You are on page 1of 494

!

ी#क%दप(राण#य -वाख0डः
Skanda-Purana: Revakhanda (RKS)
http://gretil.sub.uni-goettingen.de/gretil/corpustei/sa_skandapurANa-revAkhaNDa-rks.xml
[Distributed under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License.]
Based on the edition
Giri, Oṅkārānanda (ed.) - atha bṛhat śrīnarmadāpurāṇam revākhaṇḍam (parivardhita tṛtīya saṃskaraṇa).
Jñānasatra Prakāśana Nyāsa, Hośaṅgābāda: 1994.
Input and proof-reading by
Juergen Neuss, Freie Universität Berlin. (jneuss@arcor.de)

Thanks to those blessings I received in my #NarmadaParikrama.

अ4याय 1

म6जनमात:गग0ड<य(तमदम=दरामोदम?ािलजालम् ।
DानEः =सGा:गनानH कIचय(ग=वगलKकI:कIमास:ग=प:गम् ॥ 1.1 ॥
सायM Nातम(न
O ीनH कIशकIसम
( चया<छ%नतीर#थनीरम् ।
पायाSो नमदाTभः
O क=रकरभकराVा%तरह#तर:गम् ॥ 1.2 ॥

माक0डY
X य उवाच ॥
=हमवि<छख- रT[ =सGग%धव]
O =व^ ।
य_=व`ाधराकीणa नानागणसमि%व^ ॥ 1.3 ॥
bc=वdण(सर( ाः सवa #क%दनि%दगणYeराः ।
च%fा=दKयौ hiः साधj न_kl(वम0डलम् ॥ 1.4 ॥
वाय(m वnणmEव कIoरोऽथ यम#तथा ।
इ%fा`ा rवता#सवa ग%धवगण
O एव च ॥ 1.5 ॥
bाctया`ा मातरm ऋषयm तपोधनाः ।
मwxतम%तm तीथy=न च0डभz:=गमहाबलाः ॥ 1.6 ॥
दानवास(रदEKयाm =पशाचा भwतरा_साः ।
सwयको
O =टसमN}यM मिणमािण~यशोिभतम् ॥ 1.7 ॥
रKनवE•यसोपानवापीक€
O पसह•कम् ।
प‚नीलोKपलोƒतM नानावz_समि%वतम् ॥ 1.8 ॥
काTयकामफलEवz_
O Eः प(िdपतEः फिलतEय(त
O म् ।
हMसकार0डवाकीणj चVवाकोपक€िजतम् ॥ 1.9 ॥
कोकको=कलस:घ(†M नानापि_समाकIलम् ।
#थानM सवa हर#याप(ः =सGEm प=र]=वतम् ॥ 1.10 ॥
तkासीनM महाrवM श:करM लोकश:करम् ।
#त(व%तः ‡ऽ=प rˆशM ‡िच%नzKयि%त चाhतः ॥ 1.11 ॥
=द‰यŠसहासनासीनम(मया स=हतM हरम् ।
^षH म4[ सम(Kथाय #क%दो वचनमbवीत् ॥ 1.12 ॥
क‹ताŒजिलप(टो भwKवा सा†ा:गM NिणपKय च ।
सzि†सMहारकतyरM स(रास(रनम#क‹तम् ॥ 1.13 ॥
bc=विd0व%fवरदM भ~तानH भ~तवKसलम् ।
•यTबक=सतक0ठाय •ाता•ात#व•=पणY ॥ 1.14 ॥
ईeराया=वनाशाय गजचमyवग(ि0ठ’ ।
कपालमालाभरणSी=पचमधराय
O च ॥ 1.15 ॥
भ#मोG“िलतrहाय नम#^ऽ#त( =पना=क’ ।
अन%तान%त•पाय कालाय पर”ि•’ ॥ 1.16 ॥
स`ो वाम#तथा घोर#तKप(nषाय ^ नमः ।
ईशानाय प-शाय सदािशव नमोऽ#त( ^ ॥ 1.17 ॥
ऋ–यज(ः साम•पाय अथवyय नमोऽ#त( ^ ।
नमः कालाि—•पाय सवलोक
O =नवा=स’ ॥ 1.18 ॥
नमः का%ताधrहाय
O वxष•ाय च ^ नमः ।
ॐ नमः िशवाय •पाय भीमाय भव•=पणY ॥ 1.19 ॥
िशवाय भव•पाय भीम•पकपxद’ ।
Kवया ‰या™तM जगत् सवj kEलो~यM सचराचरम् ॥ 1.20 ॥
िजšाचाप›यभाˆन œ=दतोऽ=स मया Nभो ।
_म#व मम ईशान अ•ानाŒ•ानतोऽ=प वा ॥ 1.21 ॥

ईeर उवाच ॥
वरM वzणीdव भfM ^ #तˆना’न स(•त ।
ददािम ^ न स%rहो वरM मन=स कािžतम् ॥ 1.22 ॥

#क%द उवाच ॥
य=द त(†ोऽ=स ” rव वरM दात(म”<छ=स ।
उ?- त( =दशाभाŸ हTयy ममयाः श(भाः ॥ 1.23 ॥
स™तभौमा#त( =व#तीणO मNाकारतोरणाः ।
नानामिणसम(~ता`ा व¡वE•यम
O ि0डताः ॥ 1.24 ॥
तkEव मध(रा वाणी ˆण(वीणाः सह•शः ।
NY_णीयEनzKO यगीतExद‰यकाि%तमनोहरEः ॥ 1.25 ॥
क#यEता=न गzहाणी=त ”रोn?रतः िशव ।
KवKNसादा?( पz<छािम परM कौतwहलM =ह ” ॥ 1.26 ॥

ईeर उवाच ॥
शzण( #क%द स(र!Y• क¢यमानM =नबोध ” ।
भzग#( था’ प(- [ वE रा£सw‰यसमाग”
O ॥ 1.27 ॥
कIn_YkY Nभा] च मो_Y nfपr तथा ।
‡दार_Yk‡ #था’ nfY कनख¤ तथा ॥ 1.28 ॥
भEरˆ लिलता_YkY िशव 4याKवा च प(kक ।
[ पzताः िशवन`H त( िशव4यानपरायणा ॥ 1.29 ॥
^षH गzहािण रTयािण #वयM कमफला
O ¥जतEः ।
स™तभौ¦गzi
O xद‰यEव§भोगाm
O प(dकलाः ॥ 1.30 ॥
द?ा=न च मयE^षH हTयभोगस(
O खा=न च ।

#क%द उवाच ॥
सह•शतभौमाm वE•यमाणम
O ि0डताः ॥ 1.31 ॥
क€टःE कपाटक¨नG
O =सGSारा0य’कशः ।
=नKयोKसवEनzKO यगीतEः काTयExद‰यEमनोहरE
O ः ॥ 1.32 ॥
अस:}याता गzहा रTयाः सwयको
O =टसमNभाः ।
क#यEतानीह हTयyिण पwवभाŸ
O म eर ॥ 1.33 ॥
दि_णY पिm” चEव नानाभोगाः सह•शः ।
स(-%fभव’ भोगाः कलH नाहिO %त षोडशीम् ॥ 1.34 ॥
‡न कम=O वपा‡न शw©ना™यश(©न वा ।
क€dमा0डवा=सनmVª घो- म6जि%त ताम] ॥ 1.35 ॥
पwयशोिणतक€ƒष( क‹िमकीटपत:=गनः ।
=तय–यो
O =नगताः पापEः पीड«माना#त( मान(षाः ॥ 1.36 ॥
दा=र¬-ःिखता दीनाः प<यमाना ब(भि( _ताः ।
‡न कम=O वपा‡न शwभाश(भग=त Nभो ॥ 1.37 ॥
एतKसवj यथा%यायM कथय#व Nसादतः ।

ईeर उवाच ॥
[ मzता नमदाती-
O स:ग” =त–मदा¥श^ ॥ 1.38 ॥
^षH गzहािण रTयािण पwवभाŸ
O च ष0म(ख ।
ओ:कारदि_णY भाŸ पwवतोऽमरक0ट‡
O ॥ 1.39 ॥
नमदाको
O =टतीथa च [ मzताः #क%दमान(षाः ।
हTयa मनोर” रT[ ^ वसि%त नरो?माः ॥ 1.40 ॥
भzगाव—ौ ज¤ वा=प -वाक=पलस:ग” ।
दानM द?M तप#त™तM ^ वसि%त गzi=र¦ः ॥ 1.41 ॥
गोदावय¯ पयि#व%यH तपKयH चEव स:ग” ।
•यTब‡ धौतपाƒ च =हमाfौ =व%4यपव^
O ॥ 1.42 ॥
म eरम[ स°Y गोकणa च महाब¤ ।
ह=रm%fप(- च%fY !ीशE¤ =kप(रा%त‡ ॥ 1.43 ॥
क‹dणायH ससम(fाया”काद±यH महानr ।
काxत‡ यो=नकI0डY च [ ि²य%^ च प(kक ॥ 1.44 ॥
याT[ हTयa मम[ ^षH !Y•ा##वयTभ(वः ।
नाना भोगHm भ(Œजि%त यथा शVि§=व†ƒ ॥ 1.45 ॥
सर#वKयH Kय³त् Nाणान् Nभा] शिशभwषणY ।
पा=रयाkY महाका¤ NयाŸ च महाप´ ॥ 1.46 ॥
^षH गzहािण रTयािण नानाभोगाm प(dकलाः ।
मिणमािण~यदी™ताभाः सौT[ को=टkयोदश ॥ 1.47 ॥
एवM तथEकाŠवशKया भwवa चEवोपˆिशताः ।
दि_णY नवकोटµ#त( भzता हTयy =हर0मयाः ॥ 1.48 ॥
गzहा मौि~तकस:काशाः कोटµः षोडश वाnणY ।
तीथयाkा
O =व¶षYण दानधम=O व¶षतः ॥ 1.49 ॥
भ(Œजि%त =व=वधान् भोगान् मया त(†Yन प(kक ।
”रोn?रतो भाŸ दि_णY वाnणY तथा ॥ 1.50 ॥
Vीडि%त च मनोहा=रमि%द- rव=न¥म^ ।
rवानH वाध=O क#तk कतy =वe#य कमणः
O ॥ 1.51 ॥
सवरKनमयM
O हTयj भ(वनोप=र प±य=स ।
पwवभाŸ
O महा]न नामदः
O फलम±न(^ ॥ 1.52 ॥
एत?Y क=थतM #क%द प=रपz†M Kवया च यत् ।
rवानH च =हताथyय त(·यM सवj मयानघ ॥ 1.53 ॥

इ=त !ी#क%दप(राणY -वाख0डY Nथमोऽ4यायः ॥

अ4याय 2

#क%द उवाच ॥
!ोत(कामा इ” सवa bc=वdण(सर( ो?माः ।
NभावमीदzशM य#य तीथ#याऽ#य
O महत् फलम् ॥ 2.1 ॥
नमदाया#तथोKप
O ¸? स:गमM िल:गपwजनम् ।
पवका¤
O च rवानH पव^ऽमरक0ट‡
O ॥ 2.2 ॥
आ}यानस=हतM rव कथय#व यथाथतः
O ।
तीथयाkाफलM
O सTय–वMशो म%व%तरािण च ॥ 2.3 ॥
भ~Kया य(~तM च यत् =किºत् कथय#व Nसादतः ।

सwत उवाच ॥
!(Kवाऽ}यानिमदM प(0य प(राणM #क%दकीxततम् ॥ 2.4 ॥
भ=वdयभwतत»व•ः स™तक›पान(वतकः
O ।
आजगामाऽथमाक0डz
X =षिभः स=हत#तदा ॥ 2.5 ॥
सवकामसमz
O GाKमा !Yयान् KˆनEव पwिजतः ।
सपादल_म=धकमzषीणH चोh^जसाम् ॥ 2.6 ॥
bcषयो
O rवषय#तथा
O राजषयः
O प- ।
एतEः प=रवzतः !ीमान् म4[ऽर0या!मM N=त ॥ 2.7 ॥
तीथयाkाफलM
O Nा™य नमदातटमा
O ि!तः ।
!(Kवा महा%तM माक0डNभावM
X लोमहषणः
O ॥ 2.8 ॥
आजगाम ततो f†(मzŠष क›मषनाशनम् ।
नमदाNवा
O प(0[ =सGग%धव]
O =व^ ॥ 2.9 ॥
य_=व`ाधराकीणa =क%नरEnपशोिभ^ ।
नानाrवगणाकीणa नानागण=नषY=व^ ॥ 2.10 ॥
-वावतरणM !(Kवा NभावM प(0यस:गतम् ।
ननzत(दवता#तk
a =सG=व`ाधरा नराः ॥ 2.11 ॥
क¼ारEः शतपkEm प(%नागEनyगचTपक¨ः ।
आ²जTबwक=पKथEm दा=ड¦ः पनसE#तथा ॥ 2.12 ॥
=नTबजTबीरनार:गEः कदलीष0डमि0डतEः ।
कIम(दEनyगव››या`Eः शा¤यEm तमालक¨ः ॥ 2.13 ॥
बीजपwरकखजwरO f
E y_ामध(रपाटलEः ।
=ब›वच%दनपी›वा`Eः कदTबकIटजE#तथा ॥ 2.14 ॥
सवकामफलE
O वz_
O Eः फिलतM प(िdपतM भzशम् ।
हMसकार0डवाकीणj चVवाकोपशोिभतम् ॥ 2.15 ॥
को=कलाबxहणश(कन
¨ yनापि_=वना=दतम् ।
जा=त#मरा पि_णm ‰याज½¾मyन(षी:=गरम् ॥ 2.16 ॥
ग%धव=O क%नरय(तEय_
O =व`ाधरोरगEः ।
Vीड^ िमथ(नM =द‰यM शनExग=रवरो?” ॥ 2.17 ॥
=द‰यग%धवनz
O KयEm ˆण(वीणासह•शः ।
=द‰यो¿वEः NY_णीयEः शोिभतExग=रगš- ॥ 2.18 ॥
गीत4व=न=ननाrन =दवM भw¸म ‰यनादयन् ।
bcषयो
O rवषय#तथा
O राजषयः
O प- ॥ 2.19 ॥
ˆद4व=नतय•ानामि—होkNकाशतः ।
ऋ–यज(ःसामाथवyिण चात(व0यy
O =Sजो?माः ॥ 2.20 ॥
प(ल#Kयm व=स•m प(लहm Vत(#तथा ।
भzगर( =kमरी
O िचm भारSाजोऽथ का±यपः ॥ 2.21 ॥
मन(यमोऽ:
O =गराmEव शातातपपराशरौ ।
आप#तTबोऽथ शTबm का‰यः काKयायनो म(=नः ॥ 2.22 ॥
गौतमः श:खिलिखतौ द_ः काKयाय=न#तथा ।
जामद—्यो या•व›~य ऋdयशz:गो =वभा0डकः ॥ 2.23 ॥
गगशौनकदा›·या
O ‰यास उÀालकः श(कः ।
नारदः पवतmE
O व -वyसाmोhतापसः ॥ 2.24 ॥
शाक›यो गालवmEव जाबािलम(Á
O ल#तथा ।
=वeािमkः कौिशकm ऋषयो rवसTमताः ॥ 2.25 ॥
तथा धमशतान%दवE
O शTपायनवEdणवाः ।
शाकलायनवाध~यौ
O ज(£=तmावस(#तथा ॥ 2.26 ॥
बालिख›या महाKमानो भwिमम0डलवा=सनः ।
bcद0डM समाnहा rवलोकÂ •जि%त [ ॥ 2.27 ॥
ए^ चा%[ऽ•जM#तk ऋषयो धा¥मकाः प- ।
6वल%त#^जसा सवa =नधwम
O ा इव पावकाः ॥ 2.28 ॥
मासोपवा=सन ‡िचत् ‡िचत् प_ोपवा=सनः ।
=kराkकाः सा%तपना =नराहारा#तथा प- ॥ 2.29 ॥
‡िचत् प(dपफलाहाराः शा%ता वाताश=न#तथा ।
‡िचÁोमयभÃयाm जलाहारा#तथाप- ॥ 2.30 ॥
साि—होkाm =वSHसो मो_ˆदाथिO च%तकाः ।
इ=तहासप(राणा=द !(=त#मz=त=वशारदाः ॥ 2.31 ॥
ए^ चा%[ च बहवो माक0डY
X यM =Nयया तपि#वनः ।
एतEm सि%त•नz_=E रव =नशाकरः ॥ 2.32 ॥
तीथयाkाफलM
O !(Kवा धमप(
O kो य(=धि•रः ।
अिभ•EbycणEः साधj fौप`ा =Nयया सह ॥ 2.33 ॥
=वSि¿वद
a =वि¿m bिc•Ebc
O िच%तक¨ः ।
नमदातीरमाया^
O माक0डY
X या!मM N=त ॥ 2.34 ॥
Nदि_ण=kः NणTय सा†ा:गM च प(नः प(नः ।
उप=व†#तदा तk Äातzिभ#सह धमजः
O ॥ 2.35 ॥
उप=व†M नzपM दz†Åा माक0डY
X यो महाम(=नः ।
उवाच वचनM rवM धमप(
O kM य(=धि•रम् ॥ 2.36 ॥
कIशलM नzपशा•ल
O ÄातzिभbycणEः सह ।
Nह#य सोऽbवीSा~यM माक0डM
X म(=नस?मम् ॥ 2.37 ॥
अ` ” सफलM ज%म जी=वतM च स(जी=वतम् ।
क‹तक‹KयोऽभवM Kव` KवKपादाTब(जदशनात्
O ॥ 2.38 ॥
अ` ”ऽ%तमलM
O न†M पापो<Æदन=नमलम्
O ।
दz†Åा तपोवनM सवj 6वल%तM सwयव
O चसम्
O ॥ 2.39 ॥
=नम(~
O तः =कि›बषाद#मात् स™तज%मा%तरा=Sभो ।
र%Kवा चो?र=द–भाŸ rवभw¸म मनोहराम् ॥ 2.40 ॥
ग:गH =kपथगH rवÇ यम(नH च सर#वतीम् ।
ग:गाSारM =हम#थानM कIÈजाhM bcयो=नकम् ॥ 2.41 ॥
उhM कनखलºEव ‡दारM भEरवM तथा ।
नEिमषM च गयातीथj कIn_YkM च प(dकरम् ॥ 2.42 ॥
वाराणसÇ NयागM च ग:गासागरस:गमम् ।
कालŒजरM चा™यतीथj NभासM शिशभwषणम् ॥ 2.43 ॥
प(0या%[ता=न चा%या=न Kय~Kवा _Ykािण स(•त ।
]‰य^ ‡न का‰यण
a नमदE
O व महानदी ॥ 2.44 ॥
भ=वdयभwतत»व• =kकाल• =kˆ=दक ।
!ोत(कामा इ” सवa कथय#व Nसादतः ॥ 2.45 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाबाहो bाcणEÄyतzिभः सह ।
त?YऽहM कथ=यdयािम प(राणM #क%दकीxततम् ॥ 2.46 ॥
#वायTभ(ˆऽथ म(नय आ=दक›ƒ क‹^ य(Ÿ ।
rवानH स:ग” तk क¨ला] च िशवाल[ ॥ 2.47 ॥
काxत~यH rवrˆशM हरM f†(M समायय(ः ।
Nाक् पz†M काxत‡[न धमyधम=O नदशनम्
O ॥ 2.48 ॥
िशˆन क=थतM पwवj पावKयाः
O ष0म(ख#य च ।
=वdण(bcा=दrवानH शz0वतH य_र_साम् ॥ 2.49 ॥
अ†ल_ािण साधy=न िशवलो‡ च गीय^ ।
तदधj वEdणˆ लो‡ चाधyधj bcणः प(- ॥ 2.50 ॥
चत(रशी=तसह•ािण मKयलो‡
O च गीय^ ।
आरा=धतः िशवः पwवj bcा`Em स(रास(रःE ॥ 2.51 ॥
तत#त(†ः स(-शानो वरM दात(M य´ि™सतम् ।

