस्थितदेवीः,

तदुपरि स्थिते विषुवनाम्नि रक्तवर्णषड्दलपद्ये षोडशदलदेवीः,

मूलाधारे चतुर्दले अष्टदलदेवीः,

स्वाधिष्ठाने षड्ूदले चतुर्दशारदेवीः,


मणिपूरके दशदले बहिर्दशारदेवीः,

अनाहते द्रादशदले अन्तर्दशारदेवीः,

विशुद्धौ षोडशदले अष्टारदेवीः,

लम्बिकाग्रे आयुधदेवीः त्रिकोणदेवीश्च,

आज्ञाया द्विदले बिन्दुगतदेवीं च,

ध्यात्वा तत्तदग्रे जीवात्मानं पुष्पपूरिताञ्जलि निविष्टं भावयन्‌

तत्तत्पूजामन्तरः तत्तदावरणपूजा, देव्या वामहस्ते पूजासमर्पणं च विभाव्य,


श्रीमहात्रिपुरसुन्दर्या सचक्रावयवानि आवरणानि विलीनानि विभाव्य,

श्रीविद्यानवावरणपूजापद्धतिः। ४)

मध्यत्रयश्राग्रे (देवीपादमूले) स्थितजीवात्मना सहिता श्रीदेवीं हृदयं नीत्वा


स्वाञ्जलिगतकु सुमैः तत्र तां संपूज्य, ततः अकु लेन्दुगलितामृतधारारूपिणीः
चन्दनकु सुमधूपदीपनैवेद्यशालिकरकमलाः पीतासितश्यामरक्तशुद्छवर्णाः
धरणिवियदनिलानलजललक्षणपश्चभूतमयीः सर्वावयवसुन्दरीः पश्थदेवताः
देव्यग्रे स्मृत्य, ताभिः चन्दनाद्युपचारान्‌ श्रीदेव्यै समर्पितान्‌ स्मारं स्मारं
पश्चोपचारमुद्राश्च प्रदर्शिता भावयेत्‌॥

ततो देव्या नासायां गन्धदेवता, श्रोत्रे पुष्पदेवता, नाभौ धूपदेवता,


नयने दीपदेवता, जिह्वायां नैवेद्यदेवता इति क्रमेण विलीनाः विभाव्य,
मूलविद्यामुच्चरन्‌, जीवात्मानं श्रीदेवीपादारविन्दमूले लीनं विभाव्य,
हदयगतदेवीरूपं मध्यत्यश्र-सहितं तत्रैव के वल ज्योतिर्मयतामापन्नं ध्यायन्‌
संक्षोभिण्यादिनवमुद्राः * भावयित्वा, क्षणं न किं चिदपि चिन्तयेत्‌॥

अथ देव्या प्रेरितमानसः सन्‌ पुनः प्रकृ तिमालम्ब्य तेजोरूपेण परिणतां


परमशिवज्योतिरभिन्नप्रकाशात्मिकां वियदादिविश्वकारणां सर्वावभासिकां
स्वात्माभिन्नां परचितिं सुषुम्नापथेन उदरमय्य विनिर्भिन्नविधिबिलविलसद
मलदशशतदलकमलाद्रहन्नासापुटेन निर्गतां त्रिखण्डमुद्रामण्डितशिखण्डे
कु सुमगर्भितेऽञ्लौ समानीय -

४ हीं श्री सौः श्रीटलितायाः अमृतचेतन्यमूरतिं कल्पयामि


नमः॥

* षोडश्युपासकानां तु दशमुद्राः।

८६

श्रीविद्यानवावरणपूजापद्धतिः।

घ्यानम्‌।
ध्यायेन्निरामयं वस्तु जगच्यविमोहिनीम।
अशेषव्यवहाराणां स्वामिनीं संविदं पराम्‌॥ १॥
उ्त्सू्यसहस्राभां दाडिमीकु सुमप्रभाम।
जपाकु सुमसंकाशं पद्मरागमणिप्रभाम्‌॥२॥

स्फु रत्पद्मनिभां तप्तकाञ्चनाभां सुरेश्वरीम्‌


रक्तोत्पकद्टाकारपादपट्छवराजिताम॥ २॥

अनर्घरल्खचितमञ्जीरचरणद्याम्‌।
पादाङ्ुलीयकक्षिप्तरलतेजोविराजिताम्‌॥४॥
कदृलीललितस्तम्भसुकु मारोरुकोमलाम्‌।
नितम्बविम्बविलसद्रक्तवस्रपरिष्कृ ताम्‌॥ ५॥
मेखलाबद्धमाणिक्यकिङ्किणीनादविश्रमाम।
अटक्ष्यमध्यमां निम्ननामि शातोद्रीं पराम्‌॥ ६॥
रोमराजिलतोद्धूतमहाकु चफलान्विताम्‌।
सुवृत्तनिबिडोत्तुद्धकु चमण्डलराजिताम्‌॥७॥
अनर्घमोक्तिकस्फारहारभारविराजिताम।
नवरलप्रभाराजद्रैवेयकविभूषणाम्‌॥ ८॥
श्रुतिभूषामनोरम्यकपोलस्थलमञ्जुलाम्‌।
उद्यदादित्यसंकाशतारद्कसुमुखप्रभाम्‌॥९॥

श्रीविद्यानवावरणपूजापद्धतिः। ४७

पू्णचन्द्रमुखीं पद्मवदनां वरनासिकाम्‌।


स्फु रन्मदनकोदण्डसुभ्रुवं पद्मलोचनाम्‌॥ १०॥

टठलाटपटरसराजद्रलाक्यतिलकाङ्किताम।
मुक्तामाणिक्यघटितमुकु टस्थलकिङ्किणीम्‌॥ ११॥
स्फु रचन्द्रकलाराजन्मुकु टां च त्रिलोचनाम्‌।
प्रवाटवट्ीविलसद्वाहुवह्टीचतुष्टयाम्‌॥ १२॥
इश्मुकोदण्डपुष्येषुपाशाङ़शचतुभुजाम्‌ ।
सवदेवमयीमम्बां सर्वसोभाग्यसुन्दरीम्‌॥ १२॥
सर्वतीर्थमयी दिव्यां सर्वकामप्रपूरिणीम्‌।
सर्वमन्रमयीं नित्यां स्वांगमविशारदाम्‌॥ १४॥
सर्वकषेत्रमयीं देवीं स्॑विद्यामयीं रिवाम्‌।
सर्वयागमयीं + ^ ५ ९ (~
सवेयागमयीं विद्यां सवदेवस्वरूपिणीम्‌॥ १५॥
सर्वंशासख्रमयीं नित्यां सर्वागमनमस्कृ ताम्‌।
स्वाभ्नायमयीं देवीं सवायतनसेविताम्‌॥ १६॥
सर्वानन्दमयीं ज्ञानगहरां संविदं पराम्‌।
एवं घ्यायेत्परामम्बां सच्चिदानन्द्रूपिणीम्‌॥ १७॥
इति निजलीलाङ्गीकृ तललितवपुषं विचिन्त्य॥

४८ श्रीविद्यानवावरणपूजापद्धतिः।

आवाहनम्‌।
४ हस्र हस्क्ट्ीं हसः
महापद्मवनान्तस्थे कारणानन्दवियरहे।
सर्वभूतहिते मातः एट्येहि परमेश्वरि ॥ १॥
एट्येहि देवदेवेशि त्रिपुरे देवपूनिते।
परामृतप्रिये शीघ्रं सान्निध्यं कु रु सिद्धिदे ॥२॥
देवेशि भक्तसुलभे सवावरणसंवृते।
यावत्त्वां पूजयिष्यामि तावत्वं सुस्थिरा भव ॥३॥
बिन्दुपीठगतनिर्विरोषव्रह्मात्मकश्रीमत्कामेश्वराङक
श्रीललितामहात्रिपुरसुन्दरीपराभट्रारिकामावहयामि नमः॥
नित्यादिकमणिमान्तं श्रीकमेश्वराङ्खोपवेशनं विना श्रीदेवीसमाना-

कृ तिवेष-भूषणायुधशक्तिचक्रमोघत्रयगुरुमण्डलं च वक्ष्यमाणेषु आवरणेषु


निजस्वामिन्यभिमुखोपविष्टमवमृश्य।

४ मूलम्‌ आवाहिता भव॥


मूलं संस्थापिता भव ॥
मूल सन्निधापिता भव॥
मूलं संनिरुद्धा भव ॥
मूलं संमुखी भव ॥
¢ मूलम्‌ अवकु ण्ठिता भव ॥
इति मन्त्रैरावाहनादिषण्मुद्राः प्रदर्श्य, वन्दनधेनुयोनिमुद्राश्च प्रदर्शयेत्‌।
अथ हदयादिषडज्गमुद्राः बाणाद्यायुधमुद्राश्च तत्तन्मनत्रूर्वकं प्रदशयेत्‌॥

श्रीविद्यानवावरणपूजापद्धतिः।

श्री देव्यङ्गपूजा।
कु न्दः कोकनदः कदम्बकु सुमेः कोद्ण्डकेः कोकिलैः
कु जैकामजकामराजकु टजैः कोदण्डकेः के तकेः।
कल्हारैः करवीरकिशुकेः श्रीकाञ्चनारेः शुभः
कोौसुम्भेः ककु भैः करोमि कु रवः सर्वांगपूजां रिवे॥
ॐ सुरासुरवन्दितचरणाम्बुजायै श्रीजगदम्बिकाये नमः

दिव्यादौ पूजयामि।
ॐ चम्पकावाटिचंक्रमणाये श्रीजयन्त्यै नमः

गुल्फो पूजयामि ।
ॐ श्रीमहावेगवत्ये श्रीमहाकाल्ये नमः

जानुनी पूजयामि।
ॐ सवसाम्राज्यदायिन्यै श्रीभद्रकाल्यै नमः

जह्लं पूजयामि ।
ॐ सिहारोहणोत्सुकाये श्रीमहादुगाये नमः

ऊरू पूजयामि ।
ॐ काञ्चीदामविभूषिताये श्रीकात्यायिन्यै नमः

कटि पूजयामि।

ॐ जगत्सृष्टिकारिण्ये लसदत्तगंभीरनाभये
श्रीजगदीश्वये नमः नामि पूजयामि ।

५९

५० श्रीविद्यानवावरणपूजापद्धतिः।

= © श्रीजगद्धा _ र,
ॐ विश्वगभाये व्ये नमः
उदरं पूजयामि।
ॐ विष्णुवक्षस्थलस्थिताये श्रीमहालक्ष््ये नमः
हृदयं पूजयामि ।
सव॑लोकटहितप्रदायै श्रीटोकमात्रे नमः
स्तनो पूजयामि ।
ॐ अभयप्रदाय पद्महस्ताये श्रीपद्मावत्ये नमः
दक्षिणहस्तं पूजयामि ।
ॐ रलविभूषिताये शुकधारिण्ये श्रीटीलावत्यै नमः
वामहस्तं पूजयामि।
ॐ श्रीमहिषासुरमदिं (€ ~, अष्टादशभुजा =
ॐ न्ये येनमः
बाहून्‌ पूजयामि।
ॐ स्कन्दपूज्याये नतोन्नतस्कन्धायै नमः
स्कन्धो पूजयामि।
ॐ सोभाग्यकारिण्ये कम्बुकण्ट्ये नमः
कण्ठं पूजयामि।
ॐ व्राभरणयुक्तचिवुकाये नमः
चिबुकं पूजयामि ।

प्स

(1

[॥

श्रीविद्यानवावरणपूजापद्धतिः।

=, (~ __ =

चारूहासिन्ये विम्बोष्ठये नमः

ओष्ठो पूजयामि।
पञ्चाशदरर्णमातृकास्वरूपिण्ये श्रीवाग्भवेश्व्यँ नमः

जिहां पूजयामि।
कु न्तकु द्मलदन्तदशोभितदन्तायै नमः
दन्तान्‌ पूजयामि ।
रारजन्द्रप्रतीकाशाये प्रत्यक्षपरमेश्वये नमः

मुखं पूजयामि।
गन्धतत्वात्मिकाय चम्पकनासिन्ये श्रीभूदेव्ये नमः

नासिकां पूजयामि।
राब्द्‌बह्मस्वरूपिण्ये श्रीगायत्रीपराम्बिकाये नमः

श्रोत्रो पूजयामि ।
चन्द्रकान्तप्रदीप्तकपोलाये नमः

कपोरो पूजयामि।
रक्तान्तनेत्राये श्रीकामाक्ष्ये नमः

नेतरे पूजयामि।
मायानाटकसूत्रधारिण्यै श्रीमीनाक्षीदेव्ये नमः

श्ुवो पूजयामि ।

५१

पर्‌ श्रीविद्यानवावरणपूजापद्धतिः।

ॐ रलतिककाच्ितफाटाये लावण्याये नमो नमः

ललाटं पूजयामि।
ड = ४ 9 > =. श्रीमहातरि =
ॐ महासोन्दयनिलयायं पुरसुन्दये नमः
वक्रं पूजयामि।

# सर्व ~र

ॐ अखिलाण्डकोिबह्याण्डनायिकाये श्रीसर्वेश्वये नमः


शिरः पूजयामि।
ॐ सवालङ्कारभूषिताये सर्वमङ्गलदायिन्ये नमः
सर्वाण्यङ्गानि पूजयामि ॥
चतुःषष्युपचारपूजा।

अथ श्रीपरदेवतायाः चतुष्षष्ट्युपचारानाचरेत्‌। तेष्वशक्तानां भाव-


नया सामान्यार्घ्योदकात्‌ किथिदम्बाचरणाम्बुजेऽर्पणनुद्ध्या पात्रान्तरे
निक्षिपेत्‌ पुष्पाक्षतान्वाऽर्पयेत्‌॥

¢ श्रीटलकितायै पादं कल्पयामि नमः


४ + आभरणावरोपणं 4
% + सुगन्धितेलाभ्यङ्ग #
४ मजनरालाप्रवेशनं +
४ + मजनरशालामणिपीलोपवेदानं “
४ + दिव्यस्नानीयोदर्तनं ४
४ + उष्णोदकस्नानं त
श्रीविद्यानवावरणपूजापद्धतिः। ५३

¢ श्रीटलिताये *कनककठराच्युतसकल-

तीर्थाभिषेकं कल्पयामि नमः


रै, घोतवस््रपरिमाज॑नं ्
¢ ध अरुणदुकू कपरिधानं ¢
&; अरुणकु चोत्तरीयं ¢
४ ( आलेपमण्डपप्रवेशानं +
¢ 1 आेपमण्डपमणिपीटोपवेशनं “
रै £ चन्द्नागरुकुं कु ममृगमद्‌-
कपूरकस्तूरीगोरोचनादि
दिव्यगन्धसरवाङ्गीणविटेपनं ^
"^ के शभारस्य कालागरुधपं ४
¢ ॥ मद्िकामारतीजातीचम्पका-
शोकशतपत्रपृगकु हव्ीपुन्नाग-
कल्हारमुख्यस्व॑तुकु सुममालाः “
ध भूषणमण्डपप्रवेशानं ५
छ भूषणमण्डपमणिषीटोपवेशनं “
¢ ५ नवमणिमुकु टं ४
1 ५ चन्द्रशकटं ॥
&; सीमन्तसिन्दूरं ¢
¢ ४ तिलकरलं #

* इह त्रिपुरा-देवी-भावना-बहृचोपनिषद्धिः श्रीसूक्त -दुर्गसूक्ताभ्यां च


अभिषेकः कार्यः॥

न न न न "< "< < < < "< < "< < < < "< < < < न

श्रीलिताये

श्रीविद्यानवावरणपूजापद्धतिः।

कालाञ्जनं
वारीयुगटं
मणिकु ण्डलयुगलं
नासाभरणं
अधरयावकं
प्रथमभूषणं (माङ्गल्यसूत्र)
कनकचिन्ताकं
पदकं

महापदकं
मुक्तावलि
एकावलि

छन्नवीरं
के यूरयुगलचतुष्टयं
वल्यावलि
ऊर्मिकावलि
काञ्चीदामं
कटिसूत्र
सोभाग्याभरणं
पाद्कटकं
रलनूपुरं

कल्पयामि नमः

4८4
1/1
1//
1/1
1/1
4८4
4८4
4८4
1/1
1/1
1/1
4८4
4८4
1/1
1/1
44
4८4
4८4

1//

श्रीविद्यानवावरणपूजापद्धतिः। ५५

¢ श्रीललिताये पादाङ्ुटीयकं कल्पयामि नमः


४ + एककरे पाशं +
४ ¢ अन्यकरेऽङ्कशं ॥
¢ ^ इतरकरे पुण्डेश्चुचापं ¢
४ + अपरकरे पुष्पबाणान्‌ प
४ ध श्रीमन्माणिक्यपाटुके ¢
४ € स्वसमानवेषामिरावरणदेवतामिः
सह महाचक्राधिरोहणं +
¢ ॥ कामेश्वराङ्कपयङ्गोपवेशानं ए
४ ५ अमृतासवचषकं ४
४ १ आचमनीयं 4
४ 4 कपूरवीटिकां #
४ ४ आनन्दोह्छासविलासहासं 4

अथ मङ्गवटारार्तिकम्‌ ~ कलधौतादिभाजने कु ङ्कमचन्दनादिलिखित-


स्याष्टषट्चतुर्दव्ाद्यन्यतमस्य कमलस्य चन्द्राकारचरूगोलकवत्यां
चणकमुद्रजुषि वा कर्णिकायां दलेषु च पयःशर्क रापिण्डीकृ तयव-
गोधूमादिपिष्टोपादानकानि त्रिकोणशिरस्कडमर्वाकृ तीनि चतुरङ्खलो-
त्सेधानि घृतपाचितानि नवसप्पश्चान्यतमसंख्यानि दीपपात्राणि निधाय तेषु
गोघृतं प्रत्येकं कर्षप्रमितमापूर्यं कर्पूरगर्भितां वर्तिकां हृ्ेखया प्रज्वाल्य -

४ श्रीं दी ग्द स्ट प एं न्ट हीं श्रीं - इति नवाक्षरा रत्नश्वरीविद्यया


अभिमन्त्य चक्रमुद्रा प्रदर्श्य मूलेनाभ्यर्च्य।

५६ श्रीविद्यानवावरणपूजापद्धतिः।

£ जगद्धनिमन्रमातः स्वाहा - इति मन्त्रपूर्वकं गन्धाक्षतादिना घण्टां


संपूज्य तां वादयन्‌ जानुचुम्बितभूतलः तत्पात्रमामस्तकमुद्ूत्य।

% श्रीरलिताये मद्गव्ारार्तिकं कल्पयामि नमः।

समस्तचक्रचक्रे शीयुते दाव नवात्मकं ।


आरातकामद्‌ तुभ्य गृहण मम सद्य ॥

इति नववारं श्रीदेव्या आचूडं आचरणान्जं परिभ्राम्य दक्षभागे


स्थापयेत्‌।

श्रीटलितायै छं कल्पयामि नमः।


४ चामरयुगलठं ४
% 4 दर्पणं 9
1 < तालवृन्तं ध
४ ^ गन्धं #
# पुष्पं #
1 ५ धुपं र
¢ ५ दीपं €

अथ नैवेद्यम्‌ - देव्याः पुरतः स्वदक्षिणे चतुरश्रमण्डलं निर्माय तत्र


आधारोपरि नैवेद्यं निधाय मूलेन प्रोक्ष्य वम्‌ इति धेनुमुद्रया अमृतीकृ त्य
मूलेन त्रिवारमभिमन्त्य आपोशनं दत्वा।

श्रीटलिताये =

1 ति नवद्य कल्पयाम नमः ॥

श्रीविद्यानवावरणपूजापद्धतिः। ५७

अथ श्रीललितायै पानीयमुत्तरापोशनं हस्तप्रक्षालनं गण्डू षमाचमनीयं


ताम्बूलं च कल्यपेत्‌।
¢ द्रा द्रींद्धींन्दूसः कों हस्स्करे हसोः एेम॥

इति सर्वसंक्षोभिण्यादिनवमुदराः प्रदर्शयेत्‌।

षोडश्युपासकास्तु हस हुर्वत्रीं हस्रौः इति त्रिखण्डामपिप्रदश्येयुः॥

श्रीमहागणपतित्पणम्‌।
ततो मूलान्ते श्रीमहागणपतिश्रीपादुकां पूजयामीति वामकरतत्तवमुद्रया
सन्दषटद्ितीयशकलगृहीतक्षीरनिन्दु दक्षकरोपाक्तकु सुमयुगपत्प्कषेपेण देवं
दशवारमुपतर्पयेत्‌। तत्तवमुद्रा उत्तरत्रापि साधारणी।
श्रीं हीं छ्वीं मूलं श्रीसिद्धलष्ष्मीसहितश्रीमहागणपतिश्रीपादुकां
पूजयामि तपयामि नमः ॥ इतिदशवारं संत्पयेत्‌।
षडङ्गपूजा।
ततो देवस्याङ्गे अप्रीशासुरवायुकोणेषु मौलौ दिक्षु च -
श्री हीं कीं ओं गां हृदयाय नमः। हृदयशक्तिश्रीपादुकां
पूजयामि तर्पयामि नमः॥
३ श्रीं मीं हिरसे स्वाहा। शिरशक्ति श्री° पृ० त° नमः॥
२ हीं गुं शिखाय वषट्‌। रिखाशाक्ति ५
३ रीं गें कवचाय हुम्‌। कवचराक्ति 9

प श्रीविद्यानवावरणपूजापद्धतिः।

२ ग्टों गों नेत्रत्रयाय वौषट्‌ । नेत्रशाक्ति श्री पू० त° नमः॥


२ गं गः अस्राय फट्‌ । असरशाक्ति 4

गुरुमण्डला्चनम्‌।
देवस्य पश्चात्‌ प्रागपवर्गरेखात्रये दक्षिणसंस्था क्रमेण गुरवाघत्रयं यजेत।

यथा-
दिव्योघः १
श्रीं ही ही विनायकसिद्धाचार्यश्रीपादुकां पूजयामि ।
तपयामि नमः॥
२ कवीश्वरसिद्धाचा्यं ५
२ विरूपाक्षसिद्धाचा्य +
२ विश्वसिद्धाचायं +
२ ब्रह्मण्यसिद्धाचार्य ५
२ निधीरासिद्धाचायं ५
सिद्धोघः २

श्री ही ही गजाधिराजसिद्धाचाय श्रीपादुकां पृ० त° नमः॥


२ वरप्रदसिद्धाचार्य #

श्रीविद्यानवावरणपूजापद्धतिः। ५९

मानवोघः ३
श्रीं ही ह्वीं विजयसिद्धाचाय श्रीपादुकां पू० त० नमः॥
२ दुर्जयसिद्धाचा्य र
२ जयसिद्धाचार्यं ध
२ दुःखारिसिद्धाचा्यं ध
२ सुखावहसिद्धाचायं %
२ परमात्मसिद्धाचायं च
२ सर्व॑भूतात्मसिद्धाचा्यं ध
२ महानन्दसिद्धाचायं #
३ फालचन्द्रसिद्धाचायं
२ सद्योजातसिद्धाचायं +
२ बुद्धसिद्धाचा्यं #
२ शूरसिद्धाचायं #
ततः परगेष्ठिगुरुमनत्रेण परमेष्ठिगुरं, परमगुरुमन्त्रेण परमगुर, स्वगुरुमन्त्रेण
स्वगुरं च यजेत्‌॥
आवरणदेवताध्यानम्‌।
त्रिकोणवाह्ये पूवादिचतुरदिक्षु समर्चयेत्‌
अग्रस्थविल्ववृक्षाधः श्रियं श्रीपतिमर्चयेत्‌
पद्मायुधधरा पद्मा शह्वचक्रधरो हरिः

श्रीविद्यानवावरणपूजापद्धतिः।

दक्षिणे वटवृक्षाधः गोरं गौरीपति यजेत्‌


पाराङ्शधरा गोरी टङ्कशूलधरो हर

पश्चिमे पिप्पटस्याघो रति रतिपति यजेत्‌


रतिरुत्पलहस्ताल्या कोदण्डाखधरः स्मर
सोम्ये प्रियद्ुवृक्षाघः महापोत्रिणमचयेत्‌
शुक वीह्यग्रहस्ताभृगदाचक्रधरःपति
षद्रोणेषु च संपूज्याः आमोदादाः प्रियान्विताः
आमोदं सिद्धिसदहितमग्रकोणे प्रपूजयेत्‌
समृच्या युक्तमम्यच्य प्रमोदं वहविकोणके
सुमुखं कान्तिसंयुक्तमीशकोणे समर्चयेत्‌
दुर्मुखं मद्नावत्या जयेद्रुणकोणके

विचरं मदद्रवायुक्तं कोणे नैराचरे यजेत्‌


वायव्ये विघ्नरकतारं द्राविण्या सह संयजेत्‌
पाशाङ्ाभयाऽभीष्टवारिणोऽ रुणविग्रहाः
गण्डभित्तिगलदानपूरघोतमुखाम्बुजाः
विघ्रास्तत्ममदास्सर्वाः मदाघूर्णितलोचनाः
एकहस्तघृताम्भोजाः इतरालिद्गितप्रियाः
षद्रोणपाश्वयोः पूज्यो शङ्खपद्मनिधी कमात्‌
निजप्रियाभ्यां सहितौ सर्वाभरणभूषितौ
के सरेष्वङ्गपूजा स्यात्‌ बाहयाद्याः पत्रमध्यगाः
बहिरेकिश्वराः पूज्याः वज्रादीनि यथाकमम्‌

श्रीविद्यानवावरणपूजापद्धतिः। ६१

प्रथमावरणम्‌
वरयश्रषडश्रयोरन्तराले प्रागादिदि्ु क्रमेण -
श्री ही ह्वीं श्रीश्रीपतिश्रीपादुकां पूजयामि तपयामि नमः॥
२ गिरिजागिरिजापति
२ रतिरतिपति +
३ महीमहीपति +

एताः प्रथमावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सशक्ति-


काः सर्वोपचार: संपूनिताः संतर्पिताः संतुष्टाः सन्तु नमः॥
इति पुष्पं दत्वा, मूलेन देवं त्रिः संतर्प्य, प्ोपचार कृ त्वा।
श्रीं हीं ह्वीं अभीष्टसिदधि मे देहि शरणागतवत्सल ।
भक्तया समप॑ये तुभ्यं प्रथमावरणाचनम्‌॥
इति सामान्यार््योदके न देवताहस्ते पूजां समर्प्य -

अनेन प्रथमावरणार्चनेन भगवान्‌ श्रीमदहागणपतिः प्रीयताम्‌॥


इति योनिमुद्रया प्रणमेत्‌।
दितीयावरणम्‌।
षडश्रे देवाग्रकोणमारभ्य प्रादक्षिण्येन तदक्षवामपाश््वयोश्च क्रमेण
यजेत्‌ -
श्री ही हीं ऋच्यामोद श्रीपादुकां पूजयामि तपयामि नमः॥
२ समृद्धिपरमोद #॥

६२ श्रीविद्यानवावरणपूजापद्धतिः।

२ कान्तिसुमुख श्रीपादुकां पूजयामि तर्पयामि नमः॥

२ मदनावतीदुर्मुख +

२ मदद्रवाविघ्र ५
विणीविघ्रकतं (~ ४७

३ रद्रा ५

३ वसुधाराराङ्खनिधि 6

३ वसुमतीपद्मनिधि ४

एताः दितीयावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सशक्ति-


काः सवापचारः सपूजताः सता्षताः सतुष्टाः सन्तु नमः ॥
इति पुष्पं दत्वा। मूलेन देवं त्रिः संतर्प्य, पंचोपचारं कृ त्वा।
श्रीं ही ह्वीं अभीष्टसिदधि मे देहि शरणागतवत्सल ।
भक्तया समप॑ये तुभ्यं द्वितीयावरणा्चनम्‌॥
इति सामान्यार््योदके न देवताहस्ते पूजां समर्प्य -
अनेन द्वितीयावरणार्चनेन भगवान्‌ श्रीमहागणपति प्रीयताम्‌॥
इति योनिमुद्रया प्रणमेत्‌।
तृतीयावरणम्‌।
षडश्रसन्धिषट्के प्राग्वत्‌ षडज्गदेवताऽ्चनम्‌।
श्रीं हीं ह्कीं ओं गां हदयरक्ति श्रीपादुकां पूजयामि त° नमः॥
३ श्रीं गीं दिरःरशाक्ति ५
२ हींगुं रिखारशाक्ति +

श्रीविद्यानवावरणपूजापद्धतिः। ६३

२ छ्रीं गें कवचराक्ति श्रीपादुकां पूजयामि त° नमः॥

३ ग्टों गों नेतरराक्ति “


३ गं गः अखराक्ति +

एताः तृतीयावरणदेवताः साङ्गाः सपरिवाराः सायुधाः सराक्ति-


काः सर्वोपचारैः सम्पूनिताः संतर्षिताः सन्तुष्टाः सन्तु नमः॥
इति पुष्पं दत्वा। मूलेन देवं त्रिः संतर्प्य, पचोपचारं कृ त्वा।

श्रीं हीं ह्वीं अभीष्टसिदधि मे देहि शरणागतवत्सल ।


भक्तया समप॑ये तुभ्यं तृतीयावरणा्च॑नम्‌॥
इति सामान्यार््योदके न देवताहस्ते पूजां समर्प्य -
अनेन तृतीयावरणार्चनेन भगवान्‌ श्रीमहागणपतिः प्रीयताम्‌॥
इति योनिमुद्रया प्रणमेत्‌।
तुरीयावरणम्‌।
अष्टदले पश्चिमादिदिक्षु वायव्यादिदिक्षु च प्रादक्षिण्य क्रमेण -
श्रीं ही णीं आं बाही श्रीपादुकां पूजयामि तपयामि नमः॥

२ ई माहेश्वरी “
२ ऊकोमारी ५
३ ऋ वेष्णवी ४
३ लै. वाराही +

३ ठे माहेन्द्री #

६४ श्रीविद्यानवावरणपूजापद्धतिः।

२ ओं चामुण्डी श्रीपादुकां पूजयामि तपयामि नमः॥


३ अः महालक्ष्मी “
एताः तुरीयावरणदेवताः सांगाः सपरिवाराः सायुधाः सराक्ति-
काः सर्वोपचारैः संपूनिताः संतर्पिताः संतुष्टाः सन्तु नमः॥
इति पुष्पं दत्वा। मूलेन देवं त्रिः संतर्प्य, पश्चोपचार कृ त्वा।
श्रीं ही ह्वीं अभीष्टसिदधि मे देहि शरणागतवत्सल ।
भक्तया समप॑ये तुभ्यं तुरीयावरणार्चनम्‌॥
इति सामान्यार््योदके न देवताहस्ते पूजां समर्प्य -
अनेन तुरीयावरणार्चनेन भगवान्‌ श्रीमहागणपतिः प्रीयताम्‌॥
इति योनिमुद्रया प्रणमेत्‌।
पञ्चमावरणम्‌।
अथ चतुरश्रस्य रेखायां प्रागाद्यासु अष्टसु दिक्ु क्रमेण -
श्रीं हीं कीं लां इन्द्राय वज्रहस्ताय सुराधिपतये एेरावत-
वाहनाय सपरिवाराय नमः इन्द्रश्रीपादुकां
पूजयामि तपयामि नमः॥

३ रां अम्रये राक्तिहस्ताय तेजोऽधिपतये


अजवाहनाय्‌ सपरिवाराय नमः अभिश्रीपादुकां
पूजयामि तपयामि नमः॥

२ टां यमाय दण्डहस्ताय प्रेताधिपतये


महिषवाहनाय सपरिवाराय नमः यमश्रीपादुकां
पूजयामि तपयामि नमः॥

श्रीविद्यानवावरणपूजापद्धतिः।

क्षां नित्रतये खद्बहस्ताय रक्षोऽधिपतये


नरवाहनाय सपरिवाराय नमः निक्रतिश्रीपादुकां
पूजयामि तपयामि नमः॥

वां वरुणाय पाशहस्ताय जलाधिपतये


मकरवाहनाय सपरिवाराय नमः वरुणश्रीपादुकां
पूजयामि तपयामि नमः॥

यां वायवे ध्वजहस्ताय प्राणाधिपतये रुरुवाहनाय


सपरिवाराय नमः वायुश्रीपाटुकां पू० त° नमः॥
सां सोमाय शद्हस्ताय नक्षत्राधिपतये
अश्ववाहनाय सपरिवाराय नमः सोमश्रीपादुकां
पूजयामि तपयामि नमः॥

हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये


वृषभवाहनाय सपरिवाराय नमः ईशानश्रीपादुकां
पूजयामि तपयामि नमः॥

चतुरायतनपूजा।
नेक्रते च गणेशानं सूर्यं वायव्यमेव च।
ईराने विष्णुमाम्नेये शिवं चेव प्रपूजयेत्‌॥
गणपतिपूजा।

बीजापूरगदेक्षुकामुकरुजाचक्राजपारोत्पल-
व्रीह्यग्रस्वविषाणरलकलराप्रोद्यत्कराम्भोरुहः।

६५

६६ श्रीविद्यानवावरणपूजापद्धतिः।

घ्यया वदभया सपद्यमकरया छट ज्चवलद्ूषया


1 वश्वात्पात्तावपात्तसास्थातकरा वद्र इटाथद्‌ः ॥

श्रीमहागणपति व्यायाम । आवाहवाम्‌ । महारणपतच


नमः। जासनं समपयाम। पाद्य समपयाम। जघ्य समप-
यामि। आचमनीयं समपयामि। मघुपक समपयाम। स्नानं
समपयामि। आचमनीयं समपयामि। वसराकङ्कारान्‌ समप
यामि। यज्ञोपवीतं समपयामि। गन्धान्‌ धारयामि ॥

ॐ सुमुखाय नमः ॐ धूमके तवे नमः

ॐ एकदन्ताय नमः ॐ गणाध्यक्षाय नमः


ॐ कपिलाय नमः ॐ फाठचन्द्राय नमः
ॐ गजकर्णकाय नमः ॐ गजाननाय नमः
ॐ लम्बोदराय नमः ॐ वक्रतुण्डाय नम

ॐ विकटाय नमः ॐ शुपकणाय नम

ॐ विघ्नराजाय नमः ॐ हेरम्बाय नम

ॐ विनायकाय नमः ॐ स्कन्दपूर्वजाय नमः

महागणपतय नमः नानावघप)र्मलपत्रपुष्पाण समपयाम॥

गणपतिमूलं महागणपतिश्रीपादुकां पूजयामि तपयामि नमः।


इति त्रिः संतर्पयेत्‌॥

महागणपतय नमः । घूपमाघ्रापयाम। दीपं दशयामि। नैवेयं


समपयामि। मध्ये मध्ये पानीयम्‌ उत्तरापोशनं हस्तप्रक्षालनं
पादप्रक्षाटनम्‌ आचमनीयं ताम्बूल च समपयाम। कपूरनीराजनं
दङयाम॥

श्रीविद्यानवावरणपूजापद्धतिः। ६७
ॐ तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि। तन्नो । दन्तिः
प्रचोदयात्‌। महागणपतये नमः मन््पुष्पं समपयामि।
प्रदक्षिणानमस्कारान्‌ समपयामि। समस्तराजोपचारदेवोप-
चारान्‌ समपयामि। अनया पूजया भगवान्सवदेवात्मकः
श्रीमहागणपतिः सुप्रीतः सुप्रसन्नो वरदो भवतु॥

सूर्यपूजा ।
अध्यारूढ रथेन्द्रे वसुदव्सदहिते वृत्तषद्योणमध्ये
भास्वन्तं भास्करन्तं शुभदमसिगदाराह्मचक्राजयुग्मम।
वेदाकारं त्रिमूरतिं त्रिविधनयगुणं विश्वरूपं पुराणं
हादीहैकाररूपं सुरनुतमनिरां भावयेदत्सरोजे॥
आदित्यं घ्यायामि। आवाहयामि। आदित्याय नमः आसनं
समर्पयामि। पाद्यं सम्पयामि। अर्घ्यं समपयामि। आचमनीयं
समर्पयामि। मधुपर्कं समपयामि। स्नानं समर्पयामि। आचम-
नीयं समर्पयामि। वस्रालङ्कारान समपंयामि। यज्ञोपवीतं
समर्पयामि, गन्धान्‌ धारयामि ।

ॐ मित्राय नमः ॐ हिरण्यगभाय नमः


ॐ रवये नमः ॐ मरीचये नमः

ॐ सूर्याय नमः ॐ आदित्याय नमः


ॐ भानवे नमः ॐ सवित्रे नमः

ॐ खगाय नमः ॐ अकाय नमः

ॐ पृष्णे नमः ॐ भास्कराय नमः

६८ श्रीविद्यानवावरणपूजापद्धतिः।

आदित्याय नमः नानाविधपरिमल्पत्रपुष्पाणि सम्प॑यामि॥


आदित्यमूलं आदित्यश्रीपादुकां पूजयामि तपयामि नमः।
इति त्रिः संतर्पयेत्‌॥

आदित्याय नमः। धृपमाघ्रापयामि। दीपं दरशयामि। नैवेदं


समर्पयामि। मध्ये मध्ये पानीयम्‌ उत्तरापोशनं हस्तप्रक्षालनं
पादप्रक्षालनम्‌ आचमनीयं ताम्बूलं च समर्पयामि । कपूरनीराजनं
द्शैयामि॥

ॐ भास्कराय विद्महे महाद्युतिकराय धीमहि। तन्नो


आदित्यः प्रचोद्यात। आदित्याय च नमः मन्रपुष्पं समप॑-
यामि। प्रदक्षिणानमस्कारान्‌ सम्पयामि। समस्तराजोपचार-
देवोपचारान्‌ समर्पयामि। अनया पूजया भगवान्स्वदेवात्मकः
आदित्यः सुप्रीतः सुप्रसन्नो वरदो भवतु ॥

विष्णुपूजा।
शान्ताकारं भुजगरायनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम्‌।
लक्ष्मीकान्तं कमलनयनं योगिभिष्यानगम्यं
वन्दे विष्णुं भवभयहरं सवरोके कनाथम्‌॥
श्रीमहाविष्णुं ध्यायामि। आवाहयामि। महाविष्णवे नमः आसनं
समर्पयामि। पाद्यं समपयामि। अघ्यं समपयामि। आचमनीयं
समर्पयामि। मधुपर्कं समर्पयामि । स्नानं सम्पयामि। आचमनीयं

श्रीविद्यानवावरणपूजापद्धतिः। ६९

समर्पयामि। वसख्रालङ्कारान समप॑ंयामि। यज्ञोपवीतं समर्पयामि।


गन्धान्‌ धारयामि।

ॐ के शवाय नमः ॐ त्रिविक्रमाय नमः


ॐ नारायणाय नमः ॐ वामनाय नमः
ॐ माधवाय नमः ॐ श्रीधराय नमः
ॐ गोविन्दाय नमः ॐ हषीके राय नमः
ॐ विष्णवे नमः ॐ पद्मनाभाय नमः
ॐ मधुसूदनाय नमः ॐ दामोद्राय नमः

महाविष्णवे नमः नानाविधपरिमटपत्रपुष्पाणि समपयामि॥


अष्टक्षरी महाविष्णुश्रीपादुकां पूजयामि तर्पयामि नमः।
इति त्रिः संतर्पयेत्‌॥

महाविष्णवे नमः। धृपमाघ्रापयामि। दीपं दर्श॑यामि। नैवेदं


सम्पयामि। मध्ये मध्ये पानीयम्‌ उत्तरापोशनं हस्तप्रक्षालनं
पादप्रक्षालनम्‌ आचमनीयं ताम्बूलं च समर्पयामि । कपूरनीराजनं
द्शैयामि॥

