You are on page 1of 321

\Gved-s<ihta m{fl 1

gveda-SahitMaala 1

1.001.01a

A/imI?e pu/raeih?t< y/}Sy? de/vm&/iTvj?m!,

1.001.01c

haeta?r< r/xat?mm!.

1.001.01a agnim e purohita yajasya devam tvijam |


1.001.01c hotra ratnadhtamam ||
1.001.02a

A/i> pUveR?i/\Ri;?i/rIf(ae/ nUt?nE/t,

1.001.02c

s de/va~ @h v?]it.

1.001.02a agni prvebhir ibhir yo ntanair uta |


1.001.02c sa dev eha vakati ||
1.001.03a

A/ina? r/iym?v/Tpae;?me/v id/veid?ve,

1.001.03c

y/zs?< vI/rv?mm!.

1.001.03a agnin rayim anavat poam eva dive-dive |


1.001.03c yaasa vravattamam ||
1.001.04a

Ae/ y< y/}m?Xv/r< iv/t?> pir/Uris?,

1.001.04c

s #e/ve;u? gCDit.

1.001.04a agne ya yajam adhvara vivata paribhr asi |


1.001.04c sa id deveu gacchati ||
1.001.05a

A/ihaeRta? k/iv?tu> s/Tyi/?vStm>,

1.001.05c

de/vae de/vei/ra g?mt!.

1.001.05a agnir hot kavikratu satya citraravastama |


1.001.05c devo devebhir gamat ||
1.001.06a

yd/ da/zu;e/ Tvme? /< k?ir/:yis?,

1.001.06c

tveTs/Tym?ir>.
1

1.001.06a yad aga due tvam agne bhadra kariyasi |


1.001.06c tavet tat satyam agira ||
1.001.07a

%p? Tvae id/veid?ve/ dae;a?vStixR/ya v/ym!,

1.001.07c

nmae/ r?Nt/ @m?is.

1.001.07a upa tvgne dive-dive dovastar dhiy vayam |


1.001.07c namo bharanta emasi ||
1.001.08a

raj?NtmXv/ra[a?< gae/pam&/tSy/ dIid?ivm!,

1.001.08c

vxR?man/< Sve dme?.

1.001.08a rjantam adhvar gopm tasya ddivim |


1.001.08c vardhamna sve dame ||
1.001.09a

s n?> ip/tev? sU/nve=e? sUpay/nae ?v,

1.001.09c

sc?Sva n> Sv/Stye?.

1.001.09a sa na piteva snave 'gne spyano bhava |


1.001.09c sacasv na svastaye ||

1.002.01a

vay/va ya?ih dzRte/me saema/ Ar?<kta>,

1.002.01c

te;a?< paih u/xI hv?m!.

1.002.01a vyav yhi darateme som arakt |


1.002.01c tem phi rudh havam ||
1.002.02a

vay? %/Kwei?jRrNte/ TvamCDa? jir/tar?>,

1.002.02c

su/tsae?ma Ah/ivRd?>.

1.002.02a vya ukthebhir jarante tvm acch jaritra |


1.002.02c sutasom aharvida ||
1.002.03a

vayae/ tv? p&/tI xena? ijgait da/zu;e?,

1.002.03c

%//cI saem?pItye.

1.002.03a vyo tava prapcat dhen jigti due |


1.002.03c urc somaptaye ||
2

1.002.04a

#N?vayU #/me su/ta %p/ yae?i/ra g?tm!,

1.002.04c

#Nd?vae vamu/ziNt/ ih.

1.002.04a indravy ime sut upa prayobhir gatam |


1.002.04c indavo vm uanti hi ||
1.002.05a

vay/ivN? cetw> su/tana?< vaijnIvsU,

1.002.05c

tava ya?t/mup? /vt!.

1.002.05a vyav indra ca cetatha sutn vjinvas |


1.002.05c tv ytam upa dravat ||
1.002.06a

vay/ivN? suNv/t Aa ya?t/mup? in:k/tm!,

1.002.06c

m/iv1/?Twa ix/ya n?ra.

1.002.06a vyav indra ca sunvata ytam upa niktam |


1.002.06c makv i1tth dhiy nar ||
1.002.07a

im/< ?ve pU/td?]/< v?[< c ir/zad?sm!,

1.002.07c

ixy?< "&/tacI/< sax?Nta.

1.002.07a mitra huve ptadaka varua ca ridasam |


1.002.07c dhiya ghtc sdhant ||
1.002.08a

\/ten? imav[av&tav&xav&tSp&za,

1.002.08c

tu?< b&/hNt?mazawe.

1.002.08a tena mitrvaruv tvdhv tasp |


1.002.08c kratum bhantam the ||
1.002.09a

k/vI nae? im/av?[a tuivja/ta %?/]ya?,

1.002.09c

d]?< dxate A/ps?m!.

1.002.09a kav no mitrvaru tuvijt urukay |


1.002.09c daka dadhte apasam ||

1.003.01a

Ai?na/ yJv?rI/ir;ae/ v?Tpa[I/ zu?SptI,


3

1.003.01c

pu?uja cn/Syt?m!.

1.003.01a avin yajvarr io dravatp ubhas pat |


1.003.01c purubhuj canasyatam ||
1.003.02a

Ai?na/ pu?d<ssa/ nra/ zvI?rya ix/ya,

1.003.02c

ix:{ya/ vn?t/< igr?>.

1.003.02a avin purudasas nar avray dhiy |


1.003.02c dhiy vanata gira ||
1.003.03a

da? yu/vak?v> su/ta nas?Tya v&/b?ihR;>,

1.003.03c

Aa ya?t< vtRnI.

1.003.03a dasr yuvkava sut nsaty vktabarhia |


1.003.03c yta rudravartan ||
1.003.04a

#Na ya?ih icanae su/ta #/me Tva/yv?>,

1.003.04c

A{vI?i/Stna? pU/tas?>.

1.003.04a indr yhi citrabhno sut ime tvyava |


1.003.04c avbhis tan ptsa ||
1.003.05a

#Na ya?ih ix/yei;/tae iv?jUt> su/tav?t>,

1.003.05c

%p/ a?i[ va/"t?>.

1.003.05a indr yhi dhiyeito viprajta sutvata |


1.003.05c upa brahmi vghata ||
1.003.06a

#Na ya?ih/ tUtu?jan/ %p/ a?i[ hirv>,

1.003.06c

su/te d?ix:v n/n?>.

1.003.06a indr yhi ttujna upa brahmi hariva |


1.003.06c sute dadhiva na cana ||
1.003.07a

Aaema?s;R[Ix&tae/ ive? devas/ Aa g?t,

1.003.07c

da/a<sae? da/zu;?> su/tm!.

1.003.07a omsa caradhto vive devsa gata |


4

1.003.07c dvso dua sutam ||


1.003.08a

ive? de/vasae? A/ur?> su/tma g?Nt/ tU[?Ry>,

1.003.08c

%/a #?v/ Svs?rai[.

1.003.08a vive devso aptura sutam ganta traya |


1.003.08c usr iva svasari ||
1.003.09a

ive? de/vasae? A/ix/ @ih?mayasae A/h?>,

1.003.09c

mex?< ju;Nt/ v?y>.

1.003.09a vive devso asridha ehimyso adruha |


1.003.09c medha juanta vahnaya ||
1.003.10a

pa/v/ka n/> sr?SvtI/ vaje?ivaR/ijnI?vtI,

1.003.10c

y/}< v?u ix/yav?su>.

1.003.10a pvak na sarasvat vjebhir vjinvat |


1.003.10c yaja vau dhiyvasu ||
1.003.11a

cae/d/iy/I sU/n&ta?na/< cet?NtI sumtI/nam!,

1.003.11c

y/}< d?xe/ sr?SvtI.

1.003.11a codayitr sntn cetant sumatnm |


1.003.11c yaja dadhe sarasvat ||
1.003.12a

m/hae A[R/> sr?SvtI/ ce?tyit ke/tuna?,

1.003.12c

ixyae/ iva/ iv ra?jit.

1.003.12a maho ara sarasvat pra cetayati ketun |


1.003.12c dhiyo viv vi rjati ||

1.004.01a

su//p/k/umU/tye? su/"a?imv gae/he?,

1.004.01c

ju//mis/ *iv?*iv.

1.004.01a surpaktnum taye sudughm iva goduhe |


1.004.01c juhmasi dyavi-dyavi ||
5

1.004.02a

%p? n/> sv/na g?ih/ saem?Sy saempa> ipb,

1.004.02c

gae/da #e/vtae/ md?>.

1.004.02a upa na savan gahi somasya somap piba |


1.004.02c god id revato mada ||
1.004.03a

Awa? te/ ANt?mana< iv/*am? sumtI/nam!,

1.004.03c

ma nae/ Ait? Oy/ Aa g?ih.

1.004.03a ath te antamn vidyma sumatnm |


1.004.03c m no ati khya gahi ||
1.004.04a

pre?ih/ iv/mSt&?t/imN?< p&CDa ivp/it?m!,

1.004.04c

ySte/ sio?_y/ Aa vr?m!.

1.004.04a parehi vigram asttam indram pcch vipacitam |


1.004.04c yas te sakhibhya varam ||
1.004.05a

%/t u?vNtu nae/ indae/ inr/Nyt?idart,

1.004.05c

dxa?na/ #N/ #v?>.

1.004.05a uta bruvantu no nido nir anyata cid rata |


1.004.05c dadhn indra id duva ||
1.004.06a

%/t n?> su/ga?~ A/irvaeR/ceyu?dRSm k/y?>,

1.004.06c

SyameidN?Sy/ zmR?i[.

1.004.06a uta na subhag arir voceyur dasma kaya |


1.004.06c symed indrasya armai ||
1.004.07a

@ma/zuma/zve? r y}/iy?< n&/mad?nm!,

1.004.07c

p/t/yNm?Nd/yTs?om!.

1.004.07a em um ave bhara yajariya nmdanam |


1.004.07c patayan mandayatsakham ||
1.004.08a

A/Sy pI/Tva z?ttae "/nae v&/a[a?mv>,


6

1.004.08c

avae/ vaje?;u va/ijn?m!.

1.004.08a asya ptv atakrato ghano vtrm abhava |


1.004.08c prvo vjeu vjinam ||
1.004.09a

t< Tva/ vaje?;u va/ijn?< va/jya?m> zttae,

1.004.09c

xna?naimN sa/tye?.

1.004.09a ta tv vjeu vjina vjayma atakrato |


1.004.09c dhannm indra staye ||
1.004.10a

yae ra/yae/3/?=vin?mR/haNsu?pa/r> su?Nv/t> soa?,

1.004.10c

tSma/ #Na?y gayt.

1.004.10a yo ryo3 'vanir mahn supra sunvata sakh |


1.004.10c tasm indrya gyata ||

1.005.01a

Aa Tveta/ in ;I?d/teN?m/i ga?yt,

1.005.01c

soa?y/ Staem?vahs>.

1.005.01a tv et ni datendram abhi pra gyata |


1.005.01c sakhya stomavhasa ||
1.005.02a

pu//tm?< pu/[amIza?n/< vayaR?[am!,

1.005.02c

#N/< saeme/ sca? su/te.

1.005.02a purtamam purm na vrym |


1.005.02c indra some sac sute ||
1.005.03a

s "a? nae/ yaeg/ Aa u?v/Ts ra/ye s pur?<Xyam!,

1.005.03c

gm/aje?i/ra s n?>.

1.005.03a sa gh no yoga bhuvat sa rye sa purandhym |


1.005.03c gamad vjebhir sa na ||
1.005.04a

ySy? s/<Swe n v&/{vte/ hrI? s/mTsu/ z?v>,

1.005.04c

tSma/ #Na?y gayt.


7

1.005.04a yasya sasthe na vvate har samatsu atrava |


1.005.04c tasm indrya gyata ||
1.005.05a

su/t/pae? su/ta #/me zuc?yae yiNt vI/tye?,

1.005.05c

saema?sae/ dXya?izr>.

1.005.05a sutapvne sut ime ucayo yanti vtaye |


1.005.05c somso dadhyira ||
1.005.06a

Tv< su/tSy? pI/tye? s/*ae v&/ae A?jaywa>,

1.005.06c

#N/ JyE(a?y sutae.

1.005.06a tva sutasya ptaye sadyo vddho ajyath |


1.005.06c indra jyaihyya sukrato ||
1.005.07a

Aa Tva? ivzNTva/zv/> saema?s #N igvR[>,

1.005.07c

z< te? sNtu/ ce?tse.

1.005.07a tv viantv ava somsa indra girvaa |


1.005.07c a te santu pracetase ||
1.005.08a

Tva< Staema? AvIv&x/NTvamu/Kwa z?ttae,

1.005.08c

Tva< v?xRNtu nae/ igr?>.

1.005.08a tv stom avvdhan tvm ukth atakrato |


1.005.08c tv vardhantu no gira ||
1.005.09a

Ai]?taeit> sneid/m< vaj/imN?> sh/i[?m!,

1.005.09c

yiSm/iNva?in/ paE<Sya?.

1.005.09a akitoti saned ima vjam indra sahasriam |


1.005.09c yasmin vivni pausy ||
1.005.10a

ma nae/ mtaR? A/i ?hNt/nUna?imN igvR[>,

1.005.10c

$za?nae yvya v/xm!.

1.005.10a m no mart abhi druhan tannm indra girvaa |


1.005.10c no yavay vadham ||
8

1.006.01a

yu/iNt? /m?/;< cr?Nt/< pir? t/Swu;?>,

1.006.01c

raec?Nte raec/na id/iv.

1.006.01a yujanti bradhnam arua carantam pari tasthua |


1.006.01c rocante rocan divi ||
1.006.02a

yu/NTy?Sy/ kaMya/ hrI/ ivp?]sa/ rwe?,

1.006.02c

zae[a? x&/:[U n&/vah?sa.

1.006.02a yujanty asya kmy har vipakas rathe |


1.006.02c o dh nvhas ||
1.006.03a

ke/tu< k/{v?ke/tve/ pezae? myaR Ape/zse?,

1.006.03c

smu/;i?rjaywa>.

1.006.03a ketu kvann aketave peo mary apease |


1.006.03c sam uadbhir ajyath ||
1.006.04a

Aadh? Sv/xamnu/ pun?gRR/Tvme?ir/re,

1.006.04c

dxa?na/ nam? y/i}y?m!.

1.006.04a d aha svadhm anu punar garbhatvam erire |


1.006.04c dadhn nma yajiyam ||
1.006.05a

vI/u ic?daj/ui/guRha? icidN/ vi?i>,

1.006.05c

Aiv?Nd %/iya/ Anu?.

1.006.05a vu cid rujatnubhir guh cid indra vahnibhi |


1.006.05c avinda usriy anu ||
1.006.06a

de/v/yNtae/ ywa? m/itmCDa? iv/d?su/< igr?>,

1.006.06c

m/ham?nU;t u/tm!.

1.006.06a devayanto yath matim acch vidadvasu gira |


1.006.06c mahm anata rutam ||
1.006.07a

#Ne?[/ s< ih ]?se s<jGma/nae Aib?_yu;a,


9

1.006.07c

m/N s?ma/nv?cRsa.

1.006.07a indrea sa hi dkase sajagmno abibhyu |


1.006.07c mand samnavarcas ||
1.006.08a

A/n/v/*Er/i*u?imR/o> sh?SvdcRit,

1.006.08c

g/[EirN?Sy/ kaMyE?>.

1.006.08a anavadyair abhidyubhir makha sahasvad arcati |


1.006.08c gaair indrasya kmyai ||
1.006.09a

At?> pirJm/a g?ih id/vae va? raec/nadix?,

1.006.09c

sm?iSm&te/ igr?>.

1.006.09a ata parijmann gahi divo v rocand adhi |


1.006.09c sam asminn jate gira ||
1.006.10a

#/tae va? sa/itmIm?he id/vae va/ paiwR?va/dix?,

1.006.10c

#N?< m/hae va/ rj?s>.

1.006.10a ito v stim mahe divo v prthivd adhi |


1.006.10c indram maho v rajasa ||

1.007.01a

#N/ima/iwnae? b&/hidN?m/keRi?r/ikR[?>,

1.007.01c

#N/< va[I?rnU;t.

1.007.01a indram id gthino bhad indram arkebhir arkia |


1.007.01c indra vr anata ||
1.007.02a

#N/ #yaeR/> sca/ siMm?/ Aa v?cae/yuja?,

1.007.02c

#Nae? v/I ih?r/{yy?>.

1.007.02a indra id dharyo sac sammila vacoyuj |


1.007.02c indro vajr hirayaya ||
1.007.03a

#Nae? dI/"aRy/ c]?s/ Aa sUyR?< raehyi/iv,

1.007.03c

iv gaei/ri?mEryt!.
10

1.007.03a indro drghya cakasa srya rohayad divi |


1.007.03c vi gobhir adrim airayat ||
1.007.04a

#N/ vaje?;u nae=v s/h?xne;u c,

1.007.04c

%/ %/ai?/iti?>.

1.007.04a indra vjeu no 'va sahasrapradhaneu ca |


1.007.04c ugra ugrbhir tibhi ||
1.007.05a

#N?< v/y< m?hax/n #N/meR? hvamhe,

1.007.05c

yuj?< v&/e;u? v/i[?m!.

1.007.05a indra vayam mahdhana indram arbhe havmahe |


1.007.05c yuja vtreu vajriam ||
1.007.06a

s nae? v&;/mu< c/< sa?dav/pa? v&ix,

1.007.06c

A/Sm_y/m?it:kt>.

1.007.06a sa no vann amu caru satrdvann ap vdhi |


1.007.06c asmabhyam apratikuta ||
1.007.07a

tu/etu?e/ y %?re/ Staema/ #N?Sy v/i[?>,

1.007.07c

n iv?Nxe ASy suu/itm!.

1.007.07a tuje-tuje ya uttare stom indrasya vajria |


1.007.07c na vindhe asya suutim ||
1.007.08a

v&;a? yU/wev/ v<s?g> k/Iir?y/TyaeRj?sa,

1.007.08c

$za?nae/ A?it:kt>.

1.007.08a v ytheva vasaga kr iyarty ojas |


1.007.08c no apratikuta ||
1.007.09a

y @k?;R[I/na< vsU?naimr/Jyit?,

1.007.09c

#N/> p? i]tI/nam!.

1.007.09a ya eka caran vasnm irajyati |


1.007.09c indra paca kitnm ||
11

1.007.10a

#N?< vae iv/t/Spir/ hva?mhe/ jne?_y>,

1.007.10c

A/Smak?mStu/ kev?l>.

1.007.10a indra vo vivatas pari havmahe janebhya |


1.007.10c asmkam astu kevala ||

1.008.01a

@N? san/is< r/iy< s/ijTva?n< sda/sh?m!,

1.008.01c

vi;R?mU/tye? r.

1.008.01a endra snasi rayi sajitvna sadsaham |


1.008.01c variham taye bhara ||
1.008.02a

in yen? muih/Tyya/ in v&/a /[xa?mhE,

1.008.02c

Tvaeta?sae/ NyvR?ta.

1.008.02a ni yena muihatyay ni vtr ruadhmahai |


1.008.02c tvotso ny arvat ||
1.008.03a

#N/ Tvaeta?s/ Aa v/y< v?< "/na d?dImih,

1.008.03c

jye?m/ s< yu/ix Sp&x?>.

1.008.03a indra tvotsa vaya vajra ghan dadmahi |


1.008.03c jayema sa yudhi spdha ||
1.008.04a

v/y< zUre?i/rSt&?i/irN/ Tvya? yu/ja v/ym!,

1.008.04c

sa/s/am? p&tNy/t>.

1.008.04a vaya rebhir astbhir indra tvay yuj vayam |


1.008.04c ssahyma ptanyata ||
1.008.05a

m/ha~ #N?> p/r/ nu m?ih/Tvm?Stu v/i[e?,

1.008.05c

*aEnR ?iw/na zv?>.

1.008.05a mah indra para ca nu mahitvam astu vajrie |


1.008.05c dyaur na prathin ava ||
1.008.06a

s/mae/he va/ y Aaz?t/ nr?Stae/kSy/ sin?taE,


12

1.008.06c

iva?sae va ixya/yv?>.

1.008.06a samohe v ya ata naras tokasya sanitau |


1.008.06c viprso v dhiyyava ||
1.008.07a

y> k/i]> sae?m/pat?m> smu/ #?v/ ipNv?te,

1.008.07c

%/vIRrapae/ n ka/kd?>.

1.008.07a ya kuki somaptama samudra iva pinvate |


1.008.07c urvr po na kkuda ||
1.008.08a

@/va ?Sy sU/n&ta? ivr/PzI gaem?tI m/hI,

1.008.08c

p/Kva zaoa/ n da/zu;e?.

1.008.08a ev hy asya snt virap gomat mah |


1.008.08c pakv kh na due ||
1.008.09a

@/va ih te/ ivU?ty ^/ty? #N/ mav?te,

1.008.09c

s/*i/TsiNt? da/zu;e?.

1.008.09a ev hi te vibhtaya taya indra mvate |


1.008.09c sadya cit santi due ||
1.008.10a

@/va ?Sy/ kaMya/ Staem? %/Kw< c/ z<Sya?,

1.008.10c

#Na?y/ saem?pItye.

1.008.10a ev hy asya kmy stoma uktha ca asy |


1.008.10c indrya somaptaye ||

1.009.01a

#Neih/ mTSyNx?sae/ ive?i> saem/pvR?i>,

1.009.01c

m/ha~ A?i/iraej?sa.

1.009.01a indrehi matsy andhaso vivebhi somaparvabhi |


1.009.01c mah abhiir ojas ||
1.009.02a

@me?n< s&jta su/te m/iNdimNa?y m/iNdne?,

1.009.02c

ci/< iva?in/ c?ye.


13

1.009.02a em ena sjat sute mandim indrya mandine |


1.009.02c cakri vivni cakraye ||
1.009.03a

mTSva? suiz m/iNdi/ Staeme?iivRc;R[e,

1.009.03c

scE/;u sv?ne/:va.

1.009.03a matsv suipra mandibhi stomebhir vivacarae |


1.009.03c sacaiu savanev ||
1.009.04a

As&?imN te/ igr/> it/ Tvamud?hast,

1.009.04c

Ajae?;a v&;/< pit?m!.

1.009.04a asgram indra te gira prati tvm ud ahsata |


1.009.04c ajo vabham patim ||
1.009.05a

s< cae?dy ic/m/vaRax? #N/ vre?{ym!,

1.009.05c

As/ide? iv/u /u.

1.009.05a sa codaya citram arvg rdha indra vareyam |


1.009.05c asad it te vibhu prabhu ||
1.009.06a

A/SmaNsu t? caed/yeN? ra/ye r?Svt>,

1.009.06c

tuiv?*u/ yz?Svt>.

1.009.06a asmn su tatra codayendra rye rabhasvata |


1.009.06c tuvidyumna yaasvata ||
1.009.07a

s< gaem?idN/ vaj?vd/Sme p&/wu vae? b&/ht!,

1.009.07c

iv/ayu?xeR/i]?tm!.

1.009.07a sa gomad indra vjavad asme pthu ravo bhat |


1.009.07c vivyur dhehy akitam ||
1.009.08a

A/Sme xe?ih/ vae? b&/h(u/< s?h/sat?mm!,

1.009.08c

#N/ ta r/iwnI/ir;?>.

1.009.08a asme dhehi ravo bhad dyumna sahasrastamam |


1.009.08c indra t rathinr ia ||
14

1.009.09a

vsae/irN/< vsu?pit< gI/iRg&R/[Nt? \/iGmy?m!,

1.009.09c

haem/ gNta?rmU/tye?.

1.009.09a vasor indra vasupati grbhir ganta gmiyam |


1.009.09c homa gantram taye ||
1.009.10a

su/tesu?te/ Nyae?kse b&/h?h/t @d/ir>,

1.009.10c

#Na?y zU/;m?cRit.

1.009.10a sute-sute nyokase bhad bhata ed ari |


1.009.10c indrya am arcati ||

1.010.01a

gay?iNt Tva gay/i[ae=cR?NTy/kRm/ikR[?>,

1.010.01c

/a[?STva ztt/ %/<zim?v yeimre.

1.010.01a gyanti tv gyatrio 'rcanty arkam arkia |


1.010.01c brahmas tv atakrata ud vaam iva yemire ||
1.010.02a

yTsanae/> sanu/ma?h/yRSp?/ kTvR?m!,

1.010.02c

tidNae/ AwR?< cetit yU/wen? v&/i:[re?jit.

1.010.02a yat sno snum ruhad bhry aspaa kartvam |


1.010.02c tad indro artha cetati ythena vir ejati ||
1.010.03a

yu/va ih ke/izna/ hrI/ v&;?[a ky/a,

1.010.03c

Awa? n #N saempa ig/ramup?uit< cr.

1.010.03a yukv hi kein har va kakyapr |


1.010.03c ath na indra somap girm uparuti cara ||
1.010.04a

@ih/ Staema?~ A/i Sv?ra/i g&?[I/a ?v,

1.010.04c

? c nae vsae/ sceN? y/}< c? vxRy.

1.010.04a ehi stom abhi svarbhi ghy ruva |


1.010.04c brahma ca no vaso sacendra yaja ca vardhaya ||
1.010.05a

%/KwimNa?y/ z<Sy/< vxR?n< puin/i:;xe?,


15

1.010.05c

z/ae ywa? su/te;u? [ae ra/r[?Ts/Oye;u? c.

1.010.05a uktham indrya asya vardhanam puruniidhe |


1.010.05c akro yath suteu o rraat sakhyeu ca ||
1.010.06a

timTs?io/Tv $?mhe/ t< ra/ye t< su/vIyeR?,

1.010.06c

s z/ %/t n?> zk/idNae/ vsu/ dy?man>.

1.010.06a tam it sakhitva mahe ta rye ta suvrye |


1.010.06c sa akra uta na akad indro vasu dayamna ||
1.010.07a

su/iv/v&t?< suin/rj/imN/ Tvada?t/im*z?>,

1.010.07c

gva/mp? /j< v&?ix k[u/:v raxae? Aiv>.

1.010.07a suvivta sunirajam indra tvdtam id yaa |


1.010.07c gavm apa vraja vdhi kuva rdho adriva ||
1.010.08a

n/ih Tva/ raed?sI %/e \?"a/yma?[/imNv?t>,

1.010.08c

je;/> Sv?vRtIr/p> s< ga A/Sm_y?< xUnuih.

1.010.08a nahi tv rodas ubhe ghyamam invata |


1.010.08c jea svarvatr apa sa g asmabhya dhnuhi ||
1.010.09a

Aau?Tk[R u/xI hv/< nU ic?ix:v me/ igr?>,

1.010.09c

#N/ Staem?im/m< mm? k/:va yu/ji/dNt?rm!.

1.010.09a rutkara rudh hava n cid dadhiva me gira |


1.010.09c indra stomam imam mama kv yuja cid antaram ||
1.010.10a

iv/a ih Tva/ v&;?Ntm/< vaje?;u hvn/ut?m!,

1.010.10c

v&;?NtmSy mh ^/it< s?h/sat?mam!.

1.010.10a vidm hi tv vantama vjeu havanarutam |


1.010.10c vantamasya hmaha ti sahasrastamm ||
1.010.11a

Aa tU n? #N kaEizk mNdsa/n> su/t< ip?b,

1.010.11c

nVy/mayu/> sU it?r k/xI s?h/sam&i;?m!.

1.010.11a t na indra kauika mandasna sutam piba |


16

1.010.11c navyam yu pra s tira kdh sahasrasm im ||


1.010.12a

pir? Tva igvR[ae/ igr? #/ma ?vNtu iv/t?>,

1.010.12c

v&/ayu/mnu/ v&?yae/ jua? vNtu/ ju?y>.

1.010.12a pari tv girvao gira im bhavantu vivata |


1.010.12c vddhyum anu vddhayo ju bhavantu juaya ||

1.011.01a

#N/< iva? AvIv&xNsmu/Vy?cs/< igr?>,

1.011.01c

r/wIt?m< r/wIna/< vaja?na/< sTp?it/< pit?m!.

1.011.01a indra viv avvdhan samudravyacasa gira |


1.011.01c rathtama rathn vjn satpatim patim ||
1.011.02a

s/Oye t? #N va/ijnae/ ma e?m zvsSpte,

1.011.02c

Tvam/i [ae?numae/ jeta?r/mp?raijtm!.

1.011.02a sakhye ta indra vjino m bhema avasas pate |


1.011.02c tvm abhi pra onumo jetram aparjitam ||
1.011.03a

pU/vIRirN?Sy ra/tyae/ n iv d?SyNTyU/ty?>,

1.011.03c

ydI/ vaj?Sy/ gaem?t Stae/t&_yae/ m<h?te m/"m!.

1.011.03a prvr indrasya rtayo na vi dasyanty taya |


1.011.03c yad vjasya gomata stotbhyo mahate magham ||
1.011.04a

pu/ra< i/NyuRva? k/ivrim?taEja Ajayt,

1.011.04c

#Nae/ iv?Sy/ kmR?[ae x/taR v/I pu?u/t>.

1.011.04a purm bhindur yuv kavir amitauj ajyata |


1.011.04c indro vivasya karmao dhart vajr puruuta ||
1.011.05a

Tv< v/lSy/ gaem/tae=pa?vrivae/ ibl?m!,

1.011.05c

Tva< de/va Aib?_yu;Stu/Jyma?nas Aaiv;u>.

1.011.05a tva valasya gomato 'pvar adrivo bilam |


1.011.05c tv dev abibhyuas tujyamnsa viu ||
17

1.011.06a

tva/h< zU?r ra/iti/> Tya?y/< isNxu?ma/vd?n!,

1.011.06c

%pa?itNt igvR[ae iv/e/ tSy? ka/rv?>.

1.011.06a tavha ra rtibhi praty ya sindhum vadan |


1.011.06c uptihanta girvao vidu e tasya krava ||
1.011.07a

ma/yai?irN ma/iyn/< Tv< zu:[/mva?itr>,

1.011.07c

iv/e/ tSy/ meix?ra/Ste;a/< va/<Syui?r.

1.011.07a mybhir indra myina tva uam avtira |


1.011.07c vidu e tasya medhirs te ravsy ut tira ||
1.011.08a

#N/mIza?n/maej?sa/i Staema? AnU;t,

1.011.08c

s/h/< ySy? ra/ty? %/t va/ siNt/ Uy?sI>.

1.011.08a indram nam ojasbhi stom anata |


1.011.08c sahasra yasya rtaya uta v santi bhyas ||

1.012.01a

A/i< /t< v&?[Imhe/ haeta?r< iv/ve?dsm!,

1.012.01c

A/Sy y/}Sy? su/tu?m!.

1.012.01a agni dta vmahe hotra vivavedasam |


1.012.01c asya yajasya sukratum ||
1.012.02a

A/im?i/< hvI?mi/> sda? hvNt iv/Zpit?m!,

1.012.02c

h/Vy/vah?< pui/ym!.

1.012.02a agnim-agni havmabhi sad havanta vipatim |


1.012.02c havyavham purupriyam ||
1.012.03a

Ae? de/va~ #/ha v?h j}a/nae v&/b?ihR;e,

1.012.03c

Ais/ haeta? n/ $f(?>.

1.012.03a agne dev ih vaha jajno vktabarhie |


1.012.03c asi hot na ya ||
1.012.04a

ta~ %?z/tae iv bae?xy/ yd?e/ yais? /Ty?m!,


18

1.012.04c

de/vEra s?iTs b/ihRi;?.

1.012.04a t uato vi bodhaya yad agne ysi dtyam |


1.012.04c devair satsi barhii ||
1.012.05a

"&ta?hvn dIidv/> it? :m/ ir;?tae dh,

1.012.05c

Ae/ Tv< r?]/iSvn?>.

1.012.05a ghthavana ddiva prati ma riato daha |


1.012.05c agne tva rakasvina ||
1.012.06a

A/ina/i> sim?Xyte k/ivg&R/hp?it/yuRva?,

1.012.06c

h/Vy/vafju/a?Sy>.

1.012.06a agningni sam idhyate kavir ghapatir yuv |


1.012.06c havyav juhvsya ||
1.012.07a

k/ivm/imup? Stuih s/Tyx?maR[mXv/re,

1.012.07c

de/vm?mIv/cat?nm!.

1.012.07a kavim agnim upa stuhi satyadharmam adhvare |


1.012.07c devam amvactanam ||
1.012.08a

ySTvam?e h/iv:p?itR/t< de?v sp/yRit?,

1.012.08c

tSy? Sm aiv/ta ?v.

1.012.08a yas tvm agne havipatir dta deva saparyati |


1.012.08c tasya sma prvit bhava ||
1.012.09a

yae A/i< de/vvI?tye h/iv:ma?~ Aa/ivva?sit,

1.012.09c

tSmE? pavk m&y.

1.012.09a yo agni devavtaye havim vivsati |


1.012.09c tasmai pvaka maya ||
1.012.10a

s n?> pavk dIid/vae=e? de/va~ #/ha v?h,

1.012.10c

%p? y/}< h/iv? n>.

1.012.10a sa na pvaka ddivo 'gne dev ih vaha |


19

1.012.10c upa yaja havi ca na ||


1.012.11a

s n/ Stva?n/ Aa ?r gay/e[/ nvI?ysa,

1.012.11c

r/iy< vI/rv?tI/im;?m!.

1.012.11a sa na stavna bhara gyatrea navyas |


1.012.11c rayi vravatm iam ||
1.012.12a

Ae? zu/e[? zae/ic;a/ iva?ideR/v?iti>,

1.012.12c

#/m< Staem?< ju;Sv n>.

1.012.12a agne ukrea oci vivbhir devahtibhi |


1.012.12c ima stoma juasva na ||

1.013.01a

sus?imae n/ Aa v?h de/va~ A?e h/iv:m?te,

1.013.01c

haet?> pavk/ yi]? c.

1.013.01a susamiddho na vaha dev agne havimate |


1.013.01c hota pvaka yaki ca ||
1.013.02a

mxu?mNt< tnUnpa*/}< de/ve;u? n> kve,

1.013.02c

A/*a k?[uih vI/tye?.

1.013.02a madhumanta tannapd yaja deveu na kave |


1.013.02c ady kuhi vtaye ||
1.013.03a

nra/z<s?im/h i/ym/iSmNy/} %p? ye,

1.013.03c

mxu?ij< hiv/:kt?m!.

1.013.03a narasam iha priyam asmin yaja upa hvaye |


1.013.03c madhujihva haviktam ||
1.013.04a

Ae? su/ot?me/ rwe? de/va~ $?i/t Aa v?h,

1.013.04c

Ais/ haeta/ mnu?ihRt>.

1.013.04a agne sukhatame rathe dev ita vaha |


1.013.04c asi hot manurhita ||
20

1.013.05a

St&/[I/t b/ihRra?nu/;G"&/tp&?< mnIi;[>,

1.013.05c

ya/m&t?Sy/ c]?[m!.

1.013.05a stta barhir nuag ghtapham mania |


1.013.05c yatrmtasya cakaam ||
1.013.06a

iv ?yNtam&ta/v&xae/ arae? de/vIr?s/t?>,

1.013.06c

A/*a nU/n< c/ y?ve.

1.013.06a vi rayantm tvdho dvro devr asacata |


1.013.06c ady nna ca yaave ||
1.013.07a

nae/;asa? su/pez?sa/iSmNy/} %p? ye,

1.013.07c

#/d< nae? b/ihRra/sde?.

1.013.07a naktos supeassmin yaja upa hvaye |


1.013.07c ida no barhir sade ||
1.013.08a

ta su?ij/a %p? ye/ haeta?ra/ dEVya? k/vI,

1.013.08c

y/}< nae? y]taim/mm!.

1.013.08a t sujihv upa hvaye hotr daivy kav |


1.013.08c yaja no yakatm imam ||
1.013.09a

#a/ sr?SvtI m/hI it/ae de/vImR?yae/uv?>,

1.013.09c

b/ihR> sI?dNTv/ix?>.

1.013.09a i sarasvat mah tisro devr mayobhuva |


1.013.09c barhi sdantv asridha ||
1.013.10a

#/h Tva?rmi/y< iv/?p/mup? ye,

1.013.10c

A/Smak?mStu/ kev?l>.

1.013.10a iha tvaram agriya vivarpam upa hvaye |


1.013.10c asmkam astu kevala ||
1.013.11a

Av? s&ja vnSpte/ dev? de/ve_yae? h/iv>,


21

1.013.11c

da/tur?Stu/ cet?nm!.

1.013.11a ava sj vanaspate deva devebhyo havi |


1.013.11c pra dtur astu cetanam ||
1.013.12a

Svaha? y/}< k?[aet/neNa?y/ yJv?nae g&/he,

1.013.12c

t? de/va~ %p? ye.

1.013.12a svh yaja kotanendrya yajvano ghe |


1.013.12c tatra dev upa hvaye ||

1.014.01a

@ei?re/ vae/ igrae/ ive?i/> saem?pItye,

1.014.01c

de/vei?yaRih/ yi]? c.

1.014.01a aibhir agne duvo giro vivebhi somaptaye |


1.014.01c devebhir yhi yaki ca ||
1.014.02a

Aa Tva/ k{va? A;t g&/[iNt? iv te/ ixy?>,

1.014.02c

de/vei?r/ Aa g?ih.

1.014.02a tv kav ahata ganti vipra te dhiya |


1.014.02c devebhir agna gahi ||
1.014.03a

#/N/va/yU b&h/Spit?< im/ai< pU/;[/< g?m!,

1.014.03c

Aa/id/TyaNma?t< g/[m!.

1.014.03a indravy bhaspatim mitrgnim paam bhagam |


1.014.03c dityn mruta gaam ||
1.014.04a

vae? iyNt/ #Nd?vae mTs/ra ma?diy/:[v?>,

1.014.04c

/Psa mXv?mU/;d?>.

1.014.04a pra vo bhriyanta indavo matsar mdayiava |


1.014.04c draps madhva camada ||
1.014.05a

$?te/ Tvam?v/Syv/> k{va?sae v&/b?ihR;>,

1.014.05c

h/iv:m?Ntae Ar/<kt?>.
22

1.014.05a ate tvm avasyava kavso vktabarhia |


1.014.05c havimanto arakta ||
1.014.06a

"&/tp&?a mnae/yujae/ ye Tva/ vh?iNt/ v?y>,

1.014.06c

Aa de/vaNsaem?pItye.

1.014.06a ghtaph manoyujo ye tv vahanti vahnaya |


1.014.06c devn somaptaye ||
1.014.07a

taNyj?a~ \ta/v&xae=e/ pI?vtSkix,

1.014.07c

mXv?> suij payy.

1.014.07a tn yajatr tvdho 'gne patnvatas kdhi |


1.014.07c madhva sujihva pyaya ||
1.014.08a

ye yj?a/ y $f(a/Ste te? ipbNtu ij/ya?,

1.014.08c

mxae?re/ v;?qkit.

1.014.08a ye yajatr ya ys te te pibantu jihvay |


1.014.08c madhor agne vaakti ||
1.014.09a

AakI/< sUyR?Sy raec/naia?Nde/va~ %?;/bRux?>,

1.014.09c

ivae/ haete/h v?]it.

1.014.09a k sryasya rocand vivn dev uarbudha |


1.014.09c vipro hoteha vakati ||
1.014.10a

ive?i> sae/My< mXv/ #Ne?[ va/yuna?,

1.014.10c

ipba? im/Sy/ xam?i>.

1.014.10a vivebhi somyam madhv agna indrea vyun |


1.014.10c pib mitrasya dhmabhi ||
1.014.11a

Tv< haeta/ mnu?ihR/tae=e? y/}e;u? sIdis,

1.014.11c

sem< nae? AXv/r< y?j.

1.014.11a tva hot manurhito 'gne yajeu sdasi |


1.014.11c sema no adhvara yaja ||
23

1.014.12a

yu/va ?;I/ rwe? h/irtae? dev rae/iht?>,

1.014.12c

tai?deR/va~ #/ha v?h.

1.014.12a yukv hy aru rathe harito deva rohita |


1.014.12c tbhir dev ih vaha ||

1.015.01a

#N/ saem/< ipb? \/tuna Tva? ivz/iNTvNd?v>,

1.015.01c

m/Ts/ras/Stdae?ks>.

1.015.01a indra somam piba tun tv viantv indava |


1.015.01c matsarsas tadokasa ||
1.015.02a

m?t/> ipb?t \/tuna? pae/a*/}< pu?nItn,

1.015.02c

yU/y< ih a su?danv>.

1.015.02a maruta pibata tun potrd yajam puntana |


1.015.02c yya hi h sudnava ||
1.015.03a

A/i y/}< g&?[Iih nae/ avae/ ne/> ipb? \/tuna?,

1.015.03c

Tv< ih r?/xa Ais?.

1.015.03a abhi yaja ghi no gnvo nea piba tun |


1.015.03c tva hi ratnadh asi ||
1.015.04a

Ae? de/va~ #/ha v?h sa/dya/ yaein?;u i/;u,

1.015.04c

pir? U;/ ipb? \/tuna?.

1.015.04a agne dev ih vaha sday yoniu triu |


1.015.04c pari bha piba tun ||
1.015.05a

a?[aidN/ rax?s/> ipba/ saem?m&/tU~rnu?,

1.015.05c

tvei s/OymSt&?tm!.

1.015.05a brhmad indra rdhasa pib somam tr anu |


1.015.05c taved dhi sakhyam asttam ||
1.015.06a

yu/v< d]?< x&tt/ ima?v[ /?m!,


24

1.015.06c

\/tuna? y/}ma?zawe.

1.015.06a yuva daka dhtavrata mitrvarua dabham |


1.015.06c tun yajam the ||
1.015.07a

/iv/[ae/da iv?[sae/ av?hStasae AXv/re,

1.015.07c

y/}e;u? de/vmI?te.

1.015.07a draviod draviaso grvahastso adhvare |


1.015.07c yajeu devam ate ||
1.015.08a

/iv/[ae/da d?datu nae/ vsU?in/ yain? z&i{v/re,

1.015.08c

de/ve;u/ ta v?namhe.

1.015.08a draviod dadtu no vasni yni vire |


1.015.08c deveu t vanmahe ||
1.015.09a

/iv/[ae/da> ip?pI;it ju/haet/ c? itt,

1.015.09c

ne/+a/tui?ir:yt.

1.015.09a draviod pipati juhota pra ca tihata |


1.015.09c nerd tubhir iyata ||
1.015.10a

yva? tu/rIy?m&/tui/Riv?[aedae/ yja?mhe,

1.015.10c

Ax? Sma nae d/idR?v.

1.015.10a yat tv turyam tubhir draviodo yajmahe |


1.015.10c adha sm no dadir bhava ||
1.015.11a

Ai?na/ ipb?t/< mxu/ dI*?I zuicta,

1.015.11c

\/tuna? y}vahsa.

1.015.11a avin pibatam madhu ddyagn ucivrat |


1.015.11c tun yajavhas ||
1.015.12a

gahR?pTyen sNTy \/tuna? y}/nIr?is,

1.015.12c

de/vaNde?vy/te y?j.

1.015.12a grhapatyena santya tun yajanr asi |


25

1.015.12c devn devayate yaja ||

1.016.01a

Aa Tva? vhNtu/ hr?yae/ v&;?[/< saem?pItye,

1.016.01c

#N? Tva/ sUr?c]s>.

1.016.01a tv vahantu harayo vaa somaptaye |


1.016.01c indra tv sracakasa ||
1.016.02a

#/ma xa/na "&?t/uvae/ hrI? #/haep? v]t>,

1.016.02c

#N?< su/ot?me/ rwe?.

1.016.02a im dhn ghtasnuvo har ihopa vakata |


1.016.02c indra sukhatame rathe ||
1.016.03a

#N?< a/thR?vamh/ #N?< y/Ty?Xv/re,

1.016.03c

#N/< saem?Sy pI/tye?.

1.016.03a indram prtar havmaha indram prayaty adhvare |


1.016.03c indra somasya ptaye ||
1.016.04a

%p? n> su/tma g?ih/ hir?iirN ke/izi?>,

1.016.04c

su/te ih Tva/ hva?mhe.

1.016.04a upa na sutam gahi haribhir indra keibhi |


1.016.04c sute hi tv havmahe ||
1.016.05a

sem< n/ Staem/ma g/upe/d< sv?n< su/tm!,

1.016.05c

gaE/rae n t&?i;/t> ip?b.

1.016.05a sema na stomam gahy upeda savana sutam |


1.016.05c gauro na tita piba ||
1.016.06a

#/me saema?s/ #Nd?v> su/tasae/ Aix? b/ihRi;?,

1.016.06c

ta~ #?N/ sh?se ipb.

1.016.06a ime somsa indava sutso adhi barhii |


1.016.06c t indra sahase piba ||
26

1.016.07a

A/y< te/ Staemae? Ai/yae ?id/Sp&g?Stu/ z<t?m>,

1.016.07c

Awa/ saem?< su/t< ip?b.

1.016.07a aya te stomo agriyo hdispg astu antama |


1.016.07c ath soma sutam piba ||
1.016.08a

iv/imTsv?n< su/timNae/ mda?y gCDit,

1.016.08c

v&//ha saem?pItye.

1.016.08a vivam it savana sutam indro madya gacchati |


1.016.08c vtrah somaptaye ||
1.016.09a

sem< n/> kam/ma p&?[/ gaei/rE?> zttae,

1.016.09c

Stva?m Tva Sva/Xy?>.

1.016.09a sema na kmam pa gobhir avai atakrato |


1.016.09c stavma tv svdhya ||

1.017.01a

#Na/v?[yaer/h< s/ajae/rv/ Aa v&?[e,

1.017.01c

ta nae? m&at $/ze?.

1.017.01a indrvaruayor aha samrjor ava ve |


1.017.01c t no mta de ||
1.017.02a

gNta?ra/ ih Swae=v?se/ hv/< iv?Sy/ mav?t>,

1.017.02c

x/taRra? c;R[I/nam!.

1.017.02a gantr hi stho 'vase hava viprasya mvata |


1.017.02c dhartr caranm ||
1.017.03a

A/nu/ka/m< t?pRyewa/imNa?v[ ra/y Aa,

1.017.03c

ta va/< neid?mImhe.

1.017.03a anukma tarpayethm indrvarua rya |


1.017.03c t v nediham mahe ||
1.017.04a

yu/vak/ ih zcI?na< yu/vak? sumtI/nam!,


27

1.017.04c

U/yam? vaj/daa?m!.

1.017.04a yuvku hi acn yuvku sumatnm |


1.017.04c bhyma vjadvnm ||
1.017.05a

#N?> sh/daa/< v?[/> z<Sya?nam!,

1.017.05c

tu?RvTyu/KWy?>.

1.017.05a indra sahasradvn varua asynm |


1.017.05c kratur bhavaty ukthya ||
1.017.06a

tyae/irdv?sa v/y< s/nem/ in c? xImih,

1.017.06c

Sya/t /rec?nm!.

1.017.06a tayor id avas vaya sanema ni ca dhmahi |


1.017.06c syd uta prarecanam ||
1.017.07a

#Na?v[ vam/h< /ve ic/ay/ rax?se,

1.017.07c

A/SmaNsu ij/Gyu;?Sktm!.

1.017.07a indrvarua vm aha huve citrya rdhase |


1.017.07c asmn su jigyuas ktam ||
1.017.08a

#Na?v[/ nU nu va/< is;a?sNtI;u xI/:va,

1.017.08c

A/Sm_y/< zmR? yCDtm!.

1.017.08a indrvarua n nu v sisantu dhv |


1.017.08c asmabhya arma yacchatam ||
1.017.09a

va?maetu suu/itirNa?v[/ ya< /ve,

1.017.09c

yam&/xawe? s/xStu?itm!.

1.017.09a pra vm anotu suutir indrvarua y huve |


1.017.09c ym dhthe sadhastutim ||

1.018.01a

sae/man/< Svr?[< k[u/ih ?[Spte,

1.018.01c

k/]Iv?Nt/< y AaE?iz/j>.
28

1.018.01a somna svaraa kuhi brahmaas pate |


1.018.01c kakvanta ya auija ||
1.018.02a

yae re/vaNyae A?mIv/ha v?su/ivTpu?i/vxR?n>,

1.018.02c

s n?> is;/ yStu/r>.

1.018.02a yo revn yo amvah vasuvit puivardhana |


1.018.02c sa na siaktu yas tura ||
1.018.03a

ma n/> z<sae/ Ar?;ae xU/itR> [/'mTyR?Sy,

1.018.03c

r]a? [ae [Spte.

1.018.03a m na aso araruo dhrti praa martyasya |


1.018.03c rak o brahmaas pate ||
1.018.04a

s "a? vI/rae n ir?:yit/ yimNae/ ?[/Spit?>,

1.018.04c

saemae? ih/naeit/ mTyR?m!.

1.018.04a sa gh vro na riyati yam indro brahmaas pati |


1.018.04c somo hinoti martyam ||
1.018.05a

Tv< t< ?[Spte/ saem/ #N?/ mTyR?m!,

1.018.05c

di]?[a pa/Tv<h?s>.

1.018.05a tva tam brahmaas pate soma indra ca martyam |


1.018.05c daki ptv ahasa ||
1.018.06a

sd?s/Spit/m?t< i/yimN?Sy/ kaMy?m!,

1.018.06c

s/in< me/xam?yais;m!.

1.018.06a sadasas patim adbhutam priyam indrasya kmyam |


1.018.06c sanim medhm aysiam ||
1.018.07a

ySma?/te n isXy?it y/}ae iv?p/it?/n,

1.018.07c

s xI/na< yaeg?imNvit.

1.018.07a yasmd te na sidhyati yajo vipacita cana |


1.018.07c sa dhn yogam invati ||
29

1.018.08a

Aa?aeit h/iv:k?it/< a?< k[aeTyXv/rm!,

1.018.08c

haea? de/ve;u? gCDit.

1.018.08a d dhnoti haviktim prca koty adhvaram |


1.018.08c hotr deveu gacchati ||
1.018.09a

nra/z<s?< su/x&?m/mp?Zy< s/w?Stmm!,

1.018.09c

id/vae n s?mosm!.

1.018.09a narasa sudhamam apaya saprathastamam |


1.018.09c divo na sadmamakhasam ||

1.019.01a

it/ Ty< ca?mXv/r< gae?pI/way/ ?yse,

1.019.01c

m/i?r/ Aa g?ih.

1.019.01a prati tya crum adhvara gopthya pra hyase |


1.019.01c marudbhir agna gahi ||
1.019.02a

n/ih de/vae n mTyaeR? m/hStv/ tu<? p/r>,

1.019.02c

m/i?r/ Aa g?ih.

1.019.02a nahi devo na martyo mahas tava kratum para |


1.019.02c marudbhir agna gahi ||
1.019.03a

ye m/hae rj?sae iv/ivRe? de/vasae? A/h?>,

1.019.03c

m/i?r/ Aa g?ih.

1.019.03a ye maho rajaso vidur vive devso adruha |


1.019.03c marudbhir agna gahi ||
1.019.04a

y %/a A/kRma?n&/curna?x&as/ Aaej?sa,

1.019.04c

m/i?r/ Aa g?ih.

1.019.04a ya ugr arkam ncur andhsa ojas |


1.019.04c marudbhir agna gahi ||
1.019.05a

ye zu/a "ae/rv?pRs> su]/asae? ir/zad?s>,


30

1.019.05c

m/i?r/ Aa g?ih.

1.019.05a ye ubhr ghoravarpasa sukatrso ridasa |


1.019.05c marudbhir agna gahi ||
1.019.06a

ye nak/Syaix? raec/ne id/iv de/vas/ Aas?te,

1.019.06c

m/i?r/ Aa g?ih.

1.019.06a ye nkasydhi rocane divi devsa sate |


1.019.06c marudbhir agna gahi ||
1.019.07a

y $/y?iNt/ pvR?taiNt/r> s?mu/m?[R/vm!,

1.019.07c

m/i?r/ Aa g?ih.

1.019.07a ya khayanti parvatn tira samudram aravam |


1.019.07c marudbhir agna gahi ||
1.019.08a

Aa ye t/NviNt? r/iZmi?iSt/r> s?m/umaej?sa,

1.019.08c

m/i?r/ Aa g?ih.

1.019.08a ye tanvanti ramibhis tira samudram ojas |


1.019.08c marudbhir agna gahi ||
1.019.09a

A/i Tva? pU/vRpI?tye s&/jaim? sae/My< mxu?,

1.019.09c

m/i?r/ Aa g?ih.

1.019.09a abhi tv prvaptaye sjmi somyam madhu |


1.019.09c marudbhir agna gahi ||

1.020.01a

A/y< de/vay/ jNm?ne/ Staemae/ ive?iras/ya,

1.020.01c

Aka?ir r/xat?m>.

1.020.01a aya devya janmane stomo viprebhir say |


1.020.01c akri ratnadhtama ||
1.020.02a

y #Na?y vcae/yuja? tt/]umRn?sa/ hrI?,

1.020.02c

zmI?iyR/}ma?zt.
31

1.020.02a ya indrya vacoyuj tatakur manas har |


1.020.02c ambhir yajam ata ||
1.020.03a

t]/as?Tya_ya/< pir?Jman< su/o< rw?m!,

1.020.03c

t]?Nxe/nu< s?b/R"a?m!.

1.020.03a takan nsatybhym parijmna sukha ratham |


1.020.03c takan dhenu sabardughm ||
1.020.04a

yuva?na ip/tra/ pun?> s/Tym?a \jU/yv?>,

1.020.04c

\/vae? iv/(?t.

1.020.04a yuvn pitar puna satyamantr jyava |


1.020.04c bhavo viy akrata ||
1.020.05a

s< vae/ mda?sae AGm/teNe?[ c m/Tv?ta,

1.020.05c

Aa/id/Tyei?/ raj?i>.

1.020.05a sa vo madso agmatendrea ca marutvat |


1.020.05c dityebhi ca rjabhi ||
1.020.06a

%/t Ty< c?m/s< nv/< Tvu?deR/vSy/ in:k?tm!,

1.020.06c

Ak?tR c/tur/> pun?>.

1.020.06a uta tya camasa nava tvaur devasya niktam |


1.020.06c akarta catura puna ||
1.020.07a

te nae/ ra?in xn/ ira saa?in suNv/te,

1.020.07c

@k?mek< suz/iSti?>.

1.020.07a te no ratnni dhattana trir sptni sunvate |


1.020.07c ekam-eka suastibhi ||
1.020.08a

Axa?ryNt/ v/yae=?jNt suk/Tyya?,

1.020.08c

a/g< de/ve;u? y/i}y?m!.

1.020.08a adhrayanta vahnayo 'bhajanta suktyay |


1.020.08c bhga deveu yajiyam ||
32

1.021.01a

#/heNa/I %p? ye/ tyae/irTStaem?muZmis,

1.021.01c

ta saem?< saem/pat?ma.

1.021.01a ihendrgn upa hvaye tayor it stomam umasi |


1.021.01c t soma somaptam ||
1.021.02a

ta y/}e;u/ z?<steNa/I zu?Mta nr>,

1.021.02c

ta ga?y/e;u? gayt.

1.021.02a t yajeu pra asatendrgn umbhat nara |


1.021.02c t gyatreu gyata ||
1.021.03a

ta im/Sy/ z?Sty #Na/I ta h?vamhe,

1.021.03c

sae/m/pa saem?pItye.

1.021.03a t mitrasya praastaya indrgn t havmahe |


1.021.03c somap somaptaye ||
1.021.04a

%/a sNta? hvamh/ %pe/d< sv?n< su/tm!,

1.021.04c

#/Na/I @h g?CDtam!.

1.021.04a ugr sant havmaha upeda savana sutam |


1.021.04c indrgn eha gacchatm ||
1.021.05a

ta m/haNta/ sd/SptI/ #Na?I/ r]? %tm!,

1.021.05c

A?ja> sNTv/i[?>.

1.021.05a t mahnt sadaspat indrgn raka ubjatam |


1.021.05c apraj santv atria ||
1.021.06a

ten? s/Tyen? jag&t/mix? ce/tune? p/de,

1.021.06c

#Na?I/ zmR? yCDtm!.

1.021.06a tena satyena jgtam adhi pracetune pade |


1.021.06c indrgn arma yacchatam ||

1.022.01a

a/t/yuRja/ iv bae?xya/ina/veh g?CDtam!,


33

1.022.01c

A/Sy saem?Sy pI/tye?.

1.022.01a prtaryuj vi bodhayvinv eha gacchatm |


1.022.01c asya somasya ptaye ||
1.022.02a

ya su/rwa? r/wIt?mae/a de/va id?iv/Sp&za?,

1.022.02c

A/ina/ ta h?vamhe.

1.022.02a y surath rathtamobh dev divisp |


1.022.02c avin t havmahe ||
1.022.03a

ya va/< kza/ mxu?m/Tyi?na sU/n&ta?vtI,

1.022.03c

tya? y/}< im?im]tm!.

1.022.03a y v ka madhumaty avin sntvat |


1.022.03c tay yajam mimikatam ||
1.022.04a

n/ih va/miSt? r/ke ya/ rwe?n/ gCD?w>,

1.022.04c

Ai?na sae/imnae? g&/hm!.

1.022.04a nahi vm asti drake yatr rathena gacchatha |


1.022.04c avin somino gham ||
1.022.05a

ihr?{ypai[mU/tye? siv/tar/mup? ye,

1.022.05c

s cea? de/vta? p/dm!.

1.022.05a hirayapim taye savitram upa hvaye |


1.022.05c sa cett devat padam ||
1.022.06a

A/pa< npa?t/mv?se siv/tar/mup? Stuih,

1.022.06c

tSy? /taNyu?Zmis.

1.022.06a ap naptam avase savitram upa stuhi |


1.022.06c tasya vratny umasi ||
1.022.07a

iv//ar?< hvamhe/ vsae?i/Sy/ rax?s>,

1.022.07c

s/iv/tar?< n&/c]?sm!.

1.022.07a vibhaktra havmahe vaso citrasya rdhasa |


34

1.022.07c savitra ncakasam ||


1.022.08a

soa?y/ Aa in ;I?dt siv/ta StaeMyae/ nu n?>,

1.022.08c

data/ raxa?<is zuMit.

1.022.08a sakhya ni data savit stomyo nu na |


1.022.08c dt rdhsi umbhati ||
1.022.09a

Ae/ pI?ir/ha v?h de/vana?muz/tIp?,

1.022.09c

Tva?r/< saem?pItye.

1.022.09a agne patnr ih vaha devnm uatr upa |


1.022.09c tvara somaptaye ||
1.022.10a

Aa a A? #/hav?se/ haea?< yiv/ ar?tIm!,

1.022.10c

v?I ix/;[a?< vh.

1.022.10a gn agna ihvase hotr yaviha bhratm |


1.022.10c vartr dhia vaha ||
1.022.11a

A/i nae? de/vIrv?sa m/h> zmR?[a n&/pI?>,

1.022.11c

AiCD?pa> scNtam!.

1.022.11a abhi no devr avas maha arma npatn |


1.022.11c acchinnapatr sacantm ||
1.022.12a

#/heNa/[Imup? ye v[a/nI Sv/Stye?,

1.022.12c

A/ayI/< saem?pItye.

1.022.12a ihendrm upa hvaye varun svastaye |


1.022.12c agny somaptaye ||
1.022.13a

m/hI *aE> p&?iw/vI c? n #/m< y/}< im?im]tam!,

1.022.13c

ip/p&/ta< nae/ rI?mi>.

1.022.13a mah dyau pthiv ca na ima yajam mimikatm |


1.022.13c pipt no bharmabhi ||
1.022.14a

tyae/ir/tv/Tpyae/ iva? irhiNt xI/iti?>,


35

1.022.14c

g/Nx/vRSy? u/ve p/de.

1.022.14a tayor id ghtavat payo vipr rihanti dhtibhi |


1.022.14c gandharvasya dhruve pade ||
1.022.15a

Syae/na p&?iwiv van&]/ra in/vez?nI,

1.022.15c

yCDa? n/> zmR? s/w?>.

1.022.15a syon pthivi bhavnkar nivean |


1.022.15c yacch na arma sapratha ||
1.022.16a

Atae? de/va A?vNtu nae/ ytae/ iv:[u?ivRc/me,

1.022.16c

p&/iw/Vya> s/ xam?i>.

1.022.16a ato dev avantu no yato viur vicakrame |


1.022.16c pthivy sapta dhmabhi ||
1.022.17a

#/d< iv:[u/ivR c?me e/xa in d?xe p/dm!,

1.022.17c

smU?hmSy pa<su/re.

1.022.17a ida viur vi cakrame tredh ni dadhe padam |


1.022.17c samham asya psure ||
1.022.18a

Ii[? p/da iv c?me/ iv:[u?gaeR/pa Ada?_y>,

1.022.18c

Atae/ xmaR?i[ xa/ry?n!.

1.022.18a tri pad vi cakrame viur gop adbhya |


1.022.18c ato dharmi dhrayan ||
1.022.19a

iv:[ae/> kmaR?i[ pZyt/ ytae? /tain? pSp/ze,

1.022.19c

#N?Sy/ yuJy/> soa?.

1.022.19a vio karmi payata yato vratni paspae |


1.022.19c indrasya yujya sakh ||
1.022.20a

ti:[ae?> pr/m< p/d< sda? pZyiNt sU/ry?>,

1.022.20c

id/vI?v/ c]u/rat?tm!.

1.022.20a tad vio paramam pada sad payanti sraya |


36

1.022.20c divva cakur tatam ||


1.022.21a

tia?sae ivp/Nyvae? jag&/va<s/> sim?Nxte,

1.022.21c

iv:[ae/yRTp?r/m< p/dm!.

1.022.21a tad viprso vipanyavo jgvsa sam indhate |


1.022.21c vior yat paramam padam ||

1.023.01a

tI/a> saema?s/ Aa g?a/zIvR?Nt> su/ta #/me,

1.023.01c

vayae/ taNiSw?taiNpb.

1.023.01a tvr somsa gahy rvanta sut ime |


1.023.01c vyo tn prasthitn piba ||
1.023.02a

%/a de/va id?iv/Sp&ze?Nva/yU h?vamhe,

1.023.02c

A/Sy saem?Sy pI/tye?.

1.023.02a ubh dev divispendravy havmahe |


1.023.02c asya somasya ptaye ||
1.023.03a

#/N/va/yU m?nae/juva/ iva? hvNt ^/tye?,

1.023.03c

s/h/a/]a ix/ySptI?.

1.023.03a indravy manojuv vipr havanta taye |


1.023.03c sahasrk dhiyas pat ||
1.023.04a

im/< v/y< h?vamhe/ v?[/< saem?pItye,

1.023.04c

j/}a/na pU/td?]sa.

1.023.04a mitra vaya havmahe varua somaptaye |


1.023.04c jajn ptadakas ||
1.023.05a

\/ten/ yav&?ta/v&xa?v&/tSy/ Jyaeit?;/SptI?,

1.023.05c

ta im/av?[a ve.

1.023.05a tena yv tvdhv tasya jyotias pat |


1.023.05c t mitrvaru huve ||
37

1.023.06a

v?[> aiv/ta u?viNm/ae iva?i/iti?>,

1.023.06c

kr?ta< n> su/rax?s>.

1.023.06a varua prvit bhuvan mitro vivbhir tibhi |


1.023.06c karat na surdhasa ||
1.023.07a

m/Tv?Nt< hvamh/ #N/ma saem?pItye,

1.023.07c

s/jUgR/[en? t&Mptu.

1.023.07a marutvanta havmaha indram somaptaye |


1.023.07c sajr gaena tmpatu ||
1.023.08a

#N?Jyea/ m?[a/ deva?s/> pU;?raty>,

1.023.08c

ive/ mm? uta/ hv?m!.

1.023.08a indrajyeh marudga devsa partaya |


1.023.08c vive mama rut havam ||
1.023.09a

h/t v&/< su?danv/ #Ne?[/ sh?sa yu/ja,

1.023.09c

ma nae? />z<s? $zt.

1.023.09a hata vtra sudnava indrea sahas yuj |


1.023.09c m no duasa ata ||
1.023.10a

iva?Nde/vaNh?vamhe m/t/> saem?pItye,

1.023.10c

%/a ih p&i?matr>.

1.023.10a vivn devn havmahe maruta somaptaye |


1.023.10c ugr hi pnimtara ||
1.023.11a

jy?taimv tNy/tumR/ta?meit x&:[u/ya,

1.023.11c

yCDu?< ya/wna? nr>.

1.023.11a jayatm iva tanyatur marutm eti dhuy |


1.023.11c yac chubha ythan nara ||
1.023.12a

h/Ska/rai/*ut/SpyRtae? ja/ta A?vNtu n>,


38

1.023.12c

m/tae? m&yNtu n>.

1.023.12a haskrd vidyutas pary ato jt avantu na |


1.023.12c maruto mayantu na ||
1.023.13a

Aa pU?;i/b?ihR;/ma"&?[e x/[?< id/v>,

1.023.13c

Aaja? n/< ywa? p/zum!.

1.023.13a pa citrabarhiam ghe dharua diva |


1.023.13c j naa yath paum ||
1.023.14a

pU/;a raja?n/ma"&?i[/rp?gUh/< guha? ih/tm!,

1.023.14c

Aiv?Ndi/b?ihR;m!.

1.023.14a p rjnam ghir apagha guh hitam |


1.023.14c avindac citrabarhiam ||
1.023.15a

%/tae s m/imN?i/> ;f(u/a~ A?nu/sei;?xt!,

1.023.15c

gaei/yRv/< n c?kR;t!.

1.023.15a uto sa mahyam indubhi a yukt anuseidhat |


1.023.15c gobhir yava na carkat ||
1.023.16a

A/Mbyae? y/NTyXv?ijaR/myae? AXvrIy/tam!,

1.023.16c

p&//tImRxu?na/ py?>.

1.023.16a ambayo yanty adhvabhir jmayo adhvaryatm |


1.023.16c pcatr madhun paya ||
1.023.17a

A/mUyaR %p/ sUyeR/ yai?vaR/ sUyR?> s/h,

1.023.17c

ta nae? ihNvNTvXv/rm!.

1.023.17a amr y upa srye ybhir v srya saha |


1.023.17c t no hinvantv adhvaram ||
1.023.18a

A/pae de/vIp? ye/ y/ gav/> ipb?iNt n>,

1.023.18c

isNxu?_y/> kTvR?< h/iv>.

1.023.18a apo devr upa hvaye yatra gva pibanti na |


39

1.023.18c sindhubhya kartva havi ||


1.023.19a

A/PSv1/?Ntr/m&t?m/Psu e?;/jm/pamu/t z?Stye,

1.023.19c

deva/ v?t va/ijn?>.

1.023.19a apsv a1ntar amtam apsu bheajam apm uta praastaye |


1.023.19c dev bhavata vjina ||
1.023.20a

A/Psu me/ saemae? AvId/NtivRa?in e;/ja,

1.023.20c

A/i< c? iv/z?Muv/map? iv/e?;jI>.

1.023.20a apsu me somo abravd antar vivni bheaj |


1.023.20c agni ca vivaambhuvam pa ca vivabheaj ||
1.023.21a

Aap?> p&[I/t e?;/j< v?w< t/Nve/3/? mm?,

1.023.21c

Jyae/ sUyR?< /ze.

1.023.21a pa pta bheaja vartha tanve3 mama |


1.023.21c jyok ca srya de ||
1.023.22a

#/dma?p/> v?ht/ yiTk< c? ir/t< miy?,

1.023.22c

ya/hm?i/aeh/ ya? ze/p %/tan&?tm!.

1.023.22a idam pa pra vahata yat ki ca duritam mayi |


1.023.22c yad vham abhidudroha yad v epa utntam ||
1.023.23a

Aapae? A/*aNv?cair;/< rse?n/ sm?gSmih,

1.023.23c

py?Svan/ Aa g?ih/ t< ma/ s< s&?j/ vcR?sa.

1.023.23a po adynv acria rasena sam agasmahi |


1.023.23c payasvn agna gahi tam m sa sja varcas ||
1.023.24a

s< ma?e/ vcR?sa s&j/ s< /jya/ smayu?;a,

1.023.24c

iv/*umeR? ASy de/va #Nae? iv*aTs/h \i;?i>.

1.023.24a sam mgne varcas sja sam prajay sam yu |


1.023.24c vidyur me asya dev indro vidyt saha ibhi ||

40

1.024.01a

kSy? nU/n< k?t/mSya/m&ta?na/< mna?mhe/ ca? de/vSy/ nam?,

1.024.01c

kae nae? m/a Aid?tye/ pun?daRiTp/tr?< c /zey?< ma/tr?< c.

1.024.01a kasya nna katamasymtnm manmahe cru devasya nma |


1.024.01c ko no mahy aditaye punar dt pitara ca deyam mtara ca ||
1.024.02a

A/evR/y< ?w/mSya/m&ta?na/< mna?mhe/ ca? de/vSy/ nam?,

1.024.02c

s nae? m/a Aid?tye/ pun?daRiTp/tr?< c /zey?< ma/tr?< c.

1.024.02a agner vayam prathamasymtnm manmahe cru devasya nma |


1.024.02c sa no mahy aditaye punar dt pitara ca deyam mtara ca ||
1.024.03a

A/i Tva? dev sivt/rIza?n/< vayaR?[am!,

1.024.03c

sda?vNa/gmI?mhe.

1.024.03a abhi tv deva savitar na vrym |


1.024.03c sadvan bhgam mahe ||
1.024.04a

yi/i t? #/Twa g?> zzma/n> pu/ra in/d>,

1.024.04c

A/e/;ae hSt?yaedR/xe.

1.024.04a ya cid dhi ta itth bhaga aamna pur nida |


1.024.04c adveo hastayor dadhe ||
1.024.05a

g?Sy te v/ymud?zem/ tvav?sa,

1.024.05c

mU/xaRn?< ra/y Aa/re?.

1.024.05a bhagabhaktasya te vayam ud aema tavvas |


1.024.05c mrdhna rya rabhe ||
1.024.06a

n/ih te? ]/< n shae/ n m/Nyu< vy?/namI p/ty?Nt Aa/pu>,

1.024.06c

nema Aapae? Ainim/;< cr?NtI/nR ye vat?Sy im/nNTy_v?m!.

1.024.06a nahi te katra na saho na manyu vaya canm patayanta pu |


1.024.06c nem po animia carantr na ye vtasya praminanty abhvam ||
1.024.07a

A/bu/e raja/ v?[ae/ vn?Syae/Xv StUp<? ddte pU/td?]>,


41

1.024.07c

nI/cIna? Swu/pir? bu/ @?;am/Sme A/NtinRih?ta> ke/tv?> Syu>.

1.024.07a abudhne rj varuo vanasyordhva stpa dadate ptadaka |


1.024.07c ncn sthur upari budhna em asme antar nihit ketava syu ||
1.024.08a

%/< ih raja/ v?[/kar/ sUyaR?y/ pNwa/mNve?t/va %?,

1.024.08c

A/pde/ pada/ it?xatve=k/tap?v/a ?dya/ivx?it!.

1.024.08a uru hi rj varua cakra sryya panthm anvetav u |


1.024.08c apade pd pratidhtave 'kar utpavakt hdayvidha cit ||
1.024.09a

z/t< te? rajiN/;j?> s/h?mu/vIR g?I/ra su?m/ite? AStu,

1.024.09c

bax?Sv /re in\R?it< pra/cE> k/t< ic/den/> mu?muGXy/Smt!.

1.024.09a ata te rjan bhiaja sahasram urv gabhr sumati e astu |


1.024.09c bdhasva dre nirtim parcai kta cid ena pra mumugdhy asmat ||
1.024.10a

A/mI y \]a/ inih?tas %/a n/< d?e/ kh? ic/ive?yu>,

1.024.10c

Ad?Bxain/ v?[Sy /tain? iv/cak?z/Nma/ n?meit.

1.024.10a am ya k nihitsa ucc nakta dadre kuha cid diveyu |


1.024.10c adabdhni varuasya vratni vickaac candram naktam eti ||
1.024.11a

tva? yaim/ ?[a/ vNd?man/Stda za?Ste/ yj?manae h/iviR?>,

1.024.11c

Ahe?manae v[e/h bae/Xyu?z<s/ ma n/ Aayu/> mae?;I>.

1.024.11a tat tv ymi brahma vandamnas tad ste yajamno havirbhi |


1.024.11c aheamno varueha bodhy uruasa m na yu pra mo ||
1.024.12a

tid/< tiva/ m?ma/Std/y< ketae? /d Aa iv c?e,

1.024.12c

zun/>zepae/ ym?I/t> sae A/Smaaja/ v?[ae mumae.

1.024.12a tad in nakta tad div mahyam hus tad aya keto hda vi cae |
1.024.12c unaepo yam ahvad gbhta so asmn rj varuo mumoktu ||
1.024.13a

zun/>zepae/ ?I/ti/:va?id/Ty< ?p/de;u? b/>,

1.024.13c

AvE?n/< raja/ v?[> ss&Jyai/a~ Ad?Bxae/ iv mu?mae/ paza?n!.

1.024.13a unaepo hy ahvad gbhtas triv ditya drupadeu baddha |


42

1.024.13c avaina rj varua sasjyd vidv adabdho vi mumoktu pn ||


1.024.14a

Av? te/ heae? v[/ nmae?i/rv? y/}ei?rImhe h/iviR?>,

1.024.14c

]y?/Sm_y?msur ceta/ raj/ena?<is izw> k/tain?.

1.024.14a ava te heo varua namobhir ava yajebhir mahe havirbhi |


1.024.14c kayann asmabhyam asura pracet rjann ensi iratha ktni ||
1.024.15a

%?/m< v?[/ paz?m/Smdva?x/m< iv m?Xy/m< ?way,

1.024.15c

Awa? v/yma?idTy /te tvana?gsae/ Aid?tye Syam.

1.024.15a ud uttama varua pam asmad avdhama vi madhyama rathya |


1.024.15c ath vayam ditya vrate tavngaso aditaye syma ||

1.025.01a

yi/i te/ ivzae? ywa/ de?v v[ /tm!,

1.025.01c

im/nI/mis/ *iv?*iv.

1.025.01a yac cid dhi te vio yath pra deva varua vratam |
1.025.01c minmasi dyavi-dyavi ||
1.025.02a

ma nae? v/xay? h/ve? ijhIa/nSy? rIrx>,

1.025.02c

ma ?[a/nSy? m/Nyve?.

1.025.02a m no vadhya hatnave jihnasya rradha |


1.025.02c m hnasya manyave ||
1.025.03a

iv m&?I/kay? te/ mnae? r/wIr/< n s<id?tm!,

1.025.03c

gI/iRvR?[ sImih.

1.025.03a vi mkya te mano rathr ava na sanditam |


1.025.03c grbhir varua smahi ||
1.025.04a

pra/ ih me/ ivm?Nyv/> pt?iNt/ vSy?#ye,

1.025.04c

vyae/ n v?s/tIp?.

1.025.04a par hi me vimanyava patanti vasyaiaye |


1.025.04c vayo na vasatr upa ||
43

1.025.05a

k/da ]?/iy/< nr/ma v?[< kramhe,

1.025.05c

m&/I/kayae?/c]?sm!.

1.025.05a kad katrariya naram varua karmahe |


1.025.05c mkyorucakasam ||
1.025.06a

tidTs?ma/nma?zate/ ven?Nta/ n yu?CDt>,

1.025.06c

x&/t?tay da/zu;e?.

1.025.06a tad it samnam te venant na pra yucchata |


1.025.06c dhtavratya due ||
1.025.07a

veda/ yae vI/na< p/dm/Ntir?]e[/ pt?tam!,

1.025.07c

ved? na/v> s?mu/iy?>.

1.025.07a ved yo vnm padam antarikea patatm |


1.025.07c veda nva samudriya ||
1.025.08a

ved? ma/sae x&/t?tae/ ad?z /jav?t>,

1.025.08c

veda/ y %?p/jay?te.

1.025.08a veda mso dhtavrato dvdaa prajvata |


1.025.08c ved ya upajyate ||
1.025.09a

ved/ vat?Sy vtR/inmu/rae\R/:vSy? b&h/t>,

1.025.09c

veda/ ye A/Xyas?te.

1.025.09a veda vtasya vartanim uror vasya bhata |


1.025.09c ved ye adhysate ||
1.025.10a

in ;?sad x&/t?tae/ v?[> p/STya/3/?Sva,

1.025.10c

saa?Jyay su/tu?>.

1.025.10a ni asda dhtavrato varua pasty3sv |


1.025.10c smrjyya sukratu ||
1.025.11a

Atae/ iva/Ny?ta icik/Tva~ A/i p?Zyit,


44

1.025.11c

k/tain/ ya c/ kTvaR?.

1.025.11a ato vivny adbhut cikitv abhi payati |


1.025.11c ktni y ca kartv ||
1.025.12a

s nae? iv/aha? su/tu?raid/Ty> su/pwa? krt!,

1.025.12c

[/ AayU?<i; tair;t!.

1.025.12a sa no vivh sukratur ditya supath karat |


1.025.12c pra a yi triat ||
1.025.13a

ib?+a/ip< ih?r/{yy/< v?[ae vSt in/i[Rj?m!,

1.025.13c

pir/ Spzae/ in ;e?idre.

1.025.13a bibhrad drpi hirayaya varuo vasta nirijam |


1.025.13c pari spao ni edire ||
1.025.14a

n y< idPs?iNt id/Psvae/ n a?[ae/ jna?nam!,

1.025.14c

n de/vm/ima?ty>.

1.025.14a na ya dipsanti dipsavo na druhvo jannm |


1.025.14c na devam abhimtaya ||
1.025.15a

%/t yae manu?;e/:va yz?/e Asa/Mya,

1.025.15c

A/Smak?mu/dre/:va.

1.025.15a uta yo mnuev yaa cakre asmy |


1.025.15c asmkam udarev ||
1.025.16a

pra? me yiNt xI/tyae/ gavae/ n gVyU?tI/rnu?,

1.025.16c

#/CDNtI?/c]?sm!.

1.025.16a par me yanti dhtayo gvo na gavytr anu |


1.025.16c icchantr urucakasam ||
1.025.17a

s< nu vae?cavhE/ pun/yRtae? me/ mXva&?tm!,

1.025.17c

haete?v/ ]d?se i/ym!.

1.025.17a sa nu vocvahai punar yato me madhv bhtam |


45

1.025.17c hoteva kadase priyam ||


1.025.18a

dzR/< nu iv/d?zRt/< dzR/< rw/mix/ ]im?,

1.025.18c

@/ta ju?;t me/ igr?>.

1.025.18a dara nu vivadarata dara ratham adhi kami |


1.025.18c et juata me gira ||
1.025.19a

#/m< me? v[ uxI/ hv?m/*a c? m&y,

1.025.19c

Tvam?v/Syura c?ke.

1.025.19a imam me varua rudh havam ady ca maya |


1.025.19c tvm avasyur cake ||
1.025.20a

Tv< iv?Sy meixr id/v/ Gm? rajis,

1.025.20c

s yam?in/ it? uix.

1.025.20a tva vivasya medhira diva ca gma ca rjasi |


1.025.20c sa ymani prati rudhi ||
1.025.21a

%?/m< mu?muiGx nae/ iv paz?< mXy/m< c&?t,

1.025.21c

Ava?x/main? jI/vse?.

1.025.21a ud uttamam mumugdhi no vi pam madhyama cta |


1.025.21c avdhamni jvase ||

1.026.01a

vis?:va/ ih im?yeXy/ va?{yUja pte,

1.026.01c

sem< nae? AXv/r< y?j.

1.026.01a vasiv hi miyedhya vastry rjm pate |


1.026.01c sema no adhvara yaja ||
1.026.02a

in nae/ haeta/ vre?{y/> sda? yiv/ mNm?i>,

1.026.02c

Ae? id/ivTm?ta/ vc?>.

1.026.02a ni no hot vareya sad yaviha manmabhi |


1.026.02c agne divitmat vaca ||
46

1.026.03a

Aa ih :ma? sU/nve? ip/taipyRj?Tya/pye?,

1.026.03c

soa/ sOye/ vre?{y>.

1.026.03a hi m snave pitpir yajaty paye |


1.026.03c sakh sakhye vareya ||
1.026.04a

Aa nae? b/hIR ir/zad?sae/ v?[ae im/ae A?yR/ma,

1.026.04c

sId?Ntu/ mnu?;ae ywa.

1.026.04a no barh ridaso varuo mitro aryam |


1.026.04c sdantu manuo yath ||
1.026.05a

pUVyR? haetr/Sy nae/ mNd?Sv s/OySy? c,

1.026.05c

#/ma %/ ;u u?xI/ igr?>.

1.026.05a prvya hotar asya no mandasva sakhyasya ca |


1.026.05c im u u rudh gira ||
1.026.06a

yi/i z?ta/ tna? de/v<de?v/< yja?mhe,

1.026.06c

Tve #?yte h/iv>.

1.026.06a yac cid dhi avat tan deva-deva yajmahe |


1.026.06c tve id dhyate havi ||
1.026.07a

i/yae nae? AStu iv/Zpit/haeRta? m/Nae vre?{y>,

1.026.07c

i/ya> Sv/yae? v/ym!.

1.026.07a priyo no astu vipatir hot mandro vareya |


1.026.07c priy svagnayo vayam ||
1.026.08a

Sv/yae/ ih vayR?< de/vasae? dix/re c? n>,

1.026.08c

Sv/yae? mnamhe.

1.026.08a svagnayo hi vrya devso dadhire ca na |


1.026.08c svagnayo manmahe ||
1.026.09a

Awa? n %/ye?;a/mm&?t/ mTyaR?nam!,


47

1.026.09c

im/w> s?Ntu/ z?Sty>.

1.026.09a ath na ubhayem amta martynm |


1.026.09c mitha santu praastaya ||
1.026.10a

ive?ire A/ii?ir/m< y/}im/d< vc?>,

1.026.10c

cnae? xa> shsae yhae.

1.026.10a vivebhir agne agnibhir ima yajam ida vaca |


1.026.10c cano dh sahaso yaho ||

1.027.01a

A/< n Tva/ var?vNt< v/NdXya? A/i< nmae?i>,

1.027.01c

s/aj?NtmXv/ra[a?m!.

1.027.01a ava na tv vravanta vandadhy agni namobhi |


1.027.01c samrjantam adhvarm ||
1.027.02a

s "a? n> sU/nu> zv?sa p&/wu?gama su/zev?>,

1.027.02c

mI/Fva~ A/Smak?< bUyat!.

1.027.02a sa gh na snu avas pthupragm sueva |


1.027.02c mhv asmkam babhyt ||
1.027.03a

s nae? /raa/sa/ in mTyaR?d"a/yae>,

1.027.03c

pa/ih sd/imi/ayu?>.

1.027.03a sa no drc csc ca ni martyd aghyo |


1.027.03c phi sadam id vivyu ||
1.027.04a

#/mmU/ ;u Tvm/Smak?< s/in< ga?y/< nVya?<sm!,

1.027.04c

Ae? de/ve;u/ vae?c>.

1.027.04a imam u tvam asmka sani gyatra navysam |


1.027.04c agne deveu pra voca ||
1.027.05a

Aa nae? j pr/me:va vaje?;u mXy/me;u?,

1.027.05c

iz]a/ vSvae/ ANt?mSy.


48

1.027.05a no bhaja paramev vjeu madhyameu |


1.027.05c ik vasvo antamasya ||
1.027.06a

iv//ais? icanae/ isNxae?/maR %?pa/k Aa,

1.027.06c

s/*ae da/zu;e? ]ris.

1.027.06a vibhaktsi citrabhno sindhor rm upka |


1.027.06c sadyo due karasi ||
1.027.07a

ym?e p&/Tsu mTyR/mva/ vaje?;u/ y< ju/na>,

1.027.07c

s yNta/ z?tI/ir;?>.

1.027.07a yam agne ptsu martyam av vjeu ya jun |


1.027.07c sa yant avatr ia ||
1.027.08a

nik?rSy shNTy pyeR/ta ky?Sy ict!,

1.027.08c

vajae? AiSt /vaYy?>.

1.027.08a nakir asya sahantya paryet kayasya cit |


1.027.08c vjo asti ravyya ||
1.027.09a

s vaj?< iv/c?;Ri[/rvR?irStu/ t?ta,

1.027.09c

ive?irStu/ sin?ta.

1.027.09a sa vja vivacarair arvadbhir astu tarut |


1.027.09c viprebhir astu sanit ||
1.027.10a

jra?baex/ ti?ivifF iv/zeiv?ze y/i}ya?y,

1.027.10c

Staem?< /ay/ zI?km!.

1.027.10a jarbodha tad vivihi vie-vie yajiyya |


1.027.10c stoma rudrya dkam ||
1.027.11a

s nae? m/ha~ A?inma/nae xU/mke?tu> pu/N>,

1.027.11c

ix/ye vaja?y ihNvtu.

1.027.11a sa no mah animno dhmaketu purucandra |


1.027.11c dhiye vjya hinvatu ||
49

1.027.12a

s re/va~ #?v iv/Zpit/dERVy?> ke/tu> z&?[aetu n>,

1.027.12c

%/KwEr/ib&R/ha?nu>.

1.027.12a sa rev iva vipatir daivya ketu otu na |


1.027.12c ukthair agnir bhadbhnu ||
1.027.13a

nmae? m/h(ae/ nmae? AR/ke_yae/ nmae/ yuv?_yae/ nm? Aaiz/ne_y?>,

1.027.13c

yja?m de/vaNyid? z/va?m/ ma Jyay?s/> z<s/ma v&?i] deva>.

1.027.13a namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama inebhya |


1.027.13c yajma devn yadi aknavma m jyyasa asam vki dev ||

1.028.01a

y/ ava? p&/wubu? ^/XvaeR v?it/ saet?ve,

1.028.01c

%/lUo?lsutana/mvei?N jLgul>.

1.028.01a yatra grv pthubudhna rdhvo bhavati sotave |


1.028.01c ulkhalasutnm aved v indra jalgula ||
1.028.02a

y/ aiv?v j/"na?ix;v/{ya? k/ta,

1.028.02c

%/lUo?lsutana/mvei?N jLgul>.

1.028.02a yatra dvv iva jaghandhiavay kt |


1.028.02c ulkhalasutnm aved v indra jalgula ||
1.028.03a

y/ nayR?pCy/vmu?pCy/v< c/ iz]?te,

1.028.03c

%/lUo?lsutana/mvei?N jLgul>.

1.028.03a yatra nry apacyavam upacyava ca ikate |


1.028.03c ulkhalasutnm aved v indra jalgula ||
1.028.04a

y/ mNwa?< ivb/te? r/ZmINyim?t/va #?v,

1.028.04c

%/lUo?lsutana/mvei?N jLgul>.

1.028.04a yatra manth vibadhnate ramn yamitav iva |


1.028.04c ulkhalasutnm aved v indra jalgula ||
1.028.05a

yi/i Tv< g&/heg&?h/ %lU?olk yu/Jyse?,


50

1.028.05c

#/h *u/m?m< vd/ jy?taimv N/i>.

1.028.05a yac cid dhi tva ghe-gha ulkhalaka yujyase |


1.028.05c iha dyumattama vada jayatm iva dundubhi ||
1.028.06a

%/t Sm? te vnSpte/ vatae/ iv va/Ty/imt!,

1.028.06c

Awae/ #Na?y/ pat?ve su/nu saem?mulUol.

1.028.06a uta sma te vanaspate vto vi vty agram it |


1.028.06c atho indrya ptave sunu somam ulkhala ||
1.028.07a

Aa/y/jI va?j/sat?ma/ ta u1/?a iv?j&R/t>,

1.028.07c

hrI? #/vaNxa?<is/ bPs?ta.

1.028.07a yaj vjastam t hy u1cc vijarbhta |


1.028.07c har ivndhsi bapsat ||
1.028.08a

ta nae? A/* v?nSptI \/:vav&/:vei?> sae/t&i?>,

1.028.08c

#Na?y/ mxu?mTsutm!.

1.028.08a t no adya vanaspat vv vebhi sotbhi |


1.028.08c indrya madhumat sutam ||
1.028.09a

%iCD/< c/Mvae?Rr/ saem?< p/iv/ Aa s&?j,

1.028.09c

in xe?ih/ gaerix? Tv/ic.

1.028.09a uc chia camvor bhara somam pavitra sja |


1.028.09c ni dhehi gor adhi tvaci ||

1.029.01a

yi/i s?Ty saempa Anaz/Sta #?v/ Smis?,

1.029.01c

Aa tU n? #N z<sy/ gae:ve?;u zu/i;u? s/he?;u tuvIm".

1.029.01a yac cid dhi satya somap anast iva smasi |


1.029.01c t na indra asaya gov aveu ubhriu sahasreu tuvmagha ||
1.029.02a

izi?Nvajana< pte/ zcI?v/Stv? d/<sna?,

1.029.02c

Aa tU n? #N z<sy/ gae:ve?;u zu/i;u? s/he?;u tuvIm".


51

1.029.02a iprin vjnm pate acvas tava dasan |


1.029.02c t na indra asaya gov aveu ubhriu sahasreu tuvmagha ||
1.029.03a

in :va?pya imwU/za? s/Stambu?Xymane,

1.029.03c

Aa tU n? #N z<sy/ gae:ve?;u zu/i;u? s/he?;u tuvIm".

1.029.03a ni vpay mithd sastm abudhyamne |


1.029.03c t na indra asaya gov aveu ubhriu sahasreu tuvmagha ||
1.029.04a

s/sNtu/ Tya Ara?tyae/ baex?Ntu zUr ra/ty?>,

1.029.04c

Aa tU n? #N z<sy/ gae:ve?;u zu/i;u? s/he?;u tuvIm".

1.029.04a sasantu ty artayo bodhantu ra rtaya |


1.029.04c t na indra asaya gov aveu ubhriu sahasreu tuvmagha ||
1.029.05a

sim?N gdR/< m&?[ nu/vNt?< pa/pya?mu/ya,

1.029.05c

Aa tU n? #N z<sy/ gae:ve?;u zu/i;u? s/he?;u tuvIm".

1.029.05a sam indra gardabham ma nuvantam ppaymuy |


1.029.05c t na indra asaya gov aveu ubhriu sahasreu tuvmagha ||
1.029.06a

pta?it k{f&/[aCya? /r< vatae/ vna/dix?,

1.029.06c

Aa tU n? #N z<sy/ gae:ve?;u zu/i;u? s/he?;u tuvIm".

1.029.06a patti kucy dra vto vand adhi |


1.029.06c t na indra asaya gov aveu ubhriu sahasreu tuvmagha ||
1.029.07a

svR?< pirae/z< j?ih j/Mya? kkda/?m!,

1.029.07c

Aa tU n? #N z<sy/ gae:ve?;u zu/i;u? s/he?;u tuvIm".

1.029.07a sarvam parikroa jahi jambhay kkadvam |


1.029.07c t na indra asaya gov aveu ubhriu sahasreu tuvmagha ||

1.030.01a

Aa v/ #N/< iiv?< ywa vaj/yNt?> z/t?tum!,

1.030.01c

m<ih?< is/ #N?i>.

1.030.01a va indra krivi yath vjayanta atakratum |


1.030.01c mahiha sica indubhi ||
52

1.030.02a

z/t< va/ y> zucI?na< s/h?< va/ sma?izram!,

1.030.02c

@? in/< n rI?yte.

1.030.02a ata v ya ucn sahasra v samirm |


1.030.02c ed u nimna na ryate ||
1.030.03a

s< yNmda?y zu/i:m[? @/na ?Syae/dre?,

1.030.03c

s/mu/ae n Vycae? d/xe.

1.030.03a sa yan madya umia en hy asyodare |


1.030.03c samudro na vyaco dadhe ||
1.030.04a

A/ymu? te/ sm?tis k/paet? #v gR/ixm!,

1.030.04c

vc/Sti? Aaehse.

1.030.04a ayam u te sam atasi kapota iva garbhadhim |


1.030.04c vacas tac cin na ohase ||
1.030.05a

Stae/< ra?xana< pte/ igvaR?hae vIr/ ySy? te,

1.030.05c

ivU?itrStu sU/n&ta?.

1.030.05a stotra rdhnm pate girvho vra yasya te |


1.030.05c vibhtir astu snt ||
1.030.06a

^/XvRiSt?a n ^/tye/=iSmNvaje? zttae,

1.030.06c

sm/Nye;u? vavhE.

1.030.06a rdhvas tih na taye 'smin vje atakrato |


1.030.06c sam anyeu bravvahai ||
1.030.07a

yaege?yaege t/vSt?r/< vaje?vaje hvamhe,

1.030.07c

soa?y/ #N?mU/tye?.

1.030.07a yoge-yoge tavastara vje-vje havmahe |


1.030.07c sakhya indram taye ||
1.030.08a

Aa "a? gm/*id/ v?Tsh/i[I?i/iti?>,


53

1.030.08c

vaje?i/p? nae/ hv?m!.

1.030.08a gh gamad yadi ravat sahasribhir tibhi |


1.030.08c vjebhir upa no havam ||
1.030.09a

Anu? /SyaEk?sae /ve tu?iv/it< nr?m!,

1.030.09c

y< te/ pUvR?< ip/ta /ve.

1.030.09a anu pratnasyaukaso huve tuviprati naram |


1.030.09c ya te prvam pit huve ||
1.030.10a

t< Tva? v/y< iv?va/ra za?Smhe put,

1.030.10c

soe? vsae jir/t&_y?>.

1.030.10a ta tv vaya vivavr smahe puruhta |


1.030.10c sakhe vaso jaritbhya ||
1.030.11a

A/Smak?< iz/i[I?na/< saem?pa> saem/paa?m!,

1.030.11c

soe? vi/NsoI?nam!.

1.030.11a asmka iprin somap somapvnm |


1.030.11c sakhe vajrin sakhnm ||
1.030.12a

twa/ td?Stu saempa/> soe? vi/Ntwa? k[u,

1.030.12c

ywa? t %/ZmsI/ye?.

1.030.12a tath tad astu somap sakhe vajrin tath ku |


1.030.12c yath ta umasaye ||
1.030.13a

re/vtI?nR> sx/mad/ #Ne? sNtu tu/ivva?ja>,

1.030.13c

]u/mNtae/ yai/mRde?m.

1.030.13a revatr na sadhamda indre santu tuvivj |


1.030.13c kumanto ybhir madema ||
1.030.14a

Aa "/ Tvava/NTmna/ Stae/t&_yae? x&:[ivya/n>,

1.030.14c

\/[aer]/< n c/(ae?>.

1.030.14a gha tvvn tmanpta stotbhyo dhav iyna |


54

1.030.14c or aka na cakryo ||


1.030.15a

Aa yv?> ztt/va kam?< jirt/[am!,

1.030.15c

\/[aer]/< n zcI?i>.