rवा ऊच(ः ॥
य=द त(†ोऽ=स rˆश rवानH वरदो भव ॥ 2.52 ॥
स™तSीपा वस(मती वस(धा कमभा
O =गनी ।
नवमSीपपय%तM
O जTबwSीपM Nच_^ ॥ 2.53 ॥
वापी क€पसह•ािण नवाणःO स=रतो न=ह ।
न सzताmापगाः शव=O पतzघोरावता=रणीः ॥ 2.54 ॥
=तलोदकNदा’न =पतÊन् पात(M =ह साTNतम् ।
ता=रणी सवलोकानामवतारय
O नमदाम्
O ॥ 2.55 ॥

ईeर उवाच ॥
-dNा™यM =kदशEः सवËरया<यM या<य^ स(राः ।
ˆगM श~नो=त कः सोढ(M त?ोयÄमण#य च ॥ 2.56 ॥
तोयM भwतM जगKसवj =नप=तdय6जˆन त( ।
याच4वम%यH स=रतM स(खसा4या%तर:=गणीम् ॥ 2.57 ॥

rवा ऊच(ः ॥
काऽ%या तार=यत(M श~ता प(0या सोढ(M स=रSरा ।
म(~Kवा =kनय’शानÇ नमदH
O शोकता=रणीम् ॥ 2.58 ॥
rवानH वचनM !(Kवा समाÍता स=रSरा ।
आगता च ततो rवी सवyभरणभw=षता ॥ 2.59 ॥
NKय_ा मकरा•ढा rवrव#य चा•या ।
rव ” r=ह व~त‰यM कत‰या
O त( क‹पा म=य ॥ 2.60 ॥
=नशTय तSचसौTयM नमदाया
O ि§लोचनः ।
उवाच वचनM ±लÃणM मKयलो‡ऽ`
O गTयताम् ॥ 2.61 ॥
लोकानH च =हताथyय मKयyनH च =व¶षतः ।

नमदोवाच
O ॥
तवा•H च क=रd[ऽहM =नराधारा कथM =वभो ॥ 2.62 ॥
को मH धत(j च श~नो=त मही या#य=त =वपÎवम् ।
आ=दrश ततः सवyन् पवतान्
O पर”eरः ॥ 2.63 ॥
आ=द±यEतHm तान् सव¯#ततो rवः #वयM िशवः ।

पवता
O ऊच(ः ॥
न श~न(मो वयM सवa धत(j ˆगM च नामदम्
O ॥ 2.64 ॥
©दमा™नो=त वE पz¢वी शतधा याि%त भwभत
z ः ।
ऋ_वानbवीÀYवM r°ा•ा =kद¶eर ॥ 2.65 ॥
धारयािम च सK[न KवKNसादा-माप^ ।
ततोऽवता=रता rवी जTबwSीƒ नरा=धप ॥ 2.66 ॥
दार=यKवा महÇ सव¯ सशEलवनकाननाम् ।
ततो rवगणEn~ता मयyदH वह स(•^ ॥ 2.67 ॥
एकŠवशKसह•ािण योजनानH Nमाणतः ।
सिभ»वा स™तपातालान् रसातलतलM ययौ ॥ 2.68 ॥
rवलोकÂ जगामाऽथ Nल[ सम(पि#थ^ ।
Nथमा क=थता राज%नवतार#य क›पना ॥ 2.69 ॥
#वारोिचषY =Sती[ त( आ=दक›ƒ य(Ÿऽनघ ।
न सागरा न स=रतो न तीथy=न न स:गमः ॥ 2.70 ॥
kYताय(Ÿऽवतीणy त( प(रा भागीरथी स=रत् ।
जϾना च(ल‡
( नEव Ð=द म4[ ‰यवि#थता ॥ 2.71 ॥
सा कथM ]‰य^ राज#Kय~Kवा चEव त( क›पगाम् ।
अ•ानतमसाछ%ना =वdण(माया=वमो=हताः ॥ 2.72 ॥
Kय~Kवा वE नमदH
O राजन् ]व%^ऽ%यH नदÇ स(राः ।
यावzशM सwयrवानH
O मिणरKनNभास( च ॥ 2.73 ॥
अ%तरM तादzशM राज%नमदाऽ%यापगास(
O च ।
!(Kवा}यानिमदM प(0यM श:कर#य Nभावतः ॥ 2.74 ॥
]‰य^ स™तगा तk प(राणM #क%दकीxततम् ।
एत?Y क=थतM राजन् यथादz†M यथा !(तम् ॥ 2.75 ॥
क‹तक‹Kयः सवकामान्
O bाcणEवदपारगE
a ः ।
Nा™नो=ष परमM #थानM वMश_य=वव¥जतम् ॥ 2.76 ॥
!(Kवा}यानिमदM प(0यM प=वkमघनाशनम् ।
[ शz0वि%त सदा =नKयM गोहKया च Nण±य=त ॥ 2.77 ॥

इ=त !ी-वाख0डY आ=दक›पकथनM =Sतीयोऽ4यायः ॥

अ4याय 3
य(=धि•र उवाच ॥
-वाऽवतरणM प(0यM स:गमM िल:गम¥चतम् ।
तीथयाkाNमाणm
O य(गम%व%तारािण च ॥ 3.1 ॥
पवत#यत(
O माहाKTयM तk न`H यथोिचतम् ।
पवकाल#त(
O rवानH तीथa तीथa =व¶षतः ॥ 3.2 ॥
प?न#य त( माहाKTयM तk वासM यथोिचतम् ।
भzगो#त( कीतनM
O प(0यM bcहKया=वमोचनम् ॥ 3.3 ॥
‡नाऽवतीयO कायण
a जTबwSीƒ स=रSरा ।
िशवलोकÂ गता सा त( तन् ” वद महाम(’ ॥ 3.4 ॥
उ~तान(~ताm यत् =किºत् कथय#व Nसादतः ।

माक0डY
X य उवाच ॥
!wयतH राजरा³%f क¢यमानM =नबोध ” ॥ 3.5 ॥
=हर0यकिशप(mासी`(Ÿ चा`Y महाऽस(रः ।
िशवNसादसTप%नो °लM मातzबलोKकटः ॥ 3.6 ॥
=न¥जता rवता#^न पलायनपरायणाः ।
ज–म(ः शरणम(=S—ा भयातy भय=वšलः ॥ 3.7 ॥
श:खचVधरM rवM ससाराणवतारणम्
O ।
शरणm Nप%नाः #मो माधवM मध(सद
w न ॥ 3.8 ॥
अि—होkाm ˆदाm न rवानH च याजनम् ।
न #वा4यायो न य•ाm न £तM =पतzतपणम्
O ॥ 3.9 ॥
‰या=वतM दानवE-†E
O धमक
O O मO च नािशतम् ।
एति#म%न%त- राजन् =वdण(ना Nभ=वdण(ना ॥ 3.10 ॥
दEKयाm =नहता#सवa नzŠसहवप(षा त( ^ ।
प(नःNवत^
O धमÑ rवbाcणयाजनम् ॥ 3.11 ॥
_=यता दानवा#सवa पापकमरताऽधमाः
O ।
गता ^नEव कायण
a नमदा
O लोकधा=रणी ॥ 3.12 ॥
#वारोिचषYऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ।
अवतारM प(नमKय
O a rवी =kदशपwिजता ॥ 3.13 ॥
क=रdय=त नर!Y•लोकानH =हतकाTयया ।
धमक
O मरतM
O •ाKवा मKयj स(रगणा¥चतः ॥ 3.14 ॥
माक0डY
X य उवाच ॥
आसीKप(रा चVवतÒ सोमवM¶ प(•रवाः ।
शशास पz=थवÇ सव¯ यथाशVि§=व†पम् ॥ 3.15 ॥
एकदा स नzप!Y•ः सभाम4[ प(•रवाः ।
पN<छ bाcणान् वzGान् वzG]वी धzत•तः ॥ 3.16 ॥
य•ा=दिभxवना ‡न मानवाः पापमो=हताः ।
#वगj Nाप(nपा[न त%” वद यथातथम् ॥ 3.17 ॥

bाcणा ऊच(ः ॥
आ#^ #वगa महाराज नमदा
O लोकपावनी ।
अवतारयतH #वगy›लोकानH पापहा=रणीम् ॥ 3.18 ॥
^षH तSचनM !(Kवा =SजानH =वधzतामनाम् ।
आराधयामास rवमय(तM साh”व च ॥ 3.19 ॥
क%दमwलफलEः शाक¨जलाहारE
O #तथा=प सः ।
िशवभि~तपरो =नKयM =वश(GYना%तराKमना ॥ 3.20 ॥
तत#त(†ो महाrवो वरM वरय प(kक ।
ददािम ^ न स%rहो य´†M मन]ि™सतम् ॥ 3.21 ॥

प(•रवा उवाच ॥
य=द त(†ो महाrव वरM दात(M म”<छ=स ।
=हताय सवलोकानामवतारय
O नमदाम्
O ॥ 3.22 ॥
नवख0डा#स™तSीपा#Kवापगा#स=रतः तथा ।
=नम—M नर‡ घो- जगKसवj मया !(तम् ॥ 3.23 ॥
ल_योजनपय%तM
O जTबwSीपM =नरा!यम् ।
न rवा#तzि™तमायाि%त न मातz=पतzमान(षाः ॥ 3.24 ॥
एत<ÓnKवा महाrवो नरrव#य भा=षतम् ।

हर उवाच ॥
उवाच -लभM
O rवEरया<यM या<य^ नzप ॥ 3.25 ॥
वरम%यM Nय<छािम वज=O यKवा त( नमदाम्
O ।
प(•रवा उवाच ॥
ना%यM वरM महाrव NाणKयाŸऽ=प Nाथ[
O ॥ 3.26 ॥
•ाKवा त( =नmयM रा•#तपसोhYण साधनम् ।
आ•ा=पता ”कला साऽवतर KवM स(-e=र ॥ 3.27 ॥
प(•रवा=वपा‡न मKयलोक
O =हतM कIn ।
आ•ा=पतागता सा च िशव#याhY ‰यवि#थता ॥ 3.28 ॥
क‹ताŒजिलप(टा भwKवा ममाrशोऽ` दीयताम् ।

हर उवाच ॥
#वगyत् Nया=ह -ˆ KवM मKयलोकÂ
O ममा•या ॥ 3.29 ॥
प(•रव#तपः सKयM कIn क›यािण साTNतम् ।

नमदोवाच
O ॥
कथमीश =नराधारा #वगy`ा#याTयहM धराम् ॥ 3.30 ॥
तत#तSचनM !(Kवा rवrव उमाप=तः ।
आवाहयामास सवyन†ौ कIलनगो?मान् ॥ 3.31 ॥
उवाच पवतान्
O rवः कः स=रGारणY _मः ।