ॐ नारायणाय विद्महे वासुदेवाय धीमहि। तन्नो विष्णुः


प्रचोदयात्‌। महाविष्णवे नमः मन््पुष्प॑समपंयामि।
प्दक्षिणानमस्कारान समर्पयामि। समस्तराजोपचारदेवोपचारान्‌
समपयामि। अनया पूजया भगवान्सर्वदेवात्मकः श्रीमहाविष्णुः
सुप्रीतः सुप्रसन्नो वरदो भवतु॥

७० श्रीविद्यानवावरणपूजापद्धतिः।

शिवपूजा।

मूरे कल्पूदरूमस्य द्रूतकनकनिभं चारुपद्मासनस्थं


वामाङ्कारूटगोरीनिबिडकु चभराभोगगाटोपगूटम्‌।
स्वालङ्कारकान्तं वरपरश्युमृगाभीतिहस्तं त्रिनेत्रं
वन्दे बाटेन्दुमोलि गजवदनगुहाश्िषटपाश्चं महेशम्‌॥

साम्बपरमेश्वरं ध्यायामि। आवाहयामि । परमेश्वराय नमः आसनं


समर्पयामि। पाद्यं समर्पयामि। अघ्यं समपयामि। आचमनीयं
समर्पयामि। मधुपर्कं समर्पयामि । स्नानं सम्पयामि। आचमनीयं
समर्पयामि, वस्रालङ्कारान समर्पयामि । यज्ञोपवीतं समर्पयामि।
गन्धान्‌ धारयामि।

ॐ भवाय देवाय नमः ॐ रुद्राय देवाय नमः


ॐ शर्वाय देवाय नमः ॐ उग्राय देवाय नमः

ॐ ईशानाय देवाय नमः ॐ भीमाय देवाय नमः


ॐ पडु पतये देवाय नमः ॐ महते देवाय नमः

परमश्वराय नमः ननावघपारमलपत्रपुष्पाण समपयाम॥

< पाक्षरी साम्बपरमेश्वरश्रीपादुकां पूजयाम तपयाम नमः।


इति त्रिः संतर्पयेत्‌॥

परमश्चवराय नमः। पूपमाघ्रापयाम। दीपं दशयामि। नैवेदं


समपयामि। मध्ये मध्ये पानीयम्‌ उत्तरापोशनं हस्तप्रक्षालनं
पादप्रक्षाटनम्‌ आचमनीयं ताम्बूल च समपयाम। कपूरनीराजनं
दङयाम॥

श्रीविद्यानवावरणपूजापद्धतिः। ७१

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोद्यात्‌।


परमेश्वराय नमः मन्रपुष्प॑ समपयामि। प्रदक्षिणानमस्कारान्‌
समपयामि। समस्तराजोपचारदेवोपचारान्‌ समर्पयामि। अनया
पूजया भगवान्सवदेवात्मकः साम्बपरमेश्वरः सुप्रीतः सुप्रसन्नो
वरदो भवतु ॥
अभीष्टसिद्ि मे देहि शारणागतवत्सले।
भक्तया समप॑ये तुभ्यं चतुरायतनाच॑नम्‌॥
इति सामान्यार््योदके न देव्या वामहस्ते पूजां समर्पयेत्‌॥
लयाङ्गपूजा।
% मूलं श्रीललितामहात्रिपुरसुन्दरी (पराभट्टारिका) श्रीपादुकां
पूजयामि तपयामि नमः - इति बिन्दौ देवीं त्रिः संत्पयेत्‌।
षडद्वाचनम्‌।

देव्य्गे (बिन्दौ) अय्रीशासुरवायुकोणेषु मध्ये दिक्षु च -


ए क-५ हृदयाय नमः। हृदयजशशक्तिश्रीपादुकां पृ त० नमः

ङी ह-६ शिरसे स्वाहा। दिरःराक्तिश्रीपाटुकां “

द (^~ = (^~ (~ पादुकां


सोः स-४ हिखाये वषट्‌ । शिखाशाक्तिर्ध +
ए क-५ कवचाय हुम। कवचराक्तिश्रीपादुकां #
क्रीं क र ६० (^ श्रीपादुकां

्ीं ह-६ नेत्रत्रयाय वोषट्‌ । नेत्रशाक्ति ¢

सोः स-४ अखराय फट्‌ । अखशाक्तिश्रीपादुकां “


पोडश्युपासकानां तु षोडशीषट्कू टेन षडङ्गपूजा।

न ^< न ^< न न

७२ श्रीविद्यानवावरणपूजापद्धतिः।

नित्यादेवीयजनम्‌।
¢ अः प्दशी अः श्रीललितामहानित्याश्रीपादुकां पूजयामि
तर्पयामि नमः। इति निन्दौ महानित्यां त्रिर्यजेत्‌। अथ
तत्तत्तिथिनित्यामन्त्रेण तत्तत्तिथिनित्यां बिन्दौ त्रर्यजेत्‌। ततः पूर्ववत्‌
महानित्यां त्रर्यजेत्‌॥

11 - 10-98-76

ततो मध्यत्रिकोणस्य दक्षिणरेखायां वारुण्याद्याग्रेयान्तं क्रमेण अं आ इई उ


इति, पूर्वरेखायामाग्रेयादीशानान्तं ऊ कर तर ठ लृ इति, उत्तरेखायामीशानादि-
वारुण्यन्तं ए ए ओं ओँ अं इति, पश्थपश्चस्वरान्‌ विभाव्य तेषु वामावर्तेन
कामेश्वर्यादिनित्यां यजेत्‌। बिन्दौ षोडशं स्वरं (अः) विचिन्त्य महानित्यां
यजेत्‌। यथा -
¢ अं एँ सकटदीं नित्य्चिन्ने मदद्रवे सोः अं कामेश्वरी-

नित्याश्रीपाटुकां पूजयामि तर्पयामि नमः॥

४ आं एं भगमुगे भगिनि भगोद्रि भगमाठे भगावहे भगगुदये


भगयोनि भगनिपातिनि सवंभगवशाङ्करि भगरूपे नित्यञ्चिन्न

श्रीविद्यानवावरणपूजापद्धतिः। ७३

भगस्वरूपे सर्वाणि भगानि मे द्यानय वरदे रेते सुरेते

भगद्धिन्ने छिन्नदरवे छेदय द्रावय अमोघे भगविचचे क्ुमे क्षोभय

सर्वसत्वान भगेश्वरि णे ब्द जंब्दै भब्द मोंब्टू हंन्दू

हं क्चिन्ने सर्वाणि भगानि मे वशमानय खीं हर ब्टं हीं आं


भगमालिनीनित्या (~ श्रीपादुकां (~ ¢

भगमालिनीनित्याश्रीपादुकां पूजयामि तपयामि नमः॥

दं ओं हीं नित्यङ्किन्ने मदद्रवे स्वाहा इ नित्य्किन्नानित्या-

श्रीपादुकां पूजयामि तर्पयामि नमः॥

ई ओं कों भरो कों दयो प्रं चो स्वाहा ई भेरुण्डानित्या-श्रीपादुकां

पूजयामि तपयामि नमः॥

उ ओं हीं वहिवासिन्ये नमः उ वहिवासिनीनित्या-

श्रीपादुकां पूजयामि तर्पयामि नमः॥

ऊँ हीं छिन्ने ए कों नित्यमदद्रवे हीं ऊँ महावरेश्वरीनित्या-

श्रीपादुकां पूजयामि तर्पयामि नमः॥

ऋ हीं शिवदूत्यै नमः ऋ शिवदूतीनित्याश्रीपादुकां पूजयामि

तर्पयामि नमः॥
त्ओंहींहंखेचरेक्षः खींहुक्षं हीं फट्‌ ऋ त्वरितानित्या-

श्रीपादुकां पूजयामि तर्पयामि नमः॥

ट एं की सोः ठै कु टसुन्दरीनित्याश्रीपादुकां पूजयामि

तर्पयामि नमः॥

७८

श्रीविद्यानवावरणपूजापद्धतिः।
॥ ४२ हुस्वल्दीं = + (~ (~ पादुकां
टट हस्क्ल्डं हृस्क्ल्डी हूर्क्ल्डौः टै. नित्यानित्यार््
पूजयामि तपयामि नमः॥
पंहींफरैसखंकोंआं कीरे न्दू नित्यमद्द्रवे हप हींपं
निलपताकानित्याश्रीपादुकां पूजयामि तपयामि नमः॥
ए भग्यं एँ विजयानित्याश्रीपादुकां पूजयामि तपयामि नमः॥
ओं स्वौ ओं सर्वमङ्गव्ठानित्याश्रीपादुकां पूजयामि तर्पयामि
नमः॥
ओं ओं नमो भगवति ज्वाखामालिनि देवदेवि सर्व॑भूत-
संहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल
प्रज्वल हांहींद्वंरररररररहं फट्‌ स्वाहा ओं
ज्वालामालिनीनित्याश्रीपादुकां पूजयामि तपयामि नमः॥

अं च्कों अं चित्रानित्याश्रीपादुकां पूजयामि तर्पयामि नमः॥

अः पचदशी अः लकलितामहानित्याश्रीपादुकां पूजयामि

तपयामि नमः॥ एं शुङ्कपक्े। कृ ष्णपक्षे तु चित्राद्याः कमेश्वर्यन्ताः

स्वस्वमन्त्रेण तथेव संपूज्य बिन्दौ महानित्यां यजेत्‌॥


गुरुमण्डलार्चनम्‌।

परोघेभ्यो नमः। इति बिन्दत्रिकोणयोः पुष्पाञ्चलिं दत्वा बिन्दौ


महापादुकां यजेत्‌॥ यथा -

न "< न न न न न न

न न्ट

श्रीविद्यानवावरणपूजापद्धतिः। ७५

पे हीं शरीरे ङ्क सोः ए ग्लो हुस्स्परे हसक्षमलवरयुं हसोः


सहक्षमलवरयीं स्हौः श्रीविद्यानन्दनाथात्मकचयानन्दनाथ-
श्रीमहापाटुकां पूजयामि तर्पयामि नमः॥

ओं नमो भगवते दक्षिणामूतंये मद्यं मेधां प्रज्ञं प्रयच्छ स्वाहा ।


श्रीमेधादक्षिणामूर्िश्रीपादुकां पूजयामि तपयामि नमः॥

त्रिकोणे वामकोणादारभ्य पूर्वरेखायाम्‌ -


उड़ीरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः॥
प्रकाशानन्द्नाथ- र
विमरशानन्दनाथ- +
आनन्दानन्द्नाथ- ५

दक्षकोणादारभ्य दक्षरेखायाम्‌ -
षष्ठीशानन्दनाथश्रीपादुकां पूजयामि तपयामि नमः॥

ज्ञानानन्द्नाथ- #
सत्यानन्दनाथ- #
पू्णानन्दनाथ- #॥

स्वाग्रकोणादारभ्य वामरेखायाम्‌ -
मित्रेशानन्द्नाथश्रीपादुकां पूजयामि तपयामि नमः॥
स्वभावानन्द्नाथ- =

७६ श्रीविद्यानवावरणपूजापद्धतिः।

प्रतिभानन्द्नाथश्रीपादुकां पूजयामि तपयामि नमः॥


% सुभगानन्द्नाथ- +
ततो देव्याः पश्चात्‌ मूलव्रिकोणपूर्वरेखायाः ॥

तदव्यवहितप्रागग्रत्रिकोणपश्चिमरे
खायाश्चान्तरे विमलाजयिन्योर्मध्ये

अरुणावाण्देवतासत्निधौ दक्षिणोत्तरायतं ०५.०.८५


रेखात्रयं विभाव्य दक्षिणसंस्थाक्रमेण
दिव्यसिद्धमानवाख्यमोघत्रयं 1 १ 9

मुनिदेवसुसङ्ख्यं समर्चयेत्‌।
यया - २
~ _ द, _ दिव्योघसिद्धो = स च

¢ घमानवोघेभ्यो र
नमः। इति पुष्पाञ्जलिः ॥

दिव्यौघः। प्रथमरेखायाम्‌ -

परप्रकाशानन्द्नाथश्रीपादुकां पूजयामि तपयामि नमः॥

४ परशिवानन्दनाथ- ५

४ परारक्तयम्बा- ६

¢ कोटेश्वरानन्दनाथ- #

रु्कदेव्यम्बा- #
¢ कु लश्वरानन्दनाथ- र

¢ कामेश्वयंम्बा- ¢

श्रीविद्यानवावरणपूजापद्धतिः। ७७

सिद्धौघः। द्वितीयरेखायाम्‌ -

भोगानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः॥


¢ इ्चिन्नानन्द्नाथ- ५

¢ समयानन्दनाथ- ¢

४ सहजानन्दनाथ- #

मानवौघः। तृतीयरेखायाम्‌ -

गगनानन्द्नाथश्रीपादुकां पूजयामि तर्पयामि नमः॥

४ विश्चानन्द्नाथ- +

४ विमठानन्दनाथ- ¢

£ मदनानन्दनाथ- +

¢ भुवनानन्द्नाथ- +

£ टीलाम्बा- ५

£ स्वात्मानन्दनाथ-

४ प्रियानन्दनाथ- 2

¢ सर्व॑तन््रस्वतन्राय सदात्माऽदरेतवादिने श्रीमते शंकरायाय

वेदान्तगुरवे नमः श्रीरांकरभगवत्पादश्रीपादुकां पूजयामि


तपयामि नमः॥

ततः प्रथमरेखायां परमेष्ठिगुरुमन्त्रेण परमेष्ठिगुरु, द्वितीयरेखायां


परमगुरुमनत्रेण परमगुरु, तृतीयरेखायां स्वगुसुमन्त्रेण स्वगुरं च यजेत्‌॥

७८ श्रीविद्यानवावरणपूजापद्धतिः।

॥ श्रीवालात्रिपुरसुन्द्री-आवरणपूजा ॥

पीठपूजा ॥
ॐ ठे की सोः वामायै नमः। ॐ ३ ज्येष्ठाये नमः।
ॐ ३ रौद्रायै नमः। ॐ ३ परायै नमः।
ॐ ३ इच्छाराक्तये नमः। ॐ ३ ज्ञानराक्तये नमः।
ॐ ३ करियाराक्तये नमः। ॐ ३ कु जिकाये नमः।
ॐ ३ विद्युतायै नमः। ॐ २ विभीषिकाये नमः।
ॐ ३ भूचर्ये नमः। ॐ ३ नन्दाय नमः॥

गणपतिमूलम्‌॥ दशवासम्‌
ॐ ए ह्वीं सोः सोः छ्रीं ए श्रीवालात्रिपुरसुन्द्री-
श्रीपादुकां पूजयामि नमः ॥ दशवारम्‌

ॐ ३ ए हदयादेवी श्रीपादुकां पूजयामि नमः॥

ॐ २ रीं रिरोदेवी +

ॐ २ सोः शिखादेवी 9

ॐ ३ एँ कवचदेवी ४

ॐ २ रीं नेत्रदेवी +

ॐ ३ सोः अस्रदेवी ४
प्रथमावरणम्‌॥

॥ |

द्रां संक्षोभण-बाण-श्रीपादुकां पूजयामि नमः॥

श्रीविद्यानवावरणपूजापद्धतिः।

ॐ ३ द्रीं द्रावणबाण-श्रीपादुकां पूजयामि नमः॥


ॐ ३ छं आकषणवाण 4
ॐ ३ न्दू वरयवबाण +
ॐ ३ सः उन्मादनबाण ॥
ॐ ३ हीं कामराज +
ॐ ३ छवी कन्द्पं ५
ॐ ३ पं मन्मथ £
ॐ ३ न्दू मकरके तन #
ॐ ३ पए रतिदेवी ४
ॐ ३ रीं प्रीतिदेवी +
ॐ ३ सोः मनोभव ¢

ॐ ३ मूलं पञ्चवाण-पञ्चकामरत्यादि-रिशक्तिसमेत-
प्रथमावरणरूपिणी-श्रीवालात्रिपुरसुन्दर्यम्बा-
श्रीपादुकां पूजयामि नमः॥ मूलेन त्रिःवारम्‌॥

५ २०५ ध

ॐ अभीष्टसिद्धि मे देहि शरणागतवत्सले


भक्तया समप॑ये तुभ्यं प्रथमावरणाच॑नम्‌॥
ॐ अनेन प्रथमावरणेन श्रीवालात्रिपुरसुन्दरी प्रीयताम्‌॥
द्वितीयावरणम्‌॥
ॐ ३ क्रीं अनङ्गकु सुमादेवी-श्रीपादुकां पूजयामि नमः॥
ॐ ३ रीं अनङ्गमेखलादेवी ^

७९

८० श्रीविद्यानवावरणपूजापद्धतिः।

ॐ ३ छं अनद्गमदनादेवी-श्रीपादुकां पूजयामि नमः॥


ॐ ३ रीं अनङ्गमदनातुरादेवी €

ॐ ३ छ्रीं सुभगादेवी ¢

ॐ ३ छं भगादेवी 4

ॐ ३ ह्वीं भगसर्पिणिदेवी #

ॐ ३ द्ीं भगमालादेवी ४

३ मूलं अनद्खकु सुमाद्यष्टशक्ति-समन्वित-


दवितीयावरणरूपिणी-श्रीवालात्रिपुरसुन्दरयम्बा-
श्रीपादुकां पूजयामि नमः॥ मूलेन त्रिःवारम्‌॥
ॐ अभीष्टसिद्धि मे देहि शरणागतवत्सले।

भक्तया समपंये तुभ्यं दवितीयावरणार्चनम्‌॥


ॐ अनेन द्वितीयावरणेन श्रीवालात्रिपुरसुन्दरी प्रीयताम्‌ ॥

तृतीयावरणम्‌॥
ॐ ३ कं खंगंघं डं कामरूपपीठट-श्रीपाटुकां पू० नमः॥
ॐ ३ चंछंजं द्यं जं मख्यपीठ ४
ॐ ३ टंठंडंदंणंकु टगिरिपीठ ५
ॐ ३ तंथंद्‌ंघंनंकु लान्तकपीठ 9
ॐ ३ पंफ॑ वंभंमंके दारपीठ ५
ॐ ३ यंरंटं वं जाटन्धरपीठ +
ॐ ३ शंषंसंहं ओड्याणपीट #
ॐ ३ लं क्षं देवकू टषीठ ¢

श्रीविद्यानवावरणपूजापद्धतिः। ८१

ॐ ३ मूलं मल्याद्यष्टपीठ-समन्वित-तृतीयावरणरूपिणी-

& & & & & & & & &


< < ८८५ ५ ५ = ~ ५ ५ ५

श्रीवालात्रिपुरसुन्दर्यम्बा-श्रीपादुकां पूजयामि नमः॥


मूलेन त्रिःवारम्‌॥
अभीष्टसिदि मे देहि शरणागतवत्सले।

भक्तया समपय तुभ्यं तृतीयावरणाचनम्‌॥

अनेन तृतीयावरणेन श्रीवाठात्रिपुरसुन्दरी प्रीयताम्‌ ॥


तुरीयावरणम्‌॥

अं आं असिताङ्गभेरवसमेत-बाह्यीदेवी-श्री° पू नमः॥

दं ई रुरुभैरवसमेत-माहेश्वरीदेवी- ^“

उ ऊँ चण्डभेरवसमेत-कोमारीदेवी- र

तर ऋ करोधभेरवसमेत-वेष्णवीदेवी- +

ट द उन्मत्तभैरवसमेत-वारादीदेवी- +

प्‌ पं कपालभैरवसमेत-इन्द्राणीदेवी- ्

ओं ओं भीषणभैरवसमेत-चामुण्डादेवी- “

अं अः संहारभैरवसमेत-महालक्ष्मीदेवी- “

मूलं असिताद्व-बाहयादि-अष्टमिथुनसमेत-

तुरीयावरणरूपिणी-श्रीवाखात्रिपुरसुन्दर्यम्बा-

श्रीपादुकां पूजयामि नमः॥ मूलेन त्रिःवारम्‌॥

अभीष्टसिदि मे देहि शरणागतवत्सटे।

भक्तया समपये तुभ्यं तुरीयावरणाचनम्‌॥

अनेन तुरीयावरणेन श्रीबालात्रिपुरसुन्द्री प्रीयताम्‌ ॥

& & & & & & & & & & &
< ८५ ८५ ५ ५ 4 ५ ८ 4 <~ ८५ <

&.

॥ |

& & & &


^ ५५ ८५ ५

श्रीवालात्रिपुरसुन्दयम्बा-श्रीपादुकां पूजयामि नमः॥ मूलेन

श्रीविद्यानवावरणपूजापद्धतिः।

पञ्चमावरणम्‌॥
अं आं इं ई ० अं अः हेतुकभैरव-श्री प° नमः॥
कं खं गं घं ङं बेतालभेरव- ९
च॑ छं जं द्यं ञं त्रिपुरान्तकभैरव- ^
ट ठं इं ठं णं अ्रिजिहभेरव- +
तंथंद्‌ंघंनं कालभैरव +
पंफ॑ वंभंमंकपालभैरव- +
य॑ रं छं वं एकपादभैरव- #
शं षं सं हं भीमरूपभेरव- +
ठं मलयभैरव- ५
क्षं हाटके श्वरभैरव- 4

मूल हतुकाद्‌ दशभेरवसमेत-पञ्चमावरणरूपिणी

त्रिःवारम्‌॥

अभीष्टसिदि मे देहि शरणागतवत्सले ।

भक्तया समपये तुभ्यं पञ्चमावरणाच॑नम्‌॥

अनेन पञ्चमावरणेन श्रीवालात्रिपुरसुन्द्री प्रीयताम्‌॥

षटटमावरणम्‌॥
ठ इन्द्र-श्रीपादुकां पूजयाम नमः॥
र्‌ अजग्न
रा यम- ॥
+ (~ (^^
ष नत्रधत- श

& & & © & & & & & & & & & & &

४ ।

श्रीविद्यानवावरणपूजापद्धतिः। ८३

३ वं वरुण-श्रीपादुकां पूजयामि नमः॥


३ यं वायु- ५
२ सं कु बेर +
२ हं इंशान- “
२ ओं बह्या- ध
३ हीं विष्णु- #
३ वां वटक- +
३ यां योगिनी 4
२ क्षांक्षेत्रपाल-
३ गं गणपति- #
२ अष्टवसु- +
३ द्वादशादित्य- +
३ एकादरुद्र- र
२ सर्वभूतगण- +
३ मूलं इन्द्रा्यखिल्देवतागणसहित-षष्ठमावरण-रूपिणी-
श्रीवालात्रिपुरसुन्दर्यम्बा-श्रीपादुकां पूजयामि नमः॥ मूलेन
त्रिःवारम्‌॥

अभीष्टसिद्धि मे देहि शरणागतवत्सले।

भक्तया समपय तुभ्यं षष्ठाख्यावरणाचनम्‌॥

अनेन षष्ठावरणेन श्रीवालात्रिपुरसुन्दरी प्रीयताम्‌॥

॥ इति शिवम्‌॥
स्वरूपनिरूपणहेतवे श्रीगुरवे नमः॥

८९ श्रीविद्यानवावरणपूजापद्धतिः।

॥ षमः खण्डः ॥
आवर्णपूजा।
४ संविन्मये परे देवि परामृतरुचिभ्रिये ।
अनुज्ञा त्रिपुरे देहि परिवाराचनाय मे॥
प्रथमावरणम्‌।

स र

४ अंआं सोः तैलोक्यमोहनचक्राय नमः॥ इति पुष्पाञ्जलिं

दद्यात्‌॥ ७
| व | 7

क्रमेण शुङ्कारुणपीतवण्रिखात्र- न
यस्य कारप्रकृ तिकपृथिव्यात्मकस्य
4

चतुरश्रस्य प्रवेशरीत्या प्रथमरेखायां

पश्चिमादिद्रारचतुष्टयदक्षिणभागेषु >
वाय्वादिकोणेषु च पश्चिमनैर््रतयोः
पूर्वेशानयोश्च मध्ये क्रमेण -

अ अणिमासिद्धिश्चीपादुकां पूजयामि तर्पयामि नमः।

४ टं टधिमासिद्धि ^
४ मं महिमासिद्धि +
¢ ई ईरित्वसिद्धि ¢

४ वं वरित्वसिद्धि +
न न न न न

न न न < न

श्रीविद्यानवावरणपूजापद्धतिः। ८५

प॑ प्रकाम्यसिद्धिश्चीपादुकां पूजयामि तर्पयामि नमः।


भुं॑मुक्तिसिदि ध
द॑ इच्छासिद्धि ¢
प॑ प्राप्तिसिद्धि +
स॑ सर्वैकामसिद्धि +

इति स्वस्य तत्तदाभिमुख्यं भावयन्‌ पूजयेत्‌। एवमुत्तरत्रापि॥


अथ चतुरश्रमध्यरेखायां प्रागुक्तद्रारवामभागेषु कोणेषु च क्रमेण -

[ |
। ,. |

आं ब्राह्मीमातृश्रीपादुकां पूजयामि तपयामि नमः।

ई मादेश्वरीमातु +
ऊ कोमारीमातृ +
ज वेष्णवीमात्‌

तर वेष्णवीमातु %
ट वारादीमातृ ्

न न न < "< < < < न

श्रीविद्यानवावरणपूजापद्धतिः।

ए माहेन्द्रीमात्‌ ध

¢ ओं चामुण्डामातृ 4

¢ अः महालक्ष्मीमात्‌ +
ततः चतुरश्रान्त्यरेखायां प्रथमरेखोकतक्रमेण -

|" व | 7
| 6

4
| | _ _ |
5 1 9 8

द्रां सर्वसंक्षोभिणीमुद्रारक्तिश्रीपादुकां पू० त० नमः


द्रीं सर्वविद्राविणीमुद्राशक्ति ५
छी स्वाकर्षिणीमुद्राशक्ति +
ब्द सर्ववरङकरीमुद्राराक्ति #
सः सर्वान्मादिनीमुद्राशाक्ति +
कों स्वमहाङशामुद्राराक्ति #
हर्ख्फ रे सवखेचरीमुद्राशक्ति प
हसः सर्ववीजमुद्राशाक्ति ५

एँ सर्वयोनिमुद्रारशक्ति +

श्रीविद्यानवावरणपूजापद्धतिः। ८७

४ हसे हस्क्लीं हस्रो स्वत्रिखण्डामुद्राशाक्तिश्रीपादुकां

पूजयामि तपयामि नमः।

एताः प्रकटयोगिन्यः तरैटोक्यमोहने चकर समुद्राः ससिद्धयः


सायुधाः सरशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः
संपूजिता संत्पिताः संतुष्टाः सन्तु नमः। (पुष्पाञ्जलिः)
अणिमासिद्धः पुरतः -

अं आं सोः त्रिपुराचकरेश्वरीश्रीपादुकां पृ० त° नमः।

अं *अणिमासिद्धि +

द्रां सवसंक्षोभिणीमुद्राक्ति +

द्रां - इति सर्वसक्षोभिणीमुद्र प्रदर्श्य

मूलं श्रीललितामहात्रिपुरसुन्दरीपराभट्रारिकाश्रीपादुकां
पूजयामि तपयामि नमः। इति त्रिवारं संतर्प्य

ॐ श्रीटलिताये ठं पृथिव्यात्मिकायै गन्धं कल्पयामि ।


ॐ श्रीललिताये हं आकाशात्मिकाये पुष्पं कल्पयामि।
ॐ श्रीलिताये यं वाय्वात्मिकाये धूपं कल्पयामि ।
ॐ श्रीललिताये र वह्न्यात्मिकाये दीपं कल्पयामि ।

ॐ श्रीठलिताये वं अमृतात्मिकाये अमृतं महानैवेद्यं कल्पयामि।

* चक्रे श्वरया दक्षे सिद्धिं वामे मुद्रा एवमुत्तरत्र

८८ श्रीविद्यानवावरणपूजापद्धतिः।
ॐ श्रीटलिताये सं सर्वात्मिकायै ताम्बूलादिसमस्तोपचारान्‌
कल्पयामि।
धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -

अभीष्टसिद्धि न. 0

1 अभीष्टसिदि म दृह शरणागतवत्सल ।


भक्तया समपय तुभ्य प्रथमावरणाचनम्‌॥

इति सामान्यार्घ्योदके न देव्या वामहस्ते पूजां सर्य -

¢ प्रकटयोगिनीमयूखाये प्रथमावरणदेवतासहिताय
श्रीरलितामहात्रिपुरसुन्दरीपराभद्रारिकाये नमः।

इति योनिमुद्रया प्रणमेत्‌॥

द्ितीयावरणम्‌।
¢ र णीं सोः सरवांशापरिपूरकचक्राय नमः। (पुष्पाञ्जलिः)

श्वेतवर्णं सकारप्रकृ तिकषोडश-


कलात्मके चन्दरस्वरूपे सरवदमृतरसे
षोडशदलकमले देव्यग्रदलमारभ्य
वामावर्तेन -

¢ अं कामाकर्षिणी नित्याकलदेवीश्रीपादुकां पृ० त° नमः


¢ आं बुद्याकर्षिणी नित्याकलादेवी +

श्रीविद्यानवावरणपूजापद्धतिः। ८९

दं अहङ्काराकर्षिणी नित्याकलदेवीश्रीपादुकां पृ० त° नमः


ई शाब्दाकर्षिणी नित्याकलादेवी +
उं स्परशाकर्षिणी नित्याकरादेवी +
= [; रूपाकर्षिणी नित्याकलादेवी 0 ०
ऊ रूपाकषिणी 1 #
क रसाकर्षिणी नित्याकलादेवी #
त गन्धाकर्षिणी नित्याकलदेवी +
ट चित्ताकर्षिणी नित्याकलादेवी 9
+ = © षणी (~ देवी
ठ घेयाकर्षिणी नित्याकला ५
एं स्मृत्याकर्षिणी नित्याकलदेवी
ए नामाकर्षिणी नित्याकलादेवी #॥
ओं वीजाकर्षिणी नित्याकलादेवी #
न्‌ १ आत्माकर्षिणी नित्याकटादेवी ५
ओं आत्माकषिणी नित्याकठादेवी
अं अमृताकर्षिणी नित्याकलदेवी #
अः शरीराकर्षिणी नित्याकलादेवी +
एताः गुप्तयोगिन्यः सवांशापरिपूरके चरे समुद्राः ससिद्धयः
सायुधाः सक्तः सवाहनाः सपरिवाराः सर्वोपचारः
संपूनिताः संतर्पिताः संतुष्टाः सन्तु नमः। (पुष्पाञ्जलिः)
कामाकर्षिण्याः पुरतः -
फं ह्वीं सोः त्रिपुरेडीचके श्वरीश्रीपाटुकां पृ० त° नमः

न न न < < "< < < < "< "< "< < < न

९० श्रीविद्यानवावरणपूजापद्धतिः।

ठं लचिमासिद्धिश्चीपादुकां पूजयामि तर्पयामि नमः।

४ ब्रीं स्वविद्राविणीमुद्रारक्ति पूजयामि तपयामि नमः

¢ द्रीं - इति सर्वविद्राविणीमुद्र प्रदर्श्य


मूलेन देवीं त्रिः संतर्प्य

ॐ श्रीटलिताये ठं पृथिव्यात्मिकाये गन्धं कल्पयामि।

ॐ श्रीललिताये हं आकारशात्मिकाये पुष्पं कल्पयामि।

ॐ श्रीटकलिताये य॑ वाय्वात्मिकायै धृपं कल्पयामि ।

ॐ श्रीटलिताय रं वह्न्यात्मिकाये दीपं कल्पयामि।

ॐ श्रीटलिताये वं अमृतात्मिकायै अमृतं महानैवेद्यं क०।

ॐ श्रीठलितायै सं सवात्मिकाये ताम्बूलादिसमस्तोपचारान्‌


कल्पयामि।

धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -

र ५ र

अभीष्टसिदधि मे देहि शरणागतवत्सले


भक्तया समर्पये तुभ्यं दवितीयावरणा्चनम्‌॥

इति पूजां सर्य -

रगुप्तयोगिनीमयूखाये द्वितीयावरणदेवतासहिताये
श्रीलितामहात्रिपुरसुन्दरीपराभद्रारिकाये नमः।

इति योनिमुद्रया प्रणमेत्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। ९१

तृतीयावरणम्‌।
४ हीं ह्वीं सोः सर्वसंक्षोभणचक्राय नमः। (पुष्पाञ्जलिः)
हकारप्रकृ तिक - अष्टमू्त्यात्मक-

शिवाभित्े जपाकु सुममित्रे उष्टपत्र

श्रीदेव्याः पृष्टदलमारभ्य पूर्वादिदिक्षु

आग्रेयादिदिक्षु च क्रमेण -

४ कं खंगंघंडं अनङ्गकु सुमादेवीश्रीपादुकां पू० त° नमः


४ चंछंजं द्यं जं अनद्गमेखलादेवी #

¢ टेठेडंटंणं अनङ्गमद्नादेवी #

¢ तंथंदंघंनं अनङ्गमदनातुरादेवी #

४ पंफ॑ वंभं मं अनङ्गरेखादेवी #

¢ यंरंरं वं अनङ्गवेगिनीदेवी #
शंषंसं हं अनङ्गाङकशादेवी #

¢ ठंक्षं अनङ्गमालिनीदेवी #

एताः गुप्तयोगिन्यः सर्वसंक्षोभणे चक्रे समुद्राः ससिद्धयः

सायुधाः सरक्तः सवाहनाः सपरिवाराः सर्वोपचारः


संपूनिताः संतर्पिताः संतुष्टाः सन्तु नमः। (पुष्पाञ्जलिः)

९२ श्रीविद्यानवावरणपूजापद्धतिः।

अनज्गकु सुमायाः पुरतः -

हीं कीं सोः त्रिपुरसुन्द्रीचकरेश्वरी श्रीपादुकां पृ त° नमः


¢ मं महिमासिद्धि
% द्धी सर्वाकर्षिणीमुद्राराक्ति +
¢ रीं - इति सर्वाकर्षिणीमुद्र प्रदर्श्य
मूलेन देवी त्रिः संतर्प्य

ॐ श्रीटलिताये ठं पृथिव्यात्मिकायै गन्धं कल्पयामि ।


ॐ श्रीललिताये हं आकाशात्मिकाये पुष्पं कल्पयामि।
ॐ श्रीटलिताये यं वाय्वात्मिकायै धृपं कल्पयामि ।
ॐ श्रीटलिताय रं वह्न्यात्मिकाये दीपं कल्पयामि।
ॐ श्रीटलिताये वं अमृतात्मिकायै अमृतं महानैवेद्यं क०।
ॐ श्रीटलितायै सं सर्वात्मिकायै ताम्बूलादिसमस्तोपचारान्‌
कल्पयामि।
धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -
अभीष्टसिद्धि मे देहि रारणागतवत्सले।
0 + तृतीयावरणाचं
भक्तया समपये तुभ्यं नम्‌॥
इति पूजां सर्रप्य -
% गुप्ततरयोगिनीमयूखाये तृतीयावरणदेवतासहिताये
श्रीरलितामहात्रिपुरसुन्दरीपराभद्रारिकाये नमः।
इति योनिमुद्रया प्रणमेत्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। ९३

तुरीयावरणम्‌।
हें हृं हसोः सवंसोभाग्यदायकचक्राय नमः। (पुष्पाञ्जलिः)

ईकारप्रकृ तिकचतुर्दशभुवनात्मक-
महामायारूपे दाडिमीप्रसूनसहोदरे
चतुर्दशारे देव्यग्रकोणमारभ्य वामा-
वर्तेन -

कं सर्वसंक्षोभिणीडशक्तिश्रीपादुकां पूजयामि तपयामि नमः


खं सवविद्राविणीशक्ति छ
गं सवांकर्षिणीशक्ति १
घं साह्यादिनीशक्ति श
ङ स्वंसंमोहिनीरशक्ति ¢
च॑ सर्वस्तम्भिनीराक्ति 8
छं सर्वजृम्मिणीराक्ति #
जं सववश्ंकरीराक्ति ९
दं स्वरञ्जिनीशक्ति 8
ञं सर्वोन्मादिनीराक्ति +

न न न < "< "< < < < न

९४ श्रीविद्यानवावरणपूजापद्धतिः।

टं सवाथंसाधिनीराक्तिश्रीपादुकां पूजयामि तपयामि नमः

ठं सर्वसंपत्तिपूरणीशक्ति ध

ड सर्वमन्रमयीराक्ति ¢

टं स्दन्दक्षयंकरीशक्ति ९

एताः संप्रदाययोगिन्यः सवंसोभाग्यदायके चक्रे समुद्राः


ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः
सर्वोपचारैः संपूजिताः संत्पिताः संतुष्टाः सन्तु नमः।
(पुष्पाञ्जलिः)

सर्वसंक्षोभिण्याः पुरतः -

४ देँ हट ह सोः तरिपुरवासिनीचक्ेश्वरीश्रीपादुकां पू० त° नमः


¢ ई ईरित्वसिद्ि ४

¢ ब्द सववशङ्करीमुद्राशक्ति ५
% न्ट इति सर्ववशङ्करीमुद्रा प्रदर्श्य

मूलेन देवीं त्रिः संतर्प्य

ॐ श्रीटलिताये ठं पृथिव्यात्मिकाये गन्धं कल्पयामि।

ॐ श्रीटलिताये हं आकाशात्मिकायै पुष्पं कल्पयामि।

ॐ श्रीलिताये यं वाय्वात्मिकाये घृपं कल्पयामि ।

ॐ श्रीललिताय रं वह्नयात्मिकाये दीपं कल्पयामि।

ॐ श्रीटलिताये वं अमृतात्मिकायै अमृतं महानैवेद्यं क०।

न न < < न

श्रीविद्यानवावरणपूजापद्धतिः। ९५

ॐ श्रीटलिताये सं सर्वात्मिकायै ताम्बूलादिसमस्तोपचारान्‌


कल्पयामि।
धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -

अभीष्टसिद्धि | = १

1 अभीष्टसिदधि म दृह शरणागतवत्सल ।


मत्तया समपय तुभ्य तुरीयावरणाचनम्‌ ॥

इति पूजां सर्य -

संप्रदाययोगिनीमयूखायै तुरीयावरणदेवतासहिताय
श्रीरलितामहात्रिपुरसुन्दरीपराभद्रारिकाये नमः।

इति योनिमुद्रया प्रणमेत्‌॥

पञ्चमावरणम्‌।

~ हस्द्वी =, ५९९ साध


¢ हसं हस्द्णीं हस्सौः सवाथसाधकचक्राय नमः।
(पुष्पाञ्जलिः)

एकारप्रकृ तिकदशावतारात्मकविष्णु-
स्वरूपे प्रभापराभूतसिन्दुरे बरहिर्दशारे
देव्यग्रकोणमारभ्य वामावर्तन -
णं सर्वसिद्धिप्रदादेवीश्रीपादुकां पूजयामि तपयामि नमः
% तं सर्वसंपत्मदादेवी ॥

श्रीविद्यानवावरणपूजापद्धतिः।

©
6)

थं स्वप्रियङ्करीदेवी = ५ पूजया [> € , (~


यं रीदेवीश्रीपादुकां पूजयामि तपयामि नमः
द्‌ सर्वमङ्गककारिणीदेवी +
धं सवंकामप्रदादेवी ॥
५ ४९३ (~ ~ (~ नीदे
¢ नं सवदुःखविमोचिनीदेवी ५
} सर्व॑मृत्युप्रशमनीदेवी ध
¢ पं सवमृत्युप्रशमनीदेवी +
फं स्व॑विघ्रनिवारिणीदेवी ॥
५ स्वाङ्गसुन्द्रीदेवी ४
¢ वं सवाङ्ग +
+ ¢ =, ग्यदायिनीदेवी =
¢ भं सवंसोभा +
9 एताः कु लोत्तीणयोगिन्यः सवाथसाधके च्रे समुद्राः