1.030.15a yad duva atakratav kma jaritm |


1.030.15c or aka na acbhi ||
1.030.16a

z/idN/> paeu?wiijRgay/ nan?di/> za?si/xRna?in,

1.030.16c

s nae? ihr{yr/w< d/<sna?va/Ns n?> sin/ta s/nye/ s nae?=dat!.

1.030.16a avad indra popruthadbhir jigya nnadadbhi vasadbhir dhanni |


1.030.16c sa no hirayaratha dasanvn sa na sanit sanaye sa no 'dt ||
1.030.17a

Aai?na/va?vTye/;a ya?t/< zvI?rya,

1.030.17c

gaem?a/ ihr?{yvt!.

1.030.17a vinv avvatye yta avray |


1.030.17c gomad dasr hirayavat ||
1.030.18a

s/ma/nyae?jnae/ ih va/< rwae? da/vm?TyR>,

1.030.18c

s/mu/e A?i/ney?te.

1.030.18a samnayojano hi v ratho dasrv amartya |


1.030.18c samudre avineyate ||
1.030.19a

Ny1/?NySy? mU/xRin? c/< rw?Sy yemwu>,

1.030.19c

pir/ *am/NydI?yte.

1.030.19a ny a1ghnyasya mrdhani cakra rathasya yemathu |


1.030.19c pari dym anyad yate ||
1.030.20a

kSt? %;> kxiye u/je mtaeR? AmTyeR,

1.030.20c

k< n?]se ivavir.

1.030.20a kas ta ua kadhapriye bhuje marto amartye |


1.030.20c ka nakase vibhvari ||
1.030.21a

v/y< ih te/ Am?Nm/aNta/da p?ra/kat!,


55

1.030.21c

Ae/ n ic?e Ai;.

1.030.21a vaya hi te amanmahy ntd parkt |


1.030.21c ave na citre arui ||
1.030.22a

Tv< Tyei/ra g?ih/ vaje?iRihtidRv>,

1.030.22c

A/Sme r/iy< in xa?ry.

1.030.22a tva tyebhir gahi vjebhir duhitar diva |


1.030.22c asme rayi ni dhraya ||

1.031.01a

Tvm?e w/mae Ai?ra/ \i;?deR/vae de/vana?mv> iz/v> soa?,

1.031.01c

tv? /te k/vyae? iv/nap/sae=ja?yNt m/tae/ aj?y>.

1.031.01a tvam agne prathamo agir ir devo devnm abhava iva sakh |
1.031.01c tava vrate kavayo vidmanpaso 'jyanta maruto bhrjadaya ||
1.031.02a

Tvm?e w/mae Ai?rStm> k/ivdeR/vana/< pir? U;is /tm!,

1.031.02c

iv/uivR?SmE/ uv?nay/ meix?rae ima/ta z/yu> k?it/xa ic?da/yve?.

1.031.02a tvam agne prathamo agirastama kavir devnm pari bhasi vratam |
1.031.02c vibhur vivasmai bhuvanya medhiro dvimt ayu katidh cid yave ||
1.031.03a

Tvm?e w/mae ma?t/ir?n Aa/ivR?v sutU/ya iv/vSv?te,

1.031.03c

Are?jeta/< raed?sI haet&/vUyeR=s?aeaR/rmy?jae m/hae v?sae.

1.031.03a tvam agne prathamo mtarivana vir bhava sukraty vivasvate |


1.031.03c arejet rodas hotvrye 'saghnor bhram ayajo maho vaso ||
1.031.04a

Tvm?e/ mn?ve/ *am?vazy> pu/rv?se su/kte? su/k?r>,

1.031.04c

a/e[/ yiTp/aemuRCy?se/ pyaR Tva/ pUvR?mny/ap?r/< pun?>.

1.031.04a tvam agne manave dym avaya purravase sukte sukttara |


1.031.04c vtrea yat pitror mucyase pary tv prvam anayann param puna ||
1.031.05a

Tvm?e v&;/> pu?i/vxR?n/ %*?tuce vis /vaYy?>,

1.031.05c

y Aa?it/< pir/ veda/ v;?qkit/meka?yu/re/ ivz? Aa/ivva?sis.


56

1.031.05a tvam agne vabha puivardhana udyatasruce bhavasi ravyya |


1.031.05c ya hutim pari ved vaaktim ekyur agre via vivsasi ||
1.031.06a

Tvm?e v&ij/nv?tRin/< nr/< sKm?iNppi;R iv/dwe? ivc;R[e,

1.031.06c

y> zUr?sata/ pir?tKMye/ xne? d/ei?i/Tsm&?ta/ h<is/ Uy?s>.

1.031.06a tvam agne vjinavartani nara sakman pipari vidathe vicarae |


1.031.06c ya rast paritakmye dhane dabhrebhi cit samt hasi bhyasa ||
1.031.07a

Tv< tm?e Am&t/Tv %?/me mtR?< dxais/ v?se id/veid?ve,

1.031.07c

ySta?t&;a/[ %/ya?y/ jNm?ne/ my?> k/[aei;/ y/ Aa c? sU/rye?.

1.031.07a tva tam agne amtatva uttame marta dadhsi ravase dive-dive |
1.031.07c yas tta ubhayya janmane maya koi praya ca sraye ||
1.031.08a

Tv< nae? Ae s/nye/ xna?na< y/zs?< ka/< k?[uih/ Stva?n>,

1.031.08c

\/Xyam/ kmaR/psa/ nve?n de/vE*aR?vap&iwvI/ av?t< n>.

1.031.08a tva no agne sanaye dhann yaasa kru kuhi stavna |


1.031.08c dhyma karmpas navena devair dyvpthiv prvata na ||
1.031.09a

Tv< nae? Ae ip/ae/pSw/ Aa de/vae de/ve:v?nv*/ jag&?iv>,

1.031.09c

t/nU/kae?ix/ m?it ka/rve/ Tv< k?Lya[/ vsu/ iv/maeip?;e.

1.031.09a tva no agne pitror upastha devo devev anavadya jgvi |


1.031.09c tankd bodhi pramati ca krave tva kalya vasu vivam opie ||
1.031.10a

Tvm?e/ m?it/STv< ip/tais? n/STv< v?y/Skv? ja/myae? v/ym!,

1.031.10c

s< Tva/ ray?> z/itn/> s< s?h/i[?> su/vIr?< yiNt t/pam?da_y.

1.031.10a tvam agne pramatis tvam pitsi nas tva vayaskt tava jmayo vayam |
1.031.10c sa tv rya atina sa sahasria suvra yanti vratapm adbhya ||
1.031.11a

Tvam?e w/mma/yuma/yve? de/va A?k{v/?;Sy iv/Zpit?m!,

1.031.11c

#a?mk{v/Nmnu?;Sy/ zas?nI ip/tuyRTpu/ae mm?kSy/ jay?te.

1.031.11a tvm agne prathamam yum yave dev akvan nahuasya vipatim |
1.031.11c im akvan manuasya sanm pitur yat putro mamakasya jyate ||
57

1.031.12a

Tv< nae? Ae/ tv? dev pa/yui?mR/"aenae? r] t/Nv? vN*,

1.031.12c

a/ta tae/kSy/ tn?ye/ gva?m/Syin?me;/< r]?ma[/Stv? /te.

1.031.12a tva no agne tava deva pyubhir maghono raka tanva ca vandya |
1.031.12c trt tokasya tanaye gavm asy animea rakamas tava vrate ||
1.031.13a

Tvm?e/ yJy?ve pa/yurNt?rae=in;/ay? ctur/] #?Xyse,

1.031.13c

yae ra/th?Vyae=v&/kay/ xay?se kI/rei/Nm/< mn?sa v/naei;/ tm!.

1.031.13a tvam agne yajyave pyur antaro 'niagya caturaka idhyase |


1.031.13c yo rtahavyo 'vkya dhyase kre cin mantram manas vanoi tam ||
1.031.14a

Tvm? %/z<sa?y va/"te? Spa/h yeK[?> pr/m< v/naei;/ tt!,

1.031.14c

Aa/Sy? ic/Tm?itCyse ip/ta pak/< zaiSs/ idzae? iv/?r>.

1.031.14a tvam agna uruasya vghate sprha yad reka parama vanoi tat |
1.031.14c dhrasya cit pramatir ucyase pit pra pka ssi pra dio viduara ||
1.031.15a

Tvm?e/ y?tdi][/< nr/< vmeR?v SyU/t< pir? pais iv/t?>,

1.031.15c

Sva//]a/ yae v?s/taE Syae?n/kI?vya/j< yj?te/ saep/ma id/v>.

1.031.15a tvam agne prayatadakia nara varmeva sytam pari psi vivata |
1.031.15c svdukadm yo vasatau syonakj jvayja yajate sopam diva ||
1.031.16a

#/mam?e z/ri[?< mIm&;ae n #/mmXva?n/< ymga?m /rat!,

1.031.16c

Aa/ip> ip/ta m?it> sae/Myana/< &im?rSy&i;/kNmTyaR?nam!.

1.031.16a imm agne araim mmo na imam adhvna yam agma drt |
1.031.16c pi pit pramati somynm bhmir asy ikn martynm ||
1.031.17a

m/nu/:vd?e Air/Svd?irae yyait/vTsd?ne pUvR/vCDu?ce,

1.031.17c

ACD? ya/a v?ha/ dEVy/< jn/ma sa?dy b/ihRi;/ yi]? c i/ym!.

1.031.17a manuvad agne agirasvad agiro yaytivat sadane prvavac chuce |


1.031.17c accha yhy vah daivya janam sdaya barhii yaki ca priyam ||
1.031.18a

@/tena?e/ ?[a vav&xSv/ zI? va/ ye? ck/ma iv/da va?,


58

1.031.18c

%/t [e?:y/i vSyae? A/SmaNs< n?> s&j sum/Tya vaj?vTya.

1.031.18a etengne brahma vvdhasva akt v yat te cakm vid v |


1.031.18c uta pra ey abhi vasyo asmn sa na sja sumaty vjavaty ||

1.032.01a

#N?Sy/ nu vI/yaR?i[/ vae?c/< yain? c/kar? w/main? v/I,

1.032.01c

Ah/ih/mNv/pSt?tdR/ v/][a? Ain/TpvR?tanam!.

1.032.01a indrasya nu vryi pra voca yni cakra prathamni vajr |


1.032.01c ahann ahim anv apas tatarda pra vaka abhinat parvatnm ||
1.032.02a

Ah/ih/< pvR?te iziya/[< Tva?SmE/ v?< Sv/yR?< tt],

1.032.02c

va/a #?v xe/nv/> SyNd?mana/ A?> smu/mv? jGmu/rap?>.

1.032.02a ahann ahim parvate iriya tvasmai vajra svarya tataka |


1.032.02c vr iva dhenava syandamn aja samudram ava jagmur pa ||
1.032.03a

v&/;a/yma?[ae=v&[It/ saem/< ik?ke:vipbTsu/tSy?,

1.032.03c

Aa say?k< m/"va?d/ v/mh?en< wm/jamhI?nam!.

1.032.03a vyamo 'vta soma trikadrukev apibat sutasya |


1.032.03c syakam maghavdatta vajram ahann enam prathamajm ahnm ||
1.032.04a

yid/Nah?Nwm/jamhI?na/maNma/iyna/mim?na/> aet ma/ya>,

1.032.04c

AaTsUyR?< j/ny/N*amu/;as?< ta/dIa/ zu/< n ikla? ivivTse.

1.032.04a yad indrhan prathamajm ahnm n myinm amin prota my |


1.032.04c t srya janayan dym usa tdtn atru na kil vivitse ||
1.032.05a

Ah?Nv&/< v&?/tr/< Vy?<s/imNae/ ve?[ mh/ta v/xen?,

1.032.05c

SkNxa?<sIv/ kil?zena/ ivv&/K[aih?> zyt %p/p&Kp&?iw/Vya>.

1.032.05a ahan vtra vtratara vyasam indro vajrea mahat vadhena |


1.032.05c skandhsva kulien vivkhi ayata upapk pthivy ||
1.032.06a

A/yae/ev? /mRd/ Aa ih ju/e m?havI/r< tu?ivba/xm&?jI/;m!,

1.032.06c

nata?rIdSy/ sm&?it< v/xana/< s< /jana?> ipip;/ #N?zu>.


59

1.032.06a ayoddheva durmada hi juhve mahvra tuvibdham jam |


1.032.06c ntrd asya samti vadhn sa rujn pipia indraatru ||
1.032.07a

A/pad?h/Stae A?p&tNy/idN/maSy/ v/mix/ sanaE? j"an,

1.032.07c

v&:[ae/ vi?> it/man/< buU?;Npu/a v&/ae A?zy/?St>.

1.032.07a apd ahasto aptanyad indram sya vajram adhi snau jaghna |
1.032.07c vo vadhri pratimnam bubhan purutr vtro aayad vyasta ||
1.032.08a

n/d< n i/m?mu/ya zya?n/< mnae/ ha?[a/ Ait? y/NTyap?>,

1.032.08c

yai?/ae m?ih/na p/yRit?/asa/mih?> pTsut/>zIbR?Uv.

1.032.08a nada na bhinnam amuy aynam mano ruh ati yanty pa |


1.032.08c y cid vtro mahin paryatihat tsm ahi patsutar babhva ||
1.032.09a

nI/cav?ya Av/pu/eNae? ASya/ Av/ vx?jRar,

1.032.09c

%?ra/ sUrx?r> pu/ Aa?sI/anu?> zye s/hv?Tsa/ n xe/nu>.

1.032.09a ncvay abhavad vtraputrendro asy ava vadhar jabhra |


1.032.09c uttar sr adhara putra sd dnu aye sahavats na dhenu ||
1.032.10a

Ait?NtInaminvez/nana/< kaa?na/< mXye/ inih?t/< zrI?rm!,

1.032.10c

v&/Sy? in/{y< iv c?r/NTyapae? dI/" tm/ Aaz?y/idN?zu>.

1.032.10a atihantnm aniveann khnm madhye nihita arram |


1.032.10c vtrasya niya vi caranty po drgha tama ayad indraatru ||
1.032.11a

da/sp?I/rih?gaepa Ait/i?a/ Aap?> p/i[ne?v/ gav?>,

1.032.11c

A/pa< ibl/mip?iht/< ydasI?/< j?"/Nva~ Ap/ t?var.

1.032.11a dsapatnr ahigop atihan niruddh pa paineva gva |


1.032.11c apm bilam apihita yad sd vtra jaghanv apa tad vavra ||
1.032.12a

AZVyae/ varae? Av/Stid?N s&/ke yva? /Tyh?Nde/v @k?>,

1.032.12c

Aj?yae/ ga Aj?y> zUr/ saem/mva?s&j/> stR?ve s/ isNxU?n!.

1.032.12a avyo vro abhavas tad indra ske yat tv pratyahan deva eka |
1.032.12c ajayo g ajaya ra somam avsja sartave sapta sindhn ||
60

1.032.13a

naSmE? iv/*u t?Ny/tu> is?;ex/ n ya< imh/mik?r+a/in?< c,

1.032.13c

#N?/ y*u?yu/xate/ Aih?ae/tap/rI_yae? m/"va/ iv ij?Gye.

1.032.13a nsmai vidyun na tanyatu siedha na ym miham akirad dhrduni ca |


1.032.13c indra ca yad yuyudhte ahi cotparbhyo maghav vi jigye ||
1.032.14a

Ahe?yaR/tar/< km?pZy #N /id ye? j/u;ae/ Irg?CDt!,

1.032.14c

nv? c/ y?v/it< c/ v?NtI> Zye/nae n I/tae At?rae/ rja?<is.

1.032.14a aher ytra kam apaya indra hdi yat te jaghnuo bhr agacchat |
1.032.14c nava ca yan navati ca sravant yeno na bhto ataro rajsi ||
1.032.15a

#Nae? ya/tae=v?istSy/ raja/ zm?Sy c z&/i[ae/ v?ba>,

1.032.15c

se/ raja? ]yit c;R[I/nam/ra ne/im> pir/ ta b?Uv.

1.032.15a indro yto 'vasitasya rj amasya ca gio vajrabhu |


1.032.15c sed u rj kayati caranm arn na nemi pari t babhva ||

1.033.01a

@taya/maep? g/VyNt/ #N?m/Smak/< su m?it< vav&xait,

1.033.01c

A/na/m&/[> k/ivdad/Sy ra/yae gva/< ket/< pr?ma/vjR?te n>.

1.033.01a etymopa gavyanta indram asmka su pramati vvdhti |


1.033.01c anma kuvid d asya ryo gav ketam param varjate na ||
1.033.02a

%ped/h< x?n/dam?tIt/< jua/< n Zye/nae v?s/it< p?taim,

1.033.02c

#N?< nm/Syu?p/mei?r/kERyR Stae/t&_yae/ hVyae/ AiSt/ yam?n!.

1.033.02a uped aha dhanadm apratta ju na yeno vasatim patmi |


1.033.02c indra namasyann upamebhir arkair ya stotbhyo havyo asti yman ||
1.033.03a

in svR?sen #;u/xI~r?s/ sm/yaeR ga A?jit/ ySy/ vi?,

1.033.03c

cae/:k/yma?[ #N/ Uir? va/m< ma p/i[UR?r/Smdix? v&.

1.033.03a ni sarvasena iudhr asakta sam aryo g ajati yasya vai |


1.033.03c cokyama indra bhri vmam m pair bhr asmad adhi pravddha ||
1.033.04a

vxI/ihR dSyu?< x/inn?< "/nen/~ @k/r?upza/kei?irN,


61

1.033.04c

xnae/rix? iv;u/[e Vya?y/y?Jvan> sn/ka> eit?mIyu>.

1.033.04a vadhr hi dasyu dhanina ghanena eka carann upakebhir indra |


1.033.04c dhanor adhi viuak te vy yann ayajvna sanak pretim yu ||
1.033.05a

pra? icCDI/;aR v?v&ju/St #/Nay?Jvanae/ yJv?i/ SpxR?mana>,

1.033.05c

yi/vae h?irv Swat/ inr?/ta~ A?xmae/ raed?Syae>.

1.033.05a par cic chr vavjus ta indryajvno yajvabhi spardhamn |


1.033.05c pra yad divo hariva sthtar ugra nir avrat adhamo rodasyo ||
1.033.06a

Ayu?yuTsnv/*Sy/ sena/mya?tyNt i]/tyae/ nv?Gva>,

1.033.06c

v&/;a/yuxae/ n v?yae/ inr?a> /vi/irNa?i/ty?Nt Aayn!.

1.033.06a ayuyutsann anavadyasya senm aytayanta kitayo navagv |


1.033.06c vyudho na vadhrayo nira pravadbhir indrc citayanta yan ||
1.033.07a

Tvme/tau?d/tae j]?t/ayae?xyae/ rj?s #N pa/re,

1.033.07c

Ava?dhae id/v Aa dSyu?mu/a su?Nv/t Stu?v/t> z<s?mav>.

1.033.07a tvam etn rudato jakata cyodhayo rajasa indra pre |


1.033.07c avdaho diva dasyum ucc pra sunvata stuvata asam va ||
1.033.08a

c/a/[as?> prI/[h?< p&iw/Vya ihr?{yen m/i[na/ zuM?mana>,

1.033.08c

n ih?Nva/nas?iStit/St #N/< pir/ Spzae? Adxa/TsUy?Re[.

1.033.08a cakrsa paraham pthivy hirayena main umbhamn |


1.033.08c na hinvnsas titirus ta indram pari spao adadht sryea ||
1.033.09a

pir/ yid?N/ raed?sI %/e Abu?aejImRih/na iv/t?> sIm!,

1.033.09c

Am?Nymana~ A/i mNy?manE/inRR/i?rxmae/ dSyu?imN.

1.033.09a pari yad indra rodas ubhe abubhojr mahin vivata sm |


1.033.09c amanyamn abhi manyamnair nir brahmabhir adhamo dasyum indra ||
1.033.10a

n ye id/v> p&?iw/Vya ANt?ma/punR ma/yai?xRn/da< p/yRU?vn!,

1.033.10c

yuj/< v?< v&;/?/ #Nae/ inJyaeRit?;a/ tm?sae/ ga A?]t!.

1.033.10a na ye diva pthivy antam pur na mybhir dhanadm paryabhvan |


62

1.033.10c yuja vajra vabha cakra indro nir jyoti tamaso g adukat ||
1.033.11a

Anu? Sv/xam?]r/apae? A/Syav?xRt/ mXy/ Aa na/Vya?nam!,

1.033.11c

s/I/cIne?n/ mn?sa/ timN/ Aaeij?en/ hNm?nah/i *Un!.

1.033.11a anu svadhm akarann po asyvardhata madhya nvynm |


1.033.11c sadhrcnena manas tam indra ojihena hanmanhann abhi dyn ||
1.033.12a

Nya?ivXyidlI/ibz?Sy /ha iv z&/i[?min/CDu:[/imN?>,

1.033.12c

yav/rae? m"v/Nyav/daejae/ ve?[/ zu?mvxI> p&t/Nyum!.

1.033.12a ny vidhyad ilbiasya dh vi giam abhinac chuam indra |


1.033.12c yvat taro maghavan yvad ojo vajrea atrum avadh ptanyum ||
1.033.13a

A/i is/Xmae A?ijgadSy/ zU/iNv it/Gmen? v&;/e[a/ purae?=et!,

1.033.13c

s< ve?[as&j/imN/> Sva< m/itm?itr/CDaz?dan>.

1.033.13a abhi sidhmo ajigd asya atrn vi tigmena vabhe puro 'bhet |
1.033.13c sa vajresjad vtram indra pra svm matim atirac chadna ||
1.033.14a

Aav/> kTs?imN/ yiSm?a/kNavae/ yuXy?Nt< v&;/< dz?*um!,

1.033.14c

z/)Cyu?tae re/[unR?]t/ *amuCDvE?e/yae n&/;aa?y tSwaE.

1.033.14a va kutsam indra yasmi ckan prvo yudhyanta vabha daadyum |


1.033.14c aphacyuto reur nakata dym uc chvaitreyo nhyya tasthau ||
1.033.15a

Aav/> zm?< v&;/< tu(a?su ]eje/;e m?"v/iDvy/< gam!,

1.033.15c

Jyaei/d? tiSw/va<sae? ADUy/tamx?ra/ ved?nak>.

1.033.15a va ama vabha tugrysu ketrajee maghava chvitrya gm |


1.033.15c jyok cid atra tasthivso akra chatryatm adhar vedanka ||

1.034.01a

ii?ae A/*a ?vt< nvedsa iv/uvaR</ yam? %/t ra/itr?ina,

1.034.01c

yu/vaeihR y/< ih/Myev/ vas?sae=_yay/<seNya? vt< mnI/i;i?>.

1.034.01a tri cin no ady bhavata navedas vibhur v yma uta rtir avin |
1.034.01c yuvor hi yantra himyeva vsaso 'bhyyaseny bhavatam manibhi ||
63

1.034.02a

y?> p/vyae? mxu/vah?ne/ rwe/ saem?Sy ve/namnu/ iv/ #i?>,

1.034.02c

y? Sk/Mas? Ski/tas? Aa/re/ inR?< ya/wivR?ina/ idva?.

1.034.02a traya pavayo madhuvhane rathe somasya venm anu viva id vidu |
1.034.02c traya skambhsa skabhitsa rabhe trir nakta ythas trir v avin div ||
1.034.03a

s/ma/ne Ah/ir?v*gaehna/ ir/* y/}< mxu?na imim]tm!,

1.034.03c

ivaRj?vtI/ir;ae? Aina yu/v< dae/;a A/Sm_y?mu/;s? ipNvtm!.

1.034.03a samne ahan trir avadyagohan trir adya yajam madhun mimikatam |
1.034.03c trir vjavatr io avin yuva do asmabhyam uasa ca pinvatam ||
1.034.04a

ivR/itRyaR?t/< irnu?te j/ne i> su?a/Vye? e/xev? iz]tm!,

1.034.04c

inaR/N*?< vhtmina yu/v< i> p&]ae? A/Sme A/]re?v ipNvtm!.

1.034.04a trir vartir yta trir anuvrate jane tri suprvye tredheva ikatam |
1.034.04c trir nndya vahatam avin yuva tri pko asme akareva pinvatam ||
1.034.05a

inaeR? r/iy< v?htmina yu/v< ideR/vta?ta/ i/tav?t/< ixy?>,

1.034.05c

i> saE?g/Tv< i/t va?<is ni/< va/< sUre? ih/ta ?h/w?m!.

1.034.05a trir no rayi vahatam avin yuva trir devatt trir utvata dhiya |
1.034.05c tri saubhagatva trir uta ravsi nas triha v sre duhit ruhad ratham ||
1.034.06a

inaeR? Aina id/Vyain? e;/ja i> paiwR?vain/ i? dm/(>,

1.034.06c

Aae/man?< z/<yaemRm?kay sU/nve? i/xatu/ zmR? vht< zuSptI.

1.034.06a trir no avin divyni bheaj tri prthivni trir u dattam adbhya |
1.034.06c omna ayor mamakya snave tridhtu arma vahata ubhas pat ||
1.034.07a

inaeR? Aina yj/ta id/veid?ve/ pir? i/xatu? p&iw/vIm?zaytm!,

1.034.07c

it/ae na?sTya rWya pra/vt? Aa/Tmev/ vat/> Svs?rai[ gCDtm!.

1.034.07a trir no avin yajat dive-dive pari tridhtu pthivm ayatam |


1.034.07c tisro nsaty rathy parvata tmeva vta svasari gacchatam ||
1.034.08a

ir?ina/ isNxu?i> s/ma?t&i/y? Aaha/vae/xa h/iv:k/tm!,


64

1.034.08c

it/> p&?iw/vI/pir? /va id/vae nak?< r]ewe/ *ui?r/i?ihR/tm!.

1.034.08a trir avin sindhubhi saptamtbhis traya hvs tredh havi ktam |
1.034.08c tisra pthivr upari prav divo nka rakethe dyubhir aktubhir hitam ||
1.034.09a

Kv1/? I c/a i/v&tae/ rw?Sy/ Kv1/? yae? v/Nxurae/ ye snI?a>,

1.034.09c

k/da yaegae? va/ijnae/ ras?Sy/ yen? y/}< na?sTyaepya/w>.

1.034.09a kva1 tr cakr trivto rathasya kva1 trayo vandhuro ye san |


1.034.09c kad yogo vjino rsabhasya yena yaja nsatyopaytha ||
1.034.10a

Aa na?sTya/ gCD?t< /yte? h/ivmRXv?> ipbt< mxu/pei?ra/si?>,

1.034.10c

yu/vaeihR pUvR?< siv/tae;sae/ rw?m&/tay? ic/< "&/tv?Nt/im:y?it.

1.034.10a nsaty gacchata hyate havir madhva pibatam madhupebhir sabhi |


1.034.10c yuvor hi prva savitoaso ratham tya citra ghtavantam iyati ||
1.034.11a

Aa na?sTya i/ire?kad/zEir/h de/vei?yaRt< mxu/pey?mina,

1.034.11c

ayu/Stair?/< nI rpa?<is m&]t/< sex?t/< e;ae/ v?t< sca/uva?.

1.034.11a nsaty tribhir ekdaair iha devebhir ytam madhupeyam avin |


1.034.11c pryus tria n rapsi mkata sedhata dveo bhavata sacbhuv ||
1.034.12a

Aa nae? Aina i/v&ta/ rwe?na/vaR?< r/iy< v?ht< su/vIr?m!,

1.034.12c

z&/{vNta? va/mv?se jaehvIim v&/xe c? nae vt/< vaj?sataE.

1.034.12a no avin trivt rathenrvca rayi vahata suvram |


1.034.12c vant vm avase johavmi vdhe ca no bhavata vjastau ||

1.035.01a

ya?My/i< ?w/m< Sv/Stye/ ya?im im/av?[aiv/hav?se,

1.035.01c

ya?im/ raI/< jg?tae in/vez?nI/< ya?im de/v< s?iv/tar?mU/tye?.

1.035.01a hvaymy agnim prathama svastaye hvaymi mitrvaruv ihvase |


1.035.01c hvaymi rtr jagato nivean hvaymi deva savitram taye ||
1.035.02a

Aa k/:[en/ rj?sa/ vtR?manae inve/zy?/m&t/< mTyR?< c,

1.035.02c

ih/r/{yye?n siv/ta rwe/na de/vae ya?it/ uv?nain/ pZy?n!.


65

1.035.02a kena rajas vartamno niveayann amtam martya ca |


1.035.02c hirayayena savit rathen devo yti bhuvanni payan ||
1.035.03a

yait? de/v> /vta/ yaTyu/ta/ yait? zu/a_ya?< yj/tae hir?_yam!,

1.035.03c

Aa de/vae ya?it siv/ta p?ra/vtae=p/ iva? ir/ta bax?man>.

1.035.03a yti deva pravat yty udvat yti ubhrbhy yajato haribhym |
1.035.03c devo yti savit parvato 'pa viv durit bdhamna ||
1.035.04a

A/Iv&?t/< kz?nEivR/?p/< ihr?{yzMy< yj/tae b&/hNt?m!,

1.035.04c

AaSwa/w?< siv/ta ic/a?nu> k/:[a rja?<is/ tiv?;I/< dxa?n>.

1.035.04a abhvta kanair vivarpa hirayaamya yajato bhantam |


1.035.04c sthd ratha savit citrabhnu k rajsi tavi dadhna ||
1.035.05a

iv jna?D(a/va> iz?it/padae? AOy/w/< ihr?{y%g/< vh?Nt>,

1.035.05c

z/iz?> siv/tudERVy?Syae/pSwe/ iva/ uv?nain tSwu>.

1.035.05a vi jan chyv itipdo akhyan ratha hirayapraga vahanta |


1.035.05c avad via savitur daivyasyopasthe viv bhuvanni tasthu ||
1.035.06a

it/ae *av?> siv/tuaR %/pSwa/~ @ka? y/mSy/ uv?ne ivra/;aq,

1.035.06c

Aa/i[< n rWy?m/m&taix? tSwuir/h ?vItu/ y %/ tike?tt!.

1.035.06a tisro dyva savitur dv upasth ek yamasya bhuvane vir |


1.035.06c i na rathyam amtdhi tasthur iha bravtu ya u tac ciketat ||
1.035.07a

iv su?p/[aeR A/Ntir?]a{yOyI/rve?pa/ Asu?r> sunI/w>,

1.035.07c

Kve/3/?danI/< sUyR/> ki?ket kt/ma< *a< r/iZmr/Sya t?tan.

1.035.07a vi suparo antariky akhyad gabhravep asura suntha |


1.035.07c kve3dn srya ka ciketa katam dy ramir asy tatna ||
1.035.08a

A/aE Vy?OyTk/k?> p&iw/VyaI xNv/ yaej?na s/ isNxU?n!,

1.035.08c

ih/r/{ya/]> s?iv/ta de/v Aaga/x/a? da/zu;e/ vayaR?i[.

1.035.08a aau vy akhyat kakubha pthivys tr dhanva yojan sapta sindhn |


1.035.08c hirayka savit deva gd dadhad ratn due vryi ||
66

1.035.09a

ihr?{ypai[> siv/ta ivc?;Ri[/e *ava?p&iw/vI A/NtrI?yte,

1.035.09c

ApamI?va/< bax?te/ veit/ sUyR?m/i k/:[en/ rj?sa/ *am&?[aeit.

1.035.09a hirayapi savit vicarair ubhe dyvpthiv antar yate |


1.035.09c apmvm bdhate veti sryam abhi kena rajas dym oti ||
1.035.10a

ihr?{yhStae/ Asu?r> sunI/w> su?m&I/k> Svva?~ yaTv/vaR',

1.035.10c

A/p/sex?/]sae? yatu/xana/nSwa?e/v> ?itdae/;< g&?[a/n>.

1.035.10a hirayahasto asura suntha sumka svav ytv arv |


1.035.10c apasedhan rakaso ytudhnn asthd deva pratidoa gna ||
1.035.11a

ye te/ pNwa?> sivt> pU/VyaRsae?=re/[v/> suk?ta A/Ntir?]e,

1.035.11c

tei?naeR A/* p/iwi?> su/geI/ r]a? c nae/ Aix? c Uih dev.

1.035.11a ye te panth savita prvyso 'reava sukt antarike |


1.035.11c tebhir no adya pathibhi sugebh rak ca no adhi ca brhi deva ||

1.036.01a

vae? y/< pu?/[a< iv/za< de?vy/tIna?m!,

1.036.01c

A/i< sU/ei/vRcae?irImhe/ y< sI/imd/Ny $?te.

1.036.01a pra vo yahvam pur vi devayatnm |


1.036.01c agni sktebhir vacobhir mahe ya sm id anya ate ||
1.036.02a

jna?sae A/i< d?ixre shae/v&x?< h/iv:m?Ntae ivxem te,

1.036.02c

s Tv< nae? A/* su/mna? #/haiv/ta va/ vaje?;u sNTy.

1.036.02a janso agni dadhire sahovdha havimanto vidhema te |


1.036.02c sa tva no adya suman ihvit bhav vjeu santya ||
1.036.03a

Tva? /t< v&?[Imhe/ haeta?r< iv/ve?dsm!,

1.036.03c

m/hSte? s/tae iv c?rNTy/cRyae? id/iv Sp&?ziNt a/nv?>.

1.036.03a pra tv dta vmahe hotra vivavedasam |


1.036.03c mahas te sato vi caranty arcayo divi spanti bhnava ||
1.036.04a

de/vas?STva/ v?[ae im/ae A?yR/ma s< /t< /im?Nxte,


67

1.036.04c

iv/< sae A?e jyit/ Tvya/ xn/< ySte? d/daz/ mTyR?>.

1.036.04a devsas tv varuo mitro aryam sa dtam pratnam indhate |


1.036.04c viva so agne jayati tvay dhana yas te dada martya ||
1.036.05a

m/Nae haeta? g&/hp?it/re? /tae iv/zam?is,

1.036.05c

Tve iva/ s<g?tain /ta u/va yain? de/va Ak?{vt.

1.036.05a mandro hot ghapatir agne dto vim asi |


1.036.05c tve viv sagatni vrat dhruv yni dev akvata ||
1.036.06a

Tve #d?e su/ge? yiv(/ iv/ma ?yte h/iv>,

1.036.06c

s Tv< nae? A/* su/mna? %/tap/r< yi]? de/vaNsu/vIyaR?.

1.036.06a tve id agne subhage yavihya vivam hyate havi |


1.036.06c sa tva no adya suman utpara yaki devn suvry ||
1.036.07a

t< "e?im/Twa n?m/iSvn/ %p? Sv/raj?maste,

1.036.07c

haea?ir/i< mnu?;/> sim?Nxte itit/vasae/ Ait/ ix?>.

1.036.07a ta ghem itth namasvina upa svarjam sate |


1.036.07c hotrbhir agnim manua sam indhate titirvso ati sridha ||
1.036.08a

Ntae? v&/m?tr/aed?sI A/p %/ ]ya?y cire,

1.036.08c

uv/Tk{ve/ v&;a? *u/MNya?t/> Nd/dae/ giv?i;u.

1.036.08a ghnanto vtram ataran rodas apa uru kayya cakrire |


1.036.08c bhuvat kave v dyumny huta krandad avo gaviiu ||
1.036.09a

s< sI?dSv m/ha~ A?is/ zaec?Sv dev/vIt?m>,

1.036.09c

iv xU/mm?e A/;< im?yeXy s&/j ?zSt dzR/tm!.

1.036.09a sa sdasva mah asi ocasva devavtama |


1.036.09c vi dhmam agne aruam miyedhya sja praasta daratam ||
1.036.10a

y< Tva? de/vasae/ mn?ve d/xuir/h yij?< hVyvahn,

1.036.10c

y< k{vae/ meXya?itiwxRn/Sp&t/< y< v&;a/ ymu?pStu/t>.

1.036.10a ya tv devso manave dadhur iha yajiha havyavhana |


68

1.036.10c ya kavo medhytithir dhanaspta ya v yam upastuta ||


1.036.11a

ym/i< meXya?itiw/> k{v? $/x \/tadix?,

1.036.11c

tSy/ e;ae? dIidyu/Stim/ma \c/Stm/i< v?xRyamis.

1.036.11a yam agnim medhytithi kava dha td adhi |


1.036.11c tasya preo ddiyus tam im cas tam agni vardhaymasi ||
1.036.12a

ra/ySpU?ixR Svxa/vae=iSt/ ih te=e? de/ve:vaPy?m!,

1.036.12c

Tv< vaj?Sy/ uTy?Sy rajis/ s nae? m& m/ha~ A?is.

1.036.12a ryas prdhi svadhvo 'sti hi te 'gne devev pyam |


1.036.12c tva vjasya rutyasya rjasi sa no ma mah asi ||
1.036.13a

^/XvR ^/ ;u [? ^/tye/ ita? de/vae n s?iv/ta,

1.036.13c

^/XvaeR vaj?Sy/ sin?ta/ yd/ii?vaR/"i?ivR/ya?mhe.

1.036.13a rdhva u a taye tih devo na savit |


1.036.13c rdhvo vjasya sanit yad ajibhir vghadbhir vihvaymahe ||
1.036.14a

^/XvaeR n?> pa/<h?sae/ in ke/tuna/ iv/< sm/i[?< dh,

1.036.14c

k/xI n? ^/XvaR/rwa?y jI/vse? iv/da de/ve;u? nae/ v?>.

1.036.14a rdhvo na phy ahaso ni ketun viva sam atria daha |


1.036.14c kdh na rdhv carathya jvase vid deveu no duva ||
1.036.15a

pa/ih nae? Ae r/]s?> pa/ih xU/teRrra?V[>,

1.036.15c

pa/ih rI;?t %/t va/ ij"a?<stae/ b&h?anae/ yiv?(.

1.036.15a phi no agne rakasa phi dhrter arva |


1.036.15c phi rata uta v jighsato bhadbhno yavihya ||
1.036.16a

"/nev/ iv:v/iGv j/ra?V[/Stpu?jRM/ yae A?Sm/uk,

1.036.16c

yae mTyR/> izzI?te/ ATy/i/maR n/> s ir/purI?zt.

1.036.16a ghaneva vivag vi jahy arvas tapurjambha yo asmadhruk |


1.036.16c yo martya ite aty aktubhir m na sa ripur ata ||
1.036.17a

A/ivR?e su/vIyR?m/i> k{va?y/ saE?gm!,


69

1.036.17c

A/i> av?iNm/aet meXya?itiwm/i> sa/ta %?pStu/tm!.

1.036.17a agnir vavne suvryam agni kavya saubhagam |


1.036.17c agni prvan mitrota medhytithim agni st upastutam ||
1.036.18a

A/ina? tu/vRz/< y?< pra/vt? %/ade?v< hvamhe,

1.036.18c

A/inR?y/v?vaSTv< b&/h?w< tu/vIRit/< dSy?ve/ sh?>.

1.036.18a agnin turvaa yadum parvata ugrdeva havmahe |


1.036.18c agnir nayan navavstvam bhadratha turvti dasyave saha ||
1.036.19a

in Tvam?e/ mnu?dRxe/ Jyaeit/jRna?y/ z?te,

1.036.19c

dI/dew/ k{v? \/tja?t %i]/tae y< n?m/SyiNt? k/y?>.

1.036.19a ni tvm agne manur dadhe jyotir janya avate |


1.036.19c ddetha kava tajta ukito ya namasyanti kaya ||
1.036.20a

Tve/;asae? A/erm?vNtae A/cRyae? I/masae/ n tI?tye,

1.036.20c

r/]/iSvn/> sd/im*a?tu/mav?tae/ iv/< sm/i[?< dh.

1.036.20a tveso agner amavanto arcayo bhmso na prattaye |


1.036.20c rakasvina sadam id ytumvato viva sam atria daha ||

1.037.01a

I/< v/> zxaeR/ ma?tmn/vaR[?< rwe/zu?m!,

1.037.01c

k{va? A/i ga?yt.

1.037.01a kra va ardho mrutam anarva ratheubham |


1.037.01c kav abhi pra gyata ||
1.037.02a

ye p&;?tIi\R/ii?> sa/k< vazI?ir/ii?>,

1.037.02c

Aja?yNt/ Sva?nv>.

1.037.02a ye patbhir ibhi ska vbhir ajibhi |


1.037.02c ajyanta svabhnava ||
1.037.03a

#/hev? z&{v @;a/< kza/ hSte?;u/ yda?n!,

1.037.03c

in yam?i/m&?te.
70

1.037.03a iheva va e ka hasteu yad vadn |


1.037.03c ni yma citram jate ||
1.037.04a

v/> zxaR?y/ "&:v?ye Tve/;*u?ay zu/i:m[e?,

1.037.04c

de/v/< ? gayt.

1.037.04a pra va ardhya ghvaye tveadyumnya umie |


1.037.04c devattam brahma gyata ||
1.037.05a

z?<sa/ gae:vNy?< I/< yCDxaeR/ ma?tm!,

1.037.05c

jMe/ rs?Sy vav&xe.

1.037.05a pra as gov aghnya kra yac chardho mrutam |


1.037.05c jambhe rasasya vvdhe ||
1.037.06a

kae vae/ vi;R?/ Aa n?rae id/v/ Gm? xUty>,

1.037.06c

yTsI/mNt/< n xU?nu/w.

1.037.06a ko vo variha naro diva ca gma ca dhtaya |


1.037.06c yat sm anta na dhnutha ||
1.037.07a

in vae/ yama?y/ manu?;ae d/ %/ay? m/Nyve?,

1.037.07c

ijhI?t/ pvR?tae ig/ir>.

1.037.07a ni vo ymya mnuo dadhra ugrya manyave |


1.037.07c jihta parvato giri ||
1.037.08a

ye;a/mJme?;u p&iw/vI ju?ju/vaR~ #?v iv/Zpit?>,

1.037.08c

i/ya yame?;u/ rej?te.

1.037.08a yem ajmeu pthiv jujurv iva vipati |


1.037.08c bhiy ymeu rejate ||
1.037.09a

iSw/r< ih jan?me;a/< vyae? ma/tuinRre?tve,

1.037.09c

yTsI/mnu? i/ta zv?>.

1.037.09a sthira hi jnam e vayo mtur niretave |


1.037.09c yat sm anu dvit ava ||
71

1.037.10a

%/ Tye sU/nvae/ igr/> kaa/ AJme?:vt,

1.037.10c

va/a A?i/}u yat?ve.

1.037.10a ud u tye snavo gira kh ajmev atnata |


1.037.10c vr abhiju ytave ||
1.037.11a

Ty< ic?a dI/" p&/wu< im/hae npa?t/mm&?m!,

1.037.11c

Cya?vyiNt/ yam?i>.

1.037.11a tya cid gh drgham pthum miho naptam amdhram |


1.037.11c pra cyvayanti ymabhi ||
1.037.12a

m?tae/ y? vae/ bl/< jna?~ AcuCyvItn,

1.037.12c

ig/rI~r?cuCyvItn.

1.037.12a maruto yad dha vo bala jan acucyavtana |


1.037.12c girr acucyavtana ||
1.037.13a

y/ yaiNt? m/t/> s< h? uv/te=Xv/a,

1.037.13c

z&/[aeit/ ki?de;am!.

1.037.13a yad dha ynti maruta sa ha bruvate 'dhvann |


1.037.13c oti ka cid em ||
1.037.14a

ya?t/ zI?ma/zui/> siNt/ k{ve?;u vae/ v?>,

1.037.14c

tae/ ;u ma?dyaXvE.

1.037.14a pra yta bham ubhi santi kaveu vo duva |


1.037.14c tatro u mdaydhvai ||
1.037.15a

AiSt/ ih :ma/ mda?y v/> Smis? :ma v/yme?;am!,

1.037.15c

iv?< ic/dayu?jIR/vse?.

1.037.15a asti hi m madya va smasi m vayam em |


1.037.15c viva cid yur jvase ||

1.038.01a

k? nU/n< k?xiy> ip/ta pu/< n hSt?yae>,


72

1.038.01c

d/ix/Xve v&?bihR;>.

1.038.01a kad dha nna kadhapriya pit putra na hastayo |


1.038.01c dadhidhve vktabarhia ||
1.038.02a

Kv? nU/n< kae/ AwR/< gNta? id/vae n p&?iw/Vya>,

1.038.02c

Kv? vae/ gavae/ n r?{yiNt.

1.038.02a kva nna kad vo artha gant divo na pthivy |


1.038.02c kva vo gvo na rayanti ||
1.038.03a

Kv? v> su/a nVya?<is/ m?t/> Kv? suiv/ta,

1.038.03c

Kvae/3/? iva?in/ saE?ga.

1.038.03a kva va sumn navysi maruta kva suvit |


1.038.03c kvo3 vivni saubhag ||
1.038.04a

y*U/y< p&?imatrae/ mtaR?s/> Syat?n,

1.038.04c

Stae/ta vae? A/m&t?> Syat!.

1.038.04a yad yyam pnimtaro martsa sytana |


1.038.04c stot vo amta syt ||
1.038.05a

ma vae? m&/gae n yv?se jir/ta U/djae?:y>,

1.038.05c

p/wa y/mSy? ga/p?.

1.038.05a m vo mgo na yavase jarit bhd ajoya |


1.038.05c path yamasya gd upa ||
1.038.06a

mae ;u [/> pra?pra/ in\R?itR/hR[a? vxIt!,

1.038.06c

p/dI/ t&:[?ya s/h.

1.038.06a mo u a par-par nirtir durha vadht |


1.038.06c pada tay saha ||
1.038.07a

s/Ty< Tve/;a Am?vNtae/ xNv?i/da /iya?s>,

1.038.07c

imh?< k{vNTyva/tam!.

1.038.07a satya tve amavanto dhanva cid rudriysa |


73

1.038.07c miha kvanty avtm ||


1.038.08a

va/ev? iv/*uiNm?mait v/Ts< n ma/ta is?;i,

1.038.08c

yde?;a< v&/irs?ijR.

1.038.08a vreva vidyun mimti vatsa na mt siakti |


1.038.08c yad e vir asarji ||
1.038.09a

idva? ic/m?> k{viNt p/jRNye?naedva/hen?,

1.038.09c

yTp&?iw/vI Vyu/NdiNt?.

1.038.09a div cit tama kvanti parjanyenodavhena |


1.038.09c yat pthiv vyundanti ||
1.038.10a

Ax? Sv/naNm/ta/< iv/ma s/ paiwR?vm!,

1.038.10c

Are?jNt/ manu?;a>.

1.038.10a adha svann marut vivam sadma prthivam |


1.038.10c arejanta pra mnu ||
1.038.11a

m?tae vIupa/i[i?i/a raex?SvtI/rnu?,

1.038.11c

ya/temio?yami>.

1.038.11a maruto vupibhi citr rodhasvatr anu |


1.038.11c ytem akhidraymabhi ||
1.038.12a

iSw/ra v?> sNtu ne/myae/ rwa/ Aa?s @;am!,

1.038.12c

sus?<Skta A/Iz?v>.

1.038.12a sthir va santu nemayo rath avsa em |


1.038.12c susaskt abhava ||
1.038.13a

ACDa? vda/ tna? ig/ra j/rayE/ ?[/Spit?m!,

1.038.13c

A/i< im/< n d?zR/tm!.

1.038.13a acch vad tan gir jaryai brahmaas patim |


1.038.13c agnim mitra na daratam ||
1.038.14a

im/mI/ih aek?ma/Sye? p/jRNy? #v ttn>,


74

1.038.14c

gay? gay/mu/KWy?m!.

1.038.14a mimhi lokam sye parjanya iva tatana |


1.038.14c gya gyatram ukthyam ||
1.038.15a

vNd?Sv/ ma?t< g/[< Tve/;< p?n/Syum/ikR[?m!,

1.038.15c

A/Sme v&/a A?si/h.

1.038.15a vandasva mruta gaa tveam panasyum arkiam |


1.038.15c asme vddh asann iha ||

1.039.01a

yid/Twa p?ra/vt?> zae/icnR man/mSy?w,

1.039.01c

kSy/ Tva? mt/> kSy/ vpR?sa/ k< ya?w/ k< h? xUty>.

1.039.01a pra yad itth parvata ocir na mnam asyatha |


1.039.01c kasya kratv maruta kasya varpas ka ytha ka ha dhtaya ||
1.039.02a

iSw/ra v?> s/NTvayu?xa pra/[ude? vI/U %/t ?it/:ke?,

1.039.02c

yu/:mak?mStu/ tiv?;I/ pnI?ysI/ ma mTyR?Sy ma/iyn?>.

1.039.02a sthir va santv yudh parude v uta pratikabhe |


1.039.02c yumkam astu tavi panyas m martyasya myina ||
1.039.03a

pra? h/ yiTSw/r< h/w nrae? v/tRy?wa gu/,

1.039.03c

iv ya?wn v/inn?> p&iw/Vya Vyaza/> pvR?tanam!.

1.039.03a par ha yat sthira hatha naro vartayath guru |


1.039.03c vi ythana vanina pthivy vy parvatnm ||
1.039.04a

n/ih v/> zu?ivRiv/de Aix/ *iv/ n UMya?< irzads>,

1.039.04c

yu/:mak?mStu/ tiv?;I/ tna? yu/ja a?sae/ nU ic?da/x&;e?.

1.039.04a nahi va atrur vivide adhi dyavi na bhmy ridasa |


1.039.04c yumkam astu tavi tan yuj rudrso n cid dhe ||
1.039.05a

ve?pyiNt/ pvR?ta/iNv iv?iNt/ vn/SptI?n!,

1.039.05c

ae Aa?rt mtae /mRda? #v/ deva?s/> svR?ya iv/za.


75

1.039.05a pra vepayanti parvatn vi vicanti vanaspatn |


1.039.05c pro rata maruto durmad iva devsa sarvay vi ||
1.039.06a

%pae/ rwe?;u/ p&;?tIryuGXv/< i?vRhit/ raeih?t>,

1.039.06c

Aa vae/ yama?y p&iw/vI ic?dae/dbI?yNt/ manu?;a>.

1.039.06a upo ratheu patr ayugdhvam prair vahati rohita |


1.039.06c vo ymya pthiv cid arod abbhayanta mnu ||
1.039.07a

Aa vae? m/]U tna?y/ k< a/ Avae? v&[Imhe,

1.039.07c

gNta? nU/n< nae=v?sa/ ywa? pu/reTwa k{va?y ib/_yu;e?.

1.039.07a vo mak tanya ka rudr avo vmahe |


1.039.07c gant nna no 'vas yath puretth kavya bibhyue ||
1.039.08a

yu/:mei;?tae mtae/ mTyeR?i;t/ Aa yae nae/ A_v/ $;?te,

1.039.08c

iv t< yu?yaet/ zv?sa/ Vyaej?sa/ iv yu/:maka?i/iti?>.

1.039.08a yumeito maruto martyeita yo no abhva ate |


1.039.08c vi ta yuyota avas vy ojas vi yumkbhir tibhi ||
1.039.09a

Asa?im/ ih ?yJyv/> k{v?< d/d ?cets>,

1.039.09c

Asa?imimRt/ Aa n? ^/iti/gRNta? v&/i< n iv/*ut?>.

1.039.09a asmi hi prayajyava kava dada pracetasa |


1.039.09c asmibhir maruta na tibhir gant vi na vidyuta ||
1.039.10a

Asa/Myaejae? ib&wa sudan/vae=sa?im xUty/> zv?>,

1.039.10c

\/i;/i;e? mt> pirm/Nyv/ #;u/< n s&?jt/ i;?m!.

1.039.10a asmy ojo bibhth sudnavo 'smi dhtaya ava |


1.039.10c idvie maruta parimanyava iu na sjata dviam ||

1.040.01a

%i? [Spte dev/yNt?STvemhe,

1.040.01c

%p/ y?Ntu m/t?> su/dan?v/ #N? a/zUR?va/ sca?.

1.040.01a ut tiha brahmaas pate devayantas tvemahe |


1.040.01c upa pra yantu maruta sudnava indra prr bhav sac ||
76

1.040.02a

Tvaimi s?hsSpu/ mTyR? %pU/te xne? ih/te,

1.040.02c

su/vIyR?< mt/ Aa SvZVy/< dxI?t/ yae v? Aac/ke.

1.040.02a tvm id dhi sahasas putra martya upabrte dhane hite |


1.040.02c suvryam maruta svavya dadhta yo va cake ||
1.040.03a

Etu/ ?[/Spit/> de/Vye?tu sU/n&ta?,

1.040.03c

ACDa? vI/r< nyR?< p/ira?xs< de/va y/}< n?yNtu n>.

1.040.03a praitu brahmaas pati pra devy etu snt |


1.040.03c acch vra naryam paktirdhasa dev yaja nayantu na ||
1.040.04a

yae va/"te/ dda?it sU/nr/< vsu/ s x?e/ Ai]?it/ v?>,

1.040.04c

tSma/ #a?< su/vIra/ma y?jamhe su/tU?itRmne/hs?m!.

1.040.04a yo vghate dadti snara vasu sa dhatte akiti rava |


1.040.04c tasm i suvrm yajmahe supratrtim anehasam ||
1.040.05a

nU/n< ?[/Spit/mR?< vdTyu/KWy?m!,

1.040.05c

yiSm/iNae/ v?[ae im/ae A?yR/ma de/va Aaeka?<is ci/re.

1.040.05a pra nnam brahmaas patir mantra vadaty ukthyam |


1.040.05c yasminn indro varuo mitro aryam dev oksi cakrire ||
1.040.06a

timae?cema iv/dwe?;u z/Muv/< m?< deva Ane/hs?m!,

1.040.06c

#/ma< c/ vac?< it/hyR?wa nrae/ ivea/ma vae? Avt!.

1.040.06a tam id vocem vidatheu ambhuvam mantra dev anehasam |


1.040.06c im ca vcam pratiharyath naro vived vm vo anavat ||
1.040.07a

kae de?v/yNt?mv/n/< kae v&/b?ihR;m!,

1.040.07c

? da/aNp/STya?iriSwtaNt/vaRv/T]y?< dxe.

1.040.07a ko devayantam anavaj jana ko vktabarhiam |


1.040.07c pra-pra dvn pastybhir asthitntarvvat kaya dadhe ||
1.040.08a

%p? ]/< p&?I/t hiNt/ raj?iR/ye ic?Tsui]/it< d?xe,


77

1.040.08c

naSy? v/taR n t?/ta m?hax/ne naeR? AiSt v/i[?>.

1.040.08a upa katram pcta hanti rjabhir bhaye cit sukiti dadhe |
1.040.08c nsya vart na tarut mahdhane nrbhe asti vajria ||

1.041.01a

y< r]?iNt/ ce?tsae/ v?[ae im/ae A?yR/ma,

1.041.01c

nU ic/Ts d?_yte/ jn?>.

1.041.01a ya rakanti pracetaso varuo mitro aryam |


1.041.01c n cit sa dabhyate jana ||
1.041.02a

y< ba/te?v/ ip?it/ paiNt/ mTyR?< ir/;>,

1.041.02c

Air?/> svR? @xte.

1.041.02a yam bhuteva piprati pnti martya ria |


1.041.02c aria sarva edhate ||
1.041.03a

iv /gaR iv i;?> pu/rae iNt/ raja?n @;am!,

1.041.03c

ny?iNt ir/ta it/r>.

1.041.03a vi durg vi dvia puro ghnanti rjna em |


1.041.03c nayanti durit tira ||
1.041.04a

su/g> pNwa? An&]/r Aaid?Tyas \/t< y/te,

1.041.04c

naa?voa/dae A?iSt v>.

1.041.04a suga panth ankara ditysa ta yate |


1.041.04c ntrvakhdo asti va ||
1.041.05a

y< y/}< ny?wa nr/ Aaid?Tya \/juna? p/wa,

1.041.05c

v/> s xI/tye? nzt!.

1.041.05a ya yaja nayath nara dity jun path |


1.041.05c pra va sa dhtaye naat ||
1.041.06a

s r/< mTyaeR/ vsu/ iv?< tae/kmu/t Tmna?,

1.041.06c

ACDa? gCD/TySt&?t>.
78

1.041.06a sa ratnam martyo vasu viva tokam uta tman |


1.041.06c acch gacchaty astta ||
1.041.07a

k/wa ra?xam soay/ Staem?< im/Sya?yR/M[>,

1.041.07c

mih/ Psrae/ v?[Sy.

1.041.07a kath rdhma sakhya stomam mitrasyryama |


1.041.07c mahi psaro varuasya ||
1.041.08a

ma vae/ Nt/< ma zp?Nt/< it? vaece dev/yNt?m!,

1.041.08c

su/Eir/ Aa iv?vase.

1.041.08a m vo ghnantam m apantam prati voce devayantam |


1.041.08c sumnair id va vivse ||
1.041.09a

c/tur?i/d?manaiI/yada inxa?tae>,

1.041.09c

n ?/ay? Sp&hyet!.

1.041.09a catura cid dadamnd bibhyd nidhto |


1.041.09c na duruktya sphayet ||

1.042.01a

s< pU?;/Xv?niStr/ Vy<hae? ivmucae npat!,

1.042.01c

sva? dev/ [?Spu/r>.

1.042.01a sam pann adhvanas tira vy aho vimuco napt |


1.042.01c sakv deva pra as pura ||
1.042.02a

yae n?> pU;/"ae v&kae? />zev? Aa/idde?zit,

1.042.02c

Ap? Sm/ t< p/wae j?ih.

1.042.02a yo na pann agho vko dueva dideati |


1.042.02c apa sma tam patho jahi ||
1.042.03a

Ap/ Ty< p?irp/iNwn?< mu;I/va[?< r/it?m!,

1.042.03c

/rmix? u/ter?j.

1.042.03a apa tyam paripanthinam muva huracitam |


1.042.03c dram adhi sruter aja ||
79

1.042.04a

Tv< tSy? ya/ivnae/="z?<sSy/ kSy? ict!,

1.042.04c

p/dai it?/ tpu?i;m!.

1.042.04a tva tasya dvayvino 'ghaasasya kasya cit |


1.042.04c padbhi tiha tapuim ||
1.042.05a

Aa te? d mNtum/> pU;/vae? v&[Imhe,

1.042.05c

yen? ip/tncae?dy>.

1.042.05a tat te dasra mantuma pann avo vmahe |


1.042.05c yena pitn acodaya ||
1.042.06a

Axa? nae ivsaEg/ ihr?{yvazImm,

1.042.06c

xna?in su/;[a? kix.

1.042.06a adh no vivasaubhaga hirayavmattama |


1.042.06c dhanni sua kdhi ||
1.042.07a

Ait? n> s/tae? ny su/ga n?> su/pwa? k[u,

1.042.07c

pU;?i/h tu?< ivd>.

1.042.07a ati na sacato naya sug na supath ku |


1.042.07c pann iha kratu vida ||
1.042.08a

A/i sU/yv?s< ny/ n n?vJva/rae AXv?ne,

1.042.08c

pU;?i/h tu?< ivd>.

1.042.08a abhi syavasa naya na navajvro adhvane |


1.042.08c pann iha kratu vida ||
1.042.09a

z/iGx pU/ixR y?<is c izzI/ih aSyu/dr?m!,

1.042.09c

pU;?i/h tu?< ivd>.

1.042.09a agdhi prdhi pra yasi ca ihi prsy udaram |


1.042.09c pann iha kratu vida ||
1.042.10a

n pU/;[?< mewamis sU/Er/i g&?[Imis,


80

1.042.10c

vsU?in d/SmmI?mhe.

1.042.10a na paam methmasi sktair abhi gmasi |


1.042.10c vasni dasmam mahe ||

1.043.01a

k/ay/ ce?tse mI/?may/ tVy?se,

1.043.01c

vae/cem/ z<t?m< /de.

1.043.01a kad rudrya pracetase mhuamya tavyase |


1.043.01c vocema antama hde ||
1.043.02a

ywa? nae/ Aid?it/> kr/Tpe/ n&_yae/ ywa/ gve?,

1.043.02c

ywa? tae/kay? /iy?m!.

1.043.02a yath no aditi karat pave nbhyo yath gave |


1.043.02c yath tokya rudriyam ||
1.043.03a

ywa? nae im/ae v?[ae/ ywa? /ike?tit,

1.043.03c

ywa/ ive? s/jae;?s>.

1.043.03a yath no mitro varuo yath rudra ciketati |


1.043.03c yath vive sajoasa ||
1.043.04a

ga/wp?it< me/xp?it< /< jla?;e;jm!,

1.043.04c

tCD/<yae> su/mI?mhe.

1.043.04a gthapatim medhapati rudra jalabheajam |


1.043.04c tac chayo sumnam mahe ||
1.043.05a

y> zu/ #?v/ sUyaeR/ ihr?{yimv/ raec?te,

1.043.05c

eae? de/vana/< vsu?>.

1.043.05a ya ukra iva sryo hirayam iva rocate |


1.043.05c reho devn vasu ||
1.043.06a

z< n?> kr/TyvR?te su/g< me/;ay? me/:ye?,

1.043.06c

n&_yae/ nair?_yae/ gve?.


81

1.043.06a a na karaty arvate sugam meya meye |


1.043.06c nbhyo nribhyo gave ||
1.043.07a

A/Sme sae?m/ iy/mix/ in xe?ih z/tSy? n&/[am!,

1.043.07c

mih/ v?Stuivn&/M[m!.

1.043.07a asme soma riyam adhi ni dhehi atasya nm |


1.043.07c mahi ravas tuvinmam ||
1.043.08a

ma n?> saempir/baxae/ mara?tyae jurNt,

1.043.08c

Aa n? #Ndae/ vaje? j.

1.043.08a m na somaparibdho mrtayo juhuranta |


1.043.08c na indo vje bhaja ||
1.043.09a

yaSte? /ja A/m&t?Sy/ pr?iSm/Nxam?/&tSy?,

1.043.09c

mU/xaR naa? saem ven Aa/U;?NtI> saem ved>.

1.043.09a ys te praj amtasya parasmin dhmann tasya |


1.043.09c mrdh nbh soma vena bhant soma veda ||

1.044.01a

Ae/ ivv?Sv/;s?i/< raxae? AmTyR,

1.044.01c

Aa da/zu;e? jatvedae vha/ Tvm/*a de/va~ %?;/buRx?>.

1.044.01a agne vivasvad uasa citra rdho amartya |


1.044.01c due jtavedo vah tvam ady dev uarbudha ||
1.044.02a

juae/ ih /tae Ais? hVy/vah/nae=e? r/wIr?Xv/ra[a?m!,

1.044.02c

s/jUr/i_ya?mu/;sa? su/vIyR?m/Sme xe?ih/ vae? b&/ht!.

1.044.02a juo hi dto asi havyavhano 'gne rathr adhvarm |


1.044.02c sajr avibhym uas suvryam asme dhehi ravo bhat ||
1.044.03a

A/*a /t< v&?[Imhe/ vsu?m/i< pu?i/ym!,

1.044.03c

xU/mke?tu/< a\?jIk/< Vyu?i;u y/}ana?mXvr/iy?m!.

1.044.03a ady dta vmahe vasum agnim purupriyam |


1.044.03c dhmaketum bhjka vyuiu yajnm adhvarariyam ||
82

1.044.04a

e/< yiv?/mit?iw/< Sva?t/< ju/< jna?y da/zu;e?,

1.044.04c

de/va~ ACDa/ yat?ve ja/tve?dsm/imI?e/ Vyu?i;u.

1.044.04a reha yaviham atithi svhuta jua janya due |


1.044.04c dev acch ytave jtavedasam agnim e vyuiu ||
1.044.05a

St/iv/:yaim/ Tvam/h< iv?Syam&t aejn,

1.044.05c

Ae? a/tar?m/m&t?< imyeXy/ yij?< hVyvahn.

1.044.05a staviymi tvm aha vivasymta bhojana |


1.044.05c agne trtram amtam miyedhya yajiha havyavhana ||
1.044.06a

su/z<sae? baeix g&[/te y?iv(/ mxu?ij/> Sva?t>,

1.044.06c

Sk?{vSy it/rayu?jIR/vse? nm/Sya dEVy/< jn?m!.

1.044.06a suaso bodhi gate yavihya madhujihva svhuta |


1.044.06c praskavasya pratirann yur jvase namasy daivya janam ||
1.044.07a

haeta?r< iv/ve?ds/< s< ih Tva/ ivz? #/Nxte?,

1.044.07c

s Aa v?h put/ ce?t/sae=e? de/va~ #/h /vt!.

1.044.07a hotra vivavedasa sa hi tv via indhate |


1.044.07c sa vaha puruhta pracetaso 'gne dev iha dravat ||
1.044.08a

s/iv/tar?mu/;s?m/ina/ g?m/i< Vyu?i;u/ ]p?>,

1.044.08c

k{va?sSTva su/tsae?mas #Nxte hVy/vah?< SvXvr.

1.044.08a savitram uasam avin bhagam agni vyuiu kapa |


1.044.08c kavsas tv sutasomsa indhate havyavha svadhvara ||
1.044.09a

pit/R?Xv/ra[a/me? /tae iv/zamis?,

1.044.09c

%/;/buRx/ Aa v?h/ saem?pItye de/va~ A/* Sv/Rz?>.

1.044.09a patir hy adhvarm agne dto vim asi |


1.044.09c uarbudha vaha somaptaye dev adya svarda ||
1.044.10a

Ae/ pUvaR/ AnU/;sae? ivavsae dI/dew? iv/d?zRt>,


83

1.044.10c

Ais/ ame?:viv/ta pu/raeih/tae=is? y/}e;u/ manu?;>.

1.044.10a agne prv anaso vibhvaso ddetha vivadarata |


1.044.10c asi grmev avit purohito 'si yajeu mnua ||
1.044.11a

in Tva? y/}Sy/ sax?n/me/ haeta?rm&/iTvj?m!,

1.044.11c

m/nu/:ve?v xImih/ ce?ts< jI/r< /tmm?TyRm!.

1.044.11a ni tv yajasya sdhanam agne hotram tvijam |


1.044.11c manuvad deva dhmahi pracetasa jra dtam amartyam ||
1.044.12a

ye/vana?< immh> pu/raeih/tae=Nt?rae/ yais? /Ty?m!,

1.044.12c

isNxae?irv/ Sv?intas ^/mRyae/=eaR?jNte A/cRy?>.

1.044.12a yad devnm mitramaha purohito 'ntaro ysi dtyam |


1.044.12c sindhor iva prasvanitsa rmayo 'gner bhrjante arcaya ||
1.044.13a

u/ix u?Tk[R/ vi?ideR/vEr?e s/yav?i>,

1.044.13c

Aa sI?dNtu b/ihRi;? im/ae A?yR/ma a?t/yaRva?[ae AXv/rm!.

1.044.13a rudhi rutkara vahnibhir devair agne sayvabhi |


1.044.13c sdantu barhii mitro aryam prtaryvo adhvaram ||
1.044.14a

z&/{vNtu/ Staem?< m/t?> su/dan?vae=iij/a \?ta/v&x?>,

1.044.14c

ipb?tu/ saem/< v?[ae x&/t?tae/=i_ya?mu/;sa? s/jU>.

1.044.14a vantu stomam maruta sudnavo 'gnijihv tvdha |


1.044.14c pibatu soma varuo dhtavrato 'vibhym uas saj ||

1.045.01a

Tvm?e/ vsU?~ir/h /a~ Aa?id/Tya~ %/t,

1.045.01c

yja? SvXv/r< jn/< mnu?jat< "&t/u;?m!.

1.045.01a tvam agne vasr iha rudr dity uta |


1.045.01c yaj svadhvara janam manujta ghtapruam ||
1.045.02a

u/I/vanae/ ih da/zu;e? de/va A?e/ ivce?ts>,

1.045.02c

taae?ihd igvR[/y?i<zt/ma v?h.


84

1.045.02a ruvno hi due dev agne vicetasa |


1.045.02c tn rohidava girvaas trayastriatam vaha ||
1.045.03a

i/y/me/x/vd?i/vat?vedae ivp/vt!,

1.045.03c

A/i/r/SvNm?iht/ Sk?{vSy uxI/ hv?m!.

1.045.03a priyamedhavad atrivaj jtavedo virpavat |


1.045.03c agirasvan mahivrata praskavasya rudh havam ||
1.045.04a

mih?kerv ^/tye? i/yme?xa A;t,

1.045.04c

raj?NtmXv/ra[a?m/i< zu/e[? zae/ic;a?.

1.045.04a mahikerava taye priyamedh ahata |


1.045.04c rjantam adhvarm agni ukrea oci ||
1.045.05a

"&ta?hvn sNTye/ma %/ ;u u?xI/ igr?>,

1.045.05c

yai/> k{v?Sy sU/nvae/ hv/Nte=v?se Tva.

1.045.05a ghthavana santyem u u rudh gira |


1.045.05c ybhi kavasya snavo havante 'vase tv ||
1.045.06a

Tva< ic?vStm/ hv?Nte iv/]u j/Ntv?>,

1.045.06c

zae/ic:ke?z< pui/yae? h/Vyay/ vaeh?ve.

1.045.06a tv citraravastama havante viku jantava |


1.045.06c ocikeam purupriygne havyya vohave ||
1.045.07a

in Tva/ haeta?rm&/iTvj?< dix/re v?su/iv?mm!,

1.045.07c

uTk?[ s/w?Stm/< iva? Ae/ idiv?i;u.

1.045.07a ni tv hotram tvija dadhire vasuvittamam |


1.045.07c rutkara saprathastama vipr agne diviiu ||
1.045.08a

Aa Tva/ iva? AcuCyvu> su/tsae?ma A/i y?>,

1.045.08c

b&/ha ib?tae h/ivre/ mtaR?y da/zu;e?.

1.045.08a tv vipr acucyavu sutasom abhi praya |


1.045.08c bhad bh bibhrato havir agne martya due ||
85

1.045.09a

a/t/yaRV[?> shSkt saem/peya?y sNTy,

1.045.09c

#/ha* dEVy/< jn?< b/ihRra sa?dya vsae.

1.045.09a prtaryva sahaskta somapeyya santya |


1.045.09c ihdya daivya janam barhir sday vaso ||
1.045.10a

A/vaR/< dEVy/< jn/me/ yv/ s?iti>,

1.045.10c

A/y< saem?> sudanv/St< pa?t it/raeA?(m!.

1.045.10a arvca daivya janam agne yakva sahtibhi |


1.045.10c aya soma sudnavas tam pta tiroahnyam ||

1.046.01a

@/;ae %/;a ApU?VyaR/ Vyu?CDit i/ya id/v>,

1.046.01c

Stu/;e va?mina b&/ht!.

1.046.01a eo u aprvy vy ucchati priy diva |


1.046.01c stue vm avin bhat ||
1.046.02a

ya d/a isNxu?matra mnae/tra? ryI/[am!,

1.046.02c

ix/ya de/va v?su/ivda?.

1.046.02a y dasr sindhumtar manotar raym |


1.046.02c dhiy dev vasuvid ||
1.046.03a

v/CyNte? va< kk/hasae? jU/[aRya/mix? iv/ip?,

1.046.03c

ya/< rwae/ ivi/:pta?t!.

1.046.03a vacyante v kakuhso jrym adhi viapi |


1.046.03c yad v ratho vibhi patt ||
1.046.04a

h/iv;a? ja/rae A/pa< ipp?itR/ ppu?irnRra,

1.046.04c

ip/ta kq?Sy c;R/i[>.

1.046.04a havi jro apm piparti papurir nar |


1.046.04c pit kuasya carai ||
1.046.05a

Aa/da/rae va?< mtI/na< nas?Tya mtvcsa,


86

1.046.05c

pa/t< saem?Sy x&:[u/ya.

1.046.05a dro vm matn nsaty matavacas |


1.046.05c pta somasya dhuy ||
1.046.06a

ya n/> pIp?rdina/ Jyaeit?:mtI/ tm?iSt/r>,

1.046.06c

tam/Sme ra?sawa/im;?m!.

1.046.06a y na pparad avin jyotimat tamas tira |


1.046.06c tm asme rsthm iam ||
1.046.07a

Aa nae? na/va m?tI/na< ya/t< pa/ray/ gNt?ve,

1.046.07c

yu/awa?mina/ rw?m!.

1.046.07a no nv matn ytam prya gantave |


1.046.07c yujthm avin ratham ||
1.046.08a

A/ir?< va< id/vSp&/wu tI/weR isNxU?na/< rw?>,

1.046.08c

ix/ya yu?yu/ #Nd?v>.

1.046.08a aritra v divas pthu trthe sindhn ratha |


1.046.08c dhiy yuyujra indava ||
1.046.09a

id/vSk?{vas/ #Nd?vae/ vsu/ isNxU?na< p/de,

1.046.09c

Sv< v/i< kh? ixTsw>.

1.046.09a divas kavsa indavo vasu sindhnm pade |


1.046.09c sva vavri kuha dhitsatha ||
1.046.10a

AU?/ a %? A/<zve/ ihr?{y/< it/ sUyR?>,

1.046.10c

Vy?Oyi/yais?t>.

1.046.10a abhd u bh u aave hirayam prati srya |


1.046.10c vy akhyaj jihvaysita ||
1.046.11a

AU? pa/rmet?ve/ pNwa? \/tSy? saxu/ya,

1.046.11c

Ad?izR/ iv u/itidR/v>.

1.046.11a abhd u pram etave panth tasya sdhuy |


87

1.046.11c adari vi srutir diva ||


1.046.12a

t/idd/inae/rvae? jir/ta it? U;it,

1.046.12c

mde/ saem?Sy/ ip?tae>.

1.046.12a tat-tad id avinor avo jarit prati bhati |


1.046.12c made somasya piprato ||
1.046.13a

va/v/sa/na iv/vSv?it/ saem?Sy pI/Tya ig/ra,

1.046.13c

m/nu/:vCD?MU/ Aa g?tm!.

1.046.13a vvasn vivasvati somasya pty gir |


1.046.13c manuvac chambh gatam ||
1.046.14a

yu/vae/;a Anu/ iy/< pir?Jmnae/pac?rt!,

1.046.14c

\/ta v?nwae A/i?>.

1.046.14a yuvor u anu riyam parijmanor upcarat |


1.046.14c t vanatho aktubhi ||
1.046.15a

%/a ip?btminae/a n/> zmR? yCDtm!,

1.046.15c

A/iv/i/yai?/iti?>.

1.046.15a ubh pibatam avinobh na arma yacchatam |


1.046.15c avidriybhir tibhi ||

1.047.01a

A/y< va/< mxu?mm> su/t> saem? \tav&xa,

1.047.01c

tm?ina ipbt< it/raeA?(< x/< ra?in da/zu;e?.

1.047.01a aya vm madhumattama suta soma tvdh |


1.047.01c tam avin pibata tiroahnya dhatta ratnni due ||
1.047.02a

i/v/Nxu/re[? i/v&ta? su/pez?sa/ rwe/na ya?tmina,

1.047.02c

k{va?sae va/< ? k{vNTyXv/re te;a/< su z&?[ut/< hv?m!.

1.047.02a trivandhurea trivt supeas rathen ytam avin |


1.047.02c kavso vm brahma kvanty adhvare te su uta havam ||
88

1.047.03a

Ai?na/ mxu?mm< pa/t< saem?m&tav&xa,

1.047.03c

Awa/* d?a/ vsu/ ib?ta/ rwe? da/a<s/mup? gCDtm!.

1.047.03a avin madhumattamam pta somam tvdh |


1.047.03c athdya dasr vasu bibhrat rathe dvsam upa gacchatam ||
1.047.04a

i/;/x/Swe b/ihRi;? ivvedsa/ mXva? y/}< im?im]tm!,

1.047.04c

k{va?sae va< su/tsae?ma A/i*?vae yu/va< h?vNte Aina.

1.047.04a triadhasthe barhii vivavedas madhv yajam mimikatam |


1.047.04c kavso v sutasom abhidyavo yuv havante avin ||
1.047.05a

yai/> k{v?m/ii?i/> av?t< yu/vm?ina,

1.047.05c

tai/> :v1/?Sma~ A?vt< zuSptI pa/t< saem?m&tav&xa.

1.047.05a ybhi kavam abhiibhi prvata yuvam avin |


1.047.05c tbhi v a1sm avata ubhas pat pta somam tvdh ||
1.047.06a

su/dase? da/ vsu/ ib?ta/ rwe/ p&]ae? vhtmina,

1.047.06c

r/iy< s?mu/a/t va? id/vSpyR/Sme x?< pu/Sp&h?m!.

1.047.06a sudse dasr vasu bibhrat rathe pko vahatam avin |


1.047.06c rayi samudrd uta v divas pary asme dhattam puruspham ||
1.047.07a

ya?sTya pra/vit/ ya/ Swae Aix? tu/vRze?,

1.047.07c

Atae/ rwe?n su/v&ta? n/ Aa g?t< sa/k< sUyR?Sy r/iZmi?>.

1.047.07a yan nsaty parvati yad v stho adhi turvae |


1.047.07c ato rathena suvt na gata ska sryasya ramibhi ||
1.047.08a

A/vaRa? va/< s?yae=Xvr/iyae/ vh?Ntu/ sv/ne p?,

1.047.08c

#;?< p&/Nta? su/kte? su/dan?v/ Aa b/ihR> sI?dt< nra.

1.047.08a arvc v saptayo 'dhvarariyo vahantu savaned upa |


1.047.08c iam pcant sukte sudnava barhi sdata nar ||
1.047.09a

ten? nas/Tya g?t/< rwe?n/ sUyR?Tvca,


89

1.047.09c

yen/ z?/hwu?daR/zu;e/ vsu/ mXv/> saem?Sy pI/tye?.

1.047.09a tena nsaty gata rathena sryatvac |


1.047.09c yena avad hathur due vasu madhva somasya ptaye ||
1.047.10a

%/Kwei?r/vaRgv?se pu/vsU? A/kER/ in ?yamhe,

1.047.10c

z/Tk{va?na/< sd?is i/ye ih k/< saem?< p/pwu?rina.

1.047.10a ukthebhir arvg avase purvas arkai ca ni hvaymahe |


1.047.10c avat kavn sadasi priye hi ka somam papathur avin ||

1.048.01a

s/h va/men? n %;ae/ Vyu?CDa ihtidRv>,

1.048.01c

s/h *u/en? b&h/ta iv?avir ra/ya de?iv/ daSv?tI.

1.048.01a saha vmena na uo vy ucch duhitar diva |


1.048.01c saha dyumnena bhat vibhvari ry devi dsvat ||
1.048.02a

Aa?vtI/gaeRm?tIivRsu/ivdae/ Uir? CyvNt/ vSt?ve,

1.048.02c

%dI?ry/ it? ma sU/n&ta? %;/aed/ raxae? m/"aena?m!.

1.048.02a avvatr gomatr vivasuvido bhri cyavanta vastave |


1.048.02c ud raya prati m snt ua coda rdho maghonm ||
1.048.03a

%/vasae/;a %/CDa/ nu de/vI jI/ra rwa?nam!,

1.048.03c

ye A?Sya Aa/cr?[e;u di/re s?mu/e n ?v/Syv?>.

1.048.03a uvso ucchc ca nu dev jr rathnm |


1.048.03c ye asy caraeu dadhrire samudre na ravasyava ||
1.048.04a

%;ae/ ye te/ yame?;u yu/te/ mnae? da/nay? sU/ry?>,

1.048.04c

Aah/ tTk{v? @;a/< k{v?tmae/ nam? g&[ait n&/[am!.

1.048.04a uo ye te pra ymeu yujate mano dnya sraya |


1.048.04c atrha tat kava e kavatamo nma gti nm ||
1.048.05a

Aa "a/ yae;e?v sU/nyuR/;a ya?it u/tI,

1.048.05c

j/ry?NtI/ v&j?n< p/dI?yt/ %Tpa?tyit p/i][?>.


90

1.048.05a gh yoeva snary u yti prabhujat |


1.048.05c jarayant vjanam padvad yata ut ptayati pakia ||
1.048.06a

iv ya s&/jit/ sm?n/< Vy1/?iwRn?> p/d< n ve/Tyaed?tI,

1.048.06c

vyae/ nik?e pi/va<s? Aaste/ Vyu?aE vaijnIvit.

1.048.06a vi y sjati samana vy a1rthina pada na vety odat |


1.048.06c vayo naki e paptivsa sate vyuau vjinvati ||
1.048.07a

@/;ayu? pra/vt/> sUyR?Syae/dy?na/dix?,

1.048.07c

z/t< rwe?i> su/gae/;a #/y< iv ya?Ty/i manu?;an!.

1.048.07a eyukta parvata sryasyodayand adhi |


1.048.07c ata rathebhi subhago iya vi yty abhi mnun ||
1.048.08a

iv?mSya nanam/ c]?se/ jg/JJyaeit?:k[aeit sU/nrI?,

1.048.08c

Ap/ e;ae? m/"aenI? ih/ta id/v %/;a %?CD/dp/ ix?>.

1.048.08a vivam asy nnma cakase jagaj jyoti koti snar |


1.048.08c apa dveo maghon duhit diva u ucchad apa sridha ||
1.048.09a

%;/ Aa a?ih a/nuna? c/Ne[? ihtidRv>,

1.048.09c

Aa/vh?NtI/ UyR/Sm_y/< saE?g< Vyu/CDNtI/ idiv?i;u.

1.048.09a ua bhhi bhnun candrea duhitar diva |


1.048.09c vahant bhry asmabhya saubhaga vyucchant diviiu ||
1.048.10a

iv?Sy/ ih a[?n/< jIv?n/< Tve iv y/CDis? sUnir,

1.048.10c

sa nae/ rwe?n b&h/ta iv?avir u/ix ic?am"e/ hv?m!.

1.048.10a vivasya hi prana jvana tve vi yad ucchasi snari |


1.048.10c s no rathena bhat vibhvari rudhi citrmaghe havam ||
1.048.11a

%;ae/ vaj/< ih v<Sv/ yi/ae manu?;e/ jne?,

1.048.11c

tena v?h su/ktae? AXv/ra~ %p/ ye Tva? g&/[iNt/ v?y>.

1.048.11a uo vja hi vasva ya citro mnue jane |


1.048.11c ten vaha sukto adhvar upa ye tv ganti vahnaya ||
91

1.048.12a

iva?Nde/va~ Aa v?h/ saem?pItye/=Ntir?]a;/STvm!,

1.048.12c

saSmasu? xa/ gaem/da?v/KWy1/?mu;ae/ vaj?< su/vIyR?m!.

1.048.12a vivn dev vaha somaptaye 'ntarikd uas tvam |


1.048.12c ssmsu dh gomad avvad ukthya1m uo vja suvryam ||
1.048.13a

ySya/ z?Ntae A/cRy/> it? /a A?]t,

1.048.13c

sa nae? r/iy< iv/va?r< su/pez?smu/;a d?datu/ suGMy?m!.

1.048.13a yasy ruanto arcaya prati bhadr adkata |


1.048.13c s no rayi vivavra supeasam u dadtu sugmyam ||
1.048.14a

ye ic/i Tvam&;?y/> pUvR? ^/tye? ju/re=v?se mih,

1.048.14c

sa n/ Staema?~ A/i g&?[Iih/ rax/sae;?> zu/e[? zae/ic;a?.

1.048.14a ye cid dhi tvm aya prva taye juhre 'vase mahi |
1.048.14c s na stom abhi ghi rdhasoa ukrea oci ||
1.048.15a

%;ae/ yd/* a/nuna/ iv ara?v&/[vae? id/v>,

1.048.15c

nae? yCDtadv&/k< p&/wu CD/idR> de?iv/ gaem?tI/ir;?>.

1.048.15a uo yad adya bhnun vi dvrv avo diva |


1.048.15c pra no yacchatd avkam pthu cchardi pra devi gomatr ia ||
1.048.16a

s< nae? ra/ya b&?h/ta iv/pe?zsa imim/va sima?i/ra,

1.048.16c

s< *u/en? iv/turae?;ae mih/ s< vajE?vaRijnIvit.

1.048.16a sa no ry bhat vivapeas mimikv sam ibhir |


1.048.16c sa dyumnena vivaturoo mahi sa vjair vjinvati ||

1.049.01a

%;ae? /ei/ra g?ih id/vi?aec/nadix?,

1.049.01c

vh?NTv/[Ps?v/ %p? Tva sae/imnae? g&/hm!.

1.049.01a uo bhadrebhir gahi diva cid rocand adhi |


1.049.01c vahantv aruapsava upa tv somino gham ||
1.049.02a

su/pez?s< su/o< rw/< ym/XySwa? %;/STvm!,


92

1.049.02c

tena? su/v?s/< jn/< ava/* ?ihtidRv>.

1.049.02a supeasa sukha ratha yam adhyasth uas tvam |


1.049.02c ten suravasa janam prvdya duhitar diva ||
1.049.03a

vy?ie pt/i[ae? i/ptu?:pdjuRin,

1.049.03c

%;/> ar?&/tU~rnu? id/vae ANte?_y/Spir?.

1.049.03a vaya cit te patatrio dvipac catupad arjuni |


1.049.03c ua prrann tr anu divo antebhyas pari ||
1.049.04a

Vyu/CDNtI/ ih r/iZmi/ivR?ma/ais? raec/nm!,

1.049.04c

ta< Tvamu?;vRsU/yvae? gI/iR> k{va? A;t.

1.049.04a vyucchant hi ramibhir vivam bhsi rocanam |


1.049.04c t tvm uar vasyavo grbhi kav ahata ||

1.050.01a

%/ Ty< ja/tve?ds< de/v< v?hiNt ke/tv?>,

1.050.01c

/ze iva?y/ sUyR?m!.

1.050.01a ud u tya jtavedasa deva vahanti ketava |


1.050.01c de vivya sryam ||
1.050.02a

Ap/ Tye ta/yvae? ywa/ n]?a yNTy/i?>,

1.050.02c

sUra?y iv/c?]se.

1.050.02a apa tye tyavo yath nakatr yanty aktubhi |


1.050.02c srya vivacakase ||
1.050.03a

A?mSy ke/tvae/ iv r/Zmyae/ jna/~ Anu?,

1.050.03c

aj?Ntae A/yae? ywa.

1.050.03a adram asya ketavo vi ramayo jan anu |


1.050.03c bhrjanto agnayo yath ||
1.050.04a

t/ri[?ivR/d?zRtae Jyaeit/:kd?is sUyR,

1.050.04c

iv/ma a?is raec/nm!.


93

1.050.04a tarair vivadarato jyotikd asi srya |


1.050.04c vivam bhsi rocanam ||
1.050.05a

/Ty'de/vana/< ivz?> /Ty''de?i;/ manu?;an!,

1.050.05c

/Tyi'v/< Sv?R/ze.

1.050.05a pratya devn via pratya ud ei mnun |


1.050.05c pratya viva svar de ||
1.050.06a

yena? pavk/ c]?sa ur/{yNt/< jna/~ Anu?,

1.050.06c

Tv< v?[/ pZy?is.

1.050.06a yen pvaka cakas bhurayanta jan anu |


1.050.06c tva varua payasi ||
1.050.07a

iv *ame?i;/ rj?Sp&/Wvha/ imma?nae A/i?>,

1.050.07c

pZy/Nma?in sUyR.

1.050.07a vi dym ei rajas pthv ah mimno aktubhi |


1.050.07c paya janmni srya ||
1.050.08a

s/ Tva? h/irtae/ rwe/ vh?iNt dev sUyR,

1.050.08c

zae/ic:ke?z< ivc][.

1.050.08a sapta tv harito rathe vahanti deva srya |


1.050.08c ocikea vicakaa ||
1.050.09a

Ayu? s/ zu/NXyuv/> sUrae/ rw?Sy n/y?>,

1.050.09c

tai?yaRit/ Svyu?ii>.

1.050.09a ayukta sapta undhyuva sro rathasya naptya |


1.050.09c tbhir yti svayuktibhi ||
1.050.10a

%/y< tm?s/Spir/ Jyaeit/:pZy?Nt/ %?rm!,

1.050.10c

de/v< de?v/a sUyR/mg?Nm/ Jyaeit?/mm!.

1.050.10a ud vaya tamasas pari jyoti payanta uttaram |


1.050.10c deva devatr sryam aganma jyotir uttamam ||
94

1.050.11a

%/*/* im?mh Aa/raeh/u?ra/< idv?m!,

1.050.11c

/ae/g< mm? sUyR hir/ma[?< c nazy.

1.050.11a udyann adya mitramaha rohann uttar divam |


1.050.11c hdrogam mama srya harima ca naya ||
1.050.12a

zuke?;u me hir/ma[?< raep/[aka?su dXmis,

1.050.12c

Awae? hair/ve;u? me hir/ma[/< in d?Xmis.

1.050.12a ukeu me harima ropaksu dadhmasi |


1.050.12c atho hridraveu me harima ni dadhmasi ||
1.050.13a

%d?gad/yma?id/Tyae ive?n/ sh?sa s/h,

1.050.13c

i/;Nt/< m?< r/Nxy/Nmae A/h< i?;/te r?xm!.

1.050.13a ud agd ayam dityo vivena sahas saha |


1.050.13c dviantam mahya randhayan mo aha dviate radham ||

1.051.01a

A/i Ty< me/;< pu?/tm&/iGmy/imN?< gI/iRm?Rdta/ vSvae? A[R/vm!,

1.051.01c

ySy/ *avae/ n iv/cr?iNt/ manu?;a u/je m<ih?m/i iv?mcRt.

1.051.01a abhi tyam meam puruhtam gmiyam indra grbhir madat vasvo aravam |
1.051.01c yasya dyvo na vicaranti mnu bhuje mahiham abhi vipram arcata ||
1.051.02a

A/Im?vNvNSvi/imU/tyae?=Ntir]/a< tiv?;Ii/rav&?tm!,

1.051.02c

#N/< d]a?s \/vae? md/Cyut?< z/t?tu/< jv?nI sU/n&ta?ht!.

1.051.02a abhm avanvan svabhiim tayo 'ntarikapr tavibhir vtam |


1.051.02c indra daksa bhavo madacyuta atakratu javan sntruhat ||
1.051.03a

Tv< gae/mi?rae_yae=v&[ae/rpae/ta?ye z/t?re;u gatu/ivt!,

1.051.03c

s/sen? icim/daya?vhae/ vSva/javi?< vavsa/nSy? n/tRy?n!.

1.051.03a tva gotram agirobhyo 'vor apottraye atadureu gtuvit |


1.051.03c sasena cid vimadyvaho vasv jv adri vvasnasya nartayan ||
1.051.04a

Tvm/pam?ip/xana?v&[ae/rpaxa?ry/> pvR?te/ danu?m/su?,


95

1.051.04c

v&/< yid?N/ zv/sav?xI/rih/maidTsUyR?< id/Vyarae?hyae /ze.

1.051.04a tvam apm apidhnvor apdhraya parvate dnumad vasu |


1.051.04c vtra yad indra avasvadhr ahim d it srya divy rohayo de ||
1.051.05a

Tv< ma/yai/rp? ma/iynae?=xm> Sv/xai/yeR Aix/ zua/vju?t,

1.051.05c

Tv< ipae?n&Rm[/> a?j/> pur/> \/ija?n< dSyu/hTye?:vaivw.

1.051.05a tvam mybhir apa myino 'dhama svadhbhir ye adhi uptv ajuhvata |
1.051.05c tvam pipror nmaa prruja pura pra jivna dasyuhatyev vitha ||
1.051.06a

Tv< kTs?< zu:[/hTye?:vaiv/war?Nxyae=itiw/Gvay/ zMb?rm!,

1.051.06c

m/haNt?< icdbuR/d< in ?mI> p/da s/nade/v d?Syu/hTya?y ji};e.

1.051.06a tva kutsa uahatyev vithrandhayo 'tithigvya ambaram |


1.051.06c mahnta cid arbuda ni kram pad sand eva dasyuhatyya jajie ||
1.051.07a

Tve iva/ tiv?;I s/(?iG"/ta tv/ rax?> saempI/way? h;Rte,

1.051.07c

tv/ v?iikte ba/aeihR/tae v&/a zae/rv/ iva?in/ v&:{ya?.

1.051.07a tve viv tavi sadhryag ghit tava rdha somapthya harate |
1.051.07c tava vajra cikite bhvor hito vc atror ava vivni vy ||
1.051.08a

iv ja?nI/ayaR/Nye c/ dSy?vae b/ihR:m?te rNxya/ zas?d/tan!,

1.051.08c

zakI? v/ yj?manSy caeid/ta ivea te? sx/made?;u cakn.

1.051.08a vi jnhy ryn ye ca dasyavo barhimate randhay sad avratn |


1.051.08c k bhava yajamnasya codit vivet t te sadhamdeu ckana ||
1.051.09a

Anu?tay r/Nxy/p?tana/Ui/irN?> /wy/na?uv>,

1.051.09c

v&/Sy? ic/xR?tae/ *aimn?]t/ Stva?nae v/ae iv j?"an s/<idh?>.

1.051.09a anuvratya randhayann apavratn bhbhir indra nathayann anbhuva |


1.051.09c vddhasya cid vardhato dym inakata stavno vamro vi jaghna sandiha ||
1.051.10a

t]/*? %/zna/ sh?sa/ shae/ iv raed?sI m/Jmna? baxte/ zv?>,

1.051.10c

Aa Tva/ vat?Sy n&m[ae mnae/yuj/ Aa pUyR?ma[mvh/i v?>.

1.051.10a takad yat ta uan sahas saho vi rodas majman bdhate ava |
96

1.051.10c tv vtasya nmao manoyuja pryamam avahann abhi rava ||


1.051.11a

miNd?/ y/zne? ka/Vye sca/~ #Nae? v/ v?/traix? itit,

1.051.11c

%/ae y/iy< inr/p> aet?sas&j/i zu:[?Sy <ih/ta @e?ry/Tpur?>.

1.051.11a mandia yad uane kvye sac indro vak vakutardhi tihati |
1.051.11c ugro yayi nir apa srotassjad vi uasya dhit airayat pura ||
1.051.12a

Aa Sma/ rw?< v&;/pa[e?;u itis zayaR/tSy/ &?ta/ ye;u/ mNd?se,

1.051.12c

#N/ ywa? su/tsae?me;u ca/knae?=n/vaR[</ aek/ma rae?hse id/iv.

1.051.12a sm ratha vapeu tihasi rytasya prabht yeu mandase |


1.051.12c indra yath sutasomeu ckano 'narva lokam rohase divi ||
1.051.13a

Ad?da/ AaR?< mh/te v?c/Syve? k/]Iv?te v&c/yaim?N suNv/te,

1.051.13c

mena?vae v&;[/Sy? sutae/ ivea te/ sv?ne;u /vaCya?.

1.051.13a adad arbhm mahate vacasyave kakvate vcaym indra sunvate |


1.051.13c menbhavo vaavasya sukrato vivet t te savaneu pravcy ||
1.051.14a

#Nae? Aaiy su/Xyae? inre/ke p/e;u/ Staemae/ yaeR/ n yUp?>,

1.051.14c

A//yugR/VyU r?w/yuvR?sU/yuirN/ #a/y> ]?yit y/Nta.