पवता
O ऊच(ः ॥
शतधा ©दमायाि%त जलाघातान् महाfयः ॥ 3.32 ॥
अभाषत ततो =व%4यो धत(म
O (Kसह^ नदीम् ।
मम प(kः स(-शाh्य KवKNसादा%न सMशयः ॥ 3.33 ॥
पय:क
O इ=त =व}यातः क%दपदz
O ढ=वVमः ।
6[•ः सवगणE
O य(~
O तो मा%यः सवमहीभz
O ताम् ॥ 3.34 ॥
rवEर=प च -•aयः िशवायाmच’
O रतः ।
स%K[व पवता#स
O वa य`पीह म eर ॥ 3.35 ॥
तथा=प धारणY श~तः स एˆह न सMशयः ।
अश~ता =वकला वzGा#सवO एव महीधराः ॥ 3.36 ॥
अन(•H r=ह पय:कः
O _म#तH धत(म
O ापगाम् ।
अन(•ातm rˆन पय:कः
O स नगो?मः ॥ 3.37 ॥
उवाच धार=यd[ऽहM Kवत् Nसादान् म eर ।
ततः Nचिलता rवी मw¥4न पय:कभw
O भतz ॥ 3.38 ॥
जलौघˆगÄमणात् सशEलवनकानना ।
पÎा=वता वस(धा सवy अकालकिलतM जगत् ॥ 3.39 ॥
#त(ता rवगणEः सवË#तदा ”कलक%यका ।
मयyदH वह क›यािण लोकानH =हतका=रणी ॥ 3.40 ॥
Kवया ‰या™तिमदM सवO kEलो~यM सचराचरम् ।
ततः सMवzत•ƒण िशवा•ातm ”कला ॥ 3.41 ॥
Nमाणतो योजनानH सह•ा0[कŠवश=त ।
रसातलM सा =व=व¶ तप=O यKवा =पतामहान् ॥ 3.42 ॥
#पzश मH KवM #वह#^न इKय(~तः स प(•रवाः ।
पीKवा च सिललM द?Y =पतz·यm =तलोदकम् ॥ 3.43 ॥
अगमन् परमM #थानM यत् स(ररE =प -लभम्
O ।
प=वkM प=रत#सवj kEलो~यM सचराचरम् ॥ 3.44 ॥
]‰य^ ^न कायण
a नमदा
O स™तक›पगा ।
एत?Y क=थतM राज%ना}यानM च िशवो=दतम् ॥ 3.45 ॥
वEव#वतिमदानÇ त( Sापरा%^ सम(`^ ।
KवM राजा Äातzिभः साधj सKयस%धो दzढ•तः ॥ 3.46 ॥
kYतायाः Nथ” पाr ग:गा भागीरथी #मzता ।
अदहत् क=पलmा#य =पतÊणामय(ता=न षट् ॥ 3.47 ॥
मो=हतामायया =वdणोगता
O स™तरसातलम् ।
एव म%दा=कनी नाम Kव%या ग:गा स=रSरा ॥ 3.48 ॥
”कलातोयसTपwणy#सागरा#स™तयि%kताः ।
तzती[ च तथा पाr अवतीणy सर#वती ॥ 3.49 ॥
#था’eरगता सा त( प(नग:गा
O समाग” ।
ग:गाकनख¤ प(0या ग:गासागरस:ग” ॥ 3.50 ॥
ऊ4वती
O थa NयाŸ च वाराण#यH =व¶षतः ।
Nाची सर#वती यk कIn_YkY च प(0यदा ॥ 3.51 ॥
Nण†Y Sावशा=दK[ Nल[ सम(पि#थ^ ।
स™तक›प_[ वz?Y न मzता ^न नमदा
O ॥ 3.52 ॥
स=रतm _यM याि%त ग:गा`ाm सह•शः ।
नमदा
O =त•^ rवी स™तक›पान(गािमनी ॥ 3.53 ॥
bाcी सर#वती मwxतवEdणवी =kपथा #मzता ।
नमदा
O शा:करी मwxतन`
O ि#त•ि§rवताः ॥ 3.54 ॥
ग:गा च यम(ना चEव सरयwm सर#वती ।
शतभागा च%fभागा रTया =स%ध(महानदी
O ॥ 3.55 ॥
इरावती च क=पला नमदा
O स=वति#तका ।
द0डकी ग0डकी चEव घघरा
O च महानदी ॥ 3.56 ॥
शोणो महानदmEव ˆ=दका च तर:=गणी ।
bcवाहा =वdण(वाहा सार:गा गौतमी तथा ॥ 3.57 ॥
=वeवाहा धYनम
( ती अपारा अपरा तथा ।
ˆkवती च कIम(दा महातापी पयोिdणका ॥ 3.58 ॥
ˆणा च -ि–धका िशNाऽजहासाऽÄमती तथा ।
क‹dणा भीमरथी चEव त(:गभfा महानदी ॥ 3.59 ॥
गोदावरी=त =व}याता ग:गा सा दि_णा #मzता ।
न`mEव तथा चा%या#सवतीथy
O =न सागराः ॥ 3.60 ॥
सवy#ताः NलयM याि%त वज=O यKवा त( क›पगाम् ।
ग:गा Šक व0य^
O rवी ह-ण िशरसा धzता ॥ 3.61 ॥
गौरी वाधशरीर#था
O िशव#य पर”ि•नः ।
नमदा
O व0य^
O rवी स™तक›पान(गािमनी ॥ 3.62 ॥
^ rशाः पवताः
O प(0या#^ hामा#^ऽ=प चा!माः ।
यk याता स=र<छÔ•
Y ा नमदा
O स™तक›पगा ॥ 3.63 ॥
=kिभः सार#वतM प(0यM स™ता न त( याम(नम् ।
स`ः प(ना=त गा:ŸयM दशनाrव
O नमदा
O ॥ 3.64 ॥
-वातÕष( [ वz_ाः प=तताः कालपय[
O ।
नमदातोयसM
O #पz†ा#^ऽ=प याि%त परा:ग=तम् ॥ 3.65 ॥
-वाया यk कIkा=प स:ग” भरतषभ
O ।
DानM दानM जपो होमः #वा4यायः =पतzपwजनम् ॥ 3.66 ॥
rवताराधनM दी_ा %यासो rह=वसजनम्
O ।
यत् =किºत् =Vय^ मKयË#तदन%तफलM #मzतम् ॥ 3.67 ॥
गोसह•शतM धYन( महादाना=न क‹KDशः ।
वEशा}यामथवा मा4यH काxत~यH hहणाय’ ॥ 3.68 ॥
=वष(ˆ स:V” भानो‰यतीपा^
O च वEधzतौ ।
दशa =दन_[ वzGौ म%वा=दष( य(गा=दष( ॥ 3.69 ॥
क›पादौ च य(गादौ च माता=पkोः _[ऽह=न ।
ओ:का- वा भzगौ _YkY =व¶षा-पस:ग” ॥ 3.70 ॥
-वायH Dानदाना=न जपहोमाचना
O =दकम् ।
यः कIयyन् मन(ज!Y•ः सोऽe”धफलM ल©त् ॥ 3.71 ॥
bcहKया=दिभः पापEम(<O य^ नाऽk सMशय ।
कIलानH शतमागािम समतीतM तथा शतम् ॥ 3.72 ॥
उG-दाKमना साधj -वातीथyवगाहनात् ।
hामाधj hाम”कÂ वा यो द`ा%नमदातÕ
O ॥ 3.73 ॥
स ल©=Sप(लH लÃमीमKय%तफलम±न(^ ।
नमदातीरसTभw
O तH मzदM मw¥4न =बभxत यः ॥ 3.74 ॥
=बभxत मwxतमक#यतमोनाशाय
X ‡वलम् ।
यk यk नरः Dायात् नमदाया
O य(=धि•र ॥ 3.75 ॥
Nा™न(यादe”ध#य फल”ति<छवो=दतम् ।
नमदातोयपान#य
O Dान#य NY_ण#य च ॥ 3.76 ॥
अ=प चा%fायणशत त(›यM भव=त वा न वा ।
नमदा
O कीत[`#त(
O NातnKथाय मानवः ॥ 3.77 ॥
स™तज%मक‹तM पापM तK_णाrव न±य=त ।
स:ग”न समाय(~ता नमदा
O िल:गस:गता ।
हय”धफलM तk DाKवा िशवप(रM •³त् ॥ 3.78 ॥

इ=त !ी#क%दप(राणY -वाख0डY -वा=SतीयाऽवतारकथनM नाम तzतीयोऽ4यायः ॥

अ4याय 4

य(=धि•र उवाच ॥
=हर0य^जसा पwवO रा•ा वE नमदा
O कथM ।
मKयऽवता
a =रता rवी तत् सवj व~त(मह=O स ॥ 4.1 ॥
माक0डY
X य उवाच ॥
=हर0य^जा राजxषः सोमवM¶ महीप^ ।
सवध
O मभz
O तH !Y•ः Nजाप=तसमोऽभवत् ॥ 4.2 ॥
एकछkH शशासोवÖ सशEलवनकाननाम् ।
}याता च%fप(री त#य शV#[वामरावती ॥ 4.3 ॥
=नराबाधाः Nजा#तk भयदा=र¬व¥जताः ।
िचराय(षो नरा#तk समाल_M त( जी=वनः ॥ 4.4 ॥
#वयM काम-घा धYनधरणी
( O स#यशािलनी ।
कौ¶यप×व§ाm वz_Y वz_Y सम(¿वा ॥ 4.5 ॥
एति#म%न%त- Nा™^ °मावा#यH र=वh ।
सKकारोऽkाि#त rवानH =पतÊणH च =व¶षतः ॥ 4.6 ॥
वापीक€पसरो =द‰यM जTबwSीपः Nकीxततः ।
•व%ती =नTनगा कािच?ि#मन् Sीƒ न =व`^ ॥ 4.7 ॥
गवH शतसह•ािण मरKनM मणÇ#तथा ।
कोशM हयानस:}यातान् म?Hm वरदि%तनः ॥ 4.8 ॥
h#^ च रा£णा सwयa bाcणान् Nददौ नzपः ।
प(रो धमसह•ा
O िण मरKनमणÇ#तथा ॥ 4.9 ॥
अतपयत्
O =पतÊMmा=प ह‰यक‰[न भारत ।
क±मलM जलपानM चाप±यत् =पतzजग
( ि( ™सतम् ॥ 4.10 ॥
_(K_ामक0ठता›वो•ान् क±मलHm मzदTभसा ।
न—ान् मिलनव§Hm शतशोऽथ सह•शः ॥ 4.11 ॥
=हर0य^जा राजxषः प±य=त #म तदा =पतÊन् ।

=हर0य^जा उवाच ॥
‡ यwयM =वक‹ताकाराः NYतभwता ब(भि( _ताः ॥ 4.12 ॥
म6ज%^ नर‡ घो- रौरˆ लोमहषणY
O ।
कथय4वM यथा%यायM कमणा
O ‡न पा=वताः ॥ 4.13 ॥

=पतर ऊच(ः ॥
शzण( राजन् महाभाग क¢यमानM =नबोध च ।
स=रGीनिमदM SीपM धमक
O म=O वनािशतम् ॥ 4.14 ॥
न rवा#तzि™तमायाि%त =पतरो वा कथºन ।
=पतÊन् मोच=यत(म् श~ता -रारा4या स(ररE =प ॥ 4.15 ॥
आगिमdय=त Sीƒऽि#मन् -वा म(ि~तभ=O वdय=त ।
एत?Y क=थत राजन् य´†M कत(म
O ह=O स ॥ 4.16 ॥

=हर0य^जा उवाच ॥
=पतÊणH मो_णM कायj यथा याि%त परा:ग=तम् ।
मया रा6[न Šक कायj जी=वतm =नरथकम्
O ॥ 4.17 ॥
एवम(~Kवा ययौ राजा °¾दयM =सिGपवतम्
O ।
क%दमwलफलाहारः िशव4यानपरायणः ॥ 4.18 ॥
=द‰यM वषसह•M
O त( उhY तप=स सMि#थत ।
रा•#त( परमH भ¸~त •ाKवा वE तk •यTबकः ॥ 4.19 ॥
वzषा•ढि§’km rवrवो म eर ।
NKय_ त#य रा•m तदाKमानमदशयत्
O ॥ 4.20 ॥
स दz†Åा तादzशM •पM rवrव#य भारत ।
=kः Nदि_णमावzKय सा†ा:गM NिणपKय च ॥ 4.21 ॥
#तोkM चकार rव#य शTभोरिमत^जसः ।
नम#^ऽ#त( स(-शान शwलपाणY नमोऽ#त( ^ ॥ 4.22 ॥
पz=थ‰यापm ^जm वाय(राकाश”व च ।
शÈदM #पशm
O •पm रसो ग%धm पºमः ॥ 4.23 ॥
ब(िGमन#Kवह:कारः
O Nक‹=तm गणा§यः ।
सवy_ः सवगो
O rवसकलो =नdकलोऽ‰यय ॥ 4.24 ॥
िजšाचाप›यभाˆन ~¤िशतोऽ=स मया Nभो ।
bc=वd0वा=द rवEm तवा`%त न ल·य^ ॥ 4.25 ॥
कथM त( मान(षा पापाः #तोत(M श~ता उमाधवम् ।
=हर0य^जसः #तोkM !(Kवा rवो जगKप=तः ॥ 4.26 ॥
वरM वzण( महाभाग य?Y मन=स रोच^ ।
उवाच वचनM राजा शwलपा¸ण म eरम् ॥ 4.27 ॥
य=द त(†ोऽ=स rˆश वरM दात(M म”<छ=स ।
स™तक›पवहH rवÇ नमदामवतारय
O ॥ 4.28 ॥
=पतÊणH म6जतH घो- नर‡ दाnणY भzशम् ।
म(<य%^ ^ यथा NYता#तz™ता याि%त परा:गा=तम् ॥ 4.29 ॥
एवM वरमहM म%[ Kवत् Nसादा-माप^ ।

ईeर उवाच ॥
अया<यM यािचतM तात bc=वdण(सर( ास(रःE ॥ 4.30 ॥
नावतार=यत(M श~या तथा%यEर›पजी=विभः ।
अ%यM याच#व भfM ^ वरM दा#[ऽध(ना तव ॥ 4.31 ॥

राजोवाच ॥
ततो राजा महाभागः Nोवाच शिशभwषणम् ।
Kव=य त(†Y महाrˆ लोकना´ जगÁ¾रौ ॥ 4.32 ॥
सा4यासा4यM न व~त‰यM =kष( लो‡ष( =कºन ।
ज%मा%तरसह•Yण वर ना%य वzणोTयहम् ॥ 4.33 ॥
Kय~Kवा चEव स=र<छÔ•
Y H नमदH
O स™तक›पगाम् ।
दीयतH मम rˆश भzKयभzKयोऽि#म शा=ध माम् ॥ 4.34 ॥
=हर0य^जसो •ाKवा =नmयM मानसM तदा ।
आÍता च ततो rवी नमदा
O लोकपावनी ॥ 4.35 ॥
मकरासनमा•ढा =द‰याभरणभw=षता ।
±यामवणy महा^जा िशव#याhY ‰यवि#थता ॥ 4.36 ॥
उमाम eरौ नKवा पादhहणपwवकम्
O ।
उवाच वचनM rवÇ =कमथj rव सM#मzता ॥ 4.37 ॥
आrशM rव ” r=ह Kवदाr¶ ि#थता °हम् ।

ईeर उवाच ॥
=हर0य^जा नzप=त#Kय~Kवा रा6य च नमr
O ॥ 4.38 ॥
चत(दशM
O तप#^ƒ घोर•पM स(दाnणम् ।
=द‰यM वषसह•M
O त( उhY तप=स सMि#थतः ॥ 4.39 ॥
क%दमwलफलाहारः िशव4यानपरायणः ।
जTबwSीƒऽवतारM KवM कIndव धरणीत¤ ॥ 4.40 ॥
ि_NM या=ह वरारो सMसाराणवता
O =रिण ।
NYत•पान् =पतÊन् सवy%नरक#थान् सम(Gर ॥ 4.41 ॥
म(<य%^ [न चाघौघाG“तपापा य´ि™सतम् ।

नमदोवाचा
O ॥
म eरM शwलपािण”वमि#Kव=त चाbवीत् ॥ 4.42 ॥
=नराधारा कथM rव जTबwSीƒ समा![ ।
आÍता#^ तत#तk पवताm
O कIलाकIलाः ॥ 4.43 ॥
_णमाkM त( =त•4वM [न या=त स=रSरा ।
ऊच(m पवता#तM
O च अश~ता धारणY वयम् ॥ 4.44 ॥

नमदोवाचा
O ॥
अश~तान् धारणY चEनान् Nप±यािम जगKप^ ।
मम तोयौघपा^न क›लोलNवणावzताः ॥ 4.45 ॥
शतधा ©दमायाि%त =गरयो व¡दा=रताः ।
^षH म4[ सम(Kथाय Nाbवी-दयाचलः ॥ 4.46 ॥
िशवNसादसTप%नो °हM धार=यत(M _मः ।
ततः Nचिलता rवी द»वा पादM नगोप=र ॥ 4.47 ॥
गगनात् N<य(ता rवी पपात धरणीत¤ ।
वाय(ˆगा प(नभwKO वा वाnणÇ =दशमाि!ता ॥ 4.48 ॥
अकालपी=ड^ लो‡ जTबwSीƒ चराच- ।
हाहाकारो महानासीि»रष( लो‡ष( भारत ॥ 4.49 ॥
!(Kवा च क›कलाशÈदM भीषणM लोमहषणम्
O ।
पाताला-िKथतM िल:गM 6विलतM दी™त^जसम् ॥ 4.50 ॥
£Mका-णEव त¿fY नमदामbवीSच
O ।
सवपापह-
O r=व मयyदH वह स(•^ ॥ 4.51 ॥
KवGारणाथमी¶न
O =नसz†ाः पवता§यः
O ।
=व%4यmत(थक#तk
O !Y•ः सवमहीभz
O ताम् ॥ 4.52 ॥
”nm =हमवH#तk क¨लासm तzतीयकः ।
तदा िभ»वा =kशw¤न कीिलता वस(धात¤ ॥ 4.53 ॥
SाŠkश?( सह•ािण Nवाह पwवप
O िm” ।
सह•ाधm
O =व#तारM दि_णो?रमानतः ॥ 4.54 ॥
नzKयि%त rवता#सवyः श:खवा=दk=न#वनEः ।
=सGा =व`ाधरा य_ा ग%धवy =क%नरा नराः ॥ 4.55 ॥
आ=दKया वसवो nfा =वeYrवा मnÁणाः ।
#त(वि%त परया भ~Kया नमदH
O स™तक›पगाम् ॥ 4.56 ॥
=हर0य^जा राजxषनमदH
O O Øदमbवीत् ।
अन(hहः क‹तो r=व =पतÊणH तारणाय ” ॥ 4.57 ॥
उवाच क›पगा राजM#Kव?ोऽ%यः को न( वE भ(=व ।
Nभाव ईदzशो य#य रा•mािमत^जसः ॥ 4.58 ॥
तप#त™Kवा म श#य ममाथj KवM यतोऽनघ ।
मातzकाः पEतzका [ [ सा%तः प(रप=रhहाः ॥ 4.59 ॥
मम Nभावात् नzप^ उमामा eरM प(रम् ।
नम#क‹Kय स(र!Y•H प(kोऽहM ^ वरान’ ॥ 4.60 ॥
DानM क‹Kवा च =व=धवत् =पतÊ%rवHm तपयन्
O ।
!ाGM =प0डNदानM च तk सवमक›पयत्
O ॥ 4.61 ॥
नरका-GÙता#सवa rवयानप´ ि#थताः ।
क‹िमकीटपत:गाm पि_णmा0डजाm [ ॥ 4.62 ॥
भwतhामः समhm -³ =व`ाध- प(- ।
एत?Y क=थतM राज%ना=दसगyवक›पनम् ॥ 4.63 ॥
कीxतता=न मया -वावतारािण =वशाTप^ ।
आगता [न मागण
a लोकान(hहकाTयया ॥ 4.64 ॥
एषोऽवतारः Nथम आ=दक›ƒ क‹^ य(Ÿ ।
=Sतीय#त( तथा #क%दद_साव¥ण‡ऽ%त- ॥ 4.65 ॥
तzतीयः प(•रवसा तथा वEdणव‡ऽ%त- ।
एत?Y क=थतM राजन् यथा दz†M प(रातनम् ॥ 4.66 ॥
Dानावगाहनात् पानात् #मरणात् कीतनाद
O =प ।
अ’कभा=वकÂ घोरमघM न±य=त तK_णात् ॥ 4.67 ॥