सिद्धयः सायुधाः सशाक्तयः सवाहनाः सपरिवाराः


सवोपचारैः संपूनिताः संतपिताः संतुष्टाः सन्तु नमः।
(पुष्पाञ्जलिः)

सर्वसिद्धिप्रदायाः पुरतः -

हसैं हस्द्कीं हस्सौः त्रिपुराश्रीचकरेश्वरीश्रीपाटुकां पू त° नमः

वं वरित्वसिद्धि #

¢ सः सर्वोन्मादिनीमुद्राशक्ति ॥

४ सः - इति सर्वान्मादिनीमुदरा प्रदर्श्य

मूलेन देवीं त्रिः संतर्प्य

श्रीविद्यानवावरणपूजापद्धतिः।

ॐ श्रीटलिताये ठं पृथिव्यात्मिकाये गन्धं कल्पयामि।

ॐ श्रीललिताये हं आकाशात्मिकाये पुष्पं कल्पयामि।

ॐ श्रीलिताये यं वाय्वात्मिकाये घृपं कल्पयामि ।

ॐ श्रीलिताये रं वह्न्यात्मिकाये दीपं कल्पयामि ।

ॐ श्रीटलिताये वं अमृतात्मिकायै अमृतं महानैवेद्यं क०।

ॐ शरीलितायै सं सर्वात्मिकायै ताम्बूलादिसमस्तोपचारान्‌


कल्पयामि।
धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -

¢ अभीष्टसिदधि मे देहि शरणागतवत्सले |


भक्तया समपये तुभ्यं पञ्चमावरणाचनम्‌॥

इति पूजां सर्प्य -

कु लोक्तीर्णयोगिनीमयूखायै पञ्चमावरणदेवतासहितायै
श्रीरलितामहात्रिपुरसुन्दरीपराभद्रारिकाये नमः।

इति योनिमुद्रया प्रणमेत्‌॥

९८ श्रीविद्यानवावरणपूजापद्धतिः।

षष्ठमावरणम्‌।
४ हीं छं न्लँ सर्वरक्षाकरचक्राय नमः। (पुष्पाञ्जलिः)

रेफप्रकृ तिक-दशकलात्मक-
वैश्वानराभिन्ने जपासुमनःसहचे
अन्तर्दशारे देव्यग्रकोपमारभ्य
वामावर्तेन -

५ © श्रीपादुकां पूजयामि [> € _ (~


मं सवज्ञादेवी पूजयामि तपयामि नमः
यं सर्वाक्तिदेवी “

ज र 6. त्‌

रं स्वेश्वयप्रदादेवी
ठं सरव॑ज्ञानमयीदेवी “
वं सर्व॑व्याधिविनारिनीदेवी “
रं सवाधारस्वरूपादेवी “८
षं सर्वपापहरादेवी “
सं सर्वानन्दमयीदेवी “
हं सर्वरक्षास्वरूपिणीदेवी “
क्षं सर्वेप्सितफटप्रदादेवी ५

न "< "< "< < "< < < < न

श्रीविद्यानवावरणपूजापद्धतिः। ९९

एताः निगभयोगिन्यः सर्वरक्षाकरे च्रे समुद्राः ससिद्धयः


| न
सायुधाः सरशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः
५ _ ~ + (~ ५
संपूनिताः संतपिताः संतुष्टाः सन्तु नमः। (पुष्पाञ्जलिः)
सर्वज्ञायाः पुरतः -
हीं वीं व्टे त्रिपुरमालिनीचके श्वरी- ।
श्रीपादुकां पूजयामि तपयामि नमः

% पं प्राकाम्यसिद्धि #
¢ कों सवंमहाद्कशामुद्रारक्ति ॥
क्रों - इति सर्वमहाङ्कशामुद्ा प्रदर्श्य

मूलेन देवी त्रिः संतर्प्य

ॐ श्रीटलिताये छं पृथिव्यात्मिकायै गन्धं कल्पयामि।


ॐ श्रीललिताये हं आकाशात्मिकाये पुष्पं कल्पयामि।
ॐ श्रीललिताये यं वाय्वात्मिकाय धूपं कल्पयामि।
ॐ श्रीलिताये रं वह्न्यात्मिकाये दीपं कल्पयामि ।
ॐ श्रीटलिताये वं अमृतात्मिकायै अमृतं महानैवेद्यं क०।
ॐ श्रीललिताये सं सवात्मिकाये ताम्बूलादिसमस्तोपचारान
कल्पयामि।
धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -
अभीष्टसिद्धि मे देहि शरणागतवत्सले।
भक्तया समर्पये तुभ्यं षष्ठाख्यावरणाच॑नम्‌॥

१०० श्रीविद्यानवावरणपूजापद्धतिः।

इति पूजां सर्य -

निग्भयोगिनीमयूखायै ष्ठमावरणदेवतासहिताये
श्रीरलितामहात्रिपुरसुन्दरीपराभद्रारिकाये नमः।

इति योनिमुद्रया प्रणमेत्‌॥


सप्तमावरणम्‌।
¢ हीं श्रीं सोः सर्वरोगहरचक्राय नमः। (पुष्पाञ्जलिः)

ककारप्रकृ तिक-अष्टमू्त्यात्मक ना
कामेश्वरस्वरूपे पदमरागरुचिरे अष्टरे 2 (८) ५२८
देव्यग्रकोणमारभ्य वामावर्तेन - 8 ५/८ ⁄2\

४ अंआंइंईउंऊक्रक्रकदुप॑रेओंओंअंअः
वट वरिनीवाग्देवताश्रीपादुकां पूजयामि तपयामि नमः
¢ कं खंगंघंडं क्ट्हींकामेश्वरीवाग्देवता “

¢ चंछंजंद्ंञंन्द्ीं मोद्नीवाग्देवता +
४ टंठंडंदंणंस्टू विमलावाग्देवता +

४ तंथंदंघंनंज््रींअरुणावाग्देवता +

श्रीविद्यानवावरणपूजापद्धतिः। १०१

पंफं वंभंमंहस्ल्व्यंजयिनीवाग्देवता श्री° पू० त° नमः


यं रं टं वं द्यु सर्वेश्वरीवाग्देवता +

४ शंषंसंहंठ॑क्षंक्ष्मीं कोलिनीवाग्देवता ¢

४ एताः रहस्ययोगिन्यः सर्वरोगहरे चक्रे समुद्राः ससिद्धयः


सायुधाः सशाक्तयः सवाहनाः सपरिवाराः सर्वोपचारः
संपूजिता संत्पिताः संतुष्टाः सन्तु नमः। (पुष्पाञ्जलिः)

वशिन्याः पुरतः -

हीं श्रीं सोः त्रिपुरासिद्धाचक्रे श्वरीश्रीपादुकां पृ त° नमः

भुं मुक्तिसिद्धिश्रीपादुकां पू० त° नमः

४ हर्स्प्रं स्वखेचरीमुद्राशक्तिश्रीपादुकां पू० त० नमः

% हरुख्फरं - इति सर्वखेचरीमुदर प्रदर्श्य


मूलेन देवीं त्रिः संतर्प्य

ॐ श्रीठलिताये टं पृथिव्यात्मिकायै गन्धं कल्पयामि ।

ॐ श्रीललिताये हं आकाशात्मिकायै पुष्पं कल्पयामि।

ॐ श्रीललिताये य॑ वाय्वात्मिकाय धूपं कल्पयामि।

ॐ श्रीटलिताय रं वह्न्यात्मिकाये दीपं कल्पयामि।

ॐ श्रीललिताये व॑ अमृतात्मिकायै अमृतं महानेवेयं


कल्पयामि।

ॐ श्रीटलिताये स॑ सवांत्मिकाये ताम्बूलादिसमस्तोपचारान


कल्पयामि।

१०२ श्रीविद्यानवावरणपूजापद्धतिः।

धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -

अभीष्टसिद्धि मे देहि शरणागतवत्सटे।


भक्तया समप॑ये तुभ्यं सप्तमावरणार्चनम्‌॥

इति पूजां सर्य -

¢ रहस्ययोगिनीमयूखाये सप्तमावरणदेवतासहिताये
श्रीरलितामहात्रिपुरसुन्दरीपराभद्रारिकाये नमः।
इति योनिमुद्रया प्रणमेत्‌॥

अष्टमावरणम्‌।
मध्यत्यश्रस्य बहिः पश्चिमादिदिश्ु प्रादक्षिण्येन -

ध्यांरांलांवांसांद्रांद्रींङ्कीं न्दू सः सर्वजम्भनेभ्यः


कामेश्वरीकामेश्वरबाणेभ्यो नमः। बाणङाक्तिश्रीपादुकां
पूजयामि तपयामि नमः।
9 थं धं सव॑संमोहनाभ्यां कामेश्वरीकामेश्वरधनुभ्यां नमः।
घनुःशक्तिश्रीपादुकां पूजायमि तपयामि नमः।

श्रीविद्यानवावरणपूजापद्धतिः। १०३

हीं आं सर्ववञ्चीकरणाभ्यां कामेश्वरीकामेश्वरपारशाभ्यां नमः।


पाशाक्तिश्रीपादुकां पूजयामि तर्पयामि नमः।

छ क्रा क्रा सवस्तम्भनाभ्या कामेश्वरीकामेश्वराङ्कशाभ्यां नमः।


अङ्कशराक्तिश्रीपादुकां पूजयाम तपयाम नमः।

इत्यायुधार्चनं विदध्यात्‌। ततः -


४ हसे हस्क्त्रीं हसः सवंसिद्िप्रदचक्राय नमः। (पुष्पा्लिः)

नादप्रकृ तिकगुणत्रयप्रधानव्रिशक्तिरूपरेखात्रयात्मके बन्धूकपुष्प-


बन्धुकिरणे त्रिकोणे अग्रदक्षवामकोणेषु बिन्दौ च क्रमेण -

४ ए क-५ अथिचक्रे कामगिरिपीठे मित्रेशनाथनवयोनि-


चक्रात्मक-आत्मतत्व-सृष्टिकृ त्य-जाग्रदशापिष्ठायक-दच्छा-
शाक्ति-वाग्भवात्मक-वागीश्वरीस्वरूप-बह्यात्मशक्ति-महा-
कामेश्वरीश्रीपादुकां पूजयामि तपयामि नमः।

कीं ह-६ सूर्यचक्रे जालन्धरपीठे षष्ठीरानाथदशारदय-


चतुरद॑शारचकात्मक-विद्यातत्च-स्थितिकृ त्य-स्वप्नदशाधि-
छायक-ज्ञानशक्ति-कामराजात्मक-कामकलास्वरूप-
विष्णवात्मशक्ति-महावस्ेश्वरीश्रीपादुकां पूजयामि तपयामि
नमः।

सौः स-४ सोमचक्रे पूर्णगिरिपीठे उडीरानाथ-अष्टदक् -


षोडशाद्‌कचतुरश्रचक्रात्मक-दिवतत्व-संहारकृ त्य-सुषुप्ि-

श्रीविद्यानवावरणपूजापद्धतिः।

दशाधिष्ठायक-क्रियाशक्ति-शक्तिवीजात्मक-परापर शक्ति-
स्वरूप-रुद्रात्मशक्ति-महाभगमालिनीश्रीपादुकां पूजयामि
तपयामि नमः।

ए क-५ छ्कीं ह-६ सोः स-४ परब्रह्यचक्रे महो्याणपीठे


चर्यानन्दनाथ-समस्तचक्रात्मक-सपरिवारपरमतत््व-सृष्टि-
स्थितिसंहारकृ त्य-तुरीयदशाधिष्ठायक-इच्छाज्ञानक्रिया-
शान्ताशक्ति-वाग्भवकामराजशक्ति-बीजात्मक-परमशक्ति-
स्वरूप-परबह्यात्मराक्तिश्रीमहात्रिपुरसुन्दरीश्रीपादुकां पूज-
यामि तपयामि नमः।

एताः अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे च्रे समुद्राः


ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः
सर्वोपचारैः संपूनिताः संतर्पिताः संतुष्टाः सन्तु नमः।
(पुष्पाञ्जलिः)
महाकमेश्वर्याः पुरतः -

४ हसं हुस्क्त्रीं हसौ त्रिपुराम्बाचके श्वरी-

श्रीपादुकां पूजयामि तपयामि नमः


इ इच्छासिद्धि ५

हसोः सर्ववीजमुद्रााक्ति #

हसोः - इति सर्वीजमुदर परद््य।

मूलेन देवी त्रिः संतर्प्य

श्रीविद्यानवावरणपूजापद्धतिः। १०५

ॐ श्रीटलिताये ठं पृथिव्यात्मिकाये गन्धं कल्पयामि।

ॐ श्रीललिताये हं आकाशात्मिकाये पुष्पं कल्पयामि।

ॐ श्रीलिताये यं वाय्वात्मिकाये घृपं कल्पयामि ।

ॐ श्रीलिताये रं वह्न्यात्मिकाये दीपं कल्पयामि ।

ॐ श्रीटलिताये वं अमृतात्मिकायै अमृतं महानैवेद्यं क०।

ॐ श्रीटलिताय सं सर्वात्मिकायै ताम्बूलादिसमस्तोपचारान्‌


कल्पयामि।

धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -

¢ अभीष्टसिदधि मे देहि शरणागतवत्सले ।


भक्तया समपये तुभ्यमष्ठमावरणाचनम्‌॥

इति पूजां सर्रप्य -

¢ अतिरहस्ययोगिनीमयूखाये उष्टमावरणदेवतासहिताये
श्रीलितामहात्रिपुरसुन्दरीपराभद्रारिकाये नमः।
इति योनिमुद्रया प्रणमेत्‌॥

नवमावरणम्‌।

¢ क-१५ सर्वानन्दमयचक्राय नमः। (पुष्पाञ्जलिः)


बिनद्रभिन्नपरत्रह्मात्मके बिन्दुचक्रे -

४ मूलं श्रीटलितामहात्रिपुरसुन्द्रीपराभ्रारिकाश्रीपादुकां
पूजयामि तपयामि नमः। इति त्रिः संतर्प्य

१०६ श्रीविद्यानवावरणपूजापद्धतिः।

एषा परापरातिरहस्ययोगिन्यः सर्वानन्दमये चक्रे समुद्राः


ससिद्धयः सायुधाः सदाक्तयः सवाहनाः सपरिवाराः सर्वोप-
चारैः संपूजिताः संतपिताः संतु्टस्तु नमः। (पुष्पाञ्जलिः)
महात्रिपुरसुन्दर्याः पुरतः -
¢ पञ्चदशी श्रीमहात्रिपुरसुन्द्रीचकरेश्वरी-
श्रीपादुकां पूजयामि तपयामि नमः
% पं प्राप्तिसिद्धि ४
एं सवयोनिमुद्राशक्ति +
४ एं - इति सर्वयोनिमुदरं प्रदर्श्य *
1 मूलेन देवीं त्रिः संतर्प्य

* षोडश्युपासकानामेव -

हसकल हसकहल सकी तुरीयाम्बा श्रीपादुकां पूजयामि


तर्पयामि नमः। इति त्रिः सतर्यं -

सर्वानन्दमये चक्रे महोड्याणषीठे चयानन्दनाथात्मक-


तुरीयातीतदश्ापिष्ठायक-शान्त्यतीतकटात्मक-प्रकाश-
विमंसामरस्यात्मक परब्रह्मस्वरूपिणी परामृताक्तिः
सर्वमन््ेश्वरी सर्वपीडेश्वरी सर्वयोगेश्वरी स्व॑वागीश्वरी
स्वसिदधेश्वरी स्ववीरेश्वरी सकरुजगदुत्पत्तिमातृका सचक्रा
सदेवता सासना सायुधा सङाक्तिः सवाहना सपरिवारा

श्रीविद्यानवावरणपूजापद्धतिः। १०७

ॐ श्रीटलिताये ठं पृथिव्यात्मिकाये गन्धं कल्पयामि।

ॐ श्रीटलिताये हं आकाशात्मिकायै पुष्पं कल्पयामि।

ॐ श्रीललिताये य॑ वाय्वात्मिकाय धूपं कल्पयामि।

ॐ श्रीललिताये रं वह्न्यात्मिकाये दीपं कल्पयामि।

ॐ श्रीटलिताये वं अमृतात्मिकाये अमृतं महानैवेद्यं क०।

ॐ शरीलितायै सं सर्वात्मिकायै ताम्बूलादिसमस्तोपचारान्‌


कल्पयामि।

धूपं दीपं नैवेद्यं ताम्बूलं नीराजनं च समर्प्य -

अभीष्टसिद्धि न 0

1 अभीष्टसिदधि म दृह शरणागतवत्सदं |


भक्तया समपय तुभ्य नवमावरणाचनम्‌॥

सचक्रे डिका परया अपरया परापरया सपर्यया सर्वोपचारैः


संपूजिता संतर्पिता संतु्टस्तु नमः। इति समष्ठ्यञ्जलिं विधाय।

सं सर्वकामसिदि श्रीपादुकां पूजयामि तपयामि नमः।


% हस्र हस्क्तरीं हस्रोः सवंत्रिखण्डामुद्रारक्ति श्रीपादुकां
पूजयामि तपयामि नमः।

४ हसं हुर्क्त्रीं हरः सर्वत्रिखण्डामुर परद््य।

१०८ श्रीविद्यानवावरणपूजापद्धतिः।

इति पूजां सर्य -


परापरातिरहस्ययोगिनीमयूखाये नवमावरणदेवता-
सहिताय श्रीठलितामहात्रिपुरसुन्दरीपराभ्रारिकाये नमः।

इति योनिमुद्रया प्रणमेत्‌॥


पञ्चपञ्चिकापूजा।

बिन्दुचक्रोपरि सिंहासनाकारेण पीठभावनां कृ त्वा मध्ये


वाय्वीशानाग्निनिर्ऋ तिकोणेषु च क्रमेण यजेत्‌॥

1 पञ्च ठक्षम्यः॥

% मूलम्‌। श्रीमहालक्ष्मीश्वरीबृन्दमण्डितासनसंस्थिता सवं-


सोभाग्यजननी श्रीमहात्रिपुरसुन्द्री। श्रीविद्यालक्म्यम्बा-
श्रीपादुकां पूजयामि तपयामि नमः। (मध्ये)

श्रीविद्यानवावरणपूजापद्धतिः। १०९

श्री। श्रीमहाटक्ष्मीश्वरीवृन्दमण्डितासनसंस्थिता सव॑


सोभाग्यजननी श्रीमहात्रिपुरसुन्दरी। लक्ष्मीटष्म्यम्बा-
श्रीपादुकां पूजयामि तपयामि नमः। (वायव्ये)

ओं श्रीं हीं श्रीं कमठे कमलालये प्रसीद प्रसीद श्रीं हीं श्रं
ओं महालष्षम्ये नमः। श्रीमहालक्ष्मीश्वरीवृन्दमण्डितासन-
संस्थिता स्वसोभाग्यजननीश्रीमहात्रिपुरसुन्द्री। महारक्ष्मी-
लक्षमयम्बाश्रीपादुकां पूजयामि तपयामि नमः। (ईशने)

श्रीं हीं ्#ी। श्रीमहालक्ष्मीश्वरीबृन्दमण्डितासनसंस्थिता


स्वसोभाग्यजननी श्रीमहात्रिपुरसुन्दरी। तरिशक्तिटश्ष्यम्बा-
श्रीपादुकां पूजयामि तपयामि नमः। (आगेये)

श्रीं सहकलदीं श्रीं। श्रीमहालक्ष्मीश्वरीबृन्दमण्डितासनसं-


स्थिता स्वसोभाग्यजननीश्रीमहात्रिपुरसुन्द्री। सवंसाम्राज्य-
लक्षमयम्बाश्रीपादुकां पूजयामि तपयामि नमः। (नैक्रते)
ा पञ्च कोराम्बाः।

मूलम्‌। महाकोशेश्वरीवृन्दमण्डितासनसंस्थिता सवं-


सोभाग्यजननी श्रीमहात्रिपुरसुन्दरी। श्रीविद्याकोशाम्बा-
श्रीपादुकां पूजयामि तपयामि नमः। (मध्ये)

ओं हीं हंसस्सोहं स्वाहा। महाकोरेश्वरीवृन्द्मण्डिता-

श्रीविद्यानवावरणपूजापद्धतिः।

सनसंस्थिता सर्वसोभाग्यजननी श्रीमहात्रिपुरसुन्द्री।


+ ~ (~ न श्रीपादुकां (~~ ^ _ (~
परंज्योतिःकोराम्बा पूजयामि तपयामि नमः।
(वायव्ये)

ओं हंसः। महाकोरेश्वरीवृन्दमण्डितासनसंस्थिता सर्व-

सोभाग्यजननी श्रीमहात्रिपुरसुन्दरी। परानिष्कव्ाकोशाम्बा-


श्रीपादुकां (~~ € (~

श्रीपादुकां पूजयामि तपयामि नमः। (ईशाने)

हंसः। महाकोरोश्वरीवृन्दमण्डितासनसंस्थिता सर्व


सोभाग्यजननी श्रीमहात्रिपुरसुन्द्री। अजपाकोशाम्बाश्री-
पादुकां पूजयामि तपयामि नमः। (अप्य)

अं आं + ठष्षं। महाकोशेश्वरीवृन्दमण्डितासनसंस्थिता सर्व॑


सोभाग्यजननी श्रीमहात्रिपुरसुन्दरी। मातृकाकोशाम्बा-
श्रीपादुकां पूजयामि तपयामि नमः। (नैते)

11 पञ्च कल्पलता; ।

मूलम्‌। महाकल्पठतेश्वरीवृन्दमण्डितासनसंस्थिता सवं-


सोभाग्यजननी श्रीमहात्रिपुरसुन्दरी। श्रीविद्याकल्पलताम्बा-
श्रीपादुकां पूजयामि तपयामि नमः। (मध्ये)

हीं ह्वीं पे न्दू सखरी। महाकल्पलतेश्वरीवृन्दमण्डिता-


सनसंस्थिता सर्वसोभाग्यजननी श्रीमहात्रिपुरसुन्द्री।
(पञ्चकामेश्वरी) त्वरिताकल्पकताम्बाश्रीपाटुकां पूजयामि
तपयामि नमः। (वायव्ये)

श्रीविद्यानवावरणपूजापद्धतिः। १११

ओं हीं हां हसकलहीं ओं सरस्वत्ये नमः हसर।


महाकल्पलतेश्वरीवृन्दमण्डितासनसंस्थिता सव॑सोभाग्य-
जननी श्रीमहात्रिपुरसुन्दरी। पारिजातेश्वरीकल्पलताम्बा-
श्रीपादुकां पूज्यामि तपयामि नमः। (ईशने)

श्रीं हीं छी ए ह्वीं सोः। महाकल्पलतेश्वरीवृन्दमण्डिता-


सनसंस्थिता सर्वसोभाग्यजननी श्रीमहात्रिपुरसुन्द्री।
(कु मारी) त्रिपुटाकल्पलताम्बाश्रीपादुकां पूजयामि तर्पयामि
नमः। (अगयेये)

४ द्रां द्री ह्वीं न्दू सः। महाकल्परतेश्वरीवृन्दमण्डितासन-


संस्थिता सर्वसोभाग्यजननी श्रीमहात्रिपुरसुन्द्री। पञ्च
बाणेश्वरीकल्पकताम्बाश्रीपादुकां पूजयामि तर्पयामि नमः।
(नैऋते)

1\ पञ्च कामदुघाः।

मूलम्‌। महाकामदुघेश्वरीवृन्दमण्डितासनसंस्थिता सवं-


सोभाग्यजननी श्रीमहात्रिपुरसुन्द्री। श्रीविद्याकामदुघाम्बा-
श्रीपादुकां पूजयामि तपयामि नमः। (मध्ये)

४ ओं हीं हंसः जुं संजीवनि जीवं प्राणग्रन्थिस्थं कु रु कु रु


स्वाहा। महाकामदुघेश्वरीवृन्दमण्डितासनसंस्थिता सर्व-
सोभाग्यजननी श्रीमहात्रिपुरसुन्द्री। अमृतपीटेश्वरीकाम-
दुघाम्बाश्रीपाटुकां पूजयामि तर्पयामि नमः। (वायव्ये)

श्रीविद्यानवावरणपूजापद्धतिः।
ए वद्‌ वद्‌ वाग्वादिनि हुस् छ्ीं छिन्ने दिनि महाक्षोभं कु रु
कु रु हूस्क्त्रीं सोः ओं मोक्षं कु रु कु रु हस्रौः। महाकाम-
दुघेश्वरीवृन्दमण्डितासनसंस्थिता सवंसोभाग्यजननी
श्रीमहात्रिपुरसुन्दरी। सुधासूकामदुघाम्बाश्रीपादुकां पूजयामि
तपयामि नमः। (ईशने)
एब्दू ञ्चं जुं सः अमृते अमृतोद्धवे अमृतेश्वरि अमृत-
वर्षिणि अमृतं स्रावय स्रावय स्वाहा। महाकामदुघेश्वरी-
वृन्दमण्डितासनसंस्थिता सवंसोभाग्यजननी श्रीमहात्रिपुर-
सुन्दरी। अमृतेश्वरीकामदुघाम्बाश्रीपादुकां पूजयामि तपयामि
नमः। (अगयेये)
ओं हीं श्रीं ह्कीं ओं नमो भगवति माहेश्वरि अन्नपूर्ण ममा-
भिठषितमन्नं देहि स्वाहा। महाकामदुघेश्वरीबृन्दमण्डिता-
सनसंस्थिता सर्वसोभाग्यजननी श्रीमहात्रिपुरसुन्द्री।
© श्रीपादुकां [> ५ (~
अन्नपृणाकामटुघाम्बा पूजयामि तपयामि नमः।
(नैते)
\/ पञ्च रलाम्बाः।

मूलम्‌। महारलेश्वरीवृन्दमण्डितासनसंस्थिता स्वंसोभाग्य-


जननी श्रीमहात्रिपुरसुन्दरी। श्रीविद्यारलाम्बाश्रीपादुकां
पूजयामि तपयामि नमः। (मध्ये)

ज्द्ीं १ चण्डे तत + _(~< ^ काठमन्थ =


जदा मह :सकषाण न हः। महा

श्रीविद्यानवावरणपूजापद्धतिः। ११२

रलेश्वरीवृन्द्मण्डितासनसंस्थिता स्वंसोभाग्यजननी
श्रीमहात्रिपुरसुन्दरी। सिद्धलक्ष्मीरलाम्बाश्रीपाटुकां पूजयामि
तपयामि नमः। (वायव्ये)
एहींश्रीं एं ङ्कीं सोः ओं नमो भगवति राजमातद्नीश्वरि
सर्वजनमनोहरि सर्वमुखरज्जनि छ्रीं हीं श्रीं सवंराजवरंकरि
सर्वखीपुरुषवरंकरि सवदुष्टमृगवशंकरि सवंसत्ववशंकरि
सर्व॑लोकवशंकरि तरेटोक्यं मे वशमानय स्वाहा सोः छी श्रीद
ए। महारलेश्वरीवृन्दमण्डितासनसंस्थिता सव॑सोभाग्यजननी
श्रीमहात्रिपुरसुन्दरी। राजमातद्वीश्वरी-रलाम्बाश्रीपादुकां
पूजयामि तपयामि नमः। (ईशाने)

श्रीं हीं श्रीं। महारलश्वरीवृन्दमण्डितासनसंस्थिता सर्व-


सोभाग्यजननी श्रीमहात्रिपुरसुन्दरी। मुवनेश्वरीरलाम्बा-
श्रीपादुकां पूजयामि तपयामि नमः। (आगेये)

ए गों एँ नमो भगवति वाताछि वार्ताच्छि वाराहि वाराहि


वराहमुखि वराहमुखि अन्धे अन्धिनि नमः रुन्धे रुन्धिनि
नमः जम्भे जम्मिनि नमः मोहे मोहिनि नमः स्तम्भे
स्तम्मिनि नमः सवदुषप्रुष्टानां सर्वेषां सवेवाक्चित्त-
चक््मुखगतिजिहास्तम्भनं कु रु कु रु रीघ्रं वश्यं पे ग्ल पे
ठः ठः ठः ठः हुं फट्‌ स्वाहा। महारलेश्वरीवृन्दमण्डिता-
सनसंस्थिता सर्वसोभाग्यजननी श्रीमहात्रिपुरसुन्द्री।
वाराहीरलाम्बाश्रीपाटुकां पूजयामि तर्पयामि नमः। (नैते)

११४

श्रीविद्यानवावरणपूजापद्धतिः।

षड्दरोनविद्या।

तारे तुत्तारे तुर स्वाहा। तारादेवताधिष्टितवोद्धदशनश्रीपादुकां


पूजयामि तपयामि नमः।

गायत्री परोरजसि सावदोम्‌। बह्यदेवताधिष्ठितवेदिकदरन-


श्रीपादुकां पूजयामि तपयामि नमः।

ओं हीं नमदिदवाय। रुद्रदेवताधिष्टितरोवदरशनश्रीपादुकां


(~ ^ __

पूजयामि तपयामि नमः।

ओं ही घृणिस्सूयं आदित्योम। सूर्यदेवताधिष्ठितसोरदशन-

श्रीपादुकां पूजयामि तपयामि नमः।

ओं नमो नारायणाय। विष्णुदेवताधिष्ठितवेष्णवदरशनश्री-


पादुकां पूजयामि तपयामि नमः।

ओं श्रीं हीं श्रीं भुवनेश्वरीदेवताधिष्टितशाक्तदशनश्रीपादुकां

[3 ^ __ (~
पूजयामि तपयामि नमः।
षडाधारपूजा।
सां हंसः मूलाधाराधिष्ठानदेवताये साकिनीसहितगण-
नाथस्वरूपिण्ये नमः। गणनाथस्वरूपिण्यम्बाश्रीपादुकां
पूजयामि तपयामि नमः।

कां सोहं स्वाधिष्ठानाधिष्ठानदेवताये काकिनीसहितनह्य-

श्रीविद्यानवावरणपूजापद्धतिः। ११५

स्वरूपिण्ये नमः। बह्यस्वरूपिण्यम्बाश्रीपादुकां पूजयामि

तपयामि नमः।

लां हंसस्सोहं मणिपूरकाधिष्ठानदेवताये लाकिनीसहित-

विष्णुस्वरूपिण्ये नमः। विष्णुस्वरूपिण्यम्बाश्रीपादुकां

पूजयामि तपयामि नमः।

रां हंसदिशवस्सोहम्‌ अनाहताधिष्ठानदेवतायै राकिणी

सहितसदारिवस्वरूपिण्ये नमः। सदारिवस्वरूपिण्यम्बा-

श्रीपादुकां पूजयामि तपयामि नमः।

डां सोहं हंसदिदशवः विशुच्यधिष्ठानदेवताये डाकिनी-

सहितजीवेश्वरस्वरूपिण्ये नमः। जीवेश्वरस्वरूपिण्यम्बा-

श्रीपादुकां पूजयामि तपयामि नमः।

हां हंसरिशवस्सोहं सोहं हंसरिशवः आ ज्ञाधिष्ठानदेवताये

हाकिनीसहितपरमात्मस्वरूपिण्ये नमः। परमात्म-


(^ ५ (~~ © _

स्वरूपिण्यम्बाश्रीपादुकां पूजयामि तपयामि नमः।

आम्नायसमष्टिपूजा।

हरं हस्क्तरीं हस्रोः। पूवा्नायसमयविदयश्वयुन्मोदिनी


देव्यम्बाश्रीपादुकां पूजयामि तपयामि नमः।

मूलं गुरुत्रयगणपतिपीटठत्रयसहिताये शुद्धविद्यादिसमय-वि


न श्वरीपर्यन्त (~€ _ (~ न (^~ ~ =, (^ (~.
देश्वरीपयन्तचतुविंशतिसहस्रदेवतापरिसेविताये कामगिरि-

श्रीविद्यानवावरणपूजापद्धतिः।

पीठस्थितायै पूरवाभ्नायसमष्टिरूपिण्यै श्रीमहात्रिपुरसुन्दरय


नमः। श्रीमहात्रिपुरसुन्द्रीश्रीपादुकां पूजयामि तपयामि
नमः।
ओं दीँ न्ने क्चिन्नमदद्रवे कु ठे हृसोः। दक्षिणाम्नाय-
समयविदेश्वरीभोगिनीदेव्यम्बाश्रीपादुकां पूजयामि तपयामि
नमः।

८ मूल भरवाटकनवासद्धाघवट्‌ कत्रयपदयुगसाहताय साभाग्य-

विद्यादिसमयवियेश्वरीपयन्तत्रिशत्सह स्रदेवतापरिसेविताये
पृणगिरिपीटस्थिताये दक्षिणाम्नायसमष्टिरूपिण्ये श्रीमहा-
त्रिपुरसुन्दये नमः। श्रीमहात्रिपुरसुन्दरीश्रीपादुकां पूजयामि
तर्पयामि नमः।

हस्रे हसी हस्रः हस्ख्फ़रे। भगवत्यम्बे हसक्षमलवरयुं


हस्स्परं अघोरमुखि छं द्रीं किणि किणि विच्वे हस्र
हुस्स्फरे हस्रोः। पश्चिमाभ्नायसमयवियेश्वरीकु ञ्चिकादेव्यम्बा-
श्रीपादुकां पूजयामि तपयामि नमः।

% मूलं दशादूतीमण्डलत्रयदशावीरचतुःषष्टिसिद्धनाथसहि ताये


लोपामुद्रादिसमयविदयेश्वरीपयन्तद्विसहस्रदेवतापरिसेविताये
जालन्धरपीटस्थिताये पश्चिमाम्नायसमष्टिरूपिण्ये श्रीमहा-
त्रिपुरसुन्दये नमः। श्रीमहात्रिपुरसुन्दरीश्रीपादुकां पूजयामि
तपयामि नमः।

श्रीविद्यानवावरणपूजापद्धतिः। ११७

% हर्स्फ र महाचण्डयोगीश्वरि काछ्छिकि फट्‌। उत्तराम्नाय-


समयविदयेश्वरीकाक्िकादेव्यम्बाश्रीपादुकां पूजयामि तपयामि
नमः।

% मूलं नवमुद्रापञ्चवीरावकीसहितायै तु्याम्बादिसमयविये-


श्वरीपर्यन्तसहस्रदेवतापरिसेवितायै ओड्याणपीटस्थितायै
उत्तराम्नायसमष्टरूपिण्ये श्रीमहात्रिपुरसुन्दयें नमः। श्रीमहा-
त्रिपुरसुन्दरीश्रीपादुकां पूजयामि तपयामि नमः। *

ततः अज्गपरत्यङ्गदेवतार्चनं कृ त्वा, मूलेन देवीं त्रिः संतर्पयेत्‌॥

* षोडरयुपासकानाम्‌।

9 मखपरयघच्‌ महिचनडयङ््‌ गंशफर्‌ ऊ्वा्नायसमय-


विदयेश्वर्यम्बाश्रीपादुकां पूजयामि तपयामि नमः।

मूलं श्रीमन्मालिनिमन्रराजगुरुमन्डलसहितायै पराम्बादि-


समयवियेश्वरीपर्यन्ताशीतिसहस्रदेवतापरिसेविताये शाम्भव-
पीठस्थितायै उर्ध्वाम्नायसमष्टिरूपिण्यै श्रीमहात्रिपुरसुन्दरय
नमः। श्रीमहात्रिपुरसुन्दरीपराभ्रारिकाश्रीपादुकां पूजयामि

तर्पयामि नमः।

¢ भगवति विच्चे महामाये मातङ्खिनि न्दू अनुत्तरवाग्वादिनि


ह्स्र हस्स्फरं हसरोः। अनुत्तरशाङ्कर्यम्बा श्रीमहात्रिपुर-
सुन्दरीश्रीपाटुकां पूजयामि तर्पयामि नमः।

११८ श्रीविद्यानवावरणपूजापद्धतिः।

अथ रदिममाला।
एकी सोः। सोः कीरे पं्कीं सोः॥ १॥
इति नवाक्षरी श्रीदेव्यङ्गभूता बाला।
हीं श्रीं छी ॐ नमो भगवति अन्नपूर्णे ममाभिरषितमन्नं देहि
स्वाहा ॥२॥ इति श्रीदेव्या उपाङ्गभूता अन्तपूर्णा।
ॐ आं हीं कों एहि परमेश्वरि स्वाहा ॥३॥
इति श्रीदेवीप्रत्यङ्गभूता अश्वारूढा।
कणएईलहीं हसकहलहीं सकलहीं॥४॥
इति मूलविद्या।
पँ नमः उच्छिष्टचाण्डालि मातद्चिं सर्ववशाङकरि स्वाहा ॥५॥
इति श्यामाक्गभूता लघुश्यामा।
ए छं सोः वद्‌ वद्‌ वाग्वादिनि स्वाहा ॥६॥
इयं श्यामोपाङ्गभूता वाग्वादिनी
ॐ ओष्टापिधाना नकु ली दन्तैः परिवृता पविः।

€ ~,

सवस्य वाच ईशाना चार मामिह वादयेत्‌॥७॥


इयं श्यामाप्रत्यङ्गभूता नकु लीविद्या।

¢ मूलं परिपूणानन्दनाथादिनवनाथसहितायै चतुरदंशमूल-


विद्यादिश्चीपूर्तिविद्यान्तानन्तदेवतापरिसेवितायैअनुत्तरास्नाय-
समष्टिरूपिण्ये श्रीमहात्रिपुरसुन्दर्ये नमः। श्रीमहात्रिपुर-
सुन्दरीपराभद्रारिकाश्रीपादुकां पूजयामि तपयामि नमः।

श्रीविद्यानवावरणपूजापद्धतिः। ११९

एहींश्रींदे्कीं सोः ओं नमो भगवति श्रीमातद्वीश्वरि


सवेजनमनोहरि सवमुखरञ्जिनि ह्वीं हीं श्रीं सवराजवराङ्करि
सवख्रीपुरुषवशङ्करि सवदुष्टमृगवशङ्करि सवंसत्ववशङ्करि
सवलोकवराङ्करि तरेटोक्यं मे वशमानय स्वाहा सोः रीं ए श्रीं

हीं ए्‌॥८॥ इत्यष्टनवतिवर्णा राजस्यामला।


ल वाराहि कै उन्मत्तभैरविपादुकाभ्यां नमः॥९॥
इयं वार्ताल्यङ्गभूता लघुवार्ताली।

ओं हीं नमो वाराहि घोरे स्वप्नं ठ ठ स्वाहा ॥ १०॥

इयं स्वप्ने शुभाशुभवक्तरी वार्ताल्या उपाङ्गभूता स्वप्नवाराही।


ए नमो भगवति तिरस्करिणि महामाये महानिद्रे सकल-
पद्युजनमनश्चक्षुःश्रोत्रतिरस्करणं कु रु कु रु हं फट्‌ स्वाहा ॥ ११॥
इति वार्तालीप्रत्यङ्गभूता तिरस्करिणी।