1.051.14a indro aryi sudhyo nireke pajreu stomo duryo na ypa |


1.051.14c avayur gavy rathayur vasyur indra id rya kayati prayant ||
1.051.15a

#/d< nmae? v&;/ay? Sv/raje? s/Tyzu?:may t/vse?=vaic,

1.051.15c

A/iSmi?N v&/jne/ svR?vIra/> SmTsU/iri/Stv/ zmR?NSyam.

1.051.15a ida namo vabhya svarje satyaumya tavase 'vci |


1.051.15c asminn indra vjane sarvavr smat sribhis tava arman syma ||

1.052.01a

Ty< su me/;< m?hya Sv/ivRd?< z/t< ySy? su/_v?> sa/kmIr?te,

1.052.01c

ATy/< n vaj?< hvn/Syd/< rw/meN?< vv&Tya/mv?se suv&/ii?>.

1.052.01a tya su meam mahay svarvida ata yasya subhva skam rate |
1.052.01c atya na vja havanasyada ratham endra vavtym avase suvktibhi ||
97

1.052.02a

s pvR?tae/ n x/[e/:vCyu?t> s/h?mUit/Stiv?;I;u vav&xe,

1.052.02c

#Nae/ y/mv?xIdI/v&t?mu/[aR?<is/ jR?;a[ae/ ANx?sa.

1.052.02a sa parvato na dharuev acyuta sahasramtis taviu vvdhe |


1.052.02c indro yad vtram avadhn nadvtam ubjann arsi jarho andhas ||
1.052.03a

s ih /rae /ir;u? v/ ^x?in c/Nbu?ae/ md?v&ae mnI/i;i?>,

1.052.03c

#N/< tm?e Svp/Syya? ix/ya m<ih?rait/< s ih pi/rNx?s>.

1.052.03a sa hi dvaro dvariu vavra dhani candrabudhno madavddho manibhi |


1.052.03c indra tam ahve svapasyay dhiy mahiharti sa hi paprir andhasa ||
1.052.04a

Aa y< p&/[iNt? id/iv s?bihR;> smu/< n su/_v1/?> Sva A/i?y>,

1.052.04c

t< v&?/hTye/ Anu? tSwu/ty/> zu:ma/ #N?mva/ta A?tPsv>.

1.052.04a yam panti divi sadmabarhia samudra na subhva1 sv abhiaya |


1.052.04c ta vtrahatye anu tasthur taya um indram avt ahrutapsava ||
1.052.05a

A/i Svv&?i/< mde? ASy/ yuXy?tae r/vIir?v v/[e s?u/ty?>,

1.052.05c

#Nae/ y/I x&/;ma?[ae/ ANx?sa i/n/lSy? pir/xI~ir?v i/t>.

1.052.05a abhi svavim made asya yudhyato raghvr iva pravae sasrur taya |
1.052.05c indro yad vajr dhamo andhas bhinad valasya paridhr iva trita ||
1.052.06a

prI?< "&/[a c?rit itiTv/;e zvae/=pae v&/TvI rj?sae bu/maz?yt!,

1.052.06c

v&/Sy/ yT?v/[e /g&Ri?nae inj/"Nw/ hNvae?irN tNy/tum!.

1.052.06a par gh carati titvie avo 'po vtv rajaso budhnam ayat |
1.052.06c vtrasya yat pravae durgbhivano nijaghantha hanvor indra tanyatum ||
1.052.07a

/d< n ih Tva? Ny&/;NTyU/mRyae/ a?[IN/ tv/ yain/ vxR?na,

1.052.07c

Tva? ice/ yuJy?< vav&xe/ zv?St/t]/ v?m/iU?Tyaejsm!.

1.052.07a hrada na hi tv nyanty rmayo brahmndra tava yni vardhan |


1.052.07c tva cit te yujya vvdhe avas tataka vajram abhibhtyojasam ||
1.052.08a

j/"/Nva~ %/ hir?i> sM&tt/ivN? v&/< mnu?;e gatu/y/p>,


98

1.052.08c

Ay?CDwa ba/aevR?may/smxa?ryae id/Vya sUyR?< /ze.

1.052.08a jaghanv u haribhi sambhtakratav indra vtram manue gtuyann apa |


1.052.08c ayacchath bhvor vajram yasam adhrayo divy srya de ||
1.052.09a

b&/hTSv?N/mm?v/*/KWy1/?mk?{vt i/ysa/ raeh?[< id/v>,

1.052.09c

yNmanu?;xna/ #N?mU/ty/> Sv?n&R/;acae? m/tae=m?d/nu?.

1.052.09a bhat svacandram amavad yad ukthya1m akvata bhiyas rohaa diva |
1.052.09c yan mnuapradhan indram taya svar nco maruto 'madann anu ||
1.052.10a

*aEi?d/Syam?va/~ Ahe?> Sv/nadyae?yvIi/ysa/ v? #N te,

1.052.10c

v&/Sy/ y?xa/nSy? raedsI/ mde? su/tSy/ zv/sai?n/iCDr?>.

1.052.10a dyau cid asymav ahe svand ayoyavd bhiyas vajra indra te |
1.052.10c vtrasya yad badbadhnasya rodas made sutasya avasbhinac chira ||
1.052.11a

yidivN? p&iw/vI dz?uij/rha?in/ iva? t/tn?Nt k/y?>,

1.052.11c

Aah? te m"v/iNvu?t/< shae/ *amnu/ zv?sa b/hR[a? uvt!.

1.052.11a yad in nv indra pthiv daabhujir ahni viv tatananta kaya |


1.052.11c atrha te maghavan viruta saho dym anu avas barha bhuvat ||
1.052.12a

Tvm/Sy pa/re rj?sae/ Vyae?mn/> SvU?Tyaeja/ Av?se x&;Nmn>,

1.052.12c

c/k/;e Uim?< it/man/maej?sae/=p> Sv?> pir/Ure/:ya idv?m!.

1.052.12a tvam asya pre rajaso vyomana svabhtyoj avase dhanmana |


1.052.12c cake bhmim pratimnam ojaso 'pa sva paribhr ey divam ||
1.052.13a

Tv< u?v> it/man?< p&iw/Vya \/:vvI?rSy b&h/t> pit?UR>,

1.052.13c

iv/maa? A/Ntir?]< mih/Tva s/Tym/a nik?r/NySTvava?n!.

1.052.13a tvam bhuva pratimnam pthivy vavrasya bhata patir bh |


1.052.13c vivam pr antarikam mahitv satyam addh nakir anyas tvvn ||
1.052.14a

n ySy/ *ava?p&iw/vI Anu/ Vycae/ n isNx?vae/ rj?sae/ ANt?man/zu>,

1.052.14c

naet Svv&?i/< mde? ASy/ yuXy?t/ @kae? A/Ny?k;/e iv?manu/;k.

1.052.14a na yasya dyvpthiv anu vyaco na sindhavo rajaso antam nau |


99

1.052.14c nota svavim made asya yudhyata eko anyac cake vivam nuak ||
1.052.15a

AacR/? m/t/> siSm?a/jaE ive? de/vasae? Amd/nu? Tva,

1.052.15c

v&/Sy/ y?i/mta? v/xen/ in Tvim?N/ Tya/n< j/"Nw?.

1.052.15a rcann atra maruta sasminn jau vive devso amadann anu tv |
1.052.15c vtrasya yad bhimat vadhena ni tvam indra praty na jaghantha ||

1.053.01a

NyU/3/? ;u vac/< m/he ?ramhe/ igr/ #Na?y/ sd?ne iv/vSv?t>,

1.053.01c

nU ic/i r?< ss/taim/vaiv?d/ ?u/itR?iv[ae/de;?u zSyte.

1.053.01a ny 3 u vcam pra mahe bharmahe gira indrya sadane vivasvata |


1.053.01c n cid dhi ratna sasatm ivvidan na duutir draviodeu asyate ||
1.053.02a

/rae A?Sy /r #?N/ gaer?is /rae yv?Sy/ vsu?n #/nSpit?>,

1.053.02c

iz/]a/n/r> /idvae/ Aka?mkzRn/> soa/ sio?_y/Stim/d< g&?[Imis.

1.053.02a duro avasya dura indra gor asi duro yavasya vasuna inas pati |
1.053.02c iknara pradivo akmakarana sakh sakhibhyas tam ida gmasi ||
1.053.03a

zcI?v #N puk(umm/ tveid/dm/it?eikte/ vsu?,

1.053.03c

At?> s/<g&_ya?iUt/ Aa ?r/ ma Tva?y/tae j?ir/tu> kam?mUnyI>.

1.053.03a acva indra purukd dyumattama taved idam abhita cekite vasu |
1.053.03c ata sagbhybhibhta bhara m tvyato jaritu kmam nay ||
1.053.04a

@/i*uRi?> su/mna? @/iirN?iinRNxa/nae Am?it/< gaei?r/ina?,

1.053.04c

#Ne?[/ dSyu?< d/ry?Nt/ #N?iyuR/te?;s/> sim/;a r?emih.

1.053.04a ebhir dyubhi suman ebhir indubhir nirundhno amati gobhir avin |
1.053.04c indrea dasyu darayanta indubhir yutadveasa sam i rabhemahi ||
1.053.05a

sim?N ra/ya sim/;a r?emih/ s< vaje?i> pu/NEr/i*u?i>,

1.053.05c

s< de/Vya m?Tya vI/rzu?:mya/ gaeA?/yaa?vTya remih.

1.053.05a sam indra ry sam i rabhemahi sa vjebhi purucandrair abhidyubhi |


1.053.05c sa devy pramaty vraumay goagrayvvaty rabhemahi ||
100

1.053.06a

te Tva/ mda? Amd/Ntain/ v&:{ya/ te saema?sae v&/hTye?;u sTpte,

1.053.06c

yTka/rve/ dz? v&/a{y?/it b/ihR:m?te/ in s/ha?i[ b/hRy?>.

1.053.06a te tv mad amadan tni vy te somso vtrahatyeu satpate |


1.053.06c yat krave daa vtry aprati barhimate ni sahasri barhaya ||
1.053.07a

yu/xa yux/mup/ "ede?i; x&:[u/ya pu/ra pur/< sim/d< h/<Syaej?sa,

1.053.07c

nMya/ yid?N/ sOya? pra/vit? inb/hRyae/ nmu?ic/< nam? ma/iyn?m!.

1.053.07a yudh yudham upa ghed ei dhuy pur pura sam ida hasy ojas |
1.053.07c namy yad indra sakhy parvati nibarhayo namuci nma myinam ||
1.053.08a

Tv< kr?mu/t p/[Ry?< vxI/Steij?yaitiw/GvSy? vtR/nI,

1.053.08c

Tv< z/ta v?dSyain/Tpurae?=nanu/d> pir?;Uta \/ij?na.

1.053.08a tva karajam uta paraya vadhs tejihaytithigvasya vartan |


1.053.08c tva at vagdasybhinat puro 'nnuda parit jivan ||
1.053.09a

Tvme/ta?n/ra}ae/ idRza?b/Nxuna? su/v?saepj/Gmu;?>,

1.053.09c

;/i< s/ha? nv/it< nv? u/tae in c/e[/ rWya? /:pda?v&[k.

1.053.09a tvam et janarjo dvir dabandhun suravasopajagmua |


1.053.09c ai sahasr navati nava ruto ni cakrea rathy dupadvak ||
1.053.10a

Tvma?ivw su/v?s/< tvae/iti/Stv/ am?iirN/ tUvR?ya[m!,

1.053.10c

Tvm?SmE/ kTs?mitiw/Gvma/yu< m/he ra}e/ yUne? ArNxnay>.

1.053.10a tvam vitha suravasa tavotibhis tava trmabhir indra trvayam |


1.053.10c tvam asmai kutsam atithigvam yum mahe rje yne arandhanya ||
1.053.11a

y %/cI?N de/vgae?pa/> soa?ySte iz/vt?ma/ Asa?m,

1.053.11c

Tva< Stae?;am/ Tvya? su/vIra/ a"I?y/ Aayu?> t/r< dxa?na>.

1.053.11a ya udcndra devagop sakhyas te ivatam asma |


1.053.11c tv stoma tvay suvr drghya yu pratara dadhn ||

1.054.01a

ma nae? A/iSmNm?"vNp&/TSv<h?is n/ih te/ ANt/> zv?s> prI/[ze?,


101

1.054.01c

A?Ndyae n/*ae/3/? rae?v/na? k/wa n ]ae/[IiR/ysa/ sma?rt.

1.054.01a m no asmin maghavan ptsv ahasi nahi te anta avasa parae |


1.054.01c akrandayo nadyo3 roruvad van kath na kor bhiyas sam rata ||
1.054.02a

AcaR? z/ay? za/ikne/ zcI?vte z&/{vNt/imN?< m/hy?/i u?ih,

1.054.02c

yae x&/:[una/ zv?sa/ raed?sI %/e v&;a? v&;/Tva v&?;/ae Ny&/te?.

1.054.02a arc akrya kine acvate vantam indram mahayann abhi uhi |
1.054.02c yo dhun avas rodas ubhe v vatv vabho nyjate ||
1.054.03a

AcaR? id/ve b&?h/te zU/:y<1/? vc/> Sv]?/< ySy? x&;/tae x&/;Nmn?>,

1.054.03c

b&/hC?va/ Asu?rae b/hR[a? k/t> pu/rae hir?_ya< v&;/ae rwae/ ih ;>.

1.054.03a arc dive bhate ya1 vaca svakatra yasya dhato dhan mana |
1.054.03c bhacchrav asuro barha kta puro haribhy vabho ratho hi a ||
1.054.04a

Tv< id/vae b&?h/t> sanu? kaep/yae=v/ Tmna? x&;/ta zMb?r< int!,

1.054.04c

yNma/iynae? /iNdnae? m/iNdna? x&/;iCD/ta< g?iStm/zin?< p&t/Nyis?.

1.054.04a tva divo bhata snu kopayo 'va tman dhat ambaram bhinat |
1.054.04c yan myino vrandino mandin dhac chit gabhastim aanim ptanyasi ||
1.054.05a

in y/[i]? s/nSy? mU/xRin/ zu:[?Sy ic+/iNdnae/ rae?v/na?,

1.054.05c

a/cIne?n/ mn?sa b/hR[a?vta/ yd/*a ic?Tk/[v/> kSTva/ pir?.

1.054.05a ni yad vaki vasanasya mrdhani uasya cid vrandino roruvad van |
1.054.05c prcnena manas barhavat yad ady cit kava kas tv pari ||
1.054.06a

Tvma?ivw/ nyR?< tu/vRz/< y/< Tv< tu/vIRit?< v/Yy?< zttae,

1.054.06c

Tv< rw/met?z/< kTVye/ xne/ Tv< purae? nv/it< d?Myae/ nv?.

1.054.06a tvam vitha narya turvaa yadu tva turvti vayya atakrato |
1.054.06c tva ratham etaa ktvye dhane tvam puro navati dambhayo nava ||
1.054.07a

s "a/ raja/ sTp?it> zUzuv/nae? ra/th?Vy/> it/ y> zas/imNv?it,

1.054.07c

%/Kwa va/ yae A?ig&/[ait/ rax?sa/ danu?rSma/ %p?ra ipNvte id/v>.

1.054.07a sa gh rj satpati uvaj jano rtahavya prati ya sam invati |


102

1.054.07c ukth v yo abhigti rdhas dnur asm upar pinvate diva ||


1.054.08a

As?m< ]/ms?ma mnI/;a sae?m/pa Ap?sa sNtu/ neme?,

1.054.08c

ye t? #N d/;ae? v/xRy?iNt/ mih? ]/< Swiv?r/< v&:{y?< c.

1.054.08a asama katram asam man pra somap apas santu neme |
1.054.08c ye ta indra daduo vardhayanti mahi katra sthavira vya ca ||
1.054.09a

tu_yede/te b?/la Ai?GxamU/;d?m/sa #?N/pana?>,

1.054.09c

Vy?uih t/pRya/ kam?me;a/mwa/ mnae? vsu/deya?y k:v.

1.054.09a tubhyed ete bahul adridugdh camada camas indrapn |


1.054.09c vy anuhi tarpay kmam em ath mano vasudeyya kva ||
1.054.10a

A/pam?it/[?r/< tmae/=Ntv&R/Sy? j/Qre?;/u pvR?t>,

1.054.10c

A/IimNae? n/*ae? v/i[a? ih/ta iva? Anu/a> ?v/[e;u? ijte.

1.054.10a apm atihad dharuahvara tamo 'ntar vtrasya jahareu parvata |


1.054.10c abhm indro nadyo vavri hit viv anuh pravaeu jighnate ||
1.054.11a

s zev&?x/mix? xa *u/m/Sme mih? ]/< j?na/;ai?N/ tVy?m!,

1.054.11c

r]a? c nae m/"aen?> pa/ih sU/rIa/ye c? n> Svp/Tya #/;e xa?>.

1.054.11a sa evdham adhi dh dyumnam asme mahi katra jan indra tavyam |
1.054.11c rak ca no maghona phi srn rye ca na svapaty ie dh ||

1.055.01a

id/vi?dSy vir/ma iv p?w/ #N/< n m/a p&?iw/vI c/n it?,

1.055.01c

I/mStuiv?:ma;R/i[_y? Aat/p> izzI?te/ v/< tej?se/ n v<s?g>.

1.055.01a diva cid asya varim vi papratha indra na mahn pthiv cana prati |
1.055.01c bhmas tuvim caraibhya tapa ite vajra tejase na vasaga ||
1.055.02a

sae A?[R/vae n n/*?> smu/iy/> it? g&_[ait/ ivi?ta/ vrI?mi>,

1.055.02c

#N/> saem?Sy pI/tye? v&;ayte s/naTs yu/Xm Aaej?sa pnSyte.

1.055.02a so aravo na nadya samudriya prati gbhti virit varmabhi |


1.055.02c indra somasya ptaye vyate sant sa yudhma ojas panasyate ||
103

1.055.03a

Tv< tim?N/ pvR?t/< n aej?se m/hae n&/M[Sy/ xmR?[aimrJyis,

1.055.03c

vI/yeR?[ de/vtait? ceikte/ iv?Sma %/> kmR?[e pu/raeih?t>.

1.055.03a tva tam indra parvata na bhojase maho nmasya dharmam irajyasi |
1.055.03c pra vryea devatti cekite vivasm ugra karmae purohita ||
1.055.04a

s #ne? nm/Syui?vRcSyte/ ca/ jne?;u uva/[ #?iN/ym!,

1.055.04c

v&;a/ DN?Rvit hyR/tae v&;a/ ]eme?[/ xena?< m/"va/ yidNv?it.

1.055.04a sa id vane namasyubhir vacasyate cru janeu prabruva indriyam |


1.055.04c v chandur bhavati haryato v kemea dhenm maghav yad invati ||
1.055.05a

s #Nm/hain? sim/wain? m/Jmna? k/[aeit? yu/Xm Aaej?sa/ jne?_y>,

1.055.05c

Axa? c/n ?xit/ iTv;I?mt/ #Na?y/ v?< in/"in?te v/xm!.

1.055.05a sa in mahni samithni majman koti yudhma ojas janebhya |


1.055.05c adh cana rad dadhati tvimata indrya vajra nighanighnate vadham ||
1.055.06a

s ih ?v/Syu> sd?nain k/ima? m/ya v&?xa/n Aaej?sa ivna/zy?n!,

1.055.06c

JyaetI?<i; k/{v?v&/kai[/ yJy/ve=v? su/tu/> stR/va A/p> s&?jt!.

1.055.06a sa hi ravasyu sadanni ktrim kmay vdhna ojas vinayan |


1.055.06c jyoti kvann avki yajyave 'va sukratu sartav apa sjat ||
1.055.07a

da/nay/ mn?> saempavStu te/=vaRa/ hrI? vNdnu/da k?ix,

1.055.07c

yim?as/> sar?wyae/ y #?N te/ n Tva/ keta/ Aa d?uviNt/ U[R?y>.

1.055.07a dnya mana somapvann astu te 'rvc har vandanarud kdhi |


1.055.07c yamihsa srathayo ya indra te na tv ket dabhnuvanti bhraya ||
1.055.08a

A?i]t/< vsu? ibi;R/ hSt?yae/r;a?h/< sh?St/NvE u/tae d?xe,

1.055.08c

Aav&?tasae=v/tasae/ n k/t&Ri?St/nU;u? te/ t?v #N/ Ur?y>.

1.055.08a aprakita vasu bibhari hastayor aha sahas tanvai ruto dadhe |
1.055.08c vtso 'vatso na kartbhis tanu te kratava indra bhraya ||

1.056.01a

@/; pU/vIRrv/ tSy? c/i;ae=Tyae/ n yae;a/mud?y<St u/vRi[?>,


104

1.056.01c

d]?< m/he pa?yyte ihr/{yy/< rw?ma/v&Tya/ hir?yaeg/m&_v?sm!.

1.056.01a ea pra prvr ava tasya camrio 'tyo na yom ud ayasta bhurvai |
1.056.01c dakam mahe pyayate hirayaya ratham vty hariyogam bhvasam ||
1.056.02a

t< gU/tRyae? nem/i;/> prI?[s> smu/< n s/<cr?[e sin/:yv?>,

1.056.02c

pit/< d]?Sy iv/dw?Sy/ nU shae? ig/ir< n ve/na Aix? raeh/ tej?sa.

1.056.02a ta grtayo nemannia parasa samudra na sacarae saniyava |


1.056.02c pati dakasya vidathasya n saho giri na ven adhi roha tejas ||
1.056.03a

s tu/vRi[?mR/ha~ A?re/[u paE<Sye? ig/re&R/inR a?jte tu/ja zv?>,

1.056.03c

yen/ zu:[?< ma/iyn?may/sae mde? / Aa/U;u? ra/my/i dam?in.

1.056.03a sa turvair mah areu pausye girer bhir na bhrjate tuj ava |
1.056.03c yena uam myinam yaso made dudhra bhu rmayan ni dmani ||
1.056.04a

de/vI yid/ tiv?;I/ Tvav&?xae/ty/ #N/< is;?yu/;s/< n sUyR?>,

1.056.04c

yae x&/:[una/ zv?sa/ bax?te/ tm/ #y?itR re/[u< b&/hd?hRir/:vi[?>.

1.056.04a dev yadi tavi tvvdhotaya indra siakty uasa na srya |


1.056.04c yo dhun avas bdhate tama iyarti reum bhad arharivai ||
1.056.05a

iv yi/rae x/[/mCyu?t/< rjae=it?ipae id/v Aata?su b/hR[a?,

1.056.05c

Sv?mIRhe/ yNmd? #N/ h:yaRh?Nv&/< inr/pamaE?ae A[R/vm!.

1.056.05a vi yat tiro dharuam acyuta rajo 'tihipo diva tsu barha |
1.056.05c svarmhe yan mada indra haryhan vtra nir apm aubjo aravam ||
1.056.06a

Tv< id/vae x/[?< ix;/ Aaej?sa p&iw/Vya #?N/ sd?ne;u/ maih?n>,

1.056.06c

Tv< su/tSy/ mde? Air[a A/pae iv v&/Sy? s/mya? pa/:ya?j>.

1.056.06a tva divo dharua dhia ojas pthivy indra sadaneu mhina |
1.056.06c tva sutasya made ari apo vi vtrasya samay pyruja ||

1.057.01a

m<ih?ay b&h/te b&/h?ye s/Tyzu?:may t/vse? m/it< ?re,

1.057.01c

A/paim?v v/[e ySy? /xRr/< raxae? iv/ayu/ zv?se/ Apa?v&tm!.


105

1.057.01a pra mahihya bhate bhadraye satyaumya tavase matim bhare |


1.057.01c apm iva pravae yasya durdhara rdho vivyu avase apvtam ||
1.057.02a

Ax? te/ iv/mnu? hasid/y/ Aapae? in/ev/ sv?na h/iv:m?t>,

1.057.02c

yTpvR?te/ n s/mzI?t hyR/t #N?Sy/ v/> iw?ta ihr/{yy?>.

1.057.02a adha te vivam anu hsad iaya po nimneva savan havimata |


1.057.02c yat parvate na samata haryata indrasya vajra nathit hirayaya ||
1.057.03a

A/SmE I/may/ nm?sa/ sm?Xv/r %;ae/ n zu?/ Aa ?ra/ pnI?yse,

1.057.03c

ySy/ xam/ v?se/ name?iN/y< Jyaeit/rka?ir h/irtae/ nay?se.

1.057.03a asmai bhmya namas sam adhvara uo na ubhra bhar panyase |


1.057.03c yasya dhma ravase nmendriya jyotir akri harito nyase ||
1.057.04a

#/me t? #N/ te v/y< pu?ut/ ye Tva/r_y/ cra?mis Uvsae,

1.057.04c

n/ih Tvd/Nyae ig?vR[ae/ igr/> s"?T]ae/[Iir?v/ it? nae hyR/ tc?>.

1.057.04a ime ta indra te vayam puruuta ye tvrabhya carmasi prabhvaso |


1.057.04c nahi tvad anyo girvao gira saghat kor iva prati no harya tad vaca ||
1.057.05a

Uir? t #N vI/y1/? tv? SmSy/Sy Stae/tum?R"v/Nkam/ma p&?[,

1.057.05c

Anu? te/ *aEb&R?h/tI vI/yR?< mm #/y< c? te p&iw/vI ne?m/ Aaej?se.

1.057.05a bhri ta indra vrya1 tava smasy asya stotur maghavan kmam pa |
1.057.05c anu te dyaur bhat vryam mama iya ca te pthiv nema ojase ||
1.057.06a

Tv< tim?N/ pvR?t< m/hamu/< ve?[ viNpvR/z?kitRw,

1.057.06c

Ava?s&jae/ inv&?ta/> stR/va A/p> s/a iv?< dix;e/ kev?l/< sh?>.

1.057.06a tva tam indra parvatam mahm uru vajrea vajrin parvaa cakartitha |
1.057.06c avsjo nivt sartav apa satr viva dadhie kevala saha ||

1.058.01a

nU ic?Tshae/ja A/m&tae/ in tu?Ndte/ haeta/ y/tae A?vi/vSv?t>,

1.058.01c

iv saix?ei> p/iwI/ rjae? mm/ Aa de/vta?ta h/iv;a? ivvasit.

1.058.01a n cit sahoj amto ni tundate hot yad dto abhavad vivasvata |
1.058.01c vi sdhihebhi pathibh rajo mama devatt havi vivsati ||
106

1.058.02a

Aa Svm? yu/vma?nae A/jr?St&/:v?iv/:y?t/se;u? itit,

1.058.02c

ATyae/ n p&/< u?i;/tSy? raecte id/vae n sanu? St/ny?icdt!.

1.058.02a svam adma yuvamno ajaras tv aviyann ataseu tihati |


1.058.02c atyo na pham pruitasya rocate divo na snu stanayann acikradat ||
1.058.03a

a/[a /ei/vRsu?i> pu/raeih?tae/ haeta/ in;?ae riy/;am?TyR>,

1.058.03c

rwae/ n iv/v&?sa/n Aa/yu;u/ Vya?nu/;GvayaR? de/v \?{vit.

1.058.03a kr rudrebhir vasubhi purohito hot niatto rayi amartya |


1.058.03c ratho na vikv jasna yuu vy nuag vry deva vati ||
1.058.04a

iv vat?jUtae At/se;u? itte/ v&wa? ju/i/> s&{ya? tuiv/:vi[?>,

1.058.04c

t&/;u yd?e v/innae? v&;a/yse? k/:[< t/ @m/ z?meR Ajr.

1.058.04a vi vtajto ataseu tihate vth juhbhi sy tuvivai |


1.058.04c tu yad agne vanino vyase ka ta ema ruadrme ajara ||
1.058.05a

tpu?jRMae/ vn/ Aa vat?caeidtae yU/we n sa/a~ Av? vait/ v<s?g>,

1.058.05c

A/i/j/i]?t/< paj?sa/ rj? Swa/tu/rw?< yte pt/i[?>.

1.058.05a tapurjambho vana vtacodito ythe na shv ava vti vasaga |


1.058.05c abhivrajann akitam pjas raja sthtu caratham bhayate patatria ||
1.058.06a

d/xu:qva/ &g?vae/ manu?;e/:va r/iy< n ca?< su/hv/< jne?_y>,

1.058.06c

haeta?rme/ Ait?iw/< vre?{y< im/< n zev?< id/Vyay/ jNm?ne.

1.058.06a dadhu v bhgavo mnuev rayi na cru suhava janebhya |


1.058.06c hotram agne atithi vareyam mitra na eva divyya janmane ||
1.058.07a

haeta?r< s/ ju/ae/3/? yij?/< y< va/"tae? v&/[te? AXv/re;u?,

1.058.07c

A/i< ive?;amr/it< vsU?na< sp/yaRim/ y?sa/ yaim/ r?m!.

1.058.07a hotra sapta juhvo3 yajiha ya vghato vate adhvareu |


1.058.07c agni vivem arati vasn saparymi prayas ymi ratnam ||
1.058.08a

AiCD?a sUnae shsae nae A/* Stae/t&_yae? immh/> zmR? yCD,


107

1.058.08c

Ae? g&/[Nt/m<h?s %/:yaejaeR? npaTpU/iRray?sIi>.

1.058.08a acchidr sno sahaso no adya stotbhyo mitramaha arma yaccha |


1.058.08c agne gantam ahasa uruyorjo napt prbhir yasbhi ||
1.058.09a

va/ v?w< g&[/te iv?avae/ va? m"vNm/"v?(/> zmR?,

1.058.09c

%//:yae/ A<h?sae g&/[Nt?< a/tmR/]U ix/yav?sujRgMyat!.

1.058.09a bhav vartha gate vibhvo bhav maghavan maghavadbhya arma |


1.058.09c uruygne ahaso gantam prtar mak dhiyvasur jagamyt ||

1.059.01a

v/ya #d?e A/y?Ste A/Nye Tve ive? A/m&ta? madyNte,

1.059.01c

vEa?nr/ nai?ris i]tI/na< SwU[?ev/ jna?~ %p/im*?yNw.

1.059.01a vay id agne agnayas te anye tve vive amt mdayante |


1.059.01c vaivnara nbhir asi kitn stheva jan upamid yayantha ||
1.059.02a

mU/xaR id/vae nai?r/i> p&?iw/Vya Awa?vdr/tI raed?Syae>,

1.059.02c

t< Tva? de/vasae?=jnyNt de/v< vEa?nr/ Jyaeit/irdayaR?y.

1.059.02a mrdh divo nbhir agni pthivy athbhavad arat rodasyo |


1.059.02c ta tv devso 'janayanta deva vaivnara jyotir id ryya ||
1.059.03a

Aa sUyeR/ n r/Zmyae? u/vasae? vEan/re d?ixre/=a vsU?in,

1.059.03c

ya pvR?te/:vae;?xI:v/Psu ya manu?;e/:vis/ tSy/ raja?.

1.059.03a srye na ramayo dhruvso vaivnare dadhire 'gn vasni |


1.059.03c y parvatev oadhv apsu y mnuev asi tasya rj ||
1.059.04a

b&/h/tI #?v sU/nve/ raed?sI/ igrae/ haeta? mnu/:yae/3/? n d]?>,

1.059.04c

Sv?vRte s/Tyzu?:may pU/vIRvER?an/ray/ n&t?may y/I>.

1.059.04a bhat iva snave rodas giro hot manuyo3 na daka |


1.059.04c svarvate satyaumya prvr vaivnarya ntamya yahv ||
1.059.05a

id/vi?e b&h/tae ja?tvedae/ vEa?nr/ ir?irce mih/Tvm!,

1.059.05c

raja? kI/nam?is/ manu?;I[a< yu/xa de/ve_yae/ vir?vkwR.


108

1.059.05a diva cit te bhato jtavedo vaivnara pra ririce mahitvam |


1.059.05c rj knm asi mnu yudh devebhyo variva cakartha ||
1.059.06a

nU m?ih/Tv< v&?;/Sy? vaec/< y< pU/rvae? v&/h[/< sc?Nte,

1.059.06c

vE/a/n/rae dSyu?m/ijR?"/Nva~ AxU?nae/Tkaa/ Av/ zMb?r< et!.

1.059.06a pra n mahitva vabhasya voca yam pravo vtrahaa sacante |


1.059.06c vaivnaro dasyum agnir jaghanv adhnot kh ava ambaram bhet ||
1.059.07a

vE/a/n/rae m?ih/a iv/k?iR/ra?je;u yj/tae iv/ava?,

1.059.07c

za/t/v/ne/ye z/itnI?ir/i> pu?[I/we j?rte sU/n&ta?van!.

1.059.07a vaivnaro mahimn vivakir bharadvjeu yajato vibhv |


1.059.07c tavaneye atinbhir agni puruthe jarate sntvn ||

1.060.01a

vi?< y/zs?< iv/dw?Sy ke/tu< su?a/Vy?< /t< s/*aeA?wRm!,

1.060.01c

i/jNma?n< r/iyim?v z/St< ra/it< ?r/g?ve mat/ira?.

1.060.01a vahni yaasa vidathasya ketu suprvya dta sadyoartham |


1.060.01c dvijanmna rayim iva praasta rtim bharad bhgave mtariv ||
1.060.02a

A/Sy zasu?/ya?s> scNte h/iv:m?Nt %/izjae/ ye c/ mtaR?>,

1.060.02c

id/vi/TpUvaeR/ Ny?said/ haeta/p&CD(ae? iv/Zpit?ivR/]u ve/xa>.

1.060.02a asya sur ubhaysa sacante havimanta uijo ye ca mart |


1.060.02c diva cit prvo ny asdi hotpcchyo vipatir viku vedh ||
1.060.03a

t< nVy?sI /d Aa jay?manm/SmTsu?kI/itRmRxu?ijmZya>,

1.060.03c

ym&/iTvjae? v&/jne/ manu?;as/> y?SvNt Aa/yvae/ jIj?nNt.

1.060.03a ta navyas hda jyamnam asmat sukrtir madhujihvam ay |


1.060.03c yam tvijo vjane mnusa prayasvanta yavo jjananta ||
1.060.04a

%/izKpa?v/kae vsu/maRnu?;e;u/ vre?{yae/ haeta?xaiy iv/]u,

1.060.04c

dmU?na g&/hp?it/dRm/ Aa~ A/iuR?viy/ptI? ryI/[am!.

1.060.04a uik pvako vasur mnueu vareyo hotdhyi viku |


1.060.04c damn ghapatir dama agnir bhuvad rayipat raym ||
109

1.060.05a

t< Tva? v/y< pit?me ryI/[a< z?<samae m/iti/gaeRt?mas>,

1.060.05c

Aa/zu< n va?jM/r< m/jRy?Nt> a/tmR/]U ix/yav?sujRgMyat!.

1.060.05a ta tv vayam patim agne raym pra asmo matibhir gotamsa |


1.060.05c u na vjambharam marjayanta prtar mak dhiyvasur jagamyt ||

1.061.01a

A/Sma #/ t/vse? tu/ray/ yae/ n h?imR/ Staem/< maih?nay,

1.061.01c

\cI?;ma/yai?gv/ Aaeh/imNa?y/ a?i[ ra/tt?ma.

1.061.01a asm id u pra tavase turya prayo na harmi stomam mhinya |


1.061.01c camydhrigava oham indrya brahmi rtatam ||
1.061.02a

A/Sma #/ y? #v/ y?<is/ ra?Mya/;< baxe? suv&/i,

1.061.02c

#Na?y /da mn?sa mnI/;a /ay/ pTye/ ixyae? mjRyNt.

1.061.02a asm id u praya iva pra yasi bharmy gam bdhe suvkti |
1.061.02c indrya hd manas man pratnya patye dhiyo marjayanta ||
1.061.03a

A/Sma #/ Tymu?p/m< Sv/;a ra?Mya/;ma/Sye?n,

1.061.03c

m<ih?/mCDae?iimRtI/na< su?v&/ii?> sU/ir< va?v&/xXyE?.

1.061.03a asm id u tyam upama svarm bharmy gam syena |


1.061.03c mahiham acchoktibhir matn suvktibhi sri vvdhadhyai ||
1.061.04a

A/Sma #/ Staem/< s< ih?naeim/ rw/< n te?v/ tiTs?nay,

1.061.04c

igr?/ igvaR?hse suv&/INa?y ivim/Nv< meix?ray.

1.061.04a asm id u stoma sa hinomi ratha na taeva tatsinya |


1.061.04c gira ca girvhase suvktndrya vivaminvam medhirya ||
1.061.05a

A/Sma #/ si?imv v/SyeNa?ya/k ju/a/3/? sm?e,

1.061.05c

vI/r< da/naEk?s< v/NdXyE? pu/ra< gU/tR?vs< d/maR[?m!.

1.061.05a asm id u saptim iva ravasyendryrka juhv3 sam aje |


1.061.05c vra dnaukasa vandadhyai pur grtaravasa darmam ||
1.061.06a

A/Sma #/ Tva? t]//< Svp?Stm< Sv/y1/? r[a?y,


110

1.061.06c

v&/Sy? ici/d*en/ mmR? tu/jIza?nStuj/ta ik?y/exa>.

1.061.06a asm id u tva takad vajra svapastama svarya1 raya |


1.061.06c vtrasya cid vidad yena marma tujann nas tujat kiyedh ||
1.061.07a

A/Sye? ma/tu> sv?ne;u s/*ae m/h> ip/tu< p?ip/vaavRa?,

1.061.07c

mu/;a/yi:[u?> pc/t< shI?ya/iNvXy?ra/h< it/rae Ai/mSta?.

1.061.07a asyed u mtu savaneu sadyo maha pitum papiv crv ann |
1.061.07c muyad viu pacata sahyn vidhyad varha tiro adrim ast ||
1.061.08a

A/Sma #/ ai?e/vp?I/irNa?ya/kRm?ih/hTy? ^vu>,

1.061.08c

pir/ *ava?p&iw/vI j? %/vIR naSy/ te m?ih/man/< pir? >.

1.061.08a asm id u gn cid devapatnr indryrkam ahihatya vu |


1.061.08c pari dyvpthiv jabhra urv nsya te mahimnam pari a ||
1.061.09a

A/Syede/v ir?irce mih/Tv< id/vSp&?iw/Vya> pyR/Ntir?]at!,

1.061.09c

Sv/raiNae/ dm/ Aa iv/gU?tR> Sv/irrm?ae vv]e/ r[a?y.

1.061.09a asyed eva pra ririce mahitva divas pthivy pary antarikt |
1.061.09c svar indro dama vivagrta svarir amatro vavake raya ||
1.061.10a

A/Syede/v zv?sa zu/;Nt/< iv v&?/e?[ v&/imN?>,

1.061.10c

ga n a/[a A/vnI?rmud/i vae? da/vne/ sce?ta>.

1.061.10a asyed eva avas uanta vi vcad vajrea vtram indra |


1.061.10c g na vr avanr amucad abhi ravo dvane sacet ||
1.061.11a

A/Sye? Tve/;sa? rNt/ isNx?v/> pir/ ye?[ sI/my?CDt!,

1.061.11c

$/za/n/ka/zu;e? dz/SyNtu/vIRt?ye ga/x< tu/vRi[?> k>.

1.061.11a asyed u tveas ranta sindhava pari yad vajrea sm ayacchat |


1.061.11c nakd due daasyan turvtaye gdha turvai ka ||
1.061.12a

A/Sma #/ ?ra/ tUtu?janae v&/ay/ v/mIza?n> ikye/xa>,

1.061.12c

gaenR pvR/ iv r?da itr/e:y/[aR?<Sy/pa< c/rXyE?.

1.061.12a asm id u pra bhar ttujno vtrya vajram na kiyedh |


111

1.061.12c gor na parva vi rad tiraceyann arsy ap caradhyai ||


1.061.13a

A/Sye/ U?ih pU/VyaRi[? tu/rSy/ kmaR?i[/ nVy? %/KwE>,

1.061.13c

yu/xe yid?:[a/n Aayu?xaNy&"a/yma?[ae inir/[ait/ zU?n!.

1.061.13a asyed u pra brhi prvyi turasya karmi navya ukthai |


1.061.13c yudhe yad ina yudhny ghyamo niriti atrn ||
1.061.14a

A/Sye? i/ya ig/ry? /ha *ava? c/ Uma? j/nu;?Stujete,

1.061.14c

%pae? ve/nSy/ jaegu?van Aae/i[< s/*ae u?vI/yaR?y nae/xa>.

1.061.14a asyed u bhiy giraya ca dh dyv ca bhm januas tujete |


1.061.14c upo venasya joguvna oi sadyo bhuvad vryya nodh ||
1.061.15a

A/Sma #/ Tydnu? daYye;a/mekae/ y/e Ure/rIza?n>,

1.061.15c

Et?z/< sUyeR? pSp&xa/n< saEv?ZVye/ sui:v?mav/idN?>.

1.061.15a asm id u tyad anu dyy em eko yad vavne bhrer na |


1.061.15c praitaa srye paspdhna sauvavye suvim vad indra ||
1.061.16a

@/va te? hairyaejna suv&/IN/ a?i[/ gaet?masae An!,

1.061.16c

@e;u? iv/pe?zs/< ixy?< xa> a/tmR/]U ix/yav?sujRgMyat!.

1.061.16a ev te hriyojan suvktndra brahmi gotamso akran |


1.061.16c aiu vivapeasa dhiya dh prtar mak dhiyvasur jagamyt ||

1.062.01a

m?Nmhe zvsa/nay? zU/;ma?/;< igvR?[se Air/Svt!,

1.062.01c

su/v&/ii? Stuv/t \?iGm/yayacaR?ma/k nre/ ivu?tay.

1.062.01a pra manmahe avasnya am ga girvaase agirasvat |


1.062.01c suvktibhi stuvata gmiyyrcmrka nare virutya ||
1.062.02a

vae? m/he mih/ nmae? rXvma/:y?< zvsa/nay/ sam?,

1.062.02c

yena? n/> pUveR? ip/tr?> pd/}a AcR?Ntae/ Ai?rsae/ ga Aiv?Ndn!.

1.062.02a pra vo mahe mahi namo bharadhvam gya avasnya sma |


1.062.02c yen na prve pitara padaj arcanto agiraso g avindan ||
112

1.062.03a

#N/Syai?rsa< ce/aE iv/dTs/rma/ tn?yay xa/ism!,

1.062.03c

b&h/Spit?iR/ndi?< iv/da> smu/iya?ivaRvzNt/ nr?>.

1.062.03a indrasygiras ceau vidat saram tanayya dhsim |


1.062.03c bhaspatir bhinad adri vidad g sam usriybhir vvaanta nara ||
1.062.04a

s su/ua/ s Stu/a s/ ivE?> Sv/re[ai?< Sv/yaeR/3/? nv?GvE>,

1.062.04c

s/r/{yui?> )il/gim?N z v/l< rve?[ dryae/ dz?GvE>.

1.062.04a sa suubh sa stubh sapta viprai svaredri svaryo3 navagvai |


1.062.04c sarayubhi phaligam indra akra vala ravea darayo daagvai ||
1.062.05a

g&/[a/nae Ai?raeidRSm/ iv v?/;sa/ sUyeR?[/ gaei/rNx?>,

1.062.05c

iv UMya? Awy #N/ sanu? id/vae rj/ %p?rmStay>.

1.062.05a gno agirobhir dasma vi var uas sryea gobhir andha |


1.062.05c vi bhmy aprathaya indra snu divo raja uparam astabhya ||
1.062.06a

t/ y?]tmmSy/ kmR? d/SmSy/ ca?tmmiSt/ d<s?>,

1.062.06c

%/p//re yp?ra/ Aip?Nv/NmXv?[Rsae n/*1/?t?>.

1.062.06a tad u prayakatamam asya karma dasmasya crutamam asti dasa |


1.062.06c upahvare yad upar apinvan madhvaraso nadya1 catasra ||
1.062.07a

i/ta iv v?e s/nja/ snI?e A/yaSy/ Stv?maneir/kER>,

1.062.07c

gae/ n mene? pr/me Vyae?m/xa?ry/aed?sI su/d<sa?>.

1.062.07a dvit vi vavre sanaj sane aysya stavamnebhir arkai |


1.062.07c bhago na mene parame vyomann adhrayad rodas sudas ||
1.062.08a

s/naiv/< pir/ Uma/ iv?pe pun/uRva? yuv/tI Svei/revE?>,

1.062.08c

k/:[ei?r/ae;a z?i/vRpu?iR/ra c?rtae A/NyaNya?.

1.062.08a sand divam pari bhm virpe punarbhuv yuvat svebhir evai |
1.062.08c kebhir akto ruadbhir vapurbhir carato anyny ||
1.062.09a

sne?im s/Oy< Sv?p/Syma?n> sU/nudaR?xar/ zv?sa su/d<sa?>,


113

1.062.09c

Aa/masu? icix;e p/Kvm/Nt> py?> k/:[asu/ z/aeih?[I;u.

1.062.09a sanemi sakhya svapasyamna snur ddhra avas sudas |


1.062.09c msu cid dadhie pakvam anta paya ksu ruad rohiu ||
1.062.10a

s/naTsnI?a A/vnI?rva/ta /ta r?]Nte A/m&ta/> shae?i>,

1.062.10c

pu/ s/ha/ jn?yae/ n pI?Rv/SyiNt/ Svsa?rae/ A?ya[m!.

1.062.10a sant san avanr avt vrat rakante amt sahobhi |


1.062.10c pur sahasr janayo na patnr duvasyanti svasro ahrayam ||
1.062.11a

s/na/yuvae/ nm?sa/ nVyae? A/kERvR?sU/yvae? m/tyae? dSm d>,

1.062.11c

pit/< n pI?z/tI/zNt?< Sp&/ziNt? Tva zvsavNmnI/;a>.

1.062.11a sanyuvo namas navyo arkair vasyavo matayo dasma dadru |


1.062.11c pati na patnr uatr uanta spanti tv avasvan man ||
1.062.12a

s/nade/v tv/ rayae/ g?StaE/ n ]Iy?Nte/ naep? dSyiNt dSm,

1.062.12c

*u/ma~ A?is/ tu?ma~ #N/ xIr/> iz]a? zcIv/Stv? n/> zcI?i>.

1.062.12a sand eva tava ryo gabhastau na kyante nopa dasyanti dasma |
1.062.12c dyum asi kratum indra dhra ik acvas tava na acbhi ||
1.062.13a

s/na/y/te gaet?m #N/ nVy/mt?]/+? hir/yaej?nay,

1.062.13c

su/nI/way? n> zvsan nae/xa> a/tmR/]U ix/yav?sujRgMyat!.

1.062.13a sanyate gotama indra navyam atakad brahma hariyojanya |


1.062.13c sunthya na avasna nodh prtar mak dhiyvasur jagamyt ||

1.063.01a

Tv< m/ha~ #?N/ yae h/ zu:mE/*aRva? j}a/n> p&?iw/vI Ame? xa>,

1.063.01c

y? te/ iva? ig/ry?i/d_va? i/ya /has?> ik/r[a/ nEj?n!.

1.063.01a tvam mah indra yo ha umair dyv jajna pthiv ame dh |


1.063.01c yad dha te viv giraya cid abhv bhiy dhsa kira naijan ||
1.063.02a

Aa yrI? #N/ iv?ta/ vera te/ v?< jir/ta ba/aexaR?t!,

1.063.02c

yena?ivhyRttae A/ima/Npur? #/:[ais? put pU/vIR>.


114

1.063.02a yad dhar indra vivrat ver te vajra jarit bhvor dht |
1.063.02c yenviharyatakrato amitrn pura isi puruhta prv ||
1.063.03a

Tv< s/Ty #?N x&/:[ure/taNTvm&?u/]a nyR/STv< ;aq,

1.063.03c

Tv< zu:[?< v&/jne? p&/] Aa/[aE yUne/ kTsa?y *u/mte/ sca?hn!.

1.063.03a tva satya indra dhur etn tvam bhuk naryas tva |
1.063.03c tva ua vjane pka au yne kutsya dyumate sachan ||
1.063.04a

Tv< h/ Tyid?N caedI/> soa? v&/< y?iNv&;kmRu/a>,

1.063.04c

y? zUr v&;m[> pra/cEivR dSyU(


~/ aena/vk?tae v&wa/;aq.

1.063.04a tva ha tyad indra cod sakh vtra yad vajrin vakarmann ubhn |
1.063.04c yad dha ra vamaa parcair vi dasyr yonv akto vth ||
1.063.05a

Tv< h/ Tyid/Nair?;{yN/hSy? ic/NmtaR?na/mju?aE,

1.063.05c

Vy1/?Smda kaa/ AvR?te v"R/nev? viDniw/ima?n!.

1.063.05a tva ha tyad indrriayan dhasya cin martnm ajuau |


1.063.05c vy a1smad kh arvate var ghaneva vajri chnathihy amitrn ||
1.063.06a

Tva< h/ Tyid/Na[R?sataE/ Sv?mIRhe/ nr? Aa/ja h?vNte,

1.063.06c

tv? Svxav #/yma s?m/yR ^/itvaRje?:vt/saYya? Ut!.

1.063.06a tv ha tyad indrrastau svarmhe nara j havante |


1.063.06c tava svadhva iyam samarya tir vjev atasyy bht ||
1.063.07a

Tv< h/ Tyid?N s/ yuXy/Npurae? viNpu/kTsa?y ddR>,

1.063.07c

b/ihRnR yTsu/dase/ v&wa/ vgR/<hae ra?j/Nvir?v> pU/rve? k>.

1.063.07a tva ha tyad indra sapta yudhyan puro vajrin purukutsya darda |
1.063.07c barhir na yat sudse vth varg aho rjan variva prave ka ||
1.063.08a

Tv< Tya< n? #N dev ic/aim;/mapae/ n pI?py/> pir?Jmn!,

1.063.08c

yya? zUr/ Ty/Sm_y/< y<is/ Tmn/mUjR/< n iv/x/ ]r?XyE.

1.063.08a tva ty na indra deva citrm iam po na ppaya parijman |


1.063.08c yay ra praty asmabhya yasi tmanam rja na vivadha karadhyai ||
115

1.063.09a

Aka?ir t #N/ gaet?mei/Ra/{yaea/ nm?sa/ hir?_yam!,

1.063.09c

su/pez?s/< vaj/ma ?ra n> a/tmR/]U ix/yav?sujRgMyat!.

1.063.09a akri ta indra gotamebhir brahmy okt namas haribhym |


1.063.09c supeasa vjam bhar na prtar mak dhiyvasur jagamyt ||

1.064.01a

v&:[e/ zxaR?y/ sum?oay ve/xse/ naex?> suv&/i< ?ra m/(?>,

1.064.01c

A/pae n xIrae/ mn?sa su/hSTyae/ igr/> sm?e iv/dwe?:va/uv?>.

1.064.01a ve ardhya sumakhya vedhase nodha suvktim pra bhar marudbhya |


1.064.01c apo na dhro manas suhastyo gira sam aje vidathev bhuva ||
1.064.02a

te j?i}re id/v \/:vas? %/][ae? /Sy/ myaR/ Asu?ra Are/ps?>,

1.064.02c

pa/v/kas/> zuc?y/> sUyaR? #v/ sTva?nae/ n /iPsnae? "ae/rv?pRs>.

1.064.02a te jajire diva vsa ukao rudrasya mary asur arepasa |


1.064.02c pvaksa ucaya sry iva satvno na drapsino ghoravarpasa ||
1.064.03a

yuva?nae /a A/jra? Aae/G"nae? vv/]uri?gav/> pvR?ta #v,

1.064.03c

/ha ic/ia/ uv?nain/ paiwR?va/ Cya?vyiNt id/Vyain? m/Jmna?.

1.064.03a yuvno rudr ajar abhogghano vavakur adhrigva parvat iva |


1.064.03c dh cid viv bhuvanni prthiv pra cyvayanti divyni majman ||
1.064.04a

ic/Er/ii/vRpu?;e/ Vy?te/ v]?Ssu /Kma~ Aix? yeitre zu/e,

1.064.04c

A<se?:ve;a/< in im?m&]u\R/y?> sa/k< j?i}re Sv/xya? id/vae nr?>.

1.064.04a citrair ajibhir vapue vy ajate vakassu rukm adhi yetire ubhe |
1.064.04c asev e ni mimkur aya ska jajire svadhay divo nara ||
1.064.05a

$/za/n/ktae/ xun?yae ir/zad?sae/ vata?iNv/*ut/Stiv?;Iirt,

1.064.05c

/hNTyUx?idR/Vyain/ xUt?yae/ Uim?< ipNviNt/ py?sa/ pir?y>.

1.064.05a nakto dhunayo ridaso vtn vidyutas tavibhir akrata |


1.064.05c duhanty dhar divyni dhtayo bhmim pinvanti payas parijraya ||
1.064.06a

ipNv?NTy/pae m/t?> su/dan?v/> pyae? "&/tv?i/dwe?:va/uv?>,


116

1.064.06c

ATy/< n im/he iv n?yiNt va/ijn/muTs?< hiNt St/ny?Nt/mi]?tm!.

1.064.06a pinvanty apo maruta sudnava payo ghtavad vidathev bhuva |


1.064.06c atya na mihe vi nayanti vjinam utsa duhanti stanayantam akitam ||
1.064.07a

m/ih/;asae? ma/iyn?i/a?nvae ig/ryae/ n Svt?vsae r"u/:yd?>,

1.064.07c

m&/ga #?v h/iStn?> oadwa/ vna/ yda?[I;u/ tiv?;I/ryu?GXvm!.

1.064.07a mahiso myina citrabhnavo girayo na svatavaso raghuyada |


1.064.07c mg iva hastina khdath van yad ruu tavir ayugdhvam ||
1.064.08a

is/<ha #?v nandit/ ce?ts> ip/za #?v su/ipzae? iv/ve?ds>,

1.064.08c

]pae/ ijNv?Nt/> p&;?tIi\R/ii/> simTs/bax/> zv/saih?mNyv>.

1.064.08a sih iva nnadati pracetasa pi iva supio vivavedasa |


1.064.08c kapo jinvanta patbhir ibhi sam it sabdha avashimanyava ||
1.064.09a

raed?sI/ Aa v?dta g[iyae/ n&;a?c> zUra/> zv/saih?mNyv>,

1.064.09c

Aa v/Nxure?:v/mit/nR d?zR/ta iv/*u t?SwaE mtae/ rwe?;u v>.

1.064.09a rodas vadat gaariyo nca r avashimanyava |


1.064.09c vandhurev amatir na darat vidyun na tasthau maruto ratheu va ||
1.064.10a

iv/ve?dsae r/iyi/> smae?ks/> siMm?as/Stiv?;IiivRr/iPzn?>,

1.064.10c

ASta?r/ #;u?< dixre/ g?STyaern/Ntzu?:ma/ v&;?oadyae/ nr?>.

1.064.10a vivavedaso rayibhi samokasa sammilsas tavibhir virapina |


1.064.10c astra iu dadhire gabhastyor anantaum vakhdayo nara ||
1.064.11a

ih/r/{yye?i> p/ivi?> pyae/v&x/ %i?Nt Aap/Wyae/3/? n pvR?tan!,

1.064.11c

m/oa A/yas?> Sv/s&tae? uv/Cyutae? /ktae? m/tae/ aj?y>.

1.064.11a hirayayebhi pavibhi payovdha ujjighnanta pathyo3 na parvatn |


1.064.11c makh aysa svasto dhruvacyuto dudhrakto maruto bhrjadaya ||
1.064.12a

"&;u?< pav/k< v/inn/< ivc?;Ri[< /Sy? sU/nu< h/vsa? g&[Imis,

1.064.12c

r/j/Stur?< t/vs/< ma?t< g/[m&?jI/i;[/< v&;?[< st i/ye.

1.064.12a ghum pvaka vanina vicarai rudrasya snu havas gmasi |


117

1.064.12c rajastura tavasam mruta gaam jia vaa sacata riye ||


1.064.13a

nU s mtR/> zv?sa/ jna/~ Ait? t/SwaE v? ^/tI m?tae/ ymav?t,

1.064.13c

AvR?i/vaRj?< rte/ xna/ n&i?ra/p&CD(/< tu/ma ]e?it/ pu:y?it.

1.064.13a pra n sa marta avas jan ati tasthau va t maruto yam vata |
1.064.13c arvadbhir vjam bharate dhan nbhir pcchya kratum keti puyati ||
1.064.14a

c/kRTy?< mt> p&/Tsu /r?< *u/mNt/< zu:m?< m/"v?Tsu xn,

1.064.14c

x/n/Sp&t?mu/KWy?< iv/c?;Ri[< tae/k< pu?:yem/ tn?y< z/t< ihma?>.

1.064.14a carktyam maruta ptsu duara dyumanta umam maghavatsu dhattana |


1.064.14c dhanasptam ukthya vivacarai tokam puyema tanaya ata him ||
1.064.15a

nU i/r< m?tae vI/rv?Ntm&tI/;ah?< r/iym/Smasu? x,

1.064.15c

s/h/i[?< z/itn?< zUzu/va<s?< a/tmR/]U ix/yav?sujRgMyat!.

1.064.15a n hiram maruto vravantam tha rayim asmsu dhatta |


1.064.15c sahasria atina uvsam prtar mak dhiyvasur jagamyt ||
1.065.01 p/a

n ta/yu< guha/ ct?Nt/< nmae? yuja/n< nmae/ vh?Ntm!.

1.065.01 pav na tyu guh catanta namo yujna namo vahantam ||


1.065.02 s/jae;a/

xIra?> p/dErnu? Gm/up? Tva sId/iNve/ yj?a>.

1.065.02 sajo dhr padair anu gmann upa tv sdan vive yajatr ||
1.065.03 \/tSy?

de/va Anu? /ta gu/uRv/Tpir?i/*aERnR Um?.

1.065.03 tasya dev anu vrat gur bhuvat pariir dyaur na bhma ||
1.065.04 vxR?NtI/map?>

p/Nva suiz?im&/tSy/ yaena/ geR/ suja?tm!.

1.065.04 vardhantm pa panv suivim tasya yon garbhe sujtam ||


1.065.05 pu/inR

r/{va i]/itnR p&/WvI ig/irnR uJm/ ]aedae/ n z/Mu.

1.065.05 puir na rav kitir na pthv girir na bhujma kodo na ambhu ||


1.065.06 ATyae/

naJm/NsgR?t/> isNxu/nR ]aed/> k $?< vrate.

1.065.06 atyo njman sargapratakta sindhur na koda ka varte ||


118

1.065.07 ja/im>

isNxU?na/< ate?v/ Sva/im_ya/ raja/ vna?Nyi.

1.065.07 jmi sindhnm bhrteva svasrm ibhyn na rj vanny atti ||


1.065.08 yat?jUtae/

vna/ VySwa?d/ihR? dait/ raema? p&iw/Vya>.

1.065.08 yad vtajto van vy asthd agnir ha dti rom pthivy ||


1.065.09 is?Ty/Psu

h/<sae n sId/NTva/ ceit?ae iv/zamu?;/uRt!.

1.065.09 vasity apsu haso na sdan kratv cetiho vim uarbhut ||


1.065.10 saemae/

n ve/xa \/t?jat> p/zunR iza? iv/uR/rea?>.

1.065.10 somo na vedh taprajta paur na iv vibhur drebh ||


1.066.01 r/iynR

ic/a sUrae/ n s/<gayu/nR a/[ae inTyae/ n sU/nu>.

1.066.01 rayir na citr sro na sandg yur na pro nityo na snu ||


1.066.02 tKva/

n Ui[R/vRna? is;i/ pyae/ n xe/nu> zuic?ivR/ava?.

1.066.02 takv na bhrir van siakti payo na dhenu ucir vibhv ||


1.066.03 da/xar/

]em/maekae/ n r/{vae yvae/ n p/Kvae jeta/ jna?nam!.

1.066.03 ddhra kemam oko na ravo yavo na pakvo jet jannm ||


1.066.04 \i;/nR

Stu_va? iv/]u ?z/Stae va/jI n I/tae vyae? dxait.

1.066.04 ir na stubhv viku praasto vj na prto vayo dadhti ||


1.066.05 /raek?zaeic/>

tu/nR inTyae? ja/yev/ yaena/vr/< iv?SmE.

1.066.05 durokaoci kratur na nityo jyeva yonv ara vivasmai ||


1.066.06 ic/ae

yda?q Dve/tae n iv/]u rwae/ n /KmI Tve/;> s/mTsu?.

1.066.06 citro yad abhr chveto na viku ratho na rukm tvea samatsu ||
1.066.07 sene?v

s&/am?< dxa/TyStu/nR id/*uve/;?tIka.

1.066.07 seneva sma dadhty astur na didyut tveapratk ||


1.066.08 y/mae

h? ja/tae y/mae jin?Tv< ja/r> k/nIna/< pit/jRnI?nam!.

1.066.08 yamo ha jto yamo janitva jra kannm patir jannm ||


119

1.066.09 t<

v?/rawa? v/y< v?s/TyaSt/< n gavae/ n]?Nt #/m!.

1.066.09 ta va carth vaya vasatysta na gvo nakanta iddham ||


1.066.10 isNxu/nR

]aed/> nIcI?rEnae/v?Nt/ gav/> Sv1/?RzI?ke.

1.066.10 sindhur na koda pra ncr ainon navanta gva sva1r dke ||
1.067.01 vne?;u

ja/yumRteR?;u im/ae v&?[I/te u/i< raje?vaju/yRm!.

1.067.01 vaneu jyur marteu mitro vte rui rjevjuryam ||


1.067.02 ]emae/

n sa/xu> tu/nR /ae uv?TSva/xIhaeRta? hVy/vaq.

1.067.02 kemo na sdhu kratur na bhadro bhuvat svdhr hot havyav ||


1.067.03 hSte/

dxa?nae n&/M[a iva/Nyme? de/vaNxa/ha? in/;Id?n!.

1.067.03 haste dadhno nm vivny ame devn dhd guh nidan ||


1.067.04 iv/dNtI/m/

nrae? ixy/<xa /da y/aNma/~ Az?<sn!.

1.067.04 vidantm atra naro dhiyandh hd yat tan mantr aasan ||


1.067.05 A/jae

n ]a< da/xar? p&iw/vI t/StM/ *a< me?i> s/TyE>.

1.067.05 ajo na k ddhra pthiv tastambha dym mantrebhi satyai ||


1.067.06 i/ya

p/dain? p/ae in pa?ih iv/ayu?re gu/ha guh?< ga>.

1.067.06 priy padni pavo ni phi vivyur agne guh guha g ||


1.067.07 y

$?< ic/ket/ guha/ v?Nt/ma y> s/sad/ xara?m/&tSy?.

1.067.07 ya ciketa guh bhavantam ya sasda dhrm tasya ||


1.067.08 iv

ye c&/tNTy&/ta sp?Nt/ AaidsU?in/ v?vacaSmE.

1.067.08 vi ye ctanty t sapanta d id vasni pra vavcsmai ||


1.067.09 iv

yae vI/Tsu/ raex?Nmih/Tvaet /ja %/t /sU:v/Nt>.

1.067.09 vi yo vrutsu rodhan mahitvota praj uta prasv anta ||


1.067.10 ici?r/pa<

dme? iv/ayu/> se?v/ xIra?> s/Mmay? c>.

1.067.10 cittir ap dame vivyu sadmeva dhr sammya cakru ||


120

1.068.01 I/[up?

Swa/iv?< ur/{yu Swa/tu/rw?m


/ NVyU?[aeRt!.

1.068.01 rann upa sthd divam bhurayu sthtu caratham aktn vy rot ||
1.068.02 pir/

yde?;a/mekae/ ive?;a/< uv?e/vae de/vana?< mih/Tva.

1.068.02 pari yad em eko vivem bhuvad devo devnm mahitv ||


1.068.03 Aaide/

ive/ tu?< ju;Nt/ zu:ka/*e?v jI/vae jin?a>.

1.068.03 d it te vive kratu juanta ukd yad deva jvo janih ||


1.068.04 j?Nt/

ive? dev/Tv< nam? \/t< sp?Ntae A/m&t/mevE?>.

1.068.04 bhajanta vive devatva nma ta sapanto amtam evai ||


1.068.05 \/tSy/

e;a? \/tSy? xI/itivR/ayu/ivR/e Apa?<is c>.

1.068.05 tasya pre tasya dhtir vivyur vive apsi cakru ||


1.068.06 yStu_y/<

daza/*ae va? te/ iz]a/SmE? icik/Tva/iy< d?ySv.

1.068.06 yas tubhya dd yo v te ikt tasmai cikitvn rayi dayasva ||


1.068.07 haeta/

in;?ae/ mnae/rp?Tye/ s ic/va?sa/< ptI? ryI/[am!.

1.068.07 hot niatto manor apatye sa cin nv sm pat raym ||


1.068.08 #/CDNt/

retae? im/wSt/nU;u/ s< ja?nt/ SvEdR]E/rmU?ra>.

1.068.08 icchanta reto mithas tanu sa jnata svair dakair amr ||


1.068.09 ip/tunR

pu/a> tu?< ju;Nt/ ae;/Nye A?Sy/ zas?< tu/ras?>.

1.068.09 pitur na putr kratu juanta roan ye asya sa tursa ||


1.068.10 iv

ray? AaE[aeR/r?> pu/]u> ip/pez/ nak/< St&i/dRmU?na>.

1.068.10 vi rya aurod dura puruku pipea nka stbhir damn ||


1.069.01 zu/>

zu?zu/Kva~ %/;ae n ja/r> p/a s?mI/cI id/vae n Jyaeit?>.

1.069.01 ukra uukv uo na jra papr samc divo na jyoti ||


1.069.02 pir/

ja?t/> Tva? bUw/ uvae? de/vana?< ip/ta pu/> sn!.

1.069.02 pari prajta kratv babhtha bhuvo devnm pit putra san ||
121

1.069.03 ve/xa

A?ae A/iivR?ja/nUx/nR gaena/< Svaa? iptU/nam!.

1.069.03 vedh adpto agnir vijnann dhar na gon svdm pitnm ||


1.069.04 jne/

n zev? Aa/yR/> sNmXye/ in;?ae r/{vae ?rae/[e.

1.069.04 jane na eva hrya san madhye niatto ravo duroe ||


1.069.05 pu/ae

n ja/tae r/{vae ?rae/[e va/jI n I/tae ivzae/ iv ta?rIt!.

1.069.05 putro na jto ravo duroe vj na prto vio vi trt ||


1.069.06 ivzae/

yde/ n&i/> snI?a A/ideR?v/Tva iva?NyZya>.

1.069.06 vio yad ahve nbhi san agnir devatv vivny ay ||


1.069.07 nik?

@/ta /ta im?niNt/ n&_yae/ yde/_y> u/i< c/kwR?.

1.069.07 naki a et vrat minanti nbhyo yad ebhya rui cakartha ||


1.069.08 tu

te/ d<sae/ ydh?Nsma/nEn&Ri/yR*u/ae iv/ve rpa?<is.

1.069.08 tat tu te daso yad ahan samnair nbhir yad yukto vive rapsi ||
1.069.09 %/;ae

n ja/rae iv/avae/> s<}a?tp/ike?tdSmE.

1.069.09 uo na jro vibhvosra sajtarpa ciketad asmai ||


1.069.10 Tmna/

vh?Ntae/ rae/ Vy&?{v/v?Nt/ ive/ Sv1/?RzI?ke.

1.069.10 tman vahanto duro vy van navanta vive sva1r dke ||


1.070.01 v/nem?

pU/vIRr/yaeR m?nI/;a A/i> su/zaekae/ iva?NyZya>.

1.070.01 vanema prvr aryo man agni suoko vivny ay ||


1.070.02 Aa

dEVya?in /ta ic?ik/Tvana manu?;Sy/ jn?Sy/ jNm?.

1.070.02 daivyni vrat cikitvn mnuasya janasya janma ||


1.070.03 gaeR/

yae A/pa< gaeR/ vna?na/< gR? Swa/ta< gR?/rwa?m!.

1.070.03 garbho yo ap garbho vann garbha ca stht garbha carathm ||


1.070.04 AaE?

icdSma A/NtR?rae/[e iv/za< n ivae? A/m&t?> Sva/xI>.

1.070.04 adrau cid asm antar duroe vi na vivo amta svdh ||


122

1.070.05 s

ih ]/pava?~ A/I r?yI/[a< daz/*ae A?Sma/ Ar?< sU/E>.

1.070.05 sa hi kapv agn ray dad yo asm ara sktai ||


1.070.06 @/ta

ic?ikTvae/ Uma/ in pa?ih de/vana/< jNm/ mtaR?~ iv/an!.

1.070.06 et cikitvo bhm ni phi devn janma mart ca vidvn ||


1.070.07 vxaR/Ny<

pU/vIR> ]/pae iv?pa Swa/tu/ rw?m&/t?vItm!.

1.070.07 vardhn yam prv kapo virp sthtu ca ratham tapravtam ||


1.070.08 Ara?ix/

haeta/ Sv1/?inR;?> k/{viNva/Nypa?<is s/Tya.

1.070.08 ardhi hot sva1r niatta kvan vivny apsi saty ||


1.070.09 gae;u/

z?iSt/< vne?;u ix;e/ r?Nt/ ive? b/il< Sv?[R>.

1.070.09 gou praasti vaneu dhie bharanta vive bali svar a ||


1.070.10 iv

Tva/ nr?> pu/a s?pyRiNp/tunR ije/ivR vedae? rNt.

1.070.10 vi tv nara purutr saparyan pitur na jivrer vi vedo bharanta ||


1.070.11 sa/xunR

g&/urSte?v/ zUrae/ yate?v I/mSTve/;> s/mTsu?.

1.070.11 sdhur na gdhnur asteva ro yteva bhmas tvea samatsu ||

1.071.01a

%p/ ij?Nvuz/tI/zNt/< pit/< n inTy/< jn?y/> snI?a>,

1.071.01c

Svsa?r/> ZyavI/m?;Imju;+i/mu/CDNtI?mu/;s/< n gav?>.

1.071.01a upa pra jinvann uatr uantam pati na nitya janaya san |
1.071.01c svasra yvm arum ajura citram ucchantm uasa na gva ||
1.071.02a

vI/u ic?/ha ip/trae? n %/KwEri?< j/i?rsae/ rve?[,

1.071.02c

c/idR/vae b&?h/tae ga/tum/Sme Ah/> Sv?ivRiv> ke/tumu/a>.

1.071.02a vu cid dh pitaro na ukthair adri rujann agiraso ravea |


1.071.02c cakrur divo bhato gtum asme aha svar vividu ketum usr ||
1.071.03a

dx?&/t< x/ny?Sy xI/itmaidd/yaeR id?ix/:vae/3?/ iv&?a>,

1.071.03c

At&?:yNtIr/psae? y/NTyCDa? de/vaNm/ y?sa v/xRy?NtI>.


123

1.071.03a dadhann ta dhanayann asya dhtim d id aryo didhivo3 vibhtr |


1.071.03c atyantr apaso yanty acch dev janma prayas vardhayant ||
1.071.04a

mwI/*dI/< iv&?tae mat/ira? g&/heg&?he Zye/tae jeNyae/ Ut!,

1.071.04c

AadI/< ra}e/ n shI?yse/ sca/ sa /Ty<1?/ &g?va[ae ivvay.

1.071.04a mathd yad vibhto mtariv ghe-ghe yeto jenyo bht |


1.071.04c d rje na sahyase sac sann dtya1m bhgavo vivya ||
1.071.05a

m/he yiTp/ $/< rs?< id/ve krv? TsrTp&z/Ny?iik/Tvan!,

1.071.05c

s&/jdSta? x&;/ta id/*um?SmE/ Svaya?< de/vae ?ih/tir/ iTvi;?< xat!.

1.071.05a mahe yat pitra rasa dive kar ava tsarat panya cikitvn |
1.071.05c sjad ast dhat didyum asmai svy devo duhitari tvii dht ||
1.071.06a

Sv Aa yStu_y/< dm/ Aa iv/ait/ nmae? va/ daza?z/tae Anu/ *Un!,

1.071.06c

vxaeR? Ae/ vyae? ASy i/bhaR/ yas?a/ya s/rw/< y< ju/nais?.

1.071.06a sva yas tubhya dama vibhti namo v dd uato anu dyn |
1.071.06c vardho agne vayo asya dvibarh ysad ry saratha ya junsi ||
1.071.07a

A/i< iva? A/i p&]?> scNte smu/< n /vt?> s/ y/I>,

1.071.07c

n ja/imi/ivR ic?ikte/ vyae? nae iv/da de/ve;/u m?it< icik/Tvan!.

1.071.07a agni viv abhi pka sacante samudra na sravata sapta yahv |
1.071.07c na jmibhir vi cikite vayo no vid deveu pramati cikitvn ||
1.071.08a

Aa yid/;e n&/pit/< tej/ Aan/q Duic/ retae/ ini;?/< *aEr/Ike?,

1.071.08c

A/i> zxR?mnv/*< yuva?n< Sva/Xy?< jnyTsU/dy?.

1.071.08a yad ie npati teja na chuci reto niikta dyaur abhke |


1.071.08c agni ardham anavadya yuvna svdhya janayat sdayac ca ||
1.071.09a

mnae/ n yae=Xv?n> s/* @Tyek?> s/a sUrae/ vSv? $ze,

1.071.09c

raja?na im/av?[a supa/[I gae;u? i/ym/m&t/< r]?ma[a.

1.071.09a mano na yo 'dhvana sadya ety eka satr sro vasva e |


1.071.09c rjn mitrvaru sup gou priyam amta rakam ||
124

1.071.10a

ma nae? Ae s/Oya ipya?i[/ m?i;Ra A/i iv/:k/iv> sn!,

1.071.10c

nae/ n /p< j?ir/ma im?nait pu/ra tSya? A/iz?Ste/rxI?ih.

1.071.10a m no agne sakhy pitryi pra marih abhi vidu kavi san |
1.071.10c nabho na rpa jarim minti pur tasy abhiaster adhhi ||

1.072.01a

in kaVya? ve/xs/> z?tSk/hRSte/ dxa?nae/ nyaR? pu/i[?,

1.072.01c

A/iuR?viy/ptI? ryI/[a< s/a c?a/[ae A/m&ta?in/ iva?.

1.072.01a ni kvy vedhasa avatas kar haste dadhno nary puri |


1.072.01c agnir bhuvad rayipat ray satr cakro amtni viv ||
1.072.02a

A/Sme v/Ts< pir/ ;Nt/< n iv?Ndi/CDNtae/ ive? A/m&ta/ AmU?ra>,

1.072.02c

/m/yuv?> pd/Vyae? ixy/<xaSt/Swu> p/de p?r/me cavR/e>.

1.072.02a asme vatsam pari anta na vindann icchanto vive amt amr |
1.072.02c ramayuva padavyo dhiyandhs tasthu pade parame crv agne ||
1.072.03a

it/ae yd?e z/rd/STvaimCDuic?< "&/ten/ zuc?y> sp/yaRn!,

1.072.03c

nama?in icixre y/i}ya/NysU?dyNt t/Nv1/?> suja?ta>.

1.072.03a tisro yad agne aradas tvm ic chuci ghtena ucaya saparyn |
1.072.03c nmni cid dadhire yajiyny asdayanta tanva1 sujt ||
1.072.04a

Aa raed?sI b&h/tI veiv?dana/> /iya? jire y/i}ya?s>,

1.072.04c

iv/dNmtaeR? ne/mix?ta icik/Tvan/i< p/de p?r/me t?iSw/va<s?m!.

1.072.04a rodas bhat vevidn pra rudriy jabhrire yajiysa |


1.072.04c vidan marto nemadhit cikitvn agnim pade parame tasthivsam ||
1.072.05a

s/<ja/na/na %p? sIdi/}u pI?vNtae nm/Sy?< nmSyn!,

1.072.05c

ir/ir/Kva<s?St/Nv?> k{vt/ Sva> soa/ sOyu?inR/imi;/ r]?ma[a>.

1.072.05a sajnn upa sdann abhiju patnvanto namasya namasyan |


1.072.05c ririkvsas tanva kvata sv sakh sakhyur nimii rakam ||
1.072.06a

i> s/ ya?in/ Tve #Tp/daiv?d/iih?ta y/i}ya?s>,


125

1.072.06c

teI? r]Nte A/m&t?< s/jae;a?> p/zU? Swa/t


/rw?< c paih.

1.072.06a tri sapta yad guhyni tve it padvidan nihit yajiysa |


1.072.06c tebh rakante amta sajo pa ca stht caratha ca phi ||
1.072.07a

iv/a~ A?e v/yuna?in i]tI/na< Vya?nu/;KDu/xae? jI/vse? xa>,

1.072.07c

A/Nt/ivR/a~ AXv?nae dev/yana/nt?Nae /tae A?vae hiv/vaRq.

1.072.07a vidv agne vayunni kitn vy nuak churudho jvase dh |


1.072.07c antarvidv adhvano devaynn atandro dto abhavo havirv ||
1.072.08a

Sva/Xyae? id/v Aa s/ y/I ra/yae rae/ Vy&?t/}a A?jann!,

1.072.08c

iv/dVy?< s/rma? /hmU/v yena/ nu k/< manu?;I/ aej?te/ ivq.

1.072.08a svdhyo diva sapta yahv ryo duro vy taj ajnan |


1.072.08c vidad gavya saram dham rva yen nu kam mnu bhojate vi ||
1.072.09a

Aa ye iva? Svp/Tyain? t/Swu> k?{va/nasae? Am&t/Tvay? ga/tum!,

1.072.09c

m/a m/hi?> p&iw/vI iv t?Swe ma/ta pu/Erid?it/xaRy?se/ ve>.

1.072.09a ye viv svapatyni tasthu kvnso amtatvya gtum |


1.072.09c mahn mahadbhi pthiv vi tasthe mt putrair aditir dhyase ve ||
1.072.10a

Aix/ iy/< in d?xu/a?miSmiNd/vae yd/]I A/m&ta/ Ak?{vn!,

1.072.10c

Ax? ]riNt/ isNx?vae/ n s&/a> nIcI?re/ A?;Irjann!.

1.072.10a adhi riya ni dadhu crum asmin divo yad ak amt akvan |
1.072.10c adha karanti sindhavo na s pra ncr agne arur ajnan ||

1.073.01a

r/iynR y> ip?t&iv/ae v?yae/xa> su/[I?itiik/tu;ae/ n zasu?>,

1.073.01c

Syae/n/zIrit?iw/nR I?[a/nae haete?v/ s? ivx/tae iv ta?rIt!.

1.073.01a rayir na ya pitvitto vayodh suprati cikituo na su |


1.073.01c syonar atithir na prno hoteva sadma vidhato vi trt ||
1.073.02a

de/vae n y> s?iv/ta s/Tym?Nma/ Tva? in/pait? v&/jna?in/ iva?,

1.073.02c

pu///z/Stae A/mit/nR s/Ty Aa/Tmev/ zevae? idix/;aYyae? Ut!.


126

1.073.02a devo na ya savit satyamanm kratv nipti vjanni viv |


1.073.02c purupraasto amatir na satya tmeva evo didhiyyo bht ||
1.073.03a

de/vae n y> p&?iw/vI iv/xa?ya %p/]eit? ih/tim?ae/ n raja?,

1.073.03c

pu/r/>sd?> zmR/sdae/ n vI/ra A?nv/*a pit?juev/ narI?.

1.073.03a devo na ya pthiv vivadhy upaketi hitamitro na rj |


1.073.03c purasada armasado na vr anavady patijueva nr ||
1.073.04a

t< Tva/ nrae/ dm/ Aa inTy?im/me/ sc?Nt i]/it;u? u/vasu?,

1.073.04c

Aix? *u/< in d?xu/URyR?iSm/Nva? iv/ayu?xR/[ae? ryI/[am!.

1.073.04a ta tv naro dama nityam iddham agne sacanta kitiu dhruvsu |


1.073.04c adhi dyumna ni dadhur bhry asmin bhav vivyur dharuo raym ||
1.073.05a

iv p&]ae? Ae m/"va?nae AZyu/ivR sU/ryae/ dd?tae/ iv/mayu?>,

1.073.05c

s/nem/ vaj?< sim/we:v/yaeR a/g< de/ve;u/ v?se/ dxa?na>.

1.073.05a vi pko agne maghavno ayur vi srayo dadato vivam yu |


1.073.05c sanema vja samithev aryo bhga deveu ravase dadhn ||
1.073.06a

\/tSy/ ih xe/nvae? vavza/na> Sm?I> pI/py?Nt/ *u?a>,

1.073.06c

p/ra/vt?> sum/it< i]?ma[a/ iv isNx?v> s/mya? su/ri?m!.

1.073.06a tasya hi dhenavo vvan smaddhn ppayanta dyubhakt |


1.073.06c parvata sumatim bhikam vi sindhava samay sasrur adrim ||
1.073.07a

Tve A?e sum/it< i]?ma[a id/iv vae? dixre y/i}ya?s>,

1.073.07c

na? c c//;sa/ iv?pe k/:[< c/ v[R?m/[< c/ s< xu?>.

1.073.07a tve agne sumatim bhikam divi ravo dadhire yajiysa |


1.073.07c nakt ca cakrur uas virpe ka ca varam arua ca sa dhu ||
1.073.08a

yaa/ye mtaR/Nsu;U?dae Ae/ te Sya?m m/"va?nae v/y< c?,

1.073.08c

Da/yev/ iv/< uv?n< issyapi/vaaed?sI A/Ntir?]m!.

1.073.08a yn rye martn sudo agne te syma maghavno vaya ca |


1.073.08c chyeva vivam bhuvana sisaky paprivn rodas antarikam ||
127

1.073.09a

AvR?ire/ AvR?tae/ n&i/nRNvI/rEvIR/raNv?nuyama/ Tvaeta?>,

1.073.09c

$/za/nas?> ipt&iv/Sy? ra/yae iv sU/ry?> z/tih?ma nae AZyu>.

1.073.09a arvadbhir agne arvato nbhir nn vrair vrn vanuym tvot |


1.073.09c nsa pitvittasya ryo vi sraya atahim no ayu ||
1.073.10a

@/ta te? A %/cwa?in vexae/ jua?in sNtu/ mn?se /de c?,

1.073.10c

z/kem? ra/y> su/xurae/ ym/< te=ix/ vae? de/v?/< dxa?na>.

1.073.10a et te agna ucathni vedho juni santu manase hde ca |


1.073.10c akema rya sudhuro yama te 'dhi ravo devabhakta dadhn ||

1.074.01a

%/p//yNtae? AXv/r< m?< vaecema/ye?,

1.074.01c

Aa/re A/Sme c? z&{v/te.

1.074.01a upaprayanto adhvaram mantra vocemgnaye |


1.074.01c re asme ca vate ||
1.074.02a

y> Iih?tI;u pU/VyR> s?<jGma/nasu? k/i;u?,

1.074.02c

Ar?]a/zu;e/ gy?m!.

1.074.02a ya snhitu prvya sajagmnsu kiu |


1.074.02c arakad due gayam ||
1.074.03a

%/t u?vNtu j/Ntv/ %d/iv&R?/haj?in,

1.074.03c

x/n/<j/yae r[e?r[e.

1.074.03a uta bruvantu jantava ud agnir vtrahjani |


1.074.03c dhanajayo rae-rae ||
1.074.04a

ySy? /tae Ais/ ]ye/ vei;? h/Vyain? vI/tye?,

1.074.04c

d/SmTk/[ae:y?Xv/rm!.

1.074.04a yasya dto asi kaye vei havyni vtaye |


1.074.04c dasmat koy adhvaram ||
1.074.05a

timTsu?h/Vym?ir> sude/v< s?hsae yhae,


128

1.074.05c

jna? Aa> sub/ihR;?m!.

1.074.05a tam it suhavyam agira sudeva sahaso yaho |


1.074.05c jan hu subarhiam ||
1.074.06a

Aa c/ vha?is/ ta~ #/h de/va~ %p/ z?Stye,

1.074.06c

h/Vya su?N vI/tye?.

1.074.06a ca vahsi t iha dev upa praastaye |


1.074.06c havy sucandra vtaye ||
1.074.07a

n yae?p/iBdrZVy?> z&/{ve rw?Sy/ k/n,

1.074.07c

yd?e/ yais? /Ty?m!.

1.074.07a na yor upabdir avya ve rathasya kac cana |


1.074.07c yad agne ysi dtyam ||
1.074.08a

Tvaetae? va/Jy?yae/=i pUvR?Sma/dp?r>,

1.074.08c

da/a~ A?e ASwat!.

1.074.08a tvoto vjy ahrayo 'bhi prvasmd apara |


1.074.08c pra dv agne astht ||
1.074.09a

%/t *u/mTsu/vIyR?< b&/hd?e ivvasis,

1.074.09c

de/ve_yae? dev da/zu;e?.

1.074.09a uta dyumat suvryam bhad agne vivsasi |


1.074.09c devebhyo deva due ||

1.075.01a

ju/;Sv? s/w?Stm/< vcae? de/vPs?rStmm!,

1.075.01c

h/Vya jua?n Aa/sin?.

1.075.01a juasva saprathastama vaco devapsarastamam |


1.075.01c havy juhvna sani ||
1.075.02a

Awa? te AirSt/mae? vexStm i/ym!,

1.075.02c

vae/cem/ ? san/is.
129

1.075.02a ath te agirastamgne vedhastama priyam |


1.075.02c vocema brahma snasi ||
1.075.03a

kSte? ja/imjRna?na/me/ kae da/?Xvr>,

1.075.03c

kae h/ kiSm?is i/t>.

1.075.03a kas te jmir jannm agne ko dvadhvara |


1.075.03c ko ha kasminn asi rita ||
1.075.04a

Tv< ja/imjRna?na/me? im/ae A?is i/y>,

1.075.04c

soa/ sio?_y/ $f(?>.

1.075.04a tva jmir jannm agne mitro asi priya |


1.075.04c sakh sakhibhya ya ||
1.075.05a

yja? nae im/av?[a/ yja? de/va~ \/t< b&/ht!,

1.075.05c

Ae/ yi]/ Sv< dm?m!.

1.075.05a yaj no mitrvaru yaj dev tam bhat |


1.075.05c agne yaki sva damam ||

1.076.01a

ka t/ %pe?it/mRn?sae/ vra?y/ uv?de/ z<t?ma/ ka m?nI/;a,

1.076.01c

kae va? y/}E> pir/ d]?< t Aap/ ken? va te/ mn?sa dazem.

1.076.01a k ta upetir manaso varya bhuvad agne antam k man |


1.076.01c ko v yajai pari daka ta pa kena v te manas dema ||
1.076.02a

@? #/h haeta/ in ;I/dad?Bx/> su pu?r@/ta ?va n>,

1.076.02c

Av?ta< Tva/ raed?sI ivim/Nve yja? m/he saE?mn/say? de/van!.

1.076.02a ehy agna iha hot ni ddabdha su puraet bhav na |


1.076.02c avat tv rodas vivaminve yaj mahe saumanasya devn ||
1.076.03a

su iva?/]sae/ xy?e/ va? y/}ana?miziSt/pava?,

1.076.03c

Awa v?h/ saem?pit/< hir?_yamait/Wym?SmE ckma su/dae?.

1.076.03a pra su vivn rakaso dhaky agne bhav yajnm abhiastipv |


1.076.03c ath vaha somapati haribhym tithyam asmai cakm sudvne ||
130

1.076.04a

/jav?ta/ vc?sa/ vi?ra/sa c? /ve in c? sTsI/h de/vE>,

1.076.04c

vei;? hae/mu/t pae/< y?j bae/ix ?yNtjRint/vRsU?nam!.

1.076.04a prajvat vacas vahnir s ca huve ni ca satsha devai |


1.076.04c vei hotram uta potra yajatra bodhi prayantar janitar vasnm ||
1.076.05a

ywa/ iv?Sy/ mnu?;ae h/iviR?deR/va~ Ay?j> k/ivi?> k/iv> sn!,

1.076.05c

@/va hae?t> sTytr/ Tvm/*ae? m/Nya? ju/a? yjSv.

1.076.05a yath viprasya manuo havirbhir dev ayaja kavibhi kavi san |
1.076.05c ev hota satyatara tvam adygne mandray juhv yajasva ||

1.077.01a

k/wa da?zema/ye/ kaSmE? de/vju?aeCyte a/imne/ gI>,

1.077.01c

yae mTyeR?:v/m&t? \/tava/ haeta/ yij?/ #Tk/[aeit? de/van!.

1.077.01a kath demgnaye ksmai devajuocyate bhmine g |


1.077.01c yo martyev amta tv hot yajiha it koti devn ||
1.077.02a

yae A?Xv/re;u/ z<t?m \/tava/ haeta/ tmU/ nmae?i/ra k?[uXvm!,

1.077.02c

A/iyRemRtaR?y de/vaNs ca/ baexa?it/ mn?sa yjait.

1.077.02a yo adhvareu antama tv hot tam namobhir kudhvam |


1.077.02c agnir yad ver martya devn sa c bodhti manas yajti ||
1.077.03a

s ih tu/> s myR/> s sa/xuimR/ae n U/d?tSy r/wI>,

1.077.03c

t< mexe?;u w/m< de?v/yNtI/ivRz/ %p? uvte d/SmmarI?>.

1.077.03a sa hi kratu sa marya sa sdhur mitro na bhd adbhutasya rath |


1.077.03c tam medheu prathama devayantr via upa bruvate dasmam r ||
1.077.04a

s nae? n&/[a< n&t?mae ir/zada? A/iigRrae=v?sa vetu xI/itm!,

1.077.04c

tna? c/ ye m/"va?n/> ziv?a/ vaj?sUta #/;y?Nt/ mNm?.

1.077.04a sa no n ntamo rid agnir giro 'vas vetu dhtim |


1.077.04c tan ca ye maghavna avih vjaprast iayanta manma ||
1.077.05a

@/vaigaeRt?mei\R/tava/ ive?irStae ja/tve?da>,


131

1.077.05c

s @?;u *u/< pI?py/Ts vaj/< s pu/i< ya?it/ jae;/ma ic?ik/Tvan!.

1.077.05a evgnir gotamebhir tv viprebhir astoa jtaved |


1.077.05c sa eu dyumnam ppayat sa vja sa pui yti joam cikitvn ||

1.078.01a

A/i Tva/ gaet?ma ig/ra jat?vedae/ ivc?;R[e,

1.078.01c

*u/Er/i [ae?num>.

1.078.01a abhi tv gotam gir jtavedo vicarae |


1.078.01c dyumnair abhi pra onuma ||
1.078.02a

tmu? Tva/ gaet?mae ig/ra ra/ySka?mae vSyit,

1.078.02c

*u/Er/i [ae?num>.

1.078.02a tam u tv gotamo gir ryaskmo duvasyati |


1.078.02c dyumnair abhi pra onuma ||
1.078.03a

tmu? Tva vaj/sat?mmir/Sv?vamhe,

1.078.03c

*u/Er/i [ae?num>.

1.078.03a tam u tv vjastamam agirasvad dhavmahe |


1.078.03c dyumnair abhi pra onuma ||
1.078.04a

tmu? Tva v&/hNt?m/< yae dSyU?~rvxUnu/;e,

1.078.04c

*u/Er/i [ae?num>.

1.078.04a tam u tv vtrahantama yo dasyr avadhnue |


1.078.04c dyumnair abhi pra onuma ||
1.078.05a

Avae?cam/ r?g[a A/ye/ mxu?m/c?>,

1.078.05c

*u/Er/i [ae?num>.

1.078.05a avocma rahga agnaye madhumad vaca |


1.078.05c dyumnair abhi pra onuma ||

1.079.01a

ihr?{ykezae/ rj?sae ivsa/re=ih/xuRin/vaRt? #v/ jI?man!,


132

1.079.01c

zuic?aja %/;sae/ nve?da/ yz?SvtIrp/Syuvae/ n s/Tya>.

1.079.01a hirayakeo rajaso visre 'hir dhunir vta iva dhrajmn |


1.079.01c ucibhrj uaso naved yaasvatr apasyuvo na saty ||
1.079.02a

Aa te? sup/[aR A?imnNt/~ @vE?> k/:[ae nae?nav v&;/ae ydI/dm!,

1.079.02c

iz/vai/nR Smy?manai/raga/Tpt?iNt/ imh? St/ny?NTy/a.

1.079.02a te supar aminanta evai ko nonva vabho yaddam |


1.079.02c ivbhir na smayamnbhir gt patanti miha stanayanty abhr ||
1.079.03a

ydI?m&/tSy/ py?sa/ ipya?nae/ ny?&/tSy? p/iwI/ rij?E>,

1.079.03c

A/yR/ma im/ae v?[/> pir?Jma/ Tvc?< p&/NTyup?rSy/ yaenaE?.

1.079.03a yad m tasya payas piyno nayann tasya pathibh rajihai |


1.079.03c aryam mitro varua parijm tvacam pcanty uparasya yonau ||
1.079.04a

Ae/ vaj?Sy/ gaem?t/ $za?n> shsae yhae,

1.079.04c

A/Sme xe?ih jatvedae/ mih/ v?>.

1.079.04a agne vjasya gomata na sahaso yaho |


1.079.04c asme dhehi jtavedo mahi rava ||
1.079.05a

s #?xa/nae vsu?:k/ivr/irI/eNyae? ig/ra,

1.079.05c

re/vd/Sm_y?< puvR[Ik dIidih.

1.079.05a sa idhno vasu kavir agnir enyo gir |


1.079.05c revad asmabhyam purvaka ddihi ||
1.079.06a

]/pae ra?ju/t Tmnae/ vStae?/tae;s?>,

1.079.06c

s it?GmjM r/]sae? dh/ it?.

1.079.06a kapo rjann uta tmangne vastor utoasa |


1.079.06c sa tigmajambha rakaso daha prati ||
1.079.07a

Ava? nae A ^/iti?gaRy/Sy/ ?mRi[,

1.079.07c

iva?su xI/;u v?N*.

1.079.07a av no agna tibhir gyatrasya prabharmai |


133

1.079.07c vivsu dhu vandya ||


1.079.08a

Aa nae? Ae r/iy< ?r sa/sah/< vre?{ym!,

1.079.08c

iva?su p&/Tsu /r?m!.

1.079.08a no agne rayim bhara satrsha vareyam |


1.079.08c vivsu ptsu duaram ||
1.079.09a

Aa nae? Ae suce/tuna? r/iy< iv/ayu?pae;sm!,

1.079.09c

ma/fIR/k< xe?ih jI/vse?.

1.079.09a no agne sucetun rayi vivyupoasam |


1.079.09c mrka dhehi jvase ||
1.079.10a

pU/taiSt/Gmzae?ic;e/ vacae? gaetma/ye?,

1.079.10c

r?Sv su/yuigRr?>.

