You are on page 1of 70

Sri Mahaganapati Murti Vaibhavam

www.kamakotimandali.com

$&) )23$ |
68 :< 6=> ?@ BC ||
G6JK 6=>M$ |
6 OPQJRSTU 6=> :V ||
? JK X? ?@ |
6Z[JK\ P<&]^ ||
b^23bdb$ |
e J fg h i ||

(
$ Sk?b |
SU6m \h hm 6 ||

,(
ioS6pCS-
$\?b6 $$K |
Qq $&&
brs$& q ||

/(
6tvb6 |
:\Zbm x )6 ||

(
y)bUz{-
|ib}io |
Sm o\bm Tb3\m
m q&m m $ ||

/(
i h 6i<
$<6@h |
\T&m P \m
m )qq ||

(8(
m b$?b^^b -
6S\fU |
$Cb<m
ps $ 636V \ ||

(<(
))Sbr-
6?b^6 |
3 b$b V
P8b B6i ||

?A(
6b?S |
f:<m q b ||

(C(
i?bobbo-
z$\P6K |
K 66S-
6=>M 6V ||

FG(
\OpoCio |
\Sm T ?@6 ||

HI(
$ \?-
Pb b}m |
6e i)
66 b BC ||

J(
6 bS\)oCio
m Os {66$b6U |
Q&B 6m h3m \t
i $6 Gq ||

(
$\Z\fS&:m 6>m -
<m 6@ $i$ \ |
Sh?bbU:zp-
$6p $KU\m x ||

((
io$\vb |
6=m 6\b ) 6 ||

NO(
ioSo\-
pRib |
@m O$m
PQm q ||

QR(
O?b-
\@ i |
i 6i<
h b bSTU6 ||

F (
) )iioobb$b\J\Z
>KbU)dg Sm |
$R io )6S
h $ b b S 6= ||

(
6\m 6m $V io
6m bp6m T\f x |
b<<bm T O8$
\6 QbpOpbr ||

UF (
x\Zm ?:pUbm
B bgm iom |
$\m ?q $V pvm
brK K \b$ ||

FGG (
PioO $J Sb
d&J |
bSR Pf 6<O6
6= P $b SpK ||

(W(
6Zm bgm \Zm @b |
iom hm \ |
)@m \h 6=6 ||

X (
Cm bm qm
o?STU |
\s
s q ||

NA(
io$\vb |
6=m 6\b P<? 6 ||

YZ(
OCbS\V?bm bm
6 oC m P |
i &6\ h i6
i bb b]^6=>M ||
(
io \Cb $6@ |
)sb 6bUh $P ||

`Z(
?s om pm $\ |
Qq K2= b^ bh$b ||

(8` (
$\iopm
KU 6 |
)sb p6
SpK 63b q ||

(b` (
QGio? ?q K
m PSUoCm b |
q $U6\6ppb
$db & b ||

c(
s Oe m ?q 6Qq K
m pm \ |
b^^\P\Z i\f b
Zp6sb 6 ||

(

gJ\Zsb |
-G? ^m
\pm 6=>M ||

de(
RiJ<$ Qb
Riom m ?m \m ?q K |
m bU s Cb pK
)sb S]g6bUh ||

fA(
g&\g s \it
6\$s i p |
?qiom m m m
sb q &q 6 ||

g(
O?bm bm brb K
6m -m bm \f@m b\ |
p6Sbm MqCim
T$bm m 6=>M ||

(
m bm bm io
Sm ^b6b)oCm m K |
<m \p 6m
$m $)\fbo m hm x ||

F(
$UUqm $ -m
6m biom 6 |
?bPi6x?m
?mqMm m 6 \ ||

(
Kiom \ m
[m P\ br |
$m \m
bsb@m mm x ||

G(
T bPm i b\-
?2brm m MqCm b\ |
6m bJ m io
$m m @m $\Gb ||

ij (
\Tb\b6m io im
6m bm K m $bT |
Ubm 6m \3\m
Tm 6m e 6\Kp\ ||

kl(
$m -m 6m MqCim
Sm 6U6m io b} |
6r^K6 Sm bK SS @bm
Mq[m $m x ||

mno(
6m b\im 6bSUmk m
^tK266m Gq biK |
T e$m bm \ZSm 6>m
$m m 6 6m 6 $ ||

(bpq(
im S^bm &m z? K
6m -m 6m -m |
T ?J tm bhm @bm
B?U)6m T 6) ||

(G(
b}b6P\\6 \
vb6tb$f br |
$S6 bm )iCm
6\&6m bm Qm @b |
U6pob?m b\m
hm 6 6@m >m \ ||