ए ग्लो एँ नमो भगवति वातांलि वातालि वाराहि वाराहि


वराहमुखि वराहमुखि अन्धे अन्धिनि नमः। रुन्धे रुन्धिनि
नमः। जम्भे जम्मिनि नमः। मोहे मोहिनि नमः। स्तम्भे
स्तम्मिनि नमः। सव॑दु्प्रदष्टानां सर्वेषां स्ववाक्चित्त-
चक्षुमुखगतिजिह्वास्तम्भनं कु रु कु रु शीघ्रं वश्यं ए ग्टों ठः
ठः ठः ठः हं अस्राय फट्‌ ॥ १२॥

इति द्वादशोत्तरशताक्षरो महावाराहीमन्त्रः।


ूर्वोक्ताभिश्चतसृभिः युक्ता इयं महावाराही आज्ञाचक्रे परिपूज्या॥

कणएईलहसकहलसकलदीं॥ १३॥
इति त्रयोदशाक्षरी श्रीपूर्तिविद्या। (ब्रह्मरन्ध्रे)

१२०

ओं

ओं

ओं

पञ्चम्ये
दण्डनाथाये
सङ्केताये
समयेश्वयँ
समयसङ्कताये

वाराय

(^ _ ~,

सङ्गीतयोगिन्ये
श्यामाये
ङ्यामच्छाये
मन्रनायिकाये
मन्त्रिण्यै
सचिवेशान्ये
प्रधानेश्यै
शुकप्रियायं

सिहासनेरये
टलिताये
महाराल्ये

श्रीविद्यानवावरणपूजापद्धतिः।
दण्डनाथानामानि।

नमः

ओं पोत्रिण्ये
शिवायै
वार्ता्छये
महासेनाय
आज्ञाच्के श्चये
अरिघ्ये

मन्िणीनामानि।

नमः

1/1
4८4
1/1
44
1/1
44

4८4

ओं वीणावत्ये
वेणिक्ये
मद्रिण्ये
प्रियकप्रियाये
नीपप्रियाये

कदम्बेरये

नमः

1/1

1/1

4८4

4८4
4८4

नमः

कदम्बवनवासिन्ये

सदामदाये

ठलितानामानि।

नमः

4८4

44

वराङु शाये
चापिन्ये
त्रिपुराये

4८4

44

44

1/1

44

44

4८4

1/1

1/1

44 ८
श्रीविद्यानवावरणपूजापद्धतिः। १२१

ओं महात्रिपुरसुन्द्यै नमः ओं कामराजप्रियायै नमः

सुन्दर्य # कामकोटिकायै “
चक्रनाथाये ५ चक्रवर्तिन्ये ५
साम्नाह्य 9 महाविद्याये ५
चक्रिण्यै ४ शिवानङ्गवल्छभाये “
चक्रे श्वय “ सर्वपाटलाये “
महादेव्यै ष कु टनाथाये ॥
कामेरये ५ आस्नायनाथाये ^
परमेश्वरे “ सर्वा्नायनिवासिन्ये “
ओं श्रद्वारनायिकाये नमः
अथ यथावकाशं सहस्रनामावल्यादिना अर्चनं कु र्यात्‌।
धूपः।

४ धूरसि धूवं धूवन्तं धूवं तं योऽस्मान्‌ धूति तं धुव यं वयं


धू्वामस्त्वं देवानामसि ससितमं पप्रितमं जुष्टतमं वहवितमं
देवहतममहतमसि हविर्ध॑नं द हस्व माहारमित्रस्य त्वा
चक्षुषा प्रक्षे माभेमां संविक्था मा त्वा हिसिषम्‌।

ओं श्रीटलितामहान्निपुरसुन्द्रीपराभद्रारिकाये नमः
धूपमाघ्रापयामि। धूपानन्तरमाचमनीयं समप॑यामि॥

१२२ श्रीविद्यानवावरणपूजापद्धतिः।

दीपः।
उदीप्यस्व जातवेदं ५ (^ _(^।९ | |
उरीप्यस्व पन्नन्निक्रति मम॑। पशुश्च मद्यमाव॑ह
जीव॑नं च दिशो दिश। मा नों हिश्सीजातवेदो गामश्च
पुरुषं जग॑त्‌। अविभ्रद्न आग॑हि भरिया मा परिपातय ॥
ओं श्रीटलितामहात्रिपुरसुन्द्रीपराभद्रारिकाये नमः दीपं
दशेयामि। दीपानन्तरमाचमनीयं समर्पयामि ॥
ततः सर्वसङ्गोभिण्यादिमुद्राः प्रदर्शयेत्‌॥
नेवेयम्‌।
श्रीदेव्यग्रे चतुरश्रमण्डलं सामान्यार्घ्योदके न विधाय तत्र आधारोपरि
स्थापितं सौव्णरौप्यकास्यादिस्थालीचषकभरितं भक्ष्यभोज्यचोष्य-

लेद्यपेयात्मकं रसवट्व्यञ्चनमञ्चुलं प्राज्यकपिलाज्यं दधिदुग्धमुग्धं यथा-


संभव वा नैवेद्यं विधाय।

मूलेन निरीक्ष्य -
४ एेहः - इति अस्रेण प्रोक्ष्य

ओं जुं सः वौषट्‌ - इति सप्वारमभिमन्त्ितजलेन प्रोक्ष


चक्रमुद्रप्रद््य।

४ यं - इति वायुबीजेनाधोमुखवामकरेण सप्तवारं जपन्‌ तद्रतदोषान्‌


संशोष्य

श्रीविद्यानवावरणपूजापद्धतिः। १२३

४ रं - इति वह्निबीजेन अधोमुखदक्षकरेण संदह्य।


४ वं - इति धेनुमुद्रया अमृतीकृ त्य।
¢ मूलेन विशेषार्घ्यनिन्दुभिः प्रोक्ष्य।
४ मूलेन सप्तवारमभिमन््य।
४ ओं क्कीं कामदुघे अमोघे वरदे विच स्फु र स्फु र श्रीं परश्रीं।
इति कामधेनुविद्यया धेनुमुद्रयाऽमृतीकृ त्य।
देव्यै पाद्यमर्घ्यमाचमनीयं दत्वा -
£ मूलेन देवीं त्रिः संतर्प्य
पात्रान्तरे विशेषार्घ्य किं चिदृहीत्वा वामाङ्गेन नैवेद्यपात्र स्पृशन्‌।
मूलं साङ्गाय सायुधायै सवाहनायै सपरिवारायै स्वात्मि-

काये श्रीमहात्रिपुरसुन्द्रीपराभट्रारिकाये नैवेद्यं कल्पयामि


नमः - इति नैवेद्यपरिसरे संस्थाप्य कृ ताञ्जलिः -

¢ हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृ तम्‌।


पञ्चधा षड्सोपेतं गृहाण परमेश्वरि ॥
रार्क रापायसापृपघृतव्यञ्जनसंयुतम्‌।
विचित्ररुचि नैवेदं हृयमावेद्याम्यहम्‌॥ इति निवेद्य
ओं भूभुवस्स्वः + परिषिञ्चामि। अमृतोपस्तरणमसि -
इति देव्यै आपोशनं दत्वा॥

१२४ श्रीविद्यानवावरणपूजापद्धतिः।

वामकरेण ग्रासमुद्रां दर्शयन्‌, दक्षकरेण प्राणादिप्चमुदरप्रदर्शनपूर्वकं


प प्राणाहुतीः कल्पयेत्‌। यथा -

ए प्राणाय स्वाहा ।

छ्धीं अपानाय स्वाहा।

सोः व्यानाय स्वाहा।

एं कीं उदानाय स्वाहा।

ए की सोः समानाय स्वाहा।

ब्रह्मणे स्वाहा।

ए क-५ आत्मतत्त्वव्यापिका श्रीमहात्रिपुरसुन्द्री तृप्यतु।

छी ह-६ विद्यातत््व्यापिका ध

सोः स-४ शिवतत्वव्यापिका +

ए ह्वी सौः मूलं सर्व॑तत्वव्यापिका “


इति किचित्किं चित्‌ सामान्यार््योदकं दद्यात्‌।

चित्पात्रे सद्धविस्सोख्यं विविधानेकभक्षणम।


निवेदयामि ते देवि सानुगाये जुषाण तत्‌॥
मधु वातां ऋतायते मधुं क्षरन्ति सिन्धव॑ः। माध्वीनं
सन्त्वोषधी॥। मधु नक्तमुतोषसि मघुमत्पाथिवँ रज॑ः।
मधु दयोरस्तु नः पिता। मधुमान्नो वनस्पतिमधुमोँ अस्तु
सूयः। माध्वीगावो भवन्तु नः । इति पुष्पाञ्जलिं विन्यस्य नैवेद्यजातं
तादात्म्येन समर्पयेत्‌॥

न्ट

न न न < न न < "< न

श्रीविद्यानवावरणपूजापद्धतिः। १२५

2.

नमस्ते देवदेवि स्व॑तृप्तिकरं परम्‌।


अन्यानिवेदितं शुद्धं प्रकृ तिस्थं सुशीतलम्‌।
अमृतानन्द्सम्पूणं गृहाण जलमुत्तमम्‌॥
४ श्रीलिताये अमृतपानीयं समपंयामि।
भुञ्जाना परदेवतां ध्यायेत्‌।

४ ब्र्येशादयेः सरसमभितः सुपविष्टैः समन्ता-


िव्याकल्पेलुकितरमणी [३

दिव्याकल्पैरंलितरमणी वीज्यमाना सखीभिः।


नमकीडाप्रहसनपरा हासयन्ती सुरेशान
भुङ्के पात्रे कनकखचिते षड़सान्‌ लोकधात्री ॥

देवीं भुक्तवतीं सुतृप्ा ध्यात्वा।


४ ओं अमृतापिधानमसि । इत्युत्तरापोशनं दत्वा -

¢ श्रीललिताये हस्तप्रक्षालनं गण्ड्षं पादप्रक्षालनमाचमनीयं


कल्पयामि नमः।

ताप्रबलिपात्रे निवेदनसामग्रीः किं चित्किं चिदादाय निवेदनपात्राणि


निर्गमय्य तत्स्थलमस्रेण शोधयेत्‌।
ताम्बूलम्‌।

£ वनस्पतिदेवत्याय ताम्बूलाय नमः।


इति सामान्यार्घ्योदके न प्रोक्ष्य -

१२६ श्रीविद्यानवावरणपूजापद्धतिः।
तमाठदलकपुरपूगभागसमन्वितम्‌।
एलापत्रसुसंयुक्तं ताम्बूलं प्रतिगृद्यताम्‌॥

¢ ओं श्रीटलिताये ताम्बूलं कल्पयामि नमः॥

कु टदीपः।
मूलं अन्तस्तेजो बहिस्तेज एकीकृ त्यामितप्रभम्‌।
त्रिधा दीपं परिभ्राम्य कु लदीपं निवेदये ॥
कपूरनीराजनम्‌।

४ सोमो वा एतस्य राज्मादत्ते। यो राजा सत्राज्यो वा सोमेन


यजते। देवसुवामेतानि हवीषि भवन्ति। एतावन्तो वे देवानं
सवाः। त एवास्मै सवान्‌ प्रयच्छन्ति। त एलं पुनः सुवन्ते
राज्याय। देवस्‌ राजा भवति॥

% स्वस्ति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठिकं राज्यं


महाराज्यमाधिपत्यम्‌॥ न तत्र सूर्यो भाति न चन्द्रतारकं
नेमा विद्युतो भान्ति कृ तोऽयमभ्निः। तमेव भान्तमनुभाति
सर्वं तस्य भासा सर्वमिदं विभाति॥ राजाधिराजाय प्रसद्य
साहिने नमो वयं वैश्रवणाय कु् महे। समेकामांकामकामाय
मद्यम्‌। कामेश्वरो वैश्रवणो ददातु। कु बेराय वैश्रवणाय
महाराजाय नमः॥

श्रीविद्यानवावरणपूजापद्धतिः। १२७

मन्रपुष्पम्‌।

योऽपां पुष्पं॑वेद्‌। पुष्पवान्‌ प्रजावान्‌ पशुमान्‌ भवति।


चन्द्रमा वा अपां पुष्पम्‌। पुष्पवान्‌ प्रजावान्‌ पशुमान्‌ भवति।
य एवं वेद्‌। योऽपामायतनं वेद्‌। आयतनवान्‌ भवति।
अभ्निवां अपामायतनम्‌। आ०। योऽग्ेरायतनं वेद्‌। आ०।
आपो वा अग्नेरायतनम। आ०। य एवं वेद्‌। योऽपामायतनं वेद्‌
आ०। वायु्वा अपामायतनम्‌। आ०। यो वायोरायतनं वेद्‌।
आ०। आपो वे वायोरायतनम। आ०। य एवं वेद्‌ । योऽपामायतनं
वेद्‌। आ०। असो वै तपन्नपामायतनम्‌। आ०। योऽमुष्य तपत
आयतनं वेद्‌। आ०। आपो वा अमुष्य तपत आयतनम्‌।
आ०। य एवं वेद्‌। योऽपामायतनं वेद। आ०। चन्द्रमा वा
अपामायतनम्‌। आ०। यश्चन्द्रमस आयतनं वेद्‌। आ०। आपो
वे चन्द्रमस आयतनम्‌। आ०। य एं वेद। योऽपामायतनं वेद।
आ०। नक्षत्राणि वा अपामायतनम्‌। आ०। यो नक्षत्राणामायतनं
वेद्‌। आ०। आपो वे नक्षत्राणामायतनम्‌। आ०। य एं वेद्‌।
योऽपामायतनं वेद। आ०। पर्जन्यो वा अपामायतनम्‌। आ०।
यः पर्जन्यस्यायतनं वेद्‌। आ०। आपो वे प्जन्यस्यायतनम।
आ०। य एवं वेद्‌। योऽपामायतनं वेद्‌। आ०। संवत्सरो वा
अपामायतनम्‌। आ०। यस्संवत्सरस्यायतनं वेद्‌। आ०। आपो
वे संवत्सरस्यायतनम्‌। आ०। य एवं वेद्‌। योऽप्सु नावं प्रतिष्ठितां
वेद्‌ । प्रत्येव तिष्ठति ॥

१२८
श्रीविद्यानवावरणपूजापद्धतिः।

शिवे शिवसुरीतलामृततरङ्गगन्धो्छस-
न्नवावरणदेवते नवनवामृतस्यन्दिनि।

गुरुक्रमपुरस्कृ ते गुणशरीरनित्योल्वलठे
षडद्गपरिवारिते कलित एष पुष्पाञ्जलिः ॥ १॥

समस्तमुनियक्षकिपुरुषसिद्धविद्याधर-
गुहासुरसुराप्सरोगणमुखे्गणः सेविते।
निवृत्तितिरकाम्बरप्रकृ तिशान्तिविद्याकला-
कलापमधुराकृ ते कलित एष पुष्पाञ्जलिः ॥२॥
तरिवेदकृ तविग्रहे त्रिविधकृ त्यसंघायिनि
त्रिरूपसमवायिनि त्रिपुरमाग॑सन्चारिणि।
त्रिखोचनवुदटुम्बिनि त्रिगुणसंविदुद्यत्पदे
त्रयि त्रिपुरसुन्दरि त्रिजगदीरि पुष्पाञ्जलिः ॥३॥

पुरन्दरजलाधिपान्तककु बेररक्षोहर-
प्रभञ्जनधनञ्जयप्रभृतिवन्दनानन्दिते।

प्रवारुपद्पीठिकानिकटनित्यवतिस्वभू-
विरिश्चिविहितस्तुते विहित एष पुष्पाञ्जलिः ॥४॥

यदानतिवलाद्लङ्कतिरुदेति विद्यावय-
स्तपोद्रविणसोरभाकृ तिकवित्वसंपन्मयी।

जरामरणजन्मजं भयमपेति तस्ये समा-


हिताखिलसमीहितप्रसवभूमि तुभ्यं नमः॥५॥

श्रीविद्यानवावरणपूजापद्धतिः।

निरावरणसंविदुद्रमपरास्तभेदोटछस-
त्पदास्पदचिदेकतावरशरीरिणि स्वैरिणि।

रसायनतरङ्गिणीरुचितरद्गसञ्चारिणि
प्रकामपरिपूरणि प्रसृत एष पुष्पाञ्जलिः ॥६॥

तरङ्गयति संपदं तदनु संहरत्यापदं


सुखं वितरति भ्रियं परिचिनोति हन्ति द्विषः।
क्षिणोति दुरितानि यत्मणतिरम्ब तस्ये सदा

^ ^ कः

शिवडरि दिवे परे दिवपुरन्धि तुभ्यं नमः॥७॥

त्वमेव जननी पिता त्वमथ बान्धवस्त्वं सखा


त्वमायुरपरं त्वमाभरणमात्मनस्त्वं कला।
त्वमेव वपुषः स्थितिस्त्वमखिलायतिस्त्वं गुरुः
प्रसीद परमेश्वरि प्रणतिपात्रि तुभ्यं नमः॥८॥
कञ्जासनादिसुरवृन्दलसत्किरीट-
कोयिप्रघरषणसमुज्वलदाद्विपीरे।
त्वामेव यामि शरणं विगतान्यभावं
दीनं विलोकय दयाद्रविलोचनेन ॥९॥

श्रीलितामहात्रिपुरसुन्दय नमः। पुष्पाञ्जलि समप॑यामि॥

१२९

१२० श्रीविद्यानवावरणपूजापद्धतिः।

॥ सप्तमः खण्डः ॥

कामकलाध्यानम्‌।
स्थूलम्‌ - बिन्दुना मुखं निन्दु्रयेन कु चौ सपरार्धन योनिः इति
कामकलां ध्यायेत्‌॥
महामन्रराजान्तबीजं पराख्यं
स्वतो न्यस्तबिन्दु स्वयं न्यस्तहाद॑म।
भवदक्रवक्षोजगुह्यामिधानं
स्वरूपं सकृ द्धावयेत्स त्वमेव ॥ १॥
तथान्ये विकल्पेषु निर्विण्णचित्ता-
स्तदेकं समाधाय बिन्दुत्रयं ते।
परानन्दसंधानसिन्धो निमसाः
पुनर्गभ॑रन्ध्रं न पश्यन्ति धीराः ॥२॥
सुकष्मम्‌ -
कामकला = क्‌+अ+अ, म्‌+अ, क्‌+अ, ल्‌+अ~+अ।
कामशब्दविमर्शः -
क्‌ = माया, अ = तदवच्छिन्नं चैतन्यमीश्वरः, अ = शुद्धचैतन्यम्‌ ;
म्‌ = अविद्या, अ = तदवच्छिन्नं चैतन्यं जीवः। मायावच्छिन्नचैतन्यम-
विद्यावच्छिन्तचैतन्यं च शुद्धचैतन्यमेव। उपाधिनिरसनेन जीवेश्वरौ
शुद्धव्रह्मणोऽभिन्नौ। सामानाधिकरण्येन जीव एव ईश्वरः। भागत्याग-
लक्षणयाऽयमर्थः पर्यवसन्नः। अहं सः = हसः, सः अह = सोहम्‌।

श्रीविद्यानवावरणपूजापद्धतिः। १३१

कलाशब्दविमर्शः -
क्‌ = आकाशम्‌ , अ = तदुपहितचैतन्यम्‌ , ल्‌ = पृथिवी,
अ = तदुपहितचैतन्यम्‌ , अ = शुद्धचैतन्यम्‌। पृथिव्याद्याकाशान्तं
परिदृश्यमानः सर्वः प्रपश्ो ब्रह्यैव। सर्वं खल्विदं ब्रह्म' इति हि श्रुतिः।
शिवाद्यवनिपर्यन्तपरिदृश्यमानसर्वप्रपश्चाधिष्ठाननिर्विंशेष -
ब्रहमैवाहमित्यखण्डार्थानुसंधानं कामकलाविमर्शः॥
सौभाग्यहदयम्‌ -

सौः इति शक्तिबीजं श्रीदेव्या हृदयत्वेन भावयेत्‌। सकारविसर्गं -


ओकारसमुदायः - सौः इति। सकारः तच्छब्दपर्यायः। विसर्गेण
हकारो लक्षितः। स च हशब्दपर्यायः। ओकारः तयोः सामरस्यबोधकः।
ब्रह्मैवाहमिति

कामकला ध्यातैव सौभाग्यहदयमामृष्टं भवति॥


॥ अएमः खण्डः ॥
होमः ॥

होमस्य इतिकर्तव्यता परिशिष्टे द्रष्टव्या होमः कृ ताकृ तः। अकरणे


न प्रत्यवायः, करणे तु श्रेय एव॥

१३२

श्रीविद्यानवावरणपूजापद्धतिः।

॥ नवमः खण्डः ॥
नलिदानादि हविःप्रतिपत्त्यन्तम्‌।

बलिदानम।

देव्या दक्षभागे सामान्यर््योदके न त्रिकोणवृत्तचतुरश्रात्मकं मण्डलं

परिकल्प्य -

ए व्यापकमण्डलाय नमः - इति गन्धाक्षतैरभ्यर्च्य।


अर्धभक्तपूरितोदकं सक्षीरादित्रयं बलिपात्र तत्र विन्यस्य।

ओं हीं सर्वविघ्रकृ ष्यः सर्वभूतेभ्यो ह फट्‌ स्वाहा - इति


मन्त्रं त्रिः पठित्वा दक्षकरापिंतं वामकरतत्त्वमुद्रास्पृष्ट सलिलं
बल्युपरि दत्वा वामपार््िघातकरास्फोटौ कु र्वाणः समुदितवक्त्रो
नाणमुद्रया बलि भूतैर्गरासितं विभाव्य योनिमुद्रया प्रणमेत्‌॥

ततः पादौ प्रक्षाल्य, आचम्य, प्रदक्षिणनमस्कारं कृ त्वा यथाशक्ति

जपमाचरेत्‌॥

गुह्यातिगुद्यगोग्री त्वं गृहाणास्मत्कृ तं जपम्‌।

सिद्धिभवतु मे देवि त्वत्सादान्मयि स्थिरा॥

इति जपं समर्पयेत्‌॥

स्तोत्रम्‌।

% गणेशग्रहनक्षत्रयोगिनीरारिरूपिणीम।
देवीं मन्रमयीं नोमि मातृकां पीठरूपिणीम्‌॥ १॥

श्रीविद्यानवावरणपूजापद्धतिः।
प्रणमामि महादेवीं मातृकां परमेश्वरीम्‌।
काठदह्ोहटो्टोरकलनाशमकारिणीम्‌॥२॥
यदक्षरेकमात्रेऽपि संसिद्धे स्पर्धते नरः।
रवितार्यन्दुकन्दरपशङ्रानखविष्णुभिः॥ ३॥
यदक्षरशरिज्योत्स्रामण्डितं भुवनत्रयम्‌।
वन्दे सर्वेश्वरी देवीं महाश्रीसिद्धमातृकाम्‌॥४॥
यदक्षरमहासूत्रप्रोतमेतजगच्तयम्‌।
ब्रह्माण्डादिकराहान्तं तां वन्द्‌ सिद्धमातृकाम्‌॥५॥
यदेकादरामाधारं बीजं कोणत्रयोद्धवम्‌।
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दरयते॥ ६॥
अकचादिटतोन्नद्धपयराक्षरवमिणीम्‌।
ज्येषठा्गवाहुपादाग्रमघ्यस्वान्तनिवासिनीम्‌॥ ७॥
तामीकाराक्षरोद्धारां सारात्सारां परात्पराम्‌।
प्रणमामि महादेवीं परमानन्द्रूपिणीम्‌॥ ८॥
अद्यापि यस्या जानन्ति न मनागपि देवताः।
के यं कस्मात्‌ क्र के नेति सरूपारूपभावनाम्‌॥९॥

वन्दे तामहमक्षय्यामकाराक्षररूपिणीम्‌।
देवीं कु लकलोद्छासप्रह्छसन्तीं परां शिवाम्‌॥ १०॥

१३३

१३४

श्रीविद्यानवावरणपूजापद्धतिः।

वरगानुक्रमयोगेन यस्यां मात्र्टकं स्थितम्‌।


वन्दे तामष्टवर्गोत्थमहासिच्यष्टके श्वरीम्‌॥ ११॥
कामपृणजकाराख्यश्रीपीठान्तर्निवासिनीम्‌।

~ (~

चतुराज्ञाकोशमूतां नोमि श्रीत्रिपुरामहम्‌॥ १२॥


इति द्वादशामिः शकेः स्तवनं सर्वसिदधिकृ त्‌।
देव्यास्त्वखण्डरूपायाः स्तवनं तव तद्यतः ॥ १३॥
भूमो स्खलितपादानां भूमिरेवावलम्बनम्‌।

त्वयि जातापराधानां त्वमेव शरणं शिवे॥ १४॥

जपो जल्पः शिल्पं सकठमपि मुद्राविरचना


गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः।
प्रणामः संवेशः सुखमखिलमात्मा्पणदशा
सपयापयांयस्तव भवतु यन्मे विटसितम्‌॥ १५॥

पिता माता भ्राता गुरुरथ सुहृ्रान्धवजनः


9 ४७ > (~ [>
प्रभुस्तीथं कमाविकलमिह चामुत्र च हितम्‌।

विद्द्धा विद्या वा पदमपि च तत्माप्यमसि मे

त्वमेव श्रीमातः स्वपिमि गतकः सुखतमः॥ १६॥

रशा द्राघीयस्या दरदलितनीटोत्पलरुचा

देवीयांसं दीनं रपय कृ पया मामपि रिवे।

अनेनायं धन्यो भवति न च ते हानिरियता

वने वा ह्य वा समकरनिपातो हिमकरः ॥ १७॥

श्रीविद्यानवावरणपूजापद्धतिः। १३५
हे सद्रूपिणि हे चिदचिरुदये हे कामराजप्मिये
हे भण्डासुरहन्ति हेऽद्धतनिघे हेऽनद्गसंजीविनि।
हे विश्चप्रसवित्रि हे सकरुण हे दीनरक्षामणे
हे श्रीमल्छलिताम्ब हे परदिवे मां पाहि डिम्भं निजम्‌॥ १८॥

नमो हेमाद्विस्थे रिवसति नमः श्रीपुरगते


नमः पद्माटव्यां कु तुकिनि नमो रलगृहगे।

नमः श्रीचक्रस्थेऽखिटमयि नमो बिन्दुनिलये


नमः कामेशाङू स्थितिमति नमस्तेऽम्ब ललिते ॥ १९॥
जय जय जगदम्ब भक्तवश्य

जय जय सान्द्रकृ पावशान्तरद्व।
जय जय निखिराथ॑दानशौण्डे
जय जय हे टलिताम्ब चित्सुखाम्धे ॥ २०॥

षडद्धदेवता नित्या दिव्याद्योघत्रयीगुरुन।


नमाम्यायुघदेवीश्च शक्तीश्चावरणास्थिताः ॥२१॥
अमुकानन्द्नाथाय मम श्रीगुरवे नमः।
अमुकानन्दनाथाय रुरवे परमाय मे॥२२॥
अमुकानन्दनाथाय गुरवे परमेष्ठिने।
यदिदं श्रीगुरुस्तोत्रं स्वस्वरूपोपलक्षणम्‌॥२३॥
बालभावानुसारेण ममेदं हि विचेष्टितम्‌।
मातृवात्सल्यसद शं त्वया देवि विधीयताम्‌॥ २४॥

एवमादिभिः स्तुतिभिरदेवीं स्तुयात्‌॥

१३६ श्रीविद्यानवावरणपूजापद्धतिः।

सुवासिनीपूजा।

प्रङ्निमन्त्रितां सुवासिनीमाहूय तां देवीरूपा विभाव्य -


ठं कीं सोः सुवासिन्यै अघ्यं कल्पयामि नमः । इत्यादिरीत्या

अर्घ्य-आचमन-स्नान-गन्ध-हरिद्राकु ङ्कम -पुष्प-धूप-दीप-


नैवेद्य-ताम्बूलानि दद्यात्‌, (सति विभवे वसनादीनि च)।

सा च दीक्षिता चेन्मूलेन समस्तप्रकटेत्यादिसमष्टिमन्त्रेण च क्रमेण


श्रीदेव्यै आवरणदेवताभ्यश्च पुष्पाञ्जलिं दद्यात्‌। ततस्तस्याः करे क्षीरपात्र
नागरखण्ड च समर्पयेत्‌। सा च उत्थाय शिरसि श्रीगुरुपादुकामनुना त्रिरिष्डा,
हदये आत्मचतुष्टयं संतर्प्य, चक्रे देवीं त्रिः संतर्प्य, मूलेन पात्रं वामकरे
धृत्वा दक्षकरेणाच्छाद्योपविश्य तत्वानि शोधयेत्‌। कर्ता पुनः पात्रान्तरमादाय
वक्ष्यमाणमन्त्रेण तस्यै समर्पयेत्‌। *

दीयते (~ ^~ |

४ अलिपात्रमिदं तुभ्यं दीयते पिरितान्वितम्‌।

स्वीकृ त्य सुभगे देवि यद्रो देहि रिपून जहि ॥

इति मन्त्रेण सुवासिन्यै अथवा श्रीदेव्यै समर्पयेत्‌। सापि तत्‌ सावशेषं


स्वीकृ त्य -
वत्स तुभ्यं मया त्तं पीतशेषं कु लामृतम्‌।

त्वच्छतून्‌ संहरिष्यामि तवाभीष्टं द्दाम्यहम्‌॥

इति मन्त्रेण प्रतिदद्यात्‌। ततः साधकः सुवासिनीं भोजयित्वा संतर्प्य


ताम्नूलाद्यैः संतोषयेत्‌॥

* अदीक्षिता चेदच्ठिपात्रदानमेव।

श्रीविद्यानवावरणपूजापद्धतिः। १३७

सामयिकपूजा।
ततः संनिहिते गुरौ गुरुं॑ नत्वा, गन्धकु ङ्कमादिभिरुपचर्य गुरु-
पादुकामनत्रेणाभिपूज्य पात्राणि समर्पयेत्‌। असंनिहिते गुरौ स्वशिरसि
गुरुत्रयं यजेत्‌। संनिहितान्‌ सामयिकानाहूय गन्धकु ङ्कमादिभिरुपचर्य
पात्राणि दद्यात्‌। पश्चात्‌ तत्त्वशोधनं कु र्यात्‌। सामयिकश्च पात्रमादाय
समस्तप्रकटेत्यादिसमष्टिमन्तरेण पुष्पाञ्जलिं दत्वा स्वशिरसि गुरुत्रयं
हदये आत्मचतुष्टयं च इष्टा देवीं संतर्प्य तत्त्वशोधनं यथोपदिष्ट कु र्यात्‌।

तततवरोधनम्‌।

¢ क~प प्रकृ त्यहंकारबुद्धिमनस्त्वक्चक्षुःश्रोत्रजिह्याघ्राणवाक्पाणि-


पादपायूपस्थ-शब्दस्पश्चैरूपरसगन्धा काश वायुवहि-
सलिलभूम्यात्मना अँ ° अः क-५ आत्मतत्त्वेन आणव-
मरखोधनारथं स्थूलदेहं परिशोधयामि जुहोमि स्वाहा। आत्मा
मे शुध्यन्तां ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा।

४ ह-६ मायाकलाऽविद्यारागकाटनियतिपुरुषात्मना कं ° मं
ह-६ विद्यातत््वेन मायिकमरुशोधना्थं सृष्ष्मदेहं परि-
शोधयामि जुहोमि स्वाहा। अन्तरात्मा मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा ।

¢ स-४ रिवराक्तिसदादिवेश्वरशुद्धविद्यात्मना यं ° क्षं स-४


शिवतत्वेन कार्मिकमरुखोधना्थं कारणदेहं परिशोधयामि
जुहोमि स्वाहा। परमात्मा मे शुध्यन्तां ज्योतिरहं विरजा
विपाप्मा भूयासं स्वाहा ।

१३८ श्रीविद्यानवावरणपूजापद्धतिः।

४ मूलं प्रकृ त्यहंकारबुद्धिमनस्त्वक्क्षुःश्रोतजिहाघ्राणवाक्‌


पाणिपादपायुपस्थ-शब्दस्पशेरूपरसगन्धाकाशवायुवहि-
सकिलभूमिमायाकलाऽविद्यारागकालनियतिपुरुषशिव-
शक्तिसदारिवेश्वरशुद्धविद्यात्मना अं आं ° ठं क्षं मूलं
सर्व॑तत्तवेन स्वदेहं सर्वदेहाभिमानिनं जीवात्मानं परि-
शोधयामि जुहोमि स्वाहा। ज्ञानात्मा मे शुध्यन्तां
ज्योतिरहं विरजा विपाप्मा भूयासं स्वाहा। *

आदरं ज्वलति ज्योतिरहमस्मि। ज्योतिर्ज्वरति बरह्माहमस्मि।


योऽहमस्मि ब्रह्माहमस्मि। अहमस्मि ब्रह्माहमस्मि।
अहमेवाहं मां जुहोमि स्वाहा ॥
इति (गुरौ संनिहिते होष्यामि इति सप्रार्थ्य गुरोरनुज्ञां लब्ध्वा)

चिदग्रौ होमबुट्ध्या जुहयात्‌।


ततः पात्र प्रक्षाल्य तत्र सुवर्णपुष्पाक्षतानिक्षिप्य

¢ देवनाथ गुरो स्वामिन्‌ देशिक स्वात्मनायक।

त्राहि ताहि कृ पासिन्धो पात्रं पू्ण॑तरं कु रु ॥

इति गुरवे समर्पयेत्‌। असंनिहिते गुरौ स्वशिरसि पात्रं निधाय


आत्मपात्रमण्डले निक्षिपेत्‌

* षोडश्यूपासकानां पश्चमपात्रेण -

% मूलं पणमदः पृणमिदं पृणात्पणमुदच्यते।


पृणस्य पृणमादाय पृणमेवावदिष्यते॥

श्रीविद्यानवावरणपूजापद्धतिः। १३९

॥ द्रमः खण्डः ॥
पूनासमपेण-देवतोद्रासने।
साधु वाऽसाधु वा क्म यद्यदाचरितं मया।
तत्सवं कृ पया देवि गृहाणाराधनं मम॥
देवनाथ गुरो स्वामिन्‌ देहिक स्वात्मनायक।
तराहि तराहि कृ पासिन्धो पूजां पू्ण॑तरां कु रु ॥
इति देव्या वामहस्ते पूजां समर्प्य, शङ्खमुद्धूत्य, देव्युपरि त्रिः
परिभ्राम्य, तज्जलं हस्ते समादाय, सामयिकानात्मानं च मूलेन प्रोक्ष्य
शङ्कं प्रक्षाल्य निदध्यात्‌।
ततो मूलेन त्रिधा तीर्थनिर्माल्ये स्वीकृ त्य -
% ज्ञानतोऽज्ञानतो वापि यन्मयाचरितं दिवे।
तव कृ त्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥
इति क्षमाप्य सर्वासामावरणदेवतानां श्रीदेव्यङ्गे विलयं विभाव्य
खेचरी बद्ध्वा -
¢ हत्पद्मक्णिकामध्ये रिवेन सह रङ्करि।
प्रवि त्वं महादेवि सर्वैरावरणैः सह॥
इति तेजोरूपेण परिणतां श्रीदेवी पूर्ववत्‌ हदयं नीत्वा, तत्र च मूर्ति
प्योपचरैः संपूज्य, पुनः आत्माभित्तसंविद्रूपेण भावयेत्‌॥

१४० श्रीविद्यानवावरणपूजापद्धतिः।

॥ एकादशः खण्डः ॥
शान्तिस्तवऽविशेषार्घ्योद्रासने।

सान्तिस्तवः।

% संपूजकानां परिपालकानां
यतेन्द्रियाणां च तपोधनानाम्‌।
देशस्य राषटस्य कु टस्य राज्ञां
करोतु शान्ति भगवान्‌ कु टेशः॥
नन्दन्तु साधककु टान्यणिमादिसिद्धाः
शापाः पतन्तु समयद्िषि योगिनीनाम्‌।
सा शाम्भवी स्फु रतु कापि ममाप्यवस्था
यस्यां गुरोश्चरणपद्कजमेव रभ्यम्‌॥

रिवाद्यवनिपय॑न्तं बह्यादिस्तम्बसंयुतम्‌॥
कालास्यादि शिवान्तं च जगयज्ञेन तृप्यतु ॥
विोषार्घ्योदधासनम्‌।

मूलेन विशेषार्घ्यपात्रमामस्तकमुद्धूत्य ततक्षीरं पात्रान्तरेणादाय


आर्द्र ज्वलति इति मन्त्रेण आत्मनः कु ण्डिलिन्यग्रौ हुत्वा ब्राह्मणान्‌
सुवासिनीश्च भोजयित्वा स्वयमपि भुक्त्वा यथासुखं विहरेत्‌॥

॥ इति रिवम्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। १४१

॥ परिरिषटम॥

होमः।

* पूजामण्डपस्य ईशानभागे चतुरश्राकारं हस्तायाममङ्ष्ठोत्ततं


स्थण्डिलं परिकल्प्य मूलेन निरीक्ष्य, फट्‌ इति सामान्यार््यादके न प्रोक्ष्य
कु शेन ताडयित्वा, हुम्‌ इत्यवकु ण्ठ्य स्थण्डिलोपरि मध्यमदक्षिणोत्तरषु
क्रमेण प्रागग्रास्तिसो रेखा विलिख्य तदुपरि मध्यमपश्चिमपूर्ेषु
उदगग्रास्तिसो रेखा विलिख्य, तासु रेखासु उष्टेखक्रमेण - ओं णे हीं श्र
ए क्रीं सौः ब्रह्मणे नमः। ७ यमाय नमः। ७ सोमाय नमः। ७ रुद्राय नमः।
७ विष्णवे नमः। ७ इन्द्राय नमः। इत्यभ्यर्चयेत्‌॥

ततः स्वदेहे षडङ्गन्यासं कु र्यात्‌, यथा -

७ सहस्रार्चिषे हदयाय नमः। ७ स्वस्तिपूर्णाय शिरसे स्वाहा।


७ उत्तिषठपुरुषाय शिखायै वषट्‌। ७ धूमव्यापिने कवचाय हूम्‌।
७ सप्तजिह्वाय नेत्रत्रयाय वौषट्‌। ७ धनुर्धराय अखाय फट्‌।

अनेनैव षडङ्गेन अग्रीशासुरवायुकोणेषु मध्ये दिक्षु च स्थण्डिल-


मभ्यर्च्य तत्र॒ अष्टकोणषट्कोणत्रिकोणात्मकमगिचक्रं प्रवेशरीत्या
विलिख्य त्रिकोणे दिगष्टकं विभाव्य तत्र स्वाग्रादिप्रादक्षिण्येन दिक्षु मध्ये
च क्रमात्‌ -

* उद्टेखनादिमुखान्तान्तं वैदिकप्रक्रियाजातमापस्तम्बगृह्योक्तविधानेन
अत्र मुद्रितम्‌, सूत्रान्तरानुयायिभिस्तु स्वस्वसूत्ोक्तक्रमेण अनुष्ठेयम्‌।

१४२ श्रीविद्यानवावरणपूजापद्धतिः।

७ पीतायै नमः। ७ श्वेतायै नमः। ७ अरुणायै नमः। ७ कृ ष्णायै नमः।


७ धूम्रायै नमः। ७ तीव्रायै नमः। ७ स्फु लिङ्गिन्यै नमः। ७ रुचिरायै नमः।
७ ज्वालिन्यै नमः इति पीठशक्तीः समर्चयेत्‌॥

ततः पीठमध्ये - ७ तं तमसे नमः। ७ र रजसे नमः। ७ सं सत्वाय


नमः। ७ आं आत्मने नमः। ७ अं अन्तरात्मने नमः। ७ पं परमात्मने नमः।
७ हीं ज्ञानात्मने नमः। इति पूजयेत्‌॥