1.079.10a pra pts tigmaocie vco gotamgnaye |


1.079.10c bharasva sumnayur gira ||
1.079.11a

yae nae? Ae=i/das/TyiNt? /re p?dI/ s>,

1.079.11c

A/Smak/im/xe ?v.

1.079.11a yo no agne 'bhidsaty anti dre pada sa |


1.079.11c asmkam id vdhe bhava ||
1.079.12a

s/h/a/]ae ivc?;Ri[r/I r]a?<is sexit,

1.079.12c

haeta? g&[It %/KWy?>.

1.079.12a sahasrko vicarair agn raksi sedhati |


1.079.12c hot gta ukthya ||

1.080.01a

#/Twa ih saem/ #Nmde? /a c/kar/ vxR?nm!,

1.080.01c

ziv? vi/aej?sa p&iw/Vya in> z?za/ Aih/mcR/nu? Sv/raJy?m!.

1.080.01a itth hi soma in made brahm cakra vardhanam |


1.080.01c aviha vajrinn ojas pthivy ni a ahim arcann anu svarjyam ||
134

1.080.02a

s Tva?md/;a/ md/> saem?> Zye/na&?t> su/t>,

1.080.02c

yena? v&/< inr/(ae j/"Nw? vi/aej/sacR/nu? Sv/raJy?m!.

1.080.02a sa tvmadad v mada soma yenbhta suta |


1.080.02c yen vtra nir adbhyo jaghantha vajrinn ojasrcann anu svarjyam ||
1.080.03a

e/Iih? x&:[u/ih n te/ vae/ in y?<ste,

1.080.03c

#N? n&/M[< ih te/ zvae/ hnae? v&/< jya? A/pae=cR/nu? Sv/raJy?m!.

1.080.03a prehy abhhi dhuhi na te vajro ni yasate |


1.080.03c indra nma hi te avo hano vtra jay apo 'rcann anu svarjyam ||
1.080.04a

inir?N/ UMya/ Aix? v&/< j?"Nw/ inidR/v>,

1.080.04c

s&/ja m/Tv?tI/rv? jI/vx?Nya #/ma A/pae=cR/nu? Sv/raJy?m!.

1.080.04a nir indra bhmy adhi vtra jaghantha nir diva |


1.080.04c sj marutvatr ava jvadhany im apo 'rcann anu svarjyam ||
1.080.05a

#Nae? v&/Sy/ daex?t/> sanu/< ve?[ hIi/t>,

1.080.05c

A/i/Myav? ijte/=p> smaR?y cae/dy/cR/nu? Sv/raJy?m!.

1.080.05a indro vtrasya dodhata snu vajrea hita |


1.080.05c abhikramyva jighnate 'pa sarmya codayann arcann anu svarjyam ||
1.080.06a

Aix/ sanaE/ in ij?te/ ve?[ z/tp?vR[a,

1.080.06c

m/Nda/n #Nae/ ANx?s/> sio?_yae ga/tuim?CD/TycR/nu? Sv/raJy?m!.

1.080.06a adhi snau ni jighnate vajrea ataparva |


1.080.06c mandna indro andhasa sakhibhyo gtum icchaty arcann anu svarjyam ||
1.080.07a

#N/ tu_y/imd?i/vae=nu?< viNvI/yR?m!,

1.080.07c

y/ Ty< ma/iyn?< m&/g< tmu/ Tv< ma/yya?vxI/rcR/nu? Sv/raJy?m!.

1.080.07a indra tubhyam id adrivo 'nutta vajrin vryam |


1.080.07c yad dha tyam myinam mga tam u tvam myayvadhr arcann anu svarjyam ||
1.080.08a

iv te/ va?sae AiSwrv/it< na/Vya/3/? Anu?,


135

1.080.08c

m/h? #N vI/yR?< ba/aeSte/ bl?< ih/tmcR/nu? Sv/raJy?m!.

1.080.08a vi te vajrso asthiran navati nvy3 anu |


1.080.08c mahat ta indra vryam bhvos te bala hitam arcann anu svarjyam ||
1.080.09a

s/h?< sa/km?cRt/ pir? aet iv<z/it>,

1.080.09c

z/tEn/mNv?naenvu/irNa?y/ ae*?t/mcR/nu? Sv/raJy?m!.

1.080.09a sahasra skam arcata pari obhata viati |


1.080.09c atainam anv anonavur indrya brahmodyatam arcann anu svarjyam ||
1.080.10a

#Nae? v&/Sy/ tiv?;I/< inr?h/Nsh?sa/ sh?>,

1.080.10c

m/hd?Sy/ paE<Sy?< v&/< j?"/Nva~ A?s&j/dcR/nu? Sv/raJy?m!.

1.080.10a indro vtrasya tavi nir ahan sahas saha |


1.080.10c mahat tad asya pausya vtra jaghanv asjad arcann anu svarjyam ||
1.080.11a

#/me ic/v? m/Nyve/ vepe?te i/ysa? m/hI,

1.080.11c

yid?N vi/aej?sa v&/< m/Tva/~ Av?xI/rcR/nu? Sv/raJy?m!.

1.080.11a ime cit tava manyave vepete bhiyas mah |


1.080.11c yad indra vajrinn ojas vtram marutv avadhr arcann anu svarjyam ||
1.080.12a

n vep?sa/ n t?Ny/teN?< v&/ae iv bI?yt!,

1.080.12c

A/_ye?n/< v? Aay/s> s/h?&iray/tacR/nu? Sv/raJy?m!.

1.080.12a na vepas na tanyatendra vtro vi bbhayat |


1.080.12c abhy ena vajra yasa sahasrabhir yatrcann anu svarjyam ||
1.080.13a

y/< tv? ca/zin/< ve?[ s/myae?xy>,

1.080.13c

Aih?imN/ ij"a?<stae id/iv te? bxe/ zvae=cR/nu? Sv/raJy?m!.

1.080.13a yad vtra tava cani vajrea samayodhaya |


1.080.13c ahim indra jighsato divi te badbadhe avo 'rcann anu svarjyam ||
1.080.14a

A/i//ne te? Aivae/ yTSwa jg? rejte,

1.080.14c

Tva? ic/v? m/Nyv/ #N? veiv/Jyte? i/yacR/nu? Sv/raJy?m!.

1.080.14a abhiane te adrivo yat sth jagac ca rejate |


136

1.080.14c tva cit tava manyava indra vevijyate bhiyrcann anu svarjyam ||
1.080.15a

n/ih nu yad?xI/msIN/< kae vI/yaR? p/r>,

1.080.15c

tiSm?&/M[mu/t tu?< de/va Aaeja?<is/ s< d?xu/rcR/nu? Sv/raJy?m!.

1.080.15a nahi nu yd adhmasndra ko vry para |


1.080.15c tasmin nmam uta kratu dev ojsi sa dadhur arcann anu svarjyam ||
1.080.16a

yamw?vaR/ mnu?i:p/ta d/Xyi'xy/m?t,

1.080.16c

tiSm/Na?i[ pU/vRweN? %/Kwa sm?Gm/tacR/nu? Sv/raJy?m!.

1.080.16a ym atharv manu pit dadhya dhiyam atnata |


1.080.16c tasmin brahmi prvathendra ukth sam agmatrcann anu svarjyam ||

1.081.01a

#Nae/ mda?y vav&xe/ zv?se v&/ha n&i?>,

1.081.01c

timNm/hTSva/ij;U/temeR? hvamhe/ s vaje?;/u nae?=iv;t!.

1.081.01a indro madya vvdhe avase vtrah nbhi |


1.081.01c tam in mahatsv jitem arbhe havmahe sa vjeu pra no 'viat ||
1.081.02a

Ais/ ih vI?r/ seNyae=is/ Uir? prad/id>,

1.081.02c

Ais? d/Sy? ic/xae yj?manay iz]is suNv/te Uir? te/ vsu?.

1.081.02a asi hi vra senyo 'si bhri pardadi |


1.081.02c asi dabhrasya cid vdho yajamnya ikasi sunvate bhri te vasu ||
1.081.03a

y/dIr?t Aa/jyae? x&/:[ve? xIyte/ xna?,

1.081.03c

yu/va m?d/Cyuta/ hrI/ k< hn/> k< vsaE? dxae/=Sma~ #?N/ vsaE? dx>.

1.081.03a yad udrata jayo dhave dhyate dhan |


1.081.03c yukv madacyut har ka hana ka vasau dadho 'sm indra vasau dadha ||
1.081.04a

Tva? m/ha~ A?nu:v/x< I/m Aa va?v&xe/ zv?>,

1.081.04c

i/y \/:v %?pa/kyae/inR iz/I hir?vaNdxe/ hSt?yae/vR?may/sm!.

1.081.04a kratv mah anuvadham bhma vvdhe ava |


1.081.04c riya va upkayor ni ipr harivn dadhe hastayor vajram yasam ||
137

1.081.05a

Aa p?aE/ paiwR?v/< rjae? b/xe rae?c/na id/iv,

1.081.05c

n Tvava?~ #N/ k/n n ja/tae n j?in:y/te=it/ iv?< vvi]w.

1.081.05a paprau prthiva rajo badbadhe rocan divi |


1.081.05c na tvv indra ka cana na jto na janiyate 'ti viva vavakitha ||
1.081.06a

yae A/yaeR m?tR/aej?n< pra/dda?it da/zu;e?,

1.081.06c

#Nae? A/Sm_y?< iz]tu/ iv ?ja/ Uir? te/ vsu? ]I/y tv/ rax?s>.

1.081.06a yo aryo martabhojanam pardadti due |


1.081.06c indro asmabhya ikatu vi bhaj bhri te vasu bhakya tava rdhasa ||
1.081.07a

mde?mde/ ih nae? d/idyUR/wa gva?m&ju/tu?>,

1.081.07c

s< g&?ay pu/ z/tae?yah/STya vsu? izzI/ih ra/y Aa ?r.

1.081.07a made-made hi no dadir yth gavm jukratu |


1.081.07c sa gbhya pur atobhayhasty vasu ihi rya bhara ||
1.081.08a

ma/dy?Sv su/te sca/ zv?se zUr/ rax?se,

1.081.08c

iv/a ih Tva? pu/vsu/mup/ kama?Nss&/Jmhe=wa? nae=iv/ta ?v.

1.081.08a mdayasva sute sac avase ra rdhase |


1.081.08c vidm hi tv purvasum upa kmn sasjmahe 'th no 'vit bhava ||
1.081.09a

@/te t? #N j/Ntvae/ iv?< pu:yiNt/ vayR?m!,

1.081.09c

A/NtihR Oyae jna?nam/yaeR vedae/ Ada?zu;a/< te;a?< nae/ ved/ Aa ?r.

1.081.09a ete ta indra jantavo vivam puyanti vryam |


1.081.09c antar hi khyo jannm aryo vedo adu te no veda bhara ||

1.082.01a

%pae/ ;u z&?[u/hI igrae/ m"?v/Nmat?wa #v,

1.082.01c

y/da n?> sU/n&ta?vt/> kr/ Aad/wRya?s/ #*aeja/ NvEN? te/ hrI?.

1.082.01a upo u uh giro maghavan mtath iva |


1.082.01c yad na sntvata kara d arthaysa id yoj nv aindra te har ||
1.082.02a

A]/mI?mdNt/ v? i/ya A?xU;t,


138

1.082.02c

AStae?;t/ Sva?nvae/ iva/ niv?ya m/tI yaeja/ NvEN? te/ hrI?.

1.082.02a akann ammadanta hy ava priy adhata |


1.082.02c astoata svabhnavo vipr navihay mat yoj nv aindra te har ||
1.082.03a

su/s/<z?< Tva v/y< m"?vNviNd;I/mih?,

1.082.03c

nU/n< pU/[Rv?Nxur Stu/tae ya?ih/ vza/~ Anu/ yaeja/ NvEN? te/ hrI?.

1.082.03a susanda tv vayam maghavan vandimahi |


1.082.03c pra nnam pravandhura stuto yhi va anu yoj nv aindra te har ||
1.082.04a

s "a/ t< v&;?[/< rw/mix? itait gae/ivd?m!,

1.082.04c

y> pa?< hairyaej/n< pU/[Rim?N/ icke?tit/ yaeja/ NvEN? te/ hrI?.

1.082.04a sa gh ta vaa ratham adhi tihti govidam |


1.082.04c ya ptra hriyojanam pram indra ciketati yoj nv aindra te har ||
1.082.05a

yu/Ste? AStu/ di]?[ %/t s/Vy> z?ttae,

1.082.05c

ten? ja/yamup? i/ya< m?Nda/nae ya/Nx?sae/ yaeja/ NvEN? te/ hrI?.

1.082.05a yuktas te astu dakia uta savya atakrato |


1.082.05c tena jym upa priym mandno yhy andhaso yoj nv aindra te har ||
1.082.06a

yu/niJm? te/ ?[a ke/izna/ hrI/ %p/ ya?ih dix/;e g?STyae>,

1.082.06c

%va? su/tasae? r/sa A?miNd;u> pU;/{vaNv?i/Nsmu/ pTNya?md>.

1.082.06a yunajmi te brahma kein har upa pra yhi dadhie gabhastyo |
1.082.06c ut tv sutso rabhas amandiu pavn vajrin sam u patnymada ||

1.083.01a

Aa?vit w/mae gae;u? gCDit sua/vIir?N/ mTyR/Stvae/iti?>,

1.083.01c

timTp&?[i]/ vsu?na/ vI?ysa/ isNxu/mapae/ ywa/itae/ ivce?ts>.

1.083.01a avvati prathamo gou gacchati suprvr indra martyas tavotibhi |


1.083.01c tam it paki vasun bhavyas sindhum po yathbhito vicetasa ||
1.083.02a

Aapae/ n de/vIp? yiNt hae/iy?m/v> p?ZyiNt/ ivt?t/< ywa/ rj?>,

1.083.02c

a/cEdeR/vas/> [?yiNt dev/yu< ?/iy?< jae;yNte v/ra #?v.


139

1.083.02a po na devr upa yanti hotriyam ava payanti vitata yath raja |
1.083.02c prcair devsa pra ayanti devayum brahmapriya joayante var iva ||
1.083.03a

Aix/ yae?rdxa %/KWy<1/? vcae? y/tu?ca imwu/na ya s?p/yRt?>,

1.083.03c

As?<yae /te te? ]eit/ pu:y?it /a z/iyRj?manay suNv/te.

1.083.03a adhi dvayor adadh ukthya1 vaco yatasruc mithun y saparyata |


1.083.03c asayatto vrate te keti puyati bhadr aktir yajamnya sunvate ||
1.083.04a

Aadi?ra> w/m< d?ixre/ vy? #/a?y/> zMya/ ye su?k/Tyya?,

1.083.04c

svR?< p/[e> sm?ivNdNt/ aej?n/ma?vNt/< gaem?Nt/ma p/zu< nr?>.

1.083.04a d agir prathama dadhire vaya iddhgnaya amy ye suktyay |


1.083.04c sarvam pae sam avindanta bhojanam avvanta gomantam pau nara ||
1.083.05a

y/}Erw?vaR w/m> p/wSt?te/ tt/> sUyaeR? t/pa ve/n Aaj?in,

1.083.05c

Aa ga Aa?j/zna? ka/Vy> sca? y/mSy? ja/tm/m&t?< yjamhe.

1.083.05a yajair atharv prathama pathas tate tata sryo vratap vena jani |
1.083.05c g jad uan kvya sac yamasya jtam amta yajmahe ||
1.083.06a

b/ihRvaR/ yTSv?p/Tyay? v&/Jyte/=kaeR va/ aek?ma/"ae;?te id/iv,

1.083.06c

ava/ y/ vd?it ka//KWy1/?StSyeidNae? Aiip/Tve;u? r{yit.

1.083.06a barhir v yat svapatyya vjyate 'rko v lokam ghoate divi |


1.083.06c grv yatra vadati krur ukthya1s tasyed indro abhipitveu rayati ||

1.084.01a

Asa?iv/ saem? #N te/ ziv? x&:[/va g?ih,

1.084.01c

Aa Tva? p&[iviN/y< rj/> sUyaeR/ n r/iZmi?>.

1.084.01a asvi soma indra te aviha dhav gahi |


1.084.01c tv paktv indriya raja sryo na ramibhi ||
1.084.02a

#N/imrI? vh/tae=?itx&zvsm!,

1.084.02c

\;I?[a< c Stu/tIp? y/}< c/ manu?;a[am!.

1.084.02a indram id dhar vahato 'pratidhaavasam |


1.084.02c ca stutr upa yaja ca mnum ||
140

1.084.03a

Aa it? v&h/w?< yu/a te/ ?[a/ hrI?,

1.084.03c

A/vaR/cIn/< su te/ mnae/ ava? k[aetu v/una?.

1.084.03a tiha vtrahan ratha yukt te brahma har |


1.084.03c arvcna su te mano grv kotu vagnun ||
1.084.04a

#/mim?N su/t< ip?b/ Jye/mm?TyR/< md?m!,

1.084.04c

zu/Sy? Tva/_y?]r/Nxara? \/tSy/ sad?ne.

1.084.04a imam indra sutam piba jyeham amartyam madam |


1.084.04c ukrasya tvbhy akaran dhr tasya sdane ||
1.084.05a

#Na?y nU/nm?cRtae/Kwain? c vItn,

1.084.05c

su/ta A?mTsu/irNd?vae/ Jye?< nmSyta/ sh?>.

1.084.05a indrya nnam arcatokthni ca bravtana |


1.084.05c sut amatsur indavo jyeha namasyat saha ||
1.084.06a

nik/:qv/wIt?rae/ hrI/ yid?N/ yCD?se,

1.084.06c

nik/:qvanu? m/Jmna/ nik/> Sv? Aanze.

1.084.06a naki vad rathtaro har yad indra yacchase |


1.084.06c naki vnu majman naki svava nae ||
1.084.07a

y @k/ #i/dy?te/ vsu/ mtaR?y da/zu;e?,

1.084.07c

$za?nae/ A?it:kt/ #Nae? A/.

1.084.07a ya eka id vidayate vasu martya due |


1.084.07c no apratikuta indro aga ||
1.084.08a

k/da mtR?mra/xs?< p/da ]uMp?imv S)rt!,

1.084.08c

k/da n?> zuv/ir/ #Nae? A/.

1.084.08a kad martam ardhasam pad kumpam iva sphurat |


1.084.08c kad na uravad gira indro aga ||
1.084.09a

yi/i Tva? b/_y/ Aa su/tava?~ Aa/ivva?sit,


141

1.084.09c

%/< tTp?Tyte/ zv/ #Nae? A/.

1.084.09a ya cid dhi tv bahubhya sutv vivsati |


1.084.09c ugra tat patyate ava indro aga ||
1.084.10a

Sva/daeir/Twa iv?;U/vtae/ mXv?> ipbiNt gaE/yR?>,

1.084.10c

ya #Ne?[ s/yav?rI/v&R:[a/ md?iNt zae/se/ vSvI/rnu? Sv/raJy?m!.

1.084.10a svdor itth vivato madhva pibanti gaurya |


1.084.10c y indrea sayvarr v madanti obhase vasvr anu svarjyam ||
1.084.11a

ta A?Sy p&zna/yuv/> saem?< I[iNt/ p&?y>,

1.084.11c

i/ya #N?Sy xe/nvae/ v?< ihNviNt/ say?k/< vSvI/rnu? Sv/raJy?m!.

1.084.11a t asya panyuva soma ranti pnaya |


1.084.11c priy indrasya dhenavo vajra hinvanti syaka vasvr anu svarjyam ||
1.084.12a

ta A?Sy/ nm?sa/ sh?> sp/yRiNt/ ce?ts>,

1.084.12c

/taNy?Sy sire pu/i[? pU/vRic?ye/ vSvI/rnu? Sv/raJy?m!.

1.084.12a t asya namas saha saparyanti pracetasa |


1.084.12c vratny asya sacire puri prvacittaye vasvr anu svarjyam ||
1.084.13a

#Nae? dxI/cae A/Swi?v&R/a{y?it:kt>,

1.084.13c

j/"an? nv/tInRv?.

1.084.13a indro dadhco asthabhir vtry apratikuta |


1.084.13c jaghna navatr nava ||
1.084.14a

#/CD?Sy/ yiCDr/> pvR?te/:vp?itm!,

1.084.14c

ti?dCDyR/[av?it.

1.084.14a icchann avasya yac chira parvatev aparitam |


1.084.14c tad vidac charyavati ||
1.084.15a

Aah/ gaer?mNvt/ nam/ Tvu?rpI/Cy?m!,

1.084.15c

#/Twa c/Nm?sae g&/he.

1.084.15a atrha gor amanvata nma tvaur apcyam |


142

1.084.15c itth candramaso ghe ||


1.084.16a

kae A/* yu?e xu/ir ga \/tSy/ izmI?vtae a/imnae? R[a/yUn!,

1.084.16c

Aa/si?;UN/TSvsae? myae/UNy @?;a< &/Tyam&/[x/Ts jI?vat!.

1.084.16a ko adya yukte dhuri g tasya imvato bhmino durhyn |


1.084.16c sannin htsvaso mayobhn ya em bhtym adhat sa jvt ||
1.084.17a

k $?;te tu/Jyte/ kae ib?ay/ kae m?<ste/ sNt/imN/< kae AiNt?,

1.084.17c

kStae/kay/ k #a?yae/t ra/ye=ix? v/Nve/3/? kae jna?y.

1.084.17a ka ate tujyate ko bibhya ko masate santam indra ko anti |


1.084.17c kas tokya ka ibhyota rye 'dhi bravat tanve3 ko janya ||
1.084.18a

kae A/imI?e h/iv;a? "&/ten? u/ca y?jata \/tui?uR/vei?>,

1.084.18c

kSmE? de/va Aa v?hana/zu haem/ kae m?<ste vI/ithae?> sude/v>.

1.084.18a ko agnim e havi ghtena sruc yajt tubhir dhruvebhi |


1.084.18c kasmai dev vahn u homa ko masate vtihotra sudeva ||
1.084.19a

Tvm/ z?<is;ae de/v> z?iv/ mTyR?m!,

1.084.19c

n Tvd/Nyae m?"viSt mifR/teN/ vI?im te/ vc?>.

1.084.19a tvam aga pra asio deva aviha martyam |


1.084.19c na tvad anyo maghavann asti maritendra bravmi te vaca ||
1.084.20a

ma te/ raxa?<is/ ma t? ^/tyae? vsae/=SmaNkda? c/na d?n!,

1.084.20c

iva? c n %pimmI/ih ma?nu;/ vsU?in c;R/i[_y/ Aa.

1.084.20a m te rdhsi m ta tayo vaso 'smn kad can dabhan |


1.084.20c viv ca na upamimhi mnua vasni caraibhya ||

1.085.01a

ye zuM?Nte/ jn?yae/ n s?yae/ yam?u/Sy? sU/nv?> su/d<s?s>,

1.085.01c

raed?sI/ ih m/t?i/re v&/xe md?iNt vI/ra iv/dwe?;u/ "&:v?y>.

1.085.01a pra ye umbhante janayo na saptayo yman rudrasya snava sudasasa |


1.085.01c rodas hi maruta cakrire vdhe madanti vr vidatheu ghvaya ||
143

1.085.02a

t %?i]/tasae? mih/man?mazt id/iv /asae/ Aix? cire/ sd?>,

1.085.02c

AcR?Ntae A/k j/ny?Nt #iN/ymix/ iyae? dixre/ p&i?matr>.

1.085.02a ta ukitso mahimnam ata divi rudrso adhi cakrire sada |


1.085.02c arcanto arka janayanta indriyam adhi riyo dadhire pnimtara ||
1.085.03a

gaema?trae/ yCDu/y?Nte A/ii?St/nU;u? zu/a d?ixre iv/Km?t>,

1.085.03c

bax?Nte/ iv?mima/itn/mp/ vTmaR?Nye;a/mnu? rIyte "&/tm!.

1.085.03a gomtaro yac chubhayante ajibhis tanu ubhr dadhire virukmata |


1.085.03c bdhante vivam abhimtinam apa vartmny em anu ryate ghtam ||
1.085.04a

iv ye aj?Nte/ sum?oas \/ii?> Cya/vy?Ntae/ ACyu?ta ic/daej?sa,

1.085.04c

m/nae/juvae/ yNm?tae/ rwe/:va v&;?atas/> p&;?tI/ryu?GXvm!.

1.085.04a vi ye bhrjante sumakhsa ibhi pracyvayanto acyut cid ojas |


1.085.04c manojuvo yan maruto rathev vavrtsa patr ayugdhvam ||
1.085.05a

ywe?;u/ p&;?tI/ryu?GXv/< vaje/ Ai?< mtae r/<hy?Nt>,

1.085.05c

%/ta/;Sy/ iv :y?iNt/ xara/meR?vae/di/VyuR?NdiNt/ Um?.

1.085.05a pra yad ratheu patr ayugdhva vje adrim maruto rahayanta |
1.085.05c utruasya vi yanti dhr carmevodabhir vy undanti bhma ||
1.085.06a

Aa vae? vhNtu/ s?yae r"u/:ydae? r"u/pTva?n/> ij?gat ba/i?>,

1.085.06c

sId/ta b/ihR/ v/> sd?Sk/t< ma/dy?Xv< mtae/ mXvae/ ANx?s>.

1.085.06a vo vahantu saptayo raghuyado raghupatvna pra jigta bhubhi |


1.085.06c sdat barhir uru va sadas ktam mdayadhvam maruto madhvo andhasa ||
1.085.07a

te?=vxRNt/ Svt?vsae mihTv/na nak?< t/Swu/ c?ire/ sd?>,

1.085.07c

iv:[u/yRav/;?[< md/Cyut/< vyae/ n sI?d/ix? b/ihRi;? i/ye.

1.085.07a te 'vardhanta svatavaso mahitvan nka tasthur uru cakrire sada |


1.085.07c viur yad dhvad vaam madacyuta vayo na sdann adhi barhii priye ||
1.085.08a

zUra? #/ve*uyu?xyae/ n jGm?y> v/Syvae/ n p&t?nasu yeitre,


144

1.085.08c

y?Nte/ iva/ uv?na m/(ae/ raja?n #v Tve/;s?<zae/ nr?>.

1.085.08a r ived yuyudhayo na jagmaya ravasyavo na ptansu yetire |


1.085.08c bhayante viv bhuvan marudbhyo rjna iva tveasando nara ||
1.085.09a

Tva/ y/< suk?t< ihr/{yy?< s/h?&i/< Svpa/ Av?tRyt!,

1.085.09c

x/ #Nae/ nyRpa?<is/ ktR/ve=h?Nv&/< inr/pamaE?d[R/vm!.

1.085.09a tva yad vajra sukta hirayaya sahasrabhi svap avartayat |


1.085.09c dhatta indro nary apsi kartave 'han vtra nir apm aubjad aravam ||
1.085.10a

^/Xv nu?nue=v/t< t Aaej?sa daha/[< ic?ii/ivR pvR?tm!,

1.085.10c

xm?Ntae va/[< m/t?> su/dan?vae/ mde/ saem?Sy/ r{ya?in cire.

1.085.10a rdhva nunudre 'vata ta ojas ddha cid bibhidur vi parvatam |


1.085.10c dhamanto vam maruta sudnavo made somasya rayni cakrire ||
1.085.11a

ij/< nu?nue=v/t< tya? id/zais?/uTs/< gaet?may t&/:[je?,

1.085.11c

Aa g?CDNtI/mv?sa ic/a?nv/> kam/< iv?Sy tpRyNt/ xam?i>.

1.085.11a jihma nunudre 'vata tay disicann utsa gotamya taje |


1.085.11c gacchantm avas citrabhnava kma viprasya tarpayanta dhmabhi ||
1.085.12a

ya v/> zmR? zzma/nay/ siNt? i/xatU?in da/zu;e? yCD/taix?,

1.085.12c

A/Sm_y/< tain? mtae/ iv y?Nt r/iy< nae? x v&;[> su/vIr?m!.

1.085.12a y va arma aamnya santi tridhtni due yacchatdhi |


1.085.12c asmabhya tni maruto vi yanta rayi no dhatta vaa suvram ||

1.086.01a

m?tae/ ySy/ ih ]ye? pa/wa id/vae iv?mhs>,

1.086.01c

s su?gae/pat?mae/ jn?>.

1.086.01a maruto yasya hi kaye pth divo vimahasa |


1.086.01c sa sugoptamo jana ||
1.086.02a

y/}EvaR? y}vahsae/ iv?Sy va mtI/nam!,

1.086.02c

m?t> z&[u/ta hv?m!.


145

1.086.02a yajair v yajavhaso viprasya v matnm |


1.086.02c maruta ut havam ||
1.086.03a

%/t va/ ySy? va/ijnae=nu/ iv/mt?]t,

1.086.03c

s gNta/ gaem?it /je.

1.086.03a uta v yasya vjino 'nu vipram atakata |


1.086.03c sa gant gomati vraje ||
1.086.04a

A/Sy vI/rSy? b/ihRi;? su/t> saemae/ idiv?i;u,

1.086.04c

%/Kw< md? zSyte.

1.086.04a asya vrasya barhii suta somo diviiu |


1.086.04c uktham mada ca asyate ||
1.086.05a

A/Sy ae?;/NTva uvae/ iva/ y?;R/[Ir/i,

1.086.05c

sUr?< icTs/u;I/ir;?>.

1.086.05a asya roantv bhuvo viv ya carar abhi |


1.086.05c sra cit sasrur ia ||
1.086.06a

pU/vIRi/ihR d?daiz/m z/ri?mRtae v/ym!,

1.086.06c

Avae?i;R[I/nam!.

1.086.06a prvbhir hi dadima aradbhir maruto vayam |


1.086.06c avobhi caranm ||
1.086.07a

su/g/> s ?yJyvae/ m?tae AStu/ mTyR?>,

1.086.07c

ySy/ ya?<is/ p;R?w.

1.086.07a subhaga sa prayajyavo maruto astu martya |


1.086.07c yasya praysi paratha ||
1.086.08a

z/z/ma/nSy? va nr/> Sved?Sy sTyzvs>,

1.086.08c

iv/da kam?Sy/ ven?t>.

1.086.08a aamnasya v nara svedasya satyaavasa |


1.086.08c vid kmasya venata ||
146

1.086.09a

yU/y< tTs?Tyzvs Aa/iv:k?tR mihTv/na,

1.086.09c

ivXy?ta iv/*uta/ r]?>.

1.086.09a yya tat satyaavasa vi karta mahitvan |


1.086.09c vidhyat vidyut raka ||
1.086.10a

gUh?ta/ gu/< tmae/ iv ya?t/ iv?m/i[?m!,

1.086.10c

Jyaeit?:ktaR/ y/Zmis?.

1.086.10a ghat guhya tamo vi yta vivam atriam |


1.086.10c jyoti kart yad umasi ||

1.087.01a

Tv?]s/> t?vsae ivr/iPznae=na?nta/ Aiv?wura \jI/i;[?>,

1.087.01c

ju?tmasae/ n&t?masae A/ii/VyaR?ne/ ke ic?


/ a #?v/ St&i?>.

1.087.01a pratvakasa pratavaso virapino 'nnat avithur jia |


1.087.01c juatamso ntamso ajibhir vy najre ke cid usr iva stbhi ||
1.087.02a

%/p//re;u/ ydic?Xv< y/iy< vy? #v mt/> ken? icTp/wa,

1.087.02c

aet?iNt/ kaeza/ %p? vae/ rwe/:va "&/tmu?]ta/ mxu?v[R/mcR?te.

1.087.02a upahvareu yad acidhva yayi vaya iva maruta kena cit path |
1.087.02c cotanti ko upa vo rathev ghtam ukat madhuvaram arcate ||
1.087.03a

E;a/mJme?;u ivwu/rev? rejte/ Uim/yaRm?e;u/ y? yu/te? zu/e,

1.087.03c

te I/yae/ xun?yae/ aj?y> Sv/y< m?ih/Tv< p?nyNt/ xUt?y>.

1.087.03a praim ajmeu vithureva rejate bhmir ymeu yad dha yujate ubhe |
1.087.03c te krayo dhunayo bhrjadaya svayam mahitvam panayanta dhtaya ||
1.087.04a

s ih Sv/s&Tp&;?dae/ yuva? g/[ae/3/?=ya $?za/nStiv?;Ii/rav&?t>,

1.087.04c

Ais? s/Ty \?[/yavane?*ae/=Sya ix/y> a?iv/tawa/ v&;a? g/[>.

1.087.04a sa hi svast padavo yuv gao3 'y nas tavibhir vta |


1.087.04c asi satya ayvnedyo 'sy dhiya prvitth v gaa ||
1.087.05a

ip/tu> /Sy/ jNm?na vdamis/ saem?Sy ij/a ij?gait/ c]?sa,


147

1.087.05c

ydI/imN/< zMy&Kva?[/ Aaz/taidama?in y/i}ya?in dixre.

1.087.05a pitu pratnasya janman vadmasi somasya jihv pra jigti cakas |
1.087.05c yad m indra amy kva atd in nmni yajiyni dadhire ||
1.087.06a

i/yse/ k< a/nui/> s< im?imi]re/ te r/iZmi/St \Kv?i> suoa/dy?>,

1.087.06c

te vazI?mNt #/i:m[ae/ AI?rvae iv/e i/ySy/ ma?tSy/ xa?>.

1.087.06a riyase kam bhnubhi sam mimikire te ramibhis ta kvabhi sukhdaya |


1.087.06c te vmanta imio abhravo vidre priyasya mrutasya dhmna ||

1.088.01a

Aa iv/*uNm?imRt> Sv/kER rwe?iyaRt \i/mi/r?p[ER>,

1.088.01c

Aa vi;R?ya n #/;a vyae/ n p?ta sumaya>.

1.088.01a vidyunmadbhir maruta svarkai rathebhir yta imadbhir avaparai |


1.088.01c varihay na i vayo na paptat sumy ||
1.088.02a

te?=/[ei/vRr/ma ip/zE?> zu/e k< ya?iNt rw/tUiR/rE?>,

1.088.02c

/Kmae n ic/> Svix?tIvaNp/Vya rw?Sy j'"nNt/ Um?.

1.088.02a te 'ruebhir varam piagai ubhe ka ynti rathatrbhir avai |


1.088.02c rukmo na citra svadhitvn pavy rathasya jaghananta bhma ||
1.088.03a

i/ye k< vae/ Aix? t/nU;u/ vazI?meR/xa vna/ n k?[vNt ^/XvaR,

1.088.03c

yu/:m_y/< k< m?t> sujataStuiv*u/asae? xnyNte/ Ai?m!.

1.088.03a riye ka vo adhi tanu vr medh van na kavanta rdhv |


1.088.03c yumabhya kam maruta sujts tuvidyumnso dhanayante adrim ||
1.088.04a

Aha?in/ g&a/> pyaR v/ Aagu?ir/ma< ixy?< vakaR/ya c? de/vIm!,

1.088.04c

? k/{vNtae/ gaet?masae A/kER/Xv nu?nu %Ts/ix< ipb?XyE.

1.088.04a ahni gdhr pary va gur im dhiya vrkry ca devm |


1.088.04c brahma kvanto gotamso arkair rdhva nunudra utsadhim pibadhyai ||
1.088.05a

@/ty yaej?nmceit s/SvhR/ yNm?tae/ gaet?mae v>,

1.088.05c

pZy/iNhr?{yca/nyae?d<+aiNv/xav?tae v/ra?n!.
148

1.088.05a etat tyan na yojanam aceti sasvar ha yan maruto gotamo va |


1.088.05c payan hirayacakrn ayodarn vidhvato varhn ||
1.088.06a

@/;a Sya vae? mtae=nu/IR it? aeit va/"tae/ n va[I?,

1.088.06c

AStae?y/wa?sa/mnu? Sv/xa< g?STyae>.

1.088.06a e sy vo maruto 'nubhartr prati obhati vghato na v |


1.088.06c astobhayad vthsm anu svadh gabhastyo ||

1.089.01a

Aa nae? /a> t?vae yNtu iv/tae=d?Bxasae/ Ap?rItas %/id?>,

1.089.01c

de/va nae/ ywa/ sd/im/xe As/a?yuvae ri]/tarae? id/veid?ve.

1.089.01a no bhadr kratavo yantu vivato 'dabdhso apartsa udbhida |


1.089.01c dev no yath sadam id vdhe asann apryuvo rakitro dive-dive ||
1.089.02a

de/vana?< /a su?m/it\R?jUy/ta< de/vana?< ra/itr/i nae/ in v?tRtam!,

1.089.02c

de/vana?< s/Oymup? seidma v/y< de/va n/ Aayu/> it?rNtu jI/vse?.

1.089.02a devnm bhadr sumatir jyat devn rtir abhi no ni vartatm |


1.089.02c devn sakhyam upa sedim vaya dev na yu pra tirantu jvase ||
1.089.03a

taNpUvR?ya in/ivda? mhe v/y< g?< im/mid?it/< d]?m/ix?m!,

1.089.03c

A/yR/m[/< v?[/< saem?m/ina/ sr?SvtI n> su/ga/ my?Skrt!.

1.089.03a tn prvay nivid hmahe vayam bhagam mitram aditi dakam asridham |
1.089.03c aryamaa varua somam avin sarasvat na subhag mayas karat ||
1.089.04a

tae/ vatae? myae/u va?tu e;/j< tNma/ta p&?iw/vI tiTp/ta *aE>,

1.089.04c

tava?[> saem/sutae? myae/uv/Std?ina z&[ut< ix:{ya yu/vm!.

1.089.04a tan no vto mayobhu vtu bheaja tan mt pthiv tat pit dyau |
1.089.04c tad grva somasuto mayobhuvas tad avin uta dhiy yuvam ||
1.089.05a

tmIza?n/< jg?tSt/Swu;/Spit?< ixy<ij/Nvmv?se mhe v/ym!,

1.089.05c

pU/;a nae/ ywa/ ved?sa/ms?/xe r?i]/ta pa/yurd?Bx> Sv/Stye?.

1.089.05a tam na jagatas tasthuas pati dhiyajinvam avase hmahe vayam |


1.089.05c p no yath vedasm asad vdhe rakit pyur adabdha svastaye ||
149

1.089.06a

Sv/iSt n/ #Nae? v&/?va> Sv/iSt n?> pU/;a iv/ve?da>,

1.089.06c

Sv/iSt n/StayaeR/ Air?neim> Sv/iSt nae/ b&h/Spit?dRxatu.

1.089.06a svasti na indro vddharav svasti na p vivaved |


1.089.06c svasti nas trkyo arianemi svasti no bhaspatir dadhtu ||
1.089.07a

p&;?da m/t/> p&i?matr> zu/<yava?nae iv/dwe?;u/ jGm?y>,

1.089.07c

A/i/ij/a mn?v/> sUr?c]sae/ ive? nae de/va Av/sa g?mi/h.

1.089.07a padav maruta pnimtara ubhayvno vidatheu jagmaya |


1.089.07c agnijihv manava sracakaso vive no dev avas gamann iha ||
1.089.08a

/< k[eR?i> z&[uyam deva /< p?Zyema/]i?yRja>,

1.089.08c

iSw/rErE?Stuu/va<s?St/nUi/VyR?zem de/vih?t/< ydayu?>.

1.089.08a bhadra karebhi uyma dev bhadram payemkabhir yajatr |


1.089.08c sthirair agais tuuvsas tanbhir vy aema devahita yad yu ||
1.089.09a

z/timu z/rdae/ AiNt? deva/ ya? n/a j/rs?< t/nUna?m!,

1.089.09c

pu/asae/ y? ip/trae/ v?iNt/ ma nae? m/Xya rI?ir;/tayu/gRNtae?>.

1.089.09a atam in nu arado anti dev yatr na cakr jarasa tannm |


1.089.09c putrso yatra pitaro bhavanti m no madhy rriatyur ganto ||
1.089.10a

Aid?it/*aERrid?itr/Ntir?]/mid?itmaR/ta s ip/ta s pu/>,

1.089.10c

ive? de/va Aid?it/> p/ jna/ Aid?itjaR/tmid?it/jRin?Tvm!.

1.089.10a aditir dyaur aditir antarikam aditir mt sa pit sa putra |


1.089.10c vive dev aditi paca jan aditir jtam aditir janitvam ||

1.090.01a

\/ju/nI/tI nae/ v?[ae im/ae n?ytu iv/an!,

1.090.01c

A/yR/ma de/vE> s/jae;a?>.

1.090.01a junt no varuo mitro nayatu vidvn |


1.090.01c aryam devai sajo ||
1.090.02a

te ih vSvae/ vs?vana/Ste A?mUra/ mhae?i>,


150

1.090.02c

/ta r?]Nte iv/aha?.

1.090.02a te hi vasvo vasavns te apramr mahobhi |


1.090.02c vrat rakante vivh ||
1.090.03a

te A/Sm_y/< zmR? y<s/m&ta/ mTyeR?_y>,

1.090.03c

bax?mana/ Ap/ i;?>.

1.090.03a te asmabhya arma yasann amt martyebhya |


1.090.03c bdhamn apa dvia ||
1.090.04a

iv n?> p/w> su?iv/tay? ic/yiNTvNae? m/t?>,

1.090.04c

pU/;a gae/ vN*a?s>.

1.090.04a vi na patha suvitya ciyantv indro maruta |


1.090.04c p bhago vandysa ||
1.090.05a

%/t nae/ ixyae/ gaeA?a/> pU;/iNv:[/vev?yav>,

1.090.05c

ktaR? n> SviSt/mt?>.

1.090.05a uta no dhiyo goagr pan viav evayva |


1.090.05c kart na svastimata ||
1.090.06a

mxu/ vata? \tay/te mxu? ]riNt/ isNx?v>,

1.090.06c

maXvI?nR> s/NTvae;?xI>.

1.090.06a madhu vt tyate madhu karanti sindhava |


1.090.06c mdhvr na santv oadh ||
1.090.07a

mxu/ n?mu/tae;sae/ mxu?m/TpaiwR?v/< rj?>,

1.090.07c

mxu/ *aEr?Stu n> ip/ta.

1.090.07a madhu naktam utoaso madhumat prthiva raja |


1.090.07c madhu dyaur astu na pit ||
1.090.08a

mxu?maae/ vn/Spit/mRxu?ma~ AStu/ sUyR?>,

1.090.08c

maXvI/gaRvae? vNtu n>.

1.090.08a madhumn no vanaspatir madhum astu srya |


151

1.090.08c mdhvr gvo bhavantu na ||


1.090.09a

z< nae? im/> z< v?[/> z< nae? vTvyR/ma,

1.090.09c

z< n/ #Nae/ b&h/Spit/> z< nae/ iv:[u?/m>.

1.090.09a a no mitra a varua a no bhavatv aryam |


1.090.09c a na indro bhaspati a no viur urukrama ||

1.091.01a

Tv< sae?m/ ic?iktae mnI/;a Tv< rij?/mnu? nei;/ pNwa?m!,

1.091.01c

tv/ [I?tI ip/trae? n #Ndae de/ve;/u r?mjNt/ xIra?>.

1.091.01a tva soma pra cikito man tva rajiham anu nei panthm |
1.091.01c tava prat pitaro na indo deveu ratnam abhajanta dhr ||
1.091.02a

Tv< sae?m/ tu?i> su/tu?UR/STv< d]E?> su/d]ae? iv/ve?da>,

1.091.02c

Tv< v&;a? v&;/Tvei?mRih/Tva *u/ei?*/RuMNy?vae n&/c]a?>.

1.091.02a tva soma kratubhi sukratur bhs tva dakai sudako vivaved |
1.091.02c tva v vatvebhir mahitv dyumnebhir dyumny abhavo ncak ||
1.091.03a

ra}ae/ nu te/ v?[Sy /tain? b&/h?I/r< tv? saem/ xam?,

1.091.03c

zuic/:qvm?is i/yae n im/ae d/]aYyae? AyR/meva?is saem.

1.091.03a rjo nu te varuasya vratni bhad gabhra tava soma dhma |


1.091.03c uci vam asi priyo na mitro dakyyo aryamevsi soma ||
1.091.04a

ya te/ xama?in id/iv ya p&?iw/Vya< ya pvR?te/:vae;?xI:v/Psu,

1.091.04c

tei?naeR/ ivE?> su/mna/ Ahe?/aj?Nsaem/ it? h/Vya g&?ay.

1.091.04a y te dhmni divi y pthivy y parvatev oadhv apsu |


1.091.04c tebhir no vivai suman ahean rjan soma prati havy gbhya ||
1.091.05a

Tv< sae?mais/ sTp?it/STv< rajae/t v&?/ha,

1.091.05c

Tv< /ae A?is/ tu?>.

1.091.05a tva somsi satpatis tva rjota vtrah |


1.091.05c tvam bhadro asi kratu ||
152

1.091.06a

Tv< c? saem nae/ vzae? jI/vatu/< n m?ramhe,

1.091.06c

i/yStae?ae/ vn/Spit?>.

1.091.06a tva ca soma no vao jvtu na marmahe |


1.091.06c priyastotro vanaspati ||
1.091.07a

Tv< sae?m m/he g/< Tv< yUn? \tay/te,

1.091.07c

d]?< dxais jI/vse?.

1.091.07a tva soma mahe bhaga tva yna tyate |


1.091.07c daka dadhsi jvase ||
1.091.08a

Tv< n?> saem iv/tae/ r]a? raj"ay/t>,

1.091.08c

n ir?:ye/vav?t/> soa?.

1.091.08a tva na soma vivato rak rjann aghyata |


1.091.08c na riyet tvvata sakh ||
1.091.09a

saem/ yaSte? myae/uv? ^/ty/> siNt? da/zu;?e,

1.091.09c

tai?naeR=iv/ta ?v.

1.091.09a soma ys te mayobhuva taya santi due |


1.091.09c tbhir no 'vit bhava ||
1.091.10a

#/m< y/}im/d< vcae? juju;a/[ %/pag?ih,

1.091.10c

saem/ Tv< nae? v&/xe ?v.

1.091.10a ima yajam ida vaco jujua upgahi |


1.091.10c soma tva no vdhe bhava ||
1.091.11a

saem? gI/iR:qva? v/y< v/xRya?mae vcae/ivd?>,

1.091.11c

su/m&/I/kae n/ Aa iv?z.

1.091.11a soma grbhi v vaya vardhaymo vacovida |


1.091.11c sumko na via ||
1.091.12a

g/y/S)anae? AmIv/ha v?su/ivTpu?i/vxR?n>,


153

1.091.12c

su/im/> sae?m nae v.

1.091.12a gayasphno amvah vasuvit puivardhana |


1.091.12c sumitra soma no bhava ||
1.091.13a

saem? rar/iNx nae? /id gavae/ n yv?se/:va,

1.091.13c

myR? #v/ Sv Aae/Kye?.

1.091.13a soma rrandhi no hdi gvo na yavasev |


1.091.13c marya iva sva okye ||
1.091.14a

y> sae?m s/Oye tv? ra/r[?ev/ mTyR?>,

1.091.14c

t< d]?> scte k/iv>.

1.091.14a ya soma sakhye tava rraad deva martya |


1.091.14c ta daka sacate kavi ||
1.091.15a

%//:ya [ae? A/iz?Ste/> saem/ in pa/<h?s>,

1.091.15c

soa? su/zev? @ix n>.

1.091.15a uruy o abhiaste soma ni phy ahasa |


1.091.15c sakh sueva edhi na ||
1.091.16a

Aa Pya?ySv/ sme?tu te iv/t?> saem/ v&:{y?m!,

1.091.16c

va/ vaj?Sy s<g/we.

1.091.16a pyyasva sam etu te vivata soma vyam |


1.091.16c bhav vjasya sagathe ||
1.091.17a

Aa Pya?ySv midNtm/ saem/ ive?ir/<zui?>,

1.091.17c

va? n> su/v?Stm/> soa? v&/xe.

1.091.17a pyyasva madintama soma vivebhir aubhi |


1.091.17c bhav na suravastama sakh vdhe ||
1.091.18a

s< te/ pya?<is/ smu? yNtu/ vaja/> s< v&:{ya?Nyimait/;ah?>,

1.091.18c

Aa/Pyay?manae A/m&ta?y saem id/iv va?<Syu/main? ix:v.

1.091.18a sa te paysi sam u yantu vj sa vyny abhimtiha |


154

1.091.18c pyyamno amtya soma divi ravsy uttamni dhiva ||


1.091.19a

ya te/ xama?in h/iv;a/ yj?iNt/ ta te/ iva? pir/Ur?Stu y/}m!,

1.091.19c

g/y/S)an?> /tr?[> su/vIrae=vI?rha/ c?ra saem/ yaR?n!.

1.091.19a y te dhmni havi yajanti t te viv paribhr astu yajam |


1.091.19c gayasphna prataraa suvro 'vrah pra car soma duryn ||
1.091.20a

saemae? xe/nu< saemae/ AvR?Ntma/zu< saemae? vI/r< k?mR/{y?< ddait,

1.091.20c

sa/d/Ny?< ivd/Wy?< s/ey?< ipt&/v?[/< yae dda?zdSmE.

1.091.20a somo dhenu somo arvantam u somo vra karmaya dadti |


1.091.20c sdanya vidathya sabheyam pitravaa yo dadad asmai ||
1.091.21a

A;a?h< yu/Tsu p&t?nasu/ pi?< Sv/;aRm/Psa< v&/jn?Sy gae/pam!,

1.091.21c

/re/;u/ja< su?i]/it< su/v?s/< jy?Nt/< Tvamnu? mdem saem.

1.091.21a aha yutsu ptansu papri svarm aps vjanasya gopm |


1.091.21c bhareuj sukiti suravasa jayanta tvm anu madema soma ||
1.091.22a

Tvim/ma Aae;?xI> saem/ iva/STvm/pae A?jny/STv< ga>,

1.091.22c

Tvma t?tNwae/vR1/?Ntir?]/< Tv< Jyaeit?;a/ iv tmae? vvwR.

1.091.22a tvam im oadh soma vivs tvam apo ajanayas tva g |


1.091.22c tvam tatanthorv a1ntarika tva jyoti vi tamo vavartha ||
1.091.23a

de/ven? nae/ mn?sa dev saem ra/yae a/g< s?hsav/i yu?Xy,

1.091.23c

ma Tva t?n/dIiz?;e vI/yR?Syae/ye?_y/> ic?ikTsa/ giv?aE.

1.091.23a devena no manas deva soma ryo bhga sahasvann abhi yudhya |
1.091.23c m tv tanad ie vryasyobhayebhya pra cikits gaviau ||

1.092.01a

@/ta %/ Tya %/;s?> ke/tum?t/ pUveR/ AxeR/ rj?sae a/num?te,

1.092.01c

in/:k/{va/na Aayu?xanIv x&/:[v/> it/ gavae=?;IyRiNt ma/tr?>.

1.092.01a et u ty uasa ketum akrata prve ardhe rajaso bhnum ajate |


1.092.01c nikvn yudhnva dhava prati gvo 'rur yanti mtara ||
155

1.092.02a

%d?p/[a a/nvae/ v&wa? Sva/yujae/ A?;I/gaR A?yu]t,

1.092.02c

A?u/;asae? v/yuna?in pU/vRwa/ z?Nt< a/num?;Irizyu>.

1.092.02a ud apaptann aru bhnavo vth svyujo arur g ayukata |


1.092.02c akrann uso vayunni prvath ruantam bhnum arur airayu ||
1.092.03a

AcR?iNt/ narI?r/psae/ n iv/ii?> sma/nen/ yaej?ne/na p?ra/vt?>,

1.092.03c

#;/< vh?NtI> su/kte? su/dan?ve/ ivedh/ yj?manay suNv/te.

1.092.03a arcanti nrr apaso na viibhi samnena yojanen parvata |


1.092.03c ia vahant sukte sudnave vived aha yajamnya sunvate ||
1.092.04a

Aix/ peza?<is vpte n&/tUir/vapae?[uRte/ v]? %/ev/ bjR?hm!,

1.092.04c

Jyaeit/ivR?SmE/ uv?nay k{v/tI gavae/ n /j< Vyu1/?;a Aa?v/tRm?>.

1.092.04a adhi pesi vapate ntr ivporute vaka usreva barjaham |


1.092.04c jyotir vivasmai bhuvanya kvat gvo na vraja vy u1 vartama ||
1.092.05a

Ty/cIR z?dSya AdizR/ iv it?te/ bax?te k/:[m_v?m!,

1.092.05c

Sv/< n pezae? iv/dwe?:v/i/< id/vae ?ih/ta a/num?et!.

1.092.05a praty arc ruad asy adari vi tihate bdhate kam abhvam |
1.092.05c svaru na peo vidathev aja citra divo duhit bhnum aret ||
1.092.06a

Ata?ir:m/ tm?sSpa/rm/Syae;a %/CDNtI? v/yuna? k[aeit,

1.092.06c

i/ye DNdae/ n Sm?yte iva/tI su/tI?ka saEmn/saya?jIg>.

1.092.06a atrima tamasas pram asyo ucchant vayun koti |


1.092.06c riye chando na smayate vibht supratk saumanasyjga ||
1.092.07a

aSv?tI ne/I sU/n&ta?na< id/v St?ve ih/ta gaet?mei>,

1.092.07c

/jav?tae n&/vtae/ A?buXya/nu;ae/ gaeA?a/~ %p? mais/ vaja?n!.

1.092.07a bhsvat netr sntn diva stave duhit gotamebhi |


1.092.07c prajvato nvato avabudhyn uo goagr upa msi vjn ||
1.092.08a

%;/Stm?Zya< y/zs?< su/vIr?< da/s?vg r/iym?buXym!,


156

1.092.08c

su/d<s?sa/ v?sa/ ya iv/ais/ vaj?sUta suge b&/hNt?m!.

1.092.08a uas tam ay yaasa suvra dsapravarga rayim avabudhyam |


1.092.08c sudasas ravas y vibhsi vjaprast subhage bhantam ||
1.092.09a

iva?in de/vI uv?nai/cya? tI/cI c]u?ivR/ya iv a?it,

1.092.09c

iv?< jI/v< c/rse? bae/xy?NtI/ iv?Sy/ vac?mivdNmna/yae>.

1.092.09a vivni dev bhuvanbhicaky pratc cakur urviy vi bhti |


1.092.09c viva jva carase bodhayant vivasya vcam avidan manyo ||
1.092.10a

pun?>pun/jaRy?mana pura/[I s?ma/n< v[R?m/i zuM?mana,

1.092.10c

/Iv? k/uivRj? Aaimna/na mtR?Sy de/vI j/ry/NTyayu?>.

1.092.10a puna-punar jyamn pur samna varam abhi umbhamn |


1.092.10c vaghnva ktnur vija minn martasya dev jarayanty yu ||
1.092.11a

VyU/{vR/tI id/vae ANta?~ Abae/Xyp/ Svsa?r< snu/tyuR?yaeit,

1.092.11c

/im/n/tI m?nu/:ya? yu/gain/ yae;a? ja/rSy/ c]?sa/ iv a?it.

1.092.11a vyrvat divo ant abodhy apa svasra sanutar yuyoti |


1.092.11c praminat manuy yugni yo jrasya cakas vi bhti ||
1.092.12a

p/zU ic/a su/ga? wa/na isNxu/nR ]aed? %ivR/ya Vy?Et!,

1.092.12c

Aim?ntI/ dEVya?in /tain/ sUyR?Sy ceit r/iZmi?Rza/na.

1.092.12a pan na citr subhag prathn sindhur na koda urviy vy avait |


1.092.12c aminat daivyni vratni sryasya ceti ramibhir dn ||
1.092.13a

%;/Sti/ma ?ra/Sm_y?< vaijnIvit,

1.092.13c

yen? tae/k< c/ tn?y< c/ xam?he.

1.092.13a uas tac citram bharsmabhya vjinvati |


1.092.13c yena toka ca tanaya ca dhmahe ||
1.092.14a

%;ae? A/*eh gae?m/Tya?vit ivavir,

1.092.14c

re/vd/Sme Vyu?CD sUn&tavit.

1.092.14a uo adyeha gomaty avvati vibhvari |


157

1.092.14c revad asme vy uccha sntvati ||


1.092.15a

yu/va ih va?ijnIv/Tya?~ A/*a/[a~ %?;>,

1.092.15c

Awa? nae/ iva/ saE?ga/Nya v?h.

1.092.15a yukv hi vjinvaty av adyru ua |


1.092.15c ath no viv saubhagny vaha ||
1.092.16a

Ai?na v/itRr/Smda gaem?a/ ihr?{yvt!,

1.092.16c

A/vaRw/< sm?nsa/ in y?CDtm!.

1.092.16a avin vartir asmad gomad dasr hirayavat |


1.092.16c arvg ratha samanas ni yacchatam ||
1.092.17a

yaiv/Twa aek/ma id/vae Jyaeit/jRna?y c/wu?>,

1.092.17c

Aa n/ ^jR?< vhtmina yu/vm!.

1.092.17a yv itth lokam divo jyotir janya cakrathu |


1.092.17c na rja vahatam avin yuvam ||
1.092.18a

@h de/va m?yae/uva? d/a ihr?{yvtRnI,

1.092.18c

%/;/buRxae? vhNtu/ saem?pItye.

1.092.18a eha dev mayobhuv dasr hirayavartan |


1.092.18c uarbudho vahantu somaptaye ||

1.093.01a

AI?;aemaiv/m< su me? z&[u/t< v&?;[a/ hv?m!,

1.093.01c

it? sU/ain? hyRt/< v?t< da/zu;e/ my?>.

1.093.01a agnomv ima su me uta va havam |


1.093.01c prati sktni haryatam bhavata due maya ||
1.093.02a

AI?;aema/ yae A/* va?im/d< vc?> sp/yRit?,

1.093.02c

tSmE? x< su/vIyR/< gva/< pae;/< SvZVy?m!.

1.093.02a agnom yo adya vm ida vaca saparyati |


1.093.02c tasmai dhatta suvrya gavm poa svavyam ||
158

1.093.03a

AI?;aema/ y Aa?it/< yae va/< daza?/iv:k?itm!,

1.093.03c

s /jya? su/vIyR/< iv/mayu/VyR?vt!.

1.093.03a agnom ya huti yo v dd dhaviktim |


1.093.03c sa prajay suvrya vivam yur vy anavat ||
1.093.04a

AI?;aema/ ceit/ tI/yR?< va/< ydmu?:[Itmv/s< p/i[< ga>,

1.093.04c

Ava?itrt/< b&s?ySy/ ze;ae=iv?Ndt/< Jyaeit/rek?< b/_y?>.

1.093.04a agnom ceti tad vrya v yad amutam avasam pai g |


1.093.04c avtiratam bsayasya eo 'vindata jyotir ekam bahubhya ||
1.093.05a

yu/vme/tain? id/iv rae?c/naNy/i? saem/ s?tU Axm!,

1.093.05c

yu/v< isNxU?~r/iz?Sterv/*adI?;aema/vmu?t< g&I/tan!.

1.093.05a yuvam etni divi rocanny agni ca soma sakrat adhattam |


1.093.05c yuva sindhr abhiaster avadyd agnomv amucata gbhtn ||
1.093.06a

AaNy< id/vae ma?t/ira? ja/ram?Wnad/Ny< pir? Zye/nae Ae?>,

1.093.06c

AI?;aema/ ?[a vav&xa/nae< y/}ay? cwu lae/km!.

1.093.06a nya divo mtariv jabhrmathnd anyam pari yeno adre |


1.093.06c agnom brahma vvdhnoru yajya cakrathur u lokam ||
1.093.07a

AI?;aema h/iv;/> iSw?tSy vI/t< hyR?t< v&;[a ju/;ewa?m!,

1.093.07c

su/zmaR?[a/ Svv?sa/ ih U/tmwa? x/< yj?manay/ z< yae>.

1.093.07a agnom havia prasthitasya vta haryata va juethm |


1.093.07c suarm svavas hi bhtam ath dhatta yajamnya a yo ||
1.093.08a

yae A/I;aema? h/iv;a? sp/yaRe?v/Ica/ mn?sa/ yae "&/ten?,

1.093.08c

tSy? /t< r?]t< pa/tm<h?sae iv/ze jna?y/ mih/ zmR? yCDtm!.

1.093.08a yo agnom havi saparyd devadrc manas yo ghtena |


1.093.08c tasya vrata rakatam ptam ahaso vie janya mahi arma yacchatam ||
1.093.09a

AI?;aema/ sve?dsa/ s?tI vnt/< igr?>,


159

1.093.09c

s< de?v/a b?Uvwu>.

1.093.09a agnom savedas saht vanata gira |


1.093.09c sa devatr babhvathu ||
1.093.10a

AI?;aemav/nen? va/< yae va?< "&/ten/ daz?it,

1.093.10c

tSmE? dIdyt< b&/ht!.

1.093.10a agnomv anena v yo v ghtena dati |


1.093.10c tasmai ddayatam bhat ||
1.093.11a

AI?;aemaiv/main? nae yu/v< h/Vya ju?jae;tm!,

1.093.11c

Aa ya?t/mup? n/> sca?.

1.093.11a agnomv imni no yuva havy jujoatam |


1.093.11c ytam upa na sac ||
1.093.12a

AI?;aema ipp&/tmvR?tae n/ Aa Pya?yNtamu/iya? hVy/sUd?>,

1.093.12c

A/Sme bla?in m/"v?Tsu x< k[u/t< nae? AXv/r< u?i/mNt?m!.

1.093.12a agnom piptam arvato na pyyantm usriy havyasda |


1.093.12c asme balni maghavatsu dhatta kuta no adhvara ruimantam ||

1.094.01a

#/m< Staem/mhR?te ja/tve?dse/ rw?imv/ s< m?hema mnI/;ya?,

1.094.01c

/a ih n/> m?itrSy s/<s*e? s/Oye ma ir?;ama v/y< tv?.

1.094.01a ima stomam arhate jtavedase ratham iva sam mahem manay |
1.094.01c bhadr hi na pramatir asya sasady agne sakhye m rim vaya tava ||
1.094.02a

ySmE/ Tvma/yj?se/ s sa?xTyn/vaR ]e?it/ dx?te su/vIyR?m!,

1.094.02c

s tU?tav/ nEn?maeTy<h/itre? s/Oye ma ir?;ama v/y< tv?.

1.094.02a yasmai tvam yajase sa sdhaty anarv keti dadhate suvryam |


1.094.02c sa ttva nainam anoty ahatir agne sakhye m rim vaya tava ||
1.094.03a

z/kem? Tva s/imx?< sa/xya/ ixy/STve de/va h/ivr?d/NTya?tm!,

1.094.03c

Tvma?id/Tya~ Aa v?h/ taNu1/?ZmSye? s/Oye ma ir?;ama v/y< tv?.


160

1.094.03a akema tv samidha sdhay dhiyas tve dev havir adanty hutam |
1.094.03c tvam dity vaha tn hy u1masy agne sakhye m rim vaya tava ||
1.094.04a

ra?me/Xm< k/[va?ma h/vIi;? te ic/ty?Nt/> pvR?[apvR[a v/ym!,

1.094.04c

jI/vat?ve t/r< sa?xya/ ixyae=e? s/Oye ma ir?;ama v/y< tv?.

1.094.04a bharmedhma kavm havi te citayanta parva-parva vayam |


1.094.04c jvtave pratara sdhay dhiyo 'gne sakhye m rim vaya tava ||
1.094.05a

iv/za< gae/pa A?Sy criNt j/Ntvae? i/p/ y/t ctu?:pd/i?>,

1.094.05c

ic/> ?ke/t %/;sae? m/ha~ A/Sye? s/Oye ma ir?;ama v/y< tv?.

1.094.05a vi gop asya caranti jantavo dvipac ca yad uta catupad aktubhi |
1.094.05c citra praketa uaso mah asy agne sakhye m rim vaya tava ||
1.094.06a

Tvm?Xv/yuR/t haeta?is pU/VyR> ?za/Sta paeta? j/nu;a? pu/raeih?t>,

1.094.06c

iva? iv/a~ AaiTvR?Jya xIr pu:y/Sye? s/Oye ma ir?;ama v/y< tv?.

1.094.06a tvam adhvaryur uta hotsi prvya prast pot janu purohita |
1.094.06c viv vidv rtvijy dhra puyasy agne sakhye m rim vaya tava ||
1.094.07a

yae iv/t?> su/tI?k> s/''is? /re ic/TsNt/iid/vait? raecse,

1.094.07c

raya?i/dNxae/ Ait? dev pZy/Sye? s/Oye ma ir?;ama v/y< tv?.

1.094.07a yo vivata supratka sad asi dre cit san taid ivti rocase |
1.094.07c rtry cid andho ati deva payasy agne sakhye m rim vaya tava ||
1.094.08a

pUvaeR? deva vtu suNv/tae rwae/=Smak/< z<sae? A/_y?Stu /F(?>,

1.094.08c

tda ja?nItae/t pu?:yta/ vcae=e? s/Oye ma ir?;ama v/y< tv?.

1.094.08a prvo dev bhavatu sunvato ratho 'smka aso abhy astu dhya |
1.094.08c tad jntota puyat vaco 'gne sakhye m rim vaya tava ||
1.094.09a

v/xER/>z<sa/~ Ap? /F(ae? jih /re va/ ye AiNt? va/ ke ic?d/i[?>,

1.094.09c

Awa? y/}ay? g&[/te su/g< k/Xye? s/Oye ma ir?;ama v/y< tv?.

1.094.09a vadhair duas apa dhyo jahi dre v ye anti v ke cid atria |
1.094.09c ath yajya gate suga kdhy agne sakhye m rim vaya tava ||
161

1.094.10a

ydyu?Kwa A/;a raeih?ta/ rwe/ vat?jUta v&;/Sye?v te/ rv?>,

1.094.10c

Aaid?Nvis v/innae? xU/mke?tu/nae? s/Oye ma ir?;ama v/y< tv?.

1.094.10a yad ayukth aru rohit rathe vtajt vabhasyeva te rava |


1.094.10c d invasi vanino dhmaketungne sakhye m rim vaya tava ||
1.094.11a

Ax? Sv/na/t ib?_yu> pt/i[ae? /Psa ye? yv/sadae/ VyiSw?rn!,

1.094.11c

su/g< te? tav/ke_yae/ rwe/_yae=e? s/Oye ma ir?;ama v/y< tv?.

1.094.11a adha svand uta bibhyu patatrio draps yat te yavasdo vy asthiran |
1.094.11c suga tat te tvakebhyo rathebhyo 'gne sakhye m rim vaya tava ||
1.094.12a

A/y< im/Sy/ v?[Sy/ xay?se=vya/ta< m/ta/< heae/ A?t>,

1.094.12c

m&/a su nae/ UTve?;a/< mn/> pun/re? s/Oye ma ir?;ama v/y< tv?.

1.094.12a ayam mitrasya varuasya dhyase 'vaytm marut heo adbhuta |


1.094.12c m su no bhtv em mana punar agne sakhye m rim vaya tava ||
1.094.13a

de/vae de/vana?mis im/ae A?tae/ vsu/vRsU?namis/ ca?rXv/re,

1.094.13c

zmR?NSyam/ tv? s/w?St/me=e? s/Oye ma ir?;ama v/y< tv?.

1.094.13a devo devnm asi mitro adbhuto vasur vasnm asi crur adhvare |
1.094.13c arman syma tava saprathastame 'gne sakhye m rim vaya tava ||
1.094.14a

te? /< yTsim?/> Sve dme/ saema?tae/ jr?se m&/y?m>,

1.094.14c

dxa?is/ r/< iv?[< c da/zu;e=e? s/Oye ma ir?;ama v/y< tv?.

1.094.14a tat te bhadra yat samiddha sve dame somhuto jarase mayattama |
1.094.14c dadhsi ratna dravia ca due 'gne sakhye m rim vaya tava ||
1.094.15a

ySmE/ Tv< su?iv[ae/ dda?zae=naga/STvm?idte s/vRta?ta,

1.094.15c

y< /e[/ zv?sa cae/dya?is /jav?ta/ rax?sa/ te Sya?m.

1.094.15a yasmai tva sudravio dado 'ngstvam adite sarvatt |


1.094.15c yam bhadrea avas codaysi prajvat rdhas te syma ||
1.094.16a

s Tvm?e saEg/TvSy? iv/an/Smak/mayu/> it?re/h de?v,


162

1.094.16c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.094.16a sa tvam agne saubhagatvasya vidvn asmkam yu pra tireha deva |


1.094.16c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.095.01a

e iv?pe crt/> SvweR? A/NyaNya? v/Tsmup? xapyete,

1.095.01c

hir?r/NySya/< v?it Sv/xava?Du/ae A/NySya?< dze su/vcaR?>.

1.095.01a dve virpe carata svarthe anyny vatsam upa dhpayete |


1.095.01c harir anyasym bhavati svadhv chukro anyasy dade suvarc ||
1.095.02a

dze/m< Tvu?jRnyNt/ gR/mt?Nasae yuv/tyae/ iv&?m!,

1.095.02c

it/GmanI?k/< Svy?zs/< jne?;u iv/raec?man/< pir? ;I nyiNt.

1.095.02a daema tvaur janayanta garbham atandrso yuvatayo vibhtram |


1.095.02c tigmnka svayaasa janeu virocamnam pari nayanti ||
1.095.03a

Ii[/ jana/ pir? U;NTySy smu/ @k?< id/Vyek?m/Psu,

1.095.03c

pUvaR/mnu/ idz/< paiwR?vanam&/tUN/zas/i d?xavnu/u.

1.095.03a tri jn pari bhanty asya samudra eka divy ekam apsu |
1.095.03c prvm anu pra diam prthivnm tn prasad vi dadhv anuhu ||
1.095.04a

k #/m< vae? in/{yma ic?ket v/Tsae ma/tjR?nyt Sv/xai?>,

1.095.04c

b/I/na< gaeR? A/psa?mu/pSwa?Nm/haNk/ivinR?rit Sv/xava?n!.

1.095.04a ka ima vo niyam ciketa vatso mtr janayata svadhbhi |


1.095.04c bahvn garbho apasm upasthn mahn kavir ni carati svadhvn ||
1.095.05a

Aa/iv(ae? vxRte/ ca?rasu ij/ana?mU/XvR> Svy?za %/pSwe?,

1.095.05c

%/e Tvu?ibR_ytu/jaRy?manaTtI/cI is/<h< it? jae;yete.

1.095.05a viyo vardhate crur su jihmnm rdhva svaya upasthe |


1.095.05c ubhe tvaur bibhyatur jyamnt pratc siham prati joayete ||
1.095.06a

%/e /e jae?;yete/ n mene/ gavae/ n va/a %p? tSwu/revE?>,

1.095.06c

s d]a?[a/< d]?pitbRUva/iNt/ y< d?i][/tae h/iviR?>.


163

1.095.06a ubhe bhadre joayete na mene gvo na vr upa tasthur evai |


1.095.06c sa dak dakapatir babhvjanti ya dakiato havirbhi ||
1.095.07a

%*?<ymIit siv/tev? ba/ %/e iscaE? ytte I/m \/n!,

1.095.07c

%CDu/mTk?mjte is/mSma/va? ma/t&_yae/ vs?na jhait.

1.095.07a ud yayamti saviteva bh ubhe sicau yatate bhma jan |


1.095.07c uc chukram atkam ajate simasmn nav mtbhyo vasan jahti ||
1.095.08a

Tve/;< /p< k?[ut/ %?r/< yTs?Mp&a/n> sd?n/e gaei?r/i>,

1.095.08c

k/ivbuR/< pir? mm&RJyte/ xI> sa de/vta?ta/ sim?itbRUv.

1.095.08a tvea rpa kuta uttara yat sampcna sadane gobhir adbhi |
1.095.08c kavir budhnam pari marmjyate dh s devatt samitir babhva ||
1.095.09a

%/ te/ y/> pyeR?it bu/< iv/raec?man< mih/;Sy/ xam?,

1.095.09c

ive?ire/ Svy?zaeiir/ae=d?Bxei> pa/yui?> pa/Sman!.

1.095.09a uru te jraya pary eti budhna virocamnam mahiasya dhma |


1.095.09c vivebhir agne svayaobhir iddho 'dabdhebhi pyubhi phy asmn ||
1.095.10a

xNv/Naet?> k[ute ga/tumU/im zu/E/imRi?r/i n?]it/ ]am!,

1.095.10c

iva/ sna?in j/Qre?;u xe/=NtnRva?su crit /sU;u?.

1.095.10a dhanvan srota kute gtum rmi ukrair rmibhir abhi nakati km |
1.095.10c viv sanni jahareu dhatte 'ntar navsu carati prasu ||
1.095.11a

@/va nae? Ae s/imxa? v&xa/nae re/vTpa?vk/ v?se/ iv a?ih,

1.095.11c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.095.11a ev no agne samidh vdhno revat pvaka ravase vi bhhi |


1.095.11c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.096.01a

s /wa/ sh?sa/ jay?man> s/*> kaVya?in/ b?x/ iva?,

1.096.01c

Aap? im/< ix/;[a? c saxNde/va A/i< xa?ryNiv[ae/dam!.

1.096.01a sa pratnath sahas jyamna sadya kvyni ba adhatta viv |


1.096.01c pa ca mitra dhia ca sdhan dev agni dhrayan draviodm ||
164

1.096.02a

s pUvR?ya in/ivda? k/Vyta/yaeir/ma> /ja A?jny/NmnU?nam!,

1.096.02c

iv/vSv?ta/ c]?sa/ *am/p? de/va A/i< xa?ryNiv[ae/dam!.

1.096.02a sa prvay nivid kavyatyor im praj ajanayan mannm |


1.096.02c vivasvat cakas dym apa ca dev agni dhrayan draviodm ||
1.096.03a

tmI?t w/m< y?}/sax/< ivz/ AarI/ra?tm&sa/nm!,

1.096.03c

^/jR> pu/< ?r/t< s&/da?nu< de/va A/i< xa?ryNiv[ae/dam!.

1.096.03a tam ata prathama yajasdha via rr hutam jasnam |


1.096.03c rja putram bharata spradnu dev agni dhrayan draviodm ||
1.096.04a

s ma?t/ira? pu/var?puiivR/da/tu< tn?yay Sv/ivRt!,

1.096.04c

iv/za< gae/pa j?in/ta raed?SyaedeR/va A/i< xa?ryNiv[ae/dam!.

1.096.04a sa mtariv puruvrapuir vidad gtu tanayya svarvit |


1.096.04c vi gop janit rodasyor dev agni dhrayan draviodm ||
1.096.05a

nae/;asa/ v[R?ma/meMya?ne xa/pye?te/ izzu/mek?< smI/cI,

1.096.05c

*ava/]ama? /Kmae A/NtivR a?it de/va A/i< xa?ryNiv[ae/dam!.

1.096.05a naktos varam memyne dhpayete ium eka samc |


1.096.05c dyvkm rukmo antar vi bhti dev agni dhrayan draviodm ||
1.096.06a

ra/yae bu/> s/<gm?nae/ vsU?na< y/}Sy? ke/tumR?Nm/sax?nae/ ve>,

1.096.06c

A/m&/t/Tv< r]?ma[as @n< de/va A/i< xa?ryNiv[ae/dam!.

1.096.06a ryo budhna sagamano vasn yajasya ketur manmasdhano ve |


1.096.06c amtatva rakamsa ena dev agni dhrayan draviodm ||
1.096.07a

nU c? pu/ra c/ sd?n< ryI/[a< ja/tSy? c/ jay?manSy c/ ]am!,

1.096.07c

s/t? gae/pa< v?t/ Ure?deR/va A/i< xa?ryNiv[ae/dam!.

1.096.07a n ca pur ca sadana ray jtasya ca jyamnasya ca km |


1.096.07c sata ca gopm bhavata ca bhrer dev agni dhrayan draviodm ||
1.096.08a

/iv/[ae/da iv?[sStu/rSy? iv[ae/da> sn?rSy/ y?<st!,


165

1.096.08c

/iv/[ae/da vI/rv?tI/im;?< nae iv[ae/da ra?ste dI/"Rmayu?>.

1.096.08a draviod draviasas turasya draviod sanarasya pra yasat |


1.096.08c draviod vravatm ia no draviod rsate drgham yu ||
1.096.09a

@/va nae? Ae s/imxa? v&xa/nae re/vTpa?vk/ v?se/ iv a?ih,

1.096.09c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.096.09a ev no agne samidh vdhno revat pvaka ravase vi bhhi |


1.096.09c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.097.01a

Ap? n/> zaezu?cd/"me? zuzu/GXya r/iym!,

1.097.01c

Ap? n/> zaezu?cd/"m!.

1.097.01a apa na oucad agham agne uugdhy rayim |


1.097.01c apa na oucad agham ||
1.097.02a

su/]e/i/ya su?gatu/ya v?sU/ya c? yjamhe,

1.097.02c

Ap? n/> zaezu?cd/"m!.

1.097.02a suketriy sugtuy vasy ca yajmahe |


1.097.02c apa na oucad agham ||
1.097.03a

yiNd? @;a/< aSmaka?s sU/ry?>,

1.097.03c

Ap? n/> zaezu?cd/"m!.

1.097.03a pra yad bhandiha em prsmksa ca sraya |


1.097.03c apa na oucad agham ||
1.097.04a

ye? Ae sU/ryae/ jaye?mih/ te? v/ym!,

1.097.04c

Ap? n/> zaezu?cd/"m!.

1.097.04a pra yat te agne srayo jyemahi pra te vayam |


1.097.04c apa na oucad agham ||
1.097.05a

yd/e> sh?Svtae iv/tae/ yiNt? a/nv?>,

1.097.05c

Ap? n/> zaezu?cd/"m!.


166

1.097.05a pra yad agne sahasvato vivato yanti bhnava |


1.097.05c apa na oucad agham ||
1.097.06a

Tv< ih iv?taemuo iv/t?> pir/Uris?,

1.097.06c

Ap? n/> zaezu?cd/"m!.

1.097.06a tva hi vivatomukha vivata paribhr asi |


1.097.06c apa na oucad agham ||
1.097.07a

i;ae? nae ivtaemu/oait? na/vev? pary,

1.097.07c

Ap? n/> zaezu?cd/"m!.

1.097.07a dvio no vivatomukhti nveva praya |


1.097.07c apa na oucad agham ||
1.097.08a

s n/> isNxu?imv na/vyait? p;aR Sv/Stye?,

1.097.08c

Ap? n/> zaezu?cd/"m!.

1.097.08a sa na sindhum iva nvayti par svastaye |


1.097.08c apa na oucad agham ||

1.098.01a

vE/a/n/rSy? sum/taE Sya?m/ raja/ ih k/< uv?nanami/I>,

1.098.01c

#/tae ja/tae iv?im/d< iv c?e vEan/rae y?tte/ sUyeR?[.

1.098.01a vaivnarasya sumatau syma rj hi kam bhuvannm abhir |


1.098.01c ito jto vivam ida vi cae vaivnaro yatate sryea ||
1.098.02a

p&/ae id/iv p&/ae A/i> p&?iw/Vya< p&/ae iva/ Aae;?xI/ra iv?vez,

1.098.02c

vE/a/n/r> sh?sa p&/ae A/i> s nae/ idva/ s ir/;> pa?tu/ n?m!.

1.098.02a po divi po agni pthivym po viv oadhr vivea |


1.098.02c vaivnara sahas po agni sa no div sa ria ptu naktam ||
1.098.03a

vEa?nr/ tv/ tTs/Tym?STv/Smaayae? m/"va?n> scNtam!,

1.098.03c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.098.03a vaivnara tava tat satyam astv asmn ryo maghavna sacantm |
1.098.03c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||
167

1.099.01a

ja/tve?dse sunvam/ saem?mratIy/tae in d?hait/ ved?>,

1.099.01c

s n?> p;R/dit? /gaRi[/ iva? na/vev/ isNxu?< ir/taTy/i>.

1.099.01a jtavedase sunavma somam artyato ni dahti veda |


1.099.01c sa na parad ati durgi viv nveva sindhu duritty agni ||

1.100.01a

s yae v&;a/ v&:{ye?i/> smae?ka m/hae id/v> p&?iw/Vya? s/aq,

1.100.01c

s/tI/ns?Tva/ hVyae/ re?;u m/Tva?ae v/iTvN? ^/tI.

1.100.01a sa yo v vyebhi samok maho diva pthivy ca samr |


1.100.01c satnasatv havyo bhareu marutvn no bhavatv indra t ||
1.100.02a

ySyana?/> sUyR?Syev/ yamae/ re?re v&/ha zu:mae/ AiSt?,

1.100.02c

v&;?Ntm/> sio?i/> Svei/revE?mR/Tva?ae v/iTvN? ^/tI.

1.100.02a yasynpta sryasyeva ymo bhare-bhare vtrah umo asti |


1.100.02c vantama sakhibhi svebhir evair marutvn no bhavatv indra t ||
1.100.03a

id/vae n ySy/ ret?sae/ "a?na/> pNwa?sae/ yiNt/ zv/sap?rIta>,

1.100.03c

t/rde?;a> sas/ih> paE<Sye?imR/Tva?ae v/iTvN? ^/tI.

1.100.03a divo na yasya retaso dughn panthso yanti avaspart |


1.100.03c taraddve ssahi pausyebhir marutvn no bhavatv indra t ||
1.100.04a

sae Ai?raei/ri?rStmae U/;a/ v&;?i/> sio?i/> soa/ sn!,

1.100.04c

\/iGmi?\R/GmI ga/tui/JyeRae? m/Tva?ae v/iTvN? ^/tI.

1.100.04a so agirobhir agirastamo bhd v vabhi sakhibhi sakh san |


1.100.04c gmibhir gm gtubhir jyeho marutvn no bhavatv indra t ||
1.100.05a

s sU/nui/nR /ei/\R_va? n&/;ae? sas/a~ A/ima?n!,

1.100.05c

snI?ei> v/Sya?in/ tUvR?Nm/Tva?ae v/iTvN? ^/tI.

1.100.05a sa snubhir na rudrebhir bhv nhye ssahv amitrn |


1.100.05c sanebhi ravasyni trvan marutvn no bhavatv indra t ||

168

1.100.06a

s m?Nyu/mI> s/md?nSy k/taRSmake?i/n&Ri/> sUyR?< snt!,

1.100.06c

A/iSmh/NsTp?it> pu/tae m/Tva?ae v/iTvN? ^/tI.

1.100.06a sa manyum samadanasya kartsmkebhir nbhi srya sanat |


1.100.06c asminn ahan satpati puruhto marutvn no bhavatv indra t ||
1.100.07a

tmU/tyae? r[y/DUr?sataE/ t< ]em?Sy i]/ty?> k{vt/ am!,

1.100.07c

s iv?Sy k/[?Syez/ @kae? m/Tva?ae v/iTvN? ^/tI.

1.100.07a tam tayo raaya chrastau ta kemasya kitaya kvata trm |


1.100.07c sa vivasya karuasyea eko marutvn no bhavatv indra t ||
1.100.08a

tm?PsNt/ zv?s %Ts/ve;u/ nrae/ nr/mv?se/ t< xna?y,

1.100.08c

sae A/Nxe ic/m?is/ Jyaeit?ivRdNm/Tva?ae v/iTvN? ^/tI.

1.100.08a tam apsanta avasa utsaveu naro naram avase ta dhanya |


1.100.08c so andhe cit tamasi jyotir vidan marutvn no bhavatv indra t ||
1.100.09a

s s/Vyen? ymit/ ax?ti/Ts d?i]/[e s<g&?Ita k/tain?,

1.100.09c

s kI/ir[a? ic/Tsin?ta/ xna?in m/Tva?ae v/iTvN? ^/tI.

1.100.09a sa savyena yamati vrdhata cit sa dakie sagbht ktni |


1.100.09c sa kri cit sanit dhanni marutvn no bhavatv indra t ||
1.100.10a

s ame?i/> sin?ta/ s rwe?iivR/de iva?i> k/ii/NvR1/?*,

1.100.10c

s paE<Sye?iri/Urz?StImR/Tva?ae v/iTvN? ^/tI.

1.100.10a sa grmebhi sanit sa rathebhir vide vivbhi kibhir nv a1dya |


1.100.10c sa pausyebhir abhibhr aastr marutvn no bhavatv indra t ||
1.100.11a

s ja/imi/yRTs/mja?it mI/he=ja?imivaR pu/t @vE?>,

1.100.11c

A/pa< tae/kSy/ tn?ySy je/;e m/Tva?ae v/iTvN? ^/tI.

1.100.11a sa jmibhir yat samajti mhe 'jmibhir v puruhta evai |


1.100.11c ap tokasya tanayasya jee marutvn no bhavatv indra t ||
1.100.12a

s v?/&?Syu/ha I/m %/> s/h?ceta> z/tnI?w/ \_va?,


169

1.100.12c

c/I/;ae n zv?sa/ pa?jNyae m/Tva?ae v/iTvN? ^/tI.

1.100.12a sa vajrabhd dasyuh bhma ugra sahasracet atantha bhv |


1.100.12c camro na avas pcajanyo marutvn no bhavatv indra t ||
1.100.13a

tSy/ v?> Ndit/ SmTSv/;aR id/vae n Tve/;ae r/vw/> izmI?van!,

1.100.13c

t< s?cNte s/ny/St< xna?in m/Tva?ae v/iTvN? ^/tI.

1.100.13a tasya vajra krandati smat svar divo na tveo ravatha imvn |
1.100.13c ta sacante sanayas ta dhanni marutvn no bhavatv indra t ||
1.100.14a

ySyaj?/< zv?sa/ man?mu/Kw< p?iru/jaed?sI iv/t?> sIm!,

1.100.14c

s pa?ir;/Ttu?imRNdsa/nae m/Tva?ae v/iTvN? ^/tI.

1.100.14a yasyjasra avas mnam uktham paribhujad rodas vivata sm |


1.100.14c sa priat kratubhir mandasno marutvn no bhavatv indra t ||
1.100.15a

n ySy? de/va de/vta/ n mtaR/ Aap?/n zv?sae/ ANt?ma/pu>,

1.100.15c

s /irKva/ Tv]?sa/ mae id/v? m/Tva?ae v/iTvN? ^/tI.

1.100.15a na yasya dev devat na mart pa cana avaso antam pu |


1.100.15c sa prarikv tvakas kmo diva ca marutvn no bhavatv indra t ||
1.100.16a

rae/ihCD(a/va su/md?<zulRla/mI*uR/]a ra/y \/a?Sy,

1.100.16c

v&;?{vNt/< ib?tI xU/;uR rw?< m/Na ic?ket/ na?;I;u iv/]u.

1.100.16a rohic chyv sumadaur lalmr dyuk rya jrvasya |


1.100.16c vavantam bibhrat dhru ratham mandr ciketa nhuu viku ||
1.100.17a

@/ty? #N/ v&:[? %/Kw< va?;aRig/ra A/i g&?[iNt/ rax?>,

1.100.17c

\/a/> i?irMb/rI;?> s/hde?vae/ y?man> su/raxa?>.

1.100.17a etat tyat ta indra va uktha vrgir abhi ganti rdha |


1.100.17c jrva praibhir ambara sahadevo bhayamna surdh ||
1.100.18a

dSyU/iDMyU?~ pu/t @vE?hR/Tva p&?iw/Vya< zvaR/ in b?hIRt!,

1.100.18c

sn/T]e/< sio?i> i/TNyei/> sn/TsUyR/< sn?d/p> su/v?>.

1.100.18a dasy chimy ca puruhta evair hatv pthivy arv ni barht |


170

1.100.18c sanat ketra sakhibhi vitnyebhi sanat srya sanad apa suvajra ||
1.100.19a

iv/aheNae? Aixv/a nae? A/STvp?irta> snuyam/ vaj?m!,

1.100.19c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.100.19a vivhendro adhivakt no astv aparihvt sanuyma vjam |


1.100.19c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.101.01a

m/iNdne? iptu/md?cRta/ vcae/ y> k/:[g?aR in/rh?/&ij?na,

1.101.01c

A/v/Syvae/ v&;?[/< v?di][< m/Tv?Nt< s/Oyay? hvamhe.

1.101.01a pra mandine pitumad arcat vaco ya kagarbh nirahann jivan |


1.101.01c avasyavo vaa vajradakiam marutvanta sakhyya havmahe ||
1.101.02a

yae Vy?<s< ja;a/[en? m/Nyuna/ y> zMb?r/< yae Ah/iNpu?m/tm!,

1.101.02c

#Nae/ y> zu:[?m/zu;/< Nyav&?['m/Tv?Nt< s/Oyay? hvamhe.

1.101.02a yo vyasa jhena manyun ya ambara yo ahan piprum avratam |


1.101.02c indro ya uam aua ny va marutvanta sakhyya havmahe ||
1.101.03a

ySy/ *ava?p&iw/vI paE<Sy?< m/h*Sy? /te v?[ae/ ySy/ sUyR?>,

1.101.03c

ySyeN?Sy/ isNx?v/> s?it /t< m/Tv?Nt< s/Oyay? hvamhe.

1.101.03a yasya dyvpthiv pausyam mahad yasya vrate varuo yasya srya |
1.101.03c yasyendrasya sindhava sacati vratam marutvanta sakhyya havmahe ||
1.101.04a

yae Aa?na/< yae gva/< gaep?itvR/zI y Aa?ir/t> kmR?i[kmRi[ iSw/r>,

1.101.04c

vI/aei/idNae/ yae Asu?Nvtae v/xae m/Tv?Nt< s/Oyay? hvamhe.

1.101.04a yo avn yo gav gopatir va ya rita karmai-karmai sthira |


1.101.04c vo cid indro yo asunvato vadho marutvanta sakhyya havmahe ||
1.101.05a

yae iv?Sy/ jg?t> a[/tSpit/yaeR /[e? w/mae ga Aiv?Ndt!,

1.101.05c

#Nae/ yae dSyU/~rx?ra~ A/vait?rNm/Tv?Nt< s/Oyay? hvamhe.

1.101.05a yo vivasya jagata pratas patir yo brahmae prathamo g avindat |


1.101.05c indro yo dasyr adhar avtiran marutvanta sakhyya havmahe ||
171

1.101.06a

y> zUre?i/hRVyae/ y? I/i/yaeR xav?iR/yte/ y? ij/Gyui?>,

1.101.06c

#N/< y< iva/ uv?na/i s?<d/xumR/Tv?Nt< s/Oyay? hvamhe.

1.101.06a ya rebhir havyo ya ca bhrubhir yo dhvadbhir hyate ya ca jigyubhi |


1.101.06c indra ya viv bhuvanbhi sandadhur marutvanta sakhyya havmahe ||
1.101.07a

/a[a?meit /idza? ivc]/[ae /ei/yaeR;a? tnute p&/wu y?>,

1.101.07c

#N?< mnI/;a A/_y?cRit u/t< m/Tv?Nt< s/Oyay? hvamhe.

1.101.07a rudrm eti pradi vicakao rudrebhir yo tanute pthu jraya |


1.101.07c indram man abhy arcati rutam marutvanta sakhyya havmahe ||
1.101.08a

ya? mTv> pr/me s/xSwe/ ya?v/me v&/jne? ma/dya?se,

1.101.08c

At/ Aa ya?Xv/r< nae/ ACDa? Tva/ya h/iv?kma sTyrax>.

1.101.08a yad v marutva parame sadhasthe yad vvame vjane mdayse |


1.101.08c ata yhy adhvara no acch tvy havi cakm satyardha ||
1.101.09a

Tva/yeN/ saem?< su;uma sud] Tva/ya h/iv?kma vah>,

1.101.09c

Axa? inyuTv/> sg?[ae m/i?r/iSmNy/}e b/ihRi;? madySv.

1.101.09a tvyendra soma suum sudaka tvy havi cakm brahmavha |


1.101.09c adh niyutva sagao marudbhir asmin yaje barhii mdayasva ||
1.101.10a

ma/dy?Sv/ hir?i/yeR t? #N/ iv :y?Sv/ ize/ iv s&?jSv/ xen?e,

1.101.10c

Aa Tva? suiz/ hr?yae vhNtU/zNh/Vyain/ it? nae ju;Sv.

1.101.10a mdayasva haribhir ye ta indra vi yasva ipre vi sjasva dhene |


1.101.10c tv suipra harayo vahantan havyni prati no juasva ||
1.101.11a

m/TStae?Sy v&/jn?Sy gae/pa v/yimNe?[ snuyam/ vaj?m!,

1.101.11c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.101.11a marutstotrasya vjanasya gop vayam indrea sanuyma vjam |


1.101.11c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.102.01a

#/ma< te/ ixy/< ?re m/hae m/hIm/Sy Stae/e ix/;[a/ y? Aan/je,


172

1.102.01c

tmu?Ts/ve c? s/ve c? sas/ihimN?< de/vas/> zv?samd/nu?.

1.102.01a im te dhiyam pra bhare maho mahm asya stotre dhia yat ta naje |
1.102.01c tam utsave ca prasave ca ssahim indra devsa avasmadann anu ||
1.102.02a

A/Sy vae? n/*?> s/ ib?it/ *ava/]ama? p&iw/vI d?zR/t< vpu?>,

1.102.02c

A/Sme sU?yaRcN/msa?i/c]e? /e kim?N crtae ivttuR/rm!.

1.102.02a asya ravo nadya sapta bibhrati dyvkm pthiv darata vapu |
1.102.02c asme srycandramasbhicake raddhe kam indra carato vitarturam ||
1.102.03a

t< Sma/ rw?< m"v/Nav? sa/tye/ jE/< y< te? Anu/mda?m s<g/me,

1.102.03c

Aa/ja n? #N/ mn?sa puut Tva/y(ae? m"v/DmR? yCD n>.

1.102.03a ta sm ratham maghavan prva staye jaitra ya te anumadma sagame |


1.102.03c j na indra manas puruuta tvyadbhyo maghava charma yaccha na ||
1.102.04a

v/y< j?yem/ Tvya? yu/ja v&t?m/Smak/m<z/mud?va/ re?re,

1.102.04c

A/Sm_y?imN/ vir?v> su/g< k?ix/ zU?[a< m"v/Nv&:{ya? j.

1.102.04a vaya jayema tvay yuj vtam asmkam aam ud av bhare-bhare |


1.102.04c asmabhyam indra variva suga kdhi pra atrm maghavan vy ruja ||
1.102.05a

nana/ ih Tva/ hv?mana/ jna? #/me xna?na< xtR/rv?sa ivp/Nyv?>,

1.102.05c

A/Smak?< Sma/ rw/ma it? sa/tye/ jE/< hI?N/ in&?t/< mn/Stv?.

1.102.05a nn hi tv havamn jan ime dhann dhartar avas vipanyava |


1.102.05c asmka sm ratham tiha staye jaitra hndra nibhtam manas tava ||
1.102.06a

gae/ijta? ba/ Aim?ttu> is/m> kmR?NkmRD/tmU?it> oj<k/r>,

1.102.06c

A/k/Lp #N?> it/man/maej/sawa/ jna/ iv ?yNte is;a/sv?>.