ps` (
)m bm z im K2m
$$m \6m STm |
S$K bpy @bm
$m 63\m m m Stbm x ||

tpX(
m \ZSm $Pm $)m 6>m
b^s brm b6x & im z |
6m K K $S\3m
Sp 6MSp 6bm $S\m x ||

klu(
Sbio $m $CbK2m
$8qbbm MqS |
hm S6m bm \U6@m
Mqm -m 6m Mqhm x ||

(C (
im zio $K obbq$y?bm om
b:m KU S |
$gm \ZSm 66m 6GC -
Mg b)m m 6=m x ||

w(
6m \ 2m
b) m p$UU |
\m K poCm $m
x Gbm m ||

xyb zF (
6\$bmb6m GS bZs
Cm |
\>\Z6 o?i bm e> 6P
m om 6 x ||

F(
b) bm \ZSm 6>m
?m m iom U |
6 b 6m ?\s
T 6pm bbm 6b)m q ||

f(
6\&6m $m \m io
6m 6m \ br |
i[ $ 6 iGbm
i[6m bm iq $ ||

((
s i$S $CbK 6m
b)}m m >m b\ |
pm 6PU6\b) \S6m
T 6m e 6 Ci ||

((
s i$S $KUm @bm
$gm > bsbbo Cbm |
$m b 6 6
mb)m 6m e \S6 ||

}R (
T ph \Sm
6m p KJ\ZCm @b |
$m )J 66 GC 6
mb)m 6 pUm >m b\ ||

(
brm $iom
6$m m b |
m m x\Zm m
x 6=m 6S ||

`` (
S6^ p Zs
m zp $KUm @b |
$m b68b86m \Sbr@m
T bbm 6 b>\ < ||

X(
)m )Cm 66m \ZSm K
m Kiom t \^m \ |
6s 6 bs 6@s
$m m 66bm K\m ||

X(
$m $K S s P\
p66m 6q \S |
6m 6 \b6m \
\SU$b Gm x ||

~`Z (
\S&\fSbbb
)m x\Zm {m b |
) 6m m zb^m
tb @66s bm ||

X(
6m m h pm iom
m \Zm m ho br |
$gm $6b\bm Cim
\[ 6m 6 x \Gb ||

}(
6\&6m $m io s
6m 6Ubm \ |
b)bm pm pm
hm p$6 pGb ||

(
Sm zbUJ m pOObm
\m 6pm bm m $6 |
$\Z\fS&:m 6>\m
T O Omb ||

p (
S6m bm \Sbr@m
6\&$ m \ |
S$6SGC bm
b)6Sm bm 6 Cm \ ||

(
b\$m ?b6m bZ\m
6m Om e> m$ |
v 6 mm
\Zm )\fo qm x ||

j (
m iom $m Um @bm
b^s Pb6t6m pb |
M m$ b<b<6m m b\m
m Cm m K\m x ||

teR (
$gm bm io 6m
B $U $m m Cm b\ |
6pm 8P8b)6m i6 k6m
$gU bpPm \ ||

Z` (
^ibm bsbo io o)o
) S m S6 |
6m \b6m >m b\m
hR\S&m ^b[m x ||

(<(
pg$m f m 68m 6m
$KU^6V \m 6 @ |
m 6S 6 >m b\m
68[m U68b Ub b ||

I (
)m $m ]6m 6m
b^s Pb m io |
$m 6 yP6m tbm
^bSUKm Cm \ ||

pRR (
S6 b6 K $KU?K z
6m @m e> m$ |
h6bm <pMU3m b\m
$m m m SU x ||

(
$m \ZSm 66m pq 6^m
)m iom t \S |
6m K Pbm -dm
T mm 6 m ||

(
$m \ZSm $66m bZ?Sm
m Gio[m K> mq |
6mm 666 6 m
T mm fm p$m q ||

(
Mm 6>m $Pm \m s
6m pbRKUiK pK |
$\m $U o b\m 6-
Gb)m $$m 6 m \ m ||

p (
Bm m m m m @bm
$i$6 68b86m K\m x |
s K s K
$m Um e \SM ||

(
$m \ZSm $66m bZ?Sm
m Gio[m K> mq
6\m 666 6 m
T mm 66m \b ||

(
s i$S \m m K
mCKm 6p 6 m $bq $ |
)m b6Z6m $ 6m
Oq 6m 6 x Cm b\ ||

tX (
)C6$O&6m 6>m
m Kiom bm g\ |
$\hm $m Pbm 68b8m
)m \ZU m 6=m ||

} (
^m S^S &m io im
6m $bm $m @b |
$gm -m 6m - 6m
b)p 6 x 68b8b ||

`A(
b)6Sm KSUKSU6im
$V SoCm bm ) 6> |
b< b)m m b6 \m K
6=m qm o 6M6 ||

X(
$gm dm b6m C 6>m
m Kiom m g\ |
g<@X 66 Ui<\X
b)m \hm m Sq ||

(
$$m bObm m $ b}m
b^s Pb m MqCi |
$m m SUS6@m
T SU ^ GC b ||

F(
^sbbOm m 6 \bm
m iom 6bm \m 6> |
iRm o ?Sgs
6 b m 6 m ?6=>q ||

g(
$m b6SUq K
OO b br |
py qbm bm \m 6>m
\b8b)m 6 mm q ||

(
m Obrm 6K&pm
$V s m KSUKSU6i |
bm \ZSm m b^ \
mpMUbm 6 qm x ||

`R(
$gm \m m bm s
hRpdm KSUKSU6i |
62m m \ZSm 6>m
6Jz$ T 6 bgm \ ||

(
6m m KJ bm io b\m
b^ b m hR@ |
iSU$ 63i b\m
$m 6m 2m T bsb@ ||

(f(
\g\bOm 66m b\m $)m
b^^q m 6m \ZS |
6m ))Sm b K OO?b^q
m h P 6bm 6i[m x ||

`RX (
b^s b $bm io im
6m b m bsb6@ |
hRp@y\K pKU@m
$m bm T bU\ ||

(
zioiS \6
6m m m pbr |
$m 6m $U@m b\m
T m bZbm b\ ||

bZ (
$m pSbm MqCim
b^s m b$b ^io |
6m -m 6m Cbb@m
T $ bm ^ ||

ZYZ (
z$m m \Zm
ym m bPb { 6S |
6m z)m m \ZSm 6>m
^]^m 6 )di ||

GZ (
m b6S io
6m -m 6m )Cm b\ |
hR\pbR3\3@m
6\&m @^m $C$m x ||

X (
iom br
6m \3m |
m 6m\3m
\m $Um \ ||

W (
i66\MU $
6m biom bm K m |
Z@m PbpoCbbrm
Zm h6= ||

`l (
\ $bb^m s
6\m bbUm m io 6 |
6\&6m bm )Cm b\m
m Km m b)b)p\ ||

/(
)m Sz b6x 6-?bm
b^s poCm iom pm |