ततः त्रिकोणे - ७ ओं हीं वागीश्वरीवागीश्वराभ्यां नम: - इति मन्त्रेण


जनिष्यमाणस्य वहेः पितरौ वागीश्वरीवागीश्वरौ संपूज्य तयोर्मिथुनीभावं
भावयित्वा, अरणः सूर्यकान्ताद्रा बहिमुत्पाद्य द्विजगृहाद्रा आनीय मृत्पात्र
ताम्रपात्रे वा अग्निं स्थण्डिलाद्रहिः आग्रेय्या एेशान्यां नैऋत्यां वा दिशि
निधाय, तस्मात्क्रव्यादाशमेकमग्निशकलं फट्‌ इति अस्रमन्त्रेण नैऋत्यां
निरस्य अग्निं मूलेन निरीक्ष्य प्रोक्ष्य च, असखेण कु शैस्ताडयित्वा,
कवचेनावकु ण्ठ्य, धेनुयोनिमुद्े प्रदर्श्य, ततः ७ ओं र वैश्वानर जातवेद
इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा इति मूलाधारोदरतं संविदग्नि
श्रीविद्यानवावरणपूजापद्धतिः। १७२

ललाटनेतरदवारा निर्गम्य तं वागीश्वरबीजस्य वागीश्वरीयोन्यां प्रवेशबुद्ध्या


बाह्याम्रौ सयोजयेत्‌।

ततः ७ कवचाय हुम्‌ इति मन्त्रेण इन्धनैराच्छाद्य ७ अगन प्रज्वालितं


वन्दे जातवेदं हुताशनम्‌। सुवर्णवर्णममलं समिद्ध॒विश्वतोमुखम्‌॥
इत्युपस्थाय। ७ उत्तिष्ठ पुरुष हरितपिक्गल लोहिताक्ष सर्वकर्माणि साधय
मे देहि दापय स्वाहा इति वदह्विमुत्थाप्य ततः ओं हीं इति स्थण्डिलोपरि
अगिं त्रिवारं भ्रामयित्वा स्थण्डिले स्थापयेत्‌। ७ चित्पिङ्गल हन हन दह
दह पच पच सर्वज्ञाज्ञापय स्वाहा इति प्रज्वाल्य, ज्वालिनीमुद्रा प्रदर्श्य,
(प्राक्तोयं निधाय), वागीश्वरीगर्थे धृतं ध्यात्वा ७ ए नमः अस्य होमायेः
गर्भाधानकर्म, पुंसवनकर्म, सीमन्तोक्नयनकर्म, जातकर्म, ललिताग्िरिति
नाम्ना नामकरणकर्म कल्पयामि नमः, ७ एे नमः अस्य ललितपनेः
अन्नप्राशनकर्म, चौलक्रम, उपनयनकर्म, गोदानकर्म, विवाहकर्म
कल्पयामि नमः - इति तत्तत्कर्मभावनया अक्षतैरभ्य्चयेत्‌॥

ततः सामान्यार््योदके नाग्रि मूलेन परिषिच्य अग्रिमलंकृ त्य


प्रागगरैरुदगगरैश्च कु शेः परिस्तीर्य उत्तरतो दर्भानास्तीर्य दर्वीं आज्यस्थालीं
प्रोक्षणीं प्रणीतामितरदर्वीमध्मं च द्रन्रन्यथि (अधोबलि) पात्राणि
सादयित्वा द्रौ दर्भौ प्रादेशमात्रे पवित्रे कृ त्वा अद्धिरनुमूज्य,
सामान्यार्घ्योदके न षट्‌ पात्राणि प्रोक्ष्य, प्ोक्षणीपात्रमादाय पुरतो निधाय,
अक्षतैः सह सामान्यार्घ्योदके न पूरयित्वा, हस्तयोः अङ्खुष्ठोपकनिष्ठिकाभ्या-
मुदगग्राभ्यां पवित्राभ्यां मूलेन त्रिः प्रागुत्पूय, मूलेन सप्तधा अभिमन्त्य,
उत्तानानि पात्राणि कृ त्वा, इध्मं विस्रस्य त्रिः प्रोक्ष्य, प्रोक्षणीपात्र
दक्षिणतो निधाय, प्रणीतापात्रमादाय पुरतो निधाय, पवित्रे तस्मित्निधाय,

१८४ श्रीविद्यानवावरणपूजापद्धतिः।

अक्षतैः सह अङ्कशमुद्रया मूलेन सामान्यर््योदके न पूरयित्वा पूर्ववदुत्पूय


प्राणसममुद्धत्य पात्रासादनादुत्तरतो दर्भेषु सादयित्वा, वरुणाय नमः इति
गन्धपुष्पाक्षतैरभ्यर्च्य दर्भैः प्रच्छाद्य, पवित्रे आज्यपात्रे निधाय, अपरः
दक्षिणतो ब्रह्माणं दर्भेषु निषाद्य, अस्मिन्‌ श्रललिताहोमकर्मणि ब्रह्माणं त्वां
वृणे। ओं ब्रह्मणे नमः सकलाराधनैः स्वर्चितम्‌। अपरेणापि पवित्रान्तर्हिता
यामाज्यस्थाल्यामाज्यं निरुप्य उदीचोऽङ्गारानिरूद्य तेषु आज्यमधिश्रित्य
ज्वलता तृणेनावद्योत्य द्र दभग्रि प्रच्छिद्य प्रक्षाल्य प्रत्यस्य त्रिः पर्यधिकृ त्वा
उदगुद्रास्य अङ्गारानपरत्यूह्य॒ आज्यस्थालीं स्वपुरतो निधाय मूलेन
सप्तवारमभिमन््य॒ईक्षणप्रोक्षणताडनावकु ण्ठनानि कृ त्वा उदगग्राभ्यां
पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पवित्रग्रन्थिं विस्रस्य अप उपस्पृश्य
प्रागग्रं अयौ प्रहरति। अथ दर्यो अगौ प्रतितप्य दर्भैः समृज्य पुनः प्रतितप्य
प्रोक्ष्य निधाय द्भानद्धिः संस्पृश्य अयौ प्रहरति॥

इध्ममादाय परिधीन्‌ परिदधाति ~ स्थूलमुदगग्रं पश्चात्‌, अणीयासं


दीर्घं प्रागग्रं दक्षिणतः, अणिष्ठं हसिष्ठ प्रागग्रमुत्तरतः अधिपरिस्तरयोर्मध्ये
अन्योन्यसस्पृष्टान्‌ निधाय, मध्यमं परिधिं दक्षिणहस्तेनोपस्पृश्य अः
दक्षिणपूर्व-उत्तरपू्वदेशयोः आघारसमिधौ निधाय अथायं परिषिश्ति -
अदितेऽनुमन्यस्व, अनुमतेऽनुमन्यस्व, सरस्वतेऽनुमन्यस्व, देव सवितः
प्रसुव इति परिषिच्य अग्रिमलकृ त्य इध्ममादाय द्विरभिघार्य मूलमध्ययोः
मध्य मृगीमुद्रया गृहीत्वा अस्मिन्‌ श्रललिताहोमकर्मणि ब्रह्मन्‌ इध्ममाधास्ये
ओम्‌ आधत्स्व इत्यनुज्ञातः हस्ताभ्यां इध्ममादधाति। सुवेण आज्यमादाय
तुष्णीमाघारावाघारयति। यथा -
(इतरदर्व्या) वायव्यादाेयान्तं स्वाहा। प्रजापतय इदं न मम।
श्रीविद्यानवावरणपूजापद्धतिः। १७५

प्रधानदर्व्या) नैर्ऋ त्यादीशानान्तं स्वाहा। इन्द्रायेदं न मम।


उत्तरारधपूर्वर्थे) अम्रये स्वाहा। अग्रय इदं न मम।
दक्षिणारधपूर्वार्धे) सोमाय स्वाहा। सोमायेदं न मम।

सम पूर्वेण मध्ये) अयये स्वाहा। अग्रय इदं न मम॥

~ ~ ~ ~

आरम्भप्रभृति एतत्क्षणपर्यन्तं मध्ये संभावितसमस्तदोषप्रायश्चित्तार्थ


सर्वप्रायञ्चित्तं होष्यामि। ओं भूर्भुवःसुवः स्वाहा। प्रजापतय इदम्‌।
अथापिं ध्यायेत्‌।
त्रिणयनमरुणप्ताबद्धमौलि सुशु्का-
शुकमरुणमनेकाकल्पमम्भोजसस्थम्‌।
अभिमतवरशक्तिं स्वस्तिकाभीतिहस्तं
नमत कनकमालालंकृ तासं कृ शानुम्‌॥

(शारदातिलके - वैश्वानरं स्थितं ध्यायेत्‌ समिद्धोमेषु देशिकः।


शयानमाज्यहोमेषु निषण्णं शेष्स्तुषु॥।)

अथ उष्टकोणे स्वाग्रापिप्रादक्षिण्येन -

७ जातवेदसे नमः। ७ सप्तजिह्वाय नमः। ७ हव्यवाहनाय नमः। ७ अश्वोदराय


नमः। ७ वैश्वानराय नमः। ७ कौमारतेजसे नमः। ७ विश्वमुखाय नमः।
७ देवमुखाय नमः। इत्यभिपूज्य॥

षट्कोणे षडङ्गं यथा -

७ सहस्रार्चिषे हदयाय नमः। ७ स्वस्तिपूर्णाय शिरसे स्वाहा।


७ उत्तिषटपुरुषाय शिखायै बषट्‌। ७ धूमव्यापिने कवचाय हुम्‌। ७ सप्तजिह्वाय

१४६

नेत्रत्रयाय वौषट्‌। ७ धनुर्धराय अस्राय फट्‌। इत्यभ्यर्च्य।

त्रिकोणे -

श्रीविद्यानवावरणपूजापद्धतिः।

७ ओं वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा


इति मन्त्रेण अग्नि पुष्पाक्षतैर्चयेत्‌।

अथ अग्रः सप्रजिह्वासु एकै कामाज्याहुतिं कु र्यात्‌। यथा -


७ कनकायै ” कनकाया
७ रक्तायै ” रक्ताया

७ कृ ष्णायै ” कृ ष्णाया
७ सुप्रभायै ” सुप्रभाया
७ अतिरक्तायै ” अतिरक्ताया
७ बहुरूपायै ˆ बहुरूपाया
ततस्तिस्र आहूतीर्जुहुयात्‌। यथा -

हिरण्यायै नमः स्वाहा ~ हिरण्याया इदं न मम

११

११

११

११

११

११

(एेशान्याम्‌)
(प्राच्याम्‌)
(आग्रेय्याम्‌)
(नैत्यम्‌)
(पश्चिमायाम्‌)
(वायव्यायाम्‌)
(मध्ये)

७ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा -


अय्य इदम्‌। ७ उत्तष्ठपुरुष हरितपि्गव् लोहिताक्ष सर्वकर्माणि साधय मे
देहि दापय स्वाहा - अग्रय इदम्‌। ७ चित्पिङ्गव्ठ हन हन दह दह पच
पच सर्वज्ाज्ञापय स्वाहा - अग्रय इदम्‌। अथ अप्रर्मध्यभागे स्थितायां
दक्षिणोत्तरायतायां नहुरूपाख्यजिहायाम्‌, ओं ए हीं श्री टै टस्क्ली ट्सौः।
महापद्यवनान्तःस्थे कारणानन्दविग्रहे। सर्वभूतहिते मातरेहयेहि परमेश्वरि॥

श्रीविद्यानवावरणपूजापद्धतिः। १४७

इति श्रीदेवीमावाह्य उपचारमन्तरैः गन्धादीन्‌ पश्थोपचारानाचर्य पूजाक्रमेण


जुहुयात्‌। यथा -

४ गणपतिमूलं महागणपतये स्वाहा (त्रिः)॥


४ मूलं श्रललितामहात्रिपुरसुन्दर्थ स्वाहा (दशकृ त्वः)॥

क-५ हृदयाय नमः हदयदेव्यै, स-६ शिरसे स्वाहा शिरोदेव्यै,


स-४ शिखायै वषट्‌ शिखादेव्यै, क-५ कवचाय हमं कवचदेव्यै, ह-६
नेत्रत्रयाय वौषट्‌ नेत्रदेव्यै, स-४ अस्राय फट्‌ अस््रदेव्यै स्वाहा॥

अः क-१५ अः ललितामहानित्यायै त्रिः), तत्तिथिनित्यामन्त्रेण


तत्तिथिनित्यायै, अः क-१५ अः ललितामहानित्यायै स्वाहा॥

४ अ ए सकलहीं नित्यङ्कित्रे मदद्रवे सौः अं कामेश्वरीनित्यायै॥

४ आं ए भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुहय भगयोनि


भगनिपातिनि सर्वभगवशंकरि भगरूपे नित्यङ्किन्ने भगस्वरूपे सर्वाणि
भगानि मे ह्यानय वरदे रेते सुरेते भगङ्किन्े ्रिन्नद्रवे ्के दय द्रावय अमोघे
भगविच्चे क्षुभ क्षोभय सर्वसत्वान्‌ भगेश्वरि ए न्लू जं न्लू भे ल्लु मों
न्लूहेंन्लू हं ङ्किते सर्वाणि भगानि मे वशमानय सखींहर न्ले हीं आं
भगमालिनीनित्यायै स्वाहा॥

४ इ ओं हीं नित्यङ्कित्रे मदद्रवे स्वाहा इ नित्याङ्किन्नानित्यायै स्वाहा


४ ई ओं क्रों भरो क्र दमौ द्र जौ स्वाहा ई भेरुण्डानित्यायै स्वाहा॥

४ उ ओं हीं वह्निवासिन्यै नमः उ वह्िवासिनीनित्यायै स्वाहा॥

४ ऊ हींङ्कित्रे ए क्रों नित्यमदद्रवे हीं ऊ महावच्रेश्वरीनित्यायै स्वाहा॥


४ त हीं शिवदूत्यै नमः त्रं शिवदूतीनित्यायै स्वाहा॥

१४८ श्रीविद्यानवावरणपूजापद्धतिः।

तरर्ओंहींहुखेचषेक्षःस््रींहुक्षं हीं फट्‌ कर त्वरितानित्याये स्वाहा॥


ठ्‌ ए की सौः टं कु लसुन्दरीनित्यायै स्वाहा॥

लं टस्क्‌ट्टँ टस्क्ट्डीं टस्क्ट्डौं टं नित्यानित्यायै स्वाहा॥

ए हीर स्‌ क्रों आ छ़ं ब्लू नित्यमदद्रवे हू परं हीं ए नीलपताकानित्यायै


स्वाहा॥

ए भयु ए बिजयानित्यायै स्वाहा॥

ओं स्वँ ओं सर्वमङ्गव्छानित्यायै स्वाहा॥

ओः ओं नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके


जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल हां हीं हू ररररर
रर हूं फट्‌ स्वाहा ओँ ज्वालामालिनीनित्यायै स्वाहा॥

४ अं चकों अं चित्रानित्यायै स्वाहा॥

४ अः पथदशी ललितामहानित्यायै स्वाहा॥

४ ए ग्लौं हस्ख्फ़े हसक्षमलवस्युं ह्सौः सहक्षमलवरयीं सहः


श्रीविद्यानन्दनाथात्मकचर्यानन्दनाथाय स्वाहा, उद्धीशानन्दनाथाय,
प्रकाशानन्दनाथाय, विमर्शानन्दनाथाय, आनन्दानन्दनाथाय, षष्ठीशा-
नन्दनाथाय, ज्ञानानन्दनाथाय, सत्यानन्दनाथाय, पूर्णानन्दनाथाय,
मित्रेशानन्दनाथाय, स्वभावानन्दनाथाय, प्रतिभानन्दनाथाय, सुभगा-
नन्दनाथाय स्वाहा॥

०< < ०८ ० ^<

०८ °<

४ परप्रकाशानन्दनाथाय, परशिवानन्दनाथाय, पराशक्त्यम्बायै,


कौलेश्वरानन्दनाथाय, शुङ्कदेव्यम्बायै, कु लेश्वरानन्दनाथाय, कामेश्व-
्यम्नायै, भोगानन्दनाथाय, ज्िन्नानन्दनाथाय, समयानन्दनाथाय,
सहजानन्दनाथाय, गगनानन्दनाथाय, विश्वानन्दनाथाय, विमलानन्द-

श्रीविद्यानवावरणपूजापद्धतिः। १४९

नाथाय, मदनानन्दनाथाय, भुवनानन्दनाथाय, लीलाम्बायै, स्वात्मा-


नन्दनाथाय, प्रियानन्दनाथाय, (परमेष्ठिगुर) अगुकानन्दनाथाय, (परमगुरु)
अमुकानन्दनाथाय, (स्वगुर) अमुकानन्दनाथाय स्वाहा॥

४ अं आं सौः त्रैलोक्यमोहनचक्राय, अं अणिमासिट्ध्यै, लं


लधिमासिद्ध्यै, म महिमासिट्ध्यै, ई ईशित्वसिट्ध्यै, व वशित्वसिद्ध्यै,
पं प्राकाम्यसिद्ध्यै, भु भुक्तिसिद्ध्यै, इं इच्छासिद्ध्यै, पं प्रापिसिद्ध्यै,
सं सर्वकामसिद्ध्यै, आं ब्राह्मीमात्रे, ई माहेश्वरीमात्रे, ऊ कौमारीमात्र,
त्र वैष्णवीमात्रे, टं वाराहीमात्रे, ए माहेनद्ीमात्रे, ओँ चामुण्डामात्रे, अः
महालक्ष्मीमात्र, द्रां सर्वसंक्षोभिणीमुद्राशक्त्यै, द्रीं सर्वविद्राविणीमुद्राशक्त्यै,
क्रीं सर्वाकिर्षिणीमुद्राशक्त्यै, न्लू सर्ववशंकरीमुद्राशक्त्यै, सः
सर्वान्मादिनीमुद्राशक्त्यै, क्रं सर्वमहाङ्कशामुद्राशक्त्यै, रस्ख्फर
सर्वखेचरीमुद्राशक्त्यै, टसौः सर्वबीजमुद्राशक्त्ये, ए सर्वयोनिमुद्राशक्त्यै,
ट्स टस्क्लीं हसौ: सर्वत्रिखण्डामुद्राशक्त्यै, प्रकटयोगिनीभ्यः, अं आं सौः
त्रिपुराचक्रे श्व्यै, अं अणिमासिद्ध्यै, द्रां सर्वसक्षोभिणीमुद्राशक्त्ये, मूलं
ललितामहात्रिपुरसुन्दयै स्वाहा॥

४ ए ढ्री सौः सर्वाशापरिपूरकचक्राय,अं कामाकर्षिण्यै, आं


बुद्ध्याकर्षिण्यै, इ अहद्काराकर्षिण्यै, ई शब्दाकर्षिण्यै। उ स्पर्शाकर्षिण्यै,
ऊँ रूपाकर्षिण्यै, ऋ रसाकर्षिण्यै, त्र गन्धाकर्षिण्यै, ट्‌ चित्ताकर्षिण्यै,
ल धैर्याकर्षिण्यै, ए स्मृत्याकर्षिण्यै, ए नामाकर्षिण्यै, ओं बीजाकर्षिण्यै,
ओँ आत्माकर्षिण्यै, अं अमृताकर्षिण्यै, अः शरीराकर्षिण्यै,
गुप्योगिनीभ्यः, एे कीं सौः त्रिपुरेशीचक्रे श्व्थै, लं लघिमासिद्ध्यै।
द्रीं सर्वविद्राविणीमुद्राशक्त्यै, मूलं ललितामहात्रिपुरसुन्दर्थ स्वाहा॥

१५० श्रीविद्यानवावरणपूजापद्धतिः।

४ हीं कीं सौः सर्वसंक्षोभणचक्राय, कं -५ अनङ्गकु सुमायै, चं-५


अनक्गमेखलायै, ट-५ अनङ्गमदनायै, तं-५ अनङ्गमदनातुरायै, पं-५
अनङ्गरेखायै, यं-४ अनज्ञवेगिन्यै, शं-४ अनज्गाङ्कशायै, व्ठं॒क्ष
अनज्गमालिन्यै। गुप्ततरयोगिनीभ्यः, हीं की सौः त्रिपुरसुन्दरीचक्रश्वर्यै, मं
महिमासिद्ध्यै, करीं सर्वाकर्षिणीमुद्राशक्त्यै, मूलं ललितामहात्रिपुरसुन्दय
स्वाहा॥

४ है ह्रीं ह्सौः सर्वसौभाग्यदायकचक्राय, कं सर्वसक्षोभिण्यै। खं


सर्वविद्राविण्यै, गं सर्वाकर्षिण्यै। घं सर्वाह्वादिन्यै, इं सर्वसमोहिन्यै,
चं सर्वस्तम्थिन्यै। छं सर्वजृम्भिण्यै, जं सर्ववशकर्यै, मं सर्वरञचिन्यै,
जं सर्वोन्मादिन्यै, टं सर्वार्थसाधिन्यै। ठ सर्वसंपत्तिपूरण्यै, ड
सर्वमन्त्रमय्यै, ठ सर्व्नरक्षयंकर्यै, संप्रदाययोगिनीभ्यः, है चीं टसौः
त्रिपुरवासिनीचक्रे श्व्यै, ई ईशित्वासिद्ध्यै, ब्लू सर्ववशकरीमुद्राशक्त्यै,
मूलं ललितामहात्रिपुरसुन्दर स्वाहा॥

४ ह्य टसं हस्सौः सर्वार्थसाधकचक्राय, णं सर्वसिद्धिप्रदायै, तं


सर्वसपत्प्रदायै, थं सर्वप्रियकर्यै, दं सर्वमङ्गव्छकारिण्यै, धं सर्वकामप्रदायै,
नं सर्वदुःखविमोचिन्यै, पं सर्वमृत्युप्रशमन्यै। फं सर्वविध्ननिवारिण्यै, ब
सव्गसुन्दर्यै, भं सर्वसौभाग्यदायिन्यै, कु लोत्तर्णयोगिनीभ्यः, ट्य टस्छ्ीं
ट्स्सौः त्रिपुराश्रीचक्रे श्वरयै, व वशित्वसिद्ध्यै, सः सर्वोन्मादिनीमुद्राशक्त्यै,
मूलं ललितामहात्रिपुरसुन्दर स्वाहा॥

४ हीं ङी व्ल सर्वरक्षाकरचक्राय, मं सर्वज्ञायै, यं सर्वशक्त्यै,


र॑ सर्वेश्वर्यप्रदायै, लं सर्वज्ञानमय्यै, वं सर्वव्याधिविनाशिन्यै,
शं सर्वाधारस्वरूपायै, षं सर्वपापहरायै, सं सर्वानन्दमय्यै, ह

श्रीविद्यानवावरणपूजापद्धतिः। १५१

सर्वरक्षास्वरूपिण्यै, क्षं सर्वेप्सितफलप्रदायै, निगर्भयोगिनीभ्यः, हीं कीं न्ले


त्रिपुरमालिनीचक्रे श्व्यै, पं प्राकाम्यसिद्ध्यै, क्रों सर्वमहाङ्कशामुद्राशक्त्यै,
मूलं ललितामहात्रिपुरसुन्दर स्वाहा॥

४ हीं श्री सौः सर्वरोगहरचक्राय, अं + अः (१६)रव्लुवशिनीवाण्देवतायै,


कं -५ क्ल्हीं कामेश्वरीवाग्देवतायै, च -५ न्व्लीं मोदिनीवाग्देवतायै, ट-५
य्लू विमलावाग्देवतायै, तं-५ ज्ग्रीं अरुणावाग्देवताये। पं-५ ह्स्ल्व्यू
जयिनीवाग्देवतायै, यं-४ इम्र्य सर्वेश्वरीवाग्देवतायै, शं-६ शष
कौलिनीवाग्देवतायै, रहस्ययोगिनीभ्यः, हीं श्रीं सौः त्रिपुरासिद्धाचक्रे श्वयै,
भु भुक्तिसिद्ध्यै, हस्ख्फर सर्वखेचरीमुद्राशक्त्यै, मूलं ललितामहात्रिपुरसुन्दय
स्वाहा॥
४्यारालांवांसांद्राग्रीं ङी न्लू सः सर्वजम्भनेभ्यः कामेश्वरी-
कामेश्वरबाणेभ्यः स्वाहा॥

४ थं धं सर्वसंमोहनाभ्यां कामेश्वरीकामेश्वरधनुरभ्या स्वाहा॥


४ हीं आं सर्ववशीकरणाभ्यां कामेश्वरीकामेश्वरपाशाभ्यां स्वाहा॥
४ क्रो क्रो सर्वस्तम्भनाभ्यां कमेश्वरीकामेश्वराङ्कशाभ्यां स्वाहा॥

४ ह्य हस्क्लीं ह्सौः सर्वसिद्धिप्रदचक्राय, ए क-५ महाकामेश्वर्यै,


क्रीं ह-६ महावज्ेश्व्यै, सौः स-४ महाभगमालिन्यै। ए क-५ कीं ह-६
सौः स-४ श्रीमहात्रिपुरसुन्द्यै, अतिरहस्ययोगिनीभ्यः, ट्स टस्क्लीं सीः
त्रिपुराम्बाचक्र्व्ै, इ इच्छासिद्ध्यै, ट्सौः सर्वबीजमुद्राशक्त्ये, मूलं
ललितामहात्रिपुरसुन्दयै स्वाहा॥

१५२ श्रीविद्यानवावरणपूजापद्धतिः।

४ प्चदशी सर्वानन्दमयचक्राय। मूलं श्रीललितामहात्रिपुरसुन्दय


स्वाहा। इति दशवार, परापरातिरहस्ययोगिन्यै, मूल त्रिपुरसुन्दरीचक्रे श्व्य,
पं प्रापिसिद्ध्यै, ए सर्वयोनिमुद्राशक्त्यै, मूलं ललितामहात्रिपुरसुन्दर
स्वाहा॥

४ षोडश्युपासकानां ~ तुरीयविद्या तुरीयाम्बायै, सं सर्वकामसिद्ध्यै,


च्सै दह्स्क्लीं द्सौः सर्वत्रिखण्डामुद्राशक्त्यै, महाषोडशी
महात्रिपुरसुन्दरीपराभद्कारिकायै स्वाहा॥

पशथपञ्चिकादिहोमे तत्तमन्तरेण प्रदर्शितरीत्या होमः कर्तव्यः॥

ततो होमावशिष्टेन आज्येन सुचं पूरयित्वा पुष्पं फलं अग्रे निधाय


सुवेणाच्छाद्य मूलेन वौषट्‌ इति उत्थितो जुहुयात्‌॥

ततो बलिदानम्‌ (पुटं १३२)। ततो महाव्याहतिहोमः। यथा -

७ भूरग्रये च पृथिन्यै च महते च स्वाहा। अय्रये पृथिव्यै महत इदम्‌।


७ भुवो वायवे चान्तरिक्षाय च महते च स्वाहा। वायवे अन्तरिक्षाय महत
इदम्‌। ७ सुवरादित्याय च दिवे च महते च स्वाहा। आदित्याय दिवे महत
इदम्‌। ७ भूर्भुवःसुवश्वन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा।
चन्द्रमसे नक्षत्रेभ्यो दिग्भ्यो महत इदम्‌। इति चतस्र आहूुतीराज्येन हूत्वा॥

ए हीं श्री ओं इतः पूरव प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्य-


वस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत्‌ स्मृतं
यत्कृ तं यदुक्तं तत्सर्व ब्रह्र्पणं भवतु स्वाहा। परत्रह्मण इदम्‌। इति
ब्रह्मार्पणाहूतिं विदध्यात्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। १५२

एतत्कर्मसमृद्ध्यर्थं जयादिहोमं करिष्ये। चित्त च स्वाहा। चित्तायेदम्‌।


चितिश्च स्वाहा। चित्या इदम्‌। आकू तं च स्वाहा। आकू तायेदम्‌।
आकू तिश्च स्वाहा। आकू त्या इदम्‌। विज्ञातं च स्वाहा। विक्ञातायेदम्‌।
विज्ञानं च स्वाहा। विज्ञानायेदम्‌। मनश्च स्वाहा। मनस इदम्‌। शक्तरीश्च
स्वाहा। शक्तरीभ्य इदम्‌। दर्शश्च स्वाहा। दशयिदम्‌। पूर्णमासश्च
स्वाहा। पूर्णमासायेदम्‌। बृहच्च स्वाहा। बृहत इदम्‌। रथन्तरं च स्वाहा।
रथन्तरायेदम्‌। प्रजापतिर्जयानिन्द्राय वृष्णे प्रायच्छदुग्रन पृतनाज्येषु तस्मै
विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव स्वाहा। प्रजापतय
इदम्‌। अगनर्भूतानामधिपतिः स॒ माऽवत्वस्मिन्‌ ब्रह्यन्नस्मिनकषत्रऽस्यामा
शिष्यस्यां पुरोधायामस्मिन्कर्मननस्यां देवहूत्यां स्वाहा। अग्रय इदम्‌।
इन्द्रो ज्येष्ठानामधिपतिः स माऽवतु ० स्वाहा। इन्द्रायेदम्‌। यमन्पृथिव्या
अधिपतिः स माऽवतु ० स्वाहा। यमायेदम्‌। वायुरन्तरिक्षस्याधिपतिः स
माऽवतु ° स्वाहा। वायव इदम्‌। सूर्यो दिवोऽधिपतिः स माऽवतु ° स्वाहा।
सूर्यायेदम्‌। चन्द्रमा नक्षत्राणामधिपतिः स माऽवतु ° स्वाहा। चन्द्रमस इदम्‌।
नृहस्पतिर्ब्रह्यणोऽधिपतिः स माऽवतु ° स्वाहा। बृहस्पतय इदम्‌। मित्र
सत्यानामधिपतिः स माऽवतु ० स्वाहा। मित्रायेदम्‌। वरुणोऽपामधिपतिः
स माऽवतु ° स्वाहा। वरुणायेदम्‌। समुद्रः सरोत्यानामधिपतिः स माऽवतु
° स्वाहा। समुद्रायेदम्‌। अन्नँ साग्राज्यानामधिपतिः तन्माऽवतु ° स्वाहा।
अन्नायेदम्‌। सोम ओषधीनामधिपतिः स माऽवतु ० स्वाहा। सोमायेदम्‌।
सविता प्रसवानामधिपतिः स माऽवतु ° स्वाहा। सवित्र इदम्‌। रुद्र
पशूनामधिपतिः स माऽवतु ० स्वाहा। सुद्रायेदम्‌। अप उपस्पृश्य त्वष्टा
रूपाणामधिपतिः स माऽवतु ° स्वाहा। त्वष्ट इदम्‌। विष्णु पर्वतानामधिपतिः
स माऽवतु ° स्वाहा। विष्णव इदम्‌। मरुतो गणानामधिपतयस्ते माऽवतु °

१५९ श्रीविद्यानवावरणपूजापद्धतिः।

स्वाहा। मरुद्भ्य इदम्‌। पितर> पितामहा परेवरे ततास्ततामहा इह माऽवत।


अस्मिन्‌ ब्रह्य्तस्मिनक्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन्कर्मन्नस्यां
देवहूत्या स्वाहा। पितृभ्य इदम्‌। अप उपस्पृश्य। ऋताषाड़तधामाऽयिर्गन्धर्व
स्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रयक्षत्र पातु ता इद ब्रहय्षत्रं पान्तु
तस्मै स्वाहा। अम्रये गन्धवयिदम्‌। ताभ्यः स्वाहा। ओषधीभ्योऽप्सरोभ्य
इदम्‌। संहितो विश्वसामा सूर्या गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो
नाम ° स्वाहा। सूर्याय गन्धर्वयेदम्‌। ताभ्यः स्वाहा। मरीचिभ्योऽप्सरोभ्य
इदम्‌। सुषुम्नः सूर्यरश्मश्चन्दरमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकु रायो
नाम ० स्वाहा। चन्द्रमसे गन्धवयिदम्‌। ताभ्यः स्वाहा। नक्षत्रभ्योऽप्सरोभ्य
इदम्‌। भुज्युः सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः स्तवा नाम °
स्वाहा। यज्ञाय गन्धर्वायेदम्‌। ताभ्यः स्वाहा। दक्षिणाभ्योऽप्सरोभ्य इदम्‌।
प्रजापतिर्विश्वकर्मां मनो गन्धर्वस्तस्यक्सामान्यप्रसरसो वहयो नाम
° स्वाहा। मनसे गन्धवयिदम्‌। ताभ्यः स्वाहा। ऋक्सामभ्योऽप्सरोभ्य
इदम्‌। इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरसो मुदा नाम °
स्वाहा। वाताय गन्धर्वायेदम्‌। ताभ्यः स्वाहा। अट्भ्योऽप्सरोभ्य इदम्‌।
भुवनस्य पते यस्य त उपरि गृहा इह च। सनोरास्वाज्यानिन्रायस्पोषं
सवीर्यः; संवत्सरीणाँ स्वस्ति स्वाहा। भुवनस्य पत्य इदम्‌। परमेष्ठ्य
धिपति्मत्युर्गन्धर्वस्तस्य विश्वमप्सरसो भुवो नाम॒ ० स्वाहा। मृत्यवे
गन्धर्वायेदम्‌। ताभ्यः स्वाहा। विश्वस्मा अप्सरोभ्य इदम्‌। सुक्षितिः
सुभूतिरभद्रकृ थ्सुवर्वान्‌-पर्जन्यो गन्धर्वस्तस्य विद्युतोऽप्सरसो रुचो नाम
पर्जन्याय गन्धर्वयिदम्‌। ताभ्यः स्वाहा। विद्युद्भ्योऽप्सरोभ्य इदम्‌। दूर
हेतिरमूडयोमृत्यर्गन्धर्वस्तस्य प्रजा अप्सरसो भीरुवो नाम ० स्वाहा। मृत्यवे
गन्धवयिदम्‌। ताभ्यः स्वाहा। प्रजाभ्योऽप्सरोभ्य इदम्‌। चारुन्कृ पणकाशी

श्रीविद्यानवावरणपूजापद्धतिः। १५५

कामो गन्धर्वस्तस्याधयोऽप्सरसः शोचयन्तीर्नाम स इदं ब्रह्य क्षत्रं पातु ता


इदं ब्रह्य क्षत्र पान्तु तस्यै स्वाहा। कामाय गन्धवयिदम्‌। ताभ्यः स्वाहा।
आधिभ्योऽप्सरोभ्य इदम्‌। स नो भुवनस्तय पते यस्य त उपरि गृहा इह
च। उर्‌ ब्रह्मणेऽस्पै क्षत्राय महिशर्म यच्छ स्वाहा। भुवनस्य पत्यै ब्रह्मण
इदम्‌। प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभुव। यत्कामास्ते
जुहुस्तन्नो अस्तु वयँ स्याम पतयो रयीणां स्वाहा। प्रजापतय इदम्‌। भूः
स्वाहा। अय्मय इदम्‌। भुवः स्वाहा। वायव इदम्‌। सुवः स्वाहा। सूययिदम्‌।
यदस्य कर्मणोऽत्यरीरिचं यद्रा न्यूनमिहाकरम्‌। अग्नष्टथ्स्वषटकृ द्धद्रा
नध्सर्व< स्विष्टं सुहुतं करोतु स्वाहा। अग्नये स्विष्टकृ त इदम्‌। चरुकर्मसु
प्रधानदर्व्यज्येन निधानक्रमात्‌। परिध्यञ्चनं कृ त्वा लेपकार्य॒कु र्यात्‌।
आज्यस्थाल्या दक्षिणतः प्रधानदर्वीं निधाय, इतरदवीं मध्ये निधाय,
पात्रसादनार्थदर्भानादाय, प्रधानदर्व्यामग्रम्‌, इतरस्यां मध्यम्‌, आज्यस्थाल्यां
मूलमित्युदगपवर्गं क्रमेण त्रिरक्त्वा, अक्तस्य बर्हिषस्तृणमपादाय, प्रज्ञातं
निधाय, दक्षिणोत्तराभ्यां पाणिभ्यां प्रधानदर्व्या बर्हिः प्रतिष्ठाप्य, दक्षिणेन
करेणाग्रौ प्रहरति। त्रिरुद्यम्य, अपात्ततृणमयरौ प्रहरति। तत्तरिरङ्गल्या,
अग्रिमभिमन्त्रयते। अथ भूमिमुपस्पृश्य, परिधीन्प्रहरति। मध्यमं परिधिमग्रौ
प्रहत्य, अन्यौ परिधी हस्ताभ्यामादाय युगपदगौ प्रहरलुत्तरारघ्यस्याग्रमङ्‌
गारेषूपोहति। दर्वीह्रियेन संसावं परिधीनभिजुहोति (स्वाहा) वसुभ्यो रुद्रेभ्य
आदित्येभ्यः संस्रावभागेभ्य इदम्‌। ओं भूर्भुवस्सुवः स्वाहा। प्रजापतय इदम्‌।

अस्मिन्‌ ललिताहोमकर्मणि अविज्ञातप्रायश्चित्तादीनि होष्यामि।


अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु। अग्रे तदस्य कल्पय त्वं हि वेत्थ
यथातथँ स्वाहा। अय्य इदम्‌। पुरुषसंमितो यज्ञो यज्ञ> पुरुषसंमितः। अग्र
तदस्य कल्पय त्वँ हि वेत्थ यथातथं स्वाहा। अग्नय इदम्‌। यत्पाकत्रा मनसा

१५६ श्रीविद्यानवावरणपूजापद्धतिः।

दीनदक्षा न यज्ञस्य मन्वते मर्तासः। अयिष्टद्धोता क्रतुविद्िजानन्यजिष्ठो देवाँ


ऋतुशो यजाति स्वाहा। अग्रय इदम्‌। भूः स्वाहा। अग्रय इदम्‌। भुवः स्वाहा।
वायव इदम्‌। सुवः स्वाहा। सूययिदम्‌। ओं भूर्भुवस्सुवः स्वाहा। प्रजापतय
इदम्‌।

अस्मिन्‌ ललिताहोमकर्मणि मध्ये संभावितसमस्तमन्त्रलोपतन्त्रलो-


पद्रव्यलोपक्रियालोपाज्यलोपन्यूनातिरेकविस्मृतिविपर्यासप्राय-
श्चत्तार्थं सर्वप्रायश्चित्तं होष्यामि। ओं भूर्भुवस्सुवः स्वाहा। प्रजापतय इदम्‌।
श्रीविष्णवे स्वाहा। विष्णवे परमात्मन इदम्‌। नमो रुद्राय पशुपतये स्वाहा।
रुद्राय पशुपतय इदम्‌। अप उपस्पृश्य। सप्घ ते अगे समिधः सप्त जिह्वाः सप्त
ऋषयः सप्र धामप्रियाणि। सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीरापृणस्वा
घृतेन स्वाहा। अय्य सप्तवत इदम्‌।

आज्यपात्रादीनुत्तरतो निधाय, प्राणायामं कृ त्वा, अग्रि परिषिश्चति।


अदितेऽन्वमंस्थाः। अनुमतेऽन्वमंस्थाः। सरस्वतेऽन्वमंस्थाः। देव
सवितन्प्रासावीः॥

ततः प्रणीतापात्रं स्वस्य पुरतः आदाय, पूर्णमसि पूर्ण मे भूयाः।


सदसि सन्मे भूयाः। सर्वमसि सर्वं मे भूयाः॥ इति न्यजलं निनीय तज्जलं
प्रागादिप्रदक्षिणं - प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम्‌। दक्षिणस्या
दिशि मासाः पितरो मार्जयन्ताम्‌ प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम्‌।
उदीच्यां दिश्याप ओषधयो वनस्पतयो मार्जयन्ताम्‌। ऊर्ध्वायां दिशि यज्ञः
संवत्सरो यज्ञपतिमार्जयन्ताम्‌ - इति प्रतिदिशमुत्सृज्य पुरस्तादक्षतोपरि
निस्राव्य, तेन ~ ब्राह्मणेष्वमृतं हितं येन देवाः पवित्रेणात्मानं पुनते सदा तेन
सहस्रधारेण पावमान्यः पुनन्तु मा - इत्यात्मानं प्रोक्ष्य दक्षिणतो निषादितं