य(=धि•र उवाच ॥
क¨लासो =हमवान् ”nः ‡न कायण
a स(•त ।
नमदातीरमासा`
O =नि_™ताः पवता§यः
O ॥ 4.68 ॥

माक0डY
X य उवाच ॥
उ%मागगा
O िमनÇ -वH =व%4यो वE धत(म
O _मः ।
आपगा तोयपw-ण पÎा=वतM जगतीतलम् ॥ 4.69 ॥
क‹Kवा •ज%तÇ दz†Åा वE श:करो लोकश:करः ।
िभ»वा भwिम =kशw¤न कीिलताः पवता§यः
O ॥ 4.70 ॥
अkा%त- च वE•य=O गरौ वE पयक›पत
O ।
एतत् सवj समा]न शM=सतM च मयानघ ॥ 4.71 ॥
कथ=यd[ तथEवा%य``=द<छ=स भारत ॥ 4.72 ॥

इ=त !ी#क%दप(राणY -वाख0डY चत(थÑऽ4यायः ॥

अ4याय 5

य(=धि•र उवाच ॥
रा•ाऽवता=रता -वा कथM वE प(nकIKस(ना ।
तत् सवO !ोत(िम<छािम Kव?ो bc=वदH वर ॥ 5.1 ॥

माक0डY
X य उवाच ॥
शzण( राजन् कथH =द‰यH प(रा #क%द#य कीxतताम् ।
त?YऽहM कथ=यdयािम िशˆनो~तM !(तM मया ॥ 5.2 ॥
_=kय#य कIलोKप%नः प(nकIKस(महायशाः
O ।
^न वषसह•M
O वE पwवमारा
O =धतो हरः ॥ 5.3 ॥
तपसा च भˆनो~तM क#Kवया Nाxथतो वरः ।
ददािम ^ वरM °Yत`Yन KवM स(ख”ध] ॥ 5.4 ॥
एवम(~त#तदा राजा Nाथ[ऽहM
O तवा•या ।
य=द त(†ोऽ=स ” rव कायj तत् कथयाTयहम् ॥ 5.5 ॥
आ#^ नदी महाभागा नमदा
O नाम =व!(ता ।
अवतारयतH शTभो कIमारÇ =द‰य•=पणीम् ॥ 5.6 ॥
त#य तSचनM !(Kवा शTभ(xव#मयमागतः ।
स(िचरM =कαयमा’न _=k[ण महाKमना ॥ 5.7 ॥
अNा¢यj NाxथतM #क%द -ःसा4यM =kदशEर=प ।
उ~ताशयः स राजxषः सा4यM =किºि%नषYवय ॥ 5.8 ॥
मम वा~यM त( त<ÓnKवा _=kय#त( स =वšलः ।
अपतत् स महाभागो मw¥छतो धरणीत¤ ॥ 5.9 ॥
आeा=सतो मया तk #व#थो भव =वशाTप^ ।
मKयलो‡
O स=र<छÔ•
Y H नमदामवतार[
O ॥ 5.10 ॥
त#या#KवागमनM !(Kवा k#ता rवाः सवासवाः ।
कः श~न(या=दमM भारM सोढ(M ˆगm नामदम्
O ॥ 5.11 ॥
धरणी भारभwता च न†ा Ćाm पवताः
O ।
अश~ता#तोयवष#य
O धारणY स=रत#तथा ॥ 5.12 ॥
अि#त =सGो महाप(0यः पय:को
O नाम पवतः
O ।
स स त महाभारM वोढ(M ˆगm नामदम्
O ॥ 5.13 ॥
सवa rवाऽगता#तk Nाxथत(M तM नगो?मम् ।
पz†ा#त( पव^%fY
O ण ‡न कायण
a चागता ॥ 5.14 ॥

rवा ऊच(ः ॥
इÃवाकIवMशसTभwतः प(nकIKस(नरा
O =धपः ।
^नावता=रता प(0या नदी नामा त( नमदा
O ॥ 5.15 ॥
^जः शÈदम् च भारM च त#याः पातM रयM तथा ।
असमथy नगा वोढ(M Kवामz^ =ग=रस?म ॥ 5.16 ॥

पय:क
O उवाच ॥
आग<छत( महाrवी धारयािम न सMशयः ।
आग<छ%तÇ महाप(0यH धारयािम च साTNतम् ॥ 5.17 ॥
चिलता नमदा
O शीÚM ˆŸन सम(पि#थता ।
क‹Kवा त#यो?मा:Ÿष( पय:क#यE
O व भwभत
z ः ॥ 5.18 ॥
रा•ा त( स=हता rवी =kदशEर=प सMयत
( ा ।
वE%[न त( प(रा ؆मe”धYन भwभज
( ा ॥ 5.19 ॥
मख#था’ च वE%य#य ˆण#तTबो महानभwत् ।
यM दz†Åा =व#मयM Nा™ता#सवa rवा#सवासवाः ॥ 5.20 ॥
ˆणो#त#यEव मwला?( =नगता
O सा महानदी ।
क‹ताŒजिलप(टा rवाि#थताः सवऽk
a सMि#थताः ॥ 5.21 ॥
जय शÈदM NकIव%त
O ि§दशा bcवा=दनः ।
गणग%धवय_ाm
O मnतm तथाऽिeनौ ॥ 5.22 ॥
=पशाचा रा_सा नागा ऋषयm तपोधनाः ।
सवa पा`Yन चा4यण
a भीता#^ =क:करा इव ॥ 5.23 ॥
पा`ोपस:hहM क‹Kवा नमदH
O शरणM गताः ।
अ`ः नः सफलM ज%म तपोऽ` सफलm नः ॥ 5.24 ॥
क‹ताथy rवताः सवy r=व KवÀशना
O =दह ।
त”व प(nषM म%[ [नEषा °वता=रता ॥ 5.25 ॥
वदि%त rवता#सवy मKयलोकः
O परM गतः ।
ऋ=षिभदËवतEः Nो~ता #पzश ह#^न rवताः ॥ 5.26 ॥
[न पwतKवमायाि%त नमr
O न†=कि›वषाः ।
नमदा
O त( वदK[वM न #पzशािम स(रान् गणान् ॥ 5.27 ॥
कIमारी °हम`ाऽ=प मम भतy न =व`^ ।
अहो क†M त( rवाm िच%तया =वšलीक‹ताः ॥ 5.28 ॥
Kवत(›यो •पसTप%नः कIतः Nा™यो वरो?मः ।
[न KवM द¥शता लो‡ स ^ भतy भ=वdय=त ॥ 5.29 ॥
bcण#त( प(रा शापात् सम(fः प(nकIKस(कः ।
गतो मKयa महाबा£=रÃवाकIकल
I न%दनः ॥ 5.30 ॥
प(nकIKस(वर#^ऽ#त(
O _=kयो rवसि%नभः ।
उSा=हता तदा ^न _=k[ण त( नमदा
O ॥ 5.31 ॥
उवाच वचनM rवा%नमदा
O स™तक›पगा ।
rवKवमीदzश य#य Nजा धमa ‰यवि#थताः ॥ 5.32 ॥
=कम%य?#य वा<यM #यात् प(nकIKसोमहाKमनः
O ।
#वयTभ(वो यथा प(kो मानसः प=रकीxततः ॥ 5.33 ॥
प(nकIKस(#तथा चाऽयM सवध
O मपरायणः
O ।
उवाच वचनM राजा प(nकIKस(m नमदाम्
O ॥ 5.34 ॥
नमr
O rवक%या KवM Nसादः =VयतH म=य ।
या%त( ” =पतरः #वगj मम चाऽ#त( मह`शः ॥ 5.35 ॥

नमदोवाच
O ॥
एव भवत( रा³%f म?#KवM य`=द<छ=स ।
तत् सवj भवतmा` मKNसादा¿=वdय=त ॥ 5.36 ॥
एवम(~Kवा ययौ rवी वाnणÇ च =दशH तदा ।
=नdVा%ता पवता?#मात्
O पय:कात्
O स=रतH वरा ॥ 5.37 ॥
या=त ˆगा?था rवी धन(म(~
O तः शरो यथा ।
=वदायO ”=दनÇ सवy पवतH
O िछखरािण च ॥ 5.38 ॥
चwण=O यKवा च तान् सवyन् व¡ाश=नहता=नव ।
यk यk गता =व%4[ तk तkावगा°^ ॥ 5.39 ॥
तk ग:गासह•#य फल #या?ीथव
O ¥ज^ ।
तदा #त(ता महाrवी नमदा
O लोकपावनी ॥ 5.40 ॥
ऋ=षिभवË=दक¨ः सवËः स(खस%तानका=रका ।
ˆदा धम#य
O मwला=न #मz=तप(dपफला=न च ॥ 5.41 ॥
भ_यि%त =Sजाः प(0या अि—होkपरायणाः ।
]व%^ नमदा
O ^ऽ=प #वगसोपानपG
O =तम् ॥ 5.42 ॥
यk यk गता #क%द तk तkEव -लभा
O ।
दश’
O नमदाया#त(
O अि—†ोमफल ल©त् ॥ 5.43 ॥
[ त( सMDाि%त ]व%^ नमदाम™यकामतः
O ।
फलM ब£ स(वण#य
O ^ऽ=प Nा™#यि%त मानवाः ॥ 5.44 ॥
यk यk गता प(0या िशव#यायत’ श(© ।
ग:गाDान#य ल_Yण तk Dा’ सम भˆत् ॥ 5.45 ॥
अि—होkYण यKप(0य =पतz!ाGYन यKफलम् ।
सवj सTप`^ त#य नमदाया
O ज¤न त( ॥ 5.46 ॥
यिKकिºSE=दकÂ कमO bाcणाः कIव^
O सदा ।
नमदाया#तÕ
O शwिGनyk कायy =वचारणा ॥ 5.47 ॥
नमदास:गमो
O यk िशव_YkM =व=नxद¶त् ।
ग:गाया ल_माkYण तK#थानन् त( =विशdय^ ॥ 5.48 ॥
कीतनM
O नमदाया#त(
O दानM तीथ#य
O स:ग” ।
न ^न सदzशM राजन् सKय”तद्bवीTयहम् ॥ 5.49 ॥
नमदH
O NातnKथाय [ #मरि%त =वच_णाः ।
पwवज%मक‹
O तM पाप¦=हकm =वन±य=त ॥ 5.50 ॥
नमदH
O मानवः किm?k यkावगाह^ ।
शतज%मा¥जतM पापM तK_णात् न±य=त l(वम् ॥ 5.51 ॥
नमदाया#तÕ
O चEव NाणH#Kयज=त मानवः ।
क›पको=टसह•ािण #वगलो‡
O महीय^ ॥ 5.52 ॥
[ऽ™यधमपराधीना
O नमदायH
O कथºन ।
^ऽ=प nfKवमायाि%त सKय”तद्bवीTयहम् ॥ 5.53 ॥
Nायिm?ा=न दीय%^ यk -वा न =व`^ ।
-वातो[ त( सTNा™^ Nायिm?M न =व`^ ॥ 5.54 ॥
नमदH
O च महाप(0यH स™तक›पा=धवा=सनीम् ।
सततM यः #म-¿~Kया स िशवः प=रकीxततः ॥ 5.55 ॥
तk वE0[eरM rवM ˆण(मw¤ ‰यवि#थतम् ।
#वगदM
O मो_दM =विGलोकानH पापनाशनम् ॥ 5.56 ॥
=व%4य#यEव तथा चा†ौ मानसाः प=रकीxतताः ।
पय:कः
O Nथमो •Yयः !Y•ः सवमहीभz
O ताम् ॥ 5.57 ॥
अ=सता:गो वरा:गm तथाऽ%[ चा=प पवताः
O ।
पावको जातˆदाm कदTबः स(रनायकः ॥ 5.58 ॥
अ¥चता#तEमहाभागE
O धमक
O O मपरायणE
O ः ।
उÁमात् =नगमM
O यावSाnणÇ =दशमाि#थताः ॥ 5.59 ॥
साध”कशतM
O त#याः Nवाहाः प=रकीxतताः ।
Vोशाध#य
O =kभागm =व#तारः प=रकीxततः ॥ 5.60 ॥
िशव#य वत^
O चाk bc=वdण(M =वडौजसाम् ।
को=टिभि§दशाना%त(काऽ%या धत(j Nश~य^ ॥ 5.61 ॥
आKमानमाKमना सा त( बभार पर”eरी ।
=kदशानH =हताथyय मानवानH च भारत ॥ 5.62 ॥
ल_योजनपय%तM
O जTबwSीपM Nच_^ ।
=Sग(णः प=रˆष#त( लवणोद#त( भारत ॥ 5.63 ॥
सह•योजनM =विGक%याSीपº भारत ।
त#याः पºशती गTया KवगTया च तथाऽपरा ॥ 5.64 ॥
श(भाश(भफलM चाk प(0यपाप=वभागयोः ।
NथमM मान(षो भwKवा rवKवम(पप`^ ॥ 5.65 ॥
_ीणY प(0[ प(नयy=त मान(षKवM पzथक् पzथक् ।
कमभw
O िमिममH =विG =व=दतM तव भारत ॥ 5.66 ॥
धमण
a कमणा
O #वगःO #याrव स(क^
‹ क‹^ ।
न`ाः Nवा भwभाŸ क›पगाया ‰यवि#थ=तः ॥ 5.67 ॥
लोकानH तारणाथyय अवतीणy स=रSरा ।
अk #वगm
O मो_m नमदातीरमा
O ि!तौ ॥ 5.68 ॥
एत?Y क=थतM राजन् यथा वz†M स(रो?¦ः ॥ 5.69 ॥
इ=त !ी#क%दप(राणY -वाख0डY नमदायाmत(
O थyवता- पºमोऽ4यायः ॥