)$m em 6bm b\ s
T b)6Sm P6 \ZSm 6> ||

G(
m i-m &Cm
bRpSm 6\\M |
@6= U6-
6<$b6 bm bm x ||

(
6m -m 6m )Cm b\m
Rm )poUK\m @b |
[$ 6 GC bm
)m m 6m m \ ||

(
S6^ p Zs
m zpSUm m K2 |
)m em x\Zm Cm b\m
T m ^ GC b ||

8(
brm bm pm
m [m bSUoC |
m K3gGm
$m 6>m x 3m ||

p(
\SUbU> O]6
6m $6b\bm m b\ |
b^s poC6m Cim
T S6m m \Gb ||

`/(
b)6Sm KSUKSU6im
$V SoCm bm 6> |
b)) m b6 \m K
b)Gm o b)q ||

d`R (
S6 CbP bm
CbUSb3m bio |
QPQb QU6s
6m 6MUU fbUm bbU ||

X(
$SPm bm Z)\e
Opix?bbR)s |
b^s \fo >m b\m
T \m 6 \Gb ||

`f(
?Sm 6K brbio
6m bi6@bm m b\ |
)m \Zm 6m ?qi i
mb)m bim 6 ||

b(
R$U\&m Cm b\m
6m Pb \m 3 |
@\\m KR@m
[m bm K\m x ||

(
im z66 $K K2m
C6m b$bbm Cm b\ |
r@m 6m 66Sbm
$m -m e rm ||

Z(
$m Pm m r^bO@m
Si&m r^bO@ |
6m 6m m bK$b\m
T 6m r^b^ ||

Z (
\g\\m Pbm dQm
z? 6bb b$tS |
<gK o m 6>m
T y^b^m m ^q ||

R (
\ &s Sm
m P\ br |
m
xm mm q ||

zF(
brm $iom
6$m m b |
m mm o?
x o?mm qm $ ||

F(G N<(
\6tbm
Sm 6m b |
m m m
P8m e ?m ||

pf (
U\f-m bbUm
Si\6m 6 |
pbRim 6m
Si 6m x ||

Nc(
br)m S
m io $K |
@$m 6>m \Zm
x Gm<m e) ||

(
m ^^S bm ?io
6m 6b$ bK $U@m b\ |
$\Z$b< 6m Cim
T bm )\ ||

(
$6m b$ ?s
$m bZs |
6S &\Zmm
66m mm ||

(G (
m b3bm
PQby<\$ |
3m bm $b\m
MqUm m 6@O ||

G (
q\Z&ZbKhKPUm bm b6K
gU> 6b<m $m |
i\6MU$V P m
Mq )m $ 6 @ ||

Xb(
$m -m 6m s b)s
b^s Pb h io 6 |
)m 6 \mm K\m @bm
mb)m \68b \6[ ||

e(
\b)m bbm ym 6>m
g)p b<m o p\bR |
)m ?GC 6bm 6[
T gqm o b\m m 6> ||

XW (
6\&6m bobm 6 6m
\m 6m SoCm |
$m -m 6m )Cm P-
6\PVMbm m \Zm x ||

(W (
\S&6m 63m io s
6m 6Ubm )Cm b\ |
6Zbm m m x
hm b8$ 6 6 b ||

(
b) bm \ZSm 6>m
?m m iom U |
b 6 6m ?s
T 6pm bbm m[m$m q ||

dvtrianmrtaya

blastaruabhaktau ca vra
aktirdvijastath |
siddha ucchia vighneau kipro
herambanmaka ||
lakmgaapaticaiva mahvighnevarastath
|
vijaya kalpanttacpyrdhva vighnea
ucyate ||
ekkaro varacaiva tryakara
kipradyaka |
haridrkhyacaikadanta
siruddaanmaka ||
amocanako huhirdvimukhastrimukhastath
|
siho yogaca durg ca deva sakaahraka
||

1 blagaapati
karastha kadalctapanasekukamodakam |
blasryanibha vande deva blagadhipam
||

2 taruagaapati
pkuppakapitthajamb-
svadantalkumapi svahastai |
dhatte sad yastarurubha
pyt sa yumstaruo gaea ||

3 bhaktagaapati
nrikemrakadalguapyasadhriam |
araccandrbhavapua bhaje
bhaktagadhipam ||

4 vragaapati
vetlaaktiarakrmukacakrakhaga-
khavgamudgaragadkuangapn |
la ca kuntaparau dhvajamudvahanta
vra gaeamarua satata smarmi ||

5 aktigaapati
ligya dev haritgayai
parasparliakaipradeam |
sandhyrua pas vahanta
bhaypaha aktigaeame ||

6 dvijagaapati
ya pustakkaguadaakamaalu r-
vidyotamnakarabhaaminduvaram |
stamberamnanacatuayaobhamna
tv ya smaret dvijagadhipate sa dhanya
||

7 siddhagaapati
pakkvactaphalapupamajar-
rikudaatilamodakai saha |
udvahan paraumastu te nama
rsamddhiyuta hemapigala ||

8 ucchiagaapati
nlbjadimvligujkastrakam |
dadhaducchianmya gaea ptu mecaka
||

9 vighnagaapati
akhekucpakusumeukuhrapa-
cakrasvadantasimajarikardyai |
piritai parisamhitabhaar-
vighnevaro vijayate tapanyagaura ||

10 kipragaapati
dantakalpalatparatnakumbhkuojjvalam |
bandhkakamanybha dhyyet
kipragadhipam ||

11 herambagaapati
abhayavaradahasta padantkaml-
siparau dadhno mudgara modaka ca |
phalamadhigatasiha pacamtagavaktro
gaapatiratigaura ptu herambanm ||

12 lakmgaapati
bibhra
ukabjaprakamilanmikyakumbhkun
pa kalpalat ca
khagavilasajjyotissudhnirjhara |
ymenttasaroruhea sahita devdvaya
cntike
gaurgo varadnahastasahito
lakmgaeo.avatt ||