1.102.06a gojit bh amitakratu sima karman-karma chatamti khajakara |


1.102.06c akalpa indra pratimnam ojasth jan vi hvayante sisava ||
1.102.07a

%e? z/taNm?"v/u/ Uy?s/ %Ts/ha?iirce k/i;u/ v?>,

1.102.07c

A/ma/< Tva? ix/;[a? itiTv;e m/xa? v&/ai[? ijse pur<dr.

1.102.07a ut te atn maghavann uc ca bhyasa ut sahasrd ririce kiu rava |


173

1.102.07c amtra tv dhia titvie mahy adh vtri jighnase purandara ||


1.102.08a

i/iv/i/xatu? it/man/maej?siSt/ae UmI?n&Rpte/ Ii[? raec/na,

1.102.08c

AtI/d< iv/< uv?n< vvi]waz/uir?N j/nu;a? s/nad?is.

1.102.08a triviidhtu pratimnam ojasas tisro bhmr npate tri rocan |


1.102.08c atda vivam bhuvana vavakithatrur indra janu sand asi ||
1.102.09a

Tva< de/ve;u? w/m< h?vamhe/ Tv< b?Uw/ p&t?nasu sas/ih>,

1.102.09c

sem< n?> ka/mu?pm/Nyumu/id/imN?> k[aetu s/ve rw?< pu/r>.

1.102.09a tv deveu prathama havmahe tvam babhtha ptansu ssahi |


1.102.09c sema na krum upamanyum udbhidam indra kotu prasave ratham pura ||
1.102.10a

Tv< ij?gew/ n xna? raeix/waeR?:va/ja m?"vNm/hTsu? c,

1.102.10c

Tvamu/mv?se/ s< iz?zIm/Sywa? n #N/ hv?ne;u caedy.

1.102.10a tva jigetha na dhan rurodhithrbhev j maghavan mahatsu ca |


1.102.10c tvm ugram avase sa imasy ath na indra havaneu codaya ||
1.102.11a

iv/aheNae? Aixv/a nae? A/STvp?irta> snuyam/ vaj?m!,

1.102.11c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.102.11a vivhendro adhivakt no astv aparihvt sanuyma vjam |


1.102.11c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.103.01a

t? #iN/y< p?r/m< p?ra/cErxa?ryNt k/vy?> pu/redm!,

1.103.01c

]/medm/Nyi/Vy1/?Nyd?Sy/ smI? p&Cyte sm/nev? ke/tu>.

1.103.01a tat ta indriyam paramam parcair adhrayanta kavaya puredam |


1.103.01c kamedam anyad divy a1nyad asya sam pcyate samaneva ketu ||
1.103.02a

s xa?ryTp&iw/vI p/w?/ ve?[ h/Tva inr/p> s?sjR,

1.103.02c

Ah/ih/mi?naEih/[< Vyh/NVy?<s< m/"va/ zcI?i>.

1.103.02a sa dhrayat pthivm paprathac ca vajrea hatv nir apa sasarja |


1.103.02c ahann ahim abhinad rauhia vy ahan vyasam maghav acbhi ||
174

1.103.03a

s ja/tU?maR /xa?n/ Aaej/> purae? ivi/Nd?cr/i dasI?>,

1.103.03c

iv/aNv?i/NdSy?ve he/itm/SyayR/< shae? vxRya *u/im?N.

1.103.03a sa jtbharm raddadhna oja puro vibhindann acarad vi ds |


1.103.03c vidvn vajrin dasyave hetim asyrya saho vardhay dyumnam indra ||
1.103.04a

t/cu;e/ manu?;e/ma yu/gain? kI/teRNy?< m/"va/ nam/ ib?t!,

1.103.04c

%/p//yNd?Syu/hTya?y v/I y? sU/nu> v?se/ nam? d/xe.

1.103.04a tad cue mnuem yugni krtenyam maghav nma bibhrat |


1.103.04c upaprayan dasyuhatyya vajr yad dha snu ravase nma dadhe ||
1.103.05a

td?Sye/d< p?Zyta/ Uir? pu/< idN?Sy xn vI/yaR?y,

1.103.05c

s ga A?ivNd/Tsae A?ivNd/da/Ns Aae;?xI/> sae A/p> s vna?in.

1.103.05a tad asyedam payat bhri pua rad indrasya dhattana vryya |
1.103.05c sa g avindat so avindad avn sa oadh so apa sa vanni ||
1.103.06a

Uir?kmR[e v&;/ay/ v&:[e? s/Tyzu?:may sunvam/ saem?m!,

1.103.06c

y Aa/Tya? pirp/NwIv/ zUrae=y?Jvnae iv/j/eit/ ved?>.

1.103.06a bhrikarmae vabhya ve satyaumya sunavma somam |


1.103.06c ya dty paripanthva ro 'yajvano vibhajann eti veda ||
1.103.07a

tid?N/ ev? vI/yR?< ckwR/ yTs/sNt/< ve/[abae?x/yae=ih?m!,

1.103.07c

Anu? Tva/ pI?Ri;/t< vy?/ ive? de/vasae? Amd/nu? Tva.

1.103.07a tad indra preva vrya cakartha yat sasanta vajrebodhayo 'him |
1.103.07c anu tv patnr hita vaya ca vive devso amadann anu tv ||
1.103.08a

zu:[/< ipu/< ky?v< v&/im?N y/dav?xI/ivR pur/> zMb?rSy,

1.103.08c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.103.08a uam pipru kuyava vtram indra yadvadhr vi pura ambarasya |


1.103.08c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.104.01a

yaein? #N in/;de? Akair/ tma in ;I?d Sva/nae navaR?,


175

1.104.01c

iv/muCya/ vyae?=v/sayaa?Ndae/;a vStae/vRhI?ys> ip/Tve.

1.104.01a yoni a indra niade akri tam ni da svno nrv |


1.104.01c vimucy vayo 'vasyvn do vastor vahyasa prapitve ||
1.104.02a

Aae Tye nr/ #N?mU/tye? gu/nUR ic/aNs/*ae AXv?nae jgMyat!,

1.104.02c

de/vasae? m/Nyu< das?Sy /Nte n/ Aa v?]Nsuiv/tay/ v[R?m!.

1.104.02a o tye nara indram taye gur n cit tn sadyo adhvano jagamyt |
1.104.02c devso manyu dsasya camnan te na vakan suvitya varam ||
1.104.03a

Av/ Tmna? rte/ ket?veda/ Av/ Tmna? rte/ )en?mu/dn!,

1.104.03c

]I/re[? at/> ky?vSy/ yae;e? h/te te Sya?ta< v/[e iz)a?ya>.

1.104.03a ava tman bharate ketaved ava tman bharate phenam udan |
1.104.03c krea snta kuyavasya yoe hate te sytm pravae iphy ||
1.104.04a

yu/yaep/ nai/p?rSya/yae> pUvaR?iiStrte/ rai/ zUr?>,

1.104.04c

A//sI k?il/zI vI/rp?I/ pyae? ihNva/na %/di?RrNte.

1.104.04a yuyopa nbhir uparasyyo pra prvbhis tirate ri ra |


1.104.04c ajas kuli vrapatn payo hinvn udabhir bharante ||
1.104.05a

it/ yTSya nIwad?izR/ dSyae/raekae/ naCDa/ sd?n< jan/tI ga?t!,

1.104.05c

Ax? Sma nae m"vkR/taidNma nae? m/"ev? in:;/pI pra? da>.

1.104.05a prati yat sy nthdari dasyor oko ncch sadana jnat gt |


1.104.05c adha sm no maghava carktd in m no magheva niap par d ||
1.104.06a

s Tv< n? #N/ sUyeR/ sae A/PSv?naga/STv Aa ?j jIvz/<se,

1.104.06c

maNt?ra/< uj/ma rI?ir;ae n/> i?t< te mh/t #?iN/yay?.

1.104.06a sa tva na indra srye so apsv angstva bhaja jvaase |


1.104.06c mntarm bhujam rrio na raddhita te mahata indriyya ||
1.104.07a

Axa? mNye/ e? ASma Axaiy/ v&;a? caedSv mh/te xna?y,

1.104.07c

ma nae/ Ak?te put/ yaena/ivN/ ]uXy?(ae/ vy? Aasu/it< da?>.

1.104.07a adh manye rat te asm adhyi v codasva mahate dhanya |


176

1.104.07c m no akte puruhta yonv indra kudhyadbhyo vaya suti d ||


1.104.08a

ma nae? vxIirN/ ma pra? da/ ma n?> i/ya aej?nain/ mae?;I>,

1.104.08c

Aa/{fa ma nae? m"vD/ ineR/Nma n/> paa? eTs/hja?nu;ai[.

1.104.08a m no vadhr indra m par d m na priy bhojanni pra mo |


1.104.08c m no maghava chakra nir bhen m na ptr bhet sahajnui ||
1.104.09a

A/vaR'eih/ saem?kam< Tvar/y< su/tStSy? ipba/ mda?y,

1.104.09c

%//Vyca? j/Qr/ Aa v&?;Sv ip/tev? n> z&[uih /yma?n>.

1.104.09a arv ehi somakma tvhur aya sutas tasya pib madya |
1.104.09c uruvyac jahara vasva piteva na uhi hyamna ||

1.105.01a

c/Nma? A/PSv1/?Ntra su?p/[aeR xa?vte id/iv,

1.105.01c

n vae? ihr{ynemy> p/d< iv?NdiNt iv*utae iv/< me? A/Sy rae?dsI.

1.105.01a candram apsv a1ntar suparo dhvate divi |


1.105.01c na vo hirayanemaya pada vindanti vidyuto vittam me asya rodas ||
1.105.02a

AwR/ima %? A/iwRn/ Aa ja/ya yu?vte/ pit?m!,

1.105.02c

tu/ate/ v&:{y/< py?> pir/day/ rs?< he iv/< me? A/Sy rae?dsI.

1.105.02a artham id v u arthina jy yuvate patim |


1.105.02c tujte vyam paya paridya rasa duhe vittam me asya rodas ||
1.105.03a

mae ;u de?va A/d> Sv1/?rv? paid id/vSpir?,

1.105.03c

ma sae/MySy? z/Muv/> zUne? Um/ kda? c/n iv/< me? A/Sy rae?dsI.

1.105.03a mo u dev ada sva1r ava pdi divas pari |


1.105.03c m somyasya ambhuva ne bhma kad cana vittam me asya rodas ||
1.105.04a

y/}< p&?CDaMyv/m< s t/tae iv vae?cit,

1.105.04c

Kv? \/t< pU/Vy g/t< kSti?itR/ nUt?nae iv/< me? A/Sy rae?dsI.

1.105.04a yajam pcchmy avama sa tad dto vi vocati |


1.105.04c kva tam prvya gata kas tad bibharti ntano vittam me asya rodas ||
177

1.105.05a

A/mI ye de?va/ Swn? i/:va rae?c/ne id/v>,

1.105.05c

k? \/t< kdn&?t/< Kv? /a v/ Aa?itivR/< me? A/Sy rae?dsI.

1.105.05a am ye dev sthana triv rocane diva |


1.105.05c kad va ta kad anta kva pratn va hutir vittam me asya rodas ||
1.105.06a

k? \/tSy? x[R/is k?[Sy/ c]?[m!,

1.105.06c

kd?yR/M[ae m/hSp/wait? amem /F(ae? iv/< me? A/Sy rae?dsI.

1.105.06a kad va tasya dharasi kad varuasya cakaam |


1.105.06c kad aryamo mahas pathti krmema dhyo vittam me asya rodas ||
1.105.07a

A/h< sae A?iSm/ y> pu/ra su/te vda?im/ kain? ict!,

1.105.07c

t< ma? VyNTya/Xyae/3/? v&kae/ n t&/:[j?< m&/g< iv/< me? A/Sy rae?dsI.

1.105.07a aha so asmi ya pur sute vadmi kni cit |


1.105.07c tam m vyanty dhyo3 vko na tajam mga vittam me asya rodas ||
1.105.08a

s< ma? tpNTy/it?> s/pI?irv/ pzR?v>,

1.105.08c

mU;ae/ n iz/a Vy?diNt ma/Xy? Stae/tar?< te zttae iv/< me? A/Sy rae?dsI.

1.105.08a sam m tapanty abhita sapatnr iva parava |


1.105.08c mo na in vy adanti mdhya stotra te atakrato vittam me asya rodas ||
1.105.09a

A/mI ye s/ r/Zmy/Sta? me/ nai/rat?ta,

1.105.09c

i/tSte?da/y> s ja?im/Tvay? reit iv/< me? A/Sy rae?dsI.

1.105.09a am ye sapta ramayas tatr me nbhir tat |


1.105.09c tritas tad vedptya sa jmitvya rebhati vittam me asya rodas ||
1.105.10a

A/mI ye pae/][ae/ mXye? t/SwumR/hae id/v>,

1.105.10c

de/v/a nu /vaCy?< sIcI/na in va?v&tuivR/< me? A/Sy rae?dsI.

1.105.10a am ye pacokao madhye tasthur maho diva |


1.105.10c devatr nu pravcya sadhrcn ni vvtur vittam me asya rodas ||
1.105.11a

su/p/[aR @/t Aa?ste/ mXy? Aa/raex?ne id/v>,


178

1.105.11c

te se?xiNt p/wae v&k/< tr?Nt< y/tI?r/pae iv/< me? A/Sy rae?dsI.

1.105.11a supar eta sate madhya rodhane diva |


1.105.11c te sedhanti patho vka taranta yahvatr apo vittam me asya rodas ||
1.105.12a

nVy/< t/KWy?< ih/t< deva?s> suvac/nm!,

1.105.12c

\/tm?;RiNt/ isNx?v> s/Ty< ta?tan/ sUyaeR? iv/< me? A/Sy rae?dsI.

1.105.12a navya tad ukthya hita devsa supravcanam |


1.105.12c tam aranti sindhava satya ttna sryo vittam me asya rodas ||
1.105.13a

Ae/ tv/ Ty/KWy?< de/ve:v/STyaPy?m!,

1.105.13c

s n?> s/ae m?nu/:vda de/vaNy?i] iv/?rae iv/< me? A/Sy rae?dsI.

1.105.13a agne tava tyad ukthya devev asty pyam |


1.105.13c sa na satto manuvad devn yaki viduaro vittam me asya rodas ||
1.105.14a

s/ae haeta? mnu/:vda de/va~ ACDa? iv/?r>,

1.105.14c

A/ihR/Vya su?;Udit de/vae de/ve;u/ meix?rae iv/< me? A/Sy rae?dsI.

1.105.14a satto hot manuvad dev acch viduara |


1.105.14c agnir havy sudati devo deveu medhiro vittam me asya rodas ||
1.105.15a

a? k[aeit/ v?[ae gatu/ivd/< tmI?mhe,

1.105.15c

VyU?[aeRit /da m/it< nVyae? jaytam&/t< iv/< me? A/Sy rae?dsI.

1.105.15a brahm koti varuo gtuvida tam mahe |


1.105.15c vy roti hd mati navyo jyatm ta vittam me asya rodas ||
1.105.16a

A/saE y> pNwa? Aaid/Tyae id/iv /vaCy?< k/t>,

1.105.16c

n s de?va Ait/me/ t< m?taRsae/ n p?Zyw iv/< me? A/Sy rae?dsI.

1.105.16a asau ya panth dityo divi pravcya kta |


1.105.16c na sa dev atikrame tam martso na payatha vittam me asya rodas ||
1.105.17a

i/t> kpe=v?ihtae de/vaNh?vt ^/tye?,

1.105.17c

tCDu?av/ b&h/Spit?> k/{v?<r/[a/ iv/< me? A/Sy rae?dsI.

1.105.17a trita kpe 'vahito devn havata taye |


179

1.105.17c tac churva bhaspati kvann ahrad uru vittam me asya rodas ||
1.105.18a

A//[ae ma? s/kk?> p/wa yNt?< d/dzR/ ih,

1.105.18c

%i?hIte in/caYya/ te?v p&(am/yI iv/< me? A/Sy rae?dsI.

1.105.18a aruo m sakd vka path yanta dadara hi |


1.105.18c uj jihte nicyy taeva pymay vittam me asya rodas ||
1.105.19a

@/na/;e[? v/yimN?vNtae/=i :ya?m v&/jne/ svR?vIra>,

1.105.19c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.105.19a engea vayam indravanto 'bhi yma vjane sarvavr |


1.105.19c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.106.01a

#N?< im/< v?[m/imU/tye/ ma?t/< zxae/R Aid?it< hvamhe,

1.106.01c

rw/< n /gaR?sv> sudanvae/ iv?Smaae/ A<h?sae/ ini:p?ptRn.

1.106.01a indram mitra varuam agnim taye mruta ardho aditi havmahe |
1.106.01c ratha na durgd vasava sudnavo vivasmn no ahaso ni pipartana ||
1.106.02a

t Aa?idTya/ Aa g?ta s/vRta?tye U/t de?va v&/tUy?Re;u z/Muv?>,

1.106.02c

rw/< n /gaR?sv> sudanvae/ iv?Smaae/ A<h?sae/ ini:p?ptRn.

1.106.02a ta dity gat sarvattaye bhta dev vtratryeu ambhuva |


1.106.02c ratha na durgd vasava sudnavo vivasmn no ahaso ni pipartana ||
1.106.03a

Av?Ntu n> ip/tr?> suvac/na %/t de/vI de/vpu?e \ta/v&xa?,

1.106.03c

rw/< n /gaR?sv> sudanvae/ iv?Smaae/ A<h?sae/ ini:p?ptRn.

1.106.03a avantu na pitara supravcan uta dev devaputre tvdh |


1.106.03c ratha na durgd vasava sudnavo vivasmn no ahaso ni pipartana ||
1.106.04a

nra/z<s?< va/ijn?< va/jy?i/h ]/yI?r< pU/;[?< su/ErI?mhe,

1.106.04c

rw/< n /gaR?sv> sudanvae/ iv?Smaae/ A<h?sae/ ini:p?ptRn.

1.106.04a narasa vjina vjayann iha kayadvram paa sumnair mahe |


1.106.04c ratha na durgd vasava sudnavo vivasmn no ahaso ni pipartana ||
180

1.106.05a

b&h?Spte/ sd/im?> su/g< k?ix/ z< yaeyRe/ mnu?ihRt/< tdI?mhe,

1.106.05c

rw/< n /gaR?sv> sudanvae/ iv?Smaae/ A<h?sae/ ini:p?ptRn.

1.106.05a bhaspate sadam in na suga kdhi a yor yat te manurhita tad mahe |
1.106.05c ratha na durgd vasava sudnavo vivasmn no ahaso ni pipartana ||
1.106.06a

#N/< kTsae? v&/h[/< zcI/pit?< ka/qe inba?h/ \i;?r/tye?,

1.106.06c

rw/< n /gaR?sv> sudanvae/ iv?Smaae/ A<h?sae/ ini:p?ptRn.

1.106.06a indra kutso vtrahaa acpati ke nibha ir ahvad taye |


1.106.06c ratha na durgd vasava sudnavo vivasmn no ahaso ni pipartana ||
1.106.07a

de/vEnaeR? de/Vyid?it/inR pa?tu de/va/ta a?yta/m?yuCDn!,

1.106.07c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.106.07a devair no devy aditir ni ptu devas trt tryatm aprayucchan |


1.106.07c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.107.01a

y/}ae de/vana/< Tye?it su/maid?Tyasae/ v?ta m&/yNt?>,

1.107.01c

Aa vae/=vaRcI? sum/itvR?v&Tyad/<haei/*a v?irvae/iv/ras?t!.

1.107.01a yajo devnm praty eti sumnam dityso bhavat mayanta |


1.107.01c vo 'rvc sumatir vavtyd aho cid y varivovittarsat ||
1.107.02a

%p? nae de/va Av/sa g?m/NTvi?rsa/< sam?i StU/yma?na>,

1.107.02c

#N? #iN/yEmR/tae? m/i?raid/TyEnaeR/ Aid?it/> zmR? y<st!.

1.107.02a upa no dev avas gamantv agiras smabhi styamn |


1.107.02c indra indriyair maruto marudbhir dityair no aditi arma yasat ||
1.107.03a

t/ #N/St?[/Std/iStd?yR/ma tTs?iv/ta cnae? xat!,

1.107.03c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.107.03a tan na indras tad varuas tad agnis tad aryam tat savit cano dht |
1.107.03c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

181

1.108.01a

y #?NaI ic/t?mae/ rwae? vam/i iva?in/ uv?nain/ ce?,

1.108.01c

tena ya?t< s/rw?< tiSw/va<sawa/ saem?Sy ipbt< su/tSy?.

1.108.01a ya indrgn citratamo ratho vm abhi vivni bhuvanni cae |


1.108.01c ten yta saratha tasthivsth somasya pibata sutasya ||
1.108.02a

yav?id/d< uv?n/< iv/mSTyu?/Vyca? vir/mta? gI/rm!,

1.108.02c

tava?~ A/y< pat?ve/ saemae? A/STvr?imNaI/ mn?se yu/v_ya?m!.

1.108.02a yvad idam bhuvana vivam asty uruvyac varimat gabhram |


1.108.02c tv ayam ptave somo astv aram indrgn manase yuvabhym ||
1.108.03a

c/awe/ ih s/(1/?'nam? /< s?IcI/na v&?h[a %/t Sw?>,

1.108.03c

taiv?NaI s/(?a in/;*a/ v&:[/> saem?Sy v&;/[a v&?;ewam!.

1.108.03a cakrthe hi sadhrya1 nma bhadra sadhrcn vtraha uta stha |


1.108.03c tv indrgn sadhryac niady va somasya va vethm ||
1.108.04a

sim?e:v/i:va?nja/na y/tu?ca b/ihR? itiStra/[a,

1.108.04c

tI/E> saemE/> pir?i;eir/vaRgeNa?I saEmn/say? yatm!.

1.108.04a samiddhev agniv najn yatasruc barhir u tistir |


1.108.04c tvrai somai pariiktebhir arvg endrgn saumanasya ytam ||
1.108.05a

yanI?NaI c/wu?vIR/yaR?i[/ yain? /pa{yu/t v&:{ya?in,

1.108.05c

ya va?< /ain? s/Oya iz/vain/ tei/> saem?Sy ipbt< su/tSy?.

1.108.05a ynndrgn cakrathur vryi yni rpy uta vyni |


1.108.05c y vm pratnni sakhy ivni tebhi somasya pibata sutasya ||
1.108.06a

yd?v< w/m< va?< v&[a/nae/3/?=y< saemae/ Asu?rEnaeR iv/hVy?>,

1.108.06c

ta< s/Tya< /am/_ya ih ya/tmwa/ saem?Sy ipbt< su/tSy?.

1.108.06a yad abravam prathama v vno3 'ya somo asurair no vihavya |


1.108.06c t saty raddhm abhy hi ytam ath somasya pibata sutasya ||
1.108.07a

yid?NaI/ md?w/> Sve ?rae/[e y+/i[/ raj?in va yja,


182

1.108.07c

At/> pir? v&;[a/va ih ya/tmwa/ saem?Sy ipbt< su/tSy?.

1.108.07a yad indrgn madatha sve duroe yad brahmai rjani v yajatr |
1.108.07c ata pari vav hi ytam ath somasya pibata sutasya ||
1.108.08a

yid?NaI/ y?;u tu/vRze?;u/ y+/u:vnu?;u pU/;u/ Sw>,

1.108.08c

At/> pir? v&;[a/va ih ya/tmwa/ saem?Sy ipbt< su/tSy?.

1.108.08a yad indrgn yaduu turvaeu yad druhyuv anuu pruu stha |
1.108.08c ata pari vav hi ytam ath somasya pibata sutasya ||
1.108.09a

yid?NaI Av/mSya?< p&iw/Vya< m?Xy/mSya?< pr/mSya?m/ut Sw>,

1.108.09c

At/> pir? v&;[a/va ih ya/tmwa/ saem?Sy ipbt< su/tSy?.

1.108.09a yad indrgn avamasym pthivym madhyamasym paramasym uta stha |


1.108.09c ata pari vav hi ytam ath somasya pibata sutasya ||
1.108.10a

yid?NaI pr/mSya?< p&iw/Vya< m?Xy/mSya?mv/mSya?mu/t Sw>,

1.108.10c

At/> pir? v&;[a/va ih ya/tmwa/ saem?Sy ipbt< su/tSy?.

1.108.10a yad indrgn paramasym pthivym madhyamasym avamasym uta stha |


1.108.10c ata pari vav hi ytam ath somasya pibata sutasya ||
1.108.11a

yid?NaI id/iv ae yTp&?iw/Vya< yTpvR?te/:vae;?xI:v/Psu,

1.108.11c

At/> pir? v&;[a/va ih ya/tmwa/ saem?Sy ipbt< su/tSy?.

1.108.11a yad indrgn divi ho yat pthivy yat parvatev oadhv apsu |
1.108.11c ata pari vav hi ytam ath somasya pibata sutasya ||
1.108.12a

yid?NaI/ %id?ta/ sUyR?Sy/ mXye? id/v> Sv/xya? ma/dye?we,

1.108.12c

At/> pir? v&;[a/va ih ya/tmwa/ saem?Sy ipbt< su/tSy?.

1.108.12a yad indrgn udit sryasya madhye diva svadhay mdayethe |


1.108.12c ata pari vav hi ytam ath somasya pibata sutasya ||
1.108.13a

@/veNa?I pip/va<sa? su/tSy/ iva/Sm_y/< s< j?yt/< xna?in,

1.108.13c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.108.13a evendrgn papivs sutasya vivsmabhya sa jayata dhanni |


183

1.108.13c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.109.01a

iv Oy/< mn?sa/ vSy? #/CDiNa?I }a/s %/t va? sja/tan!,

1.109.01c

naNya yu/vTm?itriSt/ m/< s va/< ixy?< vaj/yNtI?mt]m!.

1.109.01a vi hy akhyam manas vasya icchann indrgn jsa uta v sajtn |


1.109.01c nny yuvat pramatir asti mahya sa v dhiya vjayantm atakam ||
1.109.02a

A?v/< ih U?ir/dav?ra va/< ivja?matu/t va? "a Sya/lat!,

1.109.02c

Awa/ saem?Sy/ y?tI yu/v_ya/imNa?I/ Staem<? jnyaim/ nVy?m!.

1.109.02a arava hi bhridvattar v vijmtur uta v gh sylt |


1.109.02c ath somasya prayat yuvabhym indrgn stoma janaymi navyam ||
1.109.03a

ma CDe? r/ZmI~irit/ nax?mana> ipt/[a< z/Ir?nu/yCD?mana>,

1.109.03c

#/Na/i_ya/< k< v&;?[ae mdiNt/ ta I? ix/;[a?ya %/pSwe?.

1.109.03a m cchedma ramr iti ndhamn pit aktr anuyacchamn |


1.109.03c indrgnibhy ka vao madanti t hy adr dhiay upasthe ||
1.109.04a

yu/va_ya?< de/vI ix/;[a/ mda/yeNa?I/ saem?muz/tI su?naeit,

1.109.04c

tav?ina hSta supa[I/ Aa xa?vt/< mxu?na p&/m/Psu.

1.109.04a yuvbhy dev dhia madyendrgn somam uat sunoti |


1.109.04c tv avin bhadrahast sup dhvatam madhun pktam apsu ||
1.109.05a

yu/vaim?NaI/ vsu?nae iva/ge t/vSt?ma zuv v&/hTye?,

1.109.05c

tava/s*a? b/ihRi;? y/}e A/iSmN c?;R[I madyewa< su/tSy?.

1.109.05a yuvm indrgn vasuno vibhge tavastam urava vtrahatye |


1.109.05c tv sady barhii yaje asmin pra cara mdayeth sutasya ||
1.109.06a

c?;R/i[_y?> p&tna/hve?;u/ p&?iw/Vya ir?ircawe id/v?,

1.109.06c

isNxu?_y/> ig/ir_yae? mih/Tva eNa?I/ iva/ uv/naTy/Nya.

1.109.06a pra caraibhya ptanhaveu pra pthivy riricthe diva ca |


1.109.06c pra sindhubhya pra giribhyo mahitv prendrgn viv bhuvanty any ||
184

1.109.07a

Aa ?rt/< iz]?t< vba A/Sma~ #?NaI Avt/< zcI?i>,

1.109.07c

#/me nu te r/Zmy/> sUyR?Sy/ yei?> sip/Tv< ip/trae? n/ Aas?n!.

1.109.07a bharata ikata vajrabh asm indrgn avata acbhi |


1.109.07c ime nu te ramaya sryasya yebhi sapitvam pitaro na san ||
1.109.08a

pur?<dra/ iz]?t< vhSta/Sma~ #?NaI Avt/< re?;u,

1.109.08c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.109.08a purandar ikata vajrahastsm indrgn avatam bhareu |


1.109.08c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.110.01a

t/t< me/ Ap/St? tayte/ pun/> Svaid?a xI/it/cwa?y zSyte,

1.110.01c

A/y< s?mu/ #/h iv/de?Vy/> Svaha?ktSy/ smu? t&P[ut \v>.

1.110.01a tatam me apas tad u tyate puna svdih dhtir ucathya asyate |
1.110.01c aya samudra iha vivadevya svhktasya sam u tputa bhava ||
1.110.02a

Aa/ae/gy/< yid/CDNt/ @et/napa?ka/> aae/ mm/ ke ic?da/py?>,

1.110.02c

saEx?Nvnasir/tSy? U/mnag?CDt siv/tudaR/zu;ae? g&/hm!.

1.110.02a bhogayam pra yad icchanta aitanpk prco mama ke cid paya |
1.110.02c saudhanvansa caritasya bhmangacchata savitur duo gham ||
1.110.03a

tTs?iv/ta vae?=m&t/Tvmasu?v/dgae?/< yC/vy?Nt/ @et?n,

1.110.03c

Ty< ic?m/smsu?rSy/ ]?[/mek</ sNt?mk[uta/ ctu?vRym!.

1.110.03a tat savit vo 'mtatvam suvad agohya yac chravayanta aitana |


1.110.03c tya cic camasam asurasya bhakaam eka santam akut caturvayam ||
1.110.04a

iv/:qvI zmI? tri[/Tven? va/"tae/ mtaR?s/> sNtae? Am&t/Tvma?nzu>,

1.110.04c

saE/x/Nv/na \/v/> sUr?c]s> s<vTs/re sm?p&CyNt xI/iti?>.

1.110.04a viv am taraitvena vghato martsa santo amtatvam nau |


1.110.04c saudhanvan bhava sracakasa savatsare sam apcyanta dhtibhi ||
1.110.05a

]e?imv/ iv m?mu/Stej?nen/~ @k/< pa?m&/vae/ jeh?manm!,


185

1.110.05c

%p?Stuta %p/m< nax?mana/ Am?TyeR;u/ v? #/CDma?na>.

1.110.05a ketram iva vi mamus tejanena ekam ptram bhavo jehamnam |


1.110.05c upastut upama ndhamn amartyeu rava icchamn ||
1.110.06a

Aa m?nI/;am/Ntir?]Sy/ n&_y?> u/cev? "&/t< ju?hvam iv/na?,

1.110.06c

t/r/i[/Tva ye ip/tur?Sy si/r \/vae/ vaj?mhiNd/vae rj?>.

1.110.06a manm antarikasya nbhya sruceva ghta juhavma vidman |


1.110.06c taraitv ye pitur asya sacira bhavo vjam aruhan divo raja ||
1.110.07a

\/unR/ #N/> zv?sa/ nvI?yan&/uvaRje?i/vRsu?i/vRsu?dR/id>,

1.110.07c

yu/:mak?< deva/ Av/sah?in i/ye/3/?=i it?em p&Tsu/tIrsu?Nvtam!.

1.110.07a bhur na indra avas navyn bhur vjebhir vasubhir vasur dadi |
1.110.07c yumka dev avashani priye3 'bhi tihema ptsutr asunvatm ||
1.110.08a

inmR?[ \vae/ gam?ip<zt/ s< v/Tsena?s&jta ma/tr/< pun?>,

1.110.08c

saEx?Nvnas> Svp/Syya? nrae/ ijI/ yuva?na ip/tra?k[aetn.

1.110.08a ni carmaa bhavo gm apiata sa vatsensjat mtaram puna |


1.110.08c saudhanvansa svapasyay naro jivr yuvn pitarkotana ||
1.110.09a

vaje?inaeR/ vaj?satavivfF(&u/ma~ #?N ic/ma d?i;R/ rax?>,

1.110.09c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.110.09a vjebhir no vjastv avihy bhum indra citram dari rdha |


1.110.09c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.111.01a

t]/w?< su/v&t?< iv/nap?s/St]/NhrI? #N/vaha/ v&;?{vsU,

1.111.01c

t]?iNp/t&_ya?m&/vae/ yuv/y/St]?Nv/Tsay? ma/tr?< sca/uv?m!.

1.111.01a takan ratha suvta vidmanpasas takan har indravh vavas |


1.111.01c takan pitbhym bhavo yuvad vayas takan vatsya mtara sacbhuvam ||
1.111.02a

Aa nae? y/}ay? t]t \u/my/> Tve/ d]a?y su/jav?tI/im;?m!,

1.111.02c

ywa/ ]ya?m/ svR?vIrya iv/za t/> zxaR?y xaswa/ SvEiN/ym!.


186

1.111.02a no yajya takata bhumad vaya kratve dakya suprajvatm iam |


1.111.02c yath kayma sarvavray vi tan na ardhya dhsath sv aindriyam ||
1.111.03a

Aa t?]t sa/itm/Sm_y?m&v> sa/it< rwa?y sa/itmvR?te nr>,

1.111.03c

sa/it< nae/ jEI/< s< m?het iv/ha? ja/immja?im/< p&t?nasu s/]i[?m!.

1.111.03a takata stim asmabhyam bhava sti rathya stim arvate nara |
1.111.03c sti no jaitr sam maheta vivah jmim ajmim ptansu sakaim ||
1.111.04a

\/u/][/imN/ma ?v ^/ty? \/UNvaja?Nm/t/> saem?pItye,

1.111.04c

%/a im/av?[a nU/nm/ina/ te nae? ihNvNtu sa/tye? ix/ye ij/;e.

1.111.04a bhukaam indram huva taya bhn vjn maruta somaptaye |


1.111.04c ubh mitrvaru nnam avin te no hinvantu staye dhiye jie ||
1.111.05a

\/uRra?y/ s< iz?zatu sa/it< s?myR/ijajae? A/Sma~ A?ivu,

1.111.05c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.111.05a bhur bharya sa itu sti samaryajid vjo asm aviu |


1.111.05c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.112.01a

$e/ *ava?p&iw/vI pU/vRic?ye/=i< "/m su/c/< yam?i/ye?,

1.112.01c

yai/Rre? ka/rm<za?y/ ijNv?w/Stai?/ ;u ^/iti?ri/na g?tm!.

1.112.01a e dyvpthiv prvacittaye 'gni gharma suruca ymann iaye |


1.112.01c ybhir bhare kram aya jinvathas tbhir u tibhir avin gatam ||
1.112.02a

yu/vaedaR/nay? su/ra? As/tae/ rw/ma t?SwuvRc/s< n mNt?ve,

1.112.02c

yai/ixRyae=v?w/> kmR?i/ye/ tai?/ ;u ^/iti?ri/na g?tm!.

1.112.02a yuvor dnya subhar asacato ratham tasthur vacasa na mantave |


1.112.02c ybhir dhiyo 'vatha karmann iaye tbhir u tibhir avin gatam ||
1.112.03a

yu/v< tasa?< id/VySy? /zas?ne iv/za< ]?ywae A/m&t?Sy m/Jmna?,

1.112.03c

yai?xeR/num/Sv<1/? ipNv?wae nra/ tai?/ ;u ^/iti?ri/na g?tm!.

1.112.03a yuva ts divyasya prasane vi kayatho amtasya majman |


1.112.03c ybhir dhenum asva1m pinvatho nar tbhir u tibhir avin gatam ||
187

1.112.04a

yai/> pir?Jma/ tn?ySy m/Jmna? ima/ta tU/;uR t/ri[?ivR/U;?it,

1.112.04c

yai?i/mNtu/r?vic]/[Stai?/ ;u ^/iti?ri/na g?tm!.

1.112.04a ybhi parijm tanayasya majman dvimt tru tarair vibhati |


1.112.04c ybhis trimantur abhavad vicakaas tbhir u tibhir avin gatam ||
1.112.05a

yaI? re/< inv&?t< is/tm/( %Nd?n/mEr?yt/< Sv?R/ze,

1.112.05c

yai/> k{v/< is;a?sNt/mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.05a ybh rebha nivta sitam adbhya ud vandanam airayata svar de |


1.112.05c ybhi kavam pra sisantam vata tbhir u tibhir avin gatam ||
1.112.06a

yai/rNt?k/< js?man/mar?[e u/Jyu< yai?rVy/iwi?ijRij/Nvwu?>,

1.112.06c

yai?> k/kRNxu?< v/Yy?< c/ ijNv?w/Stai?/ ;u ^/iti?ri/na g?tm!.

1.112.06a ybhir antaka jasamnam rae bhujyu ybhir avyathibhir jijinvathu |


1.112.06c ybhi karkandhu vayya ca jinvathas tbhir u tibhir avin gatam ||
1.112.07a

yai?> zuc/iNt< x?n/sa< su?;/<sd?< t/< "/mRmae/Myav?Nt/m?ye,

1.112.07c

yai/> p&i?gu< pu/kTs/mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.07a ybhi ucanti dhanas suasada tapta gharmam omyvantam atraye |


1.112.07c ybhi pnigum purukutsam vata tbhir u tibhir avin gatam ||
1.112.08a

yai/> zcI?iv&R;[a pra/v&j/< aNx< ae/[< c]?s/ @t?ve k/w>,

1.112.08c

yai/vRitR?ka< is/tammu?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.08a ybhi acbhir va parvjam prndha roa cakasa etave ktha |


1.112.08c ybhir vartik grasitm amucata tbhir u tibhir avin gatam ||
1.112.09a

yai/> isNxu/< mxu?mNt/ms?t/< vis?/< yai?rjra/vij?Nvtm!,

1.112.09c

yai/> kTs?< u/tyR/< nyR/mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.09a ybhi sindhum madhumantam asacata vasiha ybhir ajarv ajinvatam |


1.112.09c ybhi kutsa rutarya naryam vata tbhir u tibhir avin gatam ||
1.112.10a

yai?ivR/Zpla?< xn/sam?w/VyR?< s/h?mIh Aa/javij?Nvtm!,


188

1.112.10c

yai/vRz?m/ZVy< e/i[mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.10a ybhir vipal dhanasm atharvya sahasramha jv ajinvatam |


1.112.10c ybhir vaam avyam preim vata tbhir u tibhir avin gatam ||
1.112.11a

yai?> sudanU AaEiz/jay? v/i[je? dI/"


R ?vse/ mxu/ kaezae/ A]?rt!,

1.112.11c

k/]Iv?Nt< Stae/tar/< yai/rav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.11a ybhi sudn auijya vaije drgharavase madhu koo akarat |


1.112.11c kakvanta stotra ybhir vata tbhir u tibhir avin gatam ||
1.112.12a

yaI? r/sa< ]aed?sae/> ip?ip/Nvwu?rn/< yaI/ rw/mav?t< ij/;e,

1.112.12c

yai?i/zaek? %/iya? %/daj?t/ tai?/ ;u ^/iti?ri/na g?tm!.

1.112.12a ybh ras kodasodna pipinvathur anava ybh ratham vata jie |
1.112.12c ybhis trioka usriy udjata tbhir u tibhir avin gatam ||
1.112.13a

yai/> sUyR?< pirya/w> p?ra/vit? mNxa/tar/< ]E?pTye/:vav?tm!,

1.112.13c

yai/ivR/< /ra?j/mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.13a ybhi sryam pariytha parvati mandhtra kaitrapatyev vatam |


1.112.13c ybhir vipram pra bharadvjam vata tbhir u tibhir avin gatam ||
1.112.14a

yai?mR/ham?itiw/Gv< k?zae/juv/< idvae?das< zMbr/hTy/ Aav?tm!,

1.112.14c

yai?> pU/iR*e? /sd?Syu/mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.14a ybhir mahm atithigva kaojuva divodsa ambarahatya vatam |


1.112.14c ybhi prbhidye trasadasyum vata tbhir u tibhir avin gatam ||
1.112.15a

yai?vR/< iv?ippa/nmu?pStu/t< k/il< yai?ivR/ja?in< v/Syw?>,

1.112.15c

yai/VyR?mu/t p&iw/mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.15a ybhir vamra vipipnam upastuta kali ybhir vittajni duvasyatha |


1.112.15c ybhir vyavam uta pthim vata tbhir u tibhir avin gatam ||
1.112.16a

yai?nRra z/yve/ yai/r?ye/ yai?> pu/ra mn?ve ga/tumI/;wu?>,

1.112.16c

yai/> zarI/raj?t/< SyUm?rZmye/ tai?/ ;u ^/iti?ri/na g?tm!.

1.112.16a ybhir nar ayave ybhir atraye ybhi pur manave gtum athu |
189

1.112.16c ybhi rr jata symaramaye tbhir u tibhir avin gatam ||


1.112.17a

yai/> pQ?vaR/ jQ?rSy m/Jmna/inaRdI?dei/t #/ae AJm/a,

1.112.17c

yai/> zyaR?t/mv?wae mhax/ne tai?/ ;u ^/iti?ri/na g?tm!.

1.112.17a ybhi paharv jaharasya majmangnir nddec cita iddho ajmann |


1.112.17c ybhi arytam avatho mahdhane tbhir u tibhir avin gatam ||
1.112.18a

yai?rirae/ mn?sa inr/{ywae=/< gCD?wae ivv/re gaeA?[Rs>,

1.112.18c

yai/mRnu/< zUr?im/;a s/mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.18a ybhir agiro manas nirayatho 'gra gacchatho vivare goarasa |


1.112.18c ybhir manu ram i samvata tbhir u tibhir avin gatam ||
1.112.19a

yai/> pI?ivRm/day? NyU/hwu/ra "? va/ yai?r/[Iriz?]tm!,

1.112.19c

yai?> su/das? ^/hwu?> sude/Vy<1/? tai?/ ;u ^/iti?ri/na g?tm!.

1.112.19a ybhi patnr vimadya nyhathur gha v ybhir arur aikatam |


1.112.19c ybhi sudsa hathu sudevya1 tbhir u tibhir avin gatam ||
1.112.20a

yai/> z<ta?tI/ v?wae dda/zu;e? u/Jyu< yai/rv?wae/ yai/ri?gum!,

1.112.20c

Aae/Myav?tI su/ra?m&t/Stu/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.20a ybhi antt bhavatho dadue bhujyu ybhir avatho ybhir adhrigum |
1.112.20c omyvat subharm tastubha tbhir u tibhir avin gatam ||
1.112.21a

yai?> k/zanu/ms?ne v/Sywae? j/ve yai/yURnae/ AvR?Nt/mav?tm!,

1.112.21c

mxu? i/y< ?rwae/ yTs/rf_y/Stai?/ ;u ^/iti?ri/na g?tm!.

1.112.21a ybhi knum asane duvasyatho jave ybhir yno arvantam vatam |
1.112.21c madhu priyam bharatho yat sarabhyas tbhir u tibhir avin gatam ||
1.112.22a

yai/nRr?< gae;u/yux?< n&/;ae/ ]e?Sy sa/ta tn?ySy/ ijNv?w>,

1.112.22c

yaI/ rwa/~ Av?wae/ yai/rvR?t/Stai?/ ;u ^/iti?ri/na g?tm!.

1.112.22a ybhir nara gouyudha nhye ketrasya st tanayasya jinvatha |


1.112.22c ybh rath avatho ybhir arvatas tbhir u tibhir avin gatam ||
1.112.23a

yai/> kTs?majuRne/y< z?ttU/ tu/vIRit/< c? d/Iit/mav?tm!,


190

1.112.23c

yai?XvR/siNt?< pu/;iNt/mav?t/< tai?/ ;u ^/iti?ri/na g?tm!.

1.112.23a ybhi kutsam rjuneya atakrat pra turvtim pra ca dabhtim vatam |
1.112.23c ybhir dhvasantim puruantim vata tbhir u tibhir avin gatam ||
1.112.24a

A?SvtImina/ vac?m/Sme k/t< nae? da v&;[a mnI/;am!,

1.112.24c

A/*U/Tye=v?se/ in ?ye va< v&/xe c? nae vt/< vaj?sataE.

1.112.24a apnasvatm avin vcam asme kta no dasr va manm |


1.112.24c adytye 'vase ni hvaye v vdhe ca no bhavata vjastau ||
1.112.25a

*ui?r/i/> pir? patm/Smanir?eirina/ saE?gei>,

1.112.25c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.112.25a dyubhir aktubhi pari ptam asmn ariebhir avin saubhagebhi |


1.112.25c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.113.01a

#/d< e/< Jyaeit?;a/< Jyaeit/raga?i/> ?k/etae A?jin/ iv_va?,

1.113.01c

ywa/ sU?ta siv/tu> s/vay?~ @/va rayu/;se/ yaein?marEk.

1.113.01a ida reha jyoti jyotir gc citra praketo ajania vibhv |


1.113.01c yath prast savitu savya ev rtry uase yonim raik ||
1.113.02a

z?Tsa/ z?tI e/Tyaga/darE?gu k/:[a sd?naNySya>,

1.113.02c

s/ma/nb?NxU A/m&te? AnU/cI *ava/ v[R?< crt Aaimna/ne.

1.113.02a ruadvats ruat vetygd raig u k sadanny asy |


1.113.02c samnabandh amte anc dyv vara carata minne ||
1.113.03a

s/ma/nae AXva/ Svae?rn/NtStm/NyaNya? crtae de/viz?e,

1.113.03c

n me?wete/ n t?Swtu> su/meke/ nae/;asa/ sm?nsa/ iv?pe.

1.113.03a samno adhv svasror anantas tam anyny carato devaie |


1.113.03c na methete na tasthatu sumeke naktos samanas virpe ||
1.113.04a

aSv?tI ne/I sU/n&ta?na/mce?it ic/a iv rae? n Aav>,

1.113.04c

aPyaR/ jg/u? nae ra/yae A?Oy/;a A?jIg/uRv?nain/ iva?.


191

1.113.04a bhsvat netr sntnm aceti citr vi duro na va |


1.113.04c prrpy jagad vy u no ryo akhyad u ajgar bhuvanni viv ||
1.113.05a

ij//Zye/3/? cir?tve m/"aeNya?ae/gy? #/ye? ra/y %? Tvm!,

1.113.05c

d/< pZy?( %ivR/ya iv/c]? %/;a A?jIg/uRv?nain/ iva?.

1.113.05a jihmaye3 caritave maghony bhogaya iaye rya u tvam |


1.113.05c dabhram payadbhya urviy vicaka u ajgar bhuvanni viv ||
1.113.06a

]/ay? Tv/< v?se Tv< mhI/ya #/ye? Tv/mwR?imv Tvim/TyE,

1.113.06c

ivs?za jIiv/tai?/c]? %/;a A?jIg/uRv?nain/ iva?.

1.113.06a katrya tva ravase tvam mahy iaye tvam artham iva tvam ityai |
1.113.06c visad jvitbhipracaka u ajgar bhuvanni viv ||
1.113.07a

@/;a id/vae ?ih/ta Ty?dizR Vyu/CDNtI? yuv/it> zu/va?sa>,

1.113.07c

iv/Syeza?na/ paiwR?vSy/ vSv/ %;ae? A/*eh su?ge/ Vyu?CD.

1.113.07a e divo duhit praty adari vyucchant yuvati ukravs |


1.113.07c vivasyen prthivasya vasva uo adyeha subhage vy uccha ||
1.113.08a

p/ra/y/tI/namNve?it/ paw? AaytI/na< ?w/ma z?tInam!,

1.113.08c

Vyu/CDNtI? jI/vmu?dI/ry?NTyu/;a m&/t< k< c/n bae/xy?NtI.

1.113.08a paryatnm anv eti ptha yatnm pratham avatnm |


1.113.08c vyucchant jvam udrayanty u mta ka cana bodhayant ||
1.113.09a

%;ae/ yd/i< s/imxe? c/kwR/ iv ydav/]?sa/ sUyR?Sy,

1.113.09c

yNmanu?;aNy/yma?[a/~ AjI?g/Ste/ve;u? ck;e /m?>.

1.113.09a uo yad agni samidhe cakartha vi yad va cakas sryasya |


1.113.09c yan mnun yakyam ajgas tad deveu cake bhadram apna ||
1.113.10a

ikya/Tya yTs/mya/ va?it/ ya VyU/;uyaR? nU/n< Vyu/CDan!,

1.113.10c

Anu/ pUvaR?> kpte vavza/na /dIXya?na/ jae;?m/Nyai?reit.

1.113.10a kiyty yat samay bhavti y vyur y ca nna vyucchn |


1.113.10c anu prv kpate vvan praddhyn joam anybhir eti ||
192

1.113.11a

$/yue ye pUvR?tra/mp?ZyNVyu/CDNtI?mu/;s/< mTyaR?s>,

1.113.11c

A/Smai?/ nu ?it/cya?U/dae te y?iNt/ ye A?p/rI;u/ pZya?n!.

1.113.11a yu e ye prvatarm apayan vyucchantm uasam martysa |


1.113.11c asmbhir nu praticakybhd o te yanti ye aparu payn ||
1.113.12a

ya/v/yde?;a \t/pa \?te/ja> su?a/vrI? sU/n&ta? $/ry?NtI,

1.113.12c

su/m//lIibR?tI de/vvI?itim/ha*ae;/> e?tma/ Vyu?CD.

1.113.12a yvayaddve tap tej sumnvar snt rayant |


1.113.12c sumagalr bibhrat devavtim ihdyoa rehatam vy uccha ||
1.113.13a

z?Tpu/rae;a Vyu?vas de/Vywae? A/*ed< Vya?vae m/"aenI?,

1.113.13c

Awae/ Vyu?CDa/?ra/~ Anu/ *Un/jra/m&ta? crit Sv/xai?>.

1.113.13a avat puro vy uvsa devy atho adyeda vy vo maghon |


1.113.13c atho vy ucchd uttar anu dyn ajarmt carati svadhbhi ||
1.113.14a

Vy1/?ii?idR/v Aata?Sv*aE/dp? k/:[a< in/i[Rj<? de/Vya?v>,

1.113.14c

/bae/xy?NTy/[ei/rE/rae;a ya?it su/yuja/ rwe?n.

1.113.14a vy a1jibhir diva tsv adyaud apa k nirija devy va |


1.113.14c prabodhayanty aruebhir avair o yti suyuj rathena ||
1.113.15a

Aa/vh?NtI/ pae:ya/ vayaR?i[ ic/< ke/tu< k?[ute/ ceik?tana,

1.113.15c

$/yu;I?[amup/ma z?tIna< ivatI/na< ?w/mae;a Vy?Et!.

1.113.15a vahant poy vryi citra ketu kute cekitn |


1.113.15c yum upam avatn vibhtnm prathamo vy avait ||
1.113.16a

%dI?Xv jI/vae Asu?nR/ Aaga/dp/ aga/m/ Aa Jyaeit?reit,

1.113.16c

AarE/KpNwa/< yat?ve/ sUyaR/yag?Nm/ y? it/rNt/ Aayu?>.

1.113.16a ud rdhva jvo asur na gd apa prgt tama jyotir eti |


1.113.16c raik panth ytave sryyganma yatra pratiranta yu ||
1.113.17a

SyUm?na va/c %id?yitR/ vi/ Stva?nae re/ %/;sae? iva/tI>,


193

1.113.17c

A/*a t?CD g&[/te m?"aeNy/Sme Aayu/inR id?dIih /jav?t!.

1.113.17a syman vca ud iyarti vahni stavno rebha uaso vibht |


1.113.17c ady tad uccha gate maghony asme yur ni didhi prajvat ||
1.113.18a

ya gaem?tI/;s/> svR?vIra Vyu/CDiNt? da/zu;e/ mTyaR?y,

1.113.18c

va/yaeir?v sU/n&ta?namud/keR ta A?/da A?vTsaem/suTva?.

1.113.18a y gomatr uasa sarvavr vyucchanti due martyya |


1.113.18c vyor iva sntnm udarke t avad anavat somasutv ||
1.113.19a

ma/ta de/vana/mid?te/rnI?k< y/}Sy? ke/tub&R?h/tI iv a?ih,

1.113.19c

/z/iSt/k+?[e nae/ Vyu1/?CDa nae/ jne? jny ivvare.

1.113.19a mt devnm aditer anka yajasya ketur bhat vi bhhi |


1.113.19c praastikd brahmae no vy u1cch no jane janaya vivavre ||
1.113.20a

yi/m? %/;sae/ vh?NtIja/nay? zzma/nay? /m!,

1.113.20c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.113.20a yac citram apna uaso vahantjnya aamnya bhadram |


1.113.20c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.114.01a

#/ma /ay? t/vse? kp/idRne? ]/yI?ray/ ?ramhe m/tI>,

1.114.01c

ywa/ zms?id/pde/ ctu?:pde/ iv?< pu/< ame? A/iSm?natu/rm!.

1.114.01a im rudrya tavase kapardine kayadvrya pra bharmahe mat |


1.114.01c yath am asad dvipade catupade vivam pua grme asminn anturam ||
1.114.02a

m&/a nae? ae/t nae/ my?Skix ]/yI?ray/ nm?sa ivxem te,

1.114.02c

yCD< c/ yae/ mnu?raye/je ip/ta td?Zyam/ tv? / [I?it;u.

1.114.02a m no rudrota no mayas kdhi kayadvrya namas vidhema te |


1.114.02c yac cha ca yo ca manur yeje pit tad ayma tava rudra pratiu ||
1.114.03a

A/Zyam? te sum/it< de?vy/Jyya? ]/yI?rSy/ tv? mIFv>,

1.114.03c

su/a/yiizae? A/Smak/ma c/rair?vIra juhvam te h/iv>.


194

1.114.03a ayma te sumati devayajyay kayadvrasya tava rudra mhva |


1.114.03c sumnyann id vio asmkam carriavr juhavma te havi ||
1.114.04a

Tve/;< v/y< /< y?}/sax?< v/< k/ivmv?s/e in ?yamhe,

1.114.04c

Aa/re A/SmEVy/< heae? ASytu sum/itim/ym/Sya v&?[Imhe.

1.114.04a tvea vaya rudra yajasdha vaku kavim avase ni hvaymahe |


1.114.04c re asmad daivya heo asyatu sumatim id vayam asy vmahe ||
1.114.05a

id/vae v?ra/hm?/;< k?p/idRn?< Tve/;< /p< nm?sa/ in ?yamhe,

1.114.05c

hSte/ ib?e;/ja vayaR?i[/ zmR/ vmR? CD/idRr/Sm_y?< y<st!.

1.114.05a divo varham arua kapardina tvea rpa namas ni hvaymahe |


1.114.05c haste bibhrad bheaj vryi arma varma cchardir asmabhya yasat ||
1.114.06a

#/d< ip/e m/ta?muCyte/ vc?> Sva/dae> SvadI?yae /ay/ vxR?nm!,

1.114.06c

raSva? c nae Am&t mtR/aej?n/< Tmne? tae/kay/ tn?yay m&.

1.114.06a idam pitre marutm ucyate vaca svdo svdyo rudrya vardhanam |
1.114.06c rsv ca no amta martabhojana tmane tokya tanayya ma ||
1.114.07a

ma nae? m/haNt?mu/t ma nae? AR/k< ma n/ %]?Ntmu/t ma n? %i]/tm!,

1.114.07c

ma nae? vxI> ip/tr/< maet ma/tr/< ma n?> i/yaSt/Nvae? rIir;>.

1.114.07a m no mahntam uta m no arbhakam m na ukantam uta m na ukitam |


1.114.07c m no vadh pitaram mota mtaram m na priys tanvo rudra rria ||
1.114.08a

ma n?Stae/ke tn?ye/ ma n? Aa/yaE ma nae/ gae;u/ ma nae/ Ae?;u rIir;>,

1.114.08c

vI/raNma nae? aim/tae v?xIhR/iv:m?Nt/> sd/imva? hvamhe.

1.114.08a m nas toke tanaye m na yau m no gou m no aveu rria |


1.114.08c vrn m no rudra bhmito vadhr havimanta sadam it tv havmahe ||
1.114.09a

%p? te/ Staema?Npzu/pa #/vak?r/< raSva? iptmRta< su/m/Sme,

1.114.09c

/a ih te? sum/itm&R?/y/mawa? v/ymv/ #e? v&[Imhe.

1.114.09a upa te stomn paup ivkara rsv pitar marut sumnam asme |
1.114.09c bhadr hi te sumatir mayattamth vayam ava it te vmahe ||
195

1.114.10a

Aa/re te? gae/mu/t pU?;/< ]y?Ir su/m/Sme te? AStu,

1.114.10c

m&/a c? nae/ Aix? c Uih de/vaxa? c n/> zmR? yCD i/bhaR?>.

1.114.10a re te goghnam uta pruaghna kayadvra sumnam asme te astu |


1.114.10c m ca no adhi ca brhi devdh ca na arma yaccha dvibarh ||
1.114.11a

Avae?cam/ nmae? ASma Av/Syv?> z&/[aetu? nae/ hv?< /ae m/Tva?n!,

1.114.11c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.114.11a avocma namo asm avasyava otu no hava rudro marutvn |


1.114.11c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.115.01a

ic/< de/vana/mud?ga/dnI?k/< c]u?imR/Sy/ v?[Sya/e>,

1.115.01c

Aaa/ *ava?p&iw/vI A/Ntir?]/< sUyR? Aa/Tma jg?tSt/Swu;?.

1.115.01a citra devnm ud agd anka cakur mitrasya varuasygne |


1.115.01c pr dyvpthiv antarika srya tm jagatas tasthua ca ||
1.115.02a

sUyaeR? de/vImu/;s/< raec?mana/< myaeR/ n yae;a?m/_ye?it p/at!,

1.115.02c

ya/ nrae? dev/yNtae? yu/gain? ivtNv/te it? /ay? /m!.

1.115.02a sryo devm uasa rocamnm maryo na yom abhy eti pact |
1.115.02c yatr naro devayanto yugni vitanvate prati bhadrya bhadram ||
1.115.03a

/a Aa? h/irt/> sUyR?Sy ic/a @t?Gva Anu/ma*a?s>,

1.115.03c

n/m/SyNtae? id/v Aa p&/m?Swu/> pir/ *ava?p&iw/vI y?iNt s/*>.

1.115.03a bhadr av harita sryasya citr etagv anumdysa |


1.115.03c namasyanto diva pham asthu pari dyvpthiv yanti sadya ||
1.115.04a

tTsUyR?Sy dev/Tv< tNm?ih/Tv< m/Xya ktaeR/ivRt?t/< s< j?ar,

1.115.04c

y/dedyu? h/irt?> s/xSwa/daaI/ vas?Stnute is/mSmE?.

1.115.04a tat sryasya devatva tan mahitvam madhy kartor vitata sa jabhra |
1.115.04c yaded ayukta harita sadhasthd d rtr vsas tanute simasmai ||
1.115.05a

tiNm/Sy/ v?[Syai/c]e/ sUyaeR? /p< k?[ute/ *ae/pSwe?,


196

1.115.05c

A/n/Ntm/Nyz?dSy/ paj?> k/:[m/Ny/irt/> s< ?riNt.

1.115.05a tan mitrasya varuasybhicake sryo rpa kute dyor upasthe |


1.115.05c anantam anyad ruad asya pja kam anyad dharita sam bharanti ||
1.115.06a

A/*a de?va/ %id?ta/ sUyR?Sy/ inr<h?s> ipp&/ta inr?v/*at!,

1.115.06c

tae? im/ae v?[ae mamhNta/mid?it/> isNxu?> p&iw/vI %/t *aE>.

1.115.06a ady dev udit sryasya nir ahasa pipt nir avadyt |
1.115.06c tan no mitro varuo mmahantm aditi sindhu pthiv uta dyau ||

1.116.01a

nas?Tya_ya< b/ihRir?v/ v&?e/ Staema?~ #yMyR/iye?v/ vat?>,

1.116.01c

yavR?gay ivm/day? ja/ya< se?na/juva? NyU/htU/ rwe?n.

1.116.01a nsatybhym barhir iva pra vje stom iyarmy abhriyeva vta |
1.116.01c yv arbhagya vimadya jy senjuv nyhat rathena ||
1.116.02a

vI/u/pTm?irazu/hem?ivaR de/vana?< va jU/iti/> zaz?dana,

1.116.02c

tas?ae nasTya s/h?ma/ja y/mSy? /xne? ijgay.

1.116.02a vupatmabhir uhemabhir v devn v jtibhi adn |


1.116.02c tad rsabho nsaty sahasram j yamasya pradhane jigya ||
1.116.03a

tuae? h u/Jyum?inaedme/"e r/iy< n ki?Nmm&/va~ Ava?ha>,

1.116.03c

tmU?hwunaER/ira?Tm/NvtI?irNtir]/ui/rpae?dkai>.

1.116.03a tugro ha bhujyum avinodameghe rayi na ka cin mamv avh |


1.116.03c tam hathur naubhir tmanvatbhir antarikaprudbhir apodakbhi ||
1.116.04a

it/> ]p/irha?it/j?i/naRs?Tya u/JyumU?hwu> pt/<gE>,

1.116.04c

s/mu/Sy/ xNv?a/RSy? pa/re i/I rwE?> z/tp?i/> ;?E>.

1.116.04a tisra kapas trir ahtivrajadbhir nsaty bhujyum hathu patagai |


1.116.04c samudrasya dhanvann rdrasya pre tribh rathai atapadbhi aavai ||
1.116.05a

A/na/r/M/[e td?vIryewamnaSwa/ne A?/[e s?mu/e,

1.116.05c

yd?ina ^/hwu?uR/JyumSt?< z/tair?a/< nav?matiSw/va<s?m!.


197

1.116.05a anrambhae tad avrayethm ansthne agrabhae samudre |


1.116.05c yad avin hathur bhujyum asta atritr nvam tasthivsam ||
1.116.06a

ym?ina d/dwu?> e/tm?m/"aa?y/ z/idTSv/iSt,

1.116.06c

ta?< da/< mih? kI/teRNy?< UTpE/ae va/jI sd/imVyae? A/yR>.

1.116.06a yam avin dadathu vetam avam aghvya avad it svasti |


1.116.06c tad v dtram mahi krtenyam bht paidvo vj sadam id dhavyo arya ||
1.116.07a

yu/v< n?ra Stuv/te p?i/yay? k/]Iv?te Ardt/< pur<?ixm!,

1.116.07c

ka/rae/t/raCD/)ad?Sy/ v&:[?> z/t< k/Ma~ A?ist/< sura?ya>.

1.116.07a yuva nar stuvate pajriyya kakvate aradatam purandhim |


1.116.07c krotarc chaphd avasya va ata kumbh asicata sury ||
1.116.08a

ih/mena/i< /<sm?varyewa< iptu/mtI/mUjR?mSma Axm!,

1.116.08c

\/bIse/ Ai?mi/nav?nIt/mui?Nywu/> svR?g[< Sv/iSt.

1.116.08a himengni ghrasam avrayethm pitumatm rjam asm adhattam |


1.116.08c bse atrim avinvantam un ninyathu sarvagaa svasti ||
1.116.09a

pra?v/t< na?sTyanudewamu/abu?< cwuijR/ba?rm!,

1.116.09c

]r/apae/ n pa/yna?y ra/ye s/ha?y/ t&:y?te/ gaet?mSy.

1.116.09a parvata nsatynudethm uccbudhna cakrathur jihmabram |


1.116.09c karann po na pyanya rye sahasrya tyate gotamasya ||
1.116.10a

ju/ju/;ae? nasTyae/t v/i< amu?t< a/ipim?v/ Cyva?nat!,

1.116.10c

ait?rt< jih/tSyayu?dR/aidTpit?mk[ut< k/nIna?m!.

1.116.10a jujuruo nsatyota vavrim prmucata drpim iva cyavnt |


1.116.10c prtirata jahitasyyur dasrd it patim akuta kannm ||
1.116.11a

ta?< nra/ z<Sy/< raXy?< caii/ma?sTya/ v?wm!,

1.116.11c

yi/a<sa? in/ixim/vap?gUh/mu?zR/ta/pwu/vRNd?nay.

1.116.11a tad v nar asya rdhya cbhiiman nsaty vartham |


1.116.11c yad vidvs nidhim ivpagham ud daratd pathur vandanya ||
198

1.116.12a

ta?< nra s/nye/ d<s? %/ma/iv:k?[aeim tNy/tunR v&/im!,

1.116.12c

d/Xy'h/ yNmXva?wvR/[ae va/m?Sy zI/:[aR ydI?mu/vac?.

1.116.12a tad v nar sanaye dasa ugram vi komi tanyatur na vim |


1.116.12c dadhya ha yan madhv tharvao vm avasya r pra yad m uvca ||
1.116.13a

Ajae?hvIasTya k/ra va?< m/he yam?Npuuja/ pur?<ix>,

1.116.13c

u/t< tCDasu?irv vim/Tya ihr?{yhStminavdm!.

1.116.13a ajohavn nsaty kar vm mahe yman purubhuj purandhi |


1.116.13c ruta tac chsur iva vadhrimaty hirayahastam avinv adattam ||
1.116.14a

Aa/ae v&k?Sy/ vitR?kam/Ike? yu/v< n?ra nasTyamumum!,

1.116.14c

%/tae k/iv< pu?uja yu/v< h/ kp?ma[mk[ut< iv/c]e?.

1.116.14a sno vkasya vartikm abhke yuva nar nsatymumuktam |


1.116.14c uto kavim purubhuj yuva ha kpamam akuta vicake ||
1.116.15a

c/ir/< ih veir/vaCDe?id p/[Rma/ja oe/lSy/ pir?tKMyayam!,

1.116.15c

s/*ae j'"a/may?sI iv/Zpla?yE/ xne? ih/te stR?ve/ Ty?xm!.

1.116.15a caritra hi ver ivcchedi param j khelasya paritakmyym |


1.116.15c sadyo jaghm yas vipalyai dhane hite sartave praty adhattam ||
1.116.16a

z/t< me/;aNv&/Kye? c]da/nm&/a/< t< ip/taNx< c?kar,

1.116.16c

tSma? A/]I na?sTya iv/c]/ Aax?< da i;javn/vRn!.

1.116.16a atam men vkye cakadnam jrva tam pitndha cakra |


1.116.16c tasm ak nsaty vicaka dhatta dasr bhiajv anarvan ||
1.116.17a

Aa va/< rw?< ih/ta sUyR?Sy/ ka:meR?vait/dvR?ta/ jy?NtI,

1.116.17c

ive? de/va ANv?mNyNt /i> smu? i/ya na?sTya scewe.

1.116.17a v ratha duhit sryasya krmevtihad arvat jayant |


1.116.17c vive dev anv amanyanta hdbhi sam u riy nsaty sacethe ||
1.116.18a

ydya?t/< idvae?dasay v/itRR/ra?jayaina/ hy?Nta,


199

1.116.18c

re/v?vah sc/nae rwae? va< v&;/? iz<zu/mar? yu/a.

1.116.18a yad ayta divodsya vartir bharadvjyvin hayant |


1.116.18c revad uvha sacano ratho v vabha ca iumra ca yukt ||
1.116.19a

r/iy< su?]/< Sv?p/Tymayu?> su/vIyR?< nasTya/ vh?Nta,

1.116.19c

Aa j/avI/< sm?n/saep/ vajE/irae? a/g< dx?tImyatm!.

1.116.19a rayi sukatra svapatyam yu suvrya nsaty vahant |


1.116.19c jahnv samanasopa vjais trir ahno bhga dadhatm aytam ||
1.116.20a

pir?iv< ja/;< iv/t?> sI su/gei/nR?mUhwU/ rjae?i>,

1.116.20c

iv/i/Nna? nasTya/ rwe?n/ iv pvR?ta~ Ajr/yU A?yatm!.

1.116.20a parivia jhua vivata s sugebhir naktam hath rajobhi |


1.116.20c vibhindun nsaty rathena vi parvat ajaray aytam ||
1.116.21a

@k?Sya/ vStae?ravt/< r[a?y/ vz?mina s/nye? s/ha?,

1.116.21c

inr?ht< /CDuna/ #N?vNta p&wu/v?sae v&;[a/vra?tI>.

1.116.21a ekasy vastor vata raya vaam avin sanaye sahasr |


1.116.21c nir ahata ducchun indravant pthuravaso vav art ||
1.116.22a

z/rSy? icdacR/TkSya?v/tada nI/ca/a c?wu/> pat?ve/ va>,

1.116.22c

z/yve? icasTya/ zcI?i/jRsu?rye St/yR?< ipPywu/gaRm!.

1.116.22a arasya cid rcatkasyvatd ncd ucc cakrathu ptave v |


1.116.22c ayave cin nsaty acbhir jasuraye staryam pipyathur gm ||
1.116.23a

A/v/Sy/te Stu?v/te k?i:[/yay? \jUy/te na?sTya/ zcI?i>,

1.116.23c

p/zu< n n/im?v/ dzR?nay iv:[a/Pv?< ddwu/ivR?kay.

1.116.23a avasyate stuvate kiyya jyate nsaty acbhi |


1.116.23c pau na naam iva daranya vipva dadathur vivakya ||
1.116.24a

dz/ raI/riz?vena/ nv/ *Unv?n< iw/tm/PSv1/?Nt>,

1.116.24c

ivu?t< re/mu/din/ v&?/mui?Nywu/> saem?imv u/ve[?.

1.116.24a daa rtrr aiven nava dyn avanaddha nathitam apsv a1nta |
200

1.116.24c vipruta rebham udani pravktam un ninyathu somam iva sruvea ||


1.116.25a

va/< d<sa?<Syinavvaecm/Sy pit?> Sya< su/gv?> su/vIr?>,

1.116.25c

%/t pZy?u/vNdI/"Rmayu/rSt?im/ve?ir/ma[?< jgMyam!.

1.116.25a pra v dassy avinv avocam asya pati sy sugava suvra |


1.116.25c uta payann anuvan drgham yur astam ivej jarima jagamym ||

1.117.01a

mXv/> saem?Syaina/ mda?y /ae haeta iv?vaste vam!,

1.117.01c

b/ihR:m?tI ra/itivRi?ta/ gIir/;a ya?t< nas/Tyaep/ vajE?>.

1.117.01a madhva somasyvin madya pratno hot vivsate vm |


1.117.01c barhimat rtir virit gr i yta nsatyopa vjai ||
1.117.02a

yae va?mina/ mn?sae/ jvI?ya/w/> Svae/ ivz? Aa/ijga?it,

1.117.02c

yen/ gCD?w> su/ktae? rae/[< ten? nra v/itRr/Sm_y?< yatm!.

1.117.02a yo vm avin manaso javyn ratha svavo via jigti |


1.117.02c yena gacchatha sukto duroa tena nar vartir asmabhya ytam ||
1.117.03a

\i;?< nra/v<h?s/> pa?jNym&/bIsa/di?< muwae g/[en?,

1.117.03c

im/nNta/ dSyae/riz?vSy ma/ya A?nupU/v v&?;[a cae/dy?Nta.

1.117.03a i narv ahasa pcajanyam bsd atrim mucatho gaena |


1.117.03c minant dasyor aivasya my anuprva va codayant ||
1.117.04a

A/< n gU/hm?ina /revE/\Ri;?< nra v&;[a re/m/Psu,

1.117.04c

s< t< ir?[Iwae/ ivu?t/< d<sae?i/nR va?< jUyRiNt pU/VyaR k/tain?.

1.117.04a ava na gham avin durevair i nar va rebham apsu |


1.117.04c sa ta ritho vipruta dasobhir na v jryanti prvy ktni ||
1.117.05a

su/;u/Pva<s/< n in\R?te/pSwe/ sUyR/< n d?a/ tm?is i]/yNt?m!,

1.117.05c

zu/e /Km< n d?zR/t< inoa?t/mu?pwurina/ vNd?nay.

1.117.05a suupvsa na nirter upasthe srya na dasr tamasi kiyantam |


1.117.05c ubhe rukma na darata nikhtam ud pathur avin vandanya ||
201

1.117.06a

ta?< nra/ z<Sy?< pi/ye[? k/]Iv?ta nasTya/ pir?Jmn!,

1.117.06c

z/)ad?Sy va/ijnae/ jna?y z/t< k/Ma~ A?ist/< mxU?nam!.

1.117.06a tad v nar asyam pajriyea kakvat nsaty parijman |


1.117.06c aphd avasya vjino janya ata kumbh asicatam madhnm ||
1.117.07a

yu/v< n?ra Stuv/te k?i:[/yay? iv:[a/Pv?< ddwu/ivR?kay,

1.117.07c

"ae;a?yE iciTpt&/;de? rae/[e pit/< jUyR?NTya Ainavdm!.

1.117.07a yuva nar stuvate kiyya vipva dadathur vivakya |


1.117.07c ghoyai cit pitade duroe pati jryanty avinv adattam ||
1.117.08a

yu/v< Zyava?y/ z?tImd< m/h> ]ae/[Sya?ina/ k{va?y,

1.117.08c

/vaCy/< t?;[a k/t< va/< ya?;R/day/ vae? A/Xyx?m!.

1.117.08a yuva yvya ruatm adattam maha koasyvin kavya |


1.117.08c pravcya tad va kta v yan nradya ravo adhyadhattam ||
1.117.09a

pu/ vpaR?<Syina/ dxa?na/ in pe/dv? ^hwura/zum?m!,

1.117.09c

s/h//sa< va/ijn/m?tItmih/hn?< v/Sy<1?/ t?m!.

1.117.09a pur varpsy avin dadhn ni pedava hathur um avam |


1.117.09c sahasras vjinam aprattam ahihana ravasya1 tarutram ||
1.117.10a

@/tain? va< v/Sya? sudanU/ a?/;< sd?n/< raed?Syae>,

1.117.10c

ya?< p/asae? Aina/ hv?Nte ya/tim/;a c? iv/;e? c/ vaj?m!.

1.117.10a etni v ravasy sudn brahmga sadana rodasyo |


1.117.10c yad vm pajrso avin havante ytam i ca vidue ca vjam ||
1.117.11a

sU/naemaRne?naina g&[a/na vaj/< iva?y ur[a/ rd?Nta,

1.117.11c

A/gSTye/ ?[a vav&xa/na s< iv/Zpla?< nasTyair[Itm!.

1.117.11a snor mnenvin gn vja viprya bhura radant |


1.117.11c agastye brahma vvdhn sa vipal nsatyritam ||
1.117.12a

kh/ yaNta? suu/it< ka/VySy/ idvae? npata v&;[a zyu/a,


202

1.117.12c

ihr?{ySyev k/lz/< inoa?t/mu?pwudRz/me A?i/nah?n!.

1.117.12a kuha ynt suuti kvyasya divo napt va ayutr |


1.117.12c hirayasyeva kalaa nikhtam ud pathur daame avinhan ||
1.117.13a

yu/v< Cyva?nmina/ jr?Nt/< pun/yuRva?n< cwu/> zcI?i>,

1.117.13c

yu/vae rw?< ih/ta sUyR?Sy s/h i/ya na?sTyav&[It.

1.117.13a yuva cyavnam avin jarantam punar yuvna cakrathu acbhi |


1.117.13c yuvo ratha duhit sryasya saha riy nsatyvta ||
1.117.14a

yu/v< tua?y pU/VyeRi/revE?> punmR/Nyav?vt< yuvana,

1.117.14c

yu/v< u/Jyum[R?sae/ in> s?mu/aii?hwu\R/ei/rE?>.

1.117.14a yuva tugrya prvyebhir evai punarmanyv abhavata yuvn |


1.117.14c yuvam bhujyum araso ni samudrd vibhir hathur jrebhir avai ||
1.117.15a

Ajae?hvIdina taE/(ae va/< aeh?> smu/m?Vy/iwjR?g/Nvan!,

1.117.15c

inmU?hwu> su/yuja/ rwe?n/ mnae?jvsa v&;[a Sv/iSt.

1.117.15a ajohavd avin taugryo vm proha samudram avyathir jaganvn |


1.117.15c ni am hathu suyuj rathena manojavas va svasti ||
1.117.16a

Ajae?hvIdina/ vitR?ka vama/ae yTsI/mmu?t/< v&k?Sy,

1.117.16c

iv j/yu;a? yywu/> saNve?jaR/t< iv/:vacae? Aht< iv/;e[?.

1.117.16a ajohavd avin vartik vm sno yat sm amucata vkasya |


1.117.16c vi jayu yayathu snv adrer jta vivco ahata viea ||
1.117.17a

z/t< me/;aNv&/Kye? mamha/n< tm/> [I?t/miz?ven ip/a,

1.117.17c

Aa]I \/ae? Ainavx/< Jyaeit?r/Nxay? cwuivR/c]e?.

1.117.17a atam men vkye mmahna tama pratam aivena pitr |


1.117.17c k jrve avinv adhatta jyotir andhya cakrathur vicake ||
1.117.18a

zu/nm/Nxay/ r?my/Tsa v&/kIr?ina v&;[a/ nreit?,

1.117.18c

ja/r> k/nIn? #v c]da/n \/a?> z/tmek?< c me/;an!.

1.117.18a unam andhya bharam ahvayat s vkr avin va nareti |


203

1.117.18c jra kanna iva cakadna jrva atam eka ca men ||


1.117.19a

m/hI va?mU/itr?ina myae/U/t a/m< ix?:{ya/ s< ir?[Iw>,

1.117.19c

Awa? yu/vaimd?y/Tpur?<ix/rag?CDt< sI v&;[a/vvae?i>.

1.117.19a mah vm tir avin mayobhr uta srma dhiy sa ritha |


1.117.19c ath yuvm id ahvayat purandhir gacchata s vav avobhi ||
1.117.20a

Axe?nu< da St/y1/? iv;?a/mip?Nvt< z/yve? Aina/ gam!,

1.117.20c

yu/v< zcI?iivRm/day? ja/ya< NyU?hwu> puim/Sy/ yae;a?m!.

1.117.20a adhenu dasr starya1 viaktm apinvata ayave avin gm |


1.117.20c yuva acbhir vimadya jy ny hathu purumitrasya yom ||
1.117.21a

yv/< v&ke?[aina/ vp/Nte;?< /hNta/ mnu?;ay da,

1.117.21c

A/i dSyu/< bk?re[a/ xm?Ntae/ Jyaeit?wu/rayaR?y.

1.117.21a yava vkevin vapantea duhant manuya dasr |


1.117.21c abhi dasyum bakure dhamantoru jyoti cakrathur ryya ||
1.117.22a

Aa/w/vR/[aya?ina dxI/ce=ZVy/< izr/> TyE?rytm!,

1.117.22c

s va/< mxu/ vae?cta/yNTva/+< y?avipk/y?< vam!.

1.117.22a tharvayvin dadhce 'vya ira praty airayatam |


1.117.22c sa vm madhu pra vocad tyan tvra yad dasrv apikakya vm ||
1.117.23a

sda? kvI sum/itma c?ke va/< iva/ ixyae? Aina/ av?t< me,

1.117.23c

A/Sme r/iy< na?sTya b&/hNt?mpTy/sac/< uTy?< rrawam!.

1.117.23a sad kav sumatim cake v viv dhiyo avin prvatam me |


1.117.23c asme rayi nsaty bhantam apatyasca rutya rarthm ||
1.117.24a

ihr?{yhStmina/ rra?[a pu/< n?ra vim/Tya A?dm!,

1.117.24c

ixa? h/ Zyav?mina/ ivk?St/muI/vs? @eryt< sudanU.

1.117.24a hirayahastam avin rar putra nar vadhrimaty adattam |


1.117.24c tridh ha yvam avin vikastam uj jvasa airayata sudn ||
1.117.25a

@/tain? vamina vI/yaR?i[/ pU/VyaR{ya/yvae?=vaecn!,


204

1.117.25c

? k/{vNtae? v&;[a yu/v_ya?< su/vIra?sae iv/dw/ma v?dem.

1.117.25a etni vm avin vryi pra prvyy yavo 'vocan |


1.117.25c brahma kvanto va yuvabhy suvrso vidatham vadema ||

1.118.01a

Aa va/< rwae? Aina Zye/np?Tva sum&I/k> Svva?~ yaTv/vaR',

1.118.01c

yae mTyR?Sy/ mn?sae/ jvI?yaivNxu/rae v&?;[a/ vat?r<ha>.

1.118.01a v ratho avin yenapatv sumka svav ytv arv |


1.118.01c yo martyasya manaso javyn trivandhuro va vtarah ||
1.118.02a

i/v/Nxu/re[? i/v&ta/ rwe?n ic/e[? su/v&ta ya?tm/vaRk,

1.118.02c

ipNv?t/< ga ijNv?t/mvR?tae nae v/xRy?tmina vI/rm/Sme.

1.118.02a trivandhurea trivt rathena tricakrea suvt ytam arvk |


1.118.02c pinvata g jinvatam arvato no vardhayatam avin vram asme ||
1.118.03a

/v*a?mna su/v&ta/ rwe?n/ da?iv/m< z&?[ut/< aek/me?>,

1.118.03c

ikm/ va/< Tyv?itR/< gim?a/ivRa?sae Aina pura/ja>.

1.118.03a pravadyman suvt rathena dasrv ima uta lokam adre |


1.118.03c kim aga vm praty avarti gamihhur viprso avin purj ||
1.118.04a

Aa va?< Zye/nasae? Aina vhNtu/ rwe? yu/as? Aa/zv?> pt/<ga>,

1.118.04c

ye A/urae? id/Vyasae/ n g&a? A/i yae? nasTya/ vh?iNt.

1.118.04a v yenso avin vahantu rathe yuktsa ava patag |


1.118.04c ye apturo divyso na gdhr abhi prayo nsaty vahanti ||
1.118.05a

Aa va/< rw?< yuv/itiSt?/d? ju/:qvI n?ra ih/ta sUy?RSy,

1.118.05c

pir? va/ma/ vpu?;> pt/<ga vyae? vhNTv/;a A/Ike?.

1.118.05a v ratha yuvatis tihad atra juv nar duhit sryasya |


1.118.05c pari vm av vapua patag vayo vahantv aru abhke ||
1.118.06a

%Nd?nmErt< d/<sna?i/e/< d?a v&;[a/ zcI?i>,

1.118.06c

inaE/(< pa?ryw> smu/aTpun/ZCyva?n< cwu/yuRva?nm!.


205

1.118.06a ud vandanam airata dasanbhir ud rebha dasr va acbhi |


1.118.06c ni augryam prayatha samudrt puna cyavna cakrathur yuvnam ||
1.118.07a

yu/vm/ye=v?nItay t/mUjR?mae/man?minavxm!,

1.118.07c

yu/v< k{va/yaip?iray/ c]u/> Ty?x< suu/it< ju?ju;a/[a.

1.118.07a yuvam atraye 'vantya taptam rjam omnam avinv adhattam |


1.118.07c yuva kavypiriptya caku praty adhatta suuti juju ||
1.118.08a

yu/v< xe/nu< z/yve? naix/tayaip?Nvtmina pU/VyaRy?,

1.118.08c

Amu?t/< vitR?ka/m<h?sae/ in> it/ j'"a?< iv/Zpla?ya Axm!.

1.118.08a yuva dhenu ayave ndhitypinvatam avin prvyya |


1.118.08c amucata vartikm ahaso ni prati jagh vipaly adhattam ||
1.118.09a

yu/v< e/t< pe/dv/ #N?jUtmih/hn?minad/m?m!,

1.118.09c

jae/?m/yaeR A/iU?itmu/< s?h/sa< v&;?[< vI/fv?m!.

1.118.09a yuva vetam pedava indrajtam ahihanam avindattam avam |


1.118.09c johtram aryo abhibhtim ugra sahasras vaa vvagam ||
1.118.10a

ta va?< nra/ Svv?se suja/ta hva?mhe Aina/ nax?mana>,

1.118.10c

Aa n/ %p/ vsu?mta/ rwe?n/ igrae? ju;a/[a su?iv/tay? yatm!.

1.118.10a t v nar sv avase sujt havmahe avin ndhamn |


1.118.10c na upa vasumat rathena giro ju suvitya ytam ||
1.118.11a

Aa Zye/nSy/ jv?sa/ nUt?nena/Sme ya?t< nasTya s/jae;a?>,

1.118.11c

hve/ ih va?mina ra/th?Vy> z/maya? %/;sae/ Vyu?aE.

1.118.11a yenasya javas ntanensme yta nsaty sajo |


1.118.11c have hi vm avin rtahavya avattamy uaso vyuau ||

1.119.01a

Aa va/< rw?< puma/y< m?nae/juv?< jI/ra?< y/i}y?< jI/vse? ve,

1.119.01c

s/h?ketu< v/inn?< z/t?su< uI/van?< virvae/xam/i y?>.

1.119.01a v ratham purumyam manojuva jrva yajiya jvase huve |


1.119.01c sahasraketu vanina atadvasu ruvna varivodhm abhi praya ||
206

1.119.02a

^/XvaR xI/it> Ty?Sy/ ya?m/Nyxa?iy/ zSm/Nsm?yNt/ Aa idz?>,

1.119.02c

Svda?im "/m it? yNTyU/ty/ Aa va?mU/jaRnI/ rw?minaht!.

1.119.02a rdhv dhti praty asya praymany adhyi asman sam ayanta dia |
1.119.02c svadmi gharmam prati yanty taya vm rjn ratham avinruhat ||
1.119.03a

s< yiNm/w> p?Sp&xa/nasae/ AGm?t zu/e m/oa Aim?ta ja/yvae/ r[e?,

1.119.03c

yu/vaerh? v/[e ce?ikte/ rwae/ yd?ina/ vh?w> sU/irma vr?m!.

1.119.03a sa yan mitha paspdhnso agmata ubhe makh amit jyavo rae |
1.119.03c yuvor aha pravae cekite ratho yad avin vahatha srim varam ||
1.119.04a

yu/v< u/Jyu< u/rma?[/< ivi?gR/t< Svyu?iiinR/vh?Nta ip/t&_y/ Aa,

1.119.04c

ya/is/< v/itRv&R?;[a ivje/Ny<1/? idvae?dasay/ mih? ceit va/mv?>.

1.119.04a yuvam bhujyum bhurama vibhir gata svayuktibhir nivahant pitbhya |


1.119.04c ysia vartir va vijenya1 divodsya mahi ceti vm ava ||
1.119.05a

yu/vaer?ina/ vpu?;e yuva/yuj/< rw/< va[I? yemturSy/ zXyR?m!,

1.119.05c

Aa va?< pit/Tv< s/Oyay? j/Gmu;I/ yae;a?v&[It/ jeNya? yu/va< ptI?.

1.119.05a yuvor avin vapue yuvyuja ratha v yematur asya ardhyam |


1.119.05c vm patitva sakhyya jagmu yovta jeny yuvm pat ||
1.119.06a

yu/v< re/< pir?;Ute:ywae ih/men? "/m pir?t/m?ye,

1.119.06c

yu/v< z/yaer?v/s< ip?Pywu/gRiv/ dI/"eR[/ vNd?nSta/yaRyu?;a.

1.119.06a yuva rebham pariter uruyatho himena gharmam paritaptam atraye |


1.119.06c yuva ayor avasam pipyathur gavi pra drghea vandanas try yu ||
1.119.07a

yu/v< vNd?n/< in\R?t< jr/{yya/ rw/< n d?a kr/[a sim?Nvw>,

1.119.07c

]ea/da iv?< jnwae ivp/Nyya/ va/m? ivx/te d/<sna? uvt!.

1.119.07a yuva vandana nirta jarayay ratha na dasr kara sam invatha |
1.119.07c ketrd vipra janatho vipanyay pra vm atra vidhate dasan bhuvat ||
1.119.08a

Ag?CDt/< kp?ma[< pra/vit? ip/tu> SvSy/ Tyj?sa/ inba?ixtm!,


207

1.119.08c

Sv?vRtIir/t ^/tIyuR/vaerh? ic/a A/Ike? Av/i?y>.

1.119.08a agacchata kpamam parvati pitu svasya tyajas nibdhitam |


1.119.08c svarvatr ita tr yuvor aha citr abhke abhavann abhiaya ||
1.119.09a

%/t Sya va/< mxu?m/Nmi]?karp/Nmde/ saem?SyaEiz/jae ?vNyit,

1.119.09c

yu/v< d?xI/cae mn/ Aa iv?vas/wae=wa/ izr/> it? va/mZVy?< vdt!.

1.119.09a uta sy vm madhuman makikrapan made somasyauijo huvanyati |


1.119.09c yuva dadhco mana vivsatho 'th ira prati vm avya vadat ||
1.119.10a

yu/v< pe/dve? pu/var?mina Sp&/xa< e/t< t?/tar?< vSyw>,

1.119.10c

zyER?r/i*u/< p&t?nasu /r?< c/kRTy/imN?imv c;R[I/sh?m!.

1.119.10a yuvam pedave puruvram avin spdh veta tarutra duvasyatha |


1.119.10c aryair abhidyum ptansu duara carktyam indram iva carasaham ||

1.120.01a

ka ra?x/aea?ina va/< kae va/< jae;? %/yae?>,

1.120.01c

k/wa iv?xa/Ty?ceta>.

1.120.01a k rdhad dhotrvin v ko v joa ubhayo |


1.120.01c kath vidhty apracet ||
1.120.02a

iv/a<sa/ivr?> p&CDe/div?ain/Twap?rae Ace/ta>,

1.120.02c

nU ic/u mteR/ AaE?.

1.120.02a vidvsv id dura pcched avidvn itthparo acet |


1.120.02c n cin nu marte akrau ||
1.120.03a

ta iv/a<sa? hvamhe va/< ta nae? iv/a<sa/ mNm? vaecetm/*,

1.120.03c

acR/y?manae yu/vak?>.

1.120.03a t vidvs havmahe v t no vidvs manma vocetam adya |


1.120.03c prrcad dayamno yuvku ||
1.120.04a

iv p&?CDaim pa/Kya/3/? n de/vaNv;?qktSya/tSy? da,

1.120.04c

pa/t< c/ s?sae yu/v< c/ r_y?sae n>.


208

1.120.04a vi pcchmi pky3 na devn vaaktasydbhutasya dasr |


1.120.04c pta ca sahyaso yuva ca rabhyaso na ||
1.120.05a

ya "ae;e/ &g?va[e/ n zaee/ yya? va/ca yj?it pi/yae va?m!,

1.120.05c

E;/yunR iv/an!.

1.120.05a pra y ghoe bhgave na obhe yay vc yajati pajriyo vm |


1.120.05c praiayur na vidvn ||
1.120.06a

u/t< ga?y/< tk?vanSya/h< ic/i ir/rea?ina vam!,

1.120.06c

Aa]I zu?SptI/ dn!.

1.120.06a ruta gyatra takavnasyha cid dhi rirebhvin vm |


1.120.06c k ubhas pat dan ||
1.120.07a

yu/v< aSt?< m/hae rNyu/v< va/ yi/rt?t<stm!,

1.120.07c

ta nae? vsU sugae/pa Sya?t< pa/t< nae/ v&ka?d"a/yae>.

1.120.07a yuva hy stam maho ran yuva v yan niratatasatam |


1.120.07c t no vas sugop sytam pta no vkd aghyo ||
1.120.08a

ma kSmE? xatm/_y?im/i[e? nae/ maka? nae g&/he_yae? xe/nvae? gu>,

1.120.08c

St/na/ujae/ Aiz?I>.

1.120.08a m kasmai dhtam abhy amitrie no mkutr no ghebhyo dhenavo gu |


1.120.08c stanbhujo aiv ||
1.120.09a

/hI/yiNm/ix?tye yu/vak? ra/ye c? nae immI/t< vaj?vTyE,

1.120.09c

#/;e c? nae immIt< xenu/mTyE?.

1.120.09a duhyan mitradhitaye yuvku rye ca no mimta vjavatyai |


1.120.09c ie ca no mimta dhenumatyai ||
1.120.10a

A/inae?rsn/< rw?mn/< va/ijnI?vtae>,

1.120.10c

tena/h< Uir? cakn.

1.120.10a avinor asana ratham anava vjinvato |


1.120.10c tenham bhri ckana ||
209

1.120.11a

A/y< s?mh ma tnU/ate/ jna/~ Anu?,

1.120.11c

sae/m/pey?< su/oae rw?>.

1.120.11a aya samaha m tanhyte jan anu |


1.120.11c somapeya sukho ratha ||
1.120.12a

Ax/ Sv?Sy/ inivR/de=u?t re/vt?>,

1.120.12c

%/a ta bi? nZyt>.

1.120.12a adha svapnasya nir vide 'bhujata ca revata |


1.120.12c ubh t basri nayata ||

1.121.01a

kid/Twa n~> pa?< devy/ta< v/irae/ Ai?rsa< tur/{yn!,

1.121.01c

ydan/ifvz/ Aa h/MyRSyae/ ?<ste AXv/re yj?>.

1.121.01a kad itth n ptra devayat ravad giro agiras turayan |


1.121.01c pra yad na via harmyasyoru krasate adhvare yajatra ||
1.121.02a

StMI?/ *a< s x/[?< u;ay/uvaRja?y/ iv?[</ nrae/ gae>,

1.121.02c

Anu? Sv/ja< m?ih/;?]t/ a< mena/m?Sy/ pir? ma/tr/< gae>.

1.121.02a stambhd dha dy sa dharuam pruyad bhur vjya dravia naro go |


1.121.02c anu svajm mahia cakata vrm menm avasya pari mtara go ||
1.121.03a

n]/v?m/[I> pU/Vy raq tu/rae iv/zami?rsa/mnu/ *Un!,

1.121.03c

t]//< inyu?t< t/StM/(a< ctu?:pde/ nyaR?y i/pade?.

1.121.03a nakad dhavam aru prvya r turo vim agirasm anu dyn |
1.121.03c takad vajra niyuta tastambhad dy catupade naryya dvipde ||
1.121.04a

A/Sy mde? Sv/yR?< da \/tayapI?v&tmu/iya?[a/mnI?km!,

1.121.04c

y? /sgeR? ik/ki/vtR/dp/ hae/ manu?;Sy/ rae? v>.

1.121.04a asya made svarya d typvtam usriym ankam |


1.121.04c yad dha prasarge trikakum nivartad apa druho mnuasya duro va ||
1.121.05a

tu_y/< pyae/ yiTp/tra/vnI?ta/< rax?> su/ret?Stu/r[e? ur/{yU,


210

1.121.05c

zuic/ ye/ reK[/ Aay?jNt sb/R"a?ya/> py? %/iya?ya>.