श्रीविद्यानवावरणपूजापद्धतिः। १५७

ब्रह्माणं सटृ पूज्य तस्य वरं दत्वा प्रागादिपरिस्तरणमुत्तरे विसृजेत्‌। अग


प्रज्वलितं वन्दे जातवेदं हूताशनम्‌। सुवर्णवर्णममलं समिद्धं विश्वतोमुखम्‌॥
इत्युपस्थाय चिदग्नि, उपावरोह, जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः
प्रजानन्‌। आयुः प्रजा रयिमस्मासु धेहि अजस्रो दीदिहि नो दुरोणे॥
ललिताभिमात्मन्युद्रासयामि नमः इत्युद्रास्य हदये अञ्जलिं दद्यात्‌।

तद्धूतितिलकं - त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्‌ अगस्त्यस्य


तरायुषं यद्देवानां त्र्यायुषं तन्मेऽस्तु त्यायुषम्‌। शिवो नामासि स्वधितिस्ते
पिता नमस्ते अस्तु मा मा हिश्सीः॥

इति त्रियायुषेण मन्त्रेण धारयेत्‌। इति शिवम्‌॥

१५८ श्रीविद्यानवावरणपूजापद्धतिः।

॥ गुरुपादुकापञ्चकम्‌॥

बह्यरन्धरसरसीरुहोदरे नत्यलम्नमवदातमद्भुतम्‌।
कु न्डलीविवरदकाण्डमण्डितं दादशाणसरसीरुहं भजे॥ १॥

तस्य कन्द्कितकणिकापुटे ह्लप्तरेखमकथादिरिखया।


कोणलकषितहर्क्षमण्डलीभावलक्ष्यमबटलाट्यं भजे ॥२॥

तत्पुट पट ताटत्कडारमस्पवमानमाणपाटरुष्रभम।
[चन्तयाम हद्‌ चन्मय वपुनादबिन्दुमणिपीठमन्डलम्‌। । २॥

ऊध्वमस्यहुतमुक्दिखात्रयं तद्धिलासपरिवृ्णास्पदम्‌।
विश्वघस्मरमहोच्छिदोत्कटं व्यमृशामि युगमादिहंसयोः ॥४॥
तत्र नाथचरणारविन्दयोः कु ङकमासवद्रीमरन्दयोः।
दन्दमिन्दुमकरन्द्‌ शीतर मानसं स्मरति मङ्गव्ास्पदम्‌॥५॥
निषक्तमणिपादुकानियमिताघकोटाहलं
स्फु रक्तिसलयारुणं नखसमुद्टसचन्द्रकम्‌।
परामृतसरोवरोदितसरोजसन्द्रोचिषं
भजामि शिरसि स्थितं गुरुपादारविन्दद्ययम्‌॥६॥
पादुकापञ्चकस्तोत्रं पञ्चवक्रद्धिनिर्गतम्‌।
षडाम्नायफलप्राप्तं प्रपञ्चे चातिटुंभम्‌॥७॥
इति गुरुपादुकापश्चकम्‌।

श्रीविद्यानवावरणपूजापद्धतिः। १५९

॥ गणपत्यथवंशीर्षोपनिषत्‌॥
ॐ भद्रं कर्णेभिः श्रणुयाम देवा भद्रं परयेमाक्षभिर्यजत्राः।

स्थिररन्नैसतषटवांसस्तनभिर्व्योेम देवहितं यदायुः। स्वस्ति


न इन्द्रो वृद्धवाः। स्वस्ति नः पूषा विश्चवेदाः। स्वस्ति

नस्तार्यो अरिष्टनेमिः । स्वस्ति नो वृहस्पतिर्दधातु॥ ॐ शान्तिः


शान्तिः शान्तिः॥

अथ गणेश्ाथरव्ञीषं व्याख्यास्यामः ॥ ॐ नमस्ते गणपतये।


त्वमेव प्रत्यक्षं तत्वमसि। त्वमेव के वलं कतांसि। त्वमेव
घतासि। त्वमेव के वलं हतासि। त्वमेव सर्वं खल्विदं ब्रह्मासि।
त्वं साक्षादात्मासि नित्यम्‌॥ १॥ ऋतं वच्मि सत्यं वच्मि ॥२॥
अव त्वं माम्‌। अव वक्तारम। अव श्रोतारम। अव दातारम्‌,
अव धातारम्‌। अवानूचानमव शिष्यम्‌। अव पश्चात्तात्‌। अव
पुरस्तात्‌। अवोत्तरात्तात्‌। अव दक्षिणात्तात्‌। अव चोर्ध्वात्तात्‌
अवाधरात्तात्‌। सवतो मां पाहि पाहि समन्तात्‌ ॥३॥

त्वं वाञ्ययस्त्वं चिन्मयः। त्वमानन्दमयस्त्वं बह्ममयः। त्वं


सचिदानन्दाद्वितीयोऽसि। त्वं प्रत्यक्षं बह्यासि। त्वं ज्ञानमयो
विज्ञानमयोऽसिः॥४॥ सवं जगदिदं त्वत्तो जायते। सवं
जगदिदं त्वत्तस्तिष्ठति। स्वं जगदिदं त्वयि यमेष्यति। सवं
जगदिदं त्वयि प्रत्येति। त्वं भूमिराऽनलोऽनिटो नभः। त्वं
चत्वारि वाक्पदानि॥५॥ त्वं गुणत्रयातीतः। त्वं देहत्रयातीतः

१६० श्रीविद्यानवावरणपूजापद्धतिः।

त्वं कालत्रयातीतः। त्व मूलाधारस्थितोऽसि नित्यम्‌। त्वं


शक्तित्रयात्मकः। त्वां योगिनो ध्यायन्ति नित्यम्‌। त्वं बह्या त्वं
विष्णुस्त्वरु्रस्त्वमिन्द्रस्त्वमभिस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं बह्म
भूभूवःस्वरोम्‌॥६॥

गणादि पूर्वमुचायं वणांदि तदनन्तरम्‌। अनुस्वारः परतरः।


अर्धेन्दुलसितम्‌। तारेण रुद्धम्‌। एतत्तव मनुस्वरूपम्‌। गकारः
पूरवरूपम्‌।अकारो मध्यरूपम्‌। अनुस्वारश्चन्त्यरूपम्‌।
विन्दुरुत्तररूपम्‌। नादः संधानम्‌ सहिता संधिः। सेषा
गणेशविद्या। गणक ऋषिः । निचूद्रायत्री छन्दः गणपतिर्देवता ॥
ॐ गं गणपतये नमः॥७॥ एकदन्ताय विद्महे वक्रतुण्डाय
धिमदहि। तन्नो दन्ती प्रचोदयात्‌॥८॥ एकदन्तं चतुर्हस्तं
पाशमङ्कु शधारिणम्‌। रदं च वरदं हस्तेबिभ्राणं मूषकध्वजम्‌॥
रक्तं लम्बोदरं सूपकणकं रक्तवाससम्‌। रक्तगन्धानुलिप्ताङग
रक्तपुष्पैः सुपूजितम्‌॥ भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्‌।
आविभूतं च सृष्यादौ प्रकृ त्येः पुरुषात्परम्‌ ॥ एवं ध्यायति यो
नित्यं स योगी योगिनां वरः ॥९॥ नमो व्रातपतये नमो गणपतये
नमः प्रमथपतये नमस्ते अस्तु टम्बोद्रायेकदन्ताय विघ्रनारिने
शिवसुताय श्रीवरदमूर्तये नमः॥ १०॥

एतदथर्वज्ञीरषं योऽधीते। स बह्मभूयाय कल्पते। स सवतः


सुखमेधते। स सवविधैनं बाध्यते। स पञ्चमहापापात्‌ प्रमुच्यते।
सायमधीयानो दिवसकृ तं पापं नाशयति। प्रातरधीयानो

श्रीविद्यानवावरणपूजापद्धतिः। १६१

रात्रिकृ तं पाप॑ नारायति। सायंप्रातः प्रयुञ्जानो अपापोभवति।


सर्व॑त्राधियानोऽविघ्नो भवति। धममांथकाममोक्षं च विन्दति॥
इदमथर्वशीषमरिष्याय न देयम्‌॥ यो यदि मोहादास्यति। स
पापीयान्‌ भवति। सहस्रावर्तनात्‌। य॑ य॑ काममधीते। तं तमनेन
साधयेत्‌॥ ११॥ अनेन गणपतिमभिषिञ्चति। स वाग्मी भवति।
चतुध्यामनश्चन्‌ जपति। स विद्यावान्भवति। इत्यथ्वणवाक्यम्‌।
ब्रह्माद्याचरणं विद्यात्‌। न विभेति कदाचनेति॥ १२॥ यो
ू्वादुरेर्यजति। स वेश्रवणोपमो भवति। यो लाजैर्यजति स
यशोवान्भवति स मेधावान्भवति यो मोदकसहस्रेण यजति
स वाज्छितफलठमवाप्रोति। यः साज्यसमिद्धिर्यजाति स सवं
लभते स स्वं लभते। अष्टौ ब्राह्मणान्‌ सम्यग्य्राहयित्वा।
सूर्यवच॑स्वी भवति। सूर्यग्रहे महानां प्रतिमासंनिधौ वा जघ्वा
सिद्धमन््रो भवति। महाविघ्नात्ममुच्यते। महादोषात्ममुच्यते।
महापापात्पमुच्यते। स सर्वविद्धवति स सर्वविद्धवति। य एं
वेद्‌ ॥ इत्युपनिषत्‌॥ १३॥

ॐ सहनावतु। सह नो भुनक्तु । सह वीर्य करवावहे ।


तेजस्विनावधीतमस्तु मा विद्धिषावहे ॥ भद्रं कर्णेभिः०॥
ॐ शान्तिः शान्तिः शान्तिः॥
इति गणपत्यथर्वशीर्ष समाप्तम्‌॥

१६२ श्रीविद्यानवावरणपूजापद्धतिः।

चतुरावृत्तितपणसंकल्पादि
ततः आचम्य प्राणानायम्य देशकालौ सङ्ि्त्य मम श्रीमहागणपति-
प्रसादसिच्ये चतुरावृत्तितर्पणं करिष्ये इति सङ्कल्प्य नद्यादौ हस्तमात्रं
चतुश्रमण्डलं परिगृ्य।
ब्रह्माण्डोद्रती्थानि करः स्पृष्टानि ते रे।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥
इति मन्त्रेण सूर्यमभ्यर्च्य
आवाहयामि त्वां देवि तर्पणायेह सुन्दरि।
एहि ग्वे नमस्तुभ्यं सवंतीथसमन्विते॥
इति गङ्गा प्रार्थ्य हां हीं हुं है हौ हः इत्युच्ार्य क्रों इत्यङ्कशमुद्रया
गङ्गाऽऽदितीर्थान्यावाह्य वं इत्यमृतनीजेन सप्तवारमभिमन््य तत्र
चतुरश्राष्टदलषट्कोणात्रिकोणात्मकं महागणपतियन्त्रं विचिन्त्य स्वदेहे
ऋष्यादिन्यासान्‌ न्यस्य यन्त्रे सावरणं देवमावाह्य
श्री हीं वीं महागणपतये रुं पृथिव्यात्मकं
गन्धं कल्पयामि नमः (त्रिवारम्‌)
२ महागणपतये हं आकारात्मकं
पुष्पं कल्पयामि नमः त्रिवायम्‌)

३ महागणपतये यं वाय्वात्मकं
धूपं कल्पयामि नमः (त्रिवारम्‌)

श्रीविद्यानवावरणपूजापद्धतिः। १६३

३ महागणपतये रं वह््यात्मकं
दीपं कल्पयामि नमः (त्रिवारम्‌)
३ महागणपतये वं अमृतात्मकं

= +

नेवेद्यं कल्पयामि नमः (तदङ्गत्वेन)


२ महागणपतये स॑ सवात्मकं
ताम्बूटं कल्पयामि नमः (त्रिवारम्‌)
इति प्चोपचारैः अर्चयेत्‌॥
तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि । तन्नोदन्तिः प्रचोदयात्‌॥

इति मन्त्रेण त्रिः अर्घ्यदानम्‌। ऋष्यादिन्यासत्रयमिह वक्ष्यमाणं चेति।


[2 |

(८
१९३५)
र |

श्री गणपतियन्रम्‌

१६७ श्रीविद्यानवावरणपूजापद्धतिः।

चतुरावृत्तित्पणम्‌
प्रथमं प्रत्यावृत्ति मूलान्ते महागणपतिं तर्पयामीति द्वादशवारं
तर्पयित्वा ततः स्वाहाऽन्तेन मूलस्थैकै के न वर्णेन चतुश्चतुर्वार्‌
प्रतिवर्णान्तमावृत्तेन मूलेन च प्राग्वत्‌ चतुश्चतुर्वारं देव, त्रयोदशसु-
मिथुनेषु श्रीश्रीपत्यादिषु एकै कां देवतां द्वितीयान्तेन तत्तन्नाम्ना
चतुश्चतुर्वारं प्रतिदेवतमावृत्तेन च मूलेन देवं चतुश्चतुरवार तर्पयेत्‌।
ॐ श्री हीं वीं गं गणपतये वरवरद सवजनं मे
वरमानय स्वाहा । महागणपति तपयामि ॥ द्रादरावारम्‌।

२ श्रीं स्वाहा। महागणपति तपयामि ॥ चतुर्वाम्‌।


मूलं महागणपति तर्पयामि ॥ चतुर्वाम्‌।

२ हीं स्वाहदा। महागणपति तर्पयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ रीं स्वाहा। महागणपति त्पयामि॥ चतुरवारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

२ ग्लो स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

२ गं स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

श्रीविद्यानवावरणपूजापद्धतिः।

२ गं स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ णं स्वाहा। महागणपति तपयामि ॥ चतुर्वास्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ प॑ स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

२ तं स्वाहा। महागणपति तर्पयामि ॥ चतुर्वाम्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

२ येंस्वाहा। महागणपति तर्पयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुर्वारम्‌।

२ वं स्वाहा। महागणपति तर्पयामि ॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ र॑स्वाहा। महागणपति तर्पयामि ॥ चतुर्वायम्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

२ वं स्वाहा। महागणपति तर्पयामि ॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ रं स्वाहा। महागणपति तर्पयामि ॥ चतुर्वायम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

१६५
१६६ श्रीविद्यानवावरणपूजापद्धतिः।

२ दं स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ सं स्वाहा। महागणपति तपंयामि॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ रवस्वाहा। महागणपति तर्पयामि ॥ चतुरवारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

२ जं स्वाहा। महागणपति तर्पयामि ॥ चतुर्वास्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

२ नं स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुर्वारम्‌।

२ मेंस्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ वं स्वाहा। महागणपति तर्पयामि ॥ चतुरवारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।

२ शं स्वाहा। महागणपति तर्पयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ मां स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

श्रीविद्यानवावरणपूजापद्धतिः। १६७
२ नं स्वाहा। महागणपति तपयामि ॥ चतुर्वाम्‌।
मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।
२ य॑ स्वाहा। महागणपति तर्पयामि ॥ चतुर्वा्‌।
मूलं महागणपति तपयामि ॥ चतुर्वारम्‌।
२ स्वां स्वाहा। महागणपति तर्पयामि ॥ चतुर्वारम्‌।
मूलं महागणपति तपयामि ॥ चतुर्वारम्‌।
२ हां स्वाहा। महागणपति तपयामि ॥ चतुरवारम्‌।
मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।
२ रियं स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।
मूलं महागणपति तर्पयामि ॥ चतुर्वारम्‌।
२ श्रीपति स्वाहा। महागणपति तपयामि ॥ चतुरवारम्‌।
मूलं महागणपति तपयामि ॥ चतुर्वायम्‌।
२ गिरिजां स्वाहा। महागणपति तर्पयामि ॥ चतुरवारम्‌।
मूलं महागणपति तर्पयामि ॥ चतुरवारम्‌।
२ गिरिजापति स्वाहा। महागणपति तर्पयामि ॥ चतुर्वारम्‌।
मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।
२ रति स्वाहा। महागणपति तर्पयामि ॥ चतुर्वारम्‌।
मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

१६८ श्रीविद्यानवावरणपूजापद्धतिः।

२ रतिपति स्वाहा। महागणपति तर्पयामि ॥ चतुर्वरम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ मदी स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।
२ महिपति स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।
मूलं महागणपति तपयामि ॥ चतुर्वायम्‌।

२ महाटष्ष्मीं स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ महागणपति स्वाहा। महागणपति तर्पयामि ॥ चतुरवारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुर्वारम्‌।

२ ऋद्धि स्वाहा। महागणपति तर्पयामि ॥ चतुर्वाम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वारम्‌।

२ आमोदं स्वाहा। महागणपति तपयामि ॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वारम्‌।

२ समृद्धि स्वाहा। महागणपति तर्पयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ प्रमोदं स्वाहा। महागणपति त्पयामि॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

श्रीविद्यानवावरणपूजापद्धतिः। १६९

२ कान्ति स्वाहा। महागणपति तपयामि ॥ चतुरवासम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ सुमुखं स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ मदनावतीं स्वाहा। महागणपति तपयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वारम्‌।

२ दुर्मुखं स्वाहा। महागणपति तर्पयामि ॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ स्वाहा। महागणपति त्पयामि॥ चतुर्वारम्‌।


मूलं महागणपति तर्पयामि ॥ चतुर्वारम्‌।

२ मद्वां स्वाहा। महागणपति तर्पयामि ॥ चतुर्वसम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ अविघ्नं स्वाहा। महागणपति तपयामि ॥ चतुर्वा्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

३ द्राविणी स्वाहा। महागणपति तर्पयामि ॥ चतुर्वाम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ विघ्कतौरं स्वाहा। महागणपति तपयामि ॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वारम्‌।

१७० श्रीविद्यानवावरणपूजापद्धतिः।

२ वसुधारा स्वाहा। महागणपति तपयामि ॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ रद्धनिपि स्वाहा। महागणपति तर्पयामि ॥ चतुर्वारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।

२ वसुमतीं स्वाहा। महागणपति तपयामि ॥ चतुरवासम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वारम्‌।

२ पद्मनिधि स्वाहा। महागणपति तपयामि ॥ चतुरवारम्‌।


मूलं महागणपति तपयामि ॥ चतुर्वाम्‌।
इत्याहत्य तर्पणसङ्ख्यापिण्डश्चतुश्चत्वारिशदुत्तसचतुष्शति ४४४ भवति।

अथ पुनर्मूलेन देवमुक्तया रीत्या पथधा उपचर्य आत्मन्युद्रासयेत्‌।


इति चतुरावृत्तितर्पणम्‌।

गणपति-आवरणम्‌ - गणपतिमूलेन त्रिवारं षडगार्चनम्‌।

श्रीमहागणपति-गुरुमण्डलार्चनम्‌।

दिव्योघः
श्रीं हीं कीं विनायकसिद्धाचाय-श्रीपादुकां पूजयामि नमः॥
३ कवीश्वरसिद्धाचायं +
२ विरूपाक्षसिद्धाचायं %

३ विश्वसिद्धाचायं “

श्रीविद्यानवावरणपूजापद्धतिः।

२ बह्मण्यसिद्धाचार्य-श्रीपाटुकां पूजयामि नमः॥

२ निधीशसिद्धाचायं ¢
सिद्धोघः
श्री हीं ही गजाधिराजसिद्धाचार्य-श्ीपादुकां पूजयामि नमः॥
२ वरप्रदसिद्धाचायं ¢
मानवोघः
श्रीं ही वीं विजयसिद्धाचा्य-श्रीपादुकां पूजयामि नमः॥
२ दुर्जयसिद्धाचायं +
२ जयसिद्धाचायं +
२ दुःखारिसिद्धाचायं छ
[> ©
२ सुखावहसिद्धाचायं र
२ परमात्मसिद्धाचा्यं +
२ सर्वभूतात्मसिद्धाचायं #॥
२ महानन्दसिद्धाचायं ॥
३२ भालचन्द्रसिद्धाचार्य ॥
२ सद्योजातसिद्धाचायं +
[> €
३ बुद्धसिद्धाचायं श
२ शुरसिद्धाचायं +

१७२ श्रीविद्यानवावरणपूजापद्धतिः।
श्री महागणपति आवरणाचचनम्‌ ।
प्रथमावरणम्‌।
वरयश्रषडश्रयोरन्तराले प्रागादिदि्ु क्रमेण -

श्रीं हीं क्वं श्रीश्रीपति-श्रीपाटुकां पूजयामि नमः॥


३ गिरिजागिरिजापति ^“

३ रतिरतिपति श
३ महिमहिपति
द्वितीयावरणम्‌।

षडश्रे देवाग्रकोणमारभ्य प्रादक्षिण्येन तदक्षवामपाश््वयोश्च क्रमेण


यजेत्‌ -

श्री हीं ह्कीं ऋच्यामोद्‌ श्रीपादुकां पूजयामि नमः॥

३ समृद्धिप्रमोद +
२ कान्तिसुमुख 4
२ मद्नावतीदुमुख +
२ मदद्रवाऽविघ्र +
२ द्राविणीविध्रकतं ^
३ वसुधाराशद्खनिधि +
३ वसुमतीपद्मनिधि ५

श्रीविद्यानवावरणपूजापद्धतिः।

तृतीयावरणम्‌

श्रीं हीं कीं ॐ गां हृद्याय नमः हृदयशक्ति-श्री° पृ० नमः॥


३ श्रीं गींशिरसे स्वाहा शिरर्शक्ति “

हीं गुं हिखायै वषट्‌ शिखाशक्ति “

छी मेँ कवचाय हं कवचदाक्ति +

ग्टों गों नेत्रत्रयाय वोषट्‌ नेत्रतयराक्ति “

गं गः अस्राय फट्‌ अस्रराक्ति +

^ = ५ ५

चतुर्थावरणम्‌।
अष्टदक्े परश्चिमादिदिक्षु वायव्यादिदिक्षु च प्रादक्षिण्यक्रमेण -
श्रीं हीं ह्ण आं बाह्मी-श्रीपादुकां पूजयामि नमः॥

२ ई माहेश्वरी ^“
२ ऊकोमारी #
२ ॐ वेष्णवी +
२ लै वाराही %
२ पंमाहेन्द्र ध
२ ओंचामुण्डा +
२ अः महालक्ष्मी #

१७४ श्रीविद्यानवावरणपूजापद्धतिः।

पञ्चमावरणम्‌।
अथ चतुरश्रस्य रेखायां प्रागाद्यासु अष्टसु दिक्षु क्रमेण -
श्रींदींङ्कीं लां इन्द्राय वजस्ताय सुराधिपतये
एरावतवाहनाय सपरिवाराय नमः॥
२ रां अभ्रये शक्ते हस्ताय तेजोऽधिपतये

अजवाहनाय सपरिवाराय नमः॥

३ टां यमाय दण्डहस्ताय प्रताधिपतये


महिषवाहनाय सपरिवाराय नमः॥

२ क्षां निक्रतये सब्गहस्ताय रक्षोऽधिपतये


नरवाहनाय सपरिवाराय नमः॥

३ वां वरुणाय पाशदस्ताय जलाधिपतये


मकरवाहनाय सपरिवाराय नमः॥

३२ यां वायवे ध्वजहस्ताय प्राणाधिपतये


रुरुवाहनाय सपरिवाराय नमः॥

३२ सां सोमाय शा्वहस्ताय नक्षत्राधिपतये


अश्ववाहनाय सपरिवाराय नमः॥

२ हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये


वृषवाहनाय सपरिवाराय नमः॥

श्रीविद्यानवावरणपूजापद्धतिः।

श्रीचण्डी-गुरुमण्डलार्चनम्‌।

मूलेन दशवाम्‌ तर्पयित्वा षडज्गर्चन कु र्यात्‌ -


दिव्योघः
ए हीं कवी महादेव्यम्बा-श्रीपाटुकां पूजयामि नमः॥
२ महानन्द्नाथ ॥
२ त्रिपुराम्बा +
२ भैरवानन्द्नाथ +
सिद्धोघः
श्रीं हीं छं बह्यानन्द्नाथ-श्रीपादुकां पूजयामि नमः॥
२ पू्णदेवानन्दनाथ ४
२ चलचित्तानन्द्नाथ ^
३ स्मरदीपानन्दनाथ +
३२ मायाम्बा ्
३ मायावत्यम्बा +
मानवोघः
श्रीं हीं ह्कीं विमलानन्दनाथ-श्रीपादुकां पूजयामि नमः॥
२ कु लानन्द्नाथ +
३ भीमसेनानन्द्नाथ +
३२ सुधाकरानन्दनाथ +
३ मीनानन्दनाथ %

१७५

१७६ श्रीविद्यानवावरणपूजापद्धतिः।

३ गोरक्षानन्द्नाथ-श्रीपादुकां पूजयामि नमः॥


२ भोजदेवानन्दनाथ #।
३ प्राजापत्यानन्दनाथ ्
२ मूलदेवानन्दनाथ +
३ रतिदेवानन्दनाथ +
३ विघ्रदेवानन्दनाथ &
२ हुतारनानन्दनाथ +
३ समयानन्दनाथ ५.
३ संन्तोषानन्द्नाथ +

श्रीविद्यानवावरणपूजापद्धतिः।

श्रीचण्डी-नवावरणार्चनम्‌।
ठे हीं ीं इति पवमन सर्वत्र योजनीयम्‌।
प्रथमावरणम्‌।
तत्र यन्त्रषट्ूकोणस्थपश्चिमकोणे महालक्षमीपृष्ठभागे

सरस्वती बह्याभ्यां नमः। सरस्वतीबह्या-श्रीपा० पृ० नमः॥


नैऋत्यकोणे गोरीरुद्राभ्यां नमः। गोरी रुदर #
वायुकोणे लक्ष्मीहषीके शाभ्यां नमः। टक्ष्मीहषीके शा “
ूर्वकोणे उष्टादशभुजाये नमः। अष्टादशभुजा +

अग्निकोणे दश्चाननाये नमः। दशानना ध


ईशानकोणे अष्टभुजाये नमः। अष्टभुजा +
मूलेन त्रिवारं तर्पयित्वा

दयाब्धे ताहि संसारसर्पान्मां ररणागतम।


©= 1 ©
भक्तया समपय तुभ्यं प्रथमावरणाचनम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥
द्वितीयावरणम।
पुनः षट्कोणेषु प्रागादिषु

ओं नं नन्द्नाये नमः। नन्द्जा-श्रीपादुकां पूजयामि नमः॥


ओं रं रक्तदन्तिकायै नमः। रक्तदन्तिका ^“

१७८ श्रीविद्यानवावरणपूजापद्धतिः।
ओं शां शाकम्भयें नमः। शाकम्भरी-श्रीपादुकां पूजयामि नमः॥

ओं दुं दुगाये नमः। दुगा ५


ओं भीं भीमाये नमः। भीमा +
ओं भ्रां भ्रामर्ये नमः। भ्रामरी +

मूलेन त्रिवारं तर्पयित्वा

दयाब्धे ताहि संसारसर्पान्मां ररणागतम्‌।


भक्तया समर्पये तुभ्यं द्वितीयावरणा्चनम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥
तृतीयावरणम्‌।
षट्कोणाद्रहिः आगरेयादिचतुभगिषु
ओं जं जयायै नमः। जया-श्रीपादुकां पूजयामि नमः॥

ओं वि विजयाये नमः। विजया ¢


ओं जं जयन्त्ये नमः। जयन्ती %

ओं अं अपरिजिताये नमः। अपराजिता ^


षट्कोणपार्श्वयोः दक्षिणभागे
ओं सिंहाय नमः। सिह-श्रीपादुकां पूजयामि नमः॥
उत्तरभागे-ओं महिषाय नमः। महिष ""
मूलेन त्रिवारं तर्पयित्वा

श्रीविद्यानवावरणपूजापद्धतिः।

दयाब्धे ताहि संसारसर्पान्मां ररणागतम्‌।


भक्तया समप॑ये तुभ्यं तृतीयावरणाच॑नम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥
चतुर्थावरणम्‌।
उष्टपत्रषु प्रागादिषु

ओं नां बाहये नमः। बाह्मी-श्रीपादुकां पूजयामि नमः॥


ओं मां माहेश्वये नमः। माहेश्वरी +

9 =$ र कोमारी
ओं कों कोमार्ये नमः। कोमारी +.
= =+ = द वेष्णवी
ओं वें वेष्णव्ये नमः। वेष्णवी +.
ओं वां वाराद्ये नमः। वाराही ¢
ओं नां नारसिद्ये नमः। नारसिदही +
ओं एन्य नमः। र्दी #
ओं चां चामुंडाये नमः। चामुंडा 4
मूलेन त्रिवारं तर्पयित्वा
दयाब्धे ताहि संसारसर्पान्मां रारणागतम।
भक्तया समपंये तुभ्यं चतुथावरणाच॑नम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥

१७९

१८० श्रीविद्यानवावरणपूजापद्धतिः।

पंचमावरणम्‌।
पुनः अष्टदलेषु प्रागादिषु
ओं अं असितांगभेरवाय नमः। असितांगभेरव-श्री° प° नमः
ओं रं रुरुभैरवाय नमः। रुरुभैरव #

ओं चं चण्डभैरवाय नमः। चण्डभैरव +


ओं कों कोधभेरवाय नमः। कोधभैरव +

ओं उं उन्मत्तभैरवाय नमः। उन्मत्तभैरव ^“


ओं कं कपाठभैरवाय नमः। कपाठभैरव +^
ओं भीं भीषणभैरवाय नमः। भीषणभैरव +

ओं स॑ संहारभैरवाय नमः। संहारभैरव +


मूलेन त्रिवारं तर्पयित्वा

दयाब्धे ताहि संसारसर्पान्मां ररणागतम।


भक्तया समर्पये तुभ्यं प॑ंचमावरणा्चनम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥

श्रीविद्यानवावरणपूजापद्धतिः।

षटावरणम्‌।

चतुर्विंशतिदलेषु प्रागादिक्रमेण

१८१

ओं विष्णुमायाये नमः। विष्णुमाया-श्रीपादुकां पूजयामि नमः॥

ओं चेतनाये नमः। चेतना


ओं बुद्ये नमः। वुद्धि

ओं निद्रायै नमः। निद्रा


ओं क्षुधायै नमः। क्षुधा
ओं छायायै नमः। छाया
ओं शक्तये नमः। राक्ति
ओं तृष्णाये नमः। तुष्णा
ओं क्षान्त्ये नमः। क्षान्ति
ओं जात्यै नमः। जाति
ओं लजायै नमः। कजा
ओं शान्तये नमः। शान्ति
ओं श्रद्धाये नमः। श्रद्धा
ओं कान्त्यै नमः। कान्ति
ओं लक्ष्ये नमः। लक्ष्मी
ओं धृत्य नमः। धृति

ओं वृत्तये नमः। वृत्ति

ओं स्मृत्य नमः। स्मृति


ओं दयाये नमः। दया

1/4

1/4

1/4

1/4

१८२ श्रीविद्यानवावरणपूजापद्धतिः।

ओं तुष्ये नमः। तुष्टि -श्रीपादुकां पूजयामि नमः॥

ओं पुष्ये नमः। पुष्टि ॥


ओं मात्रे नमः। मातु 4
ओं भ्रान्त्ये नमः। भान्ति +
ओं चित्य नमः। चिति +

मूलेन त्रिवारं तर्पयित्वा

द्याब्धे त्राहि संसारसपान्मां शरणागतम्‌।


भक्तया समपंये तुभ्यं षष्ठाख्यावरणाच॑नम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥
सप्तमावरणम्‌।
भृगुहरव्युदयप्रागादिषु
ओं लं इन्द्राय नमः। इन्द्र-श्रीपादुकां पूजयामि नमः॥
ओं रं अप्नये नमः। अभि ¢
ओं मं यमाय नमः। यम +
ओं क्षं निक्र॑ तये नमः। निरति +
ओं वरुणाय नमः। वरुण +
ओं यं वायवे नमः। वायु +
ओं सं सोमाय नमः। सोम +
ओं हं रुद्राय नमः। रुद्र +

श्रीविद्यानवावरणपूजापद्धतिः।

ईशानीप्रागन्तराले
ओं आं बह्यणे नमः। बह्या-श्रीपादुकां पूजयामि नमः॥
वरुणनिऋरत्यंतराले
ओं हीं शेषाय नमः। रोष-श्रीपादुकां पूजयामि नमः॥
मूलेन त्रिवारं तर्पयित्वा

दयाब्धे ताहि संसारसर्पान्मां ररणागतम्‌।


भक्तया समपंये तुभ्यं सप्तमावरणार्चनम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥

अष्टमावरणम्‌।
पुनस्तेनैव क्रमेण

ओं वं वज्राय नमः। वज्-श्रीपादुकां पूजयामि नमः

ओं शं शक्तये नमः। शक्ति 9

ओं दं दण्डाय नमः। दण्ड श

ओं खं खद्गाय नमः। खञ्च ध

ओं पां पाशाय नमः। पारा +

ओं अं अंकु शाय नमः। अंकु श ^

ओं गं गदाये नमः। गदा +

ओं त्रि त्रिशूलाय नमः। त्रिशूल ^“

ओं पं पद्माय नमः। पद्म ¢

ओं चं चक्राय नमः। चक्र ्

१८३

१८४ श्रीविद्यानवावरणपूजापद्धतिः।

मूलेन त्रिवारं तर्पयित्वा

दयाब्धे ताहि संसारसर्पान्मां ररणागतम्‌।


भक्तया समपंये तुभ्यं अष्टमावरणा्चनम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥
नवमावरणम्‌।
भृगृहाद्रहिः प्रागादिदिक्षु

ओं गं गणपतये नमः। गणपति-श्रीपादुकां पूजयामि नमः


ओं क्ष क्षेत्रपालाय नमः । क्षेत्रपाल ५

ओं वं बटुकाय नमः। वटक ध


ओं यों योगिनीभ्यो नमः। योगिनी #
मूलेन त्रिवारं तर्पयित्वा

दयाब्धे ताहि संसारसर्पान्मां ररणागतम्‌।


भक्तया समप॑ये तुभ्यं नवमावरणाच॑नम्‌॥

श्रीचण्डिकापरमेश्वरी प्रीयताम्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। १८५

॥ श्रीसूक्तम्‌॥

हिरण्यवर्णां हरिणीं सुवर्णरजतसख्रजाम्‌।


चन्द्रां हिरणयमयीं लक्ष्मीं जातवेदो म आवह ॥ १॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्‌।
तस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्‌॥२॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्‌।
श्रियं देविमुपहये श्रीमां देवीसैषताम्‌॥ २॥
कां सोस्मितां हिरण्यप्राकारामाद्रा ज्वलन्तीं तृप्तं त्पयन्तीम्‌।
पदर स्थितां पद्मवणां तामिहोपहये श्रीयम्‌॥४॥
चन्द्रा प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्‌।
तां पदिनीमीं शरणमहं प्रपयेऽलक््मीरमे नरयतां त्वां वृणे॥५॥
आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ विल्वः।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाद्या अलक्ष्मीः ॥ ६॥
उपेतु मां देवसखः कीर्तिश्च मणिना सह ।
परादुभूतोऽस्मि रष्टस्मिन्‌ कीर्तिमृद्धि ददातु मे॥७॥
क्षुत्पिपासामलां ज्येष्टामलक्ष्मीं नाशयाम्यहम्‌।

[> (र © (~ ¢
अभूतिमसमृद्धि च सवां निणुद्‌ मे गृहात्‌॥८॥
गन्धद्वारां दुराधरषां नित्यपुष्टां करीषिणीम्‌।
ईश्वरीं सर्वभूतानां तामिहोपह्वये भ्रियम्‌॥९॥

१८६ श्रीविद्यानवावरणपूजापद्धतिः।

मनसः काममाकू ति वाचस्सत्यमन्चीमहि।


पशनां रूपमन्नस्य मयि श्रीः श्रयतां यज्ञः ॥ १०॥
करद॑मेन प्रजाभूता मयि संभव कदेम।
श्रियं वासय मे कु ठे मातरं पद्ममालिनीम्‌॥ ११॥
आपः सृजन्तु सिग्धानि चिद्कीत वस मे गृहे।
नि च देवीं मातरं भियं वासय मे कु ठे ॥ १२॥
आद्रा पुष्करिणीं पुष्टि सुवर्णां हेममालिनी।

€ ण्मयीं क्म च
सूयां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १३॥
आद्रा यः करिणीं यटि पिङ्गलां पद्ममालिनीम्‌।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥ १४॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्‌।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्‌ विन्देयं
पुरुषानहम्‌ ॥ १५॥
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्‌।

५ € + न
स्तं पञ्चदशराचं च श्रीकामः सततं जपेत्‌॥
पद्मानने पद्मऊरू पदयाक्षी पद्मसंभवे।
तन्मे भजसि पदयाक्षी येन सोख्यं लभाम्यहम्‌॥
अश्वदायी गोदायी धनदायी महाधने।
धनं मे जुषतां देवि सवंकामांश्च देहि मे॥

श्रीविद्यानवावरणपूजापद्धतिः।

पद्मानने पद्मविपद्मपत्रे पदापरिये पद्मदलायताक्षि


विश्वप्रिये विश्वमनोनुकू ले त्वत्पादपद्मं मयि संनिधत्स्व ॥
पुत्रपोत्रधनं घान्यं हस्त्यश्चादिगवेरथम्‌।

प्रजानां भवसी माता आयुष्मन्तं करोतु मे॥

घनमभिधनं वायुर्धनं सूर्यो धनं वसुः।

धनमिन्द्रो वृहस्पतिवरुणं धनमस्तु ते॥

वेनतेय सोमं पिव सोमं पिबतु वृत्रहा ।

सोमं घनस्य सोमिनो मद्यं ददातु सोमिनः॥

न क्रोधो न च मात्स्यं न रोभो नाश्रुभामतिः।

भवन्ति कृ तपुण्यानां भक्तानां श्रीसृक्तं जपेत्‌॥


सरसिजनिलये सरोजहस्ते घवलतरांशुकगन्धमाल्यश्ोभे।
भगवति हरिवल्यभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीदमद्यम्‌॥
विष्णुपलीं क्षमा देवीं माधवीं माघवप्रियाम्‌।

लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवलभाम॥

महालक्ष्मी च विद्महे विष्णुपली च धीमहि।

तन्नो लक्ष्मीः प्रचोदयात्‌॥

श्रीरवच॑स्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते।

धान्यं घनं पश्च बहुपुत्रराभं शतसंवत्सरं दीर्घमायुः ॥


॥ इति श्रीसूक्तम्‌॥

१८७

१८८ श्रीविद्यानवावरणपूजापद्धतिः।
9

॥ दुगासूक्तम्‌॥
जातवेदसे सुनवाम सोममरातीयतो निदहाति वेद्‌ः।
सनः पष॑दति दुगांणि विश्वा नानेव सिन्धुं दुरितात्यभ्िः॥ १॥
तामभिवणां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जु्टम्‌।
दुगा देवीं शरणमहं प्रपये सुतरसि तरसे नमः॥२॥
अग्ने त्वं पारयानव्यो अस्मान्स्वस्तिभिरति दुगांणि विश्चा।
पृश्च पृथ्वी बहुला न उवीं भवा तोकाय तनयाय शंयोः ॥३॥
विश्वानि नो दुर्गहा जातवेदस्सिन्धुं न नावा दुरितातिपर्षि
अग्रे अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम ॥४॥
पृतनाजितं सहमानमुग्रममिः हुवेम परमात्सधस्थात्‌।
स नः पष॑दति दुगाणि विश्वा क्षामदेवो अतिदुरितात्यभ्निः॥५॥
प्रलोषि कमीड्यो अध्वरेषु सनाच होता नव्यश्च सत्सि।
स्वा्चाप्रे तनुवं पिप्रयस्वास्मभ्यं च सोभगमायजस्व ॥६॥

=, (^ (~ _ ५, ्

गोभिजष्टमयुजो निषिक्तं तवेन्द्रविष्णोरनुसंचरेम ।


नाकस्य पृष्ठमभिसंवसानो वेष्णवीं लोक इह मादयन्ताम्‌ ॥७॥

॥ इति दुर्गा सूक्तम्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। १८९

^ ^^

॥ त्रपुरापानषत्‌॥
ॐ वाञ्ये मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीमं
एधि वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहो
रात्रान्त्संदधाम्यृतं वदिष्यामि। सत्यं वदिष्यामि। तन्मावतु।
तद्ाक्तारमवतु। अवतु माम्‌। अवतु वक्तारमवतु वक्तारम्‌॥
ॐ रान्तिः शान्तिः शान्तिः ॥
ॐ तिखः पुरस्िपथा विश्वचषणी अत्राकथा अक्षरा संन्निविष्टा।
अधिष्ठायेनामजरा पुराणी महत्तरा महिमा देवतानाम्‌॥ १॥
नवयोनीर्नवचकाणि दीधिरे नवेव योगा नव योगिनीश्च।
नवानां चक्रे अधिनाथाः स्योना नव मुद्रा नव भद्रा
महीनाम्‌॥ २॥
एका सा आसीत्मथमा सा नवासीदासोनविशदासोन त्रिशत्‌
चत्वारिशदथ तिखः समिधा उशतीरिव मातरो मा विशन्तु ॥३॥
उर्घ्वज्वलल्वलनज्योतिरमरे तमो वै तिरश्चीनमजरं तद्रनोऽभूत्‌।
आनन्दनं मोदनं ज्योतिरिन्दोरेता उ वे मण्डला मण्डयन्ति॥४॥
तिस्रश्च रेखाः सदनानि भूमेख्िविष्टपाख्िगुणास्िप्रकाराः।
एतत्पुरं पूरकं पूरकामत्र प्रथेते मदनो मदन्या ॥५॥
मदन्तिका मानिनी मङ्गला च सुभगा च सा सुन्दरी शुद्धमत्ता।
लजा मतिस्तुष्टिरि्टा च पुष्टा लष्ष्मीरुमा ललिता लालपन्ती ॥६॥

१९० श्रीविद्यानवावरणपूजापद्धतिः।

इमां विज्ञाय सुधया मदन्ति परिखुता तपयन्तः स्वपीठम्‌।


नाकस्य पृषे महतो वसन्ति परं घाम तरपुरं चाविशन्ति ॥७॥
कामो योनिः कमला वजर पाणिहा हसा मातरिश्वा्रामिन्द्रः।
४७३ न (~ (^~ (^
पुनगुहा सकला मायया च पुरूत्येषा विश्वमातादिविद्या ॥८॥

षष्टं सप्तममथ वहिसारथिमस्या मूलत्रिकमादेरायन्तः।


कथ्यं कवि कल्पकं काममीरं तुष्टु वांसो अमृतत्वं भजन्ते॥९॥
तरिविष्टपं त्रिमुखं विष्वमातुर्नवरेखाः स्वरमध्यं तदीटे।

[> दं (^. (^ षोटडरी +


वृहत्तिथीदंश पञ्चादि नित्या सा षोडरी पुरमध्यं विभि ॥ १०॥

द्वा मण्डला द्वा स्तना बिम्बमेकं मुखं चाधसिणि गुहा सदनानि।


कामीं कलां काम्यरूपां विदित्वा नरो जायते कामरूपश्च
काम्यः॥ ११॥

परिखुतं इषमा्यं पलं च भक्तानि योनिः सुपरिष्कृ तानि।

(^ ~ (^

निवेद्यन्देवताये महत्ये स्वात्मीकृ त्य सुकृ ती सिदधिमेति॥ १२॥

सृण्येव सितया विश्वचर्षणिः पारोन प्रतिवधात्यभीकान्‌।


इषुभिः पञ्चभि्धनुषा च विध्यत्यात्यादिङक्तिररुणा
विश्वजन्या ॥ १३॥

भगः शक्तिभगवान्काम ईशा उभा दाताराविह सोभगानाम्‌।

समप्रधानो समसत्वो समोतयोः समरक्तिरजरा


विश्वयोनिः ॥ १४॥

श्रीविद्यानवावरणपूजापद्धतिः। १९१
परिखुता हविषा पावितेन प्र संकोचे गलिते वे मनस्तः।
स्व॑ः सवस्य जगतो विधाता धतं हतां विश्चरूपत्वमेति॥ १५॥

इयं महोपनिषचचिपुराया यामक्षरं परमे गीरभिरीद।


एषग्य॑लुः परमेतच सामेवायमथर्वेयमन्या च विद्योम्‌॥ १६॥

एवं वेदेत्युपनिषत्‌॥
ॐ वाख्ये मनसीति शान्तिः ॥ हरिः ओं तत्सत्‌॥
॥ इति त्रिपुरोपनिषत्‌॥

१९२ श्रीविद्यानवावरणपूजापद्धतिः।

० ^

देव्युपनिषत्‌
ॐ भद्रं कर्णोभिः श्रणुयाम देवा भद्रं परयेमाक्षभिर्यजत्राः। स्थि
रेैस्ुषटवासस्तनभि्व्यरोम देवहितं यदायुः। स्वस्ति न इन्द्र
वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्ता
अरिष्टनेमिः । स्वस्ति नो वृहस्पतिर्दधातु ॥ ॐ शान्तिः शान्तिः
शान्तिः ॥

हरिः ॐ स्वे वे देवा देवीमुपतस्थुः कासि त्वं महादेवि ॥ १॥


साववीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृ तिपुरुषात्मकं जगच्छ्यं
चार्यं च। अहमानन्दानानन्दाः। विज्ञानाविज्ञाने अहम्‌।
ब्रह्माब्रह्मणी वेदितव्ये। इत्याहाथवंणी श्रुतिः ॥२॥ अहं
पञ्चभूतान्यपच्चभूतानि। अहमखिलं जगत्‌। वेदोऽहमवेदोऽहम्‌।
विद्याहमविद्याहम। अजाहमनजाहम। अधर्चोध्व च
तिरयक्वाहम्‌॥३॥ अहं रुद्रेभिर्वसुभिश्वराम्यहमादित्यैरुत
विश्वदेवेः। अहं अहं मित्रावरुणावुभौ बिभम्यहमिन्द्राम्नी
अहमश्चिनावुभो॥४॥ अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम्‌।
विष्णुमुरुकमं ब्रह्माणमुत प्रजापति दधामि ॥५॥ अहं दधामि
द्रविणं हविष्मते सुप्राव्ये ३ ये यजमानाय सुन्वते। अहं
राष्ठ सङ्गमनी वसूनामहं सुवे पितरमस्य मूधन्‌॥६॥ मम
योनिरप्स्वन्तः समुद्रे। य एवं वेद स देवीपदमाप्रोति॥७॥ ते
देवा अव्रुवन्‌। नमो देव्ये महादेव्ये शिवाये सततं नमः। नमः
प्रकृ त्यै भद्रायै नियताः प्रणताः स्म ताम्‌॥८॥ तामभ्निवणौः

श्रीविद्यानवावरणपूजापद्धतिः। १९३

वैरोचनीं ४०

तपसा ज्वलन्तीं | कर्मफलेषु जु्टाम्‌। दुगां देवीं शरणमहं


प्रपद्ये सुतरां नाशय ते तमः॥९॥ देवीं वाचमजनयन्त
देवास्तां विश्वरूपाः परावो वदन्ति। सा नो मन्द्रेषमूर्जं दुहाना
धेनुवागस्मानुपसृष्टतेतु ॥१०॥ कालरात्रि ब्रह्मस्तुतां वेष्णवीं
स्कन्दमातरम्‌। सरस्वतीमदिति दक्षदुहितरं नमामः पावनां
शिवाम्‌॥ ११॥ महालक्ष्मीश्च विदहे सवंसिद्धिश्च धीमहि। तन्नो
देवी प्रचोदयात्‌॥ १२॥ अदिति्यननिष्ट दक्ष या दुहिता तव।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ १३॥ कामो योनिः
कामकला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रामिन्द्रः। पुनगगुहा
सकला मायया च पुरूच््येषा विश्वमातादिविद्योम्‌॥ ९४॥
एषात्मराक्तिः। एषा विश्वमोहिनी पाशाङ्कशधनुवाणधरा। एषा
श्री महाविद्या ॥ १५॥ य एवं वेद स शोकं तरति॥ १६॥ नमस्ते
अस्तु भगवति भवति मातरस्मान्पातु स्व॑तः॥ १७॥ सैषाष्टौ
वसवः। सषेकादश रुद्राः। रेषा द्वादशादित्याः । सैषा विश्वेदेवाः
सोमपा असोमपाश्च। सेषा यातुधाना असुरा रक्षांसि पिशाचा
यक्षाः सिद्धाः । सषा सत्त्वरजस्तमांसि सेषा प्रजापतीन्द्रमनवः।
सेषा ग्रहनक्षत्रज्योतिषि कलाकाष्टादिकाटरूपिणी। तामहं प्रणोमि
नित्यम्‌॥ १८॥ तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम्‌।
अनन्तां विजयां शुद्धां शरण्यां दिवदां शिवाम्‌ ॥
१९॥ वियदीकारसंयुक्तं वीतिहोत्रसमन्वितम्‌। अर्धन्दुटसितं
देव्या बीजं सवार्थसाधकम्‌॥ २०॥ एवमेकाक्षरं मन्त्रं यतयः

१९९ श्रीविद्यानवावरणपूजापद्धतिः।

रुद्धचेतसः। ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥


२१॥ वाञ्यया बह्मभूस्तस्मात्षटं वक्रसमन्वितम्‌। सूर्यो वा-
मश्रो्रविन्दुःसंयुताष्टतृतीयकः॥ २२॥ नारायणेन संयुक्तो
वायुश्चाधरसंयुतः । विचे नवार्णकोऽर्णः स्यान्महदानन्द्दायकः ॥
२३॥ हत्पुन्डरीकमध्यस्थां प्रातः सू्यसमप्रभाम्‌। पाशाङ्कु शधरां
सोम्यां वरदाभयहस्तकाम्‌। तिनेत्रां रक्तवसनां भक्तकामदुघां
भजे॥ २४॥ नमामि त्वामहं देवीं महाभयविनादिनीम्‌।
महादुर्गप्रशमनीं महाकारुण्यरूपिणीम्‌॥ २५॥ यस्याः
स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽन्ञेया। यस्या
अन्तो न विद्यते तस्मादुच्यतेऽनन्ता। यस्या ग्रहणं नोपटभ्यते
तस्मादुच्यतेऽलक्ष्या। यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा।
एकै व सर्वत्र वतते तस्मादुच्यते एका। एषैव विश्वरूपिणी
तस्मादुच्यते नैका। अत एवोच्यतेऽन्ञेयानन्ताटक्ष्याजेका
नेके ति॥ २६॥ मन्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ २७॥ यस्याः
परतरं नास्ति सेषा दुग प्रकीर्तिता। (दुगासंत्रायते यस्मादेवी
दुर्गेति कथ्यते। प्रपद्ये शरणं देवीं दुर्गे दुरितं हर॥) तां
दुगा दुर्गमां देवीं दुराचारविघातिनीम। नमामि भवभीतोऽहं
संसाराणवतारिणीम्‌॥ २८॥ इदमऽथरवंशीषं योऽधीयते स
पञ्चाथवंशीषनपफलमवाप्रोति। इदमऽथवंशीषमज्ञात्वा योऽचाँ
स्थापयति शतलक्षं प्रजघ्वापि सोऽच॑सिद्धि न विन्द्ति॥ २९॥

श्रीविद्यानवावरणपूजापद्धतिः। १९५

रातमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः॥ ३०॥ दशवारं


पठेद्यस्तु सद्यः पापैः प्रमुच्यते। महादुगांणि तरति महादेव्याः
प्रसादतः ॥ ३१॥ सायमधियानो दिवसकृ तं पापं नाशयति।
प्रातरधीयानो रात्रिकृ तं पापं नारायति। सायं प्रातः प्रयुञ्जानो ऽपापो
भवति। निशीथे तुरीयसन्ध्यायां जघ्वा वाक्सिद्धिभभवति।
नूतनप्रतिमायां ज्वा देवतासांनिध्यं भवति। प्राणप्रतिष्ठायां
जघ्वा प्राणानां प्रतिष्ठा भवति। भोमाश्िन्यां महादेवीसंनिधो
जघ्वा महामृत्युं तरति। य एवं वेदेत्युपनिषत्‌॥ ३२॥

(^~ (^~ ^~ (~

ॐ भद्रं कणेभिरिति शान्तिः ॥ हरिः ओं तत्सत्‌॥


॥ इति देव्युपनिषत्‌

१९६ श्रीविद्यानवावरणपूजापद्धतिः।

भावनोपनिषत्‌॥

(~ (^~ ^~

ॐ भद्र कृ णाभारत शान्तः ॥

हरिः ॐ । आत्मानमखण्डमण्डलाकारमावृत्य सकलब्रह्याण्ड-


मण्डलं स्वप्रकारां ध्यायेत्‌। श्रीगुरुः स्वकारणभूता
शाक्तिः ॥१॥ तेन नवरन्धरूपो देहः ॥२॥ नवराक्तिरूपं
श्रीचक्रम्‌॥ ३॥ वारादीपितृरूपा कु रुकु् धा बलिदेवता
माता॥ ४॥ पुरुषाथौःसागराः ॥ ५॥ देहो नवरलद्वीपः॥
६॥ त्वगादिसप्तधातुरोमसंयुक्तः॥ ७॥ संकल्पाः
कल्पतरवस्तेजः कल्पकोद्यानम्‌॥ ८॥ रसनया भाव्यमाना
मधुराष्टतिक्तकटकषायलवणरसाः षड़तवः॥ ९॥ ज्ञानमध्यं ज्ञेयं
हविज्ञाता होता ज्ञातृज्ञानज्ञेयानामभेदभावनं श्री चक्रपूजनम्‌॥
१०॥ नियतिः श्रद्वारादयो रसा अणिमादयः॥ ११॥ काम
क्रोधरोभमोहमदमात्सर्यपुण्यपापमया बाहयाद्यष्ट॒शक्तयः॥
१२॥ आधारनवकं मुद्राशक्तयः॥ १३॥ पृथिव्यप्तेजोवाय्वाका
राश्रोत्रत्वक्चक्षुजिह्ाघ्राणवाक्पाणिपाद्पायूपस्थानि मनोविकारः
कामाकर्षिण्यादिषोडशर शक्तयः ॥ १४॥ वचनादानगमनवि
सगौनन्दहानोपादानोपेक्षाख्यबुद्धयोऽनङ्गकु शुमादष्टौ॥ १५॥
अलम्बुसा वुद्भरविश्वोदरा वारणा हस्तिजिह्वा यशोवती पयस्विनी
गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुदश
नाड्यः स्वसंक्नोभिण्यादिचतुदंश शक्तयः ॥ १६॥ प्राणापानव्‌
यानोदानसमाननागकू र्मकृ करदेवदत्तधनञ्जया दश वायवः सर्वसि-

श्रीविद्यानवावरणपूजापद्धतिः। १९७
दप्रदादिबहिदंशारदेवताः॥ १७॥ एतद्वायुसंस्गकोपाधिभेदेन
रेचकः पाचकः शोषको दाहकः छ्ावक इति प्राणमुख्यत्वेन
पञ्चधा जठरा्निभ॑वति॥ १८॥ क्षारक उद्रारकः क्षोभको जृम्भको
मोहक इति नागप्राधान्येन पञ्चविधास्ते मनुष्याणां देहगा भक्ष्यभोज
यचोष्यलेद्यपेयात्मकपञ्चविधमन्नं पाचयन्ति ॥ १९॥ एता दश
वहविकलाः सवज्ञाया अन्तर्दंशारदेवताः॥ २०॥ शीतोष्णसुख-
दुःखेच्छाः सत्वं रजस्तमो वरिन्यादिशक्तयोऽष्टो ॥ २१॥
शब्दादितन्मात्राः पञ्चबाणाः ॥ २२॥ मन इक्षुघनुः ॥ २३ रागः
पाराः॥ २४॥ द्ेषोऽङ्राः ॥ २५॥ अव्यक्तमहदहङ्काराः कामेश्वरी
भगमाटिन्योऽन्तस्िकोणगा देवताः ॥ २६॥ निरुपाधिकसंविदेव
कामेश्वरः ॥ २७ सदानन्दपूर्णः स्वात्मैव परदेवता ठकिता॥
२८॥ लोदहित्यमेतस्य सर्वस्य विम: ॥ २९॥ अनन्यचित्तत्वेन च
सिद्धिः ॥ २०॥ भावनायाः करिया उपचारः ॥ ३१॥ अहं त्वमस्ति
नास्ति कर्तव्यमकरतव्यमुपासितव्यमिति विकल्पानामात्मनि
विलापनं होमः॥ ३२॥ भावनाविषयाणामभेदभावना तर्पणम्‌॥
३३॥ पञ्चदशतिथिरूपेण कास्य परिणामावटोकनम्‌॥ ३४॥
षोडशः ॥ २५॥ अव्यक्तमहदृहङ्काराः कामेश्वरीवज्रश्वरीभग-
मालिन्योऽन्तस्िकोणगा देवताः ॥ २६॥ निरुपाधिकसंविदेव
कामेश्वरः ॥ २७॥ सदानन्दपूर्णः स्वात्मैव परदेवता ललिता ॥
२८॥ लोदहित्यमेतस्य सर्वस्य विम: ॥ २९॥ अनन्यचित्तत्वेन च
सिद्धिः ॥ २०॥ भावनायाः करिया उपचारः ॥ ३१॥ अहं त्वमस्ति

१९८ श्रीविद्यानवावरणपूजापद्धतिः।

नास्ति कर्तव्यमकरतव्यमुपासितव्यमिति विकल्पा नामात्मनि


विलापनं होम॥ ३२॥ भावनाविषयाणामभेदभावना तपणम्‌॥
३३॥ पञ्चदशतिथिरूपेण कास्य परिणामावटोकनम्‌॥
२४॥ एवं मुहूतत्रितयं मुहूतंद्ितयं मुदर्तमात्र वा भावनापरो
जीवन्मुक्तो भवति स ए दिवयोगीति गद्यते॥ ३५॥
कादिमतेनान्तश्चकभावनाः प्रतिपादिताः॥ ३६॥ य एं वेद्‌
सोऽथर्वरिरोधीते॥ २७ ॥ इत्युपनिषत्‌॥

ओं भद्रं कर्णेभिरति शान्तिः ॥ हरिः ओं तत्सत्‌॥


॥ इति भावनोपनिषत्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। १९९

बहूचोपनिषत्‌॥
ओं वाड्ये मनसीति शान्तिः॥
हरिः ॐ । देवी द्येकाग्र एवासीत्‌। सैव जगदण्डमसृजत्‌।
कामकलेति विज्ञायते। तस्या एव ब्रह्मा अजीजनत्‌।
विष्णुरजीजनत्‌। रुद्रोऽजीजनत्‌। सवै मरुद्रणा अजीजनत्‌।
गन्धर्वाप्सरसः किन्नरा वादित्रवादिनः समन्तादजीजनत्‌।
भोग्यमजीजनत्‌। सवं शाक्तमजीजनत्‌। अण्डजं स्वेदजमुद्धिजं
जरायुजं यत्किचेतत्माणि स्थावरजङ्गमं मनुष्यमजीजनत्‌॥

सेषा परा राक्तिः। सेषा शांभवी विद्या कादिविदयेति वा


हादिविद्येति वा। रहस्यमोमों वाचि प्रतिष्ठा । सेव पुरत्रयं शरीरत्रयं
व्याप्य बहिरन्तरवभासयन्ती देशकालवस्त्वन्तरासङ्गान्महात्रिपुर
सुन्दरी वे प्रत्यक्‌ चितिः। सेवात्मा ततोऽन्यद्सत्यमनात्मा। अत
एषा बरह्मसंवित्तिभावाभावकलाविनिरमुक्ता चिद्िाऽद्वितीयब्रह्मसं
वित्तिः सचिदानन्दलहरी महात्रिपुरसुन्दरी बहिरन्तरनुप्रविशय
स्वयमेके व विभाति। यदस्ति सन्मात्रम। यद्विभाति चिन्मात्रम्‌
यत्पियमानन्दं तदेत्पू्वाकारा महात्रिपुरसुन्द्री। त्वं चाहं च
सवं विश्च सवंदेवता। इतरत्सवं महात्रिपुरसुन्दरी। सत्यमेकं
ललिताख्यं वस्तु तदद्धितीयमखण्डाथं परं बह्म। पञ्चरू
पपरित्यागादस्वरूपप्रहाणतः। अपिष्ठानं परं तत्त्वमेकं
सच्छिष्यते महत्‌॥ इति। प्रज्ञानं बह्येति वा अहं बह्मास्मीति

२०० श्रीविद्यानवावरणपूजापद्धतिः।

वा भाष्यते। तत््मसीत्येव संभाष्यते। अयमात्मा बह्येति


वा बह्यवाहमस्मीति वा योऽहमस्मीति वा सोहमस्मीति वा
योऽसो सोऽहमस्मीति वा या भाष्यते सेषा षोडशी श्रीविद्या
पञ्चदशाक्षरी श्रीमहात्रिपुरसुन्द्री बाटाम्बिके ति बगठेति वा
मातद्गीति स्वयंवरकल्याणीति भुवनेश्वरीति चामुण्डेति चण्डेति
वाराहीति तिरस्कारिणीति राजमातद्बीति वा शुकश्यामठेति वा
लघुश्यामलेति वा अश्वारूटेति वा प्रत्यङ्गिरा धूमावती सावित्री
गायत्री सरस्वती बह्यानन्द्कठेति। ऋचो अक्षरे परमे व्योमन्‌।
यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति।
य इत्तद्विदुस्त इमे समासते ॥ इत्युपनिषत्‌॥ ओं वाञ्े मनसीति
शान्तिः ॥ हरिः ओं तत्सत्‌॥

॥ इति बहूचोपनिषत्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। २०१

सान्तिपञ्चकम॥

रां नो मित्रः शं वरुणः। शं नो भवत्व्यमा। शं न इन्द्रो


वृहस्पतिः। रं नो विष्णुरुरुकरमः। नमो बरह्मणे। नमस्ते वायो।
त्वमेव प्रत्यक्षं बह्यासि। त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि। ऋतं
वदिष्यामि। सत्यं वदिष्यामि। तन्मामवतु। तद्क्तारमवतु।
अवतु माम्‌। अवतु वक्तारम्‌॥ ओं शान्तिः शान्तिः शान्तिः ॥

रां नोमित्रः शं वरुणः । शं नोभवत्वर्यमा। शं नइन्द्रो बृहस्पतिः।


शं नो विष्णुरुरुक्रमः। नमो बह्यणे। नमस्ते वायो। त्वमेव
प्रत्यक्षं बह्यासि। त्वामेव प्रत्यक्षं बह्यावादिषम्‌। ऋतमवादिषम्‌।
सत्यमवादिषम्‌। तन्मामावीत्‌। तदत्कारमावीत्‌। आवीन्माम्‌।
आवीदक्तारम्‌॥ ओं शान्तिः शान्तिः शान्तिः॥
सह नाववतु। सह नो भुनक्तु । सह वीर्य करवावहै
तेजस्विनावधीतमस्तु मा विद्धिषावहे॥ ओं शान्तिः शान्तिः
शान्तिः ॥

नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो


वाचे नमो वाचस्पतये नम ऋषिभ्यो मन््रकृ् यो मन्रपतिभ्यो
मा मामृषयो मन्रकृ तो मन्रपतयः परादुमांऽहमृषीन्मन््रकृ तो
मन्रपतीन्परादां वैश्वदेवीं वाचमुद्यासँ शिवामदस्ताञ्जु्ं देवेभ्यः
श्म मे द्योः शर्म पृथिवी शम विश्वमिदं जगत्‌। श्म चन्द्रश्च
सूर्यश्च शमं ब्रह्यप्रजापती। भूतं वदिष्ये भुवनं वदिष्ये तेजो

२०२ श्रीविद्यानवावरणपूजापद्धतिः।

वदिष्ये यद्रो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये


तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजाये पशुनां
भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योमापातं
प्राणापानो मा मा हासिष्टं मधु मनिष्ये मधु जनिष्ये मधु
वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासं सुश्रुषेण्यां
मनुष्येभ्यस्तं मा देवा अवन्तु शोभाये पिरतोऽनुमदन्तु॥ ओं
शान्तिः शान्तिः शान्तिः॥

तच्छंयोरावृणीमहे। गातुं यज्ञाय। गातुं यज्ञपतये। देवी


(~ (~ © © ^ = ५
स्वस्तिरस्तु नः। स्वस्तिमानुषेभ्यः। ऊध्वं जिगातु भेषजम्‌। शं
नो अस्तु दिपदे। शं चतुष्पद्‌ ॥ ॐ रान्ति: शान्तिः शान्तिः ॥
॥ इति शान्तिप्चकम्‌॥

श्रीविद्यानवावरणपूजापद्धतिः। २०३

॥ श्रीटलितासहस्रनामावलिः॥

स 9

सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमोलिस्फु र-


त्तारानायकशोखरां स्मितमुखीमापीनवक्षोरुहाम्‌।
पाणिभ्यामलिपूणरलचषकं रक्तोत्पलं बिभ्रतीं
सोम्यां रलघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम्‌॥
ओं-रपे-हीं-शरीं
ओं श्रीमात्रे मः ओं
श्रीमहारा्ये
श्रीमत्सिहासनेश्वये
चिदभिकु ण्डसंभूताय
देवकार्यसमुद्यताये
उद्यद्धानुसहखराभाये
चतुबाहुसमन्विताये
रागस्वरूपपाशाल्याये
कोधाकाराङ्शोज्वलायै
मनोरूपेक्षुकोदण्डाये १०
पञ्चतन्मात्रसायकाये
निजारुणप्रभापूरमजद्रह्याण्डमण्डलाय
चम्पकारोकपुन्नागसोगन्धिकलसत्कचाये
कु रुविन्दमणिश्रेणीकनत्कोटीरमण्डिताये

२०९ श्रीविद्यानवावरणपूजापद्धतिः।

ओं अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिताये नमः ओं

मुखचन्द्रकलङ्काभमृगनाभिविरोषकाये
वदनस्मरमाङ्गल्यगृहतोरणचिद्िकाये
वक्रलशक्ष्मीपरीवाहचलन्मीनाभलोचनाये
नवचम्पकपुष्पाभनासादण्डविराजिताय
ताराकान्तितिरस्कारिनासाभरणभासुराये
कदम्बमञ्जरीक्रु प्तकणंपूरमनोहरायं
तारद्भयुगलीभूततपनोडपमण्डलाये
पद्मरागदिलादशपरिभाविकपोलमुवे
नवविद्रूमबिम्बश्रीन्यक्रारिदशनच्छदाये
शुद्धविद्याङ्कराकारद्विजपङ्तिद्दयोज्वलाये
कपूरवीटिकामोदसमाकषदिगन्तराये
निजसंलापमाघुयविनिभसितकच्छप्ये
मन्दस्मितप्रभापूरमजत्कामेशमानसाये
अनाकलितसादरश्यचुवुकश्रीविराजिताये
कामेराबद्धमाङ्गल्यसूत्रशोभितकन्धराये
कनकाङ्गदके यूरकमनीयभुजान्वितायै
रलग्रेवेयचिन्ताकलोलमुक्ताफलान्विताये
कामेश्वरप्रेमरलमणिप्रतिपणस्तन्ये
नाभ्यावालरोमालिरताफलकु चदय्ये
लक्ष्यरोमरुताधारतासमुन्नेयमध्यमाये

२०

२०

श्रीविद्यानवावरणपूजापद्धतिः।

ओं स्तनभारदलन्मध्यपदूबन्धवलित्रयाये नमः

अरुणारुणकोसुम्भवस्रभास्वत्कटितस्ते
रलकिङ्किणिकारम्यरशनादामभूषिताये
कामेराज्ञातसोभाग्यमादवोरुद्वयान्विताये
माणिक्यमुकु टाकारजानुद्ययविराजिताये
इन्द्रगोपपरिक्षिप्तस्मरतृणाभजङ्किकाये
गूढगुल्फाय
कू र्मपृष्ठजयिष्णुप्रपदान्वितायै
नखदीधितिसंछन्ननमजनतमोगुणाये
पददयप्रभाजारपराकृ तसरोरुहाये
रिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजाये
मरारीमन्दगमनाये
महालावण्यरोवधये

स्वारुणाये
अनवद्याद्धो

सर्वाभरणभूषितायै
शिवकामेश्वराङ्कस्थाये

शिवाये

स्वाधीनवह्धभाये

सुमेरुमध्यशर्वस्थाये
श्रीमन्नगरनायिकाये

२०५

श्रीविद्यानवावरणपूजापद्धतिः।

ओं चिन्तामणिगृहान्तस्थाये नमः ओं

पञ्चबह्मासनस्थिताये
महापद्माटवीसंस्थाये

कदम्बवनवासिन्यै

सुधासागरमध्यस्थाये

कामाय

कामदायिन्ये
देवषिगणसंघातस्तूयमानात्मवेभवाये
भण्डासुरवधोदुक्तशक्तिसेनासमन्विताये
सम्पत्करीसमारूटसिन्धुरवजसेविताये
अश्वारूढाधिष्ठिताश्चकोरिकोरिभिरावृताये
चकराजरथारूटसर्वायुधपरिष्कृ ताये
गेयचक्ररथारूढमन्िणीपरिसेविताय
किरिचक्ररथारूढदण्डनाथापुस्कृ ताये
ज्वालामालिनिकाक्षिप्तवहिप्राकारमध्यगाये
भण्डसेन्यवधोयुक्तशक्तिविकमहर्षिताये
नित्यापराकमाटोपनिरीक्षणसमुत्सुकायै
भण्डपुत्रवधोयुक्तबालाविक्रमनन्दिताये
मन्निण्यम्बाविरचितविषङ्गवधतोषिताये
विश्ुकरप्राणहरणवारादीवीरयनन्दिताये
कामेश्वरमुखाटोककल्पितश्रीगणेश्वराये

श्रीविद्यानवावरणपूजापद्धतिः। २०७

ओं महागणेशनिभिन्नविघ्रयच्रप्रहर्षिताये नमः ओं
भण्डासुरेन्द्रनिमुक्तशसरप्रत्यस््रवर्षिण्ये
कराद्गुलिनखोत्पन्ननारायणदशाकृ त्ये ८०
महापादुपतास्राभिनिर्दग्धासुरसेनिकाये
कामेश्वराखनिदृग्धसभण्डासुरशून्यकायै
बरह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवेभवाये
हरनेत्राथिसंदग्धकामसंजीवनोषध्ये
श्रीमद्वाग्भवकू टेकस्वरूपमुखपङ्कजाये
कण्ठाधःकरिपर्यन्तमध्यकू टस्वरूपिण्यै
राक्तिकू टेकतापन्नकस्यधोभागधारिण्ये

ओं मूलमन््रात्मिकायै नमः ओं ओं मूलाधारेकनिखयायै नमः ओं

मूलकू टत्रयकठेवराये बरह्यग्रन्थिविभेदिन्ये १००


कु लामृतेकरसिकाये ९० मणिपरान्तरुदिताये
कु रसंके तपालिन्ये विष्णुम्रन्थिविभेदिन्ये
कु लाङ्गनाये आज्ञाचकरान्तरारस्थाये
कु लान्तस्थाये रुद्रग्रन्थिविभेदिन्ये
कोलिन्ये सहस्राराम्बुजारूढाये
कु टयोगिन्ये सुधासाराभिव्षिण्ये
अकु च्ाये तरिद्छतासमरुच्यै
समयान्तस्थायें षदकोपरिसंस्थितायं

समयाचारतत्पराये महासक्तय

२०८

ओं कु ण्डलिन्ये नमः ओं ११० ओं निराधारायै नमः ओं

श्रीविद्यानवावरणपूजापद्धतिः।

बिसतन्तुतनीयस्ये
भवान्यै
भावनागम्यायै
भवारण्यकु टारिकाये
भद्रप्रियाये

भद्रमू्ंये
भक्तसोभाग्यदायिन्ये
भक्तिप्रियाय
भक्तिगम्यायै
भक्तिवरयायै १२०
भयापहायै

शाभव्ये
शारदाराध्यायै
शार्वाण्ये
शार्मदायिन्ये

शांकर्यै

श्रीकयेँ

साघ्वे
रारचन्द्रनिभाननाये
शान्तोदय १३०
शान्तिमत्ये

निरञ्जनायै
निर्ट॑पाये
निर्मलाय
नित्यायै
निराकाराये
निराकु लाये
निर्युणाये
निष्कलायै
शान्तायै
निष्कामायै
निरुपष्वाये
नित्सुक्ताये
निर्विकारायै
निष्परपञ्चाये
निराश्रयायै
नित्यशुद्धाये
नित्यवुद्धाये
निरवद्यायै
निरन्तराय
निष्कारणायै
निष्कलङ्काय

१८०

१4०

निरीश्वरायै
नीरागाये
रागमथन्य
निर्विदायै
मदनाशिन्ये
निश्चिन्ताये
निरह॑काराये
निर्मोहायै
मोहनारिन्ये
निर्मयाये
ममताहन््
निष्पापाये
पापनारिन्ये
निच्रोधाये
क्रोधरामन्ये
निर्खोभाये
लोभनाशिन्ये
निःसंशयायै
संरायघ्ये
निभ॑वाये

(~ =
भवनाशाय

श्रीविद्यानवावरणपूजापद्धतिः।

ओं निरुपाधये नमः ओं

१६०

१७०

=$

२०९

(^ ^< = =
नावकल्पाय नमः जा

निरावाधाये
निर्भदाये
भेदनारिन्ये
निर्निंशाये
मृत्युमथन्ये
निच्ियाये
निष्परिग्रहाय
निस्तुखाये
नीलचिकु राये
निरपायाये
नित्यायै
दुरुभाये
दु्गमाये
दुगोये

दुः खहन््यै
सुखप्रदाय
दुष्टदूराये

दुराचारशमन्यै

दोषवजिताये
सर्वज्ञाय
सान्द्रकरूणाये

१८०
१९०

२१०

ओं

श्रीविद्यानवावरणपूजापद्धतिः।

समानाधिक-

वजितायै नमः ओं
सवंशक्तिमय्ये
सवमङ्गलाये
सद्रतिप्रदाये
सर्वेश्वयै
सव॑मय्ये
सवमन््रस्वरूपिण्ये
सवयन््रात्मिकाये
सवतन््ररूपाये
मनोन्मन्यै
माहेश्वये
महादेव्यै
महालक्ष्यै
मृडप्रियायै
महारूपायै
महापूज्याये
महापातकनाशिन्ये
महामायायै
महाशक्तये
महासत्वायै
महारत्यै

२००

२१०

ओं महाभोगाय नमः ओं

महेश्वयाये
महावीयांये
महाबलायै
महावुच्ये
महासिय्ये
महायोगीश्वरेश्व्े
महातन्त्रायै
महामन््राये
महायन्त्रायै
महासनाय
महायागकरमाराध्याये २३०
महाभेरवपूजिताये
महेश्वरमहाकल्पमहा-
ताण्डवसाक्षिण्ये
महाकामेरामादिष्ये
महात्रिपुरसुन्दरय
चतुःषष्युपचाराख्याय
चतुःशष्टिकला-मय्ये
महाचतुःषष्टिकोटि-
योगिनीगणसेवितायै
मनुविद्यायै

श्रीविद्यानवावरणपूजापद्धतिः। २११

ओं चन्द्रविद्याये नमः ओं

चन्द्रमण्डलमध्यगाये २४०
चारुरूपाय

चारुहासाय
चारुचन्द्रकलाधराय
चराचरजगन्नाथाये
चक्रराजनिके तनायै
पावत्ये

पद्मनयनाये
पद्मरागसमप्रभायै
पञ्चप्रेतासनासीनायै
पञ्चब्रह्यस्वरूपिण्यै २५०
चिन्मय्ये

परमानन्दायै
विज्ञानघनरूपिण्ये
घ्यानध्यातृध्येयरूपाये
घर्माधर्मविवजितायै
विश्वरूपायै

जागरिण्यै

स्वपन्त्ये

तेजसात्मिकाये

सुप्ताय २६०

ओं प्राज्ञात्मिकाये नमः ओं

0,

तुयाये

सवांवस्थाविवभिताये
सृष्टिकर

ब्रह्मरूपाय

गोभ्य

गोविन्दरूपिण्यै

संहारिण्यै

रुद्ररूपाय

तिरोधानकयेँ २७०

ई्रये

सदारिवाये

अनुग्रहदाये

पञ्चकृ त्यपरायणाये

भानुमण्डलमध्यस्थाये

भेरव्ये

भगमालिन्यै

पद्मासनायै

भगवत्यै

पद्मनाभसहोदये २८०

उन्मेषनिमिषोत्पन्न-
विपन्नभुवनावल्ये

श्रीविद्यानवावरणपूजापद्धतिः।

ओं सहस््रस्ीषं-

वदनायै नमः ओं
सहस्राक्षे
सहस्रपदे
आब्रह्मकीटजनन्यै
व्णाश्रमविधायिन्ये
निजाज्ञारूपनिगमाये
पुण्यापुण्यफलप्रदाये
शुतिसीमन्तसिन्दूरीकृ त-
पादाजधूलिकाये
सकलागमसंदोहशुक्ति-
संपुटमोक्तिकाये २९०
पुरुषार्थप्रदायै
पूर्णाय
भोगिन्यै
भुवनेश्वरे
अम्बिकायै
अनादिनिधनायै
हरिब्ह्यन्द्रसेविताये
नारायण्यै
नादरूपायै
नामरूपविवजितायै ३००

ओं हींकार्यै नमः ओं

हीमत्ये

हयाय
हेयोपादेयवजिताये
राजाराजाचिताये
राल्ये

रम्याय
राजविटोचनाये
रञजन्ये

रमण्ये ३१०
रस्याय
रणत्किङ्किणिमेखलायै
रमायै

राके न्दुवदनाये
रतिरूपाये

रतिप्रियाये

रक्षाक्यँ

राक्षसपते

रामाये
रमणलम्पटायै ३२०
काम्यायै
कामकलारूपायै

श्रीविद्यानवावरणपूजापद्धतिः। २१३

ओं कद्म्बकु सुम-

प्रियायै नमः ओं
कल्याण्यै
जगतीकन्दायै
करुणारससागराये
कलावत्यै
कलालापायै
कान्तायै
कादम्बरीप्रियायै ३३०
वरदाय
वामनयनाये
वारुणिमदविहटाये
विश्वाधिकायै
वेदवेद्याय
विन्ध्याचटनिवासिन्ये
विधाव्यै
वेदजनन्यै
विष्णुमायायै
विलासिन्यै ३४०
षत्रस्वरूपाये
षतरेर्ये
षेत्रकषेत्रज्ञपालिन्ये