13
mahgaapatihastndrnanaminducamaruacc
hya trinetra ras-
dlia priyay sapadmakaray
svkasthay santatam |
bjpragadekukrmukalasaccakrbjapotpal
a-
vrhyagrasvaviaratnakalan
hastairvahanta bhaje ||
14 vijayagaapati
pkuasvadantmraphalavnkhuvhana |
vighna nihantu na sarva raktavaro
vinyaka ||

15 nttagaapati
pkuppakuhradanta-
cacatkarklptavargulkam |
ptaprabha kalpataroradhastha
bhajmi nttopapada gaeam ||

16 rdhvagaapati
kalhralikamalekukacpaba-
dantaprarohakagad kanakojjvalga |
liganodyatakaro haritgayay
devy karotu ubhamrdhvagadhipo me ||

17 ekkara gaapati

rakto
raktgargkuakusumayutastundilacandram
auli
netrairyuktastribhirvmanakaracarao
bjapra dadhna |
hastgrklpta pkuaradavarado
ngavaktro.ahibho
deva padmsanastho bhavatu sukhakaro
bhtaye vighnarja ||
18 varagaapati
sindrbhamibhnana trinayana haste ca
pkuau
bibhra madhumatkaplamania
sdhvindumauli bhaje |
puyliatanu dhvajgrakaray
padmollasaddhastay
tadyonyhita
pimttavasumatptrollasatpukaram ||

19 tryakara gaapati
gajendravadana skccalatkarasucmara
hemavara caturbhu pkuadhara varam
|
svadanta dakie haste savye tvmraphala
tath
pukarairmodaka caiva dhrayantamanusmaret
||

20 kipraprasda gaapati
dhtapkuakalpalat svaradaca
bjaprayuta
aiakalakalitamaulistrilocano.aruaca
gajavadana |
bhsurabhaadpto bhadudara
padmaviarollasita
vighnapayodharapavana karadhtakamala
sadstu me bhtyai ||
21 haridrgaapati
haridrbha caturbhu karndravadana
prabhum |
pkuadhara deva modaka dantameva ca
|
bhaktbhayapradtra vande vighnavinanam
||

22 ekadanta gaapati
lambodara ymatanu gaea
kuhramakasrajamrdhvagtram |
salauka dantamadhakarbhy
vmetarbhy ca dadhname ||

23 sigaapati
pkuasvadantmraphalavnkhuvhana |
vighna nihantu na oa sidako
vinyaka ||

24 uddaagaapati
kalhrmbujabjaprakagaddantekucpa
suma
bibhro maikumbhalikalaau pa si
cbjakam |
gaurgy rucirravindakaray devy
samligita
oga ubhamtanotu
bhajatmuddaavighnevara ||
25 amocakagaapati
pakuau dantajambu dadhna
sphaikaprabha |
raktuko gaapatirmude sydamocaka ||

26 huhigaapati
akaml kuhra ca ratnaptra
svadantakam |
dhatte karairvighnarjo huhinm
mude.astu na ||

27 dvimukha gaapati
svadantapkuaratnaptra
karairdadhno harinlagtra |
raktuko ratnakiraml
bhtyai sad me dvimukho gaea ||

28 trimukha gaapati
rmattkaikhkukavaradn dake
dadhna karai
pa cmtaprakumbhamabhaya vme
dadhno mud |
phe
svaramayravindavilasatsatkarikbhsure
svsnastrimukha palaruciro ngnana
ptu na ||

29 sihagaapati
v kalpalatmari ca varada dake
vidhatte karai
vme tmarasa ca ratnakalaa sanmajar
cbhayam |
udaalasanmgendravadana
akhendugaura ubho
dvyadratnanibhuko gaapati pydapyt
sa na ||

30 yogagaapati
yogrho yogapabhirmo
blrkbhacandranlukhya |
pekvakn yogadaa dadhno
pynnitya yogavighnevaro na ||

31 durggaapati
taptakcanasakcahasto mahattanu
dptkua ara cka danta dake vahan
karai |
vme pa krmuka ca lat jambu
dadhatkarai
raktuka sad bhyddurggaapatirmude
||

32 sakaaharagaapati
blrkruakntirvme bl vahannake
lasadindvarahast gaurg
ratnaobhhym |
dake.akuavaradna vme pa ca pyasa
ptra
nlukalasamna phe padmrue tihan
||

33 vyomagaapati
kalhrekuarsana ca parau
pupeupadmau karai
bibhra aiekhara jagamukha
cenduprabha tundilam |
nnratnavicitrabhaayuta
vetmbarlakta
dhyyedvyomasarasvatyutamaha ta
vyomavighnevaram ||

34 radgaapati
padmavrhyabhitomara guavara parau ca
pkuau
cta daasudimkanakayukkumbha
dadhna karai |
lia raday sapadmakaray nhraknty
sita
ngsya smitavaktramindumukua ta
radea bhaje ||

35 yakagaapati
svaravarakaevara gajamastaka
aiekhara
bibhrata guamakua varadbhaye
nijabhubhi |
savyasagdhigayakimukhapadmabhganijeka
a
yakasajagaevara nayanatraya hdi
cintaye ||

36 modagaapati
karairakua dantapau dadhna
varkhya bhanmodaka pukare ca |
gajsya sadnandavsameta
sudhuprabha modasaja bhaje.aham ||

37 pramodagaapati
dhyyet radatabhnusada vmkag
sundar-
vakojrpitapukara aidhara vetmbara
sundaram |
bibhra yugabhubhica kamala pkuau
modaka
ngsya satata pramodagaapa
svnandalakmyutam ||

38 gaurgarbhodbhava gaapati
sandhymeghasubandhujvakanibha pkuau
pakaja
bibhra parau karai aidhara
ngsyamkhudhvajam |
gaurgarbhasamudbhava trinayana
dantadvayennvita
dhyye.aha tilakojjvala gaapati
sindradaityntakam ||

