You are on page 1of 28

巴利语基础入门第二讲

A New Course in Reading Pāli


Lesson 1 Reading & Further Reading
作业评讲
1. putta 儿子(阳)
单 复

体 putto puttā
业 puttaṃ putte
属 puttassa
puttānaṃ
为 puttāya,puttassa
具 puttena
puttehi
从 puttā, puttasmā, puttamhā
依 putte, puttasmiṃ puttesu
呼 putta puttā
bhūmi 大地(阴)

单 复

体 bhūmi bhūmiyo, bhūmī

业 bhūmiṃ

属 bhūmīnaṃ


bhūmiyā
具 bhūmīhi, bhūmībhi

依 bhūmiyā, bhūmiyaṃ bhūmīsu

呼 bhūmi bhūmiyo,bhūmī
bhikkhunī 比库尼(阴)
单 复

体 bhikkhunī
bhikkhuniyo, bhikkhunī
业 bhikkhuniṃ


bhikkhunīnaṃ

bhikkhuniyā

bhikkhunīhi,bhikkhunībhi

citta 心 (中)
单 复


cittaṃ cittāni

属 cittassa
cittānaṃ
为 cittāya, cittassa
具 cittena

cittehi,cittebhi
cittā,cittasmā, cittamhā
依 citte, cittasiṃ cittesu
呼 citta cittāni
2. āruhati 登上,爬升 ( ā+√ruh )

单 复

第一人称 āruhāmi āruhāma

第二人称 āruhasi āruhatha

第三人称 āruhati āruhanti


jāyati 出生 (√ jan )

单 复

第一人称 jāyāmi jāyāma

第二人称 jāyasi jāyatha

第三人称 jāyati jāyanti


naccati 舞蹈 (√ nṛt )

单 复

第一人称 naccāmi naccāma

第二人称 naccasi naccatha

第三人称 naccati naccanti


1. Buddhaṃ saraṇaṃ gacchāmi
dhammaṃ saraṇaṃ gacchāmi
saṃghaṃ saraṇaṃ gacchāmi
gacchāmi : 一单现,去 gacchati (√ gam ) 。

Buddhaṃ: buddha, 阳单业。佛陀。

saraṇaṃ: saraṇa, 中单业。庇护所、皈依处。

saṃghaṃ : saṃgha, 阳单业。 僧团。

今译:
我去到佛陀庇护所 [ 我皈依佛 ] 。
我去到达摩庇护所 [ 我皈依法 ] 。
我去到僧伽庇护所 [ 我皈依僧 ] 。
Dutiyaṃ pi buddhaṃ saraṇaṃ gacchāmi
dutiyaṃ pi dhammaṃ saraṇaṃ gacchāmi
dutiyaṃ pi saṃghaṃ saraṇaṃ gacchāmi

Tatiyaṃ pi buddhaṃ saraṇaṃ gacchāmi


tatiyaṃ pi dhammaṃ saraṇaṃ gacchāmi
tatiyaṃ pi saṃghaṃ saraṇaṃ gacchāmi
Dutiyaṃ: 不变词(副词),第二次。
pi :小品词,又,也。
Tatiyaṃ : 不变词, 第三次。

我第二次皈依佛
……………… 法
……………… 僧
我第三次皈依佛
……………… 法
……………… 僧
2. Cittaṃ, bhikkhave, adantaṃ mahato anatthāya saṃvattatîti.

Cittaṃ, bhikkhave, dantaṃ mahato atthāya saṃvattatîti.

(i)ti 不变词,表引用
saṃvattati: 三单现,导致( + 为格)( saṃ+√vṛt )。

cittaṃ: citta, 中单体。心


adantaṃ: a-danta, 中单体。未被调伏的,不被约束的。 (√dam , dameti 的过去分词)

mahato: mahant, 阳单为。大的。


anatthāya : anattha, 阳单为。无意义,无利益。

dantaṃ: danta, 中单体。已被调伏的,已被约束的。


atthāya: attha ,阳单为。意义,利益。

bhikkhave : bhikkhu ,阳复呼。诸比库,诸比丘。

诸比库,未被调伏的心导致大无利益。
诸比库,已被调伏的心导致大利益。
Cittaṃ, bhikkhave, aguttaṃ mahato anatthāya saṃvattatîti.

Cittaṃ, bhikkhave, guttaṃ mahato atthāya saṃvattatîti.

aguttaṃ : a-gutta, 中单体。未防护的,不被守护的。(√ gup , gopeti 的过去分词)

guttaṃ : gutta, 中单体。被防护的,被守护的。

诸比库,未被防护的心导致大无利益。
诸比库,已被防护的心导致大利益。
Cittaṃ, bhikkhave, arakkhitaṃ mahato anatthāya saṃvattatîti.