अ4याय 6

य(=धि•र उवाच ॥
म(’ ”कलक%याया अवतारः !(तो मया ।
इदानÇ !ोत(िम<छािम तीथy=न च यथाVमम् ॥ 6.1 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाभाग क¢यमानM =नबोध ” ।
वKसग(›मात् समार·य यावSE भzगक
( <छकः ॥ 6.2 ॥
अkा%त-ऽ=प तीथyनH स:}या ‡न त( श~य^ ।
तथा=प ^ NवÃयािम यथा वz†M =वशाTप^ ॥ 6.3 ॥
नमदा
O सौTयभाŸ त( अन%तप(रम‰ययम् ।
अन%त=सिGिल:गM च सवपापहरM
O परम् ॥ 6.4 ॥
तीथj वE!वणM नाम कौoरM धनदM तथा ।
मिणभfM तथा य•M त?ीथ#य
O Nभावतः ॥ 6.5 ॥
मो_दM कामदM प(0यM सवलोक‰यव
O ि#थतम् ।
ऋषीणामा!मM प(0यM सवrवमयM
O श(भम् ॥ 6.6 ॥
साव¥णः कौिशकmEव म(=नmEवाघमषणः
O ।
शाक›यm कIशाक¥णः शरभ:गोऽि—भगः
O ॥ 6.7 ॥
ए^ चा%[ च बहवो म(नयः शM=सत•ताः ।
अ#य तीथ#य
O माहाKTया?प#त™Kवा =दव:गताः ॥ 6.8 ॥
वा›मी=कऋ=O षवयÑ वE नEषादÇ यो=नमाि!तः ।
Nभावा?#य तीथ#य
O bc^जो वप(धरः
O ॥ 6.9 ॥
इÃवाकIः कIवलयाeो =दलीपो न£ष#तथा ।
ˆण(ययाती
O राजा च अजपाल#म iहयः ॥ 6.10 ॥
ए^ चा%[ च राजानो °न%तप(रवा=सनः ।
अkा%त- म शानM ”कलातीरमाि!तम् ॥ 6.11 ॥
तम·य<यO =वधा’न सवa ^ =k=दव:गताः ।
अिखलEर%यतीथËm िचरकालफलNदEः ॥ 6.12 ॥
अkा#^ #वगदः
O !ीमान् #वयM rवो म eरः ।
तीथj स™तz=षनyम स™तसार#वतM नzप ॥ 6.13 ॥
अमKयसTभवM
O िल:गM तथEवार0य‡eरम् ।
अघौघनाशनM तीथj तथा%यत् क›मषापहम् ॥ 6.14 ॥
पºbcमयM तीथj सह•िशरसM हरम् ।
वाराहM वामनM तीथj यमतीथj महोKकटम् ॥ 6.15 ॥
सौरभ:गM सह•M त( अe”धM महामखम् ।
=हर0यगभj सा=व•यH चात(वदM
a च पावनम् ॥ 6.16 ॥
एतत् सवO =वजानी=ह लोकानH पावनM परम् ।
तथाऽन%तप(रM यावत् पय:कात्
O पिm” श(भम् ॥ 6.17 ॥
अkा%त- मzता [ च दानधम=O वव¥जताः ।
^ऽ=प #वगa महीय%^ याव=द%fाmत(दश
O ॥ 6.18 ॥
ततो SीƒeरM नाम ‰यासतीथमन(
O ?मम् ।
तk DाKवा त( लभ^ हय”धफलM नरः ॥ 6.19 ॥
कािमकÂ तKपरM तीथj न भwतM न भ=वdय=त ।
Nदि_णH च यः कIयyÛासतीथ#य
O भारत ॥ 6.20 ॥
Nदि_णीक‹ता ^न स™तSीपा वस(%धरा ।
नरो वा य=द वा नारी िशवलो‡ महीय^ ॥ 6.21 ॥
Sीƒe- तत#DाKवा वzषभM यः Nय<छ=त ।
काº’न =वमा’न nfलो‡ महीय^ ॥ 6.22 ॥
काxतक#य चत(द±यH
O क‹dणप_Y िज^ि%fयः ।
Dाप[`ः िशवM तk °¾पवासपरायणः ॥ 6.23 ॥
सवपाप
O =व=नम(~
O तो nfलो‡ महीय^ ।
‰यासतीथj त( वE गKवा सवa bcादयः स(राः ॥ 6.24 ॥
#त(वि%त भा=वताKमानM ऋषयm तपोधनाः ।
[ चा%[ =सGग%धव=O क%नरोरगरा_साः ॥ 6.25 ॥
नमदातटमा
O ि!Kय मोद%^ गतक›मषाः ।
#त(वि%त =व=वधEः #तोkEमy:ग›य#त(=त सM#क‹तEः ॥ 6.26 ॥
य#याि#त शि~तरसशि~त=रह Nवीरः Nो4वÒ करोत( य=द वाऽवनŠत करोत( ।
यः पwिजतः स(रवरः शिश¶ख-ण नाऽरा=धतः सप=द भwतप=त स(रव
E y ॥ 6.27 ॥
Šक वा न वz†M =ह =पताम न न वा स(रव
E y मध(सद
w ’न ।
_ीरोदम%थो¿वकालक€टM क0ठY वzतM ‡न हरM =वहाय ॥ 6.28 ॥
ए‡न द–धM =kप(रM श-ण कामो ललाटाि_=नरी_णYन ।
िभ%नोऽ%धकः शwलव-ण [न क#^न साधj कIn^ =वरोधम् ॥ 6.29 ॥
जलौघक›लोलतर:गभ:गा ग:गा धzता [न जटाhभाŸ
पादाTब(जा:ग(•=नपीड’न पपात ल:का=धप=तxवसŒ•ः ॥ 6.30 ॥
स(रास(राणािमह यत् सम_M =व4वM=सतो द_मखः _णYन
NणTय द_ः _यकारक#य ¤© वरM तारकमारक#य ॥ 6.31 ॥
सव#य
O पw6यM =ह वरो?मा:गM सTपw6य^ िल:गवरM हर#य
अ’न पयy™तमतीव मwढः Nा™त(M पदM य<छ=त यत् करो=त ॥ 6.32 ॥
bcाk वzGो ह=ररk िल:गM स(राऽस(राmEव समचय
O ि%त
तथा=प नwनM स(=वचारयाि%त को वाऽ=धको वाऽि#त समो ह-ण ॥ 6.33 ॥
^नEव चVा:कसरोnहा:कौ िल:गा:=कतM य#य जग¿गा:कम्
ह#^ NबGY नवक:कणY वE प±यि%त मwढाः खल( दपणY
O न ॥ 6.34 ॥
प(0यM प=वkM #तवनM ‰या]नो~तM महाKमना ।
क‹तM rवा=धनाथ#य सवक›मषनाशनम्
O ॥ 6.35 ॥
N=तपw6य यथा %यायमघपा`E
O रन(Vमात् ।
उवाच मध(रM वा~यM Nसादः =VयतH म=य ॥ 6.36 ॥
rयM त#य फलM rव यः प(मान् छÔGयाऽच=O त ।
इ=त #त(Kवा म शानM ऋषयः शM=सत•ताः ॥ 6.37 ॥
नमदाद
O ि_णY क€¤ Nयाता#^ यथातथम् ।
अ%[ च ऋषयो rवा SEपायनमथाb(वन् ॥ 6.38 ॥
आ!म#^ महाभाग वायसEराकIलीक‹तः ।
यथा न वायसाः ‡ऽ=प N=वशि%त तपोवनम् ॥ 6.39 ॥
ि²य%^ ^ सदा सवa मwधy ^षH =वशीय^
O ।
‰या]न श™ता#^ सवa वायसा महतो भयात् ॥ 6.40 ॥
त¸#म#तीथa महाराज N=वशि%त न कxहिचत् ।
ऋषयो वचनM !(Kवा ‰यास#य त( महाKमनः ॥ 6.41 ॥
नमदा
O दि_णY क€¤ सव”व
O क‹तM _णात् ।
=त•ि%त म(नयः सवa rव#याराध’ रताः ॥ 6.42 ॥
आरा4य =व=धना rवम#त(वन् पर”eरम् ।
य#याि#त शि~त=रKया=द ‰यास#त(=तपरायणाः ॥ 6.43 ॥
#तोkM तrति»रद¶eर#य ‰या]न भ~Kया क‹तमीeर#य ।
Nातः पठY`ः #मर=त NयKनात् का¤ स जातोऽन(चरो हर#य ॥ 6.44 ॥
‰यासा†किमदM प(0यM यः पठYि<छवसि%नधौ ।
‰यास#त#य भˆत् Nीतो नमदा
O च Nसीद=त ॥ 6.45 ॥
एवM #त(तो महाrवो ‰या]न त( महाKमना ।
िशवो ‰यास#य स%त(† इदM वचनमbवीत् ॥ 6.46 ॥
Šक करोिम ि#थतो =वN वरM bw=ह य´ि™सतम् ।
वरM ददािम ^ Nीतो [न KवM स(ख”ध] ॥ 6.47 ॥

‰यास उवाच ॥
नमदाद
O ि_णY क€¤ =त• KवM चो?- िशव ।
आ!मा#^ भ=वdयि%त सवa प(0यतमाः #मzताः ॥ 6.48 ॥
एवम(~Kवा ततो ‰यासM तkEवा%तर धीयत ।
‰यासोऽ=प चाk वK#यािम दि_णM नमr
O •ज ॥ 6.49 ॥
ततm द0डका•Yन चालयामास नमदाम्
O ।
नमदा
O चाbवीSा~यM पwवमा
O गण
a सा गता ॥ 6.50 ॥
ततो ‰यास#त( स:VIGो य(गा%ताि—=रवाभवत् ।
‰यास#त( कI=पतो राजन् स%तीणÑ =Sजस?मः ॥ 6.51 ॥
£Mका=रता च सा rवी नागता तk नमदा
O ।
नाहM कोपवत =वN NलयM यािम कxहिचत् ॥ 6.52 ॥
स™तक›प_[ वz?Y न मzताऽ#मी=त नमदा
O ।
ततो =Sज#त( सŒजातो दि_णYन ततो गता ॥ 6.53 ॥
न वा=रता च साऽ’न ‰यासभीता महानदी ।
उ?- म(नयः सवa क€¤ =त•%Kय’कशः ॥ 6.54 ॥
तत#^ Іमनसो म(नयः शM=सत•ताः ।
‰या]न चा¥जतM !ाGM तथाऽ%यEम(=O नप(:गवEः ॥ 6.55 ॥
=पतरो SादशाÈदा=न ताxपता#^ नरा=धप ॥ 6.56 ॥

इ=त -वाख0डY नमदामाहाK[


O ष•ोऽ4यायः ॥

अ4याय 7

माक0डY
X य उवाच ॥
अ%य?ीथj महाप(0यM सवपापNणाशनम्
O ।
अe”धसम(¿Üता नदी यk वरा:गना ॥ 7.1 ॥
DाKवा च स:ग” यk हय”धफलM ल©त् ।
‰या=धिभम(<O य^ यk नारी वा य=द वानरः ॥ 7.2 ॥
!ाGM तk NकIव%तः
O =पतÊणH Nी=तवधनम्
O ।
=kप(य¯ पwवभाŸ
O त( =दिश याTयH िशवः ि#थतः ॥ 7.3 ॥
अन(hहाथj लोकानH शEव_YkM =व-ब(ध
O ाः ।
पºाशी=तः कIn_YkY पmाशी=त=रवाk त( ॥ 7.4 ॥
रा£सwयसमायोŸ
O समानM कीxततM स(रःE ।
!ाGY kीिण च ल_ािण प(राणY कीxतता=न वE ॥ 7.5 ॥
तीथyनH ता=न अkEव =त•ि%त नzपस?म ।
यk =त•=त rˆशो माधवो मध(सद
w नः ॥ 7.6 ॥
उKपलावतनामा
O च सह•म#तको ह=रः ।
हरm =S=वधाˆ तौ तzतीया चEव नमदा
O ॥ 7.7 ॥
त#याः Šक व0य^
O राजन् rवEर=प सवासवEः ।
तk DाKवा महाराज सTभवो न प(नभˆत्
O ॥ 7.8 ॥
पापयोŠन च न =व¶`मलोकÂ न प±य=त ।
अचनाÀY
O वrव#य गाणपKयमवा™य^ ॥ 7.9 ॥
उKप%नो =ह ह=रयk
O श:खचVगदाधरः ।
उपा#य^ स(रःE सवËbcशVप(
O रोग¦ः ॥ 7.10 ॥
VोशमाkM ह=र_YkM कथM शोचि%त मानवाः ।
अkा%त- मzता [ च क‹िमकीटपत:गमाः ॥ 7.11 ॥
^ऽ=प याि%त ह-लÑकÂ Šक प(नवËdणवा नzप ।
अवशः #ववशोऽ=प #यात् NाणKयागM करो=त यः ॥ 7.12 ॥
दशवषसह•ा
O िण राजा वE`ाध- प(- ।
=तलोदकNदा’न =प0डदा’न भारत ॥ 7.13 ॥
=पतर#त#य तz™यि%त तz™ता याि%त परा ग=तम् ।
एकाद±यH =नराहारो ग%धप(dपEः समच[त्
O ॥ 7.14 ॥
राkौ जागरणM क‹Kवा दीपमालH Nबोध[त् ।
Sाद±यH पºग‰यM त( ह=वdया%’न पारणम् ॥ 7.15 ॥
भ~Kया त( भोज[=SNान् सह•M च सदि_णाम् ।
ॐ नमो भगव^ वास(rवाय ॥
इमM म%kM जपन् य#त( श(िचभwKO वा समा=हतः ॥ 7.16 ॥
न त#य प(नराधानM ज%म चEव य(=धि•र ।
अ’कभा=वकÂ घोरM तwलरािशिमवानलः ॥ 7.17 ॥
तK_णाÀह^ क‹KD”धHसीव£ताशनः ।
क›पक›पान(गौ rवौ नारायणम eरौ ॥ 7.18 ॥
दि_णH =दशमा#थाय -वाती- ‰यवि#थतौ ।
अ¥चतौ च तौ rˆशौ स(रास(रगणE#तथा ॥ 7.19 ॥
=सG=व`ाधरEय_E
O ग%धवË
O ः =क%नरEनरEO ः ।
#थाण(ः प(0यजलावतa °वतार प(राक‹तः ॥ 7.20 ॥
अन(hहाय लोकानH rवानH =हतकाTयया ।
ननाद स(महानादM घोर•पM भयानकम् ॥ 7.21 ॥
=पना=कना च शw¤न िभ»वा चEव रसातलम् ।
समानीता च सा=वkी #वगसोपानपG
O =तः ॥ 7.22 ॥
मानवाः _ीणपापाm तथा याि%त परH ग=तम् ।
अ•ानतम सा 4व#ता नावरोहाि%त [ जनाः ॥ 7.23 ॥
आKमानM नावम%य%^ पापोपहतØतसः ।
क›पगH [ न ]व%^ ^षH ज%म =नरथकम्
O ॥ 7.24 ॥
अ†ाŠवश=तरkEव िल:गानH त( #वयTभ(वाम् ।
पwज’ सMि#थता राजन् िछव#य च महाKमनः ॥ 7.25 ॥
#था’eरM महाrवM शwलपा¸ण तथा परम् ।
स™^eरM च क›ƒशM =हर0यM जातˆदसम् ॥ 7.26 ॥
NाजापKयM =सGनाथM शशा:कनयनM तथा ।
अन(‡शM तथा #क%दमािeनM तEजसM तथा ॥ 7.27 ॥
bcYeरM चाि—गभj !ीक0ठM च उमाप=तम् ।
नीलक0ठM च खटÅा:गM महाकालM घÕeरम् ॥ 7.28 ॥
=kलोचनM •यTबकÂ च rवrवM म eरम् ।
एता%य%या=न चEˆह =सGिल:गा=न भारत ॥ 7.29 ॥
अन:गM कामrवM च र=तNी=तसमि%वतम् ।
=सGम%व%तरM चEव यkान:गkयोदशी ॥ 7.30 ॥
रTभातzतीय तkEव तथा क‹dणा†मी नzप ।
=व`ाधरी च तkEव उवशी
O च =तलो?मा ॥ 7.31 ॥
अह›या ”नका चEव तथाऽ%याm वरा:गनाः ।
दा_ायणी चान(मती चTपका सTभरायणी ॥ 7.32 ॥
एताmाऽ%याm तkEव बštयः =सGा =वशाTप^ ।
‡शव#य प(री रTया प(0या पापहरा नzप ॥ 7.33 ॥
स(रास(राणH सवषH
a दानवानH च भारत ।
#वगमा
O गNदा
O rवी तथा ह=रहरािKमका ॥ 7.34 ॥
एत?Y कीxततM राजन् यथा वz†M प(रातनम् ।
Dानावगाहनात् पाना<छÔवणात् कीतनाद
O =प ॥ 7.35 ॥
अ’कभा=वकÂ घोरमघM न±य=त तK_णात् ।
तत#ति#मन् महाभाग क=पलातीथम(
O ?मम् ॥ 7.36 ॥
-वाया उ?- क€¤ सवपापहरM
O परम् ।
तk DाKवा नरो राज%नारी वा=प िज^ि%fया ॥ 7.37 ॥
तप=O यKवा =पतÊन् rवान् म(<य^ च ऋणkयात् ।
bाcणान् भोज=यKवा त( लभ^ परमा:ग=तम् ॥ 7.38 ॥