39 vetagaapati
ngsya aiekhara trinayana
vetmbarlakta
pya ca karirdadhnamania padmkuau
mudgaram |
vivdyairapi pjita suravarai
pyamrti prabhu
vetkhya gaanyaka svakamalvsameta
bhaje ||

40 jyeharjagaapati
digbhu sundarga
hariivabhuvansryasasevyamna
koyaytakeairnibianijasabha
vkyame bhrubhagai |
dhyye sihsanastha dhavalataratanu
candraca trinetra
ngsya jyeharja mama hdi sahita
rvirjy svarjy ||

41 trimrtigaapati
akha lakamaalu ca amaru
cakrkamle karai
bibhra aiekhara trinayana esana
vmata |
madhye dakiataca keavadana
ubhrbhadeha prabhu
hemaymahaarkavaktramania dhyye
trivaktrbhidam ||

42 modakapriyagaapati
lmudgasuarkardadhightnyannni
sanmodaka
lakmrasunrikelakadalsusvdukn
pukare |
kastrtilaka sukhsanagata
raktgargmbara
sindrruavigraha gajamukha ptottarya
prabhum |
nnvaravicitraratnakusumasrakobhita
sundara
deva cetasi modakapriyamaha netratraya
cintaye ||

43 dhmaketu gaapati
raktbha parau ca cakrakamale akha
karairbibhrata
svysydanala vamantamania dhmadhvaja
blakam |
dhmasyaiva vadhya
mdhavasutatvenvatra prabhu
ngsya dviradnvita aidhara ta
dhmaketu bhaje ||

44 stladantagaapati
nlbha candraca smaraatasada
hastivaktra trinetra
uy pupahra parausarasije cru
akha ca cakram |
bibhra bhupadmai navamaikhacitai
sthladantadvayhya
vgbhty vivabhty sahitamajasuta
sthladanta bhaje.aham ||

45 vetrkagaapati
bjpragukuau svaradana
hastmbujairbibhrata
bhsvaddhemayutgraubhravasana
vetrkamlodbhavam |
deva mikavhana gajamukha
kandarpakoiprabha
vetbha aiekhara trinayana
vetrkadeva bhaje ||

46 vighnarja gaapati
akha cakrkuau svai
kusumaaraguesvekucpa kuhra
lguccha karbjairdadhatamatha sad
makrhamam |
svarbha candraca trinayanasahita
siddhyalakmy ca vg-
vary yukta gajavaravadana vighnarja
bhaje.aham ||

47 agnigaapati
via ca sanmodaka sarpiptra
suakti dadhna lasatsvaravaram |
dharanta karai ratnakumbha gajsya
bhaje rpalakmyuta vahnisajam ||

48 sahasranetra kuitka gaapati


vinyastavmabhujasaobhijnusahita
vajratkapara jnbhidhnamudr
dadhnamatha ptmbara aidharam |
bhinnendranlanibhavara
sahasrakuitkgaka gajamukha sihsane
vidhta vrsana ca kuitbhidha hdi
bhaje ||

49 mokagaapati
muktvara gajavaramukha candraca
trinetra
mokdha varamabhayada hyakua
pavaryam |
siddhy buddhy ca sahitamaja
mokaabdnvitbhy
dhyye nitya radayugayuta cvimukta
gaeam ||
50 okragaapati
sindrruavigraha svavarada danta ca
pkuau
bibhra varadima tamabhaye sanmodaka
pukare |
okrkhya sarasvat sahitay
hyokralakmyuta
okrkhyagadhipa gajamukha
hyokraphe sthitam ||

51 vikaagaapati
ml modakapakajasvaparan hastmbujai
bibhrata
muktdmalasadgaa aidhara netratraya
tundilam |
ratna nirvtintiyuktamibhaka
cintmabhita
dhyye rvikabhidha gaapati
divymbarlaktam ||

52 kapilagaapati
ml modakapakajasvaparan
hastairdadhna prabhu
svarbha vadane sudhumukua
klmbudbha tanau |
ngsya bhaja yogaabdayutay siddhy
tath vidyay
sayukta kapilbhidha gaapati
cintmabhitam ||

53 ratnagarbha gaapati
dhyye rnavaratnadehamibhaka
cintmabhaa
bibhra navaratnaka
navakaraicandrvatamsa prabhum |
ngsya navaaktibhica nidhibhi lakmy
tath vidyay
sayukta hdi ratnagarbhagaapa
netratraya tundilam ||

54 klagaapati
jappupabhsa svapkuhya
varbhtihasta rada cbhaye tu |
dadhna ca kla gajendrnana ta
bhaje vighnantha ninthacam ||

55 sumukha gaapati
bjpraviadaakamaln cpotpale
sadruj
pa cakrasarojaratnakalan
hastairdadhna prabhum |
ngsya ca susiddhibuddhisahita
bandhkapupaprabha
dhyye rsumukha sadpi bhuvaneny
manobhadam ||
56 ekadantagaapati
rakta raktmbarhya trinayanasahita
candraca karbjai
pa caivkuhya varadamabhayake
dantakhaa vahantam |
vidymybhidhbhy sahitamatha
mahabdayugbhy priybhy
svrha brahmarpa vidhimukhavarada
caikadanta nammi ||

57 cintmaigaapati
ngsya svakarai sarojapara ml
bhanmodaka
nnratnavicitrita nijagae
cintmabhaam |
bibhra hdi bandhujvakanibha
cintmanyaka
cintprvasarasvatyuta mahlakmsameta
bhaje ||

58 vakratua gaapati
bandhkruaminducamuuyuk
vyombhasavynaka
raktdhovasana gajendravadana khaga
dhanu kheakam |
akti bhubhirdadhnamania ta
vakratubhidha
kenugrahakraka praktividybhy yuta
bhvaye ||
59 santnagaapati
bibhra hyabhaye rada ca varade
nlotpala ckua
pa candradhara gajnanamaja devkuce
pukaram |
svarbha smarakoisundaratanu
ptmbarlakta
santnkhya gadhipa hdi bhaje
santnalakmyutam ||