1.121.05a tubhyam payo yat pitarv ant rdha suretas turae bhuray |
1.121.05c uci yat te reka yajanta sabardughy paya usriyy ||
1.121.06a

Ax/ j?}e t/ri[?mRmu/ rae?Cy/Sya %/;sae/ n sUr?>,

1.121.06c

#N/yeRi/ra/ Sve?hVyE> u/ve[? is//r[a/i xam?.

1.121.06a adha pra jaje tarair mamattu pra rocy asy uaso na sra |
1.121.06c indur yebhir a sveduhavyai sruvea sica jarabhi dhma ||
1.121.07a

iSv/Xma y/nix?itrp/SyaTsUrae? AXv/re pir/ raex?na/ gae>,

1.121.07c

y? /ais/ kTVya/~ Anu/ *Unn?ivRze p/i;e? tu/ray?.

1.121.07a svidhm yad vanadhitir apasyt sro adhvare pari rodhan go |


1.121.07c yad dha prabhsi ktvy anu dyn anarvie pavie turya ||
1.121.08a

A/a m/hae id/v Aadae/ hrI? #/h *u?a/sah?m/i yae?xa/n %Ts?m!,

1.121.08c

hir/< ye? m/iNdn?< /]Nv&/xe gaer?s/mi?ivaR/taPy?m!.

1.121.08a a maho diva do har iha dyumnsham abhi yodhna utsam |


1.121.08c hari yat te mandina dukan vdhe gorabhasam adribhir vtpyam ||
1.121.09a

Tvma?y/s< it? vtRyae/ gaeidR/vae AZma?n/mup?nIt/m&_va?,

1.121.09c

kTsa?y/ y? put v/NvDu:[?mn/NtE> p?ir/yais? v/xE>.

1.121.09a tvam yasam prati vartayo gor divo amnam upantam bhv |
1.121.09c kutsya yatra puruhta vanva chuam anantai pariysi vadhai ||
1.121.10a

pu/ra yTsUr/Stm?sae/ ApI?te/Stm?iv> )il/g< he/itm?Sy,

1.121.10c

zu:[?Sy ic/Tpir?iht/< ydaejae? id/vSpir/ su?iwt/< tdad?>.

1.121.10a pur yat sras tamaso aptes tam adriva phaliga hetim asya |
1.121.10c uasya cit parihita yad ojo divas pari sugrathita tad da ||
1.121.11a

Anu? Tva m/hI paj?sI Ac/e *ava/]ama? mdtaimN/ kmR?n!,

1.121.11c

Tv< v&/ma/zya?n< is/rasu? m/hae ve?[ is:vpae v/ra?m!.

1.121.11a anu tv mah pjas acakre dyvkm madatm indra karman |


211

1.121.11c tva vtram ayna sirsu maho vajrea sivapo varhum ||


1.121.12a

Tvim?N/ nyaeR/ ya~ Avae/ niNta/ vat?Sy su/yujae/ vih?an!,

1.121.12c

y< te? ka/Vy %/zna? m/iNdn/< da?/h[/< payR?< tt]/ v?m!.

1.121.12a tvam indra naryo y avo nn tih vtasya suyujo vahihn |


1.121.12c ya te kvya uan mandina dd vtrahaam prya tataka vajram ||
1.121.13a

Tv< sUrae? h/irtae? ramyae/ nNr?/met?zae/ nayim?N,

1.121.13c

aSy? pa/r< n?v/it< na/Vya?na/mip? k/tRm?vtR/yae=y?JyUn!.

1.121.13a tva sro harito rmayo nn bharac cakram etao nyam indra |
1.121.13c prsya pra navati nvynm api kartam avartayo 'yajyn ||
1.121.14a

Tv< nae? A/Sya #?N /hR[a?ya> pa/ih v?ivae ir/tad/Ike?,

1.121.14c

nae/ vaja?/Wyae/3/? A?buXyain/;e y?iNx/ v?se sU/n&ta?yE.

1.121.14a tva no asy indra durhay phi vajrivo duritd abhke |


1.121.14c pra no vjn rathyo3 avabudhyn ie yandhi ravase sntyai ||
1.121.15a

ma sa te? A/SmTsu?m/itivR d?s/aj?mh/> sim;ae? vrNt,

1.121.15c

Aa nae? j m"v/Ngae:v/yaeR m<ih?aSte sx/mad?> Syam.

1.121.15a m s te asmat sumatir vi dasad vjapramaha sam io varanta |


1.121.15c no bhaja maghavan gov aryo mahihs te sadhamda syma ||

1.122.01a

v/> paNt?< r"umNy/vae=Nxae? y/}< /ay? mI/ ;e? rXvm!,

1.122.01c

id/vae A?Stae/:ysu?rSy vI/rEir?;u/Xyev? m/tae/ raed?Syae>.

1.122.01a pra va pnta raghumanyavo 'ndho yaja rudrya mhue bharadhvam |


1.122.01c divo astoy asurasya vrair iudhyeva maruto rodasyo ||
1.122.02a

pI?v pU/vR?it< vav&/xXya? %/;asa/na? pu/xa ivda?ne,

1.122.02c

St/rInaRTk/< Vyu?t/< vsa?na/ sUyR?Sy i/ya su/zI/ ihr?{yE>.

1.122.02a patnva prvahti vvdhadhy usnakt purudh vidne |


1.122.02c starr ntka vyuta vasn sryasya riy sud hirayai ||
212

1.122.03a

m/mu? n/> pir?Jma vs/haR m/mu/ vatae? A/pa< v&;?{van!,

1.122.03c

iz/zI/tim?NapvRta yu/v< n/Stae/ ive? virvSyNtu de/va>.

1.122.03a mamattu na parijm vasarh mamattu vto ap vavn |


1.122.03c itam indrparvat yuva nas tan no vive varivasyantu dev ||
1.122.04a

%/t Tya me? y/zsa? et/nayE/ VyNta/ paNtaE?iz/jae /vXyE?,

1.122.04c

vae/ npa?tm/pa< k?[uXv/< ma/tra? raiSp/nSya/yae>.

1.122.04a uta ty me yaas vetanyai vyant pntauijo huvadhyai |


1.122.04c pra vo naptam ap kudhvam pra mtar rspinasyyo ||
1.122.05a

Aa vae? v/{yumaE?iz/jae /vXyE/ "ae;?ev/ z<s/mjuR?nSy/ n<z?e,

1.122.05c

v?> pU/:[e da/vn/ Aa~ ACDa? vaecey v/suta?itm/e>.

1.122.05a vo ruvayum auijo huvadhyai ghoeva asam arjunasya nae |


1.122.05c pra va pe dvana acch voceya vasuttim agne ||
1.122.06a

u/t< me? imav[a/ hve/maet u?t/< sd?ne iv/t?> sIm!,

1.122.06c

aetu? n/> aetu?rait> su/aetu?> su/]ea/ isNxu?r/i>.

1.122.06a rutam me mitrvaru havemota ruta sadane vivata sm |


1.122.06c rotu na roturti surotu suketr sindhur adbhi ||
1.122.07a

Stu/;e sa va?< v[ im ra/itgRva?< z/ta p&/]ya?me;u p/e,

1.122.07c

u/tr?we i/yr?we/ dxa?na> s/*> pu/i< in?Nxa/nasae? AGmn!.

1.122.07a stue s v varua mitra rtir gav at pkaymeu pajre |


1.122.07c rutarathe priyarathe dadhn sadya pui nirundhnso agman ||
1.122.08a

A/Sy Stu?;e/ mih?m"Sy/ rax/> sca? snem/ n?;> su/vIra?>,

1.122.08c

jnae/ y> p/e_yae? va/ijnI?va/na?vtae r/iwnae/ m?< sU/ir>.

1.122.08a asya stue mahimaghasya rdha sac sanema nahua suvr |


1.122.08c jano ya pajrebhyo vjinvn avvato rathino mahya sri ||
1.122.09a

jnae/ yae im?av[avi/ug/pae n va?< su/naeTy?[ya/uk,


213

1.122.09c

Sv/y< s ym/< d?ye/ in x?/ Aap/ ydI/< haea?i\R/tava?.

1.122.09a jano yo mitrvaruv abhidhrug apo na v sunoty akaydhruk |


1.122.09c svaya sa yakma hdaye ni dhatta pa yad hotrbhir tv ||
1.122.10a

s ax?tae/ n?;ae/ d<su?jUt/> zxR?Strae n/ra< gU/tR?va>,

1.122.10c

ivs&?raityaRit bah/s&Tva/ iva?su p&/Tsu sd/imCDUr?>.

1.122.10a sa vrdhato nahuo dasujta ardhastaro nar grtarav |


1.122.10c visartir yti bhastv vivsu ptsu sadam ic chra ||
1.122.11a

Ax/ GmNta/ n?;ae/ hv?< sU/re> aeta? rajanae A/m&t?Sy mNa>,

1.122.11c

n/ae/juvae/ yi?r/vSy/ rax/> z?Stye mih/na rw?vte.

1.122.11a adha gmant nahuo hava sre rot rjno amtasya mandr |
1.122.11c nabhojuvo yan niravasya rdha praastaye mahin rathavate ||
1.122.12a

@/t< zxR?< xam/ ySy? sU/reirTy?vaec/Ndz?tySy/ n<z?e,

1.122.12c

*u/ain/ ye;u? v/suta?tI ra/riNve? sNvNtu &/we;u/ vaj?m!.

1.122.12a eta ardha dhma yasya srer ity avocan daatayasya nae |
1.122.12c dyumnni yeu vasutt rran vive sanvantu prabhtheu vjam ||
1.122.13a

mNda?mhe/ dz?tySy xa/seiRyRTp/ ib?tae/ yNTya?,

1.122.13c

ikim/a? #/r?iZmre/t $?za/nas/St?; \te/ nn!.

1.122.13a mandmahe daatayasya dhser dvir yat paca bibhrato yanty ann |
1.122.13c kim iva iaramir eta nsas tarua jate nn ||
1.122.14a

ihr?{yk[ mi[Iv/m[R/Stae/ ive? virvSyNtu de/va>,

1.122.14c

A/yaeR igr?> s/* Aa j/Gmu;I/raeaa?kNtU/ye?:v/Sme.

1.122.14a hirayakaram maigrvam aras tan no vive varivasyantu dev |


1.122.14c aryo gira sadya jagmur osr ckantbhayev asme ||
1.122.15a

c/Tvarae? ma mz/zaRr?Sy/ iz/yae/ ra}/ Aay?vsSy ij/:[ae>,

1.122.15c

rwae? va< imav[a dI/"aRPsa/> SyUm?giSt/> sUrae/ na*aE?t!.

1.122.15a catvro m maarrasya ivas trayo rja yavasasya jio |


214

1.122.15c ratho vm mitrvaru drghps symagabhasti sro ndyaut ||

1.123.01a

p&/wU rwae/ di]?[aya Ayae/JyEn?< de/vasae? A/m&ta?sae ASwu>,

1.123.01c

k/:[ad?Swad/yaR/3/? ivha?ya/iik?TsNtI/ manu?;ay/ ]ya?y.

1.123.01a pth ratho dakiy ayojy aina devso amtso asthu |


1.123.01c kd ud asthd ary3 vihy cikitsant mnuya kayya ||
1.123.02a

pUvaR/ iv?Sma/v?nadbaeix/ jy?NtI/ vaj?< b&h/tI snu?I,

1.123.02c

%/a Vy?Oy*uv/it> pu?n/URrae;a A?gNw/ma pU/vR?taE.

1.123.02a prv vivasmd bhuvand abodhi jayant vjam bhat sanutr |


1.123.02c ucc vy akhyad yuvati punarbhr o agan pratham prvahtau ||
1.123.03a

yd/* a/g< iv/ja?is/ n&_y/ %;ae? deiv mTyR/a su?jate,

1.123.03c

de/vae nae/ A? siv/ta dmU?na/ Ana?gsae vaecit/ sUyaR?y.

1.123.03a yad adya bhga vibhajsi nbhya uo devi martyatr sujte |


1.123.03c devo no atra savit damn angaso vocati sryya ||
1.123.04a

g&/h<g&?hmh/na ya/TyCDa? id/veid?ve/ Aix/ nama/ dxa?na,

1.123.04c

is;a?sNtI *aet/na z/daga/d?m/im?jte/ vsU?nam!.

1.123.04a gha-gham ahan yty acch dive-dive adhi nm dadhn |


1.123.04c sisant dyotan avad gd agram-agram id bhajate vasnm ||
1.123.05a

g?Sy/ Svsa/ v?[Sy ja/im;?> sUn&te w/ma j?rSv,

1.123.05c

p/a s d?ya/ yae A/"Sy? xa/ta jye?m/ t< di]?[ya/ rwe?n.

1.123.05a bhagasya svas varuasya jmir ua snte pratham jarasva |


1.123.05c pac sa daghy yo aghasya dht jayema ta dakiay rathena ||
1.123.06a

%dI?rta< sU/n&ta/ %Tpur?<xI/d/y?> zuzuca/nasae? ASwu>,

1.123.06c

Spa/haR vsU?in/ tm/sap?gUha/iv:k?{vNTyu/;sae? iva/tI>.

1.123.06a ud rat snt ut purandhr ud agnaya uucnso asthu |


1.123.06c sprh vasni tamaspaghvi kvanty uaso vibht ||
215

1.123.07a

Apa/NydeTy/_y1/?Nyde?it/ iv;u?pe/ Ah?nI/ s< c?rete,

1.123.07c

p/ir/i]tae/Stmae? A/Nya guha?k/r*aE? /;a> zaez?ucta/ rwe?n.

1.123.07a apnyad ety abhy a1nyad eti viurpe ahan sa carete |


1.123.07c parikitos tamo any guhkar adyaud u oucat rathena ||
1.123.08a

s/zI?r/* s/zI/ir/ ae dI/" s?cNte/ v?[Sy/ xam?,

1.123.08c

A/n/v/*ai/<zt/< yaej?na/NyekE?ka/ tu/< pir? yiNt s/*>.

1.123.08a sadr adya sadr id u vo drgha sacante varuasya dhma |


1.123.08c anavadys triata yojanny ekaik kratum pari yanti sadya ||
1.123.09a

ja/n/Ty?> w/mSy/ nam? zu/a k/:[ad?jin itI/cI,

1.123.09c

\/tSy/ yae;a/ n im?nait/ xamah?rhinR:k/tma/cr?NtI.

1.123.09a jnaty ahna prathamasya nma ukr kd ajania vitc |


1.123.09c tasya yo na minti dhmhar-ahar niktam carant ||
1.123.10a

k/Nye?v t/Nva/3/? zaz?dana/~ @i;? deiv de/vimy?]ma[m!,

1.123.10c

s/<Smy?mana yuv/it> pu/rSta?da/ivvR]a?<is k[u;e iva/tI.

1.123.10a kanyeva tanv3 adn ei devi devam iyakamam |


1.123.10c sasmayamn yuvati purastd vir vaksi kue vibht ||
1.123.11a

su/s/<ka/za ma/t&m&?ev/ yae;a/ivSt/Nv?< k[u;e /ze km!,

1.123.11c

/a Tvmu?;ae ivt/r< Vyu?CD/ n te? A/Nya %/;sae? nzNt.

1.123.11a susak mtmeva yovis tanva kue de kam |


1.123.11c bhadr tvam uo vitara vy uccha na tat te any uaso naanta ||
1.123.12a

Aa?vtI/gaeRm?tIivR/va?ra/ yt?mana r/iZmi/> sUyR?Sy,

1.123.12c

pra? c/ yiNt/ pun/ra c? yiNt /a nam/ vh?mana %/;as?>.

1.123.12a avvatr gomatr vivavr yatamn ramibhi sryasya |


1.123.12c par ca yanti punar ca yanti bhadr nma vahamn usa ||
1.123.13a

\/tSy? r/iZmm?nu/yCD?mana /M?/< tu?m/Smasu? xeih,


216

1.123.13c

%;ae? nae A/* su/hva/ Vyu?CDa/Smasu/ rayae? m/"v?Tsu c Syu>.

1.123.13a tasya ramim anuyacchamn bhadram-bhadra kratum asmsu dhehi |


1.123.13c uo no adya suhav vy ucchsmsu ryo maghavatsu ca syu ||

1.124.01a

%/;a %/CDNtI? simxa/ne A/a %/*NsUyR? %ivR/ya Jyaeit?ret!,

1.124.01c

de/vae nae/ A? siv/ta NvwR/< asa?vIid/pT ctu?:pid/TyE.

1.124.01a u ucchant samidhne agn udyan srya urviy jyotir aret |


1.124.01c devo no atra savit nv artham prsvd dvipat pra catupad ityai ||
1.124.02a

Aim?ntI/ dEVya?in /tain? imn/tI m?nu/:ya? yu/gain?,

1.124.02c

$/yu;I?[amup/ma z?tInamaytI/na< ?w/mae;a Vy?*aEt!.

1.124.02a aminat daivyni vratni praminat manuy yugni |


1.124.02c yum upam avatnm yatnm prathamo vy adyaut ||
1.124.03a

@/;a id/vae ?ih/ta Ty?dizR/ Jyaeit/vRsa?na sm/na pu/rSta?t!,

1.124.03c

\/tSy/ pNwa/mNve?it sa/xu ?jan/tIv/ n idzae? imnait.

1.124.03a e divo duhit praty adari jyotir vasn saman purastt |


1.124.03c tasya panthm anv eti sdhu prajnatva na dio minti ||
1.124.04a

%pae? AdizR zu/NXyuvae/ n v]ae? nae/xa #?va/ivr?kt i/yai[?,

1.124.04c

A//s s?s/tae bae/xy?NtI z/maga/Tpun?r/eyu;I?[am!.

1.124.04a upo adari undhyuvo na vako nodh ivvir akta priyi |


1.124.04c admasan na sasato bodhayant avattamgt punar eyum ||
1.124.05a

pUveR/ AxeR/ rj?sae A/ySy/ gva/< jin?ykt/ ke/tum!,

1.124.05c

Vyu? wte ivt/r< vrI?y/ Aaea p&/[NtI? ip/ae/pSwa?.

1.124.05a prve ardhe rajaso aptyasya gav janitry akta pra ketum |
1.124.05c vy u prathate vitara varya obh pant pitror upasth ||
1.124.06a

@/vede/;a pu?/tma? /ze k< naja?im/< n pir? v&[i ja/imm!,

1.124.06c

A/re/psa? t/Nva/3/? zaz?dana/ naaR/dI;?te/ n m/hae iv?a/tI.


217

1.124.06a eved e purutam de ka njmi na pari vakti jmim |


1.124.06c arepas tanv3 adn nrbhd ate na maho vibht ||
1.124.07a

A/a/tev? pu/<s @?it tI/cI g?taR/ig?v s/nye/ xna?nam!,

1.124.07c

ja/yev/ pTy? %z/tI su/vasa? %/;a h/ev/ in ir?[Ite/ APs?>.

1.124.07a abhrteva pusa eti pratc gartrug iva sanaye dhannm |


1.124.07c jyeva patya uat suvs u hasreva ni rite apsa ||
1.124.08a

Svsa/ Sve/ Jyay?SyE/ yaein?marE/gpE?TySya> it/cye?v,

1.124.08c

Vyu/CDNtI? r/iZmi/> sUyR?Sya/Jy?e smn/ga #?v/ a>.

1.124.08a svas svasre jyyasyai yonim raig apaity asy praticakyeva |


1.124.08c vyucchant ramibhi sryasyjy akte samanag iva vr ||
1.124.09a

Aa/sa< pUvaR?sa/mh?su/ Svs?[a/mp?ra/ pUvaR?m/_ye?it p/at!,

1.124.09c

ta> ?/vVy?sInUR/nm/Sme re/v?CDNtu su/idna? %/;as?>.

1.124.09a sm prvsm ahasu svasm apar prvm abhy eti pact |


1.124.09c t pratnavan navyasr nnam asme revad ucchantu sudin usa ||
1.124.10a

bae?xyae;> p&[/tae m?"ae/Nybu?Xymana> p/[y?> ssNtu,

1.124.10c

re/v?CD m/"v?(ae m"aein re/vTStae/e sU?n&te ja/ry?NtI.

1.124.10a pra bodhayoa pato maghony abudhyamn paaya sasantu |


1.124.10c revad uccha maghavadbhyo maghoni revat stotre snte jrayant ||
1.124.11a

Ave/ym?E*uv/it> pu/rSta?*u/e gva?m/[ana/mnI?km!,

1.124.11c

iv nU/nmu?CDa/ds?it/ ke/tug&R/h<g&?h/mup? itate A/i>.

1.124.11a aveyam avaid yuvati purastd yukte gavm arunm ankam |


1.124.11c vi nnam ucchd asati pra ketur gha-gham upa tihte agni ||
1.124.12a

%e/ vy?is/ter?p/r?/ ye ip?t/uajae/ Vyu?aE,

1.124.12c

A/ma s/te v?his/ Uir? va/mmu;ae? deiv da/zu;e/ mTyaR?y.

1.124.12a ut te vaya cid vasater apaptan nara ca ye pitubhjo vyuau |


1.124.12c am sate vahasi bhri vmam uo devi due martyya ||
218

1.124.13a

AStae?Fv< StaeMya/ ?[a/ me=vI?v&xXvmuz/tI?;as>,

1.124.13c

yu/:mak?< devI/rv?sa snem sh/i[?< c z/itn?< c/ vaj?m!.

1.124.13a astohva stomy brahma me 'vvdhadhvam uatr usa |


1.124.13c yumka devr avas sanema sahasria ca atina ca vjam ||

1.125.01a

a/ta r?< at/irTva? dxait/ t< ic?ik/TvaN?it/g&a/ in x?e,

1.125.01c

ten? /ja< v/xRy?man/ AayU? ra/ySpae;e?[ scte su/vIr?>.

1.125.01a prt ratnam prtaritv dadhti ta cikitvn pratighy ni dhatte |


1.125.01c tena praj vardhayamna y ryas poea sacate suvra ||
1.125.02a

su/gur?sTsuihr/{y> Svae? b&/hd?SmE/ vy/ #Nae? dxait,

1.125.02c

ySTva/yNt/< vsu?na atirTvae mu/]Ij?yev/ pid?muiTs/nait?.

1.125.02a sugur asat suhiraya svavo bhad asmai vaya indro dadhti |
1.125.02c yas tvyanta vasun prtaritvo mukjayeva padim utsinti ||
1.125.03a

Aay?m/* su/kt?< a/tir/CDi/e> pu/< vsu?mta/ rwe?n,

1.125.03c

A/<zae> su/t< pa?yy mTs/rSy? ]/yI?r< vxRy sU/n&ta?i>.

1.125.03a yam adya suktam prtar icchann ie putra vasumat rathena |


1.125.03c ao sutam pyaya matsarasya kayadvra vardhaya sntbhi ||
1.125.04a

%p? ]riNt/ isNx?vae myae/uv? $ja/n< c? y/yma?[< c xe/nv?>,

1.125.04c

p&/[Nt?< c/ ppu?ir< c v/Syvae? "&/tSy/ xara/ %p? yiNt iv/t?>.

1.125.04a upa karanti sindhavo mayobhuva jna ca yakyama ca dhenava |


1.125.04c panta ca papuri ca ravasyavo ghtasya dhr upa yanti vivata ||
1.125.05a

nak?Sy p&/e Aix? itit i/tae y> p&/[ait/ s h? de/ve;?u gCDit,

1.125.05c

tSma/ Aapae? "&/tm?;RiNt/ isNx?v/StSma? #/y< di]?[a ipNvte/ sda?.

1.125.05a nkasya phe adhi tihati rito ya pti sa ha deveu gacchati |


1.125.05c tasm po ghtam aranti sindhavas tasm iya daki pinvate sad ||
1.125.06a

di]?[avta/imid/main? ic/a di]?[avta< id/iv sUyaR?s>,


219

1.125.06c

di]?[avNtae A/m&t?< jNte/ di]?[avNt/> it?rNt/ Aayu?>.

1.125.06a dakivatm id imni citr dakivat divi srysa |


1.125.06c dakivanto amtam bhajante dakivanta pra tiranta yu ||
1.125.07a

ma p&/[Ntae/ ir?t/men/ Aar/Nma ja?ir;u> sU/ry?> su/tas?>,

1.125.07c

A/NySte;a?< pir/ixr?Stu/ ki/dp&?[Ntm/i s< y?Ntu/ zaeka?>.

1.125.07a m panto duritam ena ran m jriu sraya suvratsa |


1.125.07c anyas tem paridhir astu ka cid apantam abhi sa yantu ok ||

1.126.01a

Am?Nda/NStaema/N ?re mnI/;a isNxa/vix? i]y/tae a/VySy?,

1.126.01c

yae me? s/h/mim?mIt s/van/tUtae/R raja/ v? #/CDma?n>.

1.126.01a amandn stomn pra bhare man sindhv adhi kiyato bhvyasya |
1.126.01c yo me sahasram amimta savn atrto rj rava icchamna ||
1.126.02a

z/t< ra}ae/ nax?manSy in/:kaD/tma/Ny?taNs/* Aad?m!,

1.126.02c

z/t< k/]Iva/~ Asu?rSy/ gaena?< id/iv vae/=jr/ma t?tan.

1.126.02a ata rjo ndhamnasya nik chatam avn prayatn sadya dam |
1.126.02c ata kakv asurasya gon divi ravo 'jaram tatna ||
1.126.03a

%p? ma Zya/va> Sv/nye?n d/a v/xUm?Ntae/ dz/ rwa?sae ASwu>,

1.126.03c

;/i> s/h/mnu/ gVy/maga/Tsn?Tk/]Iva?~ Aiip/Tve Aa?m!.

1.126.03a upa m yv svanayena datt vadhmanto daa rathso asthu |


1.126.03c ai sahasram anu gavyam gt sanat kakv abhipitve ahnm ||
1.126.04a

c/Tva/ir/<zz?rwSy/ zae[a?> s/h/Syae/ ei[?< nyiNt,

1.126.04c

m/d/Cyut?> kz/nav?tae/ ATya?Nk/]Iv?Nt/ %d?m&]Nt p/a>.

1.126.04a catvriad daarathasya o sahasrasygre rei nayanti |


1.126.04c madacyuta kanvato atyn kakvanta ud amkanta pajr ||
1.126.05a

pUvaR/mnu/ y?it/ma d?de v/INyu/a~ A/av/irxa?ysae/ ga>,

1.126.05c

su/bNx?vae/ ye iv/Zya? #v/ a An?SvNt/> v/ @e;?Nt p/a>.


220

1.126.05a prvm anu prayatim dade vas trn yukt av aridhyaso g |


1.126.05c subandhavo ye viy iva vr anasvanta rava aianta pajr ||
1.126.06a

Aag?ixta/ pir?gixta/ ya k?zI/kev/ j?he,

1.126.06c

dda?it/ m/< ya?rI/ yazU?na< ae/Jya? z/ta.

1.126.06a gadhit parigadhit y kakeva jagahe |


1.126.06c dadti mahya ydur ynm bhojy at ||
1.126.07a

%pae?p me/ pra? m&z/ ma me? d/ai[? mNywa>,

1.126.07c

svaR/hm?iSm raem/za g/NxarI?[aimvaiv/ka.

1.126.07a upopa me par ma m me dabhri manyath |


1.126.07c sarvham asmi roma gandhrm ivvik ||

1.127.01a

A/i< haeta?r< mNye/ daSv?Nt/< vsu?< sU/nu< sh?sae ja/tve?ds/< iv/< n ja/tve?dsm!,

1.127.01d

y ^/XvRya? SvXv/rae de/vae de/vaCya? k/pa,

1.127.01f

"&/tSy/ iva?i/mnu? vi zae/ic;a/jua?nSy s/ipR;?>.

1.127.01a agni hotram manye dsvanta vasu snu sahaso jtavedasa vipra na
jtavedasam |
1.127.01d ya rdhvay svadhvaro devo devcy kp |
1.127.01f ghtasya vibhrim anu vai ocijuhvnasya sarpia ||
1.127.02a

yij?< Tva/ yj?mana vem/ Jye/mi?rsa< iv/ mNm?i/ivRe?i> zu/ mNm?i>,

1.127.02d

pir?Jmanimv/ *a< haeta?r< c;R[I/nam!,

1.127.02f

zae/ic:ke?z/< v&;?[/< yim/ma ivz/> av?Ntu jU/tye/ ivz?>.

1.127.02a yajiha tv yajamn huvema jyeham agiras vipra manmabhir viprebhi ukra
manmabhi |
1.127.02d parijmnam iva dy hotra caranm |
1.127.02f ocikea vaa yam im via prvantu jtaye via ||
1.127.03a

s ih pu/ ic/daej?sa iv/Km?ta/ dI*a?nae/ v?it h<t/r> p?r/zunR ?h<t/r>,

1.127.03d

vI/u ic/*Sy/ sm&?taE/ uv/ne?v/ yiTSw/rm!,


221

1.127.03f

in/>;h?ma[ae ymte/ nay?te xNva/sha/ nay?te.

1.127.03a sa hi pur cid ojas virukmat ddyno bhavati druhantara paraur na druhantara |
1.127.03d vu cid yasya samtau ruvad vaneva yat sthiram |
1.127.03f niahamo yamate nyate dhanvsah nyate ||
1.127.04a

/ha ic?dSma/ Anu? /yRwa? iv/de teij?air/ri[?idaR/(v?se/=ye? da/(v?se,

1.127.04d

y> pu/i[/ gah?te/ t]/ne?v zae/ic;a?,

1.127.04f

iSw/ra ic/da/ in ir?[a/Tyaej?sa/ in iSw/rai[? ic/daej?sa.

1.127.04a dh cid asm anu dur yath vide tejihbhir araibhir dy avase 'gnaye dy avase |
1.127.04d pra ya puri ghate takad vaneva oci |
1.127.04f sthir cid ann ni rity ojas ni sthiri cid ojas ||
1.127.05a

tm?Sy p&/]mup?rasu xImih/ n/< y> su/dzR?trae/ idva?tra/da?yu;/e idva?trat!,

1.127.05d

Aad/Syayu/R?[vI/u zmR/ n sU/nve?,

1.127.05f

/m?/mvae/ VyNtae? A/jra? A/yae/ VyNtae? A/jra?>.

1.127.05a tam asya pkam uparsu dhmahi nakta ya sudarataro divtard apryue divtart |
1.127.05d d asyyur grabhaavad vu arma na snave |
1.127.05f bhaktam abhaktam avo vyanto ajar agnayo vyanto ajar ||
1.127.06a

s ih zxaeR/ n ma?t< tuiv/:vi[/r?SvtI;U/vRra?iSv/in/ratR?naiSv/in?>,

1.127.06d

Aad?/VyaNya?d/idyR/}Sy? ke/tur/hR[a?,

1.127.06f

Ax? SmaSy/ h;R?tae/ ;I?vtae/ ive? ju;Nt/ pNwa/< nr?> zu/e n pNwa?m!.

1.127.06a sa hi ardho na mruta tuvivair apnasvatrvarsv ianir rtansv iani |


1.127.06d dad dhavyny dadir yajasya ketur arha |
1.127.06f adha smsya harato hvato vive juanta panth nara ubhe na panthm ||
1.127.07a

i/ta ydI?< kI/Stasae? A/i*?vae nm/SyNt? %p/vaec?Nt/ &g?vae m/WnNtae? da/za &g?v>,

1.127.07d

A/irI?ze/ vsU?na/< zuic/yaeR x/i[Rre?;am!,

1.127.07f

i/ya~ A?ip/xI~rv?in;I/ meix?r/ Aa v?in;I/ meix?r>.

1.127.07a dvit yad kstso abhidyavo namasyanta upavocanta bhgavo mathnanto d


222

bhgava |
1.127.07d agnir e vasn ucir yo dharir em |
1.127.07f priy apidhr vania medhira vania medhira ||
1.127.08a

iva?sa< Tva iv/za< pit?< hvamhe/ svaR?sa< sma/n< dMp?it< u/je s/Tyig?vaRhs< u/je,

1.127.08d

Ait?iw/< manu?;a[a< ip/tunR ySya?s/ya,

1.127.08f

A/mI c/ ive? A/m&ta?s/ Aa vyae? h/Vya de/ve:va vy?>.

1.127.08a vivs tv vim pati havmahe sarvs samna dampatim bhuje


satyagirvhasam bhuje |
1.127.08d atithim mnum pitur na yasysay |
1.127.08f am ca vive amtsa vayo havy devev vaya ||
1.127.09a

Tvm?e/ sh?sa/ sh?Ntm> zu/i:mNt?mae jayse de/vta?tye r/iynR de/vta?tye,

1.127.09d

zu/i:mNt?mae/ ih te/ mdae? *u/iNt?m %/t tu?>,

1.127.09f

Ax? Sma te/ pir? crNTyjr uI/vanae/ naj?r.

1.127.09a tvam agne sahas sahantama umintamo jyase devattaye rayir na devattaye |
1.127.09d umintamo hi te mado dyumnintama uta kratu |
1.127.09f adha sm te pari caranty ajara ruvno njara ||
1.127.10a

vae? m/he sh?sa/ sh?Svt %;/buRxe? pzu/;e naye/ Staemae? bUTv/ye?,

1.127.10d

it/ ydI?< h/iv:ma/iNva?su/ ]asu/ jaegu?ve,

1.127.10f

Ae? re/ae n j?rt \;U/[a< jUi[R/haeRt? \;U/[am!.

1.127.10a pra vo mahe sahas sahasvata uarbudhe paue ngnaye stomo babhtv agnaye |
1.127.10d prati yad havimn vivsu ksu joguve |
1.127.10f agre rebho na jarata jrir hota m ||
1.127.11a

s nae/ neid?/< d?zan/ Aa /rae? de/vei/> sc?na> suc/etuna? m/hae ra/y> su?ce/tuna?,

1.127.11d

mih? ziv nSkix s/<c]e? u/je A/SyE,

1.127.11f

mih? Stae/t&_yae? m"vNsu/vIyR/< mwI?/ae n zv?sa.

1.127.11a sa no nediha dadna bhargne devebhi sacan sucetun maho rya sucetun |
1.127.11d mahi aviha nas kdhi sacake bhuje asyai |
1.127.11f mahi stotbhyo maghavan suvryam mathr ugro na avas ||
223

1.128.01a

A/y< ja?yt/ mnu?;ae/ xrI?mi[/ haeta/ yij? %/izja/mnu? /tm/i> Svmnu? /tm!,

1.128.01d

iv/u?i> soIy/te r/iyir?v vSy/te,

1.128.01f

Ad?Bxae/ haeta/ in ;?did/Sp/de pir?vIt #/Sp/de.

1.128.01a aya jyata manuo dharmai hot yajiha uijm anu vratam agni svam anu vratam |
1.128.01d vivarui sakhyate rayir iva ravasyate |
1.128.01f adabdho hot ni adad ias pade parivta ias pade ||
1.128.02a

t< y?}/sax/mip? vatyamSy&/tSy? p/wa nm?sa h/iv:m?ta de/vta?ta h/iv:m?ta,

1.128.02d

s n? ^/jaRmu/pa&?Ty/ya k/pa n jU?yRit,

1.128.02f

y< ma?t/ira/ mn?ve pra/vtae? de/v< a> p?ra/vt?>.

1.128.02a ta yajasdham api vtaymasy tasya path namas havimat devatt havimat |
1.128.02d sa na rjm upbhty ay kp na jryati |
1.128.02f yam mtariv manave parvato devam bh parvata ||
1.128.03a

@ve?n s/*> pyeR?it/ paiwR?v< mu/gIR retae? v&;/> kin?d/x/et/> kin?dt!,

1.128.03d

z/t< c]a?[ae A/]i?deR/vae vne?;u tu/vRi[?>,

1.128.03f

sdae/ dxa?n/ %p?re;u/ sanu?:v/i> pre?;u/ sanu?;u.

1.128.03a evena sadya pary eti prthivam muhurg reto vabha kanikradad dadhad reta
kanikradat |
1.128.03d ata cako akabhir devo vaneu turvai |
1.128.03f sado dadhna upareu snuv agni pareu snuu ||
1.128.04a

s su/tu?> pu/raeih?tae/ dme?dme/=iyR/}Sya?Xv/rSy? cetit/ Tva? y/}Sy? cetit,

1.128.04d

Tva? ve/xa #?;Uy/te iva? ja/tain? pSpze,

1.128.04f

ytae? "&t/Irit?iw/rja?yt/ vi?veR/xa Aja?yt.

1.128.04a sa sukratu purohito dame-dame 'gnir yajasydhvarasya cetati kratv yajasya cetati |
1.128.04d kratv vedh iyate viv jtni paspae |
1.128.04f yato ghtarr atithir ajyata vahnir vedh ajyata ||
1.128.05a

Tva/ yd?Sy/ tiv?;I;u p&/te/=erve?[ m/ta/< n ae/Jye?i;/ray/ n ae/Jya?,


224

1.128.05d

s ih :ma/ dan/imNv?it/ vsU?na< c m/Jmna?,

1.128.05f

s n?aste ir/tad?i/t/> z<sa?d/"ad?i/t?>.

1.128.05a kratv yad asya taviu pcate 'gner avea marut na bhojyeirya na bhojy |
1.128.05d sa hi m dnam invati vasn ca majman |
1.128.05f sa nas trsate duritd abhihruta asd aghd abhihruta ||
1.128.06a

ivae/ ivha?ya Ar/itvRsu?dRxe/ hSte/ di]?[e t/ri[/nR iz?wCv/Syya/ n iz?wt!,

1.128.06d

iv?Sma/ #id?;uXy/te de?v/a h/Vymaeih?;e,

1.128.06f

iv?Sma/ #Tsu/kte/ var?m&{vTy/iaRra/ Vy&?{vit.

1.128.06a vivo vihy aratir vasur dadhe haste dakie tarair na irathac chravasyay na irathat
|
1.128.06d vivasm id iudhyate devatr havyam ohie |
1.128.06f vivasm it sukte vram vaty agnir dvr vy vati ||
1.128.07a

s manu?;e v&/jne/ z<t?mae ih/tae/3/?=iyR/}e;/u jeNyae/ n iv/Zpit?> i/yae y/}e;u? iv/Zpit?>,

1.128.07d

s h/Vya manu?;a[aim/a k/tain? pTyte,

1.128.07f

s n?aste/ v?[Sy xU/teRmR/hae de/vSy? xU/teR>.

1.128.07a sa mnue vjane antamo hito3 'gnir yajeu jenyo na vipati priyo yajeu vipati |
1.128.07d sa havy mnum i ktni patyate |
1.128.07f sa nas trsate varuasya dhrter maho devasya dhrte ||
1.128.08a

A/i< haeta?rmIte/ vsu?ixit< i/y< ceit?mr/it< Nye?irre hVy/vah/< Nye?irre,

1.128.08d

iv/ayu?< iv/ve?ds/< haeta?r< yj/t< k/ivm!,

1.128.08f

de/vasae? r/{vmv?se vsU/yvae? gI/IR r/{v< v?s/Uyv?>.

1.128.08a agni hotram ate vasudhitim priya cetiham arati ny erire havyavha ny erire |
1.128.08d vivyu vivavedasa hotra yajata kavim |
1.128.08f devso ravam avase vasyavo grbh rava vasyava ||

1.129.01a

y< Tv< rw?imN me/xsa?tye=pa/ka sNt?imi;r /[y?is/ an?v*/ ny?is,

1.129.01d

s/*i/m/i?ye/ krae/ vz? va/ijn?m!,


225

1.129.01f

saSmak?mnv* tUtujan ve/xsa?im/ma< vac/< n ve/xsa?m!.

1.129.01a ya tva ratham indra medhastaye 'pk santam iira praayasi prnavadya nayasi |
1.129.01d sadya cit tam abhiaye karo vaa ca vjinam |
1.129.01f ssmkam anavadya ttujna vedhasm im vca na vedhasm ||
1.129.02a

s u?ix/ y> Sma/ p&t?nasu/ kasu? ic/]aYy? #N/ r?tye/ n&i/ris/ tU?tRy/e n&i?>,

1.129.02d

y> zUrE/> Sv1/?> sin?ta/ yae ivE/vaRj</ t?ta,

1.129.02f

tmI?za/nas? #rxNt va/ijn?< p&/]mTy/< n va/ijn?m!.

1.129.02a sa rudhi ya sm ptansu ksu cid dakyya indra bharahtaye nbhir asi pratrtaye
nbhi |
1.129.02d ya rai sva1 sanit yo viprair vja tarut |
1.129.02f tam nsa iradhanta vjinam pkam atya na vjinam ||
1.129.03a

d/Smae ih :ma/ v&;?[/< ipNv?is/ Tvc/< k< ic?*avIr/r?< zUr/ mTyR<? pirv&/[i]/ mTyR?m!,

1.129.03d

#Nae/t tu_y/< ti/ve t/ay/ Svy?zse,

1.129.03f

im/ay? vaec/< v?[ay s/w?> sum&I/kay? s/w?>.

1.129.03a dasmo hi m vaam pinvasi tvaca ka cid yvr araru ra martyam parivaki
martyam |
1.129.03d indrota tubhya tad dive tad rudrya svayaase |
1.129.03f mitrya voca varuya sapratha sumkya sapratha ||
1.129.04a

A/Smak?< v/ #N?muZmsI/ye/ soa?y< iv/ayu?< a/sh/< yuj/< vaje?;u a/sh/< yuj?m!,

1.129.04d

A/Smak/< ae/tye=va? p&/Tsu;u/ kasu? ict!,

1.129.04f

n/ih Tva/ zu/ Str?te St&/[aei;/ y< iv/< zu?< St&/[aei;/ ym!.

1.129.04a asmka va indram umasaye sakhya vivyum prsaha yuja vjeu prsaha
yujam |
1.129.04d asmkam brahmotaye 'v ptsuu ksu cit |
1.129.04f nahi tv atru starate stoi ya viva atru stoi yam ||
1.129.05a

in ;U n/mait?mit/< ky?Sy ic/eij?air/ri[?i/naeRiti?/ai?ae/iti?>,

1.129.05d

nei;? [ae/ ywa? pu/rane/na> zU?r/ mNy?se,


226

1.129.05f

iva?in pU/raerp? pi;R/ vi?ra/sa vi?nae/R ACD?.

1.129.05a ni namtimati kayasya cit tejihbhir araibhir notibhir ugrbhir ugrotibhi |


1.129.05d nei o yath purnen ra manyase |
1.129.05f vivni pror apa pari vahnir s vahnir no accha ||
1.129.06a

tae?cey/< Vya/yeNd?ve/ hVyae/ n y #/;va/NmNm/ rej?it r]ae/ha mNm/ rej?it,

1.129.06d

Sv/y< sae A/Smda in/dae v/xEr?jet mR/itm!,

1.129.06f

Av? ved/"z?<sae=vt/rmv? ]u/im?v vet!.

1.129.06a pra tad voceyam bhavyyendave havyo na ya iavn manma rejati rakoh manma rejati |
1.129.06d svaya so asmad nido vadhair ajeta durmatim |
1.129.06f ava sraved aghaaso 'vataram ava kudram iva sravet ||
1.129.07a

v/nem/ tae?ya ic/tNTya? v/nem? r/iy< r?iyv> su/vIyR?< r/{v< sNt?< su/vIyR?m!,

1.129.07d

/mRNma?n< su/mNtu?i/reim/;a p&?cImih,

1.129.07f

Aa s/Tyai/irN?< *u/?iti/yRj?< *u/?iti>.

1.129.07a vanema tad dhotray citanty vanema rayi rayiva suvrya rava santa suvryam |
1.129.07d durmanmna sumantubhir em i pcmahi |
1.129.07f satybhir indra dyumnahtibhir yajatra dyumnahtibhi ||
1.129.08a

a? vae A/Sme Svy?zaei/tI p?irv/gR #Nae? mRtI/na< drI?mNmRtI/nam!,

1.129.08d

Sv/y< sa ir?;/yXyE/ ya n? %pe/;e A/E>,

1.129.08f

h/tem?s/ v?]it i]/a jU/i[RnR v?]it.

1.129.08a pra-pr vo asme svayaobhir t parivarga indro durmatn darman durmatnm |


1.129.08d svaya s riayadhyai y na upee atrai |
1.129.08f hatem asan na vakati kipt jrir na vakati ||
1.129.09a

Tv< n? #N ra/ya prI?[sa ya/ih p/wa~ A?ne/hsa? pu/rae ya?r/]sa?,

1.129.09d

sc?Sv n> pra/k Aa sc?SvaStmI/k Aa,

1.129.09f

pa/ih nae? /rada/rad/ii?i/> sda? pa/ii?i>.

1.129.09a tva na indra ry paras yhi path anehas puro yhy arakas |
227

1.129.09d sacasva na parka sacasvstamka |


1.129.09f phi no drd rd abhiibhi sad phy abhiibhi ||
1.129.10a

Tv< n? #N ra/ya t?;sae/< ic?va mih/ma s?]/dv?se m/he im/< nav?se,

1.129.10d

Aaeij?/ at/riv?ta/ rw/< k< ic?dmTyR,

1.129.10f

A/Nym/Smi?ir;e/> k< ic?divae/ irir?]Nt< icdiv>.

1.129.10a tva na indra ry tarasogra cit tv mahim sakad avase mahe mitra nvase |
1.129.10d ojiha trtar avit ratha ka cid amartya |
1.129.10f anyam asmad ririe ka cid adrivo ririkanta cid adriva ||
1.129.11a

pa/ih n? #N suut i/xae?=vya/ta sd/im?mRtI/na< de/v> sN?mRtI/nam!,

1.129.11d

h/Nta pa/pSy? r/]s?a/ta iv?Sy/ mav?t>,

1.129.11f

Axa/ ih Tva? jin/ta jIj?nsae r]ae/h[?< Tva/ jIj?nsae.

1.129.11a phi na indra suuta sridho 'vayt sadam id durmatn deva san durmatnm |
1.129.11d hant ppasya rakasas trt viprasya mvata |
1.129.11f adh hi tv janit jjanad vaso rakohaa tv jjanad vaso ||

1.130.01a

@N? ya/up? n> pra/vtae/ naymCDa? iv/dwa?nIv/ sTp?it/rSt/< raje?v/ sTp?it>,

1.130.01d

hva?mhe Tva v/y< y?SvNt> su/te sca?,

1.130.01f

pu/asae/ n ip/tr/< vaj?satye/ m<ih?/< vaj?satye.

1.130.01a endra yhy upa na parvato nyam acch vidathnva satpatir asta rjeva satpati |
1.130.01d havmahe tv vayam prayasvanta sute sac |
1.130.01f putrso na pitara vjastaye mahiha vjastaye ||
1.130.02a

ipba/ saem?imN suva/nmi?i/> kaeze?n is/m?v/t< n v<s?gStat&;a/[ae n v<s?g>,

1.130.02d

mda?y hyR/tay? te tu/iv?may/ xay?se,

1.130.02f

Aa Tva? yCDNtu h/irtae/ n sUyR/mha/ ive?v/ sUyR?m!.

1.130.02a pib somam indra suvnam adribhi koena siktam avata na vasagas tto na
vasaga |
1.130.02d madya haryatya te tuviamya dhyase |
1.130.02f tv yacchantu harito na sryam ah viveva sryam ||
228

1.130.03a

Aiv?Ndi/vae inih?t/< guha? in/ix< venR gR/< pir?vIt/mZm?Nyn/Nte A/NtrZm?in,

1.130.03d

/j< v/I gva?imv/ is;a?s/i?rStm>,

1.130.03f

Apa?v&[ae/id;/ #N/> prI?v&ta/ ar/ #;/> prI?v&ta>.

1.130.03a avindad divo nihita guh nidhi ver na garbham parivtam amany anante antar amani
|
1.130.03d vraja vajr gavm iva sisann agirastama |
1.130.03f apvod ia indra parvt dvra ia parvt ||
1.130.04a

da//ha/[ae v/imNae/ g?STyae/> ]e?v it/Gmms?nay/ s< Zy?dih/hTya?y/ s< Zy?t!,

1.130.04d

s/<iv/Vya/n Aaej?sa/ zvae?iirN m/Jmna?,

1.130.04f

te?v v&/]< v/innae/ in v&?is pr/ev/ in v&?is.

1.130.04a ddho vajram indro gabhastyo kadmeva tigmam asanya sa yad ahihatyya sa
yat |
1.130.04d savivyna ojas avobhir indra majman |
1.130.04f taeva vka vanino ni vcasi paraveva ni vcasi ||
1.130.05a

Tv< v&wa? n/*? #N/ stR/ve=CDa? smu/m?s&jae/ rwa?~ #v vajy/tae rwa?~ #v,

1.130.05d

#/t ^/tIr?yut sma/nmwR/mi]?tm!,

1.130.05f

xe/nUir?v/ mn?ve iv/dae?hsae/ jna?y iv/dae?hs>.

1.130.05a tva vth nadya indra sartave 'cch samudram asjo rath iva vjayato rath iva |
1.130.05d ita tr ayujata samnam artham akitam |
1.130.05f dhenr iva manave vivadohaso janya vivadohasa ||
1.130.06a

#/ma< te/ vac?< vsU/yNt? Aa/yvae/ rw/< n xIr/> Svpa? Ati];u> su/ay/ Tvam?ti];u>,

1.130.06d

zu/MNtae/ jeNy?< ywa/ vaje?;u iv va/ijn?m!,

1.130.06f

ATy?imv/ zv?se sa/tye/ xna/ iva/ xna?in sa/tye?.

1.130.06a im te vca vasyanta yavo ratha na dhra svap atakiu sumnya tvm
atakiu |
1.130.06d umbhanto jenya yath vjeu vipra vjinam |
1.130.06f atyam iva avase staye dhan viv dhanni staye ||
229

1.130.07a

i/nTpurae? nv/itim?N pU/rve/ idvae?dasay/ mih? da/zu;e? n&tae/ ve?[ da/zu;e? n&tae,

1.130.07d

A/it/iw/Gvay/ zMb?r< ig/re/ae Ava?rt!,

1.130.07f

m/hae xna?in/ dy?man/ Aaej?sa/ iva/ xna/Nyaej?sa.

1.130.07a bhinat puro navatim indra prave divodsya mahi due nto vajrea due nto |
1.130.07d atithigvya ambara girer ugro avbharat |
1.130.07f maho dhanni dayamna ojas viv dhanny ojas ||
1.130.08a

#N?> s/mTsu/ yj?man/mayR/< av/ie?;u z/tmU?itra/ij;u/ Sv?mIRhe:va/ij;u?,

1.130.08d

mn?ve/ zas?d/taNTvc?< k/:[am?rNxyt!,

1.130.08f

d]/ iv?< tt&;a/[mae?;it/ Ny?zRsa/nmae?;it.

1.130.08a indra samatsu yajamnam ryam prvad viveu atamtir jiu svarmhev jiu |
1.130.08d manave sad avratn tvaca km arandhayat |
1.130.08f dakan na viva tatam oati ny arasnam oati ||
1.130.09a

sUr?/< v&?ha/t Aaej?sa ip/Tve vac?m/[ae mu?;aytI=za/n Aa mu?;ayit,

1.130.09d

%/zna/ yTp?ra/vtae=j?gU/tye? kve,

1.130.09f

su/ain/ iva/ mnu?;ev tu/vRi[/rha/ ive?v tu/vRi[?>.

1.130.09a sra cakram pra vhaj jta ojas prapitve vcam aruo muyat 'na muyati |
1.130.09d uan yat parvato 'jagann taye kave |
1.130.09f sumnni viv manueva turvair ah viveva turvai ||
1.130.10a

s nae/ nVye?iv&R;kmRu/KwE> pura?< dtR> pa/yui?> paih z/GmE>,

1.130.10b

id/vae/da/sei?irN/ Stva?nae vav&xI/wa Ahae?iirv/ *aE>.

1.130.10a sa no navyebhir vakarmann ukthai pur darta pyubhi phi agmai |


1.130.10b divodsebhir indra stavno vvdhth ahobhir iva dyau ||

1.131.01a

#Na?y/ ih *aErsu?rae/ An?/teNa?y m/hI p&?iw/vI vrI?mi*uR/sa?ta/ vrI?mi>,

1.131.01d

#N/< ive? s/jae;?sae de/vasae? dixre pu/r>,

230

1.131.01f

#Na?y/ iva/ sv?nain/ manu?;a ra/tain? sNtu/ manu?;a.

1.131.01a indrya hi dyaur asuro anamnatendrya mah pthiv varmabhir dyumnast varmabhi
|
1.131.01d indra vive sajoaso devso dadhire pura |
1.131.01f indrya viv savanni mnu rtni santu mnu ||
1.131.02a

ive?;u/ ih Tva/ sv?ne;u tu/te? sma/nmek/< v&;?m{yv/> p&w/KSv?> sin/:yv/> p&w?k,

1.131.02d

t< Tva/ nav/< n p/;Ri[?< zU/;Sy? xu/ir xI?mih,

1.131.02f

#N/< n y/}Ei/ty?Nt Aa/yv/ Staeme?i/irN?ma/yv?>.

1.131.02a viveu hi tv savaneu tujate samnam eka vamayava pthak sva saniyava
pthak |
1.131.02d ta tv nva na parai asya dhuri dhmahi |
1.131.02f indra na yajai citayanta yava stomebhir indram yava ||
1.131.03a

iv Tva? tte imwu/na A?v/Syvae? /jSy? sa/ta gVy?Sy in/>s&j/> s]?Nt #N in/>s&j?>,

1.131.03d

y/VyNta/ a jna/ Sv1/?yRNta? s/mUh?is,

1.131.03f

Aa/iv:kir?/;?[< sca/uv/< v?imN sca/uv?m!.

1.131.03a vi tv tatasre mithun avasyavo vrajasya st gavyasya nisja sakanta indra nisja |
1.131.03d yad gavyant dv jan sva1r yant samhasi |
1.131.03f vi karikrad vaa sacbhuva vajram indra sacbhuvam ||
1.131.04a

iv/e? A/Sy vI/yR?Sy pU/rv/> purae/ yid?N/ zar?dIr/vait?r> sasha/nae A/vait?r>,

1.131.04d

zas/Stim?N/ mTyR/my?Jyu< zvsSpte,

1.131.04f

m/hIm?mu:[a> p&iw/vIim/ma A/pae m?Ndsa/n #/ma A/p>.

1.131.04a vidu e asya vryasya prava puro yad indra radr avtira ssahno avtira |
1.131.04d sas tam indra martyam ayajyu avasas pate |
1.131.04f mahm amu pthivm im apo mandasna im apa ||
1.131.05a

Aaide? A/Sy vI/yR?Sy cikRr/Nmde?;u v&;u/izjae/ ydaiv?w soIy/tae ydaiv?w,

1.131.05d

c/kwR? ka/rme?_y/> p&t?nasu/ v?Ntve,

1.131.05f

te A/Nyam?Nya< n/*?< sin:[t v/SyNt?> sin:[t.


231

1.131.05a d it te asya vryasya carkiran madeu vann uijo yad vitha sakhyato yad vitha |
1.131.05d cakartha kram ebhya ptansu pravantave |
1.131.05f te anym-any nadya saniata ravasyanta saniata ||
1.131.06a

%/tae nae? A/Sya %/;sae? ju/;et/ 1/?kRSy? baeix h/iv;ae/ hvI?mi/> Sv?;aRta/ hvI?mi>,

1.131.06d

yid?N/ hNt?ve/ m&xae/ v&;a? vi/ike?tis,

1.131.06f

Aa me? A/Sy ve/xsae/ nvI?ysae/ mNm? uix/ nvI?ys>.

1.131.06a uto no asy uaso jueta hy a1rkasya bodhi havio havmabhi svart havmabhi |
1.131.06d yad indra hantave mdho v vajri ciketasi |
1.131.06f me asya vedhaso navyaso manma rudhi navyasa ||
1.131.07a

Tv< tim?N vav&xa/nae A?Sm/yur?im/yNt?< tuivjat/ mTyR/< ve?[ zUr/ mTyR?m!,

1.131.07d

j/ih yae nae? A"a/yit? z&[u/:v su/v?Stm>,

1.131.07f

ir/< n yam/p? Utu mR/itivRap? Utu mR/it>.

1.131.07a tva tam indra vvdhno asmayur amitrayanta tuvijta martya vajrea ra martyam
|
1.131.07d jahi yo no aghyati uva suravastama |
1.131.07f ria na ymann apa bhtu durmatir vivpa bhtu durmati ||

1.132.01a

Tvya? v/y< m?"v/NpUVyeR/ xn/ #N?Tvaeta> sasam p&tNy/tae v?nu/yam? vnu:y/t>,

1.132.01d

neid?e A/iSmh/Nyix? vaeca/ nu su?Nv/te,

1.132.01f

A/iSmNy/}e iv c?yema/ re? k/t< va?j/yNtae/ re? k/tm!.

1.132.01a tvay vayam maghavan prvye dhana indratvot ssahyma ptanyato vanuyma
vanuyata |
1.132.01d nedihe asminn ahany adhi voc nu sunvate |
1.132.01f asmin yaje vi cayem bhare kta vjayanto bhare ktam ||
1.132.02a

Sv/jeR/;e r? Aa/Sy/ vKm?Nyu;/buRx/> SviSm/?is a/[Sy/ SviSm/?is,

1.132.02d

Ah/iNae/ ywa? iv/de zI/:[aRzI?:[aeRp/vaCy?>,

1.132.02f

A/Sm/a te? s/(?KsNtu ra/tyae? /a /Sy? ra/ty?>.

1.132.02a svarjee bhara prasya vakmany uarbudha svasminn ajasi krasya svasminn ajasi |
232

1.132.02d ahann indro yath vide r-ropavcya |


1.132.02f asmatr te sadhryak santu rtayo bhadr bhadrasya rtaya ||
1.132.03a

tu y?> /wa? te zuzuKv/n< yiSm?Ny/}e var/mk?{vt/ ]y?m&/tSy/ var?is/ ]y?m!,

1.132.03d

iv tae?ce/rx? i/taNt> p?ZyiNt r/iZmi?>,

1.132.03f

s "a? ivde/ AiNvNae? g/ve;?[ae bNxu/i](ae? g/ve;?[>.

1.132.03a tat tu praya pratnath te uukvana yasmin yaje vram akvata kayam tasya vr asi
kayam |
1.132.03d vi tad vocer adha dvitnta payanti ramibhi |
1.132.03f sa gh vide anv indro gaveao bandhukidbhyo gaveaa ||
1.132.04a

nU #/Twa te? pU/vRwa? c /vaCy/< ydi?rae/_yae=v&?[ae/rp? /jimN/ iz]/p? /jm!,

1.132.04d

@e_y?> sma/Nya id/zaSm_y?< jei;/ yaeiTs? c,

1.132.04f

su/Nv(ae? rNxya/ k< ic?d/t< ?[a/yNt?< icd/tm!.

1.132.04a n itth te prvath ca pravcya yad agirobhyo 'vor apa vrajam indra ikann apa
vrajam |
1.132.04d aibhya samny dismabhya jei yotsi ca |
1.132.04f sunvadbhyo randhay ka cid avrata hyanta cid avratam ||
1.132.05a

s< yna/Ntu?i/> zUr? $/]y/ne? ih/te t?;Nt v/Syv/> y?]Nt v/Syv?>,

1.132.05d

tSma/ Aayu?> /jav/idaxe? AcR/NTyaej?sa,

1.132.05f

#N? Aae/Ky?< idix;Nt xI/tyae? de/va~ ACDa/ n xI/ty?>.

1.132.05a sa yaj jann kratubhi ra kayad dhane hite taruanta ravasyava pra yakanta
ravasyava |
1.132.05d tasm yu prajvad id bdhe arcanty ojas |
1.132.05f indra okya didhianta dhtayo dev acch na dhtaya ||
1.132.06a

yu/v< tim?NapvRta purae/yuxa/ yae n?> p&t/Nyadp/ t<t/im?t/< ve?[/ t<t/im?tm!,

1.132.06d

/re c/ay? CDNTs/h?n/< yidn?]t!,

1.132.06f

A/Smak/< zU/Npir? zUr iv/tae? d/maR d?;IR iv/t?>.

1.132.06a yuva tam indrparvat puroyudh yo na ptanyd apa ta-tam id dhata vajrea tatam id dhatam |
233

1.132.06d dre cattya cchantsad gahana yad inakat |


1.132.06f asmka atrn pari ra vivato darm dara vivata ||

1.133.01a

%/e pu?naim/ raed?sI \/ten/ hae? dhaim/ s< m/hIr?in/Na>,

1.133.01c

A/i/VlGy/ y? h/ta A/ima? vElSwa/n< pir? t&/ha Aze?rn!.

1.133.01a ubhe punmi rodas tena druho dahmi sam mahr anindr |
1.133.01c abhivlagya yatra hat amitr vailasthnam pari th aeran ||
1.133.02a

A/i/VlGya? icdiv> zI/;aR ya?tu/mtI?nam!,

1.133.02c

iD/iNx v?q/ir[a? p/da m/hav?qir[a p/da.

1.133.02a abhivlagy cid adriva r ytumatnm |


1.133.02c chindhi vari pad mahvari pad ||
1.133.03a

Ava?sa< m"vih/ zxaeR? yatu/mtI?nam!,

1.133.03c

vE/l/Swa/n/ke A?mR/ke m/havE?lSwe AmR/ke.

1.133.03a avsm maghava jahi ardho ytumatnm |


1.133.03c vailasthnake armake mahvailasthe armake ||
1.133.04a

yasa?< it/> p?a/ztae?=iVl/Er/pav?p>,

1.133.04c

tTsu te? mnayit t/kTsu te? mnayit.

1.133.04a ys tisra pacato 'bhivlagair apvapa |


1.133.04c tat su te manyati takat su te manyati ||
1.133.05a

ip/z?&imM&/[< ip/zaic?imN/ s< m&?[,

1.133.05c

svR/< r]ae/ in b?hRy.

1.133.05a piagabhim ambham picim indra sam ma |


1.133.05c sarva rako ni barhaya ||
1.133.06a

A/vmR/h #?N da/ih u/xI n?> zu/zaec/ ih *aE> ]a n I/;a~ A?ivae "&/[a I/;a~ A?iv>,

1.133.06d

zu/i:mNt?mae/ ih zu/i:mi?vR/xE/ei/rIy?se,

1.133.06f

ApU?;ae AtIt zUr/ sTv?iis/E> zU?r/ sTv?i>.


234

1.133.06a avar maha indra ddhi rudh na uoca hi dyau k na bh adrivo ghn na
bh adriva |
1.133.06d umintamo hi umibhir vadhair ugrebhir yase |
1.133.06f apruaghno apratta ra satvabhis trisaptai ra satvabhi ||
1.133.07a

v/naeit/ ih su/NvN]y/< prI?[s> suNva/nae ih :ma/ yj/Tyv/ i;ae? de/vana/mv/ i;?>,

1.133.07d

su/Nva/n #iTs?;asit s/ha? va/Jyv&?t>,

1.133.07f

su/Nva/nayeNae? ddaTya/uv?< r/iy< d?daTya/uv?m!.

1.133.07a vanoti hi sunvan kayam parasa sunvno hi m yajaty ava dvio devnm ava dvia
|
1.133.07d sunvna it sisati sahasr vjy avta |
1.133.07f sunvnyendro dadty bhuva rayi dadty bhuvam ||

1.134.01a

Aa Tva/ juvae? rarha/[a A/i yae/ vayae/ vh?iNTv/h pU/vRpI?tye/ saem?Sy pU/vRpI?tye,

1.134.01d

^/XvaR te/ Anu? sU/n&ta/ mn?iSttu jan/tI,

1.134.01f

in/yuTv?ta/ rwe/na ya?ih da/vne/ vayae? m/oSy? da/vne?.

1.134.01a tv juvo rrah abhi prayo vyo vahantv iha prvaptaye somasya prvaptaye |
1.134.01d rdhv te anu snt manas tihatu jnat |
1.134.01f niyutvat rathen yhi dvane vyo makhasya dvane ||
1.134.02a

mNd?Ntu Tva m/iNdnae? vay/ivNd?vae/=SmTa/[as/> suk?ta A/i*?vae/ gaei?> a/[a A/i*?v>,

1.134.02d

y? a/[a #/rXyE/ d]/< sc?Nt ^/ty?>,

1.134.02f

s/I/cI/na in/yutae? da/vne/ ixy/ %p? uvt $/< ixy?>.

1.134.02a mandantu tv mandino vyav indavo 'smat krsa sukt abhidyavo gobhi kr
abhidyava |
1.134.02d yad dha kr iradhyai daka sacanta taya |
1.134.02f sadhrcn niyuto dvane dhiya upa bruvata dhiya ||
1.134.03a

va/yuyuR?e/ raeih?ta va/yur?/[a va/yU rwe? Aij/ra xu/ir vaeh?v/e vih?a xu/ir vaeh?ve,

1.134.03d

bae?xya/ pur?<ix< ja/r Aa s?s/tIim?v,

1.134.03f

c?]y/ raed?sI vasyae/;s/> v?se vasyae/;s?>.


235

1.134.03a vyur yukte rohit vyur aru vy rathe ajir dhuri vohave vahih dhuri vohave |
1.134.03d pra bodhay purandhi jra sasatm iva |
1.134.03f pra cakaya rodas vsayoasa ravase vsayoasa ||
1.134.04a

tu_y?mu/;as/> zuc?y> pra/vit? /a va? tNvte/ d<su? r/iZm;u? ic/a nVye?;u r/iZm;u?,

1.134.04d

tu_y?< xe/nu> s?b/R"a/ iva/ vsU?in daehte,

1.134.04f

Aj?nyae m/tae? v/][a?_yae id/v Aa v/][a?_y>.

1.134.04a tubhyam usa ucaya parvati bhadr vastr tanvate dasu ramiu citr navyeu
ramiu |
1.134.04d tubhya dhenu sabardugh viv vasni dohate |
1.134.04f ajanayo maruto vakabhyo diva vakabhya ||
1.134.05a

tu_y?< zu/as/> zuc?yStur/{yvae/ mde?;/Ua #?;[Nt u/vR{y/paim?;Nt u/vRi[?,

1.134.05d

Tva< Tsa/rI ds?manae/ g?mIe tKv/vIye?,

1.134.05f

Tv< iv?Sma/v?naTpais/ xmR?[asu/yaR?Tpais/ xmR?[a.

1.134.05a tubhya ukrsa ucayas turayavo madegr iaanta bhurvay apm ianta
bhurvai |
1.134.05d tv tsr dasamno bhagam e takvavye |
1.134.05f tva vivasmd bhuvant psi dharmasuryt psi dharma ||
1.134.06a

Tv< nae? vayve;a/mpU?VyR/> saema?na< w/m> pI/itm?hRis su/tana?< pI/itm?hRis,

1.134.06d

%/tae iv/Tm?tIna< iv/za< v?v/juR;I?[am!,

1.134.06f

iva/ #e? xe/nvae? Aa/izr?< "&/t< ?t Aa/izr?m!.

1.134.06a tva no vyav em aprvya somnm prathama ptim arhasi sutnm ptim arhasi |
1.134.06d uto vihutmatn vi vavarjum |
1.134.06f viv it te dhenavo duhra ira ghta duhrata iram ||

1.135.01a

StI/[ b/ihRp? nae yaih vI/tye? s/he?[ in/yuta? inyuTvte z/itnI?iinRyuTvte,

1.135.01d

tu_y/< ih pU/vRpI?tye de/va de/vay? yeim/re,

1.135.01f

te? su/tasae/ mxu?mNtae AiSwr/Nmda?y/ Tve? AiSwrn!.

1.135.01a stram barhir upa no yhi vtaye sahasrea niyut niyutvate atinbhir niyutvate |
236

1.135.01d tubhya hi prvaptaye dev devya yemire |


1.135.01f pra te sutso madhumanto asthiran madya kratve asthiran ||
1.135.02a

tu_ya/y< saem/> pir?pUtae/ Ai?i Spa/haR vsa?n/> pir/ kaez?m;Rit zu/a vsa?nae A;Rit,

1.135.02d

tva/y< a/g Aa/yu;u/ saemae? de/ve;u? yte,

1.135.02f

vh? vayae in/yutae? yaSm/yujuR?;a/[ae ya?Sm/yu>.

1.135.02a tubhyya soma paripto adribhi sprh vasna pari koam arati ukr vasno arati |
1.135.02d tavyam bhga yuu somo deveu hyate |
1.135.02f vaha vyo niyuto yhy asmayur juo yhy asmayu ||
1.135.03a

Aa nae? in/yui?> z/itnI?irXv/r< s?h/i[I?i/p? yaih vI/tye/ vayae? h/Vyain? vI/tye?,

1.135.03d

tva/y< a/g \/iTvy/> sr?iZm/> sUyeR/ sca?,

1.135.03f

A/Xv/yuRi/Rr?ma[a Ay<st/ vayae? zu/a A?y<st.

1.135.03a no niyudbhi atinbhir adhvara sahasribhir upa yhi vtaye vyo havyni vtaye |
1.135.03d tavyam bhga tviya sarami srye sac |
1.135.03f adhvaryubhir bharam ayasata vyo ukr ayasata ||
1.135.04a

Aa va/< rwae? in/yuTva?Nv]/dv?se/=i ya?<is/ suix?tain vI/tye/ vayae? h/Vyain? vI/tye?,

1.135.04d

ipb?t/< mXvae/ ANx?s> pUvR/pey/< ih va?< ih/tm!,

1.135.04f

vay/va c/Ne[/ rax/sa g?t/imN?/ rax/sa g?tm!.

1.135.04a v ratho niyutvn vakad avase 'bhi praysi sudhitni vtaye vyo havyni vtaye |
1.135.04d pibatam madhvo andhasa prvapeya hi v hitam |
1.135.04f vyav candrea rdhas gatam indra ca rdhas gatam ||
1.135.05a

Aa va/< ixyae? vv&TyurXv/ra~ %pe/mimN?< mm&RjNt va/ijn?ma/zumTy/< n va/ijn?m!,

1.135.05d

te;a?< ipbtmSm/yU Aa nae? gNtim/haeTya,

1.135.05f

#N?vayU su/tana/mi?iyuR/v< mda?y vajda yu/vm!.

1.135.05a v dhiyo vavtyur adhvar upemam indum marmjanta vjinam um atya na


vjinam |
1.135.05d tem pibatam asmay no gantam ihoty |
1.135.05f indravy sutnm adribhir yuvam madya vjad yuvam ||
237

1.135.06a

#/me va/< saema? A/PSva su/ta #/haXv/yuRi/Rr?ma[a Ay<st/ vayae? zu/a A?y<st,

1.135.06d

@/te va?m/_y?s&]t it/r> p/iv?ma/zv?>,

1.135.06f

yu/va/yvae=it/ raema?{y/Vyya/ saema?sae/ ATy/Vyya?.

1.135.06a ime v som apsv sut ihdhvaryubhir bharam ayasata vyo ukr ayasata |
1.135.06d ete vm abhy askata tira pavitram ava |
1.135.06f yuvyavo 'ti romy avyay somso aty avyay ||
1.135.07a

Ait? vayae ss/tae ya?ih/ z?tae/ y/ ava/ vd?it/ t? gCDt< g&/himN? gCDtm!,

1.135.07d

iv sU/n&ta/ d?ze/ rIy?te "&/tma pU/[Rya? in/yuta? yawae AXv/rimN? yawae AXv/rm!.

1.135.07a ati vyo sasato yhi avato yatra grv vadati tatra gacchata gham indra ca gacchatam
|
1.135.07d vi snt dade ryate ghtam pray niyut ytho adhvaram indra ca ytho
adhvaram ||
1.135.08a

Aah/ t?hewe/ mXv/ Aa?it/< ym?/Twmu?p/it?Nt ja/yvae/=Sme te s?Ntu ja/yv?>,

1.135.08d

sa/k< gav/> suv?te/ pCy?te/ yvae/ n te? vay/ %p? dSyiNt xe/nvae/ nap? dSyiNt xe/nv?>.

1.135.08a atrha tad vahethe madhva huti yam avattham upatihanta jyavo 'sme te santu
jyava |
1.135.08d ska gva suvate pacyate yavo na te vya upa dasyanti dhenavo npa dasyanti
dhenava ||
1.135.09a

#/me ye te/ su va?yae ba/ae?jsae/=NtnR/dI te? p/ty?NTyu/][ae/ mih/ ax?Nt %/][?>,

1.135.09d

xNv?i/*e A?na/zvae? jI/rai/dig?raEks>,

1.135.09f

sUyR?Syev r/Zmyae? inR/yNt?vae/ hSt?yaeRinR/yNt?v>.

1.135.09a ime ye te su vyo bhvojaso 'ntar nad te patayanty ukao mahi vrdhanta ukaa |
1.135.09d dhanva cid ye anavo jr cid agiraukasa |
1.135.09f sryasyeva ramayo durniyantavo hastayor durniyantava ||

1.136.01a

su Jye?< inic/ra_ya?< b&/hmae? h/Vy< m/it< ?rta m&/y(a/< Svaid?< m&/y(a?m!,

1.136.01d

ta s/aja? "&/tasu?tI y/}ey?}/ %p?Stuta,


238

1.136.01f

AwE?nae> ]/< n kt?/nax&;e? dev/Tv< nU ic?da/x&;e?.

1.136.01a pra su jyeha nicirbhym bhan namo havyam matim bharat mayadbhy
svdiham mayadbhym |
1.136.01d t samrj ghtsut yaje-yaja upastut |
1.136.01f athaino katra na kuta candhe devatva n cid dhe ||
1.136.02a

Ad?izR ga/tu/rve/ vrI?ysI/ pNwa? \/tSy/ sm?y<St r/iZmi/]u/Rg?Sy r/iZmi?>,

1.136.02d

*u/]< im/Sy/ sad?nmyR/M[ae v?[Sy c,

1.136.02f

Awa? dxate b&/h/KWy<1/? vy? %p/StuTy?< b&/hy?>.

1.136.02a adari gtur urave varyas panth tasya sam ayasta ramibhi cakur bhagasya
ramibhi |
1.136.02d dyukam mitrasya sdanam aryamo varuasya ca |
1.136.02f ath dadhte bhad ukthya1 vaya upastutyam bhad vaya ||
1.136.03a

Jyaeit?:mtI/mid?it< xar/yiT]?it/< Sv?vRtI/ma s?cete id/veid?ve jag&/va<sa? id/veid?ve,

1.136.03d

Jyaeit?:mT]/ma?zate Aaid/Tya danu?n/SptI?,

1.136.03f

im/Styae/vR?[ae yat/y?nae=yR/ma ya?t/y?n>.

1.136.03a jyotimatm aditi dhrayatkiti svarvatm sacete dive-dive jgvs dive-dive |


1.136.03d jyotimat katram te dity dnunas pat |
1.136.03f mitras tayor varuo ytayajjano 'ryam ytayajjana ||
1.136.04a

A/y< im/ay/ v?[ay/ z<t?m/> saemae? UTvv/pane/:va?gae de/vae de/ve:va?g>,

1.136.04d

t< de/vasae? ju;ert/ ive? A/* s/jae;?s>,

1.136.04f

twa? rajana krwae/ ydIm?h/ \ta?vana/ ydIm?he.

1.136.04a ayam mitrya varuya antama somo bhtv avapnev bhago devo devev bhaga |
1.136.04d ta devso juerata vive adya sajoasa |
1.136.04f tath rjn karatho yad maha tvn yad mahe ||
1.136.05a

yae im/ay/ v?[a/yaiv?x/nae?=n/vaR[/< t< pir? patae/ A<h?sae da/a<s/< mtR/m<h?s>,

1.136.05d

tm?yR/mai r?]Ty&jU/yNt/mnu? /tm!,

1.136.05f

%/KwEyR @?nae> pir/U;?it /t< StaemE?ra/U;?it /tm!.


239

1.136.05a yo mitrya varuyvidhaj jano 'narva tam pari pto ahaso dvsam martam
ahasa |
1.136.05d tam aryambhi rakaty jyantam anu vratam |
1.136.05f ukthair ya eno paribhati vrata stomair bhati vratam ||
1.136.06a

nmae? id/ve b&?h/te raed?sI_ya< im/ay? vaec</ v?[ay mI/;e? sum&I/kay? mI/;e?,

1.136.06d

#N?m/imup? Stuih *u/]m?yR/m[/< g?m!,

1.136.06f

JyaeGjIv?Nt> /jya? scemih/ saem?Syae/tI s?cemih.

1.136.06a namo dive bhate rodasbhym mitrya voca varuya mhue sumkya mhue |
1.136.06d indram agnim upa stuhi dyukam aryamaam bhagam |
1.136.06f jyog jvanta prajay sacemahi somasyot sacemahi ||
1.136.07a

^/tI de/vana?< v/yimN?vNtae m<sI/mih/ Svy?zsae m/i?>,

1.136.07c

A/iimR/ae v?[/> zmR? y<s/Ntd?Zyam m/"va?nae v/y< c?.

1.136.07a t devn vayam indravanto masmahi svayaaso marudbhi |


1.136.07c agnir mitro varua arma yasan tad ayma maghavno vaya ca ||

1.137.01a

su/;u/ma ya?t/mi?i/gaeRI?ta mTs/ra #/me saema?sae mTs/ra #/me,

1.137.01d

Aa ra?jana idivSp&zaSm/a g?Nt/mup? n>,

1.137.01f

#/me va?< imav[a/ gva?izr/> saema?> zu/a gva?izr>.

1.137.01a suum ytam adribhir gort matsar ime somso matsar ime |
1.137.01d rjn divispsmatr gantam upa na |
1.137.01f ime vm mitrvaru gavira som ukr gavira ||
1.137.02a

#/m Aa ya?t/imNd?v/> saema?sae/ dXya?izr> su/tasae/ dXya?izr>,

1.137.02d

%/t va?mu/;sae? bu/ix sa/k< sUyR?Sy r/iZmi?>,

1.137.02f

su/tae im/ay/ v?[ay pI/tye/ ca?\R/tay? pI/tye?.

1.137.02a ima ytam indava somso dadhyira sutso dadhyira |


1.137.02d uta vm uaso budhi ska sryasya ramibhi |
1.137.02f suto mitrya varuya ptaye crur tya ptaye ||
1.137.03a

ta< va?< xe/nu< n va?s/rIm/<zu< ?h/NTyi?i/> saem?< h/NTyi?i>,


240

1.137.03d

A/Sm/a g?Nt/mup? nae/=vaRa/ saem?pItye,

1.137.03f

A/y< va?< imav[a/ n&i?> su/t> saem/ Aa pI/tye? su/t>.

1.137.03a t v dhenu na vsarm au duhanty adribhi soma duhanty adribhi |


1.137.03d asmatr gantam upa no 'rvc somaptaye |
1.137.03f aya vm mitrvaru nbhi suta soma ptaye suta ||

1.138.01a

? pU/:[Stu?ivja/tSy? zSyte mih/Tvm?Sy t/vsae/ n t?Ndte Stae/m?Sy/ n t?Ndte,

1.138.01d

AcaR?im su/y/hmNTyU?it< myae/uv?m!,

1.138.01f

iv?Sy/ yae mn? Aayuyu/ve m/oae de/v Aa?yuyu/ve m/o>.

1.138.01a pra-pra pas tuvijtasya asyate mahitvam asya tavaso na tandate stotram asya na
tandate |
1.138.01d arcmi sumnayann aham antytim mayobhuvam |
1.138.01f vivasya yo mana yuyuve makho deva yuyuve makha ||
1.138.02a

ih Tva? pU;ij/r< n yam?in/ Staeme?i> k/{v \/[vae/ ywa/ m&x/ %+ae/ n pI?prae/ m&x?>,

1.138.02d

/ve yva? myae/uv?< de/v< s/Oyay/ mTyR?>,

1.138.02f

A/Smak?ma/;aN*u/in?Skix/ vaje?;u *u/in?Skix.

1.138.02a pra hi tv pann ajira na ymani stomebhi kva avo yath mdha uro na pparo
mdha |
1.138.02d huve yat tv mayobhuva deva sakhyya martya |
1.138.02f asmkam gn dyumninas kdhi vjeu dyumninas kdhi ||
1.138.03a

ySy? te pU;Ns/Oye iv?p/Nyv/> Tva? ic/TsNtae=v?sa buui/r #it/ Tva? buui/re,

1.138.03d

tamnu? Tva/ nvI?ysI in/yut?< ra/y $?mhe,

1.138.03f

Ahe?man %z<s/ srI? v/ vaje?vaje/ srI? v.

1.138.03a yasya te pan sakhye vipanyava kratv cit santo 'vas bubhujrira iti kratv bubhujrire |
1.138.03d tm anu tv navyas niyuta rya mahe |
1.138.03f aheamna uruasa sar bhava vje-vje sar bhava ||
1.138.04a

A/Sya ^/ ;u [/ %p? sa/tye? u/vae=he?manae rir/va~ A?ja vSy/tam?ja,


241

1.138.04d

Aae ;u Tva? vv&tImih/ Staeme?idRSm sa/xui?>,

1.138.04f

n/ih Tva? pU;it/mNy? Aa"&[e/ n te? s/Oym?p/ve.

1.138.04a asy u a upa staye bhuvo 'heamno rariv ajva ravasyatm ajva |
1.138.04d o u tv vavtmahi stomebhir dasma sdhubhi |
1.138.04f nahi tv pann atimanya ghe na te sakhyam apahnuve ||

1.139.01a

AStu/ aE;?q pu/rae A/I ix/ya d?x/ Aa nu tCDxaeR? id/Vy< v&?[Imh #Nva/yU v&?[Imhe,

1.139.01d

y? a/[a iv/vSv?it/ naa? s/<daiy/ nVy?sI,

1.139.01f

Ax/ sU n/ %p? yNtu xI/tyae? de/va~ ACDa/ n xI/ty?>.

1.139.01a astu raua puro agn dhiy dadha nu tac chardho divya vmaha indravy
vmahe |
1.139.01d yad dha kr vivasvati nbh sandyi navyas |
1.139.01f adha pra s na upa yantu dhtayo dev acch na dhtaya ||
1.139.02a

y/ TyiNm?av[av&/tadXya?d/dawe/ An&?t/< Sven? m/Nyuna/ d]?Sy/ Sven? m/Nyuna?,

1.139.02d

yu/vaeir/Twaix/ s/Svp?Zyam ihr/{yy?m!,

1.139.02a yad dha tyan mitrvaruv td adhy dadthe anta svena manyun dakasya svena
manyun |
1.139.02d yuvor itthdhi sadmasv apayma hirayayam |
1.139.02f

xI/i/n mn?sa/ Svei?r/]i/> saem?Sy/ Svei?r/]i?>.

1.139.02f dhbhi cana manas svebhir akabhi somasya svebhir akabhi ||


1.139.03a

yu/va< Staeme?ideRv/yNtae? Ainaa/vy?Nt #v/ aek?ma/yvae? yu/va< h/Vya_ya/3/?yv?>,

1.139.03d

yu/vaeivRa/ Aix/ iy/> p&]? ivvedsa,

1.139.03f

u/;a/yNte? va< p/vyae? ihr/{yye/ rwe? da ihr/{yye?.

1.139.03a yuv stomebhir devayanto avinrvayanta iva lokam yavo yuv havybhy
3yava |
1.139.03d yuvor viv adhi riya pka ca vivavedas |
1.139.03f pruyante vm pavayo hirayaye rathe dasr hirayaye ||
1.139.04a

Ace?it da/ Vyu1/? nak?m&{vwae yu/te? va< rw/yujae/ idiv?i:vXv/Smanae/ idiv?i;u,


242

1.139.04d

Aix? va/< Swam? v/Nxure/ rwe? da ihr/{yye?,

1.139.04f

p/wev/ yNta?vnu/zas?ta/ rjae=?sa/ zas?ta/ rj?>.

1.139.04a aceti dasr vy u1 nkam vatho yujate v rathayujo diviiv adhvasmno diviiu |
1.139.04d adhi v sthma vandhure rathe dasr hirayaye |
1.139.04f patheva yantv anusat rajo 'jas sat raja ||
1.139.05a

zcI?inR> zcIvsU/ idva/ n?< dzSytm!,

1.139.05c

ma va?< ra/itp? ds/Tkda? c/naSma/it> kda? c/n.

1.139.05a acbhir na acvas div nakta daasyatam |


1.139.05c m v rtir upa dasat kad cansmad rti kad cana ||
1.139.06a

v&;?iN v&;/pa[a?s/ #Nd?v #/me su/ta Ai?;utas %/id/Stu_y?< su/tas? %/id?>,

1.139.06d

te Tva? mNdNtu da/vne? m/he ic/ay/ rax?se,

1.139.06f

gI/iRigR?vaRh/ Stv?man/ Aa g?ih sum&I/kae n/ Aa g?ih.

1.139.06a vann indra vapsa indava ime sut adriutsa udbhidas tubhya sutsa udbhida |
1.139.06d te tv mandantu dvane mahe citrya rdhase |
1.139.06f grbhir girvha stavamna gahi sumko na gahi ||
1.139.07a

Aae ;U [ae? Ae z&[uih/ TvmI?i/tae de/ve_yae? vis y/i}ye?_yae/ raj?_yae y/i}ye?_y>,

1.139.07d

y/ Tyami?rae_yae xe/nu< de?va/ Ad?n,

1.139.07f

iv ta< ?e AyR/ma k/tRrI/ sca?~ @/; ta< ve?d me/ sca?.

1.139.07a o o agne uhi tvam ito devebhyo bravasi yajiyebhyo rjabhyo yajiyebhya |
1.139.07d yad dha tym agirobhyo dhenu dev adattana |
1.139.07f vi t duhre aryam kartar sac ea t veda me sac ||
1.139.08a

mae ;u vae? A/Smd/i tain/ paE<Sya/ sna? UvN*u/ain/ maet ja?ir;ur/SmTpu/raet ja?ir;u>,

1.139.08d

y?i/< yu/geyu?ge/ nVy/< "ae;a/dm?TyRm!,

1.139.08f

A/Smasu/ tNm?tae/ y? /r?< idx&/ta y? /r?m!.

1.139.08a mo u vo asmad abhi tni pausy san bhvan dyumnni mota jriur asmat purota
jriu |
243

1.139.08d yad va citra yuge-yuge navya ghod amartyam |


1.139.08f asmsu tan maruto yac ca duara didht yac ca duaram ||
1.139.09a

d/Xy'h? me j/nu;/< pUvaeR/ Ai?ra> i/yme?x/> k{vae/ Ai/mRnu?ivR/Ste me/ pUveR/ mnu?ivR>,

1.139.09d

te;a?< de/ve:vay?itr/Smak/< te;u/ na?y>,

1.139.09f

te;a?< p/den/ ma n?me ig/reNa/I Aa n?me ig/ra.

1.139.09a dadhya ha me januam prvo agir priyamedha kavo atrir manur vidus te me prve
manur vidu |
1.139.09d te devev yatir asmka teu nbhaya |
1.139.09f tem padena mahy name girendrgn name gir ||
1.139.10a

haeta? y]/innae? vNt/ vayR/< b&h/Spit?yRjit ve/n %/]i?> pu/vare?i/]i?>,

1.139.10d

j/g&/_ma /rAa?idz/< aek/me/rx/ Tmna?,

1.139.10f

Axa?rydr/irNda?in su/tu?> pu/ sa?in su/tu?>.

1.139.10a hot yakad vanino vanta vryam bhaspatir yajati vena ukabhi puruvrebhir ukabhi
|
1.139.10d jagbhm dradia lokam adrer adha tman |
1.139.10f adhrayad ararindni sukratu pur sadmni sukratu ||
1.139.11a

ye de?vasae id/Vyeka?dz/ Sw p&?iw/VyamXyeka?dz/ Sw,

1.139.11c

A/Psu/i]tae? mih/nEka?dz/ Sw te de?vasae y/}im/m< ju?;Xvm!.

1.139.11a ye devso divy ekdaa stha pthivym adhy ekdaa stha |


1.139.11c apsukito mahinaikdaa stha te devso yajam ima juadhvam ||

1.140.01a

ve/id/;de? i/yxa?may su/*ute? xa/isim?v/ ?ra/ yaein?m/ye?,

1.140.01c

ve?[ev vasya/ mNm?na/ zuic?< Jyae/tIr?w< zu/v?[ tmae/hn?m!.

1.140.01a vediade priyadhmya sudyute dhsim iva pra bhar yonim agnaye |
1.140.01c vastreeva vsay manman uci jyotratha ukravara tamohanam ||
1.140.02a

A/i i/jNma? i/v&d?m&Jyte s<vTs/re va?v&xe j/GxmI/ pun?>,

1.140.02c

A/NySya/sa ij/ya/ jeNyae/ v&;a/ Ny1/?Nyen? v/innae? m& var/[>.


244

1.140.02a abhi dvijanm trivd annam jyate savatsare vvdhe jagdham puna |
1.140.02c anyasys jihvay jenyo v ny a1nyena vanino ma vraa ||
1.140.03a

k/:[/utaE? veiv/je A?Sy s/i]ta? %/a t?rete A/i ma/tra/ izzu?m!,

1.140.03c

a/caij?< Xv/sy?Nt< t&;u/Cyut/ma saCy/< kp?y/< vxR?n< ip/tu>.

1.140.03a kaprutau vevije asya sakit ubh tarete abhi mtar ium |
1.140.03c prcjihva dhvasayanta tucyutam scya kupaya vardhanam pitu ||
1.140.04a

mu/mu/vae/3/? mn?ve manvSy/te r?"u/v?> k/:[sI?tas ^/ juv?>,

1.140.04c

A/s/m/na A?ij/rasae? r"u/:ydae/ vat?jUta/ %p? yuJyNt Aa/zv?>.

1.140.04a mumukvo3 manave mnavasyate raghudruva kastsa juva |


1.140.04c asaman ajirso raghuyado vtajt upa yujyanta ava ||
1.140.05a

Aad?Sy/ te Xv/sy?Ntae/ v&we?rte k/:[m_v/< mih/ vpR/> kir?t>,

1.140.05c

yTsI?< m/hIm/vin/< ai mm&R?zdi/sNSt/ny/eit/ nan?dt!.

1.140.05a d asya te dhvasayanto vtherate kam abhvam mahi varpa karikrata |


1.140.05c yat sm mahm avanim prbhi marmad abhivasan stanayann eti nnadat ||
1.140.06a

U;/ yae=ix? b/U;u/ n?te/ v&;e?v/ pI?r/_ye?it/ rae?vt!,

1.140.06c

Aae/ja/yma?nSt/Nv? zuMte I/mae n z&a? divxav /g&Ri?>.

1.140.06a bhan na yo 'dhi babhru namnate veva patnr abhy eti roruvat |
1.140.06c ojyamnas tanva ca umbhate bhmo na g davidhva durgbhi ||
1.140.07a

s s/<iStrae? iv/ir/> s< g&?ayit ja/ne/v ja?n/tIinRTy/ Aa z?ye,

1.140.07c

pun?vRxRNte/ Aip? yiNt de/Vy?m/NypR?> ip/ae> k?{vte/ sca?.

1.140.07a sa sastiro viira sa gbhyati jnann eva jnatr nitya aye |


1.140.07c punar vardhante api yanti devyam anyad varpa pitro kvate sac ||
1.140.08a

tm/uv?> ke/iznI/> s< ih re?i/r ^/XvaRSt?SwumR/u;I/> ayve/ pun?>,

1.140.08c

tasa?< j/ra< ?mu/e?it/ nan?d/dsu/< pr?< j/ny?I/vmSt&?tm!.

1.140.08a tam agruva kein sa hi rebhira rdhvs tasthur mamru pryave puna |
1.140.08c ts jarm pramucann eti nnadad asum para janaya jvam asttam ||
245

1.140.09a

A/xI/va/s< pir? ma/tU ir/hh? tuiv/ei/> sTv?iyaRit/ iv y?>,

1.140.09c

vyae/ dx?Tp/te/ reir?h/Tsdanu/ ZyenI? scte vtR/nIrh?.

1.140.09a adhvsam pari mt rihann aha tuvigrebhi satvabhir yti vi jraya |


1.140.09c vayo dadhat padvate rerihat sadnu yen sacate vartanr aha ||
1.140.10a

A/Smak?me m/"v?Tsu dIid/x/ sI?vaNv&;/ae dmU?na>,

1.140.10c

A/vaSya/ izzu?mtIrdIde/vRmeR?v yu/Tsu p?ir/juR?ra[>.

1.140.10a asmkam agne maghavatsu ddihy adha vasvn vabho damn |


1.140.10c avsy iumatr adder varmeva yutsu parijarbhura ||
1.140.11a

#/dm?e/ suix?t/< ixR?ta/dix? i/ya? ic/NmNm?n/> eyae? AStu te,

1.140.11c

ye? zu/< t/Nvae/3/? raec?te/ zuic/ tena/Sm_y?< vnse/ r/ma Tvm!.

1.140.11a idam agne sudhita durdhitd adhi priyd u cin manmana preyo astu te |
1.140.11c yat te ukra tanvo3 rocate uci tensmabhya vanase ratnam tvam ||
1.140.12a

rwa?y/ nav?mu/t nae? g&/hay/ inTya?ira< p/tI?< raSye,

1.140.12c

A/Smak?< vI/ra~ %/t nae? m/"aenae/ jna?~/ ya pa/rya/CDmR/ ya c?.

1.140.12a rathya nvam uta no ghya nityritrm padvat rsy agne |


1.140.12c asmka vr uta no maghono jan ca y prayc charma y ca ||
1.140.13a

A/I nae? A %/Kwimu?guyaR/ *ava/]ama/ isNx?v/ SvgU?taR>,

1.140.13c

gVy/< yVy/< yNtae? dI/"aRhe;/< vr?m/{yae? vrNt.

1.140.13a abh no agna uktham ij jugury dyvkm sindhava ca svagrt |


1.140.13c gavya yavya yanto drghhea varam aruyo varanta ||

1.141.01a

bi/Twa tpu?;e xaiy dzR/t< de/vSy/ gR/> sh?sae/ ytae/ jin?,

1.141.01c

ydI/mup/ r?te/ sax?te m/it\R/tSy/ xena? AnyNt s/ut?>.

1.141.01a ba itth tad vapue dhyi darata devasya bharga sahaso yato jani |
1.141.01c yad m upa hvarate sdhate matir tasya dhen anayanta sasruta ||
1.141.02a

p&/]ae vpu?> iptu/maiTy/ Aa z?ye i/tIy/ma s/iz?vasu ma/t&;u?,


246

1.141.02c

t&/tIy?mSy v&;/Sy? dae/hse/ dz?mit< jnyNt/ yae;?[>.

1.141.02a pko vapu pitumn nitya aye dvityam saptaivsu mtu |


1.141.02c ttyam asya vabhasya dohase daapramati janayanta yoaa ||
1.141.03a

inyRdI?< bu/aNm?ih/;Sy/ vpR?s $za/nas/> zv?sa/ Nt? sU/ry?>,

1.141.03c

ydI/mnu? /idvae/ mXv? Aax/ve guha/ sNt?< mat/ira? mwa/yit?.