इ=त !ी#क%दप(राणY -वाख0डY ‰यासतीथम


O =हमवणनो
O नाम स™तमोऽ4यायः ॥

अ4याय 8

माक0डY
X य उवाच ॥
अथा%यत् परमM तीथj =kष( लो‡ष( =व!(तम् ।
=kप(री नाम =व}यातM -वाया उ?-तÕ ॥ 8.1 ॥
सपादल_तीथy=न यk =त•ि%त भारत ।
शतम†ो?रM तk िल:गानH त( #वयTभ(वाम् ॥ 8.2 ॥
=kप(रः पा=ततो राजन् rवrˆन शwिलना ।
#तोत‰यM Šक परM तk स(रास(र=नषY=वतम् ॥ 8.3 ॥
लोकान(hहकÂ rवM #वयM =विG म eरम् ।
गोकणj नाम =व}यातM भोगदM मो_दायकम् ॥ 8.4 ॥
कीतनाÀY
O वrव#य Dप’नाऽच’न
O च ।
तो[न नमदाया#त(
O bcहKया Nण±य=त ॥ 8.5 ॥
ग%धधwपNदीपEm तथा =वभव=व#तरEः ।
अ=प वषसह•Y
O ण प(0यस:}या न •ाय^ ॥ 8.6 ॥
यदा तदा िशˆ दानM त#य स:}या न =व`^ ।
ध%या#^ मानवा राजन् DाKवा प±यि%त [ हरम् ॥ 8.7 ॥
क¨ला] स व]न् मKयिO §प(य¯ यो व]%नzप ।
अकामात् कामतो वाऽ=प NाणKयागM करो=त यः ॥ 8.8 ॥
हMसय(~त=वमा’न =क:=कणीरवशािलना ।
छkYण िlयमाणYन सौवणaन =वराजता ॥ 8.9 ॥
झ›लरीतwयवा`Y
O न नzKयगीतोKसˆनच ।
स(रास(रव
E ÒÃयमाणः सवyल:कारभw=षतः ॥ 8.10 ॥
भ(:~^ त( =वप(लान् भोगान् याव=द<छन् म e- ।
एव”वाऽ=प चा%या=न या=न काTया=न मान(षEः ॥ 8.11 ॥
=kप(रा=र#त( rˆशो यk =त•=त भारत ।
kय¸§शत् N=सGानH rवानH को=टिभः िशवः ॥ 8.12 ॥
=kप(य¯ =नव]`#माि<छव_Ykमतः #मzतम् ।
VोशSयNमाणM त( िशव_Yk Nकीxततम् ॥ 8.13 ॥
अkा%त- मzता [ च ^ Nयाि%त श(भH ग=तम् ।
bcणा त( प(रा ؆M bcय•M मखो?मम् ॥ 8.14 ॥
शVªण rवरा³न क‹तM Vत(शतM प(रा ।
गोकणj च महाrवM सव=O सिGNदायकम् ॥ 8.15 ॥
वÕeरM तथा चा%यM =सGिल:गM स(-eरम् ।
ईeरM चEव का”शमिe·याम¥चतM हरम् ॥ 8.16 ॥
अन:गM वामrवM च कपो^eर”व च ।
सवeरM
a सोमनाथM ऋणमोचन”व च ॥ 8.17 ॥
कपालमोचनM rवM तथा%यमघनाशनम् ।
इ%fYeरM च bcYशM िशवM नारायणM भवम् ॥ 8.18 ॥
=वerवM =सGनाथममरM चा%f”व च ।
=सGM =व`ाधरM य•मत(लM वासवM तथा ॥ 8.19 ॥
ईशानमि—गभj च कIoरमत(लM तथा ।
गायkM चEव सा=वkM रो=हणीतीथ”व
O च ॥ 8.20 ॥
दा_ायणी चEव सती द_य•हरा #मzता ।
रKनावली सwयपKनी
O सwयभामा
O च वाnणी ॥ 8.21 ॥
=वdण(मरी
O िच¦kY
O यdz यशz:गो =वभा0डजः ।
तप#वी शौनको गगÑ -वyसा उhतापसः ॥ 8.22 ॥
पºाय(ता=न =सGा=न =kप(य¯ नzपस?म ।
अ=प वषसह•ा
O िण न #तोत(M श~य^ प(री ॥ 8.23 ॥
=kप(री_YkमाहाKTयM शVªणा=प नरा=धप ।
अ’का=न सह•ािण _=kयाणH य(=धि•र ॥ 8.24 ॥
दी_ाय•=वधा’न नाकपz•म(पास^ ।
इ=तहासM NवÃयािम आ=दक›ƒ क‹^ य(Ÿ ॥ 8.25 ॥
#वायTभ(ˆऽ%त- Nा™^ का=प¤ कालसŒ•‡ ।
मन(नyम प(रा राजा चVवतÒ महायशाः ॥ 8.26 ॥
अयो4यH स प(रÇ ¤© सwयवM
O शो महीप=तः ।
समारा4य महाrवM श:करM मध(सद
w नम् ॥ 8.27 ॥
अव4या दानवEयy त( =न¥मता =वeकमणा
O ।
वापीक€पसह•Yण प=रखाऽ×ाल‡न वा ॥ 8.28 ॥
धनद#य प(री यSदलका नाम =व!(ता ।
अयो4या शोभना राजन् छV#[वामरावती ॥ 8.29 ॥
धनधा%यसमाकीणy सवyल:कारभw=षता ।
bcघोष=ननाrन भw¸म =दविमवाकरोत् ॥ 8.30 ॥
साि—होkEm =वSि¿bycणEवदपारगE
a ः ।
चत(वणym
O धमm
O Nाक‹ता इत- जनाः ॥ 8.31 ॥
सपादल_वषyिण Nजा सवy च जीव=त ।
न काम0यजरारोगा
O -¥भ_M न त( मzKय(भीः ॥ 8.32 ॥
#वयM काम-घा धYनः( पz=थवी स#यशािलनी ।
अ%या[न च भw^ष( द?ा हतy न =व`^ ॥ 8.33 ॥
नवख0डH स™तSीपH सMशEलवनकाननाम् ।
शशास ”=दनÇ सव¯ यथा शVि§=व†पम् ॥ 8.34 ॥
एकपKनीगzहM यSÁÞह#थ#य =वराज^ ।
य•दानसह•Yण तxपता#सवrवताः
O ॥ 8.35 ॥
यM यM Nाथय^
O कामM तM तमाप न सMशयः ।
एको दोषः परM तk नदी नEवाऽk =व`^ ॥ 8.36 ॥
रा£सोमसमायोŸ rवखातM समाययौ ।
DानM कत(j समाधाय bाcणEवËदपारगEः ॥ 8.37 ॥
=वमानानH सह•Yण गKवा =वशM नzपो?मः ।
श:खतwय=O ननाrन ˆण(वीणा#व’न च ॥ 8.38 ॥
सा%तः प(रपरीवारो वीÃयमाणोऽ:गनागणEः ।
=नवKय
O O पवका¤
O त( दानहोम=व=ध=Vयाम् ॥ 8.39 ॥
=वˆश नगरÇ प(0यामयो4यH rव=न¥मताम् ।
पौणमा#यH
O ग^ या” #व#´ चEव नzपो?” ॥ 8.40 ॥
!wय^ =क:=कणीशÈद आका¶ ‰योमचा=रणाम् ।
गीतवा=दkय(~तानH सह•M प:ि~तः वािजनाम् ॥ 8.41 ॥
मनोहराणH यानानH दz†Åा चEव =दवौकसाम् ।
जगाम =व#मयM राजा भवनोप=र शोिभतः ॥ 8.42 ॥
क#यEता=न =वमाना=न म¦व भवनोप=र ।
शय’ शय’ चEव कामभोग=ववा¥जतः ॥ 8.43 ॥
शोकोपहतिच?#य िच%तया ‰याकIलीक‹तः ।
=किमदM साहसM लो‡ =वमानानH नभोप=र ॥ 8.44 ॥
एवM िच%तयत#त#य सा =नdVा%ता =नशा नzप ।
उ=द^ च तथा सwयa धमक
O मO समा™य वE ॥ 8.45 ॥
विश•M Nाह राजxषरिभवा` नम#क‹तम् ।
उप=व†M यथा %यायमास’ rव=न¥म^ ॥ 8.46 ॥
इ=तहासप(राणा=द !ावयन् =व=धपwवकम्
O ।
मन(ना च प(रा पz†ो विश•ो म(=नप(:गवः ॥ 8.47 ॥
क#यEता=न =वमाना=न ममोप=र महाम(’ ।
‡न कम=O वपा‡न दा’न =नय”न च ॥ 8.48 ॥
सMशयो ” महाभाग =kकाल• =नˆदय ।
कि#मन् r¶ क‹तो य•ः #वगकामफलNदः
O ॥ 8.49 ॥
[न याTय _यHलोकाि%नKया%तक =ववा¥जतान् ।
_kवMशसम(Kप%नो य#त( वE िश_^ ि_=तम् ॥ 8.50 ॥
मातzक पEतzक वMशM य•िम†Åा =दवM न[त् ।
स जातो [न भwलोकः सवथाव`व
O ¥जतः ॥ 8.51 ॥
अ%[ प(kKवमाप%ना#^ त( ~¤शाय ‡वलम् ।
एवम(~तो विश•#त( मन(ना bाcणEः सह ।
Nस%न#Kवbवी?M त( विश•ो म(=नस?मः ॥ 8.52 ॥
शzणd( व KवM महाभाग क¢यमानM =नबोध ” ।
bcणा ग=दतM पwवj क±यप#य महाम(’ः ॥ 8.53 ॥
द_#याkYग(रO ोmEव Nजाप=तरक›पयत् ।
ˆद!(तप(राणो~तM तk क‹KDM मया !(तम् ॥ 8.54 ॥
ह%त ^ कथ=यdयािम यथावदन(पwवशः
O ।
प(राणˆदबा°M त( कमO यिKVय^ नzप ॥ 8.55 ॥
न तत् स%तः NशMसि%त धमहा
O =नm जाय^ ।
नमदातीरमा
O ि!Kय =kप(री नाम =व!(ता ॥ 8.56 ॥
यE=र†M तk य•E#त( दानहोमबिल=Vया ।
^षH राजन् =वमाना=न ि#थता%य(प=र ˆ±मनः ॥ 8.57 ॥
न तH ल:घ=यत(M श~ताः सवa rवा#सवासवाः ।
अ=तVामि%त ^ #वगj िशˆन सह मोद%^ ॥ 8.58 ॥
=वषादM Kयज रा³%f गहना कमणH
O ग =त ः ।
अ%य_YkY सह•M त( द?M त™तM £तM तथा ॥ 8.59 ॥
एकÂ त( क›पगा ती- त(›यM भव=त वा न वा ।
िशˆन !ा=वतM चासीत् प(राणM #क%दकीxततम् ॥ 8.60 ॥
जTबwSीƒ महाराज एका rवी त( नमदा
O ।
पापकम-राचारा%नय^
O #म =दवौकसम् ॥ 8.61 ॥
^ऽ=प याि%त न स%rहः क›पगातोयदशनात्
O ।
धम4वजाm
O [ मKयyि§ष( लो‡ष( =व!(ताः ॥ 8.62 ॥
सMसाराणवम—ानH
O पापोपहतØतसाम् ।
यान•पावरारोहा kEलो~[ सचराच- ॥ 8.63 ॥
एकव~k#त( तत् प(0यM न ग(णान् #तोत(मह=O त ।
Kय~Kवा चEव महाभाग bc=वdण(म eरान् ॥ 8.64 ॥
स:}यH कत(j न श~नो=त तपसो दानकमणाम्
O ।
न ग:गायम(ना चा=प नदी चEव सर#वती ॥ 8.65 ॥
इरावती =वत#ता च =वपाशा क=पला तथा ।
शोणm घघरmE
O व सार:गा बदरी तथा ॥ 8.66 ॥
प(0या महानदी तापी ग0डकी च पयोिdणका ।
त(:गभfा महाप(0या भीमर¢या महानदी ॥ 8.67 ॥
तीथy=न सागराणH =ह जTबwSीƒ वसि%त =ह ।
rवखाततडाŸष( गतष(
a च स=रKस( च ॥ 8.68 ॥
Šक फलM लभ^ मKयO इ†Åा य•Eनzप
O ो?म ।
अ%य_YkY क‹तM पापM प(0य_YkY =वन±य=त ॥ 8.69 ॥
प(0य_YkY क‹तM पापM व¡¤पो भ=वdय=त ।
अयM यथा तथा धमःO समM भारत वत^
O ॥ 8.70 ॥
त#मात् पापM न कIवÒत चº¤ जी=व^ स=त ।
!(Kवा}यानिमदM राजा नमदाकी
O तनM
O श(भम् ॥ 8.71 ॥
आ=दrश ततोऽमाKयान् भzKयHmEव सह•शः ।
राजोप#करमादाय यwयM ग<छतमािचरम् ॥ 8.72 ॥
धYनन
w H पºल_ािण सवKसानH च भारत ।
±यामकणहयानH
O च ल_”कÂ िशतिKवषाम् ॥ 8.73 ॥
अय(तM च करी%fाणH घ0टाभरणसMयज
( ाम् ॥ 8.74 ॥
=हर0यकोटीः पºाशत् सवyसz:मणय#तथा ।
स(म(Íतa स(न_kY च%fY चEकाद¶ श(© ॥ 8.75 ॥
नानाrशनzपEः साधj गीतवा=दkम:गलEः ।
=द‰ययानसमा•ढः #तwयमानो म(£म(£
O ः ॥ 8.76 ॥
bाcणEवद
a =वि¿m Nाया<च =kप(रÇ नzपः ।
स™तक›पवहH प(0यH स(रास(रनम#क‹ताम् ॥ 8.77 ॥
आज%म•ढE#त( पापEः सा%तः प(रप=र<छदः ।
=वम(~तः पz=थवीपालः क›पगा तोयदशनात्
O ॥ 8.78 ॥
पz=थ‰यH या=न तीथy=न आसम(fा%तगोच- ।
”कलातोयसM#पशyत् प=वkाणीह ता%य=प ॥ 8.79 ॥
DानM क‹Kवा यथा %यायM =पतÊन् rवHm तपयन्
O ।
अच=O यKवा म शानM ग%धप(dप=व¤पनEः ॥ 8.80 ॥
दशयोजनपय%तM
O य••पM च म0डपम् ।
अकारयन् महाबा£ः सवध
O मपरायणः
O ॥ 8.81 ॥
म•™यमयM सवj य<चा%य¿ो6यभाजनम् ।
अग#Kयो गौतमो गगÑ =वdण(ः शातातप#तथा ॥ 8.82 ॥
अ=kmEव विश•m प(ल#Kयः प(लहः Vत(ः ।
भzगर( ि—मरी
O िचm क±यपोऽथ मन(#तथा ॥ 8.83 ॥
-वyसा या•व›~यm भरSाजोऽथ भ›ल(कः ।
=वeािमkो जमद—ी ऋdयशz:गो =वभा0डकः ॥ 8.84 ॥
द_ः पराशरो ‰यासः काषायणबzह#पती ।
ए^ चा%[ च बहव ऋषयः शM=सत•ताः ॥ 8.85 ॥
चत(xव`ाˆद=वदो य•कम=O वशारदाः ।
तीथj वE प(dकरM यSद्bc=वdण(िशवाKमकम् ॥ 8.86 ॥
तk Nावतय`•M
O हय”धमन(?मम् ।
आÍता rवताः सवy rˆ%fः पाकशासनः ॥ 8.87 ॥
तxपता अघपा`E
O m मध(पकßm =व†रEः ।
ततो =नवxततो य•ो यथो~तो ˆदकमणा
O ॥ 8.88 ॥
तxपता bाcणा#सवa यथा =वभव=व#तरEः ।
हार‡यwरकटक¨ः क0ठाभरणभwषणEः ॥ 8.89 ॥
‡िचत् कI:जरमा•ढा#तथा च हयसMि#थताः ।
=द‰ययानसमा•ढा =द‰यमालावलिTबनः ॥ 8.90 ॥
वयH=स पि_णो यk तथाऽ%[ वनचा=रणः ।
य•ोि<छ†Yष( ल(िलता जाताः सवa =हर0मयाः ॥ 8.91 ॥
यM यM कामM Nाथय^
O तM तM Nा™नोKयसMशयम् ।
घोषणा =VयतH रा†ÔY द0डह#तE#त( =क:करEः ॥ 8.92 ॥
=पतzrवमन(dयाm तz™ता याि%त परH ग=तम् ।
bc=वdण(म शाना वरM द»वा =दवM यय(ः ॥ 8.93 ॥
अk य•#तपोदानM सवj भव=त चा_यम् ।
एवM =नवxततो य•ो रा•mािमत^जसः ॥ 8.94 ॥
क‹ताŒजिलप(टो भwKवा मन(=रKयाह क›पगाम् ।
चा%fायणसह•#य सोमयागशत#य च ॥ 8.95 ॥
Kव?ोयपानमाkYण समम् भव=त वा न वा ।
लोकानH तारणाथyय अवतीणy महानदी ॥ 8.96 ॥
Kवया ‰या™तM जगKक‹KDM लोकाmEव चराचराः ।
Dानावगाहनात् पानात् #मरणात् कीतनाद
O =प ॥ 8.97 ॥
अ’कभा=वकÂ पापM तwलरािशिमवानलः ।
दहK[वM =ह तोयM ^ नाk कायy =वचारणा ॥ 8.98 ॥
#वगसोपानभw
O ताऽ=स =पतÊणH =हतकाTयया ।
=दवM नय वरारो भwतhामM चत(xवधम् ॥ 8.99 ॥
याः कािmत् स=रतो लो‡ तीथy=न =व=वधा=न च ।
^षH KवM जननी r=व =पतÊणH ता=रणी परा ॥ 8.100 ॥
Kवया =वना त( य?ीथj धमक
O मश(
O भोदयम् ।
सwयणE
a व =वहीनM =ह =नरालोकÂ जग`था ॥ 8.101 ॥
सwयyच%fमसोभyवः सामा%यः सवज%त(
O ष( ।
समM वष=O त पज%यः
O स#[ष( च तzणष
Y ( च ॥ 8.102 ॥
तथा KवM सवलोकानH
O माता चEव गरीयसी ।
अ=प वषसह•Y
O ण ग(णान् कीत=O यत(M श(© ॥ 8.103 ॥
bcा बzह#प=तmEव न श~तोऽ=प वरान’ ।
#तोkM !(Kवा महाभागा मनोरिमत^जसः ॥ 8.104 ॥
NKय(वाच वरारोहा मकरासनसMि#थता ।
सवyभरणशोभाढ«ा च%fकाि%त=नभानना ॥ 8.105 ॥
वरM वzण( महाभाग त(†ाऽि#म मनसीि™सतम् ।
नम#क‹Kय महाrवÇ राजा वचनमbवीत् ॥ 8.106 ॥
य=द त(†ा वरारो वरM दात(M म”<छ=स ।
तीथभw
O तM जगत् सवj कIndव वरव¥ण=न ॥ 8.107 ॥
अयो4या=वष[ r¶ •व%Kयः सTभवि%Kव=त ।
नाना=वधा#त( स=रतो ग:गा`ा#त( स(राल[ ॥ 8.108 ॥
यथा च प=तता#सवy#तथा KवM क›पŸ कIn ॥ 8.109 ॥
इ=त !ी#क%दप(राणY -वाख0डY =kप(रीवणनो
O नामा†मोऽ4यायः ॥