(> ^~ ~

ओं क्षयवृद्धिविनि-

मुक्तायै नमः ओं
षेत्रपारुसमचिताये
विजयायै
विमलाये
वन्याय
वन्दारुजनवत्सलाये
वाग्वादिन्यै ३५०
वामके श्यै
वह्विमण्डल्वासिन्यै
भक्तिमत्कल्परतिकाये
पशुपाराविमोचन्ये
संहृतारोषपाषण्डाये
सदाचारप्रवर्तिकाये
तापत्रयभ्िसंतप्तसमा-

ह्ादनचन्द्रिकाये
तरुण्यै
तापसाराध्यायै
तनुमध्याये २६०
तमोपहायै

चित्ये
तत्पदलक्ष्याथाये

श्रीविद्यानवावरणपूजापद्धतिः।

स्वात्मानन्द्कवीभूत-
ब्रह्माद्यानन्दसंतत्ये
पराये
प्रत्यक्चितीरूपाये
पश्यन्त्यै
परदेवतायै
मध्यमायै ३७०
वैखरीरूपायै
भक्तमानसहंसिकायै
कामेश्वरप्राणनाड्ये
कृ तज्ञाय
कामपूनिताये
श्रद्वाररससम्पणौये
जयायै
जालन्धरस्थितायै
ओड्याणपीठनीलयायै
विन्दुमण्डलवासिन्ये ३८०
रहोयागकमाराध्याये
रहस्तर्पणतर्पिताये
सद्यःप्रसादिन्ये
विश्वसाक्षिण्ये

ओं चिदेकरसरूपिण्ये नमः ओं ओं साक्षिवजिताये नमः ओं

षडद्वदेवतायुक्ताये

पाह्ुण्यपरिपृरितायै

नित्यद्धिन्नाये

निरुपमायै

निवाणसुखदायिन्ये ३९०

नित्याषोडरिकारूपाये

श्रीकण्ठारधंशरीरिण्ये

प्रभावत्यै

प्रभारूपाये

प्रसिद्धाय

परमेश्वर्यै

मूलप्रकृ तये

अव्यक्तायै

व्यक्ताव्यक्तस्वरूपिण्ये

व्यापिन्ये ००

विविधाकारायै

विद्याविद्यास्वरूपिण्ये

महाकामेशनयनकु मु-
दाहादकोमुे

भक्तहादतमोभेदभानु-
मद्धानुसंतत्ये

श्रीविद्यानवावरणपूजापद्धतिः। २१५

ओं शिवदूत्ये नमः ओं ओं अस्ये नमः ओं


शिवाराध्याये पञ्चकोरान्तरस्थिताये
शिवमूत्ये निःसीममहिम्ने
रिवंकयेँ नित्ययोवनायै ४३०
शिवप्रियायै मदशालिन्ये
शिवपराय ४१० मदघू्णितरक्ताक्ये
रिष्टे् टाये मदपाटलगण्डभुवे
रिष्टपूनिताये चन्दनद्रवदिग्धाद्चे
अप्रमेयाय चाग्पेयकु सुमप्रियाये
स्वप्रकाशायै करालायै
मनोवाचामगोचराये कोमटाकाराय
चिच्छक्तये कु रुकु ह्टाये
चेतनारूपाये कु टेश्व्ये

जडरक्तये कु रकु ण्डाटयायै ४४०


जडात्मिकाये कोलमार्गत्तपरसेविताये
गायत्र्यै ४२० कु मारगणनाथाम्बाये
व्याहत्यै तुष्य

संध्याये पुष्ये
द्विजबृन्दनिषेविताये मत्ये

तत्वासनाये धृत्यै

तस्मे शान्त्य

तुभ्यं स्वस्तिमत्ये

श्रीविद्यानवावरणपूजापद्धतिः।

ओं कान्त्ये नमः ओं

नन्दिन्ये ४५०
विघ्रनादिन्ये

तेजोवत्यै

त्रिनयनायै
टोटाक्षीकामरूपिण्ये
मालिन्यै

हंसिन्यै

मात्रे

मलयाचलवासिन्ये

नलिन्यै ४६०
शोभनायै

सुरनायिकाये
कारकण्ठ्ये
कान्तिमत्यै

क्षोभिण्ये

वजेश्येँ

वामदेव्ये
वयोवस्थाविवजिताये ७७०
सिद्धविद्यायै

ओं सिद्धमात्रे नमः ओं

यशस्विन्ये
विशुद्धिचक्रनिखयाये
आरक्तवणांये
त्रिलोचनायै
खद्राङ्गादिप्रहरणाये
वदनैकसमन्वितायै

पायसान्नप्रियायै ४८०
व्यवस्थायै
पशुखोकभयंकर्ये
अमृतादिमहाराक्ति-

डाकिनीश्वये

अनाहताजनिख्याये

श्यामाभायै

वदनद्वयाये

दंषटोज्वखाये

अक्षमाठादिधराये

रुधिरसंस्थितायै ५९०

काटरात्यादिशक्तयोघ-
वृताय

खिघ्नोदनप्रियाये

श्रीविद्यानवावरणपूजापद्धतिः। २१७

राकिण्यम्बास्वरूपिण्ये
मणिपुराजनिलयाये
वदनत्रयसंयुताये
वजरादिकायुधोपेताये
उामयादिभिरावृताये
रक्तवणाये

मांसनिष्ठाये ५००
गुडान्नप्रीतमानसाये
समस्तभक्तसुखदायं
लाकिन्यम्बास्वरूपिण्यै
स्वापिष्ठानाम्बुजगताये
चतुर्वक्रमनोहराये
शूलाद्यायुधसम्पन्नाये
पीतवणये
अतिगर्विताये
मेदोनिष्ठाय

मधुप्रीतायै ५१०
बन्धिन्यादिसमन्विताये
द्ध्यन्नासक्तहदयाये
काकिनीरूपधारिण्ये
मूलाधाराम्बुजारूढाये

ओं महावीरेन्द्रवरदाये नमः ओं ओं पञ्चवक्राये नमः ओं

अस्थिसंस्थिताये

वरदादिनिषेविताये
मुद्रोदनासक्तचित्ताये
साकिन्यम्बा-
स्वरूपिण्ये ५२०
आज्ञाचक्राजनिरयायै
शुङ्घवणाये
षडाननायै
मजासंस्थाये
हंसवतीमुख्यशक्ति-
समन्वितायै
हरिद्रान्नेकरसिकाये
हाकिनीरूपधारिण्ये
सहस्रदलपद्मस्थाये
सववर्णोपशोभिताये
सर्वायुधधरायै ५३०
शङ्घसंस्थिताये
स्व॑तोमुख्ये
सर्वोदनप्रीतचित्ताये
याकिन्यम्बास्वरूपिण्य

२१८

ओं

श्रीविद्यानवावरणपूजापद्धतिः।

स्वाहा नमः ओं
स्वधा

५८०
पुण्यरभ्याये
पुण्यश्रवणकीर्तनाये
पुटोमजाचिताये
बन्धमोचन्यै
बबेरालकाये
विमर॑रूपिण्ये
विद्याये
वियदादिजगत्मसुवे
सवव्याधिप्रशमन्ये
सर्वमृत्युनिवारिण्यै
अग्रगण्याय
अचिन्त्यरूपाये
कलिकल्मषनारिन्यै
कात्यायन्यै

५५०

ओं काटहन््ये नमः ओं

कमलाक्षनिषेविताये
ताम्बूलपूरितमुख्ये
दाडिमीकु शुमप्रभाये ५६०
मृगाय
मोहिन्य
मुख्याय
मृडान्यै
मित्ररूपिण्य
नित्यतृप्ताय
भक्तनिधये
नियन््यै
निखिटेश्वयें
मेत्यादिवास-
नारभ्याये
महाप्ररयसाक्षिण्ये
पराराक्तये
परानिष्ठाये
परज्ञानघनरूपिण्ये
माध्वीपानालसायै
मत्तायै
मातृकावर्णैरूपिण्यै

९९.७०

श्रीविद्यानवावरणपूजापद्धतिः। २१९

ओं महाके ठास- ओं देत्यहन््यै नमः ओं


निलयायै नमः ओं दक्षयज्ञविनाशिन्यै ६००
मृणालमृदुदोठंताये द्रान्दोकितदीरघा्ये
महनीयाये ५८० द्रहासोज्वलन्मुख्ये
महासाम्राज्यशालिन्ये गुरुमूतंये
आत्मविद्यायै गुणनिधये
महाविद्यायै गोमात्रे
श्रीविदयाये गुहजन्मभुवे
कामसेवितायै देवेश्यै
श्रीषोडशाक्षरीविद्याये दण्डनीतिस्थायै
त्रिकु टायै दहराकाशरूपिण्यै
कामकोटिकायै प्रतिपन्सुख्यराकान्त-
कटाक्षकिङू रीभूतकमला- तिधिमण्डलपूनितायै ६१०
कोटिसेविताये ५९० कलात्मिकायै

शिरःस्थितायै कलानाथाये
चन्द्रनिभाये काव्याखापविनोदिन्ये
भाटस्थाये सचामररमावाणीसव्य-
इन्द्रधनुःप्रभाये दक्षिणसेविताये
हृदयस्थाये आदिशक्तये
रविप्रख्याये अमेयायै
त्रिकोणान्तरदीपिकाये आत्मने
दाक्षायण्ये परमाये

२२० श्रीविद्यानवावरणपूजापद्धतिः।

ओं पावनाकृ तये नमः ओं ओं वागधीश्वये नमः ओं ६०

अनेककोटिब्रह्याण्ड- ध्यानगम्याये

जनन्यै ६२० अपरिच्छेद्याय


दिव्यविग्रहाये ज्ञानदाये
क्वीकाये ज्ञानविग्रहाये
के वलाये सववेदान्तसंवेद्याये
गुह्याय सत्यानन्दस्वरूपिण्ये
कै वल्यपददायिन्ये लोपामुद्राचिताये
त्रिपुराये टीलाह्कु प्तबह्याण्ड-
त्रिजगदन्यायै मण्डलाये
त्रिमूर्तये अदृर्यरहितायै ६५०
त्रिदशेश्वर विज्ञाते
त्यक्षे ६२० वेद्यविताये
दिव्यगन्धाढ्यायै योगिन्यै
सिन्दूरतिलकाच्चिताय योगदाये
उमायै योग्यायै
रोटेन्द्रतनयायै योगानन्दायै
गोरे युगन्धराय
गन्धर्वसेविताये इच्छाराक्तिन्ञानराक्ति-
विश्वगभांये क्रियाराक्तिस्वरूपिण्ये
स्वर्णगभाये सवांधाराये
अवरदायै सुप्रतिष्ठाये ६६०

श्रीविद्यानवावरणपूजापद्धतिः। २२१

ओं सदसद्रूपधारिण्ये नमः ओं ओं शोभनाय सुकभाये

ह ।
अष्टमूत्ये
अजाजेव्ये
टलोकयात्ाविधायिन्ये
एकाकिन्ये
भूमरूपाय
(^ 6 र

[नहताय
न (^< स्‌
हतवाजताय

वसुदाय ६७०

ब्ह्यात्मेक्यस्वरूपिण्ये
वृहत्ये

ब्राह्मण्ये

त्राहये

बह्मानन्दायै

बलिप्रियायै

भाषारूपायै

वृहत्सेनाये
भावाभावविवजिताये ६८०
सुखाराध्याये

रह

शुभकये

गत्ये नमः ओं
राजराजेश्वरे
राज्यदायिन्ये
राज्यवह्लभाये
राजत्कृ पाय
राजपीठनिवेरित-

निजाश्रिताये
राज्यलक्ष्म्यै
कोडनाथाये ६९०
चतुरङ्गबलेश्व्ये
साम्राज्यदायिन्ये
सत्यसन्धायै
सागरमेखलाये
दीक्षिताये
देत्यरामन्ये
सवंटोकवद्यकर्यै
सवांथ॑दा्यै
साविव्यै
सचिदानन्द्रूपिण्ये ७००
देशकालापरिच्छिन्नाये
सवेगाये
२२२ श्रीविद्यानवावरणपूजापद्धतिः।

ओं सवंमोहिन्यै मः ओं ओं दक्षिणामूर्ति

सरस्वत्ये रूपिण्यै नमः ओं


शाखरमय्ये सनकादिसमाराध्याये
गुहाम्बाये िवज्ञानप्रदायिन्ये
गुह्यरूपिण्ये चित्कलाये
सर्वोपाधिविनिर्मक्तायै आनन्द्कलिकाये
सदारिवपतिव्रताये परेमरूपाये ७३०
संप्रदायेश्वये ७१० प्रिय॑कयेँ

साधने नामपारायणप्रीताये
ये नन्दिविद्याये
गुरुमण्डलरूपिण्यै नटेश्वयें

कु टोत्तीर्णाये मिथ्याजगदधिष्ठानाये
भगाराघ्याये मुक्तिदाये

मायाय मुक्तिरूपिण्ये
मधुमत्ये लास्यप्रियायै

मद्ये लयकये

गणाम्बाये लजाये ७९४०


गुद्यकाराध्याये ७२० रम्भादिवन्दिताये
कोमलाद्ध भवदावसुधावृष्य
गुरुप्रियाय पापारण्यदवानलाये
स्वतन््रायै दौभौग्यतूलवातूलायै
स्वतन्त्रय जराध्वान्तरविप्रभाये

श्रीविद्यानवावरणपूजापद्धतिः। २२३

ओं भाग्याव्धि-

चन्द्रिकाये नमः ओं
भक्तचित्तके किघनाघनाये
रोगपव॑तद्म्भोलये
मृत्युदारुकु टारिकाये
महेश्वर्यै ७५०
महाकाल्यै
महाग्रासाय
महाशनायै
अपाये
चण्डिकायै
चण्डमुण्डासुरनिषृदिन्ये
क्षराक्षरात्मिकाये
सवंटोके श्ये
विश्वधारिण्ये
त्रिवर्मदाच्यै ७६०
सुभगायै
त्रयम्बकायै
त्रिगुणात्मकाय
स्व्गापवर्गदाये
शुद्धाय
जपापुष्पनिभाकृ तये

ओं ओजोवत्ये नमः ओं

दयुतिराधरायै
यज्ञरूपायै

प्रियत्रताये ७७०
दुराराध्यायै

दुराधर्षाय
पाटलीकु सुमप्रियाये
महत्ये

मेरुनिलयायै
मन्दारकु सुमप्रियाये
वीराराध्यायै
वीराडरूपाये

विरजसे

विश्वतोमुख्ये ७८०
प्रत्यमरपाये
पराकाशाय

प्राणदायै

प्राणरूपिण्य
मारतण्डभैरवाराध्याये
मन््रिणीन्यस्तराज्यधुरे
त्रिपुरेश्यै

जयत्सेनायै

श्रीविद्यानवावरणपूजापद्धतिः।

ओं निखेगुण्याये नमः ओं

परापराये
सत्यज्ञानानन्दरूपाये
सामरस्यपरायणायै
कपर्दिन्यै
कलामाखाये
कामदुहे
कामरूपिण्ये
कटानिधये
काव्यकलाये
रसज्ञाय
रसशेवधये
पुष्टाय
पुरातनाय
पूज्याय
पुष्कराय
पुष्करेक्षणायै
परस्मे ज्योतिषे
परस्मे धाम्न
परमाणवे
परात्पराय
पाराहस्ताये

७९०

००

८१०

ओं पाशहन््यै नमः ओं
परमन्रविभेदिन्ये
मूतये
अमूर्तये
अनित्यतृप्ताय
मुनिमानसहंसिकाये
सत्यव्रतायै
सत्यरूपायै
सवांन्तयौमिण्ये
सत्ये
ब्रह्माण्यै
ब्रह्मणे
जनन्यै
बहुरूपाय
बुधाचिताये
प्रसवित्र्यै
प्रचण्डाय
आज्ञायै
प्रतिष्ठायै
प्रकटाकृ तये
प्राणेश्चयेँ
प्राणदूव्यै

८२०

८२०

श्रीविद्यानवावरणपूजापद्धतिः। २२५

ओं पञ्चादात्पीट-

रूपिण्यै नमः ओं
विश्रह्घलाये
विविक्तस्थाये
वीरमात्रे
वियत्प्रसुवे
५.५
मुक्तिनिखयाये
मूलविग्रहरूपिण्ये ८४०
भावज्ञायै
भवरोगे
भवचक्रप्रवर्तिन्ये
छन्दःसारायै
शासख्रसाराये
मन्रसाराये
तलोदर्य
उदारकीर्तये
उदामवेभवायै
वर्णरूपिण्ये ८५०
जन्ममृत्युजरातप्तजनवि-
श्रान्तिदायिन्ये
सर्वोपनिषटुदधुष्टाये

ओं शान्त्यतीत-

कलात्मिकायै नमः ओं
गम्भीराय
गगनान्तस्थाये
गर्वितायै
गानलोटुपाये
कल्पनारहितायै
काष्ठाये
अकान्ताये ८६०
कान्तार्धविग्रहाये
कार्यकारणनिर्मक्तायै
कामके लितरक्िताये
कनत्कनकतारङ्काये
लीटाविग्रहधारिण्ये
अजाये
क्षयविनिमुक्तायै
मुग्धायै
क्षिप्रप्रसादिन्ये
अन्तमुखसमाराध्यायै ८७०
बहि्मुखसुदुरंभाये
त्रय्यै
त्रिवर्गनिल्याये

२२६

ओं

श्रीविद्यानवावरणपूजापद्धतिः।

त्रिस्थायै नमः ओं
त्रिपुरमालिन्यै
निरामयायै
निरालम्बायै
स्वात्मारामाये
सुधाखुत्ये
संसारपडनिर्मस्रसमुद्ध-
रणपण्डिताये ८८०
यज्ञप्रियायै
यज्ञक््ये
यजमानस्वरूपिण्ये
घर्माधाराये
घनाध्यक्षाय
घधनधान्यविवधिन्ये
विप्रप्रियायै
विप्ररूपायै
विश्वभ्रमणकारिण्यै
विश्वग्रासायै
विद्रूमाभाये

८९०

विष्णुरूपिण्ये
अयोनये

= (~ ^

आ यानानरयाय नमः जा

कू टस्थाय
कु टरूपिण्ये
वीरगोटीप्रियाये
वीराय

नेष्कम्याये
नादरूपिण्यै
विज्ञानकलनाये
कल्यायै

विद्ग्धाये
वेन्दवासनाये
तत्वाधिकायै
तत्त्वमय्ये
तत्त्वमर्थस्वरूपिण्ये
सामगानप्रियाये
सोम्याये
सदारिवकु टम्बिन्यै
सव्यापसव्यमास्थाये
सवपाद्िनिवारिण्ये
स्वस्थायै
स्वभावमधुराये
धीराये

९००

९१०

श्रीविद्यानवावरणपूजापद्धतिः। २२७
ओं धीरसमचिताये नमः ओं

चेतन्याघ्यंसमाराध्याये
चेतन्यकु सुमप्रियाये
सदोदितायै ९२०
सदातुष्टायै
तरुणादित्यपारलाये
दक्षिणादक्षिणाराध्याये
द्रस्मेरमुखाम्बुजाये
कौलिनीके वलायै
अनघ्यके वल्यपददायिन्ये
स्तोत्रप्रियायै

स्तुतिमत्ये
श्रुतिसंस्तुतवेभवाये
मनस्विन्ये ९३०
मानवत्ये

महेर्ये

मङ्गलाकृ तये

विश्वमात्रे

जगद्धाव्ये

विशालाक्ष्यै

विरागिण्यै

प्रगल्भायै

ओं परमोदाराये नमः ओं ९४०

परामोदाये

मनोमय्ये

व्योमके श्ये
विमानस्थायै

व्िण्ये

वामके श्वर्यै
पञ्चप्रेतमञ्चाधिरायिन्ये
पञ्चम्ये

पञ्चभूतेशये
पञ्चसंख्योपचारिण्ये ९५०
शाश्चत्ये

शाश्वतैश्व्याये
शर्मदाये
शाम्भुमोहिन्ये

धराये

धरसुतायै

धन्यायै

धर्मिण्यै

घर्मवर्धिन्ये
लोकातीताये ९६०
गुणातीतायै

श्रीविद्यानवावरणपूजापद्धतिः।

र ४ तीतायै ४
ओं सवा नमः ओं

रामात्मिकाये
वबन्धूककु सुमप्रख्याये
बालाय

लीलाविनोदिन्ये
सुमङ्गल्ये

सुखकर्यै

सुवेषाल्याये

सुवासिन्यै ९७०
सुवासिन्यर्चनप्रीताये
अशोभनाये

शुदधमानसाय
विन्दुतपणसंतुष्टायै
पूर्वजाय

त्रिपुराम्बिकाये
दमुद्रासमाराध्याये
तरिपुराश्रीवशं करये
ज्ञानमुद्राये

ज्ञानगम्याये ९८०
ज्ञानज्ञेयस्वरूपिण्ये

(> =

ं योनिमुद्राये नमः ओं

[९ ४
त्रिखण्डेश्यै

त्रिगुणायै

अम्बायै

त्रिकोणगायै

अनघायै

अद्भुतचारित्राये
वाज्छितारथप्रदायिन्ये
अभ्यासातिशय-

ज्ञाताये ९९०
षडध्वातीतरूपिण्य
अव्याजकरुणामूरतये
अज्ञानध्वान्तदीपिकाये
आवारगोपविदिताये
स्वानुद्छद्यशासनाये
श्रीचक्रराजनिख्याये
श्रीमचिपुरसुन्दरये
श्रीशिवायै
शिवरशक्तयेक्यरूपिण्ये
लकिताम्बिकाये १०००

॥श्री ललितासहस््रनामावलिः सपूर्णा॥

श्रीविद्यानवावरणपूजापद्धतिः।

॥ आश्चर्या्टोत्तरशतनामावलिः॥
ओं-पे-दहीं-श्रीं

ओं परमानन्दहर्यँ नमः ओं

परचेतन्यदीपिकायै
स्वय॑प्रकाराकिरणाये
नित्यवेभवश्ालिन्ये
विशुद्धके वलाखण्डसत्यकालात्मरूपिण्ये
आदिमध्यान्तरहितायै
महामायाविलासिन्ये
गुणत्रयपरिच्छेन्ये
स्व॑तच्चप्रकाशिन्ये
ख्िपुंसभावरसिकाये
जगत्सगादिरम्पराये
अरोषनामरूपादिभेदच्छेदरविप्रभाये
अनादिवासनारूपायै
वासनोदयत्प्रपञ्चिकाये
प्रपञ्चोपशमप्रोटाये
चराचरजगन्मय्यै
समस्तजगदाधाराये

२२९
१०

२३०

ओं

श्रीविद्यानवावरणपूजापद्धतिः।

स्व॑संजीवनोत्सुकाये नमः ओं
भक्तचेतोमयानन्तस्वार्थवेभवविभ्रमाये
स्वाक्षणवरुयादिस्वंकर्म॑धुरंधराये

विज्ञानपरमानन्दविद्याये
संतानसिद्धिदाये

आयुरारोग्यसोभाग्यवबलश्रीकीर्तिभाग्यदाये
घनधान्यमणीवस््रभूषाठेपनमाल्यदाये
गृहग्राममहाराज्यसाग्राज्यसुखदायिन्ये
सप्ताद्वदाक्तिसंपू्णसावभोमफटप्रदायै
ब्रह्मविष्णुदिवेन्द्रादिपदविश्राणनक्षमाये
भुक्तिमुक्तिमहाभक्तिविरक्तदरैतदायिन्यै
निग्रहानुप्रहाध्यक्षाये

ज्ञाननिर्दैतदायिन्यै
परकायप्रवेशादियोगसिद्धिप्रदायिन्ये
रिष्टसंजीवनप्रोटायै

दुष्टसंहारसिद्धिदाये
लीलाविनिर्मितानेककोरिब्रह्माण्डमण्डलाये
एकस्य

अनेकात्मिकाये

नानारूपिण्ये

२०

२०

श्रीविद्यानवावरणपूजापद्धतिः। २३१

~र ४

ओं अधाङ्गनेश्वर्ये नमः ओं
शिवराक्तिमय्यै
नित्यशरङ्गारेकरसप्रियायै ०
तुष्टये
पुष्टायै
अपरिच्छिन्नाये
नित्ययोवनमोहिन्ये
समस्तदेवतारूपाये
स्वदेवाधिदेवताये
देव्षिपितृसिद्धादियोगिनीभैरवात्मिकाये
निधिसिद्धिमणीमुद्राये
राखराखायुधभासुराये
छत्रचामरवादित्रपताकाव्यजनाचचिताये ५०
हस्त्यश्चरथपादातामात्यसेनासुसेविताय
पुरोहितकु खाचार्यगुरुशिष्यादिसेवितायै
सुधासमुद्रमध्योदयत्सुरटरूमनिवासिन्ये
मणिददीपान्तरप्रोद्यत्कदुम्बवनवासिन्ये
चिन्तामणिगृहान्तस्थाये
मणिमण्टपमध्यगाये
रलसिहासनप्रोदयच्छिवमञ्चाधिशायिन्ये

२३२ श्रीविद्यानवावरणपूजापद्धतिः।

ओं सदाशिवमहालिङ्गमूलसंघटयोनिकाये नमः ओं
अन्योन्यालिङ्गसंधषकण्ड्संक्षव्यमानसाये
कट्छोदयद्धिन्दुकाछिन्यातुर्यनादपरम्पराये
नादान्तानन्द्संदोहस्वयंव्यक्तवचोऽमृताये
कामराजमहातन्ररहस्याचारदक्षिणाये
मकारपञ्चकोद्धूतप्रोढान्तो्छाससुन्दरये
श्रीचकराजनिल्याये
श्रीविद्यामन्रविग्रहाये
अखण्डसचिदानन्दरिवराक्ते क्यरूपिण्ये
त्रिपुराये
तरिपुरेशान्ये
महातरिपुरसुन्दर्ये
तरिपुरावासरसिकाये
त्रिपुराश्रीस्वरूपिण्ये
महापद्मवनान्तस्थाय
श्रीमचिपुरमालिन्ये
महात्रिपुरसिद्धाम्बाये
महात्रिपुराग्बिकाये
नवचक्रकरमादेव्यै
महात्रिपुरभरव्ये

६०

ओं

श्रीविद्यानवावरणपूजापद्धतिः। २३३

श्रीमात्रे नमः ओं

ललितायै

बालायै ८०
राजराजेश्चयैं
शिवाये

उत्पत्तिस्थितिसंहारक्रमचक्रनिवासिन्ये
अधंमेवात्मचक्रस्थाये

स्व॑लोकमहेश्वरये

वल्मीकपुरमध्यस्थाये

जम्बूवननिवासिन्ये

अरुणाचटश्र्गस्थाय

व्याघ्राटयनिवासिन्ये

श्रीकाकृ हस्तिनिलयाये ९०
काञ्ीपुरनिवासिन्ये

श्रीमत्के टसनिलयाये

दादशान्तमहेश्वय
श्रीषोडरान्तमध्यस्थाये
स्ववेदान्तलक्षिताये
श्ुतिस्मृतिपुराणेतिहासागमकलेश्वये
भूतभोतिकतन्मात्रदेवताप्राणहन्मय्यै

२३४

श्रीविद्यानवावरणपूजापद्धतिः।

जीवेश्वरबह्यरूपाये
श्रीगुणाढ्याये
श्रीगुणात्मिकाये
अवस्थात्रयनिर्मक्ताय
ओं वाग्रमोमामहीमय्ये नमः ओं
गायत्रीभुवनेशानीदुगांकाढ्यादिरूपिण्यै
मत्स्यकू र्मवराहादिनानारूपविलासिन्यै
महायोगीश्वराराध्याये
महावीरवरप्रदाये
सिद्धश्वरकु लाराध्याये
श्रीमचरणवेभवाये
॥इति श्रीदेवीवेभवाश्चर्य्टोत्तरशतनामावलिः॥

१००

१०८

श्रीविद्यानवावरणपूजापद्धतिः। २३५

॥ श्री टलितातरिरतीनामावलिः॥
अतिमधुरचापहस्तामपरिमितामोदबाणसोभाग्याम्‌।
अरुणामतिरयकरुणामभिनवकु ट सुन्दरीं वन्दे ॥

ओं-पे-दीं-श्रीं

¢ ककाररूपाये नमः ओं ¢ कम्रविग्रहायै नमः ओं


कल्याण्ये कमादिसाक्षिण्ये
कल्याणगुणशालिन्ये कारयित्ै
कल्याणरोटनिलयाये कर्मफटप्रदाये २०
कमनीयायै एकाररूपाये
कटावत्ये एकाक्ष
कमलाक्ष एकानेकाक्षराकृ त्ये
कल्मषघ्ये एतत्तदित्यनिर्दश्याये
करुणामृतसागरायै एकानन्दचिदाकृ त्यै
कदुम्बकाननावासाये १० एवमित्यागमाबोध्याये
कद्म्बकु सुमप्रियाये एकभक्तिमदचिताये
कन्दर्पवियाये एकाय्रचित्तनिध्याताये
कन्दुर्पजनकापाद्गवीक्षणायै एषणारहिताटताये
कपुरवीटीसौरभ्यकल्टो- एतासुगन्धिचिकु रायै ३०

लितककु प्तटाये एनःकू टविनारिन्ये

कलिदोषहराये एकभोगाये
कञ्जलोचनाय एकरसाये

श्रीविद्यानवावरणपूजापद्धतिः।

% एकै श्व्यप्रदायिन्यै नमः ओं ४ ईश्वरोत्सङ्गनिलयायै

एकातपत्रसाम्राज्यप्रदाये
एकान्तपूजिताये
एधमानप्रभाये
एजदनेकजगदीश्वर्य
एकवीरादिसंसेव्याये
एकप्राभवशालिन्ये ४०
ईकाररूपाये

ईदिव्रये
ईप्सितार्थप्रदायिन्ये
ईटगित्यविनिर्दर्याये
ईश्वरत्वविधायिन्ये
ईशानादि्रह्ममय्ये
ईशत्वाद्यष्टसिद्धिदाये
ईक्षिव्ये
ईक्षणसृष्टाण्डकोरे
ईश्वरवह्धभाये ५०
ईडिताये
ईश्वरार्धाद्गदारीराये
ईशाधिदेवताये
ईश्वरप्रेरणकर्ये
ईशताण्डवसाक्षिण्ये

नमः ओं
ईतिवाधाविनारिन्ये
ईहाविरहिताये
ईदाराक्तये
ईषत्स्मिताननाये ६०
लकाररूपाये
ललितायै
लक्ष्मीवाणीनिषेविताये
लाकिन्ये
ललनारूपाये
लसदाडिमपाटलये
ठटन्तिकासत्फालाये
ठलाटनयनाचिताये
लक्षणोल्वलदिव्याद्खे
लक्षणकोख्यण्डनायिकायै ७०
लक्ष्याथोये
लक्षणागम्याये
टब्धकामाये
ठतातनवे
ठलमराजदलिकाये
ठम्बिमुक्तारुताच्चिताये

श्रीविद्यानवावरणपूजापद्धतिः। २३७

¢ लम्बोदूरप्रसुवे नमः ओं

लजाढ्याये
लयवजितायै
हीकाररूपाये
हीकारनिरयाये
हीपदप्रियाये
हीकारबीजाये
हीकारमन््राये
हीकारटक्षणाये
हीकारजपसुप्रीतायै
हीमत्ये

हीपदाराध्यायं
हीगभाये
हीपदाभिधायै
हीकारवाच्याये
हीकारपूज्यायै
हीकारपीटिकाये
हीकारवेद्याये
हीकारचिन्त्याये

९०

% हींनमः ओं

हीरारीरिण्ये
हकाररूपाये
हलधृत्पूनिताय
हरिणेक्षणाये
हरप्रियायै
हराराध्याय
हरिबद्यन्द्रवन्दितायै
हयारूढासेवितांघ्ये
हयमेधसमिताये
हर्यक्षवाहनायै
हंसवाहनायै
हतदानवाये
हत्यादिपापरमन्ये
हरिदश्वादिसेविताये
हस्तिकु म्भोत्तद्गकु चाये
हस्तिकृ त्तिप्रियाद्गनाये
हरिद्राकु ङकमादिग्धाये
हय॑श्चादयमराचिताये
हरिके रसख्ये
हादिविद्याये
हालमदारुसाये

१००

११०

१२०

श्रीविद्यानवावरणपूजापद्धतिः।

¢ सकाररूपाये नमः ओं

सवंज्ञाये
सर्वेश्ये
स्वेमद्गव्ाये
सवक
सवभर्व्य
सर्वहर्व्य

सनातन्ये

सवानवद्याये
स्वाङ्गसुन्दये १३०
सवंसाक्षिण्ये
सवांत्मिकाये
सवंसोख्यदात्र
सवविमोहिन्ये

सवांधाराये

सवंगताये
सर्वावगुणवजितायै
सवारुणाये

स्मात्र
सर्वभूषणभूषिताय १४०
ककाराथाये

काटहच््ये

४ कामेरये नमः ओं

कामितार्थदाय
कामसंजीविन्ये

कल्यायै
कठिनस्तनमण्डलाये
करभोरवे

कलानाथमुख्ये
कचजिताम्बुदायै १५०
कटाक्षस्यन्दिकरुणाये
कपालिप्राणनायिकायै
कारुण्यविग्रहाय

कान्तायै
कान्तिधूतजपावल्ये
कलालापायै

कम्बुकण्ठ्ये
करनिजितपहवायै
कल्पवल्लीसमभुजाये
कस्त्रीतिलकाच्चिताये १६०

0,

हकाराथय

हंसगत्ये
हाटकाभरणोज्वलाये

श्रीविद्यानवावरणपूजापद्धतिः। २३९

हरिगोपारुणांशुकाये १८०
लकाराख्ये

¢ हारहारिकु चा- ¢ लाभालाभ-


भोगाय नमः ओं विवर्जितायै नमः ओं

हाकिन्यै लद्येतराज्ञायै
हल्यवजिताये लावण्यशालिन्यै
हरित्पतिसमाराध्याये लघुसिद्धिदाये
हटात्कारहतासुराय लाक्षारससव्णाभायै
हषप्रदाय लक्ष्मणाग्रजपूजितायै १९०
हविभकरये १७० लभ्येतरायै
हादसंतमसापहाये रब्धभक्तिसुलभाये
हद्टीसलास्यसंतुशये लाङ्गलायुधाये
हंसमन्रार्थरूपिण्ये लम्नचामरहस्तश्रीशार-
हानोपादाननिर्ुक्ताय दापरिवीजिताये
हर्षिण्ये लजापदसमाराध्याये
हरिसोदये रम्पटाये
हाहाहरट्रमुखस्तुत्याये लकुे श्वरये
हानिवृद्धिविवजिताये टब्धमानाये
हय्यंगवीनहदयाये टब्धरसाय

लब्धसंपत्समुन्नत्ये २००

हीकारिण्ये

ठतापूज्याये =, हकारा =,
ठतापूज्यायै दाये
लयस्थित्युद्धवेश्चये हीमध्याये
लास्यद्नसंतु्टाये हीरिखामणये

२४० श्रीविद्यानवावरणपूजापद्धतिः।

हींकारकु ण्डाभ्नि- ¢ सचिदानन्दाये नमः ओं

शिखाये नमः ओं

साध्याये

हीकारभास्कररुच्ये सद्रतिदायिन्ये
हीकाराम्भोदचञ्चखाये सनकादिमुनिध्येयाये २३०
हीकारकन्दाङ्करिकाये सदारिवकु टुम्बन्ये
हीकारेकपरायणाये २१० सकठाधिष्ठानरूपाय
हीकारदी्धिकाहस्ये सत्यरूपायै
हीकारोद्यानके किन्ये समाकृ त्ये
हीकारारण्यहरिण्ये सरवप्रपञ्चनिमाच्ये
हीकारावाख्वहरये समानाधिकवजिताये
हीकारपञ्जरशुक्ये सर्वोत्तुङ्गायै
हीकाराङ्गणदीपिकाये सङ्गदीनाय
हीकारकन्दरासिदये सगुणाये
हीकारम्भोजमभूद्धिकाये सकलेष्टदाये २४०
हीकारसुमनोमाघ्वयै ककारिण्ये
हीकारतरुमञ्जयै २२० काव्यलोलाये
सकाराख्यायै कामेश्वरमनोहराय
समरसाये कामेश्वरप्राणनाख्ये
सकलागमसंस्तुताये कामेशोत्सङ्गवासिन्ये
सर्ववेदान्ततात्पर्यभूम्यै कामेश्वरालिर्चितादय
सदसदाश्रयाये कामेश्वरसुखप्रदाये
सकलाय कामेश्वरप्रणयिन्ये

श्रीविद्यानवावरणपूजापद्धतिः। २४१

कामेश्वरतपःसि्ये २५०
कामेश्वरमनःप्रियाये
कामेश्वरप्राणनाथाये
कामेश्वरविमोहिन्ये
कामेश्वरबह्यविद्याये
कामेश्वरगृहेश्वये
कामेश्वराहादकरये
कामेश्वरमहेश्वये
कामेश्व
कामकोटिनिख्याये
काङ्वितार्थदायै २६०
कारिण्यै

टब्धरूपाये

टब्पधिये

टब्धवाज्छिताये
लब्पपापमनोदूराये
रब्धाहंकारदु्गमाये

लब्धदेहाये
रब्धेश्व्यसमुन्नत्ये
टब्धृद्ये २७०

% कामेश्वरविलासिन्ये नमः ओं ४ ठब्यलीटाये नमः ओं

ठब्धयोवनरालिन्ये
टब्पातिशय-
सवां्गसोन्दयाये
टब्धविभ्रमायै
टब्धरागाये
टब्धपत्ये
टब्धनानागमस्थित्ये
ठब्धभोगाये
लब्धसुखाय
ठब्यहषाभिप्रितायै २८०
हीकारमूर्त्ये
हीकारसोधश्वङ्गक-
पोतिकाये २८०
हीकारदुग्धाब्धिसुधाये
हीकारकमटेन्दिराये
हीकारमणिदिपाचिषे
हीकारतरुरारिकाये
हीकारपेटकमणये
हीकारादरौबिम्बिताये
हीकारकोशासिकताये
हीकारास्थाननर्तक्ये २९०

२४२ श्रीविद्यानवावरणपूजापद्धतिः।

% हीकारशुक्तिका हीकारनन्द्नारामनव
मुक्तामणये नमः ओं कल्पकवह्टयँ नमः ओं
हीकारबोधिताये हीकारहिमवद््वाये
हीकारमयसोवण॑स्तम्भ- हीकारार्णवकोस्तुभाये
विद्रमपुत्रिकायै हीकारमन्रसवस्वायै
हीकारवेदोपनिषदे हीकारपरसोख्यदाये ३००
हीकाराध्वरदक्षिणाये

४ श्रीमद्राजराजेश्वये नमः ओं॥


॥श्री ललितात्रिशतीनामावलिः सपूर्णा॥

0718 ^^ ^8। £ ^:

+ \/18 २।७॥1 ८ 6॥ [21511. 18111 68148, †


(11118180, ॥५॥[।

11018: +91 135 2430713 / 2430911

/\/605116; ५५/५५. 011116818118108-8511/811.01 ४ु

You might also like