60 satyagaapati
sindrruavigraha svaradana pkuau
mlik
bibhra nijabhubhirgajamukha
sarpodarbandhanam |
muktdmayuta ca satyagaapa brahmtmaja
bhvaye
deva satyasarasvatsahitay
rsatyalakmyutam ||

61 kalpakagaapati
la cakradhanurgadca dadhata
satkalpavallyuta
danta vrhyasitotpala guavara padma
svadigbhubhi |
hastndrananaminducamaruacchya
trinetrnvita
dhyye kalpakamadya
kalpakamahvramsayutam ||

62 praka gaapati
pragadhipa gajamukha
bandhkapupaprabha
sindrruamastaka ikhiratha
sarpodarbandhanam |
prasarasvatsahitay.apralakmy
yuta
muktdmavibhaa daabhuja divymbara
cintaye ||

63 jgaapati
jnunyastakara varekusahita
sajjnamudrnvita
bibhra sahakrapallavavara sihsane
sasthitam |
smrjy kanakbhay hdi mahrjy ca
saobhita
candrbha gajavaktramindumakua
cjgaea bhaje ||

64 gaurmalodbhava gaapati
pa modakamakua svaradana
dorbhirdadhna prabhu
uy pthunrikelasahita
nlotpalaryutam |
prve sasthita tuipuisahita
ngnana tundila
ta gaurmalasambhava aidhara
bhagnaikadanta bhaje ||

65 svarkaraa gaapati
svarbha varadbhaye gajamukha
pkuau bibhrata
gehe svaramaye sthita aidhara
ptmbara sundaram |
nitya ddhisamddhiyuktamania
akhdibhi sevita
svarkaraanmaka ca vasumatydyvta
cintaye ||

66 amukha gaapati
amtagamukha sudhumakua pkuau
kukkua
akti vajradhan varbhayakara
lsikhen gadm |
bibhra navabandhujvakanibha
netratraya tundila
dedpynmaihrabhaaruca
ramukhkhya bhaje ||

67 siddhigaapati
martysya maipduka aidhara
siddhjana bibhrata
hastbjairvarayogadaabhasite gandha ca
divyaprabham |
kaupna kaistraka ca tilaka
netratraya sundara
siddhkhya bhaja sarvasiddhiyutay
rsarvabuddhy yutam ||

68 lambodara gaapati
raktbha varadbhaye svaradana saddima
bibhrata
uy pthu modaka ca satata
pkuau bhubhi |
ngsya hdi vedamtsahita
rkeamtryuta
koyayutapranaijajahara lambodara
cintaye ||

69 rpakara gaapati
ctdni dayudhni ca karai
svairdakidyai kramt
bibhra dhavalaprabha maimaye sihsane
sasthitam |
medhdevimukha gaakalasatprvadvaya
tundila
ngsya bhaja bhagnavmaradana ta
rpakara bhaje ||

70 bjagaapati
ngsya candraca trinayanasahita
ratnaphe niaa
rakta pkuhya hyabhayavaradake
dantasadbjapre |
bibhra bhupadmai pthutarajahara
ptakaueyavastra
dhyye rbjasaja mama hdi satata
bjavrambhym ||

71 mahodara gaapati
ngsya candraca sphaikamainibha
jnamudrkastra
pa tkkukhya
dadhatamathakarairsane vrasaje |
tihata jnavidysahitamapi sad
jnasiddhy sameta
dhyye rbodhasaja mahadudaradhara
citsvarpa gaeam ||

72 rjagaapati
avrha trinetra smaraatasada
dhrayanta karbhy
bibhra
ratnaguptairmaimayakaakairagadai
ratnahrai |
bhsvanta svaravara navamaimakua
sundara rjavidy-
lakmyukta smitsya mama hdi satata
cintaye rjasajam ||
73 mayrea gaapati
hembha radana varbhayakara pa
dadhna prabhu
svkasthpita siddhibuddhisahita
bhagnaikadanta bhaje |
pacn janaka tathaiva jagat my
parvaibhavt
ngsya sakalrthada gaapati
rmanmayrevaram ||

74 jnagaapati
ngsya candraca sphaikamainibha
jnamudrkastra
pa tkkukhya
dadhatamathakarairsane vrasaje
tihanta brahmavidysahitamapi sad
jnasiddhy sameta
dhyye rjnasaja trinayanasahita
dantayugmbhirmam ||

75 balla gaapati
ml modakapakajasvaparan danta
dadhna karai
sayamyaikapada niptya hi para
cdhassuphe sthitam |
rakta kcanamudrikmahivara hastodare
bibhrata
ballea gadhipa hdi bhaje ptmbara
sundaram ||

76 svnandea gaapati
raktmbhodhisthapotollasadaruasarojdhir
ha trinetra
pa caivkuhya paraumabhayada
bhubhirdhrayantam |
svnandea gajsya pthutarajahara
siddhibuddhsameta
rakta candrrdhamauli sakalabhayahara
vighnarja nammi ||

77 mahotkaa gaapati
daa lakamaal ca amaru pkuau
pakaja
bibhra varadbhaye svaparau
pacsyavha prabhum |
svarbha aiekhara trinayana
kaueyaka bibhrata
muktdmamahotkaa hdi bhaje
rsiddhibuddhyutam ||

78 puigaapati
muktmlvibha
navamaikhacitairbhaairbhitga
haste pyakumbha dadhatamabhimukha
raktavara trinetram |
puy yukta saroja guanijaradanau
dhrayanta karbjai
vighndha gaea maimayamakua naumi
vivdhintham ||

79 mandragaapati
svarbha ptavastra radayugasahita
lambakara trinetra
pa caivkuhya varadamabhayada
bhubhirdhrayantam |
sarvbhapradtry sahitamapi tath
sarvasakaahantry
yukta mandradeva gajavaravadana
makrhame ||