अ4याय 9

नमदोवाच
O ॥
kYतायH Nथ” पाr तव वM¶ नzपो?म ।
भगीरथ इ=त }यातः स ग:गा मान=यdय=त ॥ 9.1 ॥
सगराः षि†साह•ा अलाब(जसम(¿वाः ।
क=पल#य त( मागण
a ह[ पातालगािम=न ॥ 9.2 ॥
=पत(रा•ाऽवसा’ त( =वदायO धरणÇ ततः ।
हयM त( वास(rˆन सागरा#^ =व-ब(ध
O ाः ॥ 9.3 ॥
N=व†ाः सागरा#^ त( रसातलतलM गताः ।
तानहM पwर=यdयािम आKमतो[न स(•त ॥ 9.4 ॥
एवM वzतो वर#ताव<ÆषM वzण( न-eर ।
पाr =Sती[ kYतायाः कािल%दी च सर#वती ॥ 9.5 ॥
सरयwग0डकी
O नाम महाभागा =व=नःसzताः ।
भगीरथ इ=त }यात#तव वM¶ भ=वdय=त ॥ 9.6 ॥
भागीरथी च =व}याता भ=वdय=त स=रSरा ।
ग:गा च जाÏवी चEव समभागा Nकीxतता ॥ 9.7 ॥
}याŠत या#यि%त ता#सवyः क%याSीƒ न सMशयः ।
आग<छ%ती त( सा ग:गा जϾना च महxषणा ॥ 9.8 ॥
ह#^नाक‹dय सा पीता यथा%यत् Nाक‹तM जलम् ।
=द‰यM वषसह•M
O त( उद- च =वसxपता ॥ 9.9 ॥
=वष0णवदनो राजा तदासीत् स भगीरथः ।
=नdकलM ” तप#त™तM िशव]वा च =नdकला ॥ 9.10 ॥
मया त( ]=वतM °Yत6जगत् सवj चराचरम् ।
Šक करोमी=त =निmKय म शM शरणM गतः ॥ 9.11 ॥
िशवा•ा सय(तो भwKवा लोकानH =हतकामया ।
आगतm प(नमÑहा?H ग:गH स महायशाः ॥ 9.12 ॥
उवाच वचनM राजनz=षः Vोधसमि%वतः ।
ग:गाया मो_णM कत(j यो मामाराध=यdय=त ॥ 9.13 ॥
ग:गाया मो_णM तk कत‰य
O नाऽk सMशयः ।
त#य तSचनM !(Kवा जÏोरिमत^जसः ॥ 9.14 ॥
त”वाराथयामास तपसोhYण भारत ।
तत#त(†#त( भगवान् म(मोचो?रवा=हनीम् ॥ 9.15 ॥
ततः Nभz=त लो‡ऽि#मञ् जाÏवी=त Nकीxतता ।
एत?Y क=थतM राजM§YतायH य¿=वdय=त ॥ 9.16 ॥
तkEवाऽ%यM NवÃयािम मकटीती
X थम(
O ?मम् ।
यk DाKवा महाराज कामतोऽकामतोऽ=प वा ॥ 9.17 ॥
चा%fायणशत#यो~तM यत् प(0यM तदवा™न(यात् ।

य(=धि•र उवाच ॥
सžYपा<Ónत”तिG =व#त-ण तपोधन ॥ 9.18 ॥
कथM त( मकटीती
X थj तन् ” कथय स(•त ।

माक0डY
X य उवाच ॥
आसी»-ताय(Ÿ राजा सKय]नो महातपाः ॥ 9.19 ॥
रा•ी त#य =Nया चासी%नाTना शz:गारव›लरी ।
जा=त#मरा त( स(भगा ‡वलM मकटानना
X ॥ 9.20 ॥
कदािचत् स महीपालो मzगया =Nयया सह ।
जगाम नमदातीरM
O नानाfáमलताय(तम् ॥ 9.21 ॥
#थाप=यKवा त( तH rवÇ वना%तरमगा?तः ।
Vीडमाना च सा तk वMशग(›” #वकÂ िशरः ॥ 9.22 ॥
वz†Åा =व#मयमाप%ना पाe#थM
O किºदbवीत् ।
गzहीKवEति<छरः शीÚM नमदाया
O ज¤ ि_प ॥ 9.23 ॥
=नि_™तमाkY िशर=स रा•ी च%fाननाऽभवत् ।
एति#म%न%त- राजा Nा™त#तk =Nयाऽि%तकम् ॥ 9.24 ॥
स दz†Åा तादzशM त#या म(खM पwणश
O िशNभम् ।
पz<छ=त #म =NयH राजा =व#मया=व†Øतनः ॥ 9.25 ॥
कथयामास वz?ा%तM पwवज%मसम(
O ¿वम् ।
अkाहM मकटीवासM
X ती- वE नामr
O शw© ॥ 9.26 ॥
कदािचत् VीडमानाऽहM वMशM िभ»वा °कामतः ।
ततः कालवशा6जीणj शरीरM प=ततM ज¤ ॥ 9.27 ॥
िशर#तkEव सMल—M क=पव~kाऽि#म ^न वE ।
इदानÇ नमदातो[
O =नि_™^ िशर=स =Nय ॥ 9.28 ॥
म(खM ” तीथमाहाKTया<च%f
O =बTबसमNभम् ।
!(Kवा स तीथमाहाKTयM
O =व#मयोKफI›ललोचनः ॥ 9.29 ॥
प(रो=हतM समाÍय Dात(M तk NचV” ।
DाKवा तk =वधा’न मको=टशतM ददौ ॥ 9.30 ॥
तदा Nभz=त रा³%f मकटीती
X थम(
O <य^ ।
पwवभाग
O ि#थतM त#य भzगत
( ीथमन(
O ?मम् ॥ 9.31 ॥
तk DाKवा त( काxत~यH नर पापात् Nम(<य^ ।
#वगदो
O मो_दmEव rव#त( नर‡eरः ॥ 9.32 ॥
rव#य चाhY वMशो वE सTम(खो यk दz±य^ ।
पwवभाŸ
O ि#थतM तk ति#मन् वM¶ त( =नम¤
O ॥ 9.33 ॥
=kलोचन इ=त }यातM तथEव Ä(क=I टि#थतम् ।
तzतीयM लोचनM दz†Åा भzग#( त( म(=नस?म ॥ 9.34 ॥
NणTय द0डव¿Üमौ #तोत(M सम(पचV” ।

भzगn
( वाच ॥
Nणमािम ज’ सM#थM भw^शM भw=तदM हरम् ॥ 9.35 ॥
भा‰यM भगj पश(पŠत भ(व’eर”व च ।
दोषमाk=वहीनM च =नKय=व•ान=वhहम् ॥ 9.36 ॥
परf‰यापहरणात् परदार=नषYवणात् ।
पराभवात् पराभwतM र_ मH क›मषात् Nभो ॥ 9.37 ॥
आKमािभमानम(=दतM _णभ:ग(र‡ तथा ।
कIपथािभम(खM दीनM kा=ह मH पर”eर ॥ 9.38 ॥
दीन=Sजवर#याथa N•ा’ प=रतो भव ।
वz†Åा सदा श:कर#KवM मwढM मH Šक =वलTब] ॥ 9.39 ॥
तzdणH हर हराKयथj लÃमÇ ” r=ह =नmलाम् ॥ 9.40 ॥
=नKयM िछनि? मोहM पापM हि%त तारणM =वदधा=त ।
तव तीथमाkगमनM
O तद=प न सिºतM म शान ॥ 9.41 ॥
भw=तमwल=वभwढ#य =वभागM ति%नरथकम्
O ।
कnणाÐदयM नाम #तोk”त¿Þग=w दतम् ॥ 9.42 ॥
यः पठYत् NातnKथाय स या=त परमH ग=तम् ।
#तोkYणा’न स%त(†ः िशवः Nोवाच तM भzगम
( ् ॥ 9.43 ॥
सवj दा#यािम ^ =वNवरM यन् मनसीि™सतम् ।
=स¸G चEव प(नः ±लाâयH यत् स(ररE =प -लभाम्
O ॥ 9.44 ॥

भzगn
( वाच ॥
य=द त(†ोऽ=स rˆश वरM दात(िम <छ=स ।
मम नाTनाऽ#य तीथ#य
O }या=तभव
O =त भwत¤ ॥ 9.45 ॥
अवतारय चाKमानM भzग_
( YkY म eर ।

श:कर उवाच ॥
एवM भवत( =वNY%f तव नाTना भ=वdय=त ॥ 9.46 ॥
_YkM पापहरM प(0यM rवानाम=प -लभम्
O ।
=पतzप(k=वसMवादः Vोधा6जातः कथºन ॥ 9.47 ॥
अ#य तीथ#य
O माहाKTयात् स त( शा¸%त गिमdय=त ।
ततः Nभz=त [ rवा bcा`ाः =क%नरा नराः ॥ 9.48 ॥
उपास^ भzग_
( YkM यk त(†ो म eरः ।
दशनात्
O #पशना?#य
O म(<य^ bcहKयया ॥ 9.49 ॥
DानM यः कIn^ तk म(<य^ स ऋणkयात् ।
अवतारः क‹तो राजन् य(Ÿ तk #वयTभ(वा ॥ 9.50 ॥
तk _YkY नर!Y• अ†ौ nfाः Nकीxतताः ।
भzगm
( Eव तथा शwली ˆदm%fम(ख#तथा ॥ 9.51 ॥
अ×हास#तथा कालः कराली चा†म#तथा ।
अ†ौ nfा#सम(Kप%ना#ति#मन् _YkY य(=धि•र ॥ 9.52 ॥
^न रTयM च ध%यM च भzग_
( Ykम(दाÐतम् ।
अय’ =वष(ˆ चEव स:Vा%तौ hहणYष( च ॥ 9.53 ॥
‰यतीपा^ =दन<Ær छायायH त( गज#य च ।
DानM दानM तथा होमM तपणM
O rवताचनम्
O ॥ 9.54 ॥
सवj तद_यM राजM#ति#मन् _YkY न सMशयः ।
Dात#य च भzग_
( YkY एकराkो=षत#य च ॥ 9.55 ॥
यत् प(0यM जाय^ प(Mसो न तKVत(शतEर=प ।
दशa भाfपr मा] श(कÎप_Y =व¶षतः ॥ 9.56 ॥
नरः Nदि_णH क‹Kवा भzगत
( ीथ#य
O सMयतः ।
तK_णा=Sरजो भwKवा िशवलो‡ महीय^ ॥ 9.57 ॥
अ#य तीथ#य
O माहाKTयान् म(<य^ सवपातक¨
O ः ।
मकटµाः
X पिm” भाŸ °कती
X थम(
O दाÐतम् ॥ 9.58 ॥
तk =नKयM ि#थतो भान(ः सवrवनम#क‹
O तः ।
नरः Nदि_णH क‹Kवा सवपापE
O ः Nम(<य^ ॥ 9.59 ॥
माहाKTयM त#य rव#य शzण( राजन् समासतः ।
प(रा ग%धवराज#त(
O मोहनो नाम नामतः ॥ 9.60 ॥
bcण#त( सभH Nा™त#तदाराधनतKपरः ।
तk -वyससM दz†Åा •ƒणा’न गxवतः ॥ 9.61 ॥
अ•ा’नाऽवमा’न स जहास म(Šन नzप ।
#”राननM समालो~य तM शशाप म(=न#तदा ॥ 9.62 ॥
िचkकI•ी -राचारो भव KवM •पगxवतः ।
स त( शापभयात् Nाह म(Šन ग%धवराट्
O ततः ॥ 9.63 ॥
शापा%तM कIn ” =वN बािलश#य Nसादतः ।

-वyसा उवाच ॥
ग<छ ग%धवराज
O KवM =kप(य¯ नमदातटम्
O ॥ 9.64 ॥
यि#म%ना#^ #वयM rवः समhभयनाशनः ।
भास^ भा#करM नाम =व}यातM चो?- तÕ ॥ 9.65 ॥
तk Dानान् महाराज शापा%त#^ भ=वdय=त ।
स जगाम प(ननKवा
O ततो वE नमदातटम्
O ॥ 9.66 ॥
तk DाKवा =वधा’न पwजयामास भा#करम् ।
=kरा•यारा=धतो भान(ः Nातः Nोवाच तM नzप ॥ 9.67 ॥
वरM वzण( महाभाग य?Y मन=स वत^
O ।

ग%धवO उवाच ॥
य=द त(†ोऽ=स rˆश वरM दात(िम <छ=स ॥ 9.68 ॥
िचkकI•M =वन±[त Kवत् Nसाrन ” Nभो ।
एवमि#Kव=त तM Nाह ग%धवy=धपŠत तदा ॥ 9.69 ॥
शापान् म(~तो जगामाथ #वप(रम् N=त भारत ।
एत?Y क=थतM राजन् िछˆन प=रकीxततम् ॥ 9.70 ॥
सा=व•याराधनM तk प(kाथj =कल भारत ।
त¸#म#तीथa नरः DाKवा सम·य<यO च भा#करम् ॥ 9.71 ॥
प(kवान् ‰या=धम(~तm जाय^ नाऽk सMशयः ।
कोटीeरM त( तkEव =विGदि_णभागतः ॥ 9.72 ॥
तम·य<यO =वधा’न को=टिल:गाचनात्
O फलम् ।
नरः Nा™नो=त रा³%f सKयM सKयM वदाTयहम् ॥ 9.73 ॥
को=टतीथa नरः DाKवा म(<य^ सव=O कि›बषEः ।
तk यः स%Kय³त् Nाणानवशः #ववशोऽ=पवा ॥ 9.74 ॥
सवपाप
O =व=नम(~
O तः िशवलो‡ महीय^ ॥ 9.75 ॥