Cittaṃ, bhikkhave, rakkhitaṃ mahato atthāya saṃvattatîti.

Cittaṃ, bhikkhave, asaṃvutaṃ mahato anatthāya saṃvattatîti.

Cittaṃ, bhikkhave, saṃvutaṃ mahato atthāya saṃvattatîti.


arakkhitaṃ : a-rakkhita ,中单体。未被保护的。(√ rakṣ, rakkhati 的过去分词)
rakkhitaṃ : rakkhita ,中单体。已被保护的。

asaṃvutaṃ : a-saṃvuta, 中单体。未被克制的。( saṃ+√vṛ, saṃvarati 的过去分


词)
saṃvutaṃ : saṃ+vuta, 中单体。已被克制的。

诸比库,未被保护 / 克制的心导致大无利益。
诸比库,已被保护 / 克制的心导致大利益。
Nâhaṃ, bhikkhave, aññaṃ ekadhammaṃ pi samanupassāmi,

yaṃ evaṃ adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ mahato anatthāya


saṃvattatīti,

yathayidaṃ, bhikkhave, cittaṃ.

samanupassāmi :现在时一单,我看 samanupassati ( saṃ+anu+√dṛś ) ,


ahaṃ: 人称代词,一单体,我。

ekadhammaṃ : eka-dhamma ,(中)单业。一个法。


aññaṃ : añña ,(中)单业。其他的,另外的。

na :否定词,不,没有。
pi :小品词,哪怕。

yaṃ: 关系代词,中单主。
evaṃ: 不变词,如此地。

yathayidaṃ :不变词。 如同,也就是说 .

诸比库,我未见哪怕其他一法,它如是未被调伏、未被防护、未被保护、未被克制导致大无利益,如同心一
样。
Cittaṃ, bhikkhave, adantaṃ aguttaṃ arakkhitaṃ asaṃvutaṃ

mahato anatthāya saṃvattatîti.


(AN 1.31-39)

诸比库,未被调伏、未被防护、未被保护、未被克制的心导致大无意义。
3. Micchādiṭṭhikassa, bhikkhave, anuppannā c'eva akusalā dhammā
uppajjanti,  uppannā ca akusalā dhammā vepullāya saṃvattantîti.

uppajjanti :三复现,生起 uppajjati (ud+√pad)

Micchādiṭṭhikassa: micchā-diṭṭhi-ka, 阳单为。怀有邪见者。


micchā :错误的。 diṭṭhi :见,见解(阴)。
-ka ,在该词中表…者。多财释的标志。

dhammā : dhamma , 阳复体。法。


anuppannā : anuppanna ,阳复体。未生起的。
akusalā : akusala, 阳,复,体,不善的。
uppannā : uppanna ,阳复体。已生起的。
vepullāya : vepulla, 中单为,增长,丰富。

ceva : ca eva 且只有

诸比库,对于邪见者,唯有未生起的不善法会生起,已生的不善法至于增长。
Nâhaṃ, bhikkhave, aññaṃ ekadhammaṃ pi samanupassāmi,

yena anuppannā vā kusalā dhammā n’uppajjanti,

uppannā vā kusalā dhammā parihāyanti,

yathayidaṃ, bhikkhave, micchādiṭṭhi.

parihāyanti :三复现;衰退,损减, parihāyati ( pari+√hā )

诸比库,我未见哪怕其他一法,通过它,未生的善法不生起,已生的善法衰减,如同邪
见。
Micchādiṭṭhikassa, bhikkhave, anuppannā c'eva kusalā dhammā
n'uppajjanti, uppannā ca kusalā dhammā parihāyantîti.

诸比库,对于邪见者,唯有未生的善法不生起,已生的善法衰减。
Nâhaṃ, bhikkhave, aññaṃ ekadhammaṃ pi samanupassāmi,

yena anuppannā vā akusalā dhammā n’uppajjanti,

uppannā vā akusalā dhammā parihāyanti,

yathayidaṃ, bhikkhave, sammādiṭṭhi.

sammādiṭṭhi :阴,单,体,正见。
sammā-diṭṭhi 。持业释。

诸比库,我未见哪怕其他一法如同正见,通过它,未生的不善法不生起,已生的不善法衰
减。
Sammādiṭṭhikassa, bhikkhave, anuppannā ceva akusalā dhammā
n'uppajjanti, uppannā ca akusalā dhammā parihāyantîti.
( AN 1. 298-301 )