1.141.03a nir yad m budhnn mahiasya varpasa nsa avas kranta sraya |
1.141.03c yad m anu pradivo madhva dhave guh santam mtariv mathyati ||
1.141.04a

yiTp/tu> p?r/maI/yte/ pyaR p&/]uxae? vI/xae/ d<su? raehit,

1.141.04c

%/a yd?Sy j/nu;/< yidNv?t/ Aaid*iv?ae Av/[a zuic?>.

1.141.04a pra yat pitu paramn nyate pary pkudho vrudho dasu rohati |
1.141.04c ubh yad asya janua yad invata d id yaviho abhavad gh uci ||
1.141.05a

AaidNma/traiv?z/*aSva zuic/rih?<Syman %ivR/ya iv va?v&xe,

1.141.05c

Anu/ yTpUvaR/ A?hTsna/juvae/ in nVy?sI/:vv?rasu xavte.

1.141.05a d in mtr viad ysv ucir ahisyamna urviy vi vvdhe |


1.141.05c anu yat prv aruhat sanjuvo ni navyasv avarsu dhvate ||
1.141.06a

Aaidaeta?r< v&[te/ idiv?i;u/ g?imv pp&ca/nas? \te,

1.141.06c

de/vaNyTTva? m/Jmna? puu/tae mtR/< z<s<? iv/xa/ veit/ xay?se.

1.141.06a d id dhotra vate diviiu bhagam iva papcnsa jate |


1.141.06c devn yat kratv majman puruuto marta asa vivadh veti dhyase ||
1.141.07a

iv ydSwa?*j/tae vat?caeidtae a/rae n vKva? j/r[a/ Ana?kt>,

1.141.07c

tSy/ pTm?Nd/]u;?> k/:[j?<hs/> zuic?jNmnae/ rj/ Aa Vy?Xvn>.

1.141.07a vi yad asthd yajato vtacodito hvro na vakv jara ankta |


1.141.07c tasya patman dakua kajahasa ucijanmano raja vyadhvana ||
1.141.08a

rwae/ n ya/t> izKv?i> k/tae *ame?ir/;ei?rIyte,

1.141.08c

Aad?Sy/ te k/:[asae? di] sU/ry/> zUr?Syev Tve/;wa?dI;te/ vy?>.

1.141.08a ratho na yta ikvabhi kto dym agebhir aruebhir yate |


247

1.141.08c d asya te kso daki sraya rasyeva tveathd ate vaya ||


1.141.09a

Tvya/ ?e/ v?[ae x&/t?tae im/> za?z/e A?yR/ma su/dan?v>,

1.141.09c

yTsI/mnu/ tu?na iv/wa? iv/ur/ra ne/im> p?ir/Urja?ywa>.

1.141.09a tvay hy agne varuo dhtavrato mitra adre aryam sudnava |


1.141.09c yat sm anu kratun vivath vibhur arn na nemi paribhr ajyath ||
1.141.10a

Tvm?e zzma/nay? suNv/te r?< yiv de/vta?itimNvis,

1.141.10c

t< Tva/ nu nVy?< shsae yuvNv/y< g/< n ka/re m?ihr xImih.

1.141.10a tvam agne aamnya sunvate ratna yaviha devattim invasi |


1.141.10c ta tv nu navya sahaso yuvan vayam bhaga na kre mahiratna dhmahi ||
1.141.11a

A/Sme r/iy< n SvwR/< dmU?ns/< g/< d]/< n p?p&cais x[R/ism!,

1.141.11c

r/ZmI~ir?v/ yae ym?it/ jNm?nI %/e de/vana/< z<s?m&/t Aa c? su/tu?>.

1.141.11a asme rayi na svartha damnasam bhaga daka na papcsi dharasim |


1.141.11c ramr iva yo yamati janman ubhe devn asam ta ca sukratu ||
1.141.12a

%/t n?> su/*aeTma? jI/raae/ haeta? m/N> z&?[v/Nr?w>,

1.141.12c

s nae? ne;/e;?tmE/rmU?rae/=ivaR/m< su?iv/t< vSyae/ ACD?.

1.141.12a uta na sudyotm jrvo hot mandra avac candraratha |


1.141.12c sa no nean neatamair amro 'gnir vma suvita vasyo accha ||
1.141.13a

ASta?Vy/i> izmI?vir/kER> saa?Jyay t/r< dxa?n>,

1.141.13c

A/mI c/ ye m/"va?nae v/y< c/ imh/< n sUrae/ Ait/ in?tNyu>.

1.141.13a astvy agni imvadbhir arkai smrjyya pratara dadhna |


1.141.13c am ca ye maghavno vaya ca miha na sro ati ni atanyu ||

1.142.01a

sim?ae A/ Aa v?h de/va~ A/* y/tu?ce,

1.142.01c

tNtu?< tnu:v pU/Vy su/tsae?may da/zu;e?.

1.142.01a samiddho agna vaha dev adya yatasruce |


1.142.01c tantu tanuva prvya sutasomya due ||
248

1.142.02a

"&/tv?Nt/mup? mais/ mxu?mNt< tnUnpat!,

1.142.02c

y/}< iv?Sy/ mav?t> zzma/nSy? da/zu;?>.

1.142.02a ghtavantam upa msi madhumanta tannapt |


1.142.02c yaja viprasya mvata aamnasya dua ||
1.142.03a

zuic?> pav/kae A?tae/ mXva? y/}< im?im]it,

1.142.03c

nra/z<s/ira id/vae de/vae de/ve;u? y/i}y?>.

1.142.03a uci pvako adbhuto madhv yajam mimikati |


1.142.03c narasas trir divo devo deveu yajiya ||
1.142.04a

$/i/tae A?/ Aa v/heN?< ic/im/h i/ym!,

1.142.04c

#/y< ih Tva? m/itmRmaCDa? suij v/Cyte?.

1.142.04a ito agna vahendra citram iha priyam |


1.142.04c iya hi tv matir mamcch sujihva vacyate ||
1.142.05a

St&/[a/nasae? y/tu?cae b/ihRyR/}e Sv?Xv/re,

1.142.05c

v&/e de/vVy?cStm/imNa?y/ zmR? s/w?>.

1.142.05a stnso yatasruco barhir yaje svadhvare |


1.142.05c vje devavyacastamam indrya arma sapratha ||
1.142.06a

iv ?yNtam&ta/v&x?> /yE de/ve_yae? m/hI>,

1.142.06c

pa/v/kas?> pu/Sp&hae/ arae? de/vIr?s/t?>.

1.142.06a vi rayantm tvdha prayai devebhyo mah |


1.142.06c pvaksa puruspho dvro devr asacata ||
1.142.07a

Aa Nd?mane/ %pa?ke/ nae/;asa? su/pez?sa,

1.142.07c

y/I \/tSy? ma/tra/ sId?ta< b/ihRra su/mt!.

1.142.07a bhandamne upke naktos supeas |


1.142.07c yahv tasya mtar sdatm barhir sumat ||
1.142.08a

m/Nij?a jugu/vR[I/ haeta?ra/ dEVya? k/vI,


249

1.142.08c

y/}< nae? y]taim/m< is/m/* id?iv/Sp&z?m!.

1.142.08a mandrajihv jugurva hotr daivy kav |


1.142.08c yaja no yakatm ima sidhram adya divispam ||
1.142.09a

zuic?deR/ve:vipR?ta/ haea? m/Tsu/ ar?tI,

1.142.09c

#a/ sr?SvtI m/hI b/ihR> sI?dNtu y/i}ya?>.

1.142.09a ucir devev arpit hotr marutsu bhrat |


1.142.09c i sarasvat mah barhi sdantu yajiy ||
1.142.10a

t?Stu/rIp/m?t< pu/ var?< pu/ Tmna?,

1.142.10c

Tva/ pae;a?y/ iv :y?tu ra/ye naa? nae ASm/yu>.

1.142.10a tan nas turpam adbhutam puru vram puru tman |


1.142.10c tva poya vi yatu rye nbh no asmayu ||
1.142.11a

A/v/s&/jup/ Tmna? de/vaNy?i] vnSpte,

1.142.11c

A/ihR/Vya su?;Udit de/vae de/ve;u/ meix?r>.

1.142.11a avasjann upa tman devn yaki vanaspate |


1.142.11c agnir havy sudati devo deveu medhira ||
1.142.12a

pU/;/{vte? m/Tv?te iv/de?vay va/yve?,

1.142.12c

Svaha? gay/ve?pse h/VyimNa?y ktRn.

1.142.12a pavate marutvate vivadevya vyave |


1.142.12c svh gyatravepase havyam indrya kartana ||
1.142.13a

Svaha?kta/Nya g/up? h/Vyain? vI/tye?,

1.142.13c

#Na g?ih u/xI hv/< Tva< h?vNte AXv/re.

1.142.13a svhktny gahy upa havyni vtaye |


1.142.13c indr gahi rudh hava tv havante adhvare ||

1.143.01a

tVy?sI/< nVy?sI xI/itm/ye? va/cae m/it< sh?s> sU/nve? re,

1.143.01c

A/pa< npa/*ae vsu?i> s/h i/yae haeta? p&iw/Vya< NysI?d/iTvy?>.


250

1.143.01a pra tavyas navyas dhtim agnaye vco mati sahasa snave bhare |
1.143.01c ap napd yo vasubhi saha priyo hot pthivy ny asdad tviya ||
1.143.02a

s jay?man> pr/me Vyae?mNya/ivr/ir?vNmat/ir?ne,

1.143.02c

A/Sy Tva? simxa/nSy? m/Jmna/ *ava? zae/ic> p&?iw/vI A?raecyt!.

1.143.02a sa jyamna parame vyomany vir agnir abhavan mtarivane |


1.143.02c asya kratv samidhnasya majman pra dyv oci pthiv arocayat ||
1.143.03a

A/Sy Tve/;a A/jra? A/Sy a/nv?> sus/<z?> su/tI?kSy su/*ut?>,

1.143.03c

aTv?]sae/ ATy/nR isNx?vae/=e re?jNte/ As?sNtae A/jra?>.

1.143.03a asya tve ajar asya bhnava susanda supratkasya sudyuta |


1.143.03c bhtvakaso aty aktur na sindhavo 'gne rejante asasanto ajar ||
1.143.04a

yme?ir/re &g?vae iv/ve?ds/< naa? p&iw/Vya uv?nSy m/Jmna?,

1.143.04c

A/i< t< gI/iRihR?nuih/ Sv Aa dme/ y @kae/ vSvae/ v?[ae/ n raj?it.

1.143.04a yam erire bhgavo vivavedasa nbh pthivy bhuvanasya majman |


1.143.04c agni ta grbhir hinuhi sva dame ya eko vasvo varuo na rjati ||
1.143.05a

n yae vra?y m/ta?imv Sv/n> sene?v s&/a id/Vya ywa/zin?>,

1.143.05c

A/ijRME?iStig/tEr?i/ vR?it yae/xae n zU/Ns vna/ Ny&?te.

1.143.05a na yo varya marutm iva svana seneva s divy yathani |


1.143.05c agnir jambhais tigitair atti bharvati yodho na atrn sa van ny jate ||
1.143.06a

k/ivae? A/i/cw?Sy/ vIrs/su?:k/ivsu?i/> kam?ma/vr?t!,

1.143.06c

cae/d> k/ivu?tu/JyaTsa/tye/ ixy/> zuic?tIk/< tm/ya ix/ya g&?[e.

1.143.06a kuvin no agnir ucathasya vr asad vasu kuvid vasubhi kmam varat |
1.143.06c coda kuvit tutujyt staye dhiya ucipratka tam ay dhiy ge ||
1.143.07a

"&/t?tIk< v \/tSy? xU/;Rd?m/i< im/< n s?imxa/n \?te,

1.143.07c

#Nxa?nae A/ae iv/dwe?;u/ dI*?CDu/v?[aR/mu? nae y<ste/ ixy?m!.

1.143.07a ghtapratka va tasya dhradam agnim mitra na samidhna jate |


1.143.07c indhno akro vidatheu ddyac chukravarm ud u no yasate dhiyam ||
251

1.143.08a

A?yuCD/?yuCDire iz/vei?nR> pa/yui?> paih z/GmE>,

1.143.08c

Ad?Bxei/r?ipteiir/e=in?im;i/> pir? paih nae/ ja>.

1.143.08a aprayucchann aprayucchadbhir agne ivebhir na pyubhi phi agmai |


1.143.08c adabdhebhir adpitebhir ie 'nimiadbhi pari phi no j ||

1.144.01a

@it/ haeta? /tm?Sy ma/yyae/Xva dxa?n/> zuic?pezs/< ixy?m!,

1.144.01c

A/i uc?> mte di][a/v&tae/ ya A?Sy/ xam? w/m< h/ in<s?te.

1.144.01a eti pra hot vratam asya myayordhv dadhna ucipeasa dhiyam |
1.144.01c abhi sruca kramate dakivto y asya dhma prathama ha nisate ||
1.144.02a

A/Im&/tSy? dae/hna? AnU;t/ yaenaE? de/vSy/ sd?ne/ prI?v&ta>,

1.144.02c

A/pamu/pSwe/ iv&?tae/ ydav?s/dx? Sv/xa A?xy/*ai/rIy?te.

1.144.02a abhm tasya dohan anata yonau devasya sadane parvt |


1.144.02c apm upasthe vibhto yad vasad adha svadh adhayad ybhir yate ||
1.144.03a

yuyU?;t/> sv?ysa/ tidpu?> sma/nmwR?< iv/tir?ta im/w>,

1.144.03c

AadI/< gae/ n hVy/> sm/Smda vae/nR r/ZmINsm?y<St/ sar?iw>.

1.144.03a yuyata savayas tad id vapu samnam artha vitaritrat mitha |


1.144.03c d m bhago na havya sam asmad vohur na ramn sam ayasta srathi ||
1.144.04a

ymI/< a sv?ysa sp/yRt?> sma/ne yaena? imwu/na smae?ksa,

1.144.04c

idva/ n n?< pil/tae yuva?jin pu/ cr?/jrae/ manu?;a yu/ga.

1.144.04a yam dv savayas saparyata samne yon mithun samokas |


1.144.04c div na naktam palito yuvjani pur carann ajaro mnu yug ||
1.144.05a

tmI?< ihNviNt xI/tyae/ dz/ izae? de/v< mtaR?s ^/tye? hvamhe,

1.144.05c

xnae/rix? /vt/ Aa s \?{vTyi/j?ivR/yuna/ nva?ixt.

1.144.05a tam hinvanti dhtayo daa vrio devam martsa taye havmahe |
1.144.05c dhanor adhi pravata sa vaty abhivrajadbhir vayun navdhita ||
1.144.06a

Tv< ?e id/VySy/ raj?is/ Tv< paiwR?vSy pzu/pa #?v/ Tmna?,


252

1.144.06c

@nI? t @/te b&?h/tI A?i/iya? ihr/{yyI/ vKv?rI b/ihRra?zate.

1.144.06a tva hy agne divyasya rjasi tvam prthivasya paup iva tman |
1.144.06c en ta ete bhat abhiriy hirayay vakvar barhir te ||
1.144.07a

Ae? ju/;Sv/ it? hyR/ tcae/ mN/ Svxa?v/ \t?jat/ su?tae,

1.144.07c

yae iv/t?> /Ty''is? dzR/tae r/{v> s<?aE iptu/ma~ #?v/ ]y?>.

1.144.07a agne juasva prati harya tad vaco mandra svadhva tajta sukrato |
1.144.07c yo vivata pratya asi darato rava sandau pitum iva kaya ||

1.145.01a

t< p&?CDta/ s j?gama/ s ve?d/ s ic?ik/Tva~ $?yte/ sa NvI?yte,

1.145.01c

tiSm?NsiNt /iz;/StiSm?i/y/> s vaj?Sy/ zv?s> zu/i:m[/Spit?>.

1.145.01a tam pcchat sa jagm sa veda sa cikitv yate s nv yate |


1.145.01c tasmin santi praias tasminn iaya sa vjasya avasa umias pati ||
1.145.02a

timTp&?CDiNt/ n is/mae iv p&?CDit/ Svene?v/ xIrae/ mn?sa/ yd?It!,

1.145.02c

n m&?:yte w/m< nap?r/< vcae/=Sy Tva? scte/ A?ipt>.

1.145.02a tam it pcchanti na simo vi pcchati sveneva dhro manas yad agrabht |
1.145.02c na myate prathama npara vaco 'sya kratv sacate apradpita ||
1.145.03a

tim?CDiNt ju/1/?StmvR?tI/ivRa/Nyek?> z&[v/ca?<is me,

1.145.03c

pu//E/;Sttu?iryR}/sax/nae=iCD?aeit/> izzu/rad?/ s< r?>.

1.145.03a tam id gacchanti juhva1s tam arvatr vivny eka avad vacsi me |
1.145.03c purupraias taturir yajasdhano 'cchidroti iur datta sa rabha ||
1.145.04a

%/p/Sway?< crit/ yTs/mar?t s/*ae ja/tSt?Tsar/ yuJye?i>,

1.145.04c

A/i a/Nt< m&?zte na/N*e? mu/de ydI/< gCD?NTyuz/tIr?ipi/tm!.

1.145.04a upasthya carati yat samrata sadyo jtas tatsra yujyebhi |


1.145.04c abhi vntam mate nndye mude yad gacchanty uatr apihitam ||
1.145.05a

s $?< m&/gae APyae? vn/guRp? Tv/Cyu?p/mSya/< in xa?iy,

1.145.05c

Vy?vI/yuna/ mTyeR?_yae/=iivR/a~ \?t/ici s/Ty>.


253

1.145.05a sa m mgo apyo vanargur upa tvacy upamasy ni dhyi |


1.145.05c vy abravd vayun martyebhyo 'gnir vidv tacid dhi satya ||

1.146.01a

i/mU/xaRn?< s/r?iZm< g&[I/;e=nU?nm/i< ip/ae/pSwe?,

1.146.01c

in/;/m?Sy/ cr?tae u/vSy/ iva? id/vae rae?c/nap?i/va<s?m!.

1.146.01a trimrdhna saptarami ge 'nnam agnim pitror upasthe |


1.146.01c niattam asya carato dhruvasya viv divo rocanpaprivsam ||
1.146.02a

%/]a m/ha~ A/i v?v] @ne A/jr?StSwaiv/t^?it\R/:v>,

1.146.02c

%/VyaR> p/dae in d?xait/ sanaE? ir/hNTyUxae? A/;asae? ASy.

1.146.02a uk mah abhi vavaka ene ajaras tasthv itatir va |


1.146.02c urvy pado ni dadhti snau rihanty dho aruso asya ||
1.146.03a

s/ma/n< v/Tsm/i s/<cr?NtI/ iv:v?Gxe/nU iv c?rt> su/meke?,

1.146.03c

A/n/p/v&/Jya~ AXv?nae/ imma?ne/ iva/Nketa/~ Aix? m/hae dxa?ne.

1.146.03a samna vatsam abhi sacarant vivag dhen vi carata sumeke |


1.146.03c anapavjy adhvano mimne vivn ket adhi maho dadhne ||
1.146.04a

xIra?s> p/d< k/vyae? nyiNt/ nana? /da r]?ma[a Aju/yRm!,

1.146.04c

is;a?sNt/> pyR?pZyNt/ isNxu?ma/ivre?_yae Av/TsUyaeR/ nn!.

1.146.04a dhrsa pada kavayo nayanti nn hd rakam ajuryam |


1.146.04c sisanta pary apayanta sindhum vir ebhyo abhavat sryo nn ||
1.146.05a

id//]e{y/> pir/ kaa?su/ jeNy? $/eNyae? m/hae AaR?y jI/vse?,

1.146.05c

pu//a yd?v/TsUrhE?_yae/ geR?_yae m/"va? iv/d?zRt>.

1.146.05a didkeya pari khsu jenya enyo maho arbhya jvase |


1.146.05c purutr yad abhavat sr ahaibhyo garbhebhyo maghav vivadarata ||

1.147.01a

k/wa te? Ae zu/cy?Nt Aa/yaedR?da/zuvaRj?eirazu;a/[a>,

1.147.01c

%/e yae/ke tn?ye/ dxa?na \/tSy/ sam?/[y?Nt de/va>.

1.147.01a kath te agne ucayanta yor dadur vjebhir u |


254

1.147.01c ubhe yat toke tanaye dadhn tasya sman raayanta dev ||
1.147.02a

baexa? me A/Sy vc?sae yiv/ m<ih?Sy/ &?tSy Svxav>,

1.147.02c

pIy?it Tvae/ Anu? Tvae g&[ait v/Nda?Ste t/Nv?< vNde Ae.

1.147.02a bodh me asya vacaso yaviha mahihasya prabhtasya svadhva |


1.147.02c pyati tvo anu tvo gti vandrus te tanva vande agne ||
1.147.03a

ye pa/yvae? mamte/y< te? Ae/ pZy?Ntae A/Nx< ?ir/tadr?]n!,

1.147.03c

r/r]/ taNsu/ktae? iv/ve?da/ idPs?Nt/ #i/pvae/ nah? deu>.

1.147.03a ye pyavo mmateya te agne payanto andha duritd arakan |


1.147.03c raraka tn sukto vivaved dipsanta id ripavo nha debhu ||
1.147.04a

yae nae? Ae/ Ar?irva~ A"a/yur?ratI/va m/cRy?it /yen?,

1.147.04c

mae? gu/> pun?rStu/ sae A?Sma/ Anu? m&]I t/Nv?< /E>.

1.147.04a yo no agne arariv aghyur artv marcayati dvayena |


1.147.04c mantro guru punar astu so asm anu mka tanva duruktai ||
1.147.05a

%/t va/ y> s?hSy iv/aNmtaeR/ mtR<? m/cRy?it /yen?,

1.147.05c

At?> paih Stvman Stu/vNt/me/ maik?naeR ir/tay? xayI>.

1.147.05a uta v ya sahasya pravidvn marto martam marcayati dvayena |


1.147.05c ata phi stavamna stuvantam agne mkir no duritya dhy ||

1.148.01a

mwI/*dI?< iv/ae ma?t/ira/ haeta?r< iv/aPsu?< iv/de?Vym!,

1.148.01c

in y< d/xumR?nu/:ya?su iv/]u Sv1/?[R ic/< vpu?;e iv/av?m!.

1.148.01a mathd yad vio mtariv hotra vivpsu vivadevyam |


1.148.01c ni ya dadhur manuysu viku sva1r a citra vapue vibhvam ||
1.148.02a

d/da/nim d?dNt/ mNma/ivR?w/< mm/ tSy? cakn!,

1.148.02c

ju/;Nt/ iva?NySy/ kmaeRp?Stuit/< r?ma[Sy ka/rae>.

1.148.02a dadnam in na dadabhanta manmgnir vartham mama tasya ckan |


1.148.02c juanta vivny asya karmopastutim bharamasya kro ||
255

1.148.03a

inTye? ic/u y< sd?ne jg&/e z?iStidRix/re y/i}ya?s>,

1.148.03c

sU n?yNt g&/y?Nt #/ava?sae/ n r/Wyae? rarha/[a>.

1.148.03a nitye cin nu ya sadane jagbhre praastibhir dadhire yajiysa |


1.148.03c pra s nayanta gbhayanta iv avso na rathyo rrah ||
1.148.04a

pu/i[? d/Smae in ir?[ait/ jME/raae?cte/ vn/ Aa iv/ava?,

1.148.04c

Aad?Sy/ vatae/ Anu? vait zae/icrStu/nR zyaR?ms/namnu/ *Un!.

1.148.04a puri dasmo ni riti jambhair d rocate vana vibhv |


1.148.04c d asya vto anu vti ocir astur na arym asanm anu dyn ||
1.148.05a

n y< ir/pvae/ n ir?;/{yvae/ geR/ sNt?< re;/[a re/;y?iNt,

1.148.05c

A/Nxa A?p/Zya n d?i/Oya inTya?s $< e/tarae? Ar]n!.

1.148.05a na ya ripavo na riayavo garbhe santa rea reayanti |


1.148.05c andh apay na dabhann abhikhy nitysa m pretro arakan ||

1.149.01a

m/h> s ra/y @;?te/ pit/dRi/n #/nSy/ vsu?n> p/d Aa,

1.149.01c

%p/ j?Nt/m?yae iv/xit!.

1.149.01a maha sa rya eate patir dann ina inasya vasuna pada |
1.149.01c upa dhrajantam adrayo vidhann it ||
1.149.02a

s yae v&;a? n/ra< n raed?Syae/> vae?i/riSt? jI/vpI?tsgR>,

1.149.02c

y> s?a/[> iz?I/t yaenaE?.

1.149.02a sa yo v nar na rodasyo ravobhir asti jvaptasarga |


1.149.02c pra ya sasra irta yonau ||
1.149.03a

Aa y> pur/< naimR?[I/mdI?de/dTy?> k/ivnR?/Nyae/3/? navaR?,

1.149.03c

sUrae/ n ?/KvaD/taTma?.

1.149.03a ya pura nrmim added atya kavir nabhanyo3 nrv |


1.149.03c sro na rurukv chattm ||
1.149.04a

A/i i/jNma/ I rae?c/nain/ iva/ rja?<is zuzuca/nae A?Swat!,


256

1.149.04c

haeta/ yij?ae A/pa< s/xSwe?.

1.149.04a abhi dvijanm tr rocanni viv rajsi uucno astht |


1.149.04c hot yajiho ap sadhasthe ||
1.149.05a

A/y< s haeta/ yae i/jNma/ iva? d/xe vayaR?i[ v/Sya,

1.149.05c

mtaeR/ yae A?SmE su/tukae? d/daz?.

1.149.05a aya sa hot yo dvijanm viv dadhe vryi ravasy |


1.149.05c marto yo asmai sutuko dada ||

1.150.01a

pu/ Tva? da/aNvae?ce/=irr?e/ tv? iSv/da,

1.150.01c

tae/dSye?v zr/[ Aa m/hSy?.

1.150.01a puru tv dvn voce 'rir agne tava svid |


1.150.01c todasyeva araa mahasya ||
1.150.02a

Vy?in/nSy? x/inn?> hae/;e ic/dr?;>,

1.150.02c

k/da c/n /ijg?tae/ Ade?vyae>.

1.150.02a vy aninasya dhanina prahoe cid ararua |


1.150.02c kad cana prajigato adevayo ||
1.150.03a

s c/Nae iv?/ mTyaeR? m/hae ax?Ntmae id/iv,

1.150.03c

ee? Ae v/nu;?> Syam.

1.150.03a sa candro vipra martyo maho vrdhantamo divi |


1.150.03c pra-pret te agne vanua syma ||

1.151.01a

im/< n y< izMya/ gae;u? g/Vyv?> Sva/Xyae? iv/dwe? A/Psu jIj?nn!,

1.151.01c

Are?jeta/< raed?sI/ paj?sa ig/ra it? i/y< y?j/t< j/nu;a/mv?>.

1.151.01a mitra na ya imy gou gavyava svdhyo vidathe apsu jjanan |


1.151.01c arejet rodas pjas gir prati priya yajata janum ava ||
1.151.02a

y/ Tya?< pumI/hSy? sae/imn/> im/asae/ n d?ix/re Sva/uv?>,


257

1.151.02c

Ax/ tu?< ivdt< ga/tumcR?t %/t u?t< v&;[a p/STya?vt>.

1.151.02a yad dha tyad vm purumhasya somina pra mitrso na dadhire svbhuva |
1.151.02c adha kratu vidata gtum arcata uta ruta va pastyvata ||
1.151.03a

Aa va?< U;iN]/tyae/ jNm/ raed?Syae> /vaCy?< v&;[a/ d]?se m/he,

1.151.03c

ydI?m&/tay/ r?wae/ ydvR?te/ hae?ya/ izMya? vIwae AXv/rm!.

1.151.03a vm bhan kitayo janma rodasyo pravcya va dakase mahe |


1.151.03c yad m tya bharatho yad arvate pra hotray imy vtho adhvaram ||
1.151.04a

sa i]/itr?sur/ ya mih? i/y \ta?vanav&/tma "ae?;wae b&/ht!,

1.151.04c

yu/v< id/vae b&?h/tae d]?ma/uv/< ga< n xu/yuRp? yuawe A/p>.

1.151.04a pra s kitir asura y mahi priya tvnv tam ghoatho bhat |
1.151.04c yuva divo bhato dakam bhuva g na dhury upa yujthe apa ||
1.151.05a

m/hI A? mih/na var?m&{vwae=re/[v/Stuj/ Aa s?Nxe/nv?>,

1.151.05c

Svr?iNt/ ta %?p/rta?it/ sUyR/ma in/uc? %/;s?StKv/vIir?v.

1.151.05a mah atra mahin vram vatho 'reavas tuja sadman dhenava |
1.151.05c svaranti t uparatti sryam nimruca uasas takvavr iva ||
1.151.06a

Aa va?m&/tay? ke/iznI?rnU;t/ im/ y/ v?[ ga/tumcR?w>,

1.151.06c

Av/ Tmna? s&/jt/< ipNv?t/< ixyae? yu/v< iv?Sy/ mNm?naimrJyw>.

1.151.06a vm tya keinr anata mitra yatra varua gtum arcatha |


1.151.06c ava tman sjatam pinvata dhiyo yuva viprasya manmanm irajyatha ||
1.151.07a

yae va?< y/}E> z?zma/nae h/ daz?it k/ivhaeRta/ yj?it mNm/sax?n>,

1.151.07c

%pah/ t< gCD?wae vI/wae A?Xv/rmCDa/ igr?> sum/it< g?NtmSm/yU.

1.151.07a yo v yajai aamno ha dati kavir hot yajati manmasdhana |


1.151.07c upha ta gacchatho vtho adhvaram acch gira sumati gantam asmay ||
1.151.08a

yu/va< y/}E> ?w/ma gaei?rt/ \ta?vana/ mn?sae/ n yu?i;u,

1.151.08c

r?iNt va/< mNm?na s/<yta/ igrae=?Pyta/ mn?sa re/vda?zawe.

1.151.08a yuv yajai pratham gobhir ajata tvn manaso na prayuktiu |


258

1.151.08c bharanti vm manman sayat giro 'dpyat manas revad the ||


1.151.09a

re/vyae? dxawe re/vda?zawe/ nra? ma/yai?ir/t^?it/ maih?nm!,

1.151.09c

n va/< *avae=h?i/naeRt isNx?vae/ n de?v/Tv< p/[yae/ nan?zumR/"m!.

1.151.09a revad vayo dadhthe revad the nar mybhir itati mhinam |
1.151.09c na v dyvo 'habhir nota sindhavo na devatvam paayo nnaur magham ||

1.152.01a

yu/v< va?i[ pIv/sa v?sawe yu/vaeriCD?a/ mNt?vae h/ sgaR?>,

1.152.01c

Ava?itrt/mn&?tain/ iv? \/ten? imav[a scewe.

1.152.01a yuva vastri pvas vasthe yuvor acchidr mantavo ha sarg |


1.152.01c avtiratam antni viva tena mitrvaru sacethe ||
1.152.02a

@/t/n Tvae/ iv ic?ketde;a< s/Tyae m?> kivz/St \"a?van!,

1.152.02c

i/ri?< hiNt/ ctu?ri/ae de?v/indae/ h ?w/ma A?jUyRn!.

1.152.02a etac cana tvo vi ciketad e satyo mantra kaviasta ghvn |


1.152.02c trirari hanti caturarir ugro devanido ha pratham ajryan ||
1.152.03a

A/pade?it w/ma p/tI?na/< kSta?< imav/[a ic?ket,

1.152.03c

gaeR? a/r< ?r/Tya ic?dSy \/t< ipp/TyRn&?t/< in ta?rIt!.

1.152.03a apd eti pratham padvatn kas tad vm mitrvaru ciketa |


1.152.03c garbho bhram bharaty cid asya tam piparty anta ni trt ||
1.152.04a

/yNt/imTpir? ja/r< k/nIna/< pZya?mis/ naep?in/p*?manm!,

1.152.04c

An?vp&G[a/ ivt?ta/ vsa?n< i/y< im/Sy/ v?[Sy/ xam?.

1.152.04a prayantam it pari jra kannm paymasi nopanipadyamnam |


1.152.04c anavapg vitat vasnam priyam mitrasya varuasya dhma ||
1.152.05a

A/n/ae ja/tae A?nI/zurvaR/ kin?dTpty/XvRsa?nu>,

1.152.05c

A/ic/< ? juju;u/yuRva?n/> im/e xam/ v?[e g&/[Nt?>.

1.152.05a anavo jto anabhur arv kanikradat patayad rdhvasnu |


1.152.05c acittam brahma jujuur yuvna pra mitre dhma varue ganta ||
259

1.152.06a

Aa xe/nvae? mamte/ymv?NtIR/iy?< pIpy/NsiSm/Ux?n!,

1.152.06c

ip/Tvae i?]et v/yuna?in iv/ana/saivva?s/id?itmu:yet!.

1.152.06a dhenavo mmateyam avantr brahmapriyam ppayan sasminn dhan |


1.152.06c pitvo bhiketa vayunni vidvn svivsann aditim uruyet ||
1.152.07a

Aa va?< imav[a h/Vyju?i/< nm?sa deva/vv?sa vv&Tyam!,

1.152.07c

A/Smak/< / p&t?nasu sa A/Smak?< v&/iidR/Vya su?pa/ra.

1.152.07a vm mitrvaru havyajui namas devv avas vavtym |


1.152.07c asmkam brahma ptansu sahy asmka vir divy supr ||

1.153.01a

yja?mhe va< m/h> s/jae;a? h/Vyei?imRav[a/ nmae?i>,

1.153.01c

"&/tE"&R?tU/ Ax/ ya?m/Sme A?Xv/yRvae/ n xI/iti/Rr?iNt.

1.153.01a yajmahe vm maha sajo havyebhir mitrvaru namobhi |


1.153.01c ghtair ghtasn adha yad vm asme adhvaryavo na dhtibhir bharanti ||
1.153.02a

Stu?itvaR/< xam/ n yu?i/rya?im imav[a suv&/i>,

1.153.02c

A/ni/ ya?< iv/dwe?;u/ haeta? su/< va?< sU/irv&R?;[a/ivy?]n!.

1.153.02a prastutir v dhma na prayuktir aymi mitrvaru suvkti |


1.153.02c anakti yad v vidatheu hot sumna v srir vav iyakan ||
1.153.03a

pI/pay? xe/nurid?it\R/tay/ jna?y imav[a hiv/dRe,

1.153.03c

ih/naeit/ ya?< iv/dwe? sp/yRNs ra/th?Vyae/ manu?;ae/ n haeta?.

1.153.03a ppya dhenur aditir tya janya mitrvaru havirde |


1.153.03c hinoti yad v vidathe saparyan sa rtahavyo mnuo na hot ||
1.153.04a

%/t va?< iv/]u m*a/SvNxae/ gav/ Aap? pIpyNt de/vI>,

1.153.04c

%/tae nae? A/Sy pU/VyR> pit/dRNvI/t< pa/t< py?s %/iya?ya>.

1.153.04a uta v viku madysv andho gva pa ca ppayanta dev |


1.153.04c uto no asya prvya patir dan vtam ptam payasa usriyy ||

260

1.154.01a

iv:[ae/nuR k?< vI/yaR?i[/ vae?c/< y> paiwR?vain ivm/me rja?<is,

1.154.01c

yae ASk?ay/?r< s/xSw?< ivcma/[e/xae?ga/y>.

1.154.01a vior nu ka vryi pra voca ya prthivni vimame rajsi |


1.154.01c yo askabhyad uttara sadhastha vicakramas tredhorugya ||
1.154.02a

ti:[u? Stvte vI/yeR?[ m&/gae n I/m> k?c/rae ig?ir/a>,

1.154.02c

ySyae/;u? i/;u iv/m?[e:vixi]/yiNt/ uv?nain/ iva?.

1.154.02a pra tad viu stavate vryea mgo na bhma kucaro girih |
1.154.02c yasyoruu triu vikramaev adhikiyanti bhuvanni viv ||
1.154.03a

iv:[?ve zU/;me?tu/ mNm? igir/i]t? %ga/yay/ v&:[e?,

1.154.03c

y #/d< dI/" y?t< s/xSw/mekae? ivm/me i/iirTp/dei?>.

1.154.03a pra viave am etu manma girikita urugyya ve |


1.154.03c ya ida drgham prayata sadhastham eko vimame tribhir it padebhi ||
1.154.04a

ySy/ I pU/[aR mxu?na p/daNy]I?yma[a Sv/xya/ md?iNt,

1.154.04c

y %? i/xatu? p&iw/vImu/t *amekae? da/xar/ uv?nain/ iva?.

1.154.04a yasya tr pr madhun padny akyam svadhay madanti |


1.154.04c ya u tridhtu pthivm uta dym eko ddhra bhuvanni viv ||
1.154.05a

td?Sy i/ym/i pawae? AZya/< nrae/ y? dev/yvae/ md?iNt,

1.154.05c

%///mSy/ s ih bNxu?ir/Twa iv:[ae?> p/de p?r/me mXv/ %Ts?>.

1.154.05a tad asya priyam abhi ptho ay naro yatra devayavo madanti |
1.154.05c urukramasya sa hi bandhur itth vio pade parame madhva utsa ||
1.154.06a

ta va/< vaStU?NyuZmis/ gm?XyE/ y/ gavae/ Uir?z&a A/yas?>,

1.154.06c

Aah/ t?ga/ySy/ v&:[?> pr/m< p/dmv? ait/ Uir?.

1.154.06a t v vstny umasi gamadhyai yatra gvo bhrig aysa |


1.154.06c atrha tad urugyasya va paramam padam ava bhti bhri ||

1.155.01a

v/> paNt/mNx?sae ixyay/te m/he zUra?y/ iv:[?ve cacRt,


261

1.155.01c

ya sanu?in/ pvR?tana/mda?_ya m/hSt/Swtu/rvR?tev sa/xuna?.

1.155.01a pra va pntam andhaso dhiyyate mahe rya viave crcata |


1.155.01c y snuni parvatnm adbhy mahas tasthatur arvateva sdhun ||
1.155.02a

Tve/;im/Twa s/mr?[/< izmI?vtae/irNa?iv:[U sut/pa va?mu:yit,

1.155.02c

ya mTyaR?y itxI/yma?n/imTk/zanae/rStu?rs/namu?/:yw?>.

1.155.02a tveam itth samaraa imvator indrvi sutap vm uruyati |


1.155.02c y martyya pratidhyamnam it knor astur asanm uruyatha ||
1.155.03a

ta $?< vxRiNt/ m?Sy/ paE<Sy/< in ma/tra? nyit/ ret?se u/je,

1.155.03c

dxa?it pu/ae=v?r/< pr?< ip/tunaRm? t&/tIy/mix? raec/ne id/v>.

1.155.03a t vardhanti mahy asya pausya ni mtar nayati retase bhuje |


1.155.03c dadhti putro 'varam param pitur nma ttyam adhi rocane diva ||
1.155.04a

t/idd?Sy/ paE<Sy?< g&[ImsI/nSy? a/tur?v&/kSy? mI/;?>,

1.155.04c

y> paiwR?vain i/iiriga?mi/ im?aega/yay? jI/vse?.

1.155.04a tat-tad id asya pausya gmasnasya trtur avkasya mhua |


1.155.04c ya prthivni tribhir id vigmabhir uru kramiorugyya jvase ||
1.155.05a

e #d?Sy/ m?[e Sv/Rzae?=i/Oyay/ mTyaeR? ur{yit,

1.155.05c

t&/tIy?mSy/ nik/ra d?x;Rit/ vy?/n p/ty?Nt> pt/i[?>.

1.155.05a dve id asya kramae svardo 'bhikhyya martyo bhurayati |


1.155.05c ttyam asya nakir dadharati vaya cana patayanta patatria ||
1.155.06a

c/tuiR?> sa/k< n?v/it< c/ nam?i/< n v&/< VytI?~rvIivpt!,

1.155.06c

b&/hCD?rIrae iv/imma?n/ \Kv?i/yuRvak?mar/> Tye?Tyah/vm!.

1.155.06a caturbhi ska navati ca nmabhi cakra na vtta vyatr avvipat |


1.155.06c bhaccharro vimimna kvabhir yuvkumra praty ety havam ||

1.156.01a

va? im/ae n zeVyae? "&/tasu?it/ivRU?t*u @v/ya %? s/wa?>,

1.156.01c

Axa? te iv:[ae iv/;a? ic/dXyR/ Staemae? y/}/ raXyae? h/iv:m?ta.


262

1.156.01a bhav mitro na evyo ghtsutir vibhtadyumna evay u saprath |


1.156.01c adh te vio vidu cid ardhya stomo yaja ca rdhyo havimat ||
1.156.02a

y> pU/VyaRy? ve/xse/ nvI?yse su/ma?nye/ iv:[?ve/ dda?zit,

1.156.02c

yae ja/tm?Sy mh/tae mih/ v/Tse/ vae?i/yuRJy?< icd/_y?st!.

1.156.02a ya prvyya vedhase navyase sumajjnaye viave dadati |


1.156.02c yo jtam asya mahato mahi bravat sed u ravobhir yujya cid abhy asat ||
1.156.03a

tmu? Staetar> pU/Vy ywa? iv/d \/tSy/ gR<? j/nu;a? ipptRn,

1.156.03c

AaSy? ja/nNtae/ nam? icivn m/hSte? iv:[ae sum/it< ?jamhe.

1.156.03a tam u stotra prvya yath vida tasya garbha janu pipartana |
1.156.03c sya jnanto nma cid vivaktana mahas te vio sumatim bhajmahe ||
1.156.04a

tm?Sy/ raja/ v?[/Stm/ina/ tu?< scNt/ ma?tSy ve/xs?>,

1.156.04c

da/xar/ d]?mu/mm?h/ivRd?< /j< c/ iv:[u/> sio?va~ Apae[uR/te.

1.156.04a tam asya rj varuas tam avin kratu sacanta mrutasya vedhasa |
1.156.04c ddhra dakam uttamam aharvida vraja ca viu sakhiv aporute ||
1.156.05a

Aa yae iv/vay? s/cwa?y/ dEVy/ #Na?y/ iv:[u?> su/kte? su/k?r>,

1.156.05c

ve/xa A?ijNviT;x/Sw AayR?m&/tSy? a/ge yj?man/ma?jt!.

1.156.05a yo vivya sacathya daivya indrya viu sukte sukttara |


1.156.05c vedh ajinvat triadhastha ryam tasya bhge yajamnam bhajat ||

1.157.01a

Abae?Xy/iJmR %de?it/ sUyaeR/ Vyu1/?;a/Na m/a?vae A/icR;a?,

1.157.01c

Aayu?]atam/ina/ yat?ve/ rw/< asa?vIe/v> s?iv/ta jg/Tp&w?k.

1.157.01a abodhy agnir jma ud eti sryo vy u1 candr mahy vo arci |


1.157.01c yuktm avin ytave ratham prsvd deva savit jagat pthak ||
1.157.02a

y*u/awe/ v&;?[mina/ rw?< "&/ten? nae/ mxu?na ]/mu?]tm!,

1.157.02c

A/Smak/< / p&t?nasu ijNvt< v/y< xna/ zUr?sata jemih.

1.157.02a yad yujthe vaam avin ratha ghtena no madhun katram ukatam |
1.157.02c asmkam brahma ptansu jinvata vaya dhan rast bhajemahi ||
263

1.157.03a

A/vaRi'?c/ae m?xu/vah?nae/ rwae? jI/raae? A/inae?yaRtu/ suu?t>,

1.157.03c

i/v/Nxu/rae m/"va? iv/saE?g/> z< n/ Aa v?]id/pde/ ctu?:pde.

1.157.03a arv tricakro madhuvhano ratho jrvo avinor ytu suuta |


1.157.03c trivandhuro maghav vivasaubhaga a na vakad dvipade catupade ||
1.157.04a

Aa n/ ^jR?< vhtmina yu/v< mxu?mTya n/> kz?ya imim]tm!,

1.157.04c

ayu/Stair?/< nI rpa?<is m&]t/< sex?t/< e;ae/ v?t< sca/uva?.

1.157.04a na rja vahatam avin yuvam madhumaty na kaay mimikatam |


1.157.04c pryus tria n rapsi mkata sedhata dveo bhavata sacbhuv ||
1.157.05a

yu/v< h/ gR/< jg?tI;u xTwae yu/v< ive?;u/ uv?ne:v/Nt>,

1.157.05c

yu/vm/i< c? v&;[av/p/ vn/SptI?~rina/vEr?yewam!.

1.157.05a yuva ha garbha jagatu dhattho yuva viveu bhuvanev anta |


1.157.05c yuvam agni ca vav apa ca vanaspatr avinv airayethm ||
1.157.06a

yu/v< h? Swae i/;ja? e;/jei/rwae? h Swae r/Wya/3?/ raWye?i>,

1.157.06c

Awae? h ]/mix? xTw %a/ yae va?< h/iv:ma/Nmn?sa d/daz?.

1.157.06a yuva ha stho bhiaj bheajebhir atho ha stho rathy3 rthyebhi |


1.157.06c atho ha katram adhi dhattha ugr yo v havimn manas dada ||

1.158.01a

vsU? /a pu?/mNtU? v&/xNta? dz/Syt?< nae v&;[av/iaE?,

1.158.01c

da? h/ yeK[? AaEc/Wyae va/< yTs/awe/ Ak?vai/tI.

1.158.01a vas rudr purumant vdhant daasyata no vav abhiau |


1.158.01c dasr ha yad reka aucathyo vm pra yat sasrthe akavbhir t ||
1.158.02a

kae va?< dazTsum/tye? icd/SyE vsU/ yew/e nm?sa p/de gae>,

1.158.02c

ij/g&/tm/Sme re/vtI/> pur?<xI> kam/e[?ev/ mn?sa/ cr?Nta.

1.158.02a ko v dat sumataye cid asyai vas yad dhethe namas pade go |
1.158.02c jigtam asme revat purandh kmapreeva manas carant ||
1.158.03a

yu/ae h/ ya?< taE/(ay? pe/ivR mXye/ A[R?sae/ xaiy? p/>,


264

1.158.03c

%p? va/mv?> zr/[< g?mey/< zUrae/ naJm? p/ty?i/revE?>.

1.158.03a yukto ha yad v taugryya perur vi madhye araso dhyi pajra |


1.158.03c upa vm ava araa gameya ro njma patayadbhir evai ||
1.158.04a

%p?StuitraEc/Wymu?:ye/Nma maim/me p?t/i[I/ iv ?Gxam!,

1.158.04c

ma mamexae/ dz?tyi/tae xa/K ya?< b/STmin/ oad?it/ ]am!.

1.158.04a upastutir aucathyam uruyen m mm ime patatri vi dugdhm |


1.158.04c m mm edho daataya cito dhk pra yad vm baddhas tmani khdati km ||
1.158.05a

n ma? gr/*ae? ma/t&t?ma da/sa ydI/< sus?muBxm/vaxu?>,

1.158.05c

izrae/ yd?Sy Et/nae iv/t]?TSv/y< da/s %rae/ A<sa/vip? Gx.

1.158.05a na m garan nadyo mttam ds yad susamubdham avdhu |


1.158.05c iro yad asya traitano vitakat svaya dsa uro asv api gdha ||
1.158.06a

dI/"Rt?ma mamte/yae ju?ju/vaRNd?z/me yu/ge,

1.158.06c

A/pamwR?< y/tIna?< /a ?vit/ sar?iw>.

1.158.06a drghatam mmateyo jujurvn daame yuge |


1.158.06c apm artha yatnm brahm bhavati srathi ||

1.159.01a

*ava? y/}E> p&?iw/vI \?ta/v&xa? m/hI Stu?;e iv/dwe?;u/ ce?tsa,

1.159.01c

de/vei/yeR de/vpu?e su/d<s?se/Twa ix/ya vayaR?i[ /U;?t>.

1.159.01a pra dyv yajai pthiv tvdh mah stue vidatheu pracetas |
1.159.01c devebhir ye devaputre sudasasetth dhiy vryi prabhata ||
1.159.02a

%/t m?Nye ip/tur/hae/ mnae? ma/tumRih/ Svt?v/StvI?mi>,

1.159.02c

su/ret?sa ip/tra/ Um? ctu/ /jaya? A/m&t/< vrI?mi>.

1.159.02a uta manye pitur adruho mano mtur mahi svatavas tad dhavmabhi |
1.159.02c suretas pitar bhma cakratur uru prajy amta varmabhi ||
1.159.03a

te sU/nv/> Svp?s> su/d<s?sae m/hI j?}umaR/tra? pU/vRic?ye,

1.159.03c

Swa/tu? s/Ty< jg?t/ xmR?i[ pu/Sy? paw> p/dm?yaivn>.


265

1.159.03a te snava svapasa sudasaso mah jajur mtar prvacittaye |


1.159.03c sthtu ca satya jagata ca dharmai putrasya ptha padam advayvina ||
1.159.04a

te ma/iynae? mimre su/ce?tsae ja/mI syae?nI imwu/na smae?ksa,

1.159.04c

nVy?<nVy/< tNtu/ma t?Nvte id/iv s?mu/e A/Nt> k/vy?> sudI/ty?>.

1.159.04a te myino mamire supracetaso jm sayon mithun samokas |


1.159.04c navya-navya tantum tanvate divi samudre anta kavaya sudtaya ||
1.159.05a

taxae? A/* s?iv/tuvRre?{y< v/y< de/vSy? s/ve m?namhe,

1.159.05c

A/Sm_y?< *avap&iwvI suce/tuna? r/iy< x?/< vsu?mNt< zt/iGvn?m!.

1.159.05a tad rdho adya savitur vareya vaya devasya prasave manmahe |
1.159.05c asmabhya dyvpthiv sucetun rayi dhatta vasumanta atagvinam ||

1.160.01a

te ih *ava?p&iw/vI iv/z?Muv \/tav?rI/ rj?sae xar/yTk?vI,

1.160.01c

su/jNm?nI ix/;[e? A/NtrI?yte de/vae de/vI xmR?[a/ sUyR/> zuic?>.

1.160.01a te hi dyvpthiv vivaambhuva tvar rajaso dhrayatkav |


1.160.01c sujanman dhiae antar yate devo dev dharma srya uci ||
1.160.02a

%//Vyc?sa m/ihnI? As/ta? ip/ta ma/ta c/ uv?nain r]t>,

1.160.02c

su/x&?me vpu/:ye/3/? n raed?sI ip/ta yTsI?m/i /pErva?syt!.

1.160.02a uruvyacas mahin asacat pit mt ca bhuvanni rakata |


1.160.02c sudhame vapuye3 na rodas pit yat sm abhi rpair avsayat ||
1.160.03a

s vi?> pu/> ip/ae> p/iv?vaNpu/nait/ xIrae/ uv?nain ma/yya?,

1.160.03c

xe/nu< c/ p&i?< v&;/< su/ret?s< iv/aha? zu/< pyae? ASy ]t.

1.160.03a sa vahni putra pitro pavitravn punti dhro bhuvanni myay |


1.160.03c dhenu ca pni vabha suretasa vivh ukram payo asya dukata ||
1.160.04a

A/y< de/vana?m/psa?m/pSt?mae/ yae j/jan/ raed?sI iv/z?Muva,

1.160.04c

iv yae m/me rj?sI sutU/yya/jre?i/ SkM?nei/> sma?n&ce.

1.160.04a aya devnm apasm apastamo yo jajna rodas vivaambhuv |


1.160.04c vi yo mame rajas sukratyayjarebhi skambhanebhi sam nce ||
266

1.160.05a

te nae? g&[a/ne m?ihnI/ mih/ v?> ]/< *a?vap&iwvI xaswae b&/ht!,

1.160.05c

yena/i k/ISt/tna?m iv/ha? p/naYy/maejae? A/Sme sim?Nvtm!.

1.160.05a te no gne mahin mahi rava katra dyvpthiv dhsatho bhat |


1.160.05c yenbhi ks tatanma vivah panyyam ojo asme sam invatam ||

1.161.01a

ikmu/ e/> ik< yiv?ae n/ Aaj?g/iNkmI?yte /Ty<1?/ k*?ic/m,

1.161.01c

n in?iNdm cm/s< yae m?hak/lae=e? at/R[/ #/itmU?idm.

1.161.01a kim u reha ki yaviho na jagan kim yate dtya1 kad yad cima |
1.161.01c na nindima camasa yo mahkulo 'gne bhrtar drua id bhtim dima ||
1.161.02a

@k?< cm/s< c/tur?> k[aetn/ tae? de/va A?uv/Nt/ Aag?mm!,

1.161.02c

saEx?Nvna/ y*e/va k?ir/:yw? sa/k< de/vEyR/i}ya?sae iv:yw.

1.161.02a eka camasa catura kotana tad vo dev abruvan tad va gamam |
1.161.02c saudhanvan yady ev kariyatha ska devair yajiyso bhaviyatha ||
1.161.03a

A/i< /t< it/ yd?vIt/na/> kTvaeR/ rw? %/teh kTvR?>,

1.161.03c

xe/nu> kTvaR? yuv/za kTvaR/ a tain? at/rnu? v> k/TVyem?is.

1.161.03a agni dtam prati yad abravtanva kartvo ratha uteha kartva |
1.161.03c dhenu kartv yuva kartv dv tni bhrtar anu va ktvy emasi ||
1.161.04a

c/k/va<s? \v/Std?p&CDt/ Kved?U/*> Sy /tae n/ Aaj?gn!,

1.161.04c

y/davaOy?m/sa/tur?> k/tanaidva/ aSv/NtNyaR?nje.

1.161.04a cakvsa bhavas tad apcchata kved abhd ya sya dto na jagan |
1.161.04c yadvkhyac camas catura ktn d it tva gnsv antar ny naje ||
1.161.05a

hna?mEna/~ #it/ Tva/ yd?vIm/s< ye de?v/pan/min?iNd;u>,

1.161.05c

A/Nya nama?in k{vte su/te sca?~ A/NyEre?naNk/Nya/3/? nam?i Sprt!.

1.161.05a hanmain iti tva yad abravc camasa ye devapnam anindiu |


1.161.05c any nmni kvate sute sac anyair enn kany3 nmabhi sparat ||
1.161.06a

#Nae/ hrI? yuyu/je A/ina/ rw/< b&h/Spit?ivR/?pa/mupa?jt,


267

1.161.06c

\/uivR_va/ vajae? de/va~ A?gCDt/ Svp?sae y/i}y?< a/gmE?tn.

1.161.06a indro har yuyuje avin ratham bhaspatir vivarpm upjata |


1.161.06c bhur vibhv vjo dev agacchata svapaso yajiyam bhgam aitana ||
1.161.07a

inmR?[ae/ gam?ir[It xI/iti/yaR jr?Nta yuv/za tak?[aetn,

1.161.07c

saEx?Nvna/ Aa/d?mt]t yu/va rw/mup? de/va~ A?yatn.

1.161.07a ni carmao gm arita dhtibhir y jarant yuva tkotana |


1.161.07c saudhanvan avd avam atakata yuktv ratham upa dev aytana ||
1.161.08a

#/dmu?d/k< ip?b/teTy?vItne/d< va? "a ipbta mu/nej?nm!,

1.161.08c

saEx?Nvna/ yid/ tev/ hyR?w t&/tIye? "a/ sv?ne madyaXvE.

1.161.08a idam udakam pibatety abravtaneda v gh pibat mujanejanam |


1.161.08c saudhanvan yadi tan neva haryatha ttye gh savane mdaydhvai ||
1.161.09a

Aapae/ Uiy?a/ #Tyekae? AvId/iURiy?/ #Ty/Nyae A?vIt!,

1.161.09c

v/x/yRNtI?< b/_y/> Ekae? AvI/ta vd?Ntm/sa~ A?ip<zt.

1.161.09a po bhyih ity eko abravd agnir bhyiha ity anyo abravt |
1.161.09c vadharyantm bahubhya praiko abravd t vadanta camas apiata ||
1.161.10a

ae/[amek? %d/k< gamva?jit ma/<smek?> ip<zit sU/nya&?tm!,

1.161.10c

Aa in/uc/> zk/dekae/ Apa?r/iTk< iSv?Tpu/e_y?> ip/tra/ %pa?vtu>.

1.161.10a rom eka udaka gm avjati msam eka piati snaybhtam |


1.161.10c nimruca akd eko apbharat ki svit putrebhya pitar upvatu ||
1.161.11a

%/TSv?Sma Ak[aetna/ t&[?< in/vTSv/p> Sv?p/Syya? nr>,

1.161.11c

Agae?Sy/ yds?Stna g&/he td/*edm&?vae/ nanu? gCDw.

1.161.11a udvatsv asm akotan ta nivatsv apa svapasyay nara |


1.161.11c agohyasya yad asastan ghe tad adyedam bhavo nnu gacchatha ||
1.161.12a

s/MmILy/ yv?na p/yRs?pRt/ Kv? iSva/Tya ip/tra? v Aastu>,

1.161.12c

Az?pt/ y> k/r?< v Aad/de y> a?vI/Tae tSma? AvItn.

1.161.12a sammlya yad bhuvan paryasarpata kva svit tty pitar va satu |
268

1.161.12c aapata ya karasna va dade ya prbravt pro tasm abravtana ||


1.161.13a

su/;u/Pva<s? \v/Std?p&CD/tagae?/ k #/d< nae? AbUbuxt!,

1.161.13c

an?< b/Stae bae?xiy/tar?mvITs<vTs/r #/dm/*a Vy?Oyt.

1.161.13a suupvsa bhavas tad apcchatgohya ka ida no abbudhat |


1.161.13c vnam basto bodhayitram abravt savatsara idam ady vy akhyata ||
1.161.14a

id/va ya?iNt m/tae/ UMya/ir/y< vatae? A/Ntir?]e[ yait,

1.161.14c

A/iyaR?it/ v?[> smu/EyuR/:ma~ #/CDNt?> zvsae npat>.

1.161.14a div ynti maruto bhmygnir aya vto antarikea yti |


1.161.14c adbhir yti varua samudrair yum icchanta avaso napta ||

1.162.01a

ma nae? im/ae v?[ae AyR/mayuirN? \u/]a m/t/> pir? Oyn!,

1.162.01c

ya/ijnae? de/vja?tSy/ se?> v/yamae? iv/dwe? vI/yaR?i[.

1.162.01a m no mitro varuo aryamyur indra bhuk maruta pari khyan |


1.162.01c yad vjino devajtasya sapte pravakymo vidathe vryi ||
1.162.02a

yi/i[Rja/ reK[?sa/ av&?tSy ra/it< g&?I/ta< mu?o/tae ny?iNt,

1.162.02c

sua?'/jae meMy?i/?p #NapU/:[ae> i/ymPye?it/ paw?>.

1.162.02a yan nirij rekas prvtasya rti gbhtm mukhato nayanti |


1.162.02c supr ajo memyad vivarpa indrpo priyam apy eti ptha ||
1.162.03a

@/; CDag?> pu/rae Ae?n va/ijna? pU/:[ae a/gae nI?yte iv/de?Vy>,

1.162.03c

A/i/iy/< yTpu?rae/az/mvR?ta/ Tvede?n< saEv/say? ijNvit.

1.162.03a ea cchga puro avena vjin po bhgo nyate vivadevya |


1.162.03c abhipriya yat puroam arvat tvaed ena sauravasya jinvati ||
1.162.04a

y?iv/:y?m&tu/zae de?v/yan/< imaRnu?;a/> pyR/< ny?iNt,

1.162.04c

Aa? pU/:[> ?w/mae a/g @?it y/}< de/ve_y?> itve/dy?/j>.

1.162.04a yad dhaviyam tuo devayna trir mnu pary ava nayanti |
1.162.04c atr pa prathamo bhga eti yaja devebhya prativedayann aja ||
269

1.162.05a

haeta?Xv/yuRrav?ya Aiim/Nxae a?va/ %/t z<Sta/ suiv?>,

1.162.05c

ten? y/}en/ Sv?r<kten/ SvEe?n v/][a/ Aa p&?[Xvm!.

1.162.05a hotdhvaryur vay agnimindho grvagrbha uta ast suvipra |


1.162.05c tena yajena svaraktena svaiena vaka padhvam ||
1.162.06a

yU/p//Ska %/t ye yU?pva/ha/;al/< ye A?yU/pay/ t]?it,

1.162.06c

ye cavR?te/ pc?n< s/Mr?NTyu/tae te;a?m/igU?itRnR #Nvtu.

1.162.06a ypavrask uta ye ypavh cala ye avaypya takati |


1.162.06c ye crvate pacana sambharanty uto tem abhigrtir na invatu ||
1.162.07a

%p/ aga?Tsu/mNme?=xaiy/ mNm? de/vana/maza/ %p? vI/tp&?>,

1.162.07c

ANve?n/< iva/ \;?yae mdiNt de/vana?< pu/e c?kma su/bNxu?m!.

1.162.07a upa prgt suman me 'dhyi manma devnm upa vtapha |


1.162.07c anv ena vipr ayo madanti devnm pue cakm subandhum ||
1.162.08a

ya/ijnae/ dam? s/<dan/mvR?tae/ ya zI?;R/{ya? rz/na ru?rSy,

1.162.08c

ya? "aSy/ &?tma/Sye/3/? t&[/< svaR/ ta te/ Aip? de/ve:v?Stu.

1.162.08a yad vjino dma sandnam arvato y ray raan rajjur asya |
1.162.08c yad v ghsya prabhtam sye3 ta sarv t te api devev astu ||
1.162.09a

yd?Sy /iv;ae/ mi]/kaz/ ya/ SvraE/ Svix?taE ir/miSt?,

1.162.09c

ySt?yae> zim/tuyR/oe;u/ svaR/ ta te/ Aip? de/ve:v?Stu.

1.162.09a yad avasya kravio makika yad v svarau svadhitau riptam asti |
1.162.09c yad dhastayo amitur yan nakheu sarv t te api devev astu ||
1.162.10a

yv?Xymu/dr?Syap/vait/ y Aa/mSy? /iv;ae? g/Nxae AiSt?,

1.162.10c

su/k/ta tCD?im/tar?> k{vNtU/t mex?< z&t/pak?< pcNtu.

1.162.10a yad vadhyam udarasypavti ya masya kravio gandho asti |


1.162.10c sukt tac chamitra kvantta medha tapkam pacantu ||
1.162.11a

ye/ gaa?d/ina? p/Cyma?nad/i zUl/< inh?tSyav/xav?it,


270

1.162.11c

ma tMya/ma i?;/Nma t&[e?;u de/ve_y/St/z(ae? ra/tm?Stu.

1.162.11a yat te gtrd agnin pacyamnd abhi la nihatasyvadhvati |


1.162.11c m tad bhmym rian m teu devebhyas tad uadbhyo rtam astu ||
1.162.12a

ye va/ijn?< pir/pZy?iNt p/Kv< y $?ma/> su?r/iinRhR/reit?,

1.162.12c

ye cavR?tae ma<si/]amu/pas?t %/tae te;a?m/igU?itRnR #Nvtu.

1.162.12a ye vjinam paripayanti pakva ya m hu surabhir nir hareti |


1.162.12c ye crvato msabhikm upsata uto tem abhigrtir na invatu ||
1.162.13a

yI]?[< ma/~Spc?Nya %/oaya/ ya paa?i[ yU/:[ Aa/sec?nain,

1.162.13c

^/:m/{ya?ip/xana? c/[am/a> sU/na> pir? U;/NTy?m!.

1.162.13a yan nkaam mspacany ukhy y ptri ya secanni |


1.162.13c maypidhn carm ak sn pari bhanty avam ||
1.162.14a

in/m?[< in/;d?n< iv/vtR?n/< y/ pfbI?z/mvR?t>,

1.162.14c

y? p/paE y? "a/is< j/"as/ svaR/ ta te/ Aip? de/ve:v?Stu.

1.162.14a nikramaa niadana vivartana yac ca pabam arvata |


1.162.14c yac ca papau yac ca ghsi jaghsa sarv t te api devev astu ||
1.162.15a

ma Tva/iXvR?nyI/mg?iNx/maeRoa aj?NTy/i iv?/ ji?>,

1.162.15c

#/< vI/tm/igU?tR/< v;?qkt/< t< de/vas/> it? g&_[/NTy?m!.

1.162.15a m tvgnir dhvanayd dhmagandhir mokh bhrjanty abhi vikta jaghri |


1.162.15c ia vtam abhigrta vaakta ta devsa prati gbhanty avam ||
1.162.16a

yda?y/ vas? %pSt&/[NTy?xIva/s< ya ihr?{yaNySmE,

1.162.16c

s/<dan/mvR?Nt/< pfbI?z< i/ya de/ve:va ya?myiNt.

1.162.16a yad avya vsa upastanty adhvsa y hirayny asmai |


1.162.16c sandnam arvantam pabam priy devev ymayanti ||
1.162.17a

ye? sa/de mh?sa/ zUk?tSy/ pa:{yaR? va/ kz?ya va tu/taed?,

1.162.17c

u/cev/ ta h/iv;ae? AXv/re;u/ svaR/ ta te/ ?[a sUdyaim.

1.162.17a yat te sde mahas ktasya pry v kaay v tutoda |


271

1.162.17c sruceva t havio adhvareu sarv t te brahma sdaymi ||


1.162.18a

ctu?i<za/ijnae? de/vb?Nxae/vR'I/r?Sy/ Svix?it/> sme?it,

1.162.18c

AiCD?a/ gaa? v/yuna? k[aet/ p?:prnu/"u:ya/ iv z?St.

1.162.18a catustriad vjino devabandhor vakrr avasya svadhiti sam eti |


1.162.18c acchidr gtr vayun kota paru-parur anughuy vi asta ||
1.162.19a

@k/STvu/r?Sya ivz/Sta a y/Ntara? vt/Stw? \/tu>,

1.162.19c

ya te/ gaa?[am&tu/wa k/[aeim/ tata/ ip{fa?na/< ju?haeMy/aE.

1.162.19a ekas tvaur avasy viast dv yantr bhavatas tatha tu |


1.162.19c y te gtrm tuth komi t-t pinm pra juhomy agnau ||
1.162.20a

ma Tva? tpiT/y Aa/Tmaip/yNt/< ma Svix?itSt/Nv1/? Aa it?ipe,

1.162.20c

ma te? g&/ur?ivz/Stait/hay? iD/a gaa?{y/isna/ imwU? k>.

1.162.20a m tv tapat priya tmpiyantam m svadhitis tanva1 tihipat te |


1.162.20c m te gdhnur aviasttihya chidr gtry asin mith ka ||
1.162.21a

n va %? @/tiN?yse/ n ir?:yis de/va~ #de?i; p/iwi?> su/gei?>,

1.162.21c

hrI? te/ yua/ p&;?tI AUta/mupa?Swaa/jI xu/ir ras?Sy.

1.162.21a na v u etan mriyase na riyasi dev id ei pathibhi sugebhi |


1.162.21c har te yuj pat abhtm upsthd vj dhuri rsabhasya ||
1.162.22a

su/gVy?< nae va/jI SvZVy?< pu/<s> pu/a~ %/t iv?a/pu;?< r/iym!,

1.162.22c

A/na/ga/STv< nae/ Aid?it> k[aetu ]/< nae/ Aae? vnta< h/iv:ma?n!.

1.162.22a sugavya no vj svavyam pusa putr uta vivpua rayim |


1.162.22c angstva no aditi kotu katra no avo vanat havimn ||

1.163.01a

yd?Nd> w/m< jay?man %/*Ns?mu/a/t va/ purI?;at!,

1.163.01c

Zye/nSy? p/]a h?ir/[Sy? ba/ %?p/StuTy/< mih? ja/t< te? AvRn!.

1.163.01a yad akranda prathama jyamna udyan samudrd uta v purt |


1.163.01c yenasya pak hariasya bh upastutyam mahi jta te arvan ||
272

1.163.02a

y/men? d/< i/t @?nmayun/igN? @[< w/mae AXy?itt!,

1.163.02c

g/Nx/vaeR A?Sy rz/nam?g&_[a/TsUra/d?< vsvae/ inr?t.

1.163.02a yamena datta trita enam yunag indra eam prathamo adhy atihat |
1.163.02c gandharvo asya raanm agbht srd ava vasavo nir ataa ||
1.163.03a

Ais? y/mae ASya?id/Tyae A?vR/is? i/tae gue?n /ten?,

1.163.03c

Ais/ saeme?n s/mya/ ivp&? Aa/Ste/ Ii[? id/iv bNx?nain.

1.163.03a asi yamo asy dityo arvann asi trito guhyena vratena |
1.163.03c asi somena samay vipkta hus te tri divi bandhanni ||
1.163.04a

Ii[? t AaidR/iv bNx?nain/ I{y/Psu I{y/Nt> s?mu/e,

1.163.04c

%/tev? me/ v?[ZDNTSyvR/Nya? t Aa/> p?r/m< j/in?m!.

1.163.04a tri ta hur divi bandhanni try apsu try anta samudre |
1.163.04c uteva me varua chantsy arvan yatr ta hu parama janitram ||
1.163.05a

#/ma te? vaijv/majR?nanI/ma z/)ana?< sin/tuinR/xana?,

1.163.05c

Aa? te /a r?z/na A?pZym&/tSy/ ya A?i/r]?iNt gae/pa>.

1.163.05a im te vjinn avamrjannm aphn sanitur nidhn |


1.163.05c atr te bhadr raan apayam tasya y abhirakanti gop ||
1.163.06a

Aa/Tman?< te/ mn?sa/rad?janam/vae id/va p/ty?Nt< pt/<gm!,

1.163.06c

izrae? ApZy< p/iwi?> su/gei?rre/[ui/jeRh?man< pt/i.

1.163.06a tmna te manasrd ajnm avo div patayantam patagam |


1.163.06c iro apayam pathibhi sugebhir areubhir jehamnam patatri ||
1.163.07a

Aa? te /pmu?/mm?pZy/< ijgI?;ma[im/; Aa p/de gae>,

1.163.07c

y/da te/ mtaeR/ Anu/ aeg/man/aidis?/ Aae;?xIrjIg>.

1.163.07a atr te rpam uttamam apaya jigamam ia pade go |


1.163.07c yad te marto anu bhogam na d id grasiha oadhr ajga ||
1.163.08a

Anu? Tva/ rwae/ Anu/ myaeR? AvR/nu/ gavae=nu/ g?> k/nIna?m!,


273

1.163.08c

Anu/ ata?s/Stv? s/OymI?yu/rnu? de/va m?imre vI/yR?< te.

1.163.08a anu tv ratho anu maryo arvann anu gvo 'nu bhaga kannm |
1.163.08c anu vrtsas tava sakhyam yur anu dev mamire vrya te ||
1.163.09a

ihr?{yz&/ae=yae? ASy/ pada/ mnae?jva/ Av?r/ #N? AasIt!,

1.163.09c

de/va #d?Sy hiv/r*?may/Nyae AvR?Nt< w/mae A/Xyit?t!.

1.163.09a hirayago 'yo asya pd manojav avara indra st |


1.163.09c dev id asya haviradyam yan yo arvantam prathamo adhyatihat ||
1.163.10a

$/maRNta?s/> isil?kmXymas/> s< zUr?[asae id/Vyasae/ ATya?>,

1.163.10c

h/<sa #?v ei[/zae y?tNte/ ydai]?;uidR/VymJm/ma?>.

1.163.10a rmntsa silikamadhyamsa sa raso divyso aty |


1.163.10c has iva reio yatante yad kiur divyam ajmam av ||
1.163.11a

tv/ zrI?r< ptiy/:{v?vR/Ntv? ic/< vat? #v/ jI?man!,

1.163.11c

tv/ z&a?i[/ ivi?ta pu/ar?{ye;u/ juR?ra[a criNt.

1.163.11a tava arram patayiv arvan tava citta vta iva dhrajmn |
1.163.11c tava gi vihit purutrrayeu jarbhur caranti ||
1.163.12a

%p/ aga/CDs?n< va/JyvaR? dev/Ica/ mn?sa/ dIXya?n>,

1.163.12c

A/j> pu/rae nI?yte/ nai?r/Syanu? p/aTk/vyae? yiNt re/a>.

1.163.12a upa prgc chasana vjy arv devadrc manas ddhyna |


1.163.12c aja puro nyate nbhir asynu pact kavayo yanti rebh ||
1.163.13a

%p/ aga?Tpr/m< yTs/xSw/mvaR/~ ACDa? ip/tr?< ma/tr?< c,

1.163.13c

A/*a de/vau?tmae/ ih g/Mya Awa za?Ste da/zu;e/ vayaR?i[.

1.163.13a upa prgt parama yat sadhastham arv acch pitaram mtara ca |
1.163.13c ady dev juatamo hi gamy ath ste due vryi ||

1.164.01a

A/Sy va/mSy? pil/tSy/ haetu/StSy/ ata? mXy/mae A/STy?>,

1.164.01c

t&/tIyae/ ata? "&/tp&?ae A/Syaa?pZy< iv/Zpit?< s/pu?m!.


274

1.164.01a asya vmasya palitasya hotus tasya bhrt madhyamo asty ana |
1.164.01c ttyo bhrt ghtapho asytrpaya vipati saptaputram ||
1.164.02a

s/ yu?iNt/ rw/mek?c/mekae/ Aae? vhit s/na?ma,

1.164.02c

i/nai? c/m/jr?mn/v ye/ma iva/ uv/naix? t/Swu>.

1.164.02a sapta yujanti ratham ekacakram eko avo vahati saptanm |


1.164.02c trinbhi cakram ajaram anarva yatrem viv bhuvandhi tasthu ||
1.164.03a

#/m< rw/mix/ ye s/ t/Swu> s/c?< s/ v?h/NTya?>,

1.164.03c

s/ Svsa?rae A/i s< n?vNte/ y/ gva/< inih?ta s/ nam?.

1.164.03a ima ratham adhi ye sapta tasthu saptacakra sapta vahanty av |


1.164.03c sapta svasro abhi sa navante yatra gav nihit sapta nma ||
1.164.04a

kae d?dzR w/m< jay?manmSw/NvNt/< yd?n/Swa ib?itR,

1.164.04c

UMya/ Asu/rs&?ga/Tma Kv? iSv/Tkae iv/a<s/mup? ga/Tu?m/ett!.

1.164.04a ko dadara prathama jyamnam asthanvanta yad anasth bibharti |


1.164.04c bhmy asur asg tm kva svit ko vidvsam upa gt praum etat ||
1.164.05a

pak?> p&CDaim/ mn/saiv?janNde/vana?m/ena inih?ta p/dain?,

1.164.05c

v/Tse b/:kye=ix? s/ tNtU/iNv t?iTe k/vy/ Aaet/va %?.

1.164.05a pka pcchmi manasvijnan devnm en nihit padni |


1.164.05c vatse bakaye 'dhi sapta tantn vi tatnire kavaya otav u ||
1.164.06a

Aic?ikTvaiik/tu;?i/d? k/vINp&?CDaim iv/ne/ n iv/an!,

1.164.06c

iv ySt/StM/ ;i/ma rja?<Sy/jSy? /pe ikmip? iSv/dek?m!.

1.164.06a acikitv cikitua cid atra kavn pcchmi vidmane na vidvn |


1.164.06c vi yas tastambha a im rajsy ajasya rpe kim api svid ekam ||
1.164.07a

#/h ?vItu/ y $?m/ veda/Sy va/mSy/ inih?t< p/d< ve>,

1.164.07c

zI/:[R> ]I/r< ?te/ gavae? ASy v/i< vsa?na %d/k< p/dapu?>.

1.164.07a iha bravtu ya m aga vedsya vmasya nihitam pada ve |


1.164.07c ra kra duhrate gvo asya vavri vasn udakam padpu ||
275

1.164.08a

ma/ta ip/tr?m&/t Aa b?aj xI/Tye/ mn?sa/ s< ih j/Gme,

1.164.08c

sa bI?/TsugRR?rsa/ iniv?a/ nm?SvNt/ #?pva/kmI?yu>.

1.164.08a mt pitaram ta babhja dhty agre manas sa hi jagme |


1.164.08c s bbhatsur garbharas nividdh namasvanta id upavkam yu ||
1.164.09a

yu/a ma/tasI?/ir di]?[aya/ Ait?/aeR? v&j/nI:v/Nt>,

1.164.09c

AmI?me/Tsae Anu/ gam?pZyi/Py?< i/;u yaej?ne;u.

1.164.09a yukt mtsd dhuri dakiy atihad garbho vjanv anta |


1.164.09c ammed vatso anu gm apayad vivarpya triu yojaneu ||
1.164.10a

it/ae ma/tIiNp/tiNb/dek? ^/XvRSt?SwaE/ nemv? GlapyiNt,

1.164.10c

m/y?Nte id/vae A/mu:y? p&/e iv?/ivd/< vac/miv?imNvam!.

1.164.10a tisro mts trn pitn bibhrad eka rdhvas tasthau nem ava glpayanti |
1.164.10c mantrayante divo amuya phe vivavida vcam avivaminvm ||
1.164.11a

ad?zar< n/ih tra?y/ vvR?itR c/< pir/ *am&/tSy?,

1.164.11c

Aa pu/a A?e imwu/nasae/ A? s/ z/tain? iv<z/it? tSwu>.

1.164.11a dvdara nahi taj jarya varvarti cakram pari dym tasya |
1.164.11c putr agne mithunso atra sapta atni viati ca tasthu ||
1.164.12a

p?pad< ip/tr/< ad?zakit< id/v Aa?/> pre/ AxeR? purI/i;[?m!,

1.164.12c

Awe/me A/Ny %p?re ivc]/[< s/c?e/ ;?r Aa/ripR?tm!.

1.164.12a pacapdam pitara dvdakti diva hu pare ardhe puriam |


1.164.12c atheme anya upare vicakaa saptacakre aara hur arpitam ||
1.164.13a

pa?re c/e p?ir/vtR?mane/ tiSm/a t?Swu/uRv?nain/ iva?,

1.164.13c

tSy/ na]?StPyte/ Uir?ar> s/nade/v n zI?yRte/ sna?i>.

1.164.13a pacre cakre parivartamne tasminn tasthur bhuvanni viv |


1.164.13c tasya nkas tapyate bhribhra sand eva na ryate sanbhi ||
1.164.14a

sne?im c/m/jr/< iv va?v&t %a/naya/< dz? yu/a v?hiNt,


276

1.164.14c

sUyR?Sy/ c]U/ rj?sE/Tyav&?t/< tiSm/aipR?ta/ uv?nain/ iva?.

1.164.14a sanemi cakram ajara vi vvta uttny daa yukt vahanti |


1.164.14c sryasya cak rajasaity vta tasminn rpit bhuvanni viv ||
1.164.15a

sa/k/<jana?< s/w?marek/j< ;i*/ma \;?yae dev/ja #it?,

1.164.15c

te;a?im/ain/ ivih?tain xam/z Swa/e re?jNte/ ivk?tain p/z>.

1.164.15a skajn saptatham hur ekaja a id yam ayo devaj iti |


1.164.15c tem ini vihitni dhmaa sthtre rejante viktni rpaa ||
1.164.16a

iy?> s/tISta~ %? me pu/<s Aa?/> pZy?d]/{va iv ce?td/Nx>,

1.164.16c

k/ivyR> pu/> s $/ma ic?ket/ ySta iv?ja/naTs ip/tui:p/tas?t!.

1.164.16a striya sats t u me pusa hu payad akavn na vi cetad andha |


1.164.16c kavir ya putra sa m ciketa yas t vijnt sa pitu pitsat ||
1.164.17a

A/v> pre?[ p/r @/nav?re[ p/da v/Ts< ib?tI/ gaEd?Swat!,

1.164.17c

sa k/IcI/ k< iSv/dxR/< pra?ga/TKv? iSvTsUte n/ih yU/we A/Nt>.

1.164.17a ava parea para envarea pad vatsam bibhrat gaur ud astht |
1.164.17c s kadrc ka svid ardham pargt kva svit ste nahi ythe anta ||
1.164.18a

A/v> pre?[ ip/tr/< yae A?Syanu/ved? p/r @/nav?re[,

1.164.18c

k/vI/yma?n/> k #/h vae?ce/v< mn/> ktae/ Aix/ ja?tm!.

1.164.18a ava parea pitara yo asynuveda para envarea |


1.164.18c kavyamna ka iha pra vocad devam mana kuto adhi prajtam ||
1.164.19a

ye A/vaR/Sta~ %/ pra?c Aa/yeR pra?/Sta~ %? A/vaRc? Aa>,

1.164.19c

#N?/ ya c/wu?> saem/ tain? xu/ra n yu


/ a rj?sae vhiNt.

1.164.19a ye arvcas t u parca hur ye parcas t u arvca hu |


1.164.19c indra ca y cakrathu soma tni dhur na yukt rajaso vahanti ||
1.164.20a

a su?p/[aR s/yuja/ soa?ya sma/n< v&/]< pir? ;Svjate,

1.164.20c

tyae?r/Ny> ipPp?l< Sva/yn?/Nyae A/i ca?kzIit.

1.164.20a dv supar sayuj sakhy samna vkam pari asvajte |


277

1.164.20c tayor anya pippala svdv atty ananann anyo abhi ckati ||
1.164.21a

ya? sup/[aR A/m&t?Sy a/gmin?me;< iv/dwa?i/Svr?iNt,

1.164.21c

#/nae iv?Sy/ uv?nSy gae/pa> s ma/ xIr/> pak/ma iv?vez.

1.164.21a yatr supar amtasya bhgam animea vidathbhisvaranti |


1.164.21c ino vivasya bhuvanasya gop sa m dhra pkam atr vivea ||
1.164.22a

yiSm?Nv&/]e m/Xvd?> sup/[aR in?iv/zNte/ suv?te/ caix/ ive?,

1.164.22c

tSyeda?/> ipPp?l< Sva/e/ tae?z/*> ip/tr/< n ved?.

1.164.22a yasmin vke madhvada supar niviante suvate cdhi vive |


1.164.22c tasyed hu pippala svdv agre tan non naad ya pitara na veda ||
1.164.23a

ya?y/e Aix? gay/maih?t/< Eu?aa/ E?u< in/rt?]t,

1.164.23c

ya/ jg/g/Tyaih?t< p/d< y #i/Ste A?m&t/Tvma?nzu>.

1.164.23a yad gyatre adhi gyatram hita traiubhd v traiubha niratakata |


1.164.23c yad v jagaj jagaty hitam pada ya it tad vidus te amtatvam nau ||
1.164.24a

ga/y/e[/ it? immIte A/kRm/keR[/ sam/ Eu?en va/km!,

1.164.24c

va/ken? va/k< i/pda/ ctu?:pda/]re?[ immte s/ va[I?>.

1.164.24a gyatrea prati mimte arkam arkea sma traiubhena vkam |


1.164.24c vkena vka dvipad catupadkarea mimate sapta v ||
1.164.25a

jg?ta/ isNxu?< id/Vy?Stayw<t/re sUyR/< pyR?pZyt!,

1.164.25c

ga/y/Sy? s/imx?iSt/ Aa?/Sttae? m/a ir?irce mih/Tva.

1.164.25a jagat sindhu divy astabhyad rathantare sryam pary apayat |


1.164.25c gyatrasya samidhas tisra hus tato mahn pra ririce mahitv ||
1.164.26a

%p? ye su/"a?< xe/nume/ta< su/hStae? gae/xugu/t dae?hdenam!,

1.164.26c

e?< s/v< s?iv/ta sa?iv;ae/=I?ae "/mRSt/ ;u vae?cm!.

1.164.26a upa hvaye sudugh dhenum et suhasto godhug uta dohad enm |
1.164.26c reha sava savit svian no 'bhddho gharmas tad u u pra vocam ||
1.164.27a

ih//{v/tI v?su/pI/ vsU?na< v/Tsim/CDNtI/ mn?sa/_yaga?t!,


278

1.164.27c

/ham/i_ya/< pyae? A/Nyey< sa v?xRta< mh/te saE?gay.

1.164.27a hikvat vasupatn vasn vatsam icchant manasbhy gt |


1.164.27c duhm avibhym payo aghnyeya s vardhatm mahate saubhagya ||
1.164.28a

gaEr?mIme/dnu? v/Ts< im/;Nt?< mU/xaRn/< ih''?k[ae/Nmat/va %?,

1.164.28c

s&Kva?[< "/mRm/i va?vza/na imma?it ma/yu< py?te/ pyae?i>.

1.164.28a gaur ammed anu vatsam miantam mrdhna hi akon mtav u |


1.164.28c skva gharmam abhi vvan mimti myum payate payobhi ||
1.164.29a

A/y< s iz?e/ yen/ gaEr/Iv&?ta/ imma?it ma/yu< Xv/sna/vix? i/ta,

1.164.29c

sa ic/ii/inR ih c/kar/ mTyR?< iv/*uv?NtI/ it? v/imaE?ht.

1.164.29a aya sa ikte yena gaur abhvt mimti myu dhvasanv adhi rit |
1.164.29c s cittibhir ni hi cakra martya vidyud bhavant prati vavrim auhata ||
1.164.30a

A/nCD?ye tu/rga?tu jI/vmej?+/v< mXy/ Aa p/STya?nam!,

1.164.30c

jI/vae m&/tSy? crit Sv/xai/rm?TyaeR/ mTyeR?na/ syae?in>.

1.164.30a anac chaye turagtu jvam ejad dhruvam madhya pastynm |


1.164.30c jvo mtasya carati svadhbhir amartyo martyen sayoni ||
1.164.31a

Ap?Zy< gae/pamin?p*man/ma c/ pra? c p/iwi/r?Ntm!,

1.164.31c

s s/IcI/> s iv;U?cI/vRsa?n/ Aa v?rIvitR/ uv?ne:v/Nt>.

1.164.31a apaya gopm anipadyamnam ca par ca pathibhi carantam |


1.164.31c sa sadhrc sa vicr vasna varvarti bhuvanev anta ||
1.164.32a

y $?< c/kar/ n sae A/Sy ve?d/ y $?< d/dzR/ ih/igu tSma?t!,

1.164.32c

s ma/tuyaeRna/ pir?vItae A/NtbR?/ja in\R?it/ma iv?vez.

1.164.32a ya cakra na so asya veda ya dadara hirug in nu tasmt |


1.164.32c sa mtur yon parivto antar bahupraj nirtim vivea ||
1.164.33a

*aEmeR? ip/ta j?in/ta nai/r/ bNxu?meR ma/ta p&?iw/vI m/hIym!,

1.164.33c

%/a/nyae?/Mvae/3/?yaeRin?r/Ntra? ip/ta ?ih/tugRR/maxa?t!.

1.164.33a dyaur me pit janit nbhir atra bandhur me mt pthiv mahyam |


279

1.164.33c uttnayo camvo3r yonir antar atr pit duhitur garbham dht ||
1.164.34a

p&/CDaim? Tva/ pr/mNt?< p&iw/Vya> p&/CDaim/ y/ uv?nSy/ nai?>,

1.164.34c

p&/CDaim? Tva/ v&:[ae/ A?Sy/ ret?> p&/CDaim? va/c> p?r/m< Vyae?m.

1.164.34a pcchmi tv param antam pthivy pcchmi yatra bhuvanasya nbhi |


1.164.34c pcchmi tv vo avasya reta pcchmi vca parama vyoma ||
1.164.35a

#/y< veid/> prae/ ANt?> p&iw/Vya A/y< y/}ae uv?nSy/ nai?>,

1.164.35c

A/y< saemae/ v&:[ae/ A?Sy/ retae? /ay< va/c> p?r/m< Vyae?m.

1.164.35a iya vedi paro anta pthivy aya yajo bhuvanasya nbhi |
1.164.35c aya somo vo avasya reto brahmya vca parama vyoma ||
1.164.36a

s/axR?g/aR uv?nSy/ retae/ iv:[ae?iStiNt /idza/ ivx?mRi[,

1.164.36c

te xI/iti/mRn?sa/ te iv?p/it?> pir/uv/> pir? viNt iv/t?>.

1.164.36a saptrdhagarbh bhuvanasya reto vios tihanti pradi vidharmai |


1.164.36c te dhtibhir manas te vipacita paribhuva pari bhavanti vivata ||
1.164.37a

n iv ja?naim/ yid?ve/dmiSm? in/{y> s<n?ae/ mn?sa craim,

1.164.37c

y/da mag?Nwm/ja \/tSyaida/cae A?uve a/gm/Sya>.

1.164.37a na vi jnmi yad ivedam asmi niya sannaddho manas carmi |


1.164.37c yad mgan prathamaj tasyd id vco anuve bhgam asy ||
1.164.38a

Apa/'a'e?it Sv/xya? g&I/tae=m?TyaeR/ mTyeR?na/ syae?in>,

1.164.38c

ta z?Nta iv;U/cIna? iv/yNta/ Ny1/?Ny< ic/KyunR in ic?Kyur/Nym!.

1.164.38a ap pr eti svadhay gbhto 'martyo martyen sayoni |


1.164.38c t avant vicn viyant ny a1nya cikyur na ni cikyur anyam ||
1.164.39a

\/cae A/]re? pr/me Vyae?m/NyiSm?Nde/va Aix/ ive? in;e/>,

1.164.39c

ySt ved/ ikm&/ca k?ir:yit/ y #i/St #/me sma?ste.

1.164.39a co akare parame vyoman yasmin dev adhi vive niedu |


1.164.39c yas tan na veda kim c kariyati ya it tad vidus ta ime sam sate ||
1.164.40a

sU/y/v/sag?vtI/ ih U/ya Awae? v/y< g?vNt> Syam,


280

1.164.40c

A/i t&[?mNye iv/danI/< ipb? zu/mu?d/kma/cr?NtI.

1.164.40a syavasd bhagavat hi bhy atho vayam bhagavanta syma |


1.164.40c addhi tam aghnye vivadnm piba uddham udakam carant ||
1.164.41a

gaE/rIimR?may sil/lain/ t]/Tyek?pdI i/pdI/ sa ctu?:pdI,

1.164.41c

A/ap?dI/ nv?pdI bU/vu;I? s/ha?]ra pr/me Vyae?mn!.

1.164.41a gaurr mimya salilni takaty ekapad dvipad s catupad |


1.164.41c apad navapad babhvu sahasrkar parame vyoman ||
1.164.42a

tSya?> smu/a Aix/ iv ]?riNt/ ten? jIviNt /idz/t?>,

1.164.42c

tt?> ]rTy/]r/< ti/mup? jIvit.

1.164.42a tasy samudr adhi vi karanti tena jvanti pradia catasra |


1.164.42c tata karaty akara tad vivam upa jvati ||
1.164.43a

z/k/my?< xU/mma/rad?pZy< iv;U/vta? p/r @/nav?re[,

1.164.43c

%/]a[/< p&i?mpcNt vI/raStain/ xmaR?i[ w/maNya?sn!.

1.164.43a akamaya dhmam rd apaya vivat para envarea |


1.164.43c ukam pnim apacanta vrs tni dharmi prathamny san ||
1.164.44a

y?> ke/izn? \tu/wa iv c?]te s<vTs/re v?pt/ @k? @;am!,

1.164.44c

iv/mekae? A/i c?e/ zcI?i/aRij/rek?Sy dze/ n /pm!.

1.164.44a traya keina tuth vi cakate savatsare vapata eka em |


1.164.44c vivam eko abhi cae acbhir dhrjir ekasya dade na rpam ||
1.164.45a

c/Tvair/ vaKpir?imta p/dain/ tain? ivaR/[a ye m?nI/i;[?>,

1.164.45c

guha/ Ii[/ inih?ta/ ne?yiNt tu/rIy?< va/cae m?nu/:ya? vdiNt.

1.164.45a catvri vk parimit padni tni vidur brhma ye mania |


1.164.45c guh tri nihit negayanti turya vco manuy vadanti ||
1.164.46a

#N?< im/< v?[m/ima?/rwae? id/Vy> s su?p/[aeR g/Tma?n!,

1.164.46c

@k/< sia? b/xa v?dNTy/i< y/m< ma?t/ira?nma>.

1.164.46a indram mitra varuam agnim hur atho divya sa suparo garutmn |
281

1.164.46c eka sad vipr bahudh vadanty agni yamam mtarivnam hu ||


1.164.47a

k/:[< in/yan/< hr?y> sup/[aR A/pae vsa?na/ idv/muTp?tiNt,

1.164.47c

t Aav?v&/Nsd?na/tSyaid/ten? p&iw/vI Vyu?*te.

1.164.47a ka niyna haraya supar apo vasn divam ut patanti |


1.164.47c ta vavtran sadand tasyd id ghtena pthiv vy udyate ||
1.164.48a

ad?z /xy?/mek/< Ii[/ n_ya?in/ k %/ ti?ket,

1.164.48c

tiSm?Nsa/k< i?z/ta n z/vae?=ipR/ta> ;/inR c?lac/las?>.

1.164.48a dvdaa pradhaya cakram eka tri nabhyni ka u tac ciketa |


1.164.48c tasmin ska triat na akavo 'rpit air na calcalsa ||
1.164.49a

ySte/ Stn?> zz/yae yae m?yae/UyeRn/ iva/ pu:y?is/ vayaR?i[,

1.164.49c

yae r?/xa v?su/iv*> su/d/> sr?Svit/ tim/h xat?ve k>.

1.164.49a yas te stana aayo yo mayobhr yena viv puyasi vryi |


1.164.49c yo ratnadh vasuvid ya sudatra sarasvati tam iha dhtave ka ||
1.164.50a

y/}en? y/}m?yjNt de/vaStain/ xmaR?i[ w/maNya?sn!,

1.164.50c

te h/ nak?< mih/man?> scNt/ y/ pUveR? sa/Xya> siNt? de/va>.

1.164.50a yajena yajam ayajanta devs tni dharmi prathamny san |


1.164.50c te ha nkam mahimna sacanta yatra prve sdhy santi dev ||
1.164.51a

s/ma/nme/t?d/kmuETyv/ cah?i>,

1.164.51c

Uim?< p/jRNya/ ijNv?iNt/ idv?< ijNvNTy/y?>.

1.164.51a samnam etad udakam uc caity ava chabhi |


1.164.51c bhmim parjany jinvanti diva jinvanty agnaya ||
1.164.52a

id/Vy< su?p/[ va?y/s< b&/hNt?m/pa< gR?< dzR/tmae;?xInam!,

1.164.52c

A/I/p/tae v&/ii?St/pRy?Nt/< sr?SvNt/mv?se jaehvIim.

1.164.52a divya supara vyasam bhantam ap garbha daratam oadhnm |


1.164.52c abhpato vibhis tarpayanta sarasvantam avase johavmi ||

282

1.165.01a

kya? zu/a sv?ys/> snI?a> sma/Nya m/t/> s< im?im]u>,

1.165.01c

kya? m/tI kt/ @ta?s @/te=cR?iNt/ zu:m/< v&;?[ae vsU/ya.