80 navantagaapati
smersya navantatulyavapua pa svaka
mudgara
uy pthumodaka ca dadhata
vetmbarlaktam |
ngsya navantanmakamaja
karprapjpriya
dhyye rnavantaprvapaday vy ca
lakmy yutam ||

81 lakagaapati
nncautulya gajavaravadana
divyagandhnulepa
pa mlkuhya nijavaraparau
dhrayanta trinetram |
nnlakradpta aadharamakua
lakaprvbhidhbhy
siddhy buddhy sameta sapadi ikhiratha
lakavighneame ||

82 gavyagaapati
ngsya ymavara
madhuradadhipayapraptre karbjai
laka kalpavall dadhatamatha mud
modaka pukarea |
vhatve kmadhenu dhavalataradhanu
dhrayanta trinetra
bhyantauddhiyukta mama hdi kalaye
gavyasaja gaeam ||

83 maikar gaapati
padma kalhrapupa
nijakarakamalairutpala modaka ca
haste ml dadhna
navamaikhacitairbhaairbhitgam |
ubhrbha candraca gajavaravadana
puyad ppahantr
sarjatprvayugma mama hdi kargaea
bhaje.aham ||

84 muhrtagaapati
svarbha sandadhna varadamabhayada
padmayugma karbhy
dedpyatptavastra
maigaakhacitairbhaairbhitgam |
jyotirvidysameta gajavaravadana
candraca trinetra
jyoticakrasya madhye nilayamatha
muhrtbhidha cintaymi ||

85 kaparda gaapati
bibhra kamala karaica parau
pkuau tundila
uobhi sudhghaa aidhara
dedpyamnaprabham |
gagprvasarasvat parilasadvmkaka
sundara
ngsya jaila kapardigaapa dhyye
sudhuprabham ||

86 pigaagaapati
kandarpnantatulya trinayanasahita
tundila smeravaktra
udae dadhna dhavaatilakta
modaka candracam |
bibhra pakkvacta paraumatha karai
kalpavallkudae
ta rdevy samddhy sahitamibhamukha
pigakhya bhaje.aham ||
87 caturdanta gaapati
uy ca sudhghaa svaparau
pkuau pakaja
bibhra yugabhubhi aidhara
ubhrukoiprabham |
dedpyatprabhavedadantakhacitai
ratnairmanojaprabha
ngsya hyanaghvyayyutamaha dhyye
caturdantakam ||

88 vmanagaapati
cakrbjkuapaakhaparan
dantsicporagn
bibhra ikhivhana aidhara
mllasatpukaram |
hrasvagrvamibhnana ca jaila
svaraprabha sundara
dhyye vmanasajaka hyaumahadrpyuta
tundilam ||

89 citragha gaapati
ngsya navaratnabhaayuta
vetmbarlakta
uay kamala ca pustakaguau
ghakuau bhubhi |
bibhra aiekhara trinayana
tmuubhraprabha
dhyye ndasarasvat yutamaha
rcitraghabhidham ||
90 caoddaa gaapati
krrsya bhmakya
arabhavarakhagrhamindropalbha
vetla pnaptra parausigun
khagakhee trilam |
bibhra vakravaktra gajavaravadana
candraca trinetra
caoddabhidhna mama hdi kalaye
raktavastrgargam ||

91 pracaa gaapati
cpa bagusikheaparan padmkuau
bhubhi
bibhra aiekhara trinayana
raktmbara tundilam |
dedpyannavaratnaguptaradanadvandvaprabho
bhita
sindrruabha pracaagaapa
stambheramsya bhaje ||

92 kadanta gaapati
akua paka modaka pukare
bibhrata hnadantadvaya ngaka |
ta varbhtisaobhidantadvaya
kadantbhidha svarabha cintaye ||

93 oabhadra gaapati
akhapadmanidhijvalannijaprvaka
gajamastaka
bibhrata guamakua parau karai
kamala tath |
oabhadrasamaprabha
pthuratnakumbhasupukara
oabhadrailodbhava bhaja
dehabhavavighnapam ||

94 guea gaapati
rjanmodakasavyahasyasumahua gad
tatra ca
tihanta ca caturbhuja vararada
pkuau bibhratam |
sindrruavigraha gajamukha raktmbara
tundila
ta caiko.abhayada nammi gaapa
rbhuktimuktynvitam ||

95 raktagaapati
raktbha lacakre parausarasije
vrhipekucpa
uy ratnakumbha
dadhatamathagadmakua cotpala ca |
raktsya sihavha sahitamabhimukha
sundar bhratbhy
dhyye muktvibha mgamadatilaka
candraca trinetram ||
96 pravlagaapati
ibhnana akaekhara japruambara
sudptaratnabhaa vibhinnadantamvaram
|
pravlavighnanyaka ca sarvahdyabodhin-
vinaavastudyin yuta dayudha bhaje
||

97 dharadhara gaapati
digbhu aiekhara trinayana
raktmbara tundila
dpta
mauktikahraratnamakuairbhagnaikadanta
prabhum |
dhrkhyasarasvat sahitay cdhralakmy
yuta
raktbha dharadhara hariratha
ngnana cintaye ||

98 varadagaapati
bjpraviadaakamaln cpotpale
sadruj
pa cakrakaratnaprakalaa padma
karairbibhratam |
rakta siharatha gajendravadana
ptmbara tundila
dhyye rvaradbhidha varaday vy ca
lakmy yutam ||
99 dvragaapati
jappupabhsa gua jvaratna
rada modakkhya sudhprakumbham |
dadhna karairdvralakmsameta
gajsya trinetra bhaje dvrasajam ||

100 bhmigaapati
andhaprasuvaraptraradane
lyagrasaddime
bibhra smarakoisundaratanu ngnana
tundilam |
uy navaratnakumbhasahita
ptmbarlakta
dhyye bhmigadhipa aidhara
rhyannalakmyutam ||