诸比库,对于正见者,唯有未生起的不善法不生起,已生的不善法衰减。
4. (bhikkhu) anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāya chandaṃ janeti; vāyamati; viriyaṃ ārabhati, cittaṃ
paggaṇhāti; padahati.

bhikkhu : 阳单主。比库。
janeti: 三单现,产生, janati (√ jan 的致使形式,也可写作 janayati )。
chandaṃ :阳单业。欲,意志。
anuppādāya : anuppāda, 阳单为。不生。
pāpakānaṃ: 阳复属。坏的,恶的。

vāyamati :三单现 ; 努力,奋进 (vi+ā+√yam)

ārabhati: 三单现。开始,着手做 ( ā+√rabh )


viriyaṃ :中单业。精进。

paggaṇhāti :三单现;摄受,策励,( apply vigorously )( pra+grah )

padahati: 三单现;精勤,努力( pra+√dhā )

为了未生的恶的不善法不生起,比库生起欲,奋进,开始精进,策励其心,努力。
• 补充: chanda & rāga

• chanda 在词语色彩上较为中性,可指六个杂心所中的欲。

• 在做贬义词时,表达的程度较浅:

“Tattha chandotiādīsu chando nāma pubbuppattikā dubbalataṇhā, so rañjetuṃ na sakkoti . 
Aparāparaṃ uppajjamānā pana balavataṇhā rāgo nāma, so rañjetuṃ sakkoti.”
(SN1.19.9 Vīṇopamasuttavaṇṇanā)

之前生起的,薄弱的欲叫做 chanda ,它不能染著。


持续生起的,强有力的欲叫做 rāga ,它能够染著。
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya
chandaṃ janeti; vāyamati; viriyaṃ ārabhati, cittaṃ paggaṇhāti;
padahati.

pahānāya : pahāna, 中单为。放弃,断除。

为了断除未生的恶的不善法,比库生起欲,奋进,开始精进,策励其心,努力。
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti;
vāyamati; viriyaṃ ārabhati, cittaṃ paggaṇhāti; padahati.
为了未生的善法生起,比库生起欲,奋进,开始精进,策励其心,努力。
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti;
vāyamati; viriyaṃ ārabhati, cittaṃ paggaṇhāti; padahati.
(AN 1.394-397)

ṭhitiyā : ṭhiti ,阴,单,为。住,延续。

asammosāya: asammosa, 阳,单,为。不惑乱。

bhiyyobhāvāya : bhiyyobhāva ,阳,单,为。增长。

bhāvanāya: bhāvanā ,阴,单,为。增长,发展。

pāripūriyā : pāripūri ,阴,单,为。实践,完成。

为了已生善法的延续、不惑乱、增长、完善、发展、圆满,比库生起欲,奋进,开始精进,策励其
心,努力。
拓展阅读

1. Nâhaṃ, bhikkhave, aññaṃ ekadhammaṃ pi samanupassāmi, yo evaṃ saddhammassa


sammosāya antaradhānāya saṃvattati, yathayidaṃ, bhikkhave, pamādo.
Pamādo, bhikkhave, saddhammassa sammosāya antaradhānāya saṃvattatîti.

saddhammassa : saddhamma, 阳单主,正法。

antaradhānāya: antaradhāna ,中单为,消失,隐没。

pamādo : pamāda ,阳单主,放逸。

诸比库,我未见一法,它如此导致正法的惑乱和隐没,如同放逸。
诸比库,放逸导致正法的惑乱和隐没。
2. Nâhaṃ, bhikkhave, aññaṃ ekarūpaṃ pi samanupassāmi, yaṃ evaṃ purisassa cittaṃ
pariyādāya tiṭṭhati, yathayidaṃ, bhikkhave, itthirūpaṃ. Itthirūpaṃ, bhikkhave, purisassa
cittaṃ pariyādāya tiṭṭhatîti.

ekarūpaṃ : ekarūpa ,中单业,一种色。

yaṃ: 关系代词,中单体,指上一句的色。

pariyādāya : pariyādāti 的独立式。占领,遍取,耗尽(之后)。


( pari+ā+√dā )
itthirūpaṃ: itthirūpa, 中单体,女色。 itthi-rūpa ,依主释。

诸比库,我未见一色,它如是遍取人(男人)心而住,如同女色,诸比库。
诸比库,女色遍取人心而住。
作业

1. 复习第一课语法

2. 预习 New Course in Reading Pali 第二课语法部分

You might also like