1.165.01a kay ubh savayasa san samny maruta sam mimiku |


1.165.01c kay mat kuta etsa ete 'rcanti uma vao vasy ||
1.165.02a

kSy/ a?i[ juju;u/yuRva?n/> kae A?Xv/re m/t/ Aa v?vtR,

1.165.02c

Zye/na~ #?v/ j?tae A/Ntir?]e/ ken? m/ha mn?sa rIrmam.

1.165.02a kasya brahmi jujuur yuvna ko adhvare maruta vavarta |


1.165.02c yen iva dhrajato antarike kena mah manas rramma ||
1.165.03a

kt/STvim?N/ maih?n/> sekae? yais sTpte/ ik< t? #/Twa,

1.165.03c

s< p&?CDse smra/[> zu?a/nEvaeR/ceStae? hirvae/ ye? A/Sme.

1.165.03a kutas tvam indra mhina sann eko ysi satpate ki ta itth |
1.165.03c sam pcchase samara ubhnair voces tan no harivo yat te asme ||
1.165.04a

a?i[ me m/ty/> z< su/tas/> zu:m? #yitR/ &?tae me/ Ai?>,

1.165.04c

Aa za?ste/ it? hyRNTyu/Kwema hrI? vht/Sta nae/ ACD?.

1.165.04a brahmi me mataya a sutsa uma iyarti prabhto me adri |


1.165.04c sate prati haryanty ukthem har vahatas t no accha ||
1.165.05a

Atae? v/ym?Nt/mei?yuRja/na> Sv]?eiSt/Nv1/?> zuM?mana>,

1.165.05c

mhae?i/reta/~ %p? yuJmhe/ iNvN? Sv/xamnu/ ih nae? b/Uw?.

1.165.05a ato vayam antamebhir yujn svakatrebhis tanva1 umbhamn |


1.165.05c mahobhir et upa yujmahe nv indra svadhm anu hi no babhtha ||
1.165.06a

Kv1/? Sya vae? mt> Sv/xasI/*Nmamek?< s/mx?aih/hTye?,

1.165.06c

A/h< u1/?St?iv/;Stuiv?:ma/iNv?Sy/ zae/rn?m< vx/E>.

1.165.06a kva1 sy vo maruta svadhsd yan mm eka samadhatthihatye |


1.165.06c aha hy u1gras tavias tuvimn vivasya atror anama vadhasnai ||
1.165.07a

Uir? ckwR/ yuJye?ir/Sme s?ma/nei?v&R;/ paE<Sye?i>,


283

1.165.07c

UrI?i[/ ih k/[va?ma ziv/eN/ Tva? mtae/ yza?m.

1.165.07a bhri cakartha yujyebhir asme samnebhir vabha pausyebhi |


1.165.07c bhri hi kavm avihendra kratv maruto yad vama ||
1.165.08a

vxI?< v&/< m?t #iN/ye[/ Sven/ ame?n tiv/;ae b?U/van!,

1.165.08c

A/hme/ta mn?ve iv/?Na> su/ga A/p?kr/ v?ba>.

1.165.08a vadh vtram maruta indriyea svena bhmena tavio babhvn |


1.165.08c aham et manave vivacandr sug apa cakara vajrabhu ||
1.165.09a

Anu?/ma te? m"v/ik/nuR n Tvava?~ AiSt de/vta/ ivda?n>,

1.165.09c

n jay?manae/ nz?te/ n ja/tae yain? kir/:ya k?[u/ih ?v&.

1.165.09a anuttam te maghavan nakir nu na tvv asti devat vidna |


1.165.09c na jyamno naate na jto yni kariy kuhi pravddha ||
1.165.10a

@k?Sy icNme iv/_v1/?STvaejae/ ya nu d?x&/:vaNk/[vE? mnI/;a,

1.165.10c

A/h< u1/?ae m?tae/ ivda?nae/ yain/ Cyv/imN/ #dI?z @;am!.

1.165.10a ekasya cin me vibhv a1stv ojo y nu dadhvn kavai man |


1.165.10c aha hy u1gro maruto vidno yni cyavam indra id a em ||
1.165.11a

Am?NdNma mt/ Staemae/ A/ yNme? nr/> uTy/< ? c/,

1.165.11c

#Na?y/ v&:[e/ sum?oay/ m/< sOye/ soa?ySt/Nve? t/nUi?>.

1.165.11a amandan m maruta stomo atra yan me nara rutyam brahma cakra |
1.165.11c indrya ve sumakhya mahya sakhye sakhyas tanve tanbhi ||
1.165.12a

@/vede/te it? ma/ raec?mana/ Ane?*/> v/ @;ae/ dxa?na>,

1.165.12c

s/<cya? mt/Nv?[aR/ ACDa?Nt me D/dya?wa c nU/nm!.

1.165.12a eved ete prati m rocamn anedya rava eo dadhn |


1.165.12c sacaky maruta candravar acchnta me chadayth ca nnam ||
1.165.13a

kae Nv? mtae mamhe v/> ya?tn/ soI/~rCDa? soay>,

1.165.13c

mNma?in ica Aipva/ty?Nt @/;a< U?t/ nve?da m \/tana?m!.

1.165.13a ko nv atra maruto mmahe va pra ytana sakhr acch sakhya |


284

1.165.13c manmni citr apivtayanta em bhta naved ma tnm ||


1.165.14a

Aa y?v/Sya/vse/ n ka/r/Sma/e ma/NySy? me/xa,

1.165.14c

Aae ;u v?R mtae/ iv/mCDe/ma a?i[ jir/ta vae? AcRt!.

1.165.14a yad duvasyd duvase na krur asm cakre mnyasya medh |


1.165.14c o u vartta maruto vipram acchem brahmi jarit vo arcat ||
1.165.15a

@/; v/ Staemae? mt #/y< gImaR?Nda/yRSy? ma/NySy? ka/rae>,

1.165.15c

@;a ya?sI t/Nve? v/ya< iv/*ame/;< v&/jn?< jI/rda?num!.

1.165.15a ea va stomo maruta iya gr mndryasya mnyasya kro |


1.165.15c e ysa tanve vay vidymea vjana jradnum ||

1.166.01a

tu vae?cam r/say/ jNm?ne/ pUvR?< mih/Tv< v&?;/Sy? ke/tve?,

1.166.01c

@e/xev/ yam?NmtStuiv:v[ae yu/xev? zaStiv/;ai[? ktRn.

1.166.01a tan nu vocma rabhasya janmane prvam mahitva vabhasya ketave |


1.166.01c aidheva yman marutas tuvivao yudheva akrs tavii kartana ||
1.166.02a

inTy/< n sU/nu< mxu/ ib?t/ %p/ I?iNt I/a iv/dwe?;u/ "&:v?y>,

1.166.02c

n]?iNt /a Av?sa nm/iSvn/< n m?xRiNt/ Svt?vsae hiv/:kt?m!.

1.166.02a nitya na snum madhu bibhrata upa kranti kr vidatheu ghvaya |


1.166.02c nakanti rudr avas namasvina na mardhanti svatavaso haviktam ||
1.166.03a

ySma/ ^ma?sae A/m&ta/ Ara?st ra/ySpae;?< c h/iv;a? dda/zu;e?,

1.166.03c

%/]NTy?SmE m/tae? ih/ta #?v pu/ rja?<is/ py?sa myae/uv?>.

1.166.03a yasm mso amt arsata ryas poa ca havi dadue |


1.166.03c ukanty asmai maruto hit iva pur rajsi payas mayobhuva ||
1.166.04a

Aa ye rja?<is/ tiv?;Ii/rVy?t/ v/ @va?s/> Svy?tasae Ajn!,

1.166.04c

y?Nte/ iva/ uv?nain h/MyaR ic/ae vae/ yam/> y?taSv&/i;u?.

1.166.04a ye rajsi tavibhir avyata pra va evsa svayatso adhrajan |


1.166.04c bhayante viv bhuvanni harmy citro vo yma prayatsv iu ||
285

1.166.05a

yve/;ya?ma n/dy?Nt/ pvR?taiNd/vae va? p&/< nyaR/ Acu?Cyvu>,

1.166.05c

ivae? vae/ AJm?Nyte/ vn/SptI? rwI/yNtI?v/ ij?hIt/ Aae;?ix>.

1.166.05a yat tveaym nadayanta parvatn divo v pha nary acucyavu |


1.166.05c vivo vo ajman bhayate vanaspat rathyantva pra jihta oadhi ||
1.166.06a

yU/y< n? %a mt> suce/tunair?ama> sum/it< ip?ptRn,

1.166.06c

ya? vae id/*ud?it/ iiv?dRtI ir/[ait? p/> suix?tev b/hR[a?.

1.166.06a yya na ugr maruta sucetunriagrm sumatim pipartana |


1.166.06c yatr vo didyud radati krivirdat riti pava sudhiteva barha ||
1.166.07a

Sk/Mde?:[a Anv/ra?xsae=lat&/[asae? iv/dwe?;/u su?uta>,

1.166.07c

AcR?NTy/k m?id/rSy? pI/tye? iv/vIR/rSy? w/main/ paE<Sya?.

1.166.07a pra skambhade anavabhrardhaso 'ltso vidatheu suut |


1.166.07c arcanty arkam madirasya ptaye vidur vrasya prathamni pausy ||
1.166.08a

z/tu?iji/Stm/i?ter/"aTpU/IR r?]ta mtae/ ymav?t,

1.166.08c

jn/< ymu?aStvsae ivriPzn> pa/wna/ z<sa/n?ySy pu/i;u?.

1.166.08a atabhujibhis tam abhihruter aght prbh rakat maruto yam vata |
1.166.08c jana yam ugrs tavaso virapina pthan ast tanayasya puiu ||
1.166.09a

iva?in /a m?tae/ rwe?;u vae imw/Sp&Xye?v tiv/;a{yaih?ta,

1.166.09c

A<se/:va v/> p?we;u oa/dyae=]ae? v/a s/mya/ iv va?v&te.

1.166.09a vivni bhadr maruto ratheu vo mithaspdhyeva taviy hit |


1.166.09c asev va prapatheu khdayo 'ko va cakr samay vi vvte ||
1.166.10a

UrI?i[ /a nyeR?;u ba/;u/ v]?Ssu /Kma r?/sasae? A/y?>,

1.166.10c

A<se/:veta?> p/iv;u? ]u/ra Aix/ vyae/ n p/]aNVynu/ iyae? ixre.

1.166.10a bhri bhadr naryeu bhuu vakassu rukm rabhasso ajaya |


1.166.10c asev et paviu kur adhi vayo na pakn vy anu riyo dhire ||
1.166.11a

m/haNtae? m/a iv/_vae/3/? ivU?tyae re/zae/ ye id/Vya #?v/ St&i?>,


286

1.166.11c

m/Na> su?ij/a> Svir?tar Aa/si/> siMm?a/ #Ne? m/t?> pir/u?>.

1.166.11a mahnto mahn vibhvo3 vibhtayo dredo ye divy iva stbhi |


1.166.11c mandr sujihv svaritra sabhi sammil indre maruta pariubha ||
1.166.12a

t?> sujata mtae mihTv/n< dI/" vae? da/mid?teirv /tm!,

1.166.12c

#N?/n Tyj?sa/ iv ?[ait/ tna?y/ ySmE? su/kte/ Ara?Xvm!.

1.166.12a tad va sujt maruto mahitvana drgha vo dtram aditer iva vratam |
1.166.12c indra cana tyajas vi hruti taj janya yasmai sukte ardhvam ||
1.166.13a

tae? jaim/Tv< m?t/> pre? yu/ge pu/ yCD<s?mm&tas/ Aav?t,

1.166.13c

A/ya ix/ya mn?ve u/imaVya? sa/k< nrae? d/<snE/ra ic?ikire.

1.166.13a tad vo jmitvam maruta pare yuge pur yac chasam amtsa vata |
1.166.13c ay dhiy manave ruim vy ska naro dasanair cikitrire ||
1.166.14a

yen? dI/" m?t> zU/zva?m yu/:make?n/ prI?[sa turas>,

1.166.14c

Aa y/tn?Nv&/jne/ jna?s @/iyR/}ei/Std/Ii?mZyam!.

1.166.14a yena drgham maruta avma yumkena paras tursa |


1.166.14c yat tatanan vjane jansa ebhir yajebhis tad abhim aym ||
1.166.15a

@/; v/ Staemae? mt #/y< gImaR?Nda/yRSy? ma/NySy? ka/rae>,

1.166.15c

@;a ya?sI t/Nve? v/ya< iv/*ame/;< v&/jn?< jI/rda?num!.

1.166.15a ea va stomo maruta iya gr mndryasya mnyasya kro |


1.166.15c e ysa tanve vay vidymea vjana jradnum ||

1.167.01a

s/h?< t #Nae/tyae? n> s/h/im;ae? hirvae gU/tRt?ma>,

1.167.01c

s/h/< rayae? mad/yXyE? sh/i[/ %p? nae yNtu/ vaja?>.

1.167.01a sahasra ta indrotayo na sahasram io harivo grtatam |


1.167.01c sahasra ryo mdayadhyai sahasria upa no yantu vj ||
1.167.02a

Aa nae=vae?imR/tae? ya/NTvCDa/ Jyee?ivaR b&/hi?vE> suma/ya>,

1.167.02c

Ax/ yde?;a< in/yut?> pr/ma> s?mu/Sy? ic/ny?Nt pa/re.


287

1.167.02a no 'vobhir maruto yntv acch jyehebhir v bhaddivai sumy |


1.167.02c adha yad e niyuta param samudrasya cid dhanayanta pre ||
1.167.03a

im/My]/ ye;u/ suix?ta "&/tacI/ ihr?{yini[R/gup?ra/ n \/i>,

1.167.03c

guha/ cr?NtI/ mnu?;ae/ n yae;a? s/av?tI ivd/Wye?v/ s< vak.

1.167.03a mimyaka yeu sudhit ghtc hirayanirig upar na i |


1.167.03c guh carant manuo na yo sabhvat vidathyeva sa vk ||
1.167.04a

pra? zu/a A/yasae? y/Vya sa?xar/{yev? m/tae? imim]u>,

1.167.04c

n rae?d/sI Ap? nudNt "ae/ra ju/;Nt/ v&x<? s/Oyay? de/va>.

1.167.04a par ubhr ayso yavy sdhrayeva maruto mimiku |


1.167.04c na rodas apa nudanta ghor juanta vdha sakhyya dev ||
1.167.05a

jae;/*dI?msu/yaR? s/cXyE/ ivi;?tStuka raed/sI n&/m[a?>,

1.167.05c

Aa sU/yeRv? ivx/tae rw?< gave/;?tIka/ n?sae/ neTya.

1.167.05a joad yad m asury sacadhyai viitastuk rodas nma |


1.167.05c sryeva vidhato ratha gt tveapratk nabhaso nety ||
1.167.06a

AaSwa?pyNt yuv/it< yuva?n> zu/e inim?a< iv/dwe?;u p/am!,

1.167.06c

A/kaeR yae? mtae h/iv:ma/Ngay?a/w< su/tsae?mae v/Syn!.

1.167.06a sthpayanta yuvati yuvna ubhe nimil vidatheu pajrm |


1.167.06c arko yad vo maruto havimn gyad gtha sutasomo duvasyan ||
1.167.07a

t< iv?viKm/ vKMyae/ y @?;a< m/ta?< mih/ma s/Tyae AiSt?,

1.167.07c

sca/ ydI/< v&;?m[a Ah/<yu iSw/ra ic/nI/vRh?te sua/ga>.

1.167.07a pra ta vivakmi vakmyo ya em marutm mahim satyo asti |


1.167.07c sac yad vama ahayu sthir cij janr vahate subhg ||
1.167.08a

paiNt? im/av?[avv/*ay?t $myR/mae A?zStan!,

1.167.08c

%/t Cy?vNte/ ACyu?ta u/vai[? vav&/x $?< mtae/ dait?var>.

1.167.08a pnti mitrvaruv avadyc cayata m aryamo apraastn |


1.167.08c uta cyavante acyut dhruvi vvdha m maruto dtivra ||
288

1.167.09a

n/hI nu vae? mtae/ ANTy/Sme Aa/raa?i/CDv?sae/ ANt?ma/pu>,

1.167.09c

te x&/:[una/ zv?sa zUzu/va<sae=[aeR/ n e;ae? x&;/ta pir? u>.

1.167.09a nah nu vo maruto anty asme rttc cic chavaso antam pu |


1.167.09c te dhun avas uvso 'ro na dveo dhat pari hu ||
1.167.10a

v/ym/*eN?Sy/ ea? v/y< ae vae?cemih sm/yeR,

1.167.10c

v/y< pu/ra mih? c nae/ Anu/ *UNt? \u/]a n/ramnu? :yat!.

1.167.10a vayam adyendrasya preh vaya vo vocemahi samarye |


1.167.10c vayam pur mahi ca no anu dyn tan na bhuk narm anu yt ||
1.167.11a

@/; v/ Staemae? mt #/y< gImaR?Nda/yRSy? ma/NySy? ka/rae>,

1.167.11c

@;a ya?sI t/Nve? v/ya< iv/*ame/;< v&/jn?< jI/rda?num!.

1.167.11a ea va stomo maruta iya gr mndryasya mnyasya kro |


1.167.11c e ysa tanve vay vidymea vjana jradnum ||

1.168.01a

y/}ay?}a v> sm/na tu?tu/vRi[/ixRy?<ixy< vae dev/ya %? dixXve,

1.168.01c

Aa vae/=vaRc?> suiv/tay/ raed?SyaemR/he v?v&Tya/mv?se suv&/ii?>.

1.168.01a yaj-yaj va saman tuturvair dhiya-dhiya vo devay u dadhidhve |


1.168.01c vo 'rvca suvitya rodasyor mahe vavtym avase suvktibhi ||
1.168.02a

v/asae/ n ye Sv/ja> Svt?vs/ #;/< Sv?ri/jay?Nt/ xUt?y>,

1.168.02c

s/h/iya?sae A/pa< naemRy? Aa/sa gavae/ vN*a?sae/ nae][?>.

1.168.02a vavrso na ye svaj svatavasa ia svar abhijyanta dhtaya |


1.168.02c sahasriyso ap normaya s gvo vandyso nokaa ||
1.168.03a

saema?sae/ n ye su/taSt&/a<z?vae /Tsu pI/tasae? /vsae/ nas?te,

1.168.03c

@e;a/m<se?;u r/iM[I?v rare/ hSte?;u oa/id? k/it/ s< d?xe.

1.168.03a somso na ye suts tptavo htsu ptso duvaso nsate |


1.168.03c aim aseu rambhiva rrabhe hasteu khdi ca kti ca sa dadhe ||
1.168.04a

Av/ Svyu?a id/v Aa v&wa? yyu/rm?TyaR/> kz?ya caedt/ Tmna?,


289

1.168.04c

A/re/[v?Stuivja/ta A?cuCyvuR/hain? icNm/tae/ aj?y>.

1.168.04a ava svayukt diva vth yayur amarty kaay codata tman |
1.168.04c areavas tuvijt acucyavur dhni cin maruto bhrjadaya ||
1.168.05a

kae vae/=NtmR?t \iiv*utae/ rej?it/ Tmna/ hNve?v ij/ya?,

1.168.05c

x/Nv/Cyut? #/;a< n yam?in pu/E;a? Ah/Nyae/3/? nEt?z>.

1.168.05a ko vo 'ntar maruta ividyuto rejati tman hanveva jihvay |


1.168.05c dhanvacyuta i na ymani puruprai ahanyo3 naitaa ||
1.168.06a

Kv? iSvd/Sy rj?sae m/hSpr/< Kvav?r< mtae/ yiSm?ay/y,

1.168.06c

y(a/vy?w ivwu/rev/ s<ih?t/< Vyi?[a ptw Tve/;m?[R/vm!.

1.168.06a kva svid asya rajaso mahas para kvvaram maruto yasminn yaya |
1.168.06c yac cyvayatha vithureva sahita vy adri patatha tveam aravam ||
1.168.07a

sa/itnR vae=m?vtI/ Sv?vRtI Tve/;a ivpa?ka mt/> ipip?:vtI,

1.168.07c

/a vae? ra/it> p&?[/tae n di]?[a p&wu/yI? Asu/y?Rev/ j?tI.

1.168.07a stir na vo 'mavat svarvat tve vipk maruta pipivat |


1.168.07c bhadr vo rti pato na daki pthujray asuryeva jajat ||
1.168.08a

it? aeiNt/ isNx?v> p/iv_yae/ yd/iya/< vac?mudI/ry?iNt,

1.168.08c

Av? SmyNt iv/*ut?> p&iw/Vya< ydI? "&/t< m/t?> u:[u/viNt?.

1.168.08a prati obhanti sindhava pavibhyo yad abhriy vcam udrayanti |


1.168.08c ava smayanta vidyuta pthivy yad ghtam maruta pruuvanti ||
1.168.09a

AsU?t/ p&i?mRh/te r[a?y Tve/;m/yasa?< m/ta/mnI?km!,

1.168.09c

te s?Ps/rasae?=jny/Nta_v/maidTSv/xaim?i;/ra< pyR?pZyn!.

1.168.09a asta pnir mahate raya tveam aysm marutm ankam |


1.168.09c te sapsarso 'janayantbhvam d it svadhm iirm pary apayan ||
1.168.10a

@/; v/ Staemae? mt #/y< gImaR?Nda/yRSy? ma/NySy? ka/rae>,

1.168.10c

@;a ya?sI t/Nve? v/ya< iv/*ame/;< v&/jn?< jI/rda?num!.

1.168.10a ea va stomo maruta iya gr mndryasya mnyasya kro |


290

1.168.10c e ysa tanve vay vidymea vjana jradnum ||

1.169.01a

m/hi/vim?N y/t @/taNm/hi?dis/ Tyj?sae v/ta,

1.169.01c

s nae? vexae m/ta?< icik/TvaNsu/a v?nu:v/ tv/ ih ea?.

1.169.01a maha cit tvam indra yata etn maha cid asi tyajaso vart |
1.169.01c sa no vedho marut cikitvn sumn vanuva tava hi preh ||
1.169.02a

Ayu?Nt #N iv/k?IivRda/nasae? in/i:;xae? mTyR/a,

1.169.02c

m/ta?< p&Tsu/ithaRs?mana/ Sv?mIRhSy /xn?Sy sa/taE.

1.169.02a ayujran ta indra vivakr vidnso niidho martyatr |


1.169.02c marutm ptsutir hsamn svarmhasya pradhanasya stau ||
1.169.03a

AMy/Ksa t? #N \/ir/Sme sne/My_v?< m/tae? juniNt,

1.169.03c

A/ii/i :ma?t/se zu?zu/Kvanapae/ n I/p< dx?it/ ya?<is.

1.169.03a amyak s ta indra ir asme sanemy abhvam maruto junanti |


1.169.03c agni cid dhi mtase uukvn po na dvpa dadhati praysi ||
1.169.04a

Tv< tU n? #N/ t< r/iy< da/ Aaeij?ya/ di]?[yev ra/itm!,

1.169.04c

Stut?/ yaSte? c/kn?Nt va/yae Stn/< n mXv?> pIpyNt/ vajE?>.

1.169.04a tva t na indra ta rayi d ojihay dakiayeva rtim |


1.169.04c stuta ca ys te cakananta vyo stana na madhva ppayanta vjai ||
1.169.05a

Tve ray? #N tae/zt?ma> [e/tar/> kSy? icta/yae>,

1.169.05c

te ;u [ae? m/tae? m&yNtu/ ye Sma? pu/ra ga?tU/yNtI?v de/va>.

1.169.05a tve rya indra toatam praetra kasya cid tyo |


1.169.05c te u o maruto mayantu ye sm pur gtyantva dev ||
1.169.06a

it/ ya?hIN mI/;ae/ nNm/h> paiwR?v/e sd?ne ytSv,

1.169.06c

Ax/ yde?;a< p&wubu/as/ @ta?StI/weR nayR> paE<Sya?in t/Swu>.

1.169.06a prati pra yhndra mhuo nn maha prthive sadane yatasva |


1.169.06c adha yad em pthubudhnsa ets trthe nrya pausyni tasthu ||
291

1.169.07a

it? "ae/ra[a/meta?nam/yasa?< m/ta?< z&{v Aay/tamu?p/iBd>,

1.169.07c

ye mTyR?< p&tna/yNt/mUmE?\R[a/van/< n p/ty?Nt/ sgER?>.

1.169.07a prati ghorm etnm aysm marut va yatm upabdi |


1.169.07c ye martyam ptanyantam mair vna na patayanta sargai ||
1.169.08a

Tv< mane?_y #N iv/j?Nya/ rda? m/i?> zu/xae/ gaeA?a>,

1.169.08c

Stva?nei Stvse dev de/vEivR/*ame/;< v&/jn?< jI/rda?num!.

1.169.08a tvam mnebhya indra vivajany rad marudbhi urudho goagr |


1.169.08c stavnebhi stavase deva devair vidymea vjana jradnum ||

1.170.01a

n nU/nmiSt/ nae > kSte?d/ yd?tm!,

1.170.01c

A/NySy? ic/m/i s?<c/re{y?mu/taxI?t/< iv n?Zyit.

1.170.01a na nnam asti no va kas tad veda yad adbhutam |


1.170.01c anyasya cittam abhi sacareyam utdhta vi nayati ||
1.170.02a

ik< n? #N ij"a<sis/ at?rae m/t/Stv?,

1.170.02c

tei?> kLpSv saxu/ya ma n?> s/mr?[e vxI>.

1.170.02a ki na indra jighsasi bhrtaro marutas tava |


1.170.02c tebhi kalpasva sdhuy m na samarae vadh ||
1.170.03a

ik< nae? atrgSTy/ soa/ sit? mNyse,

1.170.03c

iv/a ih te/ ywa/ mnae/=Sm_y/im id?Tsis.

1.170.03a ki no bhrtar agastya sakh sann ati manyase |


1.170.03c vidm hi te yath mano 'smabhyam in na ditsasi ||
1.170.04a

Ar?< k{vNtu/ veid/< sm/iim?Nxta< pu/r>,

1.170.04c

ta/m&t?Sy/ cet?n< y/}< te? tnvavhE.

1.170.04a ara kvantu vedi sam agnim indhatm pura |


1.170.04c tatrmtasya cetana yaja te tanavvahai ||
1.170.05a

TvmI?iz;e vsupte/ vsU?na/< Tv< im/a[a?< impte/ xe?>,


292

1.170.05c

#N/ Tv< m/i/> s< v?d/Svax/ aza?n \tu/wa h/vIi;?.

1.170.05a tvam ie vasupate vasn tvam mitrm mitrapate dheha |


1.170.05c indra tvam marudbhi sa vadasvdha prna tuth havi ||

1.171.01a

it? v @/na nm?sa/hme?im sU/en? i]e sum/it< tu/ra[a?m!,

1.171.01c

r/ra/[ta? mtae ve/*ai/inR heae? x/ iv mu?cXv/ma?n!.

1.171.01a prati va en namasham emi sktena bhike sumati turm |


1.171.01c rarat maruto vedybhir ni heo dhatta vi mucadhvam avn ||
1.171.02a

@/; v/ Staemae? mtae/ nm?SvaN/da t/ae mn?sa xaiy deva>,

1.171.02c

%pe/ma ya?t/ mn?sa ju;a/[a yU/y< ih a nm?s/ #/xas?>.

1.171.02a ea va stomo maruto namasvn hd tao manas dhyi dev |


1.171.02c upem yta manas ju yya hi h namasa id vdhsa ||
1.171.03a

Stu/tasae? nae m/tae? m&yNtU/t Stu/tae m/"va/ zM?iv>,

1.171.03c

^/XvaR n?> sNtu kae/Mya vna/Nyha?in/ iva? mtae ijgI/;a.

1.171.03a stutso no maruto mayantta stuto maghav ambhaviha |


1.171.03c rdhv na santu komy vanny ahni viv maruto jig ||
1.171.04a

A/Smad/h< t?iv/;adI;?ma[/ #Na?i/ya m?tae/ rej?man>,

1.171.04c

yu/:m_y?< h/Vya iniz?taNyas/NtaNya/re c?kma m&/ta? n>.

1.171.04a asmd aha tavid ama indrd bhiy maruto rejamna |


1.171.04c yumabhya havy niitny san tny re cakm mat na ||
1.171.05a

yen/ mana?si/ty?Nt %/a Vyu?i;u/ zv?sa/ z?tInam!,

1.171.05c

s nae? m/i?v&R;/ vae? xa %/ %/ei/ Swiv?r> shae/da>.

1.171.05a yena mnsa citayanta usr vyuiu avas avatnm |


1.171.05c sa no marudbhir vabha ravo dh ugra ugrebhi sthavira sahod ||
1.171.06a

Tv< pa?hIN/ shI?ysae/ nNva? m/i/rv?yathea>,

1.171.06c

su//ke/tei?> sas/ihdRxa?nae iv/*ame/;< v&/jn?< jI/rda?num!.


293

1.171.06a tvam phndra sahyaso nn bhav marudbhir avaytahe |


1.171.06c supraketebhi ssahir dadhno vidymea vjana jradnum ||

1.172.01a

ic/ae vae?=Stu/ yam?i/ ^/tI su?danv>,

1.172.01c

m?tae/ Aih?anv>.

1.172.01a citro vo 'stu yma citra t sudnava |


1.172.01c maruto ahibhnava ||
1.172.02a

Aa/re sa v?> sudanvae/ m?t \/tI z?>,

1.172.02c

Aa/re AZma/ ymSy?w.

1.172.02a re s va sudnavo maruta jat aru |


1.172.02c re am yam asyatha ||
1.172.03a

t&/[/Sk/NdSy/ nu ivz/> pir? v& sudanv>,

1.172.03c

^/XvaR?> ktR jI/vse?.

1.172.03a taskandasya nu via pari vkta sudnava |


1.172.03c rdhvn na karta jvase ||

1.173.01a

gay/Tsam? n/Ny<1/? ywa/ vercaR?m/ ta?v&xa/n< Sv?vRt!,

1.173.01c

gavae? xe/nvae? b/ihR:yd?Bxa/ Aa yTs/an?< id/Vy< ivva?san!.

1.173.01a gyat sma nabhanya1 yath ver arcma tad vvdhna svarvat |
1.173.01c gvo dhenavo barhiy adabdh yat sadmna divya vivsn ||
1.173.02a

AcR/;a/ v&;?i/> Sve?hVyEm&R/gae naae/ Ait/ yu?gu/yaRt!,

1.173.02c

m?Nd/yumR/na< gU?tR/ haeta/ r?te/ myaeR? imwu/na yj?>.

1.173.02a arcad v vabhi sveduhavyair mgo nno ati yaj juguryt |


1.173.02c pra mandayur man grta hot bharate maryo mithun yajatra ||
1.173.03a

n]/aeta/ pir/ s? im/ta yNr/R/ma z/rd?> p&iw/Vya>,

1.173.03c

Nd/dae/ ny?manae /vaEr/NtR/tae n raed?sI cr/ak.

1.173.03a nakad dhot pari sadma mit yan bharad garbham arada pthivy |
294

1.173.03c krandad avo nayamno ruvad gaur antar dto na rodas carad vk ||
1.173.04a

ta k/maR;?traSmE/ CyaE/ain? dev/yNtae? rNte,

1.173.04c

jujae?;/idNae? d/Smv?caR/ nas?Tyev/ suGMyae? rwe/a>.

1.173.04a t karmatarsmai pra cyautnni devayanto bharante |


1.173.04c jujoad indro dasmavarc nsatyeva sugmyo ratheh ||
1.173.05a

tmu? u/hIN/< yae h/ sTva/ y> zUrae? m/"va/ yae r?we/a>,

1.173.05c

/tI/ci/*aexI?ya/Nv&;?{vaNvv/u;?i/m?sae ivh/Nta.

1.173.05a tam u uhndra yo ha satv ya ro maghav yo ratheh |


1.173.05c pratca cid yodhyn vavn vavavrua cit tamaso vihant ||
1.173.06a

yid/Twa m?ih/na n&_yae/ ASTyr/< raed?sI k/ye/3?/ naSmE?,

1.173.06c

s< iv?Vy/ #Nae? v&/jn/< n Uma/ itR? Sv/xava?~ Aaep/zim?v/ *am!.

1.173.06a pra yad itth mahin nbhyo asty ara rodas kakye3 nsmai |
1.173.06c sa vivya indro vjana na bhm bharti svadhv opaam iva dym ||
1.173.07a

s/mTsu? Tva zUr s/tamu?ra/[< ?p/iwNt?m< pirt<s/yXyE?,

1.173.07c

s/jae;?s/ #N/< mde? ]ae/[I> sU/ir< ic/*e A?nu/md?iNt/ vajE?>.

1.173.07a samatsu tv ra satm uram prapathintamam paritasayadhyai |


1.173.07c sajoasa indram made ko sri cid ye anumadanti vjai ||
1.173.08a

@/va ih te/ z< sv?na smu/ Aapae/ y? Aa/su md?iNt de/vI>,

1.173.08c

iva? te/ Anu/ jae:ya? U/aE> sU/rI~i/*id? ix/;a vei;/ jna?n!.

1.173.08a ev hi te a savan samudra po yat ta su madanti dev |


1.173.08c viv te anu joy bhd gau sr cid yadi dhi vei jann ||
1.173.09a

Asa?m/ ywa? su;/oay? @n Svi/yae? n/ra< n z<sE?>,

1.173.09c

As/*wa? n/ #Nae? vNdne/aStu/rae n kmR/ ny?man %/Kwa.

1.173.09a asma yath suakhya ena svabhiayo nar na asai |


1.173.09c asad yath na indro vandanehs turo na karma nayamna ukth ||
1.173.10a

iv:p?xRsae n/ra< n z<sE?r/Smaka?s/idNae/ v?hSt>,


295

1.173.10c

im/a/yuvae/ n pUpR?it/< suiz?aE mXya/yuv/ %p? iz]iNt y/}E>.

1.173.10a vipardhaso nar na asair asmksad indro vajrahasta |


1.173.10c mitryuvo na prpati suiau madhyyuva upa ikanti yajai ||
1.173.11a

y/}ae ih :meN/< ki?/Nxu?ra/[i/Nmn?sa pir/yn!,

1.173.11c

tI/weR naCDa? tat&;a/[maekae? dI/"aeR n is/ma k?[ae/TyXva?.

1.173.11a yajo hi mendra ka cid ndha juhura cin manas pariyan |


1.173.11c trthe ncch ttam oko drgho na sidhram koty adhv ||
1.173.12a

mae ;U [? #/Na? p&/Tsu de/vEriSt/ ih :ma? te zui:mv/ya>,

1.173.12c

m/hi/*Sy? mI/;ae? y/Vya h/iv:m?tae m/tae/ vNd?te/ gI>.

1.173.12a mo a indrtra ptsu devair asti hi m te uminn avay |


1.173.12c maha cid yasya mhuo yavy havimato maruto vandate g ||
1.173.13a

@/; Staem? #N/ tu_y?m/Sme @/ten? ga/t<u h?irvae ivdae n>,

1.173.13c

Aa nae? vv&Tya> suiv/tay? dev iv/*ame/;< v&/jn?< jI/rda?num!.

1.173.13a ea stoma indra tubhyam asme etena gtu harivo vido na |


1.173.13c no vavty suvitya deva vidymea vjana jradnum ||

1.174.01a

Tv< raje?N/ ye c? de/va r]a/ nNpa/?sur/ Tvm/Sman!,

1.174.01c

Tv< sTp?itmR/"va? n/St?/STv< s/Tyae vs?van> shae/da>.

1.174.01a tva rjendra ye ca dev rak nn phy asura tvam asmn |


1.174.01c tva satpatir maghav nas tarutras tva satyo vasavna sahod ||
1.174.02a

dnae/ ivz? #N m&/va?c> s/ yTpur/> zmR/ zar?dI/dRt!R,

1.174.02c

\/[aer/pae A?nv/*a[aR/ yUne? v&/< pu?/kTsa?y rNxI>.

1.174.02a dano via indra mdhravca sapta yat pura arma radr dart |
1.174.02c or apo anavadyr yne vtram purukutsya randh ||
1.174.03a

Aja/ v&t? #N/ zUr?pI/*a c/ yei?> put nU/nm!,

1.174.03c

r]ae? A/im/zu;/< tUvR?ya[< is/<hae n dme/ Apa?<is/ vStae?>.


296

1.174.03a aj vta indra rapatnr dy ca yebhi puruhta nnam |


1.174.03c rako agnim aua trvaya siho na dame apsi vasto ||
1.174.04a

ze;/u t #?N/ siSm/NyaenaE/ z?Stye/ pvI?rvSy m/a,

1.174.04c

s&/jd[aR/<Syv/ y*u/xa gaiSt/rI? x&;/ta m&?/ vaja?n!.

1.174.04a ean nu ta indra sasmin yonau praastaye pavravasya mahn |


1.174.04c sjad arsy ava yad yudh gs tihad dhar dhat ma vjn ||
1.174.05a

vh/ kTs?imN/ yiSm?a/kNSyU?m/NyU \/a vat/Syaa?,

1.174.05c

sUr?/< v&?htad/Ike/=i Sp&xae? yais;/?ba>.

1.174.05a vaha kutsam indra yasmi ckan symany jr vtasyv |


1.174.05c pra sra cakra vhatd abhke 'bhi spdho ysiad vajrabhu ||
1.174.06a

j/"/Nva~ #?N im/e?ae/d?v&ae hirvae/ Ada?zUn!,

1.174.06c

ye pZy?yR/m[/< sca/yaeSTvya? zU/taR vh?mana/ Ap?Tym!.

1.174.06a jaghanv indra mitrer codapravddho harivo adn |


1.174.06c pra ye payann aryamaa sacyos tvay rt vahamn apatyam ||
1.174.07a

rp?Tk/ivir?Na/kRsa?taE/ ]a< da/sayae?p/bhR?[I k>,

1.174.07c

kr?i/ae m/"va/ danu?ica/ in ?yaeR/[e ky?vac< m&/ix e?t!.

1.174.07a rapat kavir indrrkastau k dsyopabarha ka |


1.174.07c karat tisro maghav dnucitr ni duryoe kuyavcam mdhi ret ||
1.174.08a

sna/ ta t? #N/ nVya/ Aagu/> shae/ nae=iv?r[ay pU/vIR>,

1.174.08c

i/nTpurae/ n idae/ Ade?vInR/nmae/ vx/rde?vSy pI/yae>.

1.174.08a san t ta indra navy gu saho nabho 'viraya prv |


1.174.08c bhinat puro na bhido adevr nanamo vadhar adevasya pyo ||
1.174.09a

Tv< xuin?irN/ xuin?mtI\R/[aer/p> sI/ra n v?NtI>,

1.174.09c

yTs?mu/mit? zUr/ pi;R? pa/rya? tu/vRz/< y?< Sv/iSt.

1.174.09a tva dhunir indra dhunimatr or apa sr na sravant |


1.174.09c pra yat samudram ati ra pari pray turvaa yadu svasti ||
297

1.174.10a

Tvm/Smak?imN iv/x? Sya Av&/kt?mae n/ra< n&?pa/ta,

1.174.10c

s nae/ iva?sa< Sp&/xa< s?hae/da iv/*ame/;< v&/jn?< jI/rda?num!.

1.174.10a tvam asmkam indra vivadha sy avkatamo nar npt |


1.174.10c sa no vivs spdh sahod vidymea vjana jradnum ||

1.175.01a

mTSypa?iy te/ mh/> pa?Syev hirvae mTs/rae md?>,

1.175.01c

v&;a? te/ v&:[/ #N?vaR/jI s?h/sat?m>.

1.175.01a matsy apyi te maha ptrasyeva harivo matsaro mada |


1.175.01c v te va indur vj sahasrastama ||
1.175.02a

Aa n?Ste gNtu mTs/rae v&;a/ mdae/ vre?{y>,

1.175.02c

s/hava?~ #N san/is> p&?tna/;am?TyR>.

1.175.02a nas te gantu matsaro v mado vareya |


1.175.02c sahv indra snasi ptan amartya ||
1.175.03a

Tv< ih zUr/> sin?ta cae/dyae/ mnu?;ae/ rw?m!,

1.175.03c

s/hava/NdSyu?m/tmae;/> pa/< n zae/ic;a?.

1.175.03a tva hi ra sanit codayo manuo ratham |


1.175.03c sahvn dasyum avratam oa ptra na oci ||
1.175.04a

mu/;a/y sUyR?< kve c/mIza?n/ Aaej?sa,

1.175.04c

vh/ zu:[a?y v/x< kTs/< vat/SyaE?>.

1.175.04a muya srya kave cakram na ojas |


1.175.04c vaha uya vadha kutsa vtasyvai ||
1.175.05a

zu/i:mNt?mae/ ih te/ mdae? *u/iNt?m %/t tu?>,

1.175.05c

v&//a v?irvae/ivda? m<sI/a A?/sat?m>.

1.175.05a umintamo hi te mado dyumnintama uta kratu |


1.175.05c vtraghn varivovid mash avastama ||
1.175.06a

ywa/ pUveR?_yae jir/t&_y? #N/ my? #/vapae/ n t&:y?te b/Uw?,


298

1.175.06c

tamnu? Tva in/ivd?< jaehvIim iv/*ame/;< v&/jn?< jI/rda?num!.

1.175.06a yath prvebhyo jaritbhya indra maya ivpo na tyate babhtha |


1.175.06c tm anu tv nivida johavmi vidymea vjana jradnum ||

1.176.01a

miTs? nae/ vSy?#y/ #N?imNdae/ v&;a iv?z,

1.176.01c

\/"a/yma?[ #Nvis/ zu/miNt/ n iv?Ndis.

1.176.01a matsi no vasyaiaya indram indo v via |


1.176.01c ghyama invasi atrum anti na vindasi ||
1.176.02a

tiSm/a ve?zya/ igrae/ y @k?;R[I/nam!,

1.176.02c

Anu? Sv/xa ymu/Pyte/ yv/< n ck?R;/;a?.

1.176.02a tasminn veay giro ya eka caranm |


1.176.02c anu svadh yam upyate yava na carkad v ||
1.176.03a

ySy/ iva?in/ hSt?yae/> p? i]tI/na< vsu?,

1.176.03c

Spa/zy?Sv/ yae A?Sm/uiGd/Vyeva/zin?jRih.

1.176.03a yasya vivni hastayo paca kitn vasu |


1.176.03c spayasva yo asmadhrug divyevanir jahi ||
1.176.04a

Asu?NvNt< sm< jih /[az/< yae n te/ my?>,

1.176.04c

A/Sm_y?mSy/ ved?n< d/i sU/iri?daehte.

1.176.04a asunvanta sama jahi da yo na te maya |


1.176.04c asmabhyam asya vedana daddhi sri cid ohate ||
1.176.05a

Aavae/ ySy? i/bhR?sae/=keR;u? sanu/;gs?t!,

1.176.05c

Aa/jaivN?SyeNdae/ avae/ vaje?;u va/ijn?m!.

1.176.05a vo yasya dvibarhaso 'rkeu snuag asat |


1.176.05c jv indrasyendo prvo vjeu vjinam ||
1.176.06a

ywa/ pUveR?_yae jir/t&_y? #N/ my? #/vapae/ n t&:y?te b/Uw?,

1.176.06c

tamnu? Tva in/ivd?< jaehvIim iv/*ame/;< v&/jn?< jI/rda?num!.


299

1.176.06a yath prvebhyo jaritbhya indra maya ivpo na tyate babhtha |


1.176.06c tm anu tv nivida johavmi vidymea vjana jradnum ||

1.177.01a

Aa c?;Ri[/a v&?;/ae jna?na/< raja? kI/na< pu?/t #N?>,

1.177.01c

Stu/t> ?v/Syv/saep? m/iGyu/va hrI/ v&;/[a ya?/vaR'.

1.177.01a caraipr vabho jann rj knm puruhta indra |


1.177.01c stuta ravasyann avasopa madrig yuktv har va yhy arv ||
1.177.02a

ye te/ v&;?[ae v&;/as? #N /yujae/ v&;?rwasae/ ATya?>,

1.177.02c

ta~ Aa it?/ tei/ra ya?/vaR'hva?mhe Tva su/t #?N/ saeme?.

1.177.02a ye te vao vabhsa indra brahmayujo varathso aty |


1.177.02c t tiha tebhir yhy arv havmahe tv suta indra some ||
1.177.03a

Aa it?/ rw/< v&;?[/< v&;a? te su/t> saem/> pir?i;a/ mxU?in,

1.177.03c

yu/va v&;?_ya< v&; i]tI/na< hir?_ya< yaih /vtaep? m/ik.

1.177.03a tiha ratha vaa v te suta soma pariikt madhni |


1.177.03c yuktv vabhy vabha kitn haribhy yhi pravatopa madrik ||
1.177.04a

A/y< y/}ae de?v/ya A/y< im/yex? #/ma a?{y/yim?N/ saem?>,

1.177.04c

StI/[ b/ihRra tu z?/ ya?ih/ ipba? in/;*/ iv mu?ca/ hrI? #/h.

1.177.04a aya yajo devay ayam miyedha im brahmy ayam indra soma |
1.177.04c stram barhir tu akra pra yhi pib niadya vi muc har iha ||
1.177.05a

Aae suu?t #N ya/vaR'p/ a?i[ ma/NySy? ka/rae>,

1.177.05c

iv/*am/ vStae/rv?sa g&/[Ntae? iv/*ame/;< v&/jn?< jI/rda?num!.

1.177.05a o suuta indra yhy arv upa brahmi mnyasya kro |


1.177.05c vidyma vastor avas ganto vidymea vjana jradnum ||

1.178.01a

y/ Sya t? #N u/iriSt/ yya? b/Uw? jir/t&_y? ^/tI,

1.178.01c

ma n/> kam?< m/hy?Nt/ma x/iGva? te AZya/< pyaRp? Aa/yae>.

1.178.01a yad dha sy ta indra ruir asti yay babhtha jaritbhya t |


300

1.178.01c m na kmam mahayantam dhag viv te aym pary pa yo ||


1.178.02a

n "a/ rajeN/ Aa d?ae/ ya nu Svsa?ra k/[v?Nt/ yaenaE?,

1.178.02c

Aap?idSmE su/tuka? Ave;/Ngm?/ #N?> s/Oya vy?.

1.178.02a na gh rjendra dabhan no y nu svasr kavanta yonau |


1.178.02c pa cid asmai sutuk avean gaman na indra sakhy vaya ca ||
1.178.03a

jeta/ n&i/irN?> p&/Tsu zUr/> aeta/ hv/< nax?manSy ka/rae>,

1.178.03c

?taR/ rw?< da/zu;? %pa/k %*?Nta/ igrae/ yid? c/ Tmna/ Ut!.

1.178.03a jet nbhir indra ptsu ra rot hava ndhamnasya kro |


1.178.03c prabhart ratha dua upka udyant giro yadi ca tman bht ||
1.178.04a

@/va n&i/irN?> suv/Sya ?oa/d> p&/]ae A/i im/i[ae? Ut!,

1.178.04c

s/m/yR #/; St?vte/ ivva?ic sak/rae yj?manSy/ z<s?>.

1.178.04a ev nbhir indra suravasy prakhda pko abhi mitrio bht |


1.178.04c samarya ia stavate vivci satrkaro yajamnasya asa ||
1.178.05a

Tvya? v/y< m?"viN/ zU?n/i :ya?m mh/tae mNy?manan!,

1.178.05c

Tv< a/ta Tvmu? nae v&/xe U?ivR/*ame/;< v&/jn?< jI/rda?num!.

1.178.05a tvay vayam maghavann indra atrn abhi yma mahato manyamnn |
1.178.05c tva trt tvam u no vdhe bhr vidymea vjana jradnum ||

1.179.01a

pU/vIRr/h< z/rd?> zma/[a dae/;a vStae?/;sae? j/ry?NtI>,

1.179.01c

im/nait/ iy?< jir/ma t/nUna/mPyU/ nu pI/v&R;?[ae jgMyu>.

1.179.01a prvr aha arada aram do vastor uaso jarayant |


1.179.01c minti riya jarim tannm apy nu patnr vao jagamyu ||
1.179.02a

ye ic/i pUvR? \t/sap/ Aas?Nsa/k< de/vei/rv?d&/tain?,

1.179.02c

te ic/dva?sunR/Nt?ma/pu> smU/ nu pI/vR&;?ijRgMyu>.

1.179.02a ye cid dhi prva taspa san ska devebhir avadann tni |
1.179.02c te cid avsur nahy antam pu sam nu patnr vabhir jagamyu ||
301

1.179.03a

n m&;a? a/Nt< ydv?iNt de/va iva/ #TSp&xae? A/_y?vav,

1.179.03c

jya/ved? z/tnI?wma/ij< yTs/Mya? imwu/nav/_yja?v.

1.179.03a na m rnta yad avanti dev viv it spdho abhy anavva |


1.179.03c jayved atra atantham ji yat samyac mithunv abhy ajva ||
1.179.04a

n/dSy? ma x/t> kam/ Aag?i/t Aaja?tae A/mut/> kt?it!,

1.179.04c

laepa?mua/ v&;?[/< nI ir?[ait/ xIr/mxI?ra xyit /sNt?m!.

1.179.04a nadasya m rudhata kma gann ita jto amuta kuta cit |
1.179.04c lopmudr vaa n riti dhram adhr dhayati vasantam ||
1.179.05a

#/m< nu saem/miNt?tae /Tsu pI/tmup? uve,

1.179.05c

yTsI/mag?k/ma tTsu m&?tu pulu/kamae/ ih mTyR?>.

1.179.05a ima nu somam antito htsu ptam upa bruve |


1.179.05c yat sm ga cakm tat su matu pulukmo hi martya ||
1.179.06a

A/gSTy/> on?man> o/inE?> /jamp?Ty/< bl?im/CDma?n>,

1.179.06c

%/aE v[aR/v&i;?/> pu?pae; s/Tya de/ve:va/iz;ae? jgam.

1.179.06a agastya khanamna khanitrai prajm apatyam balam icchamna |


1.179.06c ubhau varv ir ugra pupoa saty devev io jagma ||

1.180.01a

yu/vae rja?<is su/yma?sae/ Aa/ rwae/ ya/< pyR[aR?<is/ dIy?t!,

1.180.01c

ih/r/{yya? va< p/vy?> u;ay/NmXv/> ipb?Nta %/;s?> scewe.

1.180.01a yuvo rajsi suyamso av ratho yad vm pary arsi dyat |


1.180.01c hirayay vm pavaya pruyan madhva pibant uasa sacethe ||
1.180.02a

yu/vmTy/Syav? n]wae/ yip?Tmnae/ nyR?Sy/ y?Jyae>,

1.180.02c

Svsa/ ya?< ivgUtIR/ ra?it/ vaja/yee? mxupaiv/;e c?.

1.180.02a yuvam atyasyva nakatho yad vipatmano naryasya prayajyo |


1.180.02c svas yad v vivagrt bharti vjyee madhupv ie ca ||
1.180.03a

yu/v< py? %/iya?yamx< p/Kvma/maya/mv/ pUVyR/< gae>,


302

1.180.03c

A/NtyR/innae? vam&tPsU a/rae n zuic/yRj?te h/iv:ma?n!.

1.180.03a yuvam paya usriyym adhattam pakvam mym ava prvya go |


1.180.03c antar yad vanino vm taps hvro na ucir yajate havimn ||
1.180.04a

yu/v< h? "/m mxu?mNt/m?ye/=pae n ]aedae?=v&[Itme/;e,

1.180.04c

ta?< nravina/ p?#I/ rWye?v c/a it? yiNt/ mXv?>.

1.180.04a yuva ha gharmam madhumantam atraye 'po na kodo 'vtam ee |


1.180.04c tad v narv avin pavai rathyeva cakr prati yanti madhva ||
1.180.05a

Aa va?< da/nay? vv&tIy da/ gaeraehe?[ taE/(ae n iji?>,

1.180.05c

A/p> ]ae/[I s?cte/ maih?na va< jU/[aeR va/m]u/r<h?sae yja.

1.180.05a v dnya vavtya dasr gor ohea taugryo na jivri |


1.180.05c apa ko sacate mhin v jro vm akur ahaso yajatr ||
1.180.06a

in y*u/vewe? in/yut?> sudanU/ %p? Sv/xai?> s&jw/> pur?<ixm!,

1.180.06c

e;/e;/atae/ n sU/irra m/he d?de su/tae n vaj?m!.

1.180.06a ni yad yuvethe niyuta sudn upa svadhbhi sjatha purandhim |


1.180.06c pread vead vto na srir mahe dade suvrato na vjam ||
1.180.07a

v/y< ic/i va?< jir/tar?> s/Tya iv?p/Nyam?he/ iv p/i[ihR/tava?n!,

1.180.07c

Axa? ic/i :ma?inavinN*a pa/wae ih :ma? v&;[a/viNt?devm!.

1.180.07a vaya cid dhi v jaritra saty vipanymahe vi pair hitvn |


1.180.07c adh cid dhi mvinv anindy ptho hi m vav antidevam ||
1.180.08a

yu/va< ic/i :ma?ina/vnu/ *UiNv?Sy /v?[Sy sa/taE,

1.180.08c

A/gSTyae? n/ra< n&;u/ z?St/> kara?xunIv ictyTs/hE?>.

1.180.08a yuv cid dhi mvinv anu dyn virudrasya prasravaasya stau |
1.180.08c agastyo nar nu praasta krdhunva citayat sahasrai ||
1.180.09a

yhe?we mih/na rw?Sy/ Sy?Na yawae/ mnu?;ae/ n haeta?,

1.180.09c

x/< sU/ir_y? %/t va/ SvZVy/< nas?Tya riy/;ac?> Syam.

1.180.09a pra yad vahethe mahin rathasya pra syandr ytho manuo na hot |
303

1.180.09c dhatta sribhya uta v svavya nsaty rayica syma ||


1.180.10a

t< va/< rw?< v/ym/*a ?vem/ StaemE?rina suiv/tay/ nVy?m!,

1.180.10c

Air?neim/< pir/ *aim?ya/n< iv/*ame/;< v&/jn?< jI/rda?num!.

1.180.10a ta v ratha vayam ady huvema stomair avin suvitya navyam |


1.180.10c arianemim pari dym iyna vidymea vjana jradnum ||

1.181.01a

k/ ea?iv/;a< r?yI/[am?Xv/yRNta/ y?inI/wae A/pam!,

1.181.01c

A/y< va?< y/}ae A?kt/ z?iSt/< vsu?ixtI/ Aiv?tara jnanam!.

1.181.01a kad u prev i raym adhvaryant yad unnintho apm |


1.181.01c aya v yajo akta praasti vasudhit avitr jannm ||
1.181.02a

Aa va/ma?s/> zuc?y> py/Spa vat?r<hsae id/Vyasae/ ATya?>,

1.181.02c

m/nae/juvae/ v&;?[ae vI/tp&?a/ @h Sv/rajae? A/ina? vhNtu.

1.181.02a vm avsa ucaya payasp vtarahaso divyso aty |


1.181.02c manojuvo vao vtaph eha svarjo avin vahantu ||
1.181.03a

Aa va/< rwae/=vin/nR /vTva?Ns&/v?Nxur> suiv/tay? gMya>,

1.181.03c

v&:[? Swatara/ mn?sae/ jvI?yanhMpU/vaeR y?j/tae ix?:{ya/ y>.

1.181.03a v ratho 'vanir na pravatvn spravandhura suvitya gamy |


1.181.03c va sthtr manaso javyn ahamprvo yajato dhiy ya ||
1.181.04a

#/heh? ja/ta sm?vavzItamre/psa? t/Nva/3/? nam?i/> SvE>,

1.181.04c

ij/:[uvaR?m/Ny> sum?oSy sU/iridR/vae A/Ny> su/g?> pu/ ^?he.

1.181.04a iheha jt sam avvatm arepas tanv3 nmabhi svai |


1.181.04c jiur vm anya sumakhasya srir divo anya subhaga putra he ||
1.181.05a

va?< ince/> k?k/hae vza/~ Anu? ip/z?p/> sd?nain gMya>,

1.181.05c

hrI? A/NySy? pI/py?Nt/ vajE?mR/w+a rja?<Syina/ iv "ae;E?>.

1.181.05a pra v niceru kakuho va anu piagarpa sadanni gamy |


1.181.05c har anyasya ppayanta vjair mathr rajsy avin vi ghoai ||
304

1.181.06a

va?< z/ra?Nv&;/ae n in/:;aq pU/vIRir;?rit/ mXv? #/:[n!,

1.181.06c

@vE?r/NySy? pI/py?Nt/ vajE/veR;?NtI/XvaR n/*ae? n/ Aagu?>.

1.181.06a pra v aradvn vabho na ni prvr ia carati madhva ian |


1.181.06c evair anyasya ppayanta vjair veantr rdhv nadyo na gu ||
1.181.07a

As?ijR va/< Swiv?ra vexsa/ gIbaR/he A?ina e/xa ]r?NtI,

1.181.07c

%p?Stutavvt/< nax?man/< yam/ya?mD&[ut/< hv?< me.

1.181.07a asarji v sthavir vedhas gr bhe avin tredh karant |


1.181.07c upastutv avata ndhamna ymann ayma chuta havam me ||
1.181.08a

%/t Sya va/< z?tae/ vPs?sae/ gIi?b/ihRi;/ sd?is ipNvte/ nn!,

1.181.08c

v&;a? va< me/"ae v&?;[a pIpay/ gaenR seke/ mnu?;ae dz/Syn!.

1.181.08a uta sy v ruato vapsaso gs tribarhii sadasi pinvate nn |


1.181.08c v vm megho va ppya gor na seke manuo daasyan ||
1.181.09a

yu/va< pU/;eva?ina/ pur?<ixr/imu/;a< n j?rte h/iv:ma?n!,

1.181.09c

/ve ya?< virv/Sya g&?[a/nae iv/*ame/;< v&/jn?< jI/rda?num!.

1.181.09a yuvm pevvin purandhir agnim u na jarate havimn |


1.181.09c huve yad v varivasy gno vidymea vjana jradnum ||

1.182.01a

AU?id/d< v/yun/mae ;u U?;ta/ rwae/ v&;?{va/Nmd?ta mnIi;[>,

1.182.01c

ix/y/<ij/Nva ix:{ya? iv/Zpla?vsU id/vae npa?ta su/kte/ zuic?ta.

1.182.01a abhd ida vayunam o u bhat ratho vavn madat mania |


1.182.01c dhiyajinv dhiy vipalvas divo napt sukte ucivrat ||
1.182.02a

#N?tma/ ih ix:{ya? m/?ma d/a d<is?a r/Wya? r/wIt?ma,

1.182.02c

pU/[ rw?< vhewe/ mXv/ Aaic?t/< ten? da/a<s/mup? yawae Aina.

1.182.02a indratam hi dhiy maruttam dasr dasih rathy rathtam |


1.182.02c pra ratha vahethe madhva cita tena dvsam upa ytho avin ||
1.182.03a

ikm? da k[uw/> ikma?sawe/ jnae/ y> ki/dh?ivmRhI/yte?,


305

1.182.03c

Ait? im< ju/rt?< p/[ersu/< Jyaeit/ivRa?y k[ut< vc/Syve?.

1.182.03a kim atra dasr kutha kim sthe jano ya ka cid ahavir mahyate |
1.182.03c ati kramia juratam paer asu jyotir viprya kuta vacasyave ||
1.182.04a

j/My?tm/itae/ ray?t/> zunae? h/t< m&xae? iv/dwu/StaNy?ina,

1.182.04c

vac?<vac< jir/tU r/inI?< ktmu/a z<s?< nasTyavt/< mm?.

1.182.04a jambhayatam abhito ryata uno hatam mdho vidathus tny avin |
1.182.04c vca-vca jarit ratnin ktam ubh asa nsatyvatam mama ||
1.182.05a

yu/vme/t< c?wu/> isNxu?;u Pl/vma?Tm/NvNt?< p/i][?< taE/(ay/ km!,

1.182.05c

yen? dev/a mn?sa in/hwu?> sup/nI pe?twu/> ]aed?sae m/h>.

1.182.05a yuvam eta cakrathu sindhuu plavam tmanvantam pakia taugryya kam |
1.182.05c yena devatr manas nirhathu supaptan petathu kodaso maha ||
1.182.06a

Av?iv< taE/(m/PSv1/?Ntr?narM/[e tm?is/ iv?m!,

1.182.06c

ct?ae/ navae/ jQ?lSy/ jua/ %d/i_ya?imi;/ta> pa?ryiNt.

1.182.06a avaviddha taugryam apsv a1ntar anrambhae tamasi praviddham |


1.182.06c catasro nvo jahalasya ju ud avibhym iit prayanti ||
1.182.07a

k> iSv?/]ae ini?tae/ mXye/ A[R?sae/ y< taE/(ae na?ix/t> p/yR;?Svjt!,

1.182.07c

p/[aR m&/gSy? p/trae?irva/r/ %d?ina ^hwu/> aem?tay/ km!.

1.182.07a ka svid vko nihito madhye araso ya taugryo ndhita paryaasvajat |


1.182.07c par mgasya pataror ivrabha ud avin hathu romatya kam ||
1.182.08a

ta?< nra nasTya/vnu? :ya/*a/< mana?s %/cw/mvae?cn!,

1.182.08c

A/Smad/* sd?s> sae/Myada iv/*ame/;< v&/jn?< jI/rda?num!.

1.182.08a tad v nar nsatyv anu yd yad vm mnsa ucatham avocan |


1.182.08c asmd adya sadasa somyd vidymea vjana jradnum ||

1.183.01a

t< yu?awa/< mn?sae/ yae jvI?yaivNxu/rae v&?;[a/ yi?c/>,

1.183.01c

yenae?pya/w> su/ktae? rae/[< i/xatu?na ptwae/ ivnR p/[ER>.


306

1.183.01a ta yujthm manaso yo javyn trivandhuro va yas tricakra |


1.183.01c yenopaytha sukto duroa tridhtun patatho vir na parai ||
1.183.02a

su/v&wae? vtRte/ y/i ]a< yi?w/> tu?m/Ntanu? p&/]e,

1.183.02c

vpu?vRpu/:ya s?ctaim/y< gIidR/vae ?ih/ae;sa? scewe.

1.183.02a suvd ratho vartate yann abhi k yat tihatha kratumantnu pke |
1.183.02c vapur vapuy sacatm iya gr divo duhitroas sacethe ||
1.183.03a

Aa it?t< su/v&t/< yae rwae? va/mnu? /tain/ vtR?te h/iv:ma?n!,

1.183.03c

yen? nra nasTye;/yXyE? v/itRyaR/wStn?yay/ Tmne? c.

1.183.03a tihata suvta yo ratho vm anu vratni vartate havimn |


1.183.03c yena nar nsatyeayadhyai vartir ythas tanayya tmane ca ||
1.183.04a

ma va/< v&kae/ ma v&/kIra d?x;IR/Nma pir? vRmu/t mait? xm!,

1.183.04c

A/y< va?< a/gae inih?t #/y< gIdRa?iv/me va?< in/xyae/ mxU?nam!.

1.183.04a m v vko m vkr dadharn m pari varktam uta mti dhaktam |


1.183.04c aya vm bhgo nihita iya gr dasrv ime v nidhayo madhnm ||
1.183.05a

yu/va< gaet?m> pumI/hae Ai/dRa/ hv/te=v?se h/iv:ma?n!,

1.183.05c

idz/< n id/am&?jU/yev/ yNta me/ hv?< nas/Tyaep? yatm!.

1.183.05a yuv gotama purumho atrir dasr havate 'vase havimn |


1.183.05c dia na dim jyeva yant me hava nsatyopa ytam ||
1.183.06a

Ata?ir:m/ tm?sSpa/rm/Sy it? va/< Staemae? Ainavxaiy,

1.183.06c

@h ya?t< p/iwi?deRv/yanE?ivR/*ame/;< v&/jn?< jI/rda?num!.

1.183.06a atrima tamasas pram asya prati v stomo avinv adhyi |


1.183.06c eha ytam pathibhir devaynair vidymea vjana jradnum ||

1.184.01a

ta va?m/* tav?p/r< ?vemae/CDNTya?mu/;is/ vi?/KwE>,

1.184.01c

nas?Tya/ kh? ic/TsNta?v/yaeR id/vae npa?ta su/daSt?ray.

1.184.01a t vm adya tv apara huvemocchantym uasi vahnir ukthai |


1.184.01c nsaty kuha cit santv aryo divo napt sudstarya ||
307

1.184.02a

A/Sme ^/ ;u v&?;[a madyewa/muTp/[I~rh?tmU/MyaR md?Nta,

1.184.02c

u/t< me/ ACDae?iimRtI/namea? nra/ ince?tara c/ k[ER?>.

1.184.02a asme u va mdayethm ut par hatam rmy madant |


1.184.02c rutam me acchoktibhir matnm e nar nicetr ca karai ||
1.184.03a

i/ye pU?;i;u/kte?v de/va nas?Tya vh/tu< sU/yaRya?>,

1.184.03c

v/CyNte? va< kk/ha A/Psu ja/ta yu/ga jU/[Rev/ v?[Sy/ Ure?>.

1.184.03a riye pann iukteva dev nsaty vahatu sryy |


1.184.03c vacyante v kakuh apsu jt yug jreva varuasya bhre ||
1.184.04a

A/Sme sa va?< maXvI ra/itr?Stu/ Staem<? ihnaet< ma/NySy? ka/rae>,

1.184.04c

Anu/ ya?< v/Sya? sudanU su/vIyaR?y c;R/[yae/ md?iNt.

1.184.04a asme s vm mdhv rtir astu stoma hinotam mnyasya kro |


1.184.04c anu yad v ravasy sudn suvryya caraayo madanti ||
1.184.05a

@/; va/< Staemae? Ainavkair/ mane?imR"vana suv&/i,

1.184.05c

ya/t< v/itRStn?yay/ Tmne? ca/gSTye? nasTya/ md?Nta.

1.184.05a ea v stomo avinv akri mnebhir maghavn suvkti |


1.184.05c yta vartis tanayya tmane cgastye nsaty madant ||
1.184.06a

Ata?ir:m/ tm?sSpa/rm/Sy it? va/< Staemae? Ainavxaiy,

1.184.06c

@h ya?t< p/iwi?deRv/yanE?ivR/*ame/;< v&/jn?< jI/rda?num!.

1.184.06a atrima tamasas pram asya prati v stomo avinv adhyi |


1.184.06c eha ytam pathibhir devaynair vidymea vjana jradnum ||

1.185.01a

k/t/ra pUvaR? kt/rap?ra/yae> k/wa ja/te k?vy/> kae iv ve?d,

1.185.01c

iv/< Tmna? ib&tae/ y/ nam/ iv v?teRte/ Ah?nI c/iye?v.

1.185.01a katar prv katarparyo kath jte kavaya ko vi veda |


1.185.01c viva tman bibhto yad dha nma vi vartete ahan cakriyeva ||
1.185.02a

Uir/< e Ac?rNtI/ cr?Nt< p/Nt/< gR?m/pdI? dxate,


308

1.185.02c

inTy/< n sU/nu< ip/ae/pSwe/ *ava/ r]?t< p&iwvI nae/ A_va?t!.

1.185.02a bhri dve acarant carantam padvanta garbham apad dadhte |


1.185.02c nitya na snum pitror upasthe dyv rakatam pthiv no abhvt ||
1.185.03a

A/ne/hae da/mid?tern/v /ve Sv?vRdv/x< nm?Svt!,

1.185.03c

tae?dsI jnyt< jir/e *ava/ r]?t< p&iwvI nae/ A_va?t!.

1.185.03a aneho dtram aditer anarva huve svarvad avadha namasvat |


1.185.03c tad rodas janayata jaritre dyv rakatam pthiv no abhvt ||
1.185.04a

At?Pymane/ Av/sav?NtI/ Anu? :yam/ raed?sI de/vpu?e,

1.185.04c

%/e de/vana?mu/ye?i/ra/< *ava/ r]?t< p&iwvI nae/ A_va?t!.

1.185.04a atapyamne avasvant anu yma rodas devaputre |


1.185.04c ubhe devnm ubhayebhir ahn dyv rakatam pthiv no abhvt ||
1.185.05a

s/<gCD?mane yuv/tI sm?Nte/ Svsa?ra ja/mI ip/ae/pSwe?,

1.185.05c

A/i/ij?NtI/ uv?nSy/ nai/< *ava/ r]?t< p&iwvI nae/ A_va?t!.

1.185.05a sagacchamne yuvat samante svasr jm pitror upasthe |


1.185.05c abhijighrant bhuvanasya nbhi dyv rakatam pthiv no abhvt ||
1.185.06a

%/vIR s?nI b&h/tI \/ten? /ve de/vana/mv?sa/ jin?I,

1.185.06c

d/xate/ ye A/m&t?< su/tI?ke/ *ava/ r]?t< p&iwvI nae/ A_va?t!.

1.185.06a urv sadman bhat tena huve devnm avas janitr |


1.185.06c dadhte ye amta supratke dyv rakatam pthiv no abhvt ||
1.185.07a

%/vIR p&/WvI b?/le /reA?Nte/ %p? uve/ nm?sa y/}e A/iSmn!,

1.185.07c

d/xate/ ye su/ge? su/tU?tIR/ *ava/ r]?t< p&iwvI nae/ A_va?t!.

1.185.07a urv pthv bahule dreante upa bruve namas yaje asmin |
1.185.07c dadhte ye subhage supratrt dyv rakatam pthiv no abhvt ||
1.185.08a

de/vaNva/ y?k/ma ki/dag/> soa?y< va/ sd/imaSp?it< va,

1.185.08c

#/y< xIUR?ya Av/yan?me;a/< *ava/ r]?t< p&iwvI nae/ A_va?t!.

1.185.08a devn v yac cakm kac cid ga sakhya v sadam ij jspati v |


309

1.185.08c iya dhr bhy avaynam e dyv rakatam pthiv no abhvt ||


1.185.09a

%/a z<sa/ nyaR/ mam?ivamu/e mamU/tI Av?sa scetam!,

1.185.09c

Uir? icd/yR> su/daSt?raye/;a md?Nt #;yem deva>.

1.185.09a ubh as nary mm avim ubhe mm t avas sacetm |


1.185.09c bhri cid arya sudstarye madanta iayema dev ||
1.185.10a

\/t< id/ve td?vaec< p&iw/Vya A?ia/vay? w/m< su?me/xa>,

1.185.10c

pa/tam?v/*a?ir/tad/Ike? ip/ta ma/ta c? r]ta/mvae?i>.

1.185.10a ta dive tad avocam pthivy abhirvya prathama sumedh |


1.185.10c ptm avadyd duritd abhke pit mt ca rakatm avobhi ||
1.185.11a

#/d< *a?vap&iwvI s/Tym?Stu/ ipt/maRt/yRid/haep?u/ve va?m!,

1.185.11c

U/t< de/vana?mv/me Avae?iivR/*ame/;< v&/jn?< jI/rda?num!.

1.185.11a ida dyvpthiv satyam astu pitar mtar yad ihopabruve vm |


1.185.11c bhta devnm avame avobhir vidymea vjana jradnum ||

1.186.01a

Aa n/ #a?iivR/dwe? suz/iSt iv/an?r> siv/ta de/v @?tu,

1.186.01c

Aip/ ywa? yuvanae/ mTs?wa nae/ iv/< jg?diip/Tve m?nI/;a.

1.186.01a na ibhir vidathe suasti vivnara savit deva etu |


1.186.01c api yath yuvno matsath no viva jagad abhipitve man ||
1.186.02a

Aa nae/ iv/ AaSa? gmNtu de/va im/ae A?y/Rma v?[> s/jae;a?>,

1.186.02c

uv/Nywa? nae/ ive? v&/xas/> kr?Nsu/;aha? ivwu/r< n zv?>.

1.186.02a no viva skr gamantu dev mitro aryam varua sajo |


1.186.02c bhuvan yath no vive vdhsa karan suh vithura na ava ||
1.186.03a

e?< vae/ Ait?iw< g&[I;e/=i< z/iSti?Stu/vRi[?> s/jae;a?>,

1.186.03c

As/*wa? nae/ v?[> sukI/itRir;? p;RdirgU/tR> sU/ir>.

1.186.03a preha vo atithi ge 'gni astibhis turvai sajo |


1.186.03c asad yath no varua sukrtir ia ca parad arigrta sri ||
310

1.186.04a

%p? v/ @;e/ nm?sa ijgI/;ae;asa/na? su/"e?v xe/nu>,

1.186.04c

s/ma/ne Ah?iNv/imma?nae A/k iv;u?pe/ py?is/ siSm/Ux?n!.

1.186.04a upa va ee namas jigosnakt sudugheva dhenu |


1.186.04c samne ahan vimimno arka viurpe payasi sasminn dhan ||
1.186.05a

%/t nae=ih?buR/XNyae/3/? my?Sk/> izzu/< n ip/Pyu;I?v veit/ isNxu?>,

1.186.05c

yen/ npa?tm/pa< ju/nam? mnae/juvae/ v&;?[ae/ y< vh?iNt.

1.186.05a uta no 'hir budhnyo3 mayas ka iu na pipyuva veti sindhu |


1.186.05c yena naptam ap junma manojuvo vao ya vahanti ||
1.186.06a

%/t n? $/< Tva g/NTvCDa/ SmTsU/iri?riip/Tve s/jae;a?>,

1.186.06c

Aa v&?/heN?;Ri[/aStu/iv?mae n/ra< n? #/h g?Mya>.

1.186.06a uta na tva gantv acch smat sribhir abhipitve sajo |


1.186.06c vtrahendra caraiprs tuviamo nar na iha gamy ||
1.186.07a

%/t n? $< m/tyae=?yaega/> izzu/< n gav/St?[< irhiNt,

1.186.07c

tmI/< igrae/ jn?yae/ n pI?> sur/i?m< n/ra< n?sNt.

1.186.07a uta na m matayo 'vayog iu na gvas tarua rihanti |


1.186.07c tam giro janayo na patn surabhiama nar nasanta ||
1.186.08a

%/t n? $< m/tae? v&/se?na/> Smaed?sI/ sm?ns> sdNtu,

1.186.08c

p&;?dasae/=vn?yae/ n rwa? ir/zad?sae im/yujae/ n de/va>.

1.186.08a uta na m maruto vddhasen smad rodas samanasa sadantu |


1.186.08c padavso 'vanayo na rath ridaso mitrayujo na dev ||
1.186.09a

nu yde?;a< mih/na ic?ik/e yu?te /yuj/Ste su?v&/i,

1.186.09c

Ax/ yde?;a< su/idne/ n z/ivR/meir?[< u;a/yNt/ sena?>.

1.186.09a pra nu yad em mahin cikitre pra yujate prayujas te suvkti |


1.186.09c adha yad e sudine na arur vivam eriam pruyanta sen ||
1.186.10a

ae A/ina/vv?se k[uXv/< pU/;[/< Svt?vsae/ ih siNt?,


311

1.186.10c

A/e/;ae iv:[u/vaRt? \u/]a ACDa? su/ay? vv&tIy de/van!.

1.186.10a pro avinv avase kudhvam pra paa svatavaso hi santi |


1.186.10c adveo viur vta bhuk acch sumnya vavtya devn ||
1.186.11a

#/y< sa vae? A/Sme dIix?ityRja Aip/a[I? c/ sd?nI c Uya>,

1.186.11c

in ya de/ve;u/ yt?te vsU/yuivR/*ame/;< v&/jn?< jI/rda?num!.

1.186.11a iya s vo asme ddhitir yajatr apipr ca sadan ca bhy |


1.186.11c ni y deveu yatate vasyur vidymea vjana jradnum ||

1.187.01a

ip/tu< nu Stae?;< m/hae x/maR[/< tiv?;Im!,

1.187.01c

ySy? i/tae Vyaej?sa v&/< ivp?vRm/dRy?t!.

1.187.01a pitu nu stoam maho dharma tavim |


1.187.01c yasya trito vy ojas vtra viparvam ardayat ||
1.187.02a

Svadae? iptae/ mxae? iptae v/y< Tva? vv&mhe,

1.187.02c

A/Smak?miv/ta ?v.

1.187.02a svdo pito madho pito vaya tv vavmahe |


1.187.02c asmkam avit bhava ||
1.187.03a

%p? n> ipt/va c?r iz/v> iz/vai?/iti?>,

1.187.03c

m/yae/ur?i;e/{y> soa? su/zevae/ A?ya>.

1.187.03a upa na pitav cara iva ivbhir tibhi |


1.187.03c mayobhur advieya sakh suevo advay ||
1.187.04a

tv/ Tye ip?tae/ rsa/ rja/<Synu/ ivi?ta>,

1.187.04c

id/iv vata? #v i/ta>.

1.187.04a tava tye pito ras rajsy anu vihit |


1.187.04c divi vt iva rit ||
1.187.05a

tv/ Tye ip?tae/ dd?t/Stv? Svaid/ te ip?tae,

1.187.05c

Sva/anae/ rsa?na< tuiv/Iva? #verte.


312

1.187.05a tava tye pito dadatas tava svdiha te pito |


1.187.05c pra svdmno rasn tuvigrv iverate ||
1.187.06a

Tve ip?tae m/hana?< de/vana/< mnae? ih/tm!,

1.187.06c

Aka?ir/ ca? ke/tuna/ tvaih/mv?savxIt!.

1.187.06a tve pito mahn devnm mano hitam |


1.187.06c akri cru ketun tavhim avasvadht ||
1.187.07a

yd/dae ip?tae/ Aj?giNv/vSv/ pvR?tanam!,

1.187.07c

Aa? icae mxae ip/tae=r?< /]ay? gMya>.

1.187.07a yad ado pito ajagan vivasva parvatnm |


1.187.07c atr cin no madho pito 'ram bhakya gamy ||
1.187.08a

yd/pamae;?xIna< pir/<zma?ir/zam?he,

1.187.08c

vata?pe/ pIv/ #?v.

1.187.08a yad apm oadhnm pariam rimahe |


1.187.08c vtpe pva id bhava ||
1.187.09a

ye? saem/ gva?izrae/ yva?izrae/ ja?mhe,

1.187.09c

vata?pe/ pIv/ #?v.

1.187.09a yat te soma gaviro yaviro bhajmahe |


1.187.09c vtpe pva id bhava ||
1.187.10a

k/r/M Aae?;xe v/ pIvae? v&/ %?dar/iw>,

1.187.10c

vata?pe/ pIv/ #?v.

1.187.10a karambha oadhe bhava pvo vkka udrathi |


1.187.10c vtpe pva id bhava ||
1.187.11a

t< Tva? v/y< ip?tae/ vcae?i/gaRvae/ n h/Vya su?;Uidm,

1.187.11c

de/ve_y?STva sx/mad?m/Sm_y?< Tva sx/mad?m!.

1.187.11a ta tv vayam pito vacobhir gvo na havy sudima |


1.187.11c devebhyas tv sadhamdam asmabhya tv sadhamdam ||
313

1.188.01a

sim?ae A/* ra?jis de/vae de/vE> s?hijt!,

1.188.01c

/tae h/Vya k/ivvR?h.

1.188.01a samiddho adya rjasi devo devai sahasrajit |


1.188.01c dto havy kavir vaha ||
1.188.02a

tnU?npa/t< y/te mXva? y/}> sm?Jyte,

1.188.02c

dx?Tsh/i[I/ir;?>.

1.188.02a tannapd ta yate madhv yaja sam ajyate |


1.188.02c dadhat sahasrir ia ||
1.188.03a

Aa/jua?nae n/ $f(ae? de/va~ Aa v?i] y/i}ya?n!,

1.188.03c

Ae? sh/sa A?is.

1.188.03a juhvno na yo dev vaki yajiyn |


1.188.03c agne sahasras asi ||
1.188.04a

a/cIn?< b/ihRraej?sa s/h?vIrmSt&[n!,

1.188.04c

ya?idTya iv/raj?w.

1.188.04a prcnam barhir ojas sahasravram astan |


1.188.04c yatrdity virjatha ||
1.188.05a

iv/raq s/aifv/_vI> /_vIbR/I/ Uy?sI/ ya>,

1.188.05c

rae? "&/taNy?]rn!.

1.188.05a vir samr vibhv prabhvr bahv ca bhyas ca y |


1.188.05c duro ghtny akaran ||
1.188.06a

su//Kme ih su/pez/saix? i/ya iv/raj?t>,

1.188.06c

%/;asa/veh sI?dtam!.

1.188.06a surukme hi supeasdhi riy virjata |


1.188.06c usv eha sdatm ||
1.188.07a

/w/ma ih su/vac?sa/ haeta?ra/ dEVya? k/vI,


314

1.188.07c

y/}< nae? y]taim/mm!.

1.188.07a pratham hi suvcas hotr daivy kav |


1.188.07c yaja no yakatm imam ||
1.188.08a

ar/tIe/ sr?Svit/ ya v/> svaR? %pu/ve,

1.188.08c

ta n?aedyt i/ye.

1.188.08a bhrate sarasvati y va sarv upabruve |


1.188.08c t na codayata riye ||
1.188.09a

Tva? /pai[/ ih /u> p/zUiNva?Nsman/je,

1.188.09c

te;a?< n S)a/itma y?j.

1.188.09a tva rpi hi prabhu pan vivn samnaje |


1.188.09c te na sphtim yaja ||
1.188.10a

%p/ TmNya? vnSpte/ pawae? de/ve_y?> s&j,

1.188.10c

A/ihR/Vyain? is:vdt!.

1.188.10a upa tmany vanaspate ptho devebhya sja |


1.188.10c agnir havyni sivadat ||
1.188.11a

pu/rae/ga A/ideR/vana?< gay/e[/ sm?Jyte,

1.188.11c

Svaha?ktI;u raecte.

1.188.11a purog agnir devn gyatrea sam ajyate |


1.188.11c svhktu rocate ||

1.189.01a

Ae/ ny? su/pwa? ra/ye A/SmaiNva?in dev v/yuna?in iv/an!,

1.189.01c

yu/yae/Xy1/?Smu?ra/[menae/ Uiy?a< te/ nm?%i< ivxem.

1.189.01a agne naya supath rye asmn vivni deva vayunni vidvn |
1.189.01c yuyodhy a1smaj juhuram eno bhyih te namaukti vidhema ||
1.189.02a

Ae/ Tv< pa?rya/ nVyae? A/SmaNSv/iSti/rit? /gaRi[/ iva?,

1.189.02c

pU? p&/WvI b?/la n? %/vIR va? tae/kay/ tn?yay/ z< yae>.


315

1.189.02a agne tvam pray navyo asmn svastibhir ati durgi viv |
1.189.02c p ca pthv bahul na urv bhav tokya tanayya a yo ||
1.189.03a

Ae/ Tvm/Sm*u?yae/XymI?va/ An?ia A/_ym?Nt k/I>,

1.189.03c

pun?r/Sm_y?< suiv/tay? dev/ ]a< ive?ir/m&t?eiyRj.

1.189.03a agne tvam asmad yuyodhy amv anagnitr abhy amanta k |


1.189.03c punar asmabhya suvitya deva k vivebhir amtebhir yajatra ||
1.189.04a

pa/ih nae? Ae pa/yui/rj?E/t i/ye sd?n/ Aa zu?z/uKvan!,

1.189.04c

ma te? /y< j?ir/tar?< yiv nU/n< iv?d/Nmap/r< s?hSv>.

1.189.04a phi no agne pyubhir ajasrair uta priye sadana uukvn |


1.189.04c m te bhaya jaritra yaviha nna vidan mpara sahasva ||
1.189.05a

ma nae? A/e=v? s&jae A/"aya?iv/:yve? ir/pve? /CDuna?yE,

1.189.05c

ma d/Tvte/ dz?te/ madte? nae/ ma rI;?te shsav/Npra? da>.

1.189.05a m no agne 'va sjo aghyviyave ripave ducchunyai |


1.189.05c m datvate daate mdate no m rate sahasvan par d ||
1.189.06a

iv "/ Tvava?~ \tjat y<s[a/nae A?e t/Nve/3/? v?wm!,

1.189.06c

iva?iir/]ae/t va? inin/Tsaer?i/ta/mis/ ih de?v iv/:pq.

1.189.06a vi gha tvv tajta yasad gno agne tanve3 vartham |


1.189.06c vivd ririkor uta v ninitsor abhihrutm asi hi deva vipa ||
1.189.07a

Tv< ta~ A? %/ya/iNv iv/aNvei;? ip/Tve mnu?;ae yj,

1.189.07c

A/i/ip/Tve mn?ve/ zaSyae? UmRm&R/jeNy? %/iziG/naR>.

1.189.07a tva t agna ubhayn vi vidvn vei prapitve manuo yajatra |


1.189.07c abhipitve manave syo bhr marmjenya uigbhir nkra ||
1.189.08a

Avae?cam in/vc?naNyiSm/Nman?Sy sU/nu> s?hsa/ne A/aE,

1.189.08c

v/y< s/h/m&i;?i> snem iv/*ame/;< v&/jn?< jI/rda?num!.

1.189.08a avocma nivacanny asmin mnasya snu sahasne agnau |


1.189.08c vaya sahasram ibhi sanema vidymea vjana jradnum ||
316

1.190.01a

A/n/vaR[?< v&;/< m/Nij?/< b&h/Spit?< vxRya/ nVy?m/kER>,

1.190.01c

ga/wa/Ny?> su/cae/ ySy? de/va Aa?z/&{viNt/ nv?manSy/ mtaR?>.

1.190.01a anarva vabham mandrajihvam bhaspati vardhay navyam arkai |


1.190.01c gthnya suruco yasya dev vanti navamnasya mart ||
1.190.02a

tm&/iTvya/ %p/ vac?> scNte/ sgae/R n yae de?vy/tams?ijR,

1.190.02c

b&h/Spit/> s ae/ vra?<is/ iv_va?v/Tsm&/te ma?t/ira?.

1.190.02a tam tviy upa vca sacante sargo na yo devayatm asarji |


1.190.02c bhaspati sa hy ajo varsi vibhvbhavat sam te mtariv ||
1.190.03a

%p?Stuit/< nm?s/ %*?it< c/ aek?< y<sTsiv/tev/ ba/,

1.190.03c

A/Sy Tva?h/Nyae/3/? yae AiSt? m&/gae n I/mae A?r/]s/Stuiv?:man!.

1.190.03a upastuti namasa udyati ca loka yasat saviteva pra bh |


1.190.03c asya kratvhanyo3 yo asti mgo na bhmo arakasas tuvimn ||
1.190.04a

A/Sy aekae? id/vIy?te p&iw/VyamTyae/ n y?<s*]/&ice?ta>,

1.190.04c

m&/ga[a/< n he/tyae/ yiNt? ce/ma b&h/Spte/rih?maya~ A/i *Un!.

1.190.04a asya loko divyate pthivym atyo na yasad yakabhd vicet |


1.190.04c mg na hetayo yanti cem bhaspater ahimy abhi dyn ||
1.190.05a

ye Tva? devaei/k< mNy?mana> pa/pa /mu?p/jIv?iNt p/a>,

1.190.05c

n /F(e/3/? Anu? ddais va/m< b&h?Spte/ cy?s/ #iTpya?m!.

1.190.05a ye tv devosrikam manyamn pp bhadram upajvanti pajr |


1.190.05c na dhye3 anu dadsi vmam bhaspate cayasa it piyrum ||
1.190.06a

su/Etu?> sU/yv?sae/ n pNwa? inR/yNtu/> pir?Itae/ n im/>,

1.190.06c

A/n/vaR[ae? A/i ye c]?te/ nae=pI?v&ta Apae[uR/vNtae? ASwu>.

1.190.06a supraitu syavaso na panth durniyantu pariprto na mitra |


1.190.06c anarvo abhi ye cakate no 'pvt aporuvanto asthu ||
1.190.07a

s< y< Stuae/=vn?yae/ n yiNt? smu/< n /vtae/ raex?ca>,


317

1.190.07c

s iv/a~ %/y?< ce A/Ntb&Rh/Spit/Str/ Aap?/ g&?>.

1.190.07a sa ya stubho 'vanayo na yanti samudra na sravato rodhacakr |


1.190.07c sa vidv ubhaya cae antar bhaspatis tara pa ca gdhra ||
1.190.08a

@/va m/hStu?ivja/tStuiv?:ma/Nb&h/Spit?v&R;/ae xa?iy de/v>,

1.190.08c

s n? Stu/tae vI/rv?atu/ gaem?i/*ame/;< v&/jn?< jI/rda?num!.

1.190.08a ev mahas tuvijtas tuvimn bhaspatir vabho dhyi deva |


1.190.08c sa na stuto vravad dhtu gomad vidymea vjana jradnum ||

1.191.01a

k?tae/ n k/tae=wae? stI/nk?t>,

1.191.01c

aivit/ Plu;I/ #it/ Ny1/?a? AilPst.

1.191.01a kakato na kakato 'tho satnakakata |


1.191.01c dvv iti plu iti ny a1d alipsata ||
1.191.02a

A/a?NhNTyay/Tywae? hiNt pray/tI,

1.191.02c

Awae? Av/tI h/NTywae? ipni ip<;/tI.

1.191.02a adn hanty yaty atho hanti paryat |


1.191.02c atho avaghnat hanty atho pinai piat ||
1.191.03a

z/ras/> kz?rasae d/aRs?> sE/yaR %/t,

1.191.03c

maE/a A/a? vEir/[a> sveR? sa/k< Ny?ilPst.

1.191.03a arsa kuarso darbhsa sairy uta |


1.191.03c mauj ad vairi sarve ska ny alipsata ||
1.191.04a

in gavae? gae/e A?sd/i m&/gasae? Aiv]t,

1.191.04c

in ke/tvae/ jna?na/< Ny1/?a? AilPst.

1.191.04a ni gvo gohe asadan ni mgso avikata |


1.191.04c ni ketavo jann ny a1d alipsata ||
1.191.05a

@/t %/ Tye Ty?Ndae/;< tSk?ra #v,

1.191.05c

A?a/ iv?a/> it?bua AUtn.


318

1.191.05a eta u tye praty adran pradoa taskar iva |


1.191.05c ad vivad pratibuddh abhtana ||
1.191.06a

*aEvR?> ip/ta p&?iw/vI ma/ta saemae/ ataid?it/> Svsa?,

1.191.06c

A?a/ iv?a/iSt?te/ly?ta/ su k?m!.

1.191.06a dyaur va pit pthiv mt somo bhrtditi svas |


1.191.06c ad vivads tihatelayat su kam ||
1.191.07a

ye A<Sya/ ye A'Gya?> sU/cIka/ ye ?k/ta>,

1.191.07c

A?a/> ik< c/neh v/> sveR? sa/k< in j?Syt.

1.191.07a ye asy ye agy sck ye prakakat |


1.191.07c ad ki caneha va sarve ska ni jasyata ||
1.191.08a

%Tpu/rSta/TsUyR? @it iv/?ae A/ha,

1.191.08c

A/a/NsvaR?/My/NsvaR? yatuxa/Ny?>.

1.191.08a ut purastt srya eti vivado adah |


1.191.08c adn sarv jambhayan sarv ca ytudhnya ||
1.191.09a

%d?pd/saE sUyR?> pu/ iva?in/ jUvR?n!,

1.191.09c

Aa/id/Ty> pvR?te_yae iv/?ae A/ha.

1.191.09a ud apaptad asau srya puru vivni jrvan |


1.191.09c ditya parvatebhyo vivado adah ||
1.191.10a

sUyeR? iv/;ma s?jaim/ it/< sura?vtae g&/he,

1.191.10c

sae ic/u n m?rait/ nae v/y< m?rama/re A?Sy/ yaej?n< hir/a mxu? Tva mxu/la c?kar.

1.191.10a srye viam sajmi dti survato ghe |


1.191.10c so cin nu na marti no vayam marmre asya yojana harih madhu tv madhul
cakra ||
1.191.11a

#/y/i/ka z?kiNt/ka s/ka j?"as te iv/;m!,

1.191.11c

sae ic/u n m?rait/ nae v/y< m?rama/re A?Sy/ yaej?n< hir/a mxu? Tva mxu/la c?kar.

1.191.11a iyattik akuntik sak jaghsa te viam |


1.191.11c so cin nu na marti no vayam marmre asya yojana harih madhu tv madhul
319

cakra ||
1.191.12a

i> s/ iv?:puil/ka iv/;Sy/ pu:y?m]n!,

1.191.12c

tai/u n m?riNt/ nae v/y< m?rama/re A?Sy/ yaej?n< hir/a mxu? Tva mxu/la c?kar.

1.191.12a tri sapta vipuligak viasya puyam akan |


1.191.12c t cin nu na maranti no vayam marmre asya yojana harih madhu tv madhul
cakra ||
1.191.13a

n/va/na< n?vtI/na< iv/;Sy/ raepu?;I[am!,

1.191.13c

svaR?sam/< nama/re A?Sy/ yaej?n< hir/a mxu? Tva mxu/la c?kar.

1.191.13a navn navatn viasya ropum |


1.191.13c sarvsm agrabha nmre asya yojana harih madhu tv madhul cakra ||
1.191.14a

i> s/ m?yU/yR?> s/ Svsa?rae A/uv?>,

1.191.14c

taSte? iv/;< iv j?ir %d/k< k/iMnI?irv.

1.191.14a tri sapta mayrya sapta svasro agruva |


1.191.14c ts te via vi jabhrira udaka kumbhinr iva ||
1.191.15a

#/y//k> k?;uM/kSt/k< i?n/dMyZm?na,

1.191.15c

ttae? iv/;< va?v&te/ pra?cI/rnu? s/<vt?>.

1.191.15a iyattaka kuumbhakas takam bhinadmy aman |


1.191.15c tato viam pra vvte parcr anu savata ||
1.191.16a

k/;u/M/kStd?vIi/re> ?vtRman/k>,

1.191.16c

v&i?kSyar/s< iv/;m?r/s< v&?ik te iv/;m!.

1.191.16a kuumbhakas tad abravd gire pravartamnaka |


1.191.16c vcikasyrasa viam arasa vcika te viam ||

320

Notes by Detlef Eichler (detlefeichler(at)gmx.net):


1. Please note that this PDF file is not for commercial use and released only for personal scholarly activity.
2. This combined version of Rigveda is from two ITRANS files which I have created on the basis of The
Aufrecht/van Nooten/Holland (Samhita) version of the Rigveda.
(http://www.people.fas.harvard.edu/~witzel/onlineRV.htm)
3. The used fonts are Ancient Sanskrit 99 and URW Palladio IT. In the the word hirayapraga (1.035.05a)
the font Times New Roman is used for the character to show Hiatus between a and u. For the numbers of
Maala, Skta, and Mantra at the beginning of each line (1.001.01a) the font Times New Roman is used.
4. Last updated: 26 March 2009

321

You might also like