101 muktgaapati
muktmlvibha
navamaikhacitairbhaairbhitga
haste pyakumbha dadhatamabhimukha
nlavara trinetram |
muktakti saroja guanijaradanau
dhrayanta karbjai
muktlakmsameta maimayamakua naumi
muktgaeam ||

102 durmukha gaapati


bhmiptita ambhuphaga
savyajnumibhnana
ambhuragalaobhibhujadvaya
guamakuam |
cittavttimayyutmatha cittaharavidad
bibhrata nijaprvayorbhaja durmukha ca
caturbhujam ||

103 candanagaapati
kastrmgavhana gajamukha
sadraktagandhkti
kalhrotpalapakajekudhanurapyraktaml
gale |
uy ca dadhnamindumakua netratraya
sundara
dhyye candanasajaka tilav
gandhalakmyutam ||

104 sumagalagaapati
ikdbhtaarsana nijakarai
pupeupkun
bibhra ca sumagalpriyasuta ngnana
sundaram |
rakta candrakaldhara trinayana
kemakar magal
sayukta kalaye sumagalagadha sad
cetasi ||

105 mitragaapati
taptasvarasamnakntirucira ptmbara
tundila
bibhra pthumodaka varakare danta ca
padmadvayam |
prajkntisamanvita
maigaairdedpyamnaprabha
mitrkhya gaanyaka gajamukha
bhagnaikadanta bhaje ||

106 kagaapati
akha cakraviamodakamapi svyai
karairbibhrata
klmbhodanibha sukaustubhayuta
ptmbara tundilam |
rdhkavaraprada trinayana
vidyvibhtyuta
ngsya aiekhara gaapati
kbhidha bhvaye ||

107 kmagaapati
ngsya vavhana aidhara
kmatulyaprabha
nnbhaaobhitgarucira
kmatulyaprabham |
bibhra triikha kaplaamar pa
bhujaistundila
dhyye rgaanyaka trinayana
kmamubhidham ||

108 bhmaca gaapati


kandarpnantaknta pthutarajahara
ptavastrottarya
vcakrkaml triikhaukadhanu
pustaken dadhnam |
abhirbhupadmai aadharamakua
kravha trinetra
dhyye vetaatua marakatamaibha
bhmacagaeam ||

109 mrgasahya gaapati


sahasrradantau ruj bjapra
dadhna bhanmodaka pukare ca |
gajrhamdya ghanaymavara
bhaje.aha ca mrgeasaja gaeam ||

110 kukigaapati
jappupabhsa svapkuhya
varbhtihasta rada cbhaye tu |
dadhna saradhrodara pnakuki
bhaje kukisaja gaea gajsyam ||

111 bhakapriya vddhagaapati


sannrikelakadaiguapyasa ca
cta dadhnamania aiubhragtram |
ngnana aidhara nayanatrayhya
vddhbhidha gaapati bhaja bhakasajam
||

112 laaka gaapati


ymavarakyaminduekhara caturbhuja
laakapadantadhria trilocanam |
ratnaguptakakaa kirahraobhita
laakanmaka gaadhipa sad bhaje ||

113 nsihagaapati
jappuparakta sahasrrale
dadhna ca pkuau bhubhi svai |
pravrsanastha trinetra sacandra
bhaje tkadarnana sihavaktram ||

114 brahmagaapati
padma daakamaal ca parau
pkamlkun
bibhra nijapustaka vasukarai
svaraprabha tundilam |
hastndrsyacatuayena sahita
ptmbarlakta
dhyye rcaturnanbhidhamaha
aktitrayennvitam ||

115 gaaka gaapati


sphaikadhavalagtra pustaka ckaml
kamalavaradahasta jnamudr dadhnam |
jananatimirasrya crucandrvatasa
viditasakalatattva hasarpa nammi ||

116 kalipriya gaapati


vjivhanaobhita varakacukadvayabhsura
vttabhsurapvarlakaveannvitamastakam
|
ramitotrakaradvaya manujnana
smarasundara
vetavarakalevara bhaja ta
kalipriyavallabham ||

117 klnalapraamana gaapati


brahmendrarudramukhaidevairvta
bhujagarjodara munigaai
drvrcanena paritua varbhayadahasta
sarojamabhaye |
ligyantamatiprvasthite amtavrame
aidhara
vetavara naravaktra smarmi hdi
klnalapraamanam ||

118 mantragaapati
ngsya aiekhara trinayana ml
surakt gale
uy pthumodaka vararade pkuau
bibhratam |
raktbha hdi mantrasajagaapa
bhagnaikadanta prabhu
sayukta bhaja mantrasiddhiyutay
rmantravidykhyay ||

119 drvgaapati
mldantbjayukta parauyutakara
vedabhu trinetra
drvbhakty ca tua maimatha makua
ratnagandhnuliptam |
raktbha mokalakmy sahitamabhimukha
jnavidykhyay ca
dhyye drvgaea aadharamakua
tundila ta trinetram ||

120 phlacandra gaapati


sindrruavigraha sukumuda sajvin
dima
danta bhubhirdadhnamania
pyakumbha kare |
ngsya aiekhara trinayana
raktmbarhya mta-
sajvinymtevaryutamaha ta
phlacandra bhaje ||

121 yoganidr gaapati


bandhkruavigraha dviradana pkuau
mlik
bibhra nijabhubhirgajamukha
raktmbara sundaram |
nidryogayuta ca yogagaapa
yokaigalabhya bhaje
deva buddhisarasvat sahitay
ryogasiddhy yutam ||
122 sakhyagaapati
muktvara gajavaramukha candraca
trinetra
mokdha varamabhayada hyakua
pavaryam |
buddhy siddhy ca sahita
jnamokabhidhbhy
dhyye nitya gajamukhayuta
sakhyasastha gaeam ||

www.kamakotimandali.com

You might also like