इ=त !ी#क%दप(राणY -वाख0डYऽकती


X थमाहाKT[
O नवमोऽ4यायः ॥

अ4याय 10

माक0डY
X य उवाच ॥
दि_णY त#य तीथ#य
O क›पगातीरमाि!तम् ।
सो”नारा=धतM तीथj भ(ि~तम(ि~तफलNदम् ॥ 10.1 ॥
तk DाKवा =दवM याि%त मzता#^ न प(नभवाः
O ।
दि_णY त#य rव#य ि#थतः शVªeरः िशवः ॥ 10.2 ॥
शVªणारा=धतः पwवj सवकामसमz
O G[ ।
अ%य?ीथj NवÃयािम bcकI0डिम=त #मzतम् ॥ 10.3 ॥
यkा#^ भगवान् =वdणw -वा चो?रवा=हनी ।
तk DाKवा महाराज वEdणवM लोकमा™न(यात् ॥ 10.4 ॥
दशa चEव ‰यतीपा^ =तलतोयNदानतः ।
!ाG#य करणा?k =पतÊणH तzि™तर_या ॥ 10.5 ॥
उदीची नमदा
O यk Nतीची यk जाÏवी ।
_YkM ग<छ नzप!Y• Nाची यk सर#वती ॥ 10.6 ॥
bcकI0डो?- भाŸ =विG rवM सनातनम् ।
अTबरीषिम=त }यातM माधवM मध(सद
w नम् ॥ 10.7 ॥
एकाद±यH सम·य<यO DाKवा य#त( नरा=धप ।
म(<य^ सवपाƒ·यो
O =वdण(लोकÂ स ग<छ=त ॥ 10.8 ॥
त#यEव पिm” भाŸ हMसतीथj नरा=धप ।
तk DाKवा प(रा राजन् हMसा वE =k=दव:गताः ॥ 10.9 ॥
तkा=प कIn^ !ाGM दानM चEव नरा=धप ।
हMसतीथNभाˆण
O =तय–योनौ
O न जाय^ ॥ 10.10 ॥
पिm” त#य भाŸ त( िल:गM परम=सिGदम् ।
महाकालिम=त }यातM यन् मयारा=धतM प(रा ॥ 10.11 ॥
तम·य<यO =वधा’न िशवलोकमवा™न(यात् ।
अथा%यत् सTNवÃयािम तीथराजमन(
O ?मम् ॥ 10.12 ॥
मातzतीथिO म=त }यातM िल:गM च मातz‡eरम् ।
तk Dात#य रा³%f हय”धफलM भˆत् ॥ 10.13 ॥
तत् Nवाहम=तVTय यSा -वो?रM महत् ।
स™तŠवशो¿वः िशव#तk लो‡ष( गीय^ ॥ 10.14 ॥
तk DाKवा =पतz·यm तोय=प0डNदानतः ।
सवकामसमz
O GाKमा िशवलो‡ महीय^ ॥ 10.15 ॥
तk यÀीय^ दानM =किºSा=प य(=धि•र ।
त#य स:}या न =व`^ इKयाह भगवान् िछवः ॥ 10.16 ॥
तत Nती<यH िल:गन् त( bcYeरिम=त !(तम् ।
bcणा सा=धतM स`ः सवकामफलNदम्
O ॥ 10.17 ॥
दशना?#य
O rव#य सवपापE
O ः Nम(<य^ ।
अ:गा- वा चत(द±यH
O तद·य<यO =वधानतः ॥ 10.18 ॥
िशवभि~तपरो मKयःO िशवलो‡ महीय^ ।
अ%य?ीथj NवÃयािम #वगSारमन(
O ?मम् ॥ 10.19 ॥
तk Dातो नर‰याÚ #वगलो‡
O महीय^ ।
तk पिmमभाŸ त( िल:गM =सGYeरM परम् ॥ 10.20 ॥
तk =सGYeरM चEव तीथj पापNणाशनम् ।
तk DाKवा =दवM याि%त [ मzता न प(नभवाः
O ॥ 10.21 ॥
पौषY मा=स =सता†TयH तम·य<यO =वधानतः ।
द»वा त( क=पलH धYनM( #वगलो‡
O महीय^ ॥ 10.22 ॥
त#मा-?रतो =विG स:गमM लोक=व!(तम् ।
ग:गायम(नयोxनKयM -वायाm नरा=धप ॥ 10.23 ॥
तk Dात#य रा³%f अe”धफलM भˆत् ।
!ाGM तk NकIवÒत =पतÊणH Nी=तवधनम्
O ॥ 10.24 ॥

राजोवाच ॥
ग:गा च यम(ना चाk समाया^ कथM म(’ ।
एत=S#तरतः सवj Nbw=ह म(=नप(:गव ॥ 10.25 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाभाग क¢यमानM =नबोध ” ।
मत:गो नाम राजxषरासीGमपरायणः
O ॥ 10.26 ॥
िशवभ~तो महायोगी =kप(य¯ ˆद=व?मः ।
ष0मासभोजी धमyKमा हKवा क=रवरM #वयम् ॥ 10.27 ॥
ष•Y मा] त( सTNा™^ यथाव=S=धपwवकम्
O ।
=पतzय•M त( =नवKय
O O ¶षM भ(:~^ नरा=धप ॥ 10.28 ॥
एवM तप=स त™^ त( का¤न महता ततः ।
स™तषयः
O समायाता#^न मागण
a भारत ॥ 10.29 ॥
स तान् दz†Åा नम#क‹Kय अघपा`E
O रपwजयत् ।
कIशासनोप=व†H#त( Nोवाच म(=नस?मः ॥ 10.30 ॥
ध%योऽि#म =पतz”धY यKसTNा™ता ” भवादzशाः ।
त?#य वचनM !(Kवा मत:ग#य महाम(’ ॥ 10.31 ॥
ऋषयिm%तयामास(र%योऽ%यM वE तदा नzप ।
मH]न =पतz”धोऽ#य कथM Kया6यो भˆ=द=त ॥ 10.32 ॥
िच%ता=व†ान् म(नीन् दz†Åा विश•ः Nाह तM म(=नम् ।
ग:गायम(नयोयÑŸ DानM क‹Kवा महाम(’ ॥ 10.33 ॥
भो_ाम वयM सवa नाk कायy =वचारणा ।
त#य तSचनM !(Kवा मत:गः Nाह तान् हसन् ॥ 10.34 ॥
ग:गायम(नयोयÑŸ DानM चाk भ=वdय=त ।
इKय(~Kवा 4यानमा#थाय स ग:गH यम(नH तथा ॥ 10.35 ॥
समाšयत् म(=न!Y•ः समाया^ त( तK_णात् ।
DानM कIn4वM म(नयो ग:गायम(नस:ग” ॥ 10.36 ॥
^ दz†Åा तादzशM कमO म(’#त#य महाKमनः ।
=व#मया=व†Ðदयाः NशशMसm
( तM म(=नम् ॥ 10.37 ॥
तत#त( म(नयः सवa DानM क‹Kवा यथा=व=ध ।
=पतzय•M त( =नवKय
O O मत:ग#य यय(xदवम् ॥ 10.38 ॥
ग:गा च यम(ना चEव N=व†Y स™त क›पगH ।
इKथM स स:गमो जातः सवपापहरः
O परः ॥ 10.39 ॥
अमासोमसमायोŸ DानM यः कIn^ नरः ।
सवध
O मस(
O सTप%नः िशवभि~तपरायणः ॥ 10.40 ॥
उGÙKय पwवजान्
O स™तचEवापरH#तथा ।
=द‰यrहसमाप%नो =द‰याभरणभw=षतः ॥ 10.41 ॥
=द‰ययान समा•ढः #तwयमानोऽ™सरोगणEः ।
तK_णा=Sरजो भwKवा #वगलो‡
O महीय^ ॥ 10.42 ॥
अ#य तीथ#य
O माहाKTयान् म(<य^ सवपातक¨
O ः ।
नEर%तयण
a ष0मासाि6जतVोधो िज^ि%fयः ॥ 10.43 ॥
DानM यः कIn^ तk पwज[<च म eरम् ।
प=थकः कारणाSा=प T¤<छr¶ऽ=प वा ~विचत् ॥ 10.44 ॥
यk तk मzतः सोऽ=प Nा™न(याि<छवसि%न=धम् ।
DानM दान तपो होमः सMयोŸ चEव पविO ण ॥ 10.45 ॥
यदk =Vय^ त#य प(0यस:}या न =व`^ ।
एत?Y ” क‹तM राजMि§प(री_Ykवणनम्
O ॥ 10.46 ॥
!वणM य#य रा³%f दEवतEर=प -लभम्
O ।
एत<ÓnKवा महाराज नमदाकी
O तनM
O श(भम् ॥ 10.47 ॥
नम#क‹Kय वरारोहH कािमकÂ यानमाि#थतः ।
=वˆश नगरÇ प(0यामयो4यH rव=न¥मताम् ॥ 10.48 ॥
म(दा परमया य(~तो यथा पwवj तथEव सः ।
एत?Y कीxततM राजन् यथावदन(पwवशः
O ॥ 10.49 ॥
िशˆन क=थतM पwवj #क%द#य त( महाKमनः ।
!वणात् कीतनात्
O चEव िशवलो‡ महीय^ ॥ 10.50 ॥
इ=त !ी#क%दप(राणY -वाख0डY मात:गा}यानM नाम दशमोऽ4यायः ॥

अ4याय 11

अथा%यत् परमM तीथj स(रास(रनम#क‹तम् ।


योगतीथिO म=त }यातM सवपापNणाशनम्
O ॥ 11.1 ॥
योगी DाKवा =वधा’न योगा%^ =k=दवM गतः ।
तk DाKवा नरो राजMि#तय–योनौ
O न ग<छ=त ॥ 11.2 ॥
सवपाप
O =व=नम(~
O तो =वdण(लो‡ महीय^ ।
अथा%यत् परमM तीथj l(वो यk Nकाश^ ॥ 11.3 ॥
l(वतीथa नरः DाKवा सवकामफलोद[
O ।
l(ˆeरM महाrवM भ~Kया य#त( Nपwज[त् ॥ 11.4 ॥
दशाय(ता=न राजा वE प(- वE`ाध- श(© ।
ना_kM नाम तीथj त( नमदातीरमा
O ि!तम् ॥ 11.5 ॥
यk ऋ_Yeरो rवः सवपापNणाशनः
O ।
स™तŠवश=तसM=स¸G न_kािण गता=न वE ॥ 11.6 ॥
त#य तीथ#य
O माहाKTया=À=व दी‰यि%तrवताः ।
तk DाKवा =दवM याि%त [ मzता न प(नभवाः
O ॥ 11.7 ॥
अथा%यत् परमM तीथj वाराहM नाम =व!(तम् ॥ 11.8 ॥
महाशwकर•ƒण धाkी यk सम(GÙता ।
एकाद±यH नरः DाKवा क‹Kवा चEव यथो=दतम् ॥ 11.9 ॥
उपवासपरो भwKवा Sाद±यH त( य(=धि•र ।
वEdणव#त( श(िचभwKO वा वाराहM च समच[त्
O ॥ 11.10 ॥
प(dपोपहारधwपEm ग%धदीप=व¤पनEः ।
वषल_M
O त( साhM वE लो‡ Vीड=त वEdणˆ ॥ 11.11 ॥
bcचारी िजतVोधो =वdण(धमपरायणः
O ।
भ~Kया भोजय^ य#त( =वNान् वEdणवकH#तथा ॥ 11.12 ॥
¤ख=यKवा =वdण(धमyन् व§ाल:कारभw=षतान् ।
=नˆद[द्bाcणाय !ो=kयाय =व¶षतः ॥ 11.13 ॥
प(राणM नमदा}यानM
O !ाव[<च समा=हतः ।
वरदाm kयो rवा bc=वdण(म eराः ॥ 11.14 ॥
भवि%त त#य सKयM वE नाऽk कायy =वचारणा ।
यावद_रस:}यानM यावत् पkसम(<चयः ॥ 11.15 ॥
ताव`(गसह•ािण #वगलो‡
O महीय^ ।
=व`ादानात् परM दानM ना%य लो‡ष( गीय^ ॥ 11.16 ॥
अदीपा च यथा रा=kरना=दKयM यथा नभः ।
=व`ाहीनM तथा सवम%धY
O तम=स म6ज=त ॥ 11.17 ॥
एत?Y क=थतM सवj =व`ादान#य यत् फलम् ।
सवदानफलM
O त#य =व`ादानNभावतः ॥ 11.18 ॥
अथा%यत् परमM तीथj चा%fायणिम=त #मzतम् ।
शशा:‡ रो=हणीय(~^ पौणमा#यH
O महोKसˆ ॥ 11.19 ॥
शशा:कभwषणM rवM सव=O सिGNदायकम् ।
अच=O यKवा =वधा’न #वगलो‡
O महीय^ ॥ 11.20 ॥
पौणमा#यH
O त( कIn^ रा£सwयसमाग”
O ।
=तलोदकÂ =प0डदानM प(kः परमधा¥मकः ॥ 11.21 ॥
=पतर#त#य तz™यि%त पापोपहतØतसः ।
सवj पाख0डय(~तM च आवzतM किलना तथा ॥ 11.22 ॥
प(राणˆदधमym दानM य•#तप#तथा ।
आ<छा=दतिमदM प(0यM त(कः¨ पापकमिO भः ॥ 11.23 ॥
न—EमिO लनदीनEm कलौ लो‡ =दगTबरEः ।
त#माGमपरE
O xनKयम(पा#या नमदा
O नदी ॥ 11.24 ॥
सौT[ त( Sादशा=दKयM तीथj प(0य=ववधनम्
O ।
तk DाKवा नरो राज%नच=O यKवा त( भा#करम् ॥ 11.25 ॥
स:Vा%तौ =वष(ˆ चEव सwयलो‡
O महीय^ ।
एकि#मन् भोिज^ =वNY ल_M भव=त भोिजतम् ॥ 11.26 ॥
=तला%नM च =हर0यM च यथा श~Kया ददा=त यः ।
श(कÎप_#य माघ#य श(भा ष•ी च स™तमी ॥ 11.27 ॥
त#यH दानNभाˆण °¾पवासपरायणः ।
दशवषसह•ा
O िण सwयलो‡
O महीय^ ॥ 11.28 ॥
तीथमा™सरसM
O नाम याTयH =दिश समाि!तम् ।
चTपका सीमपा नामा ‡िशनी भािमनी तथा ॥ 11.29 ॥
कौम(दी स(Nभा चEव उKपला च महोदया ।
=नषादयोŠन सTNा™ताः पwवज%म
O =न भारत ॥ 11.30 ॥
एता आ™सरसM rवM गौरी चEव स(-eरी ।
माघY मा=स तzतीयायH =नराहाराm =नजलाः
O ॥ 11.31 ॥
उदक¨ः Dाप=यKवा त( =ब›वपkEरपwजयन् ।
दशवषसह•ा
O िण सावधाना#त( नामदE
O ः ॥ 11.32 ॥
सवकामसमz
O Gा#ता अ™सरोिभः स(पwिजताः ।
सवyल:कारशोभाढ«ा नानावसनभw=षताः ॥ 11.33 ॥
त#य तीथ#य
O माहाKTयात् सM=स¸G परमH गताः ।
अथा%यत् कथ=यdयािम प(0यतीथमन(
O ?मम् ॥ 11.34 ॥
यk Dात#य =व=धवत् क%यादानफलM भˆत् ।
श:करM नाम िल:गM त( उ?र#यH =दिश #मzतम् ॥ 11.35 ॥
अच=O यKवा त( तM rवM दशa चEव नरा=धप ।
सवपाप
O =व=नम(~
O तो bcलो‡ महीय^ ॥ 11.36 ॥
अथातः सTNवÃयािम स:गमM लोक=व!(तम् ।
द?ाkYया नदी यk स:गता सह -वया ॥ 11.37 ॥
सौTयभाŸ वरारोहास(रास(रनम#क‹ता ।
तk DाKवा च द»वा च अच=O यKवा त( ‡शवम् ॥ 11.38 ॥
पा=प•ा [ -राचारा धमक
O मब
O =हdक‹ताः ।
Nभावा?#य तीथ#य
O ^ऽ=प याि%त ह-ः प(रम् ॥ 11.39 ॥
”धा=त=थः करः #क%दः साव¥णः कौिशको मन(ः ।
का±यपो गालवmEव ¦kYय#तपसH =न=धः ॥ 11.40 ॥
ए^ चा%[ऽ=प बहवो ऋषयः सMिशत•ताः ।
तीथ#याऽ#य
O Nभाˆण शM=स¸G परमH गताः ॥ 11.41 ॥

इ=त !ी#क%दप(राणY -वाख0डY तीथम


O =हमवणनो
O ना¦कादशोऽ4यायः ॥

अ4याय 12
माक0डY
X य उवाच ॥
अथ शzणd( व रा³%f दि_णH =दशमाि!तम् ।
शEवM गाŒजाल©दM च स:गमM स(रपwिजतम् ॥ 12.1 ॥
तk DाKवा =दवM याि%त [ मzता न प(नभवाः
O ।
यः कIयyत् =पतzrवानH तपणM
O =प0डपातनम् ॥ 12.2 ॥
=पतर#त#य तz™यि%त याव<च%fाकतारकम्
X ।
महोKसˆ च कौम(`H काxत~यH चEव पविO ण ॥ 12.3 ॥
गाŒजा¤eरिल:गM च अच[त्
O =सिGदायकम् ।
ह=र‡शmVवतÒ क%याप(रप=तः प(रा ॥ 12.4 ॥
तीथ#याऽ#य
O Nभाˆण म(~तो भwSKसगोवधात् ।

माक0डY
X य उवाच ॥
ममाि#त सMशय#तात स(महHलोमहषणः
O ॥ 12.5 ॥
कथM राज=न गोहKया कथM म(~तm गोवधात् ।

माक0डY
X य उवाच ॥
शzण( राजन् कथH =द‰यािम=तहासM प(रातनम् ॥ 12.6 ॥
सोमवM¶ नzपmासीत् सKयधम•^
O ि#थतः ।
rवानीक इ=त }यातो ह=र‡श#तदाKमजः ॥ 12.7 ॥
सवल_णसTपw
O णmVवतÒ
O महाबलः ।
अ’काm मखा#^न राजि%न†ा महाKमना ॥ 12.8 ॥
}यातM क%याप(रM त#य धनद#यालका यथा ।
िचराय(षः Nजाः सवy धनधा%यसमि%वताः ॥ 12.9 ॥
त(:गभfY=त =व}याता !ीशE¤ =kप(राि%त‡ ।
उ~ता पातालग:Ÿ=त मि›लकाज(न
O दशनात्
O ॥ 12.10 ॥
पwवभाŸ
O तत#त#य !ीधामM नाम œटकम् ।
नाना म(=नसमाकीणj rवको=टसमावzतम् ॥ 12.11 ॥
लिलतोSा=हता तk िशˆन परमाKमना ।
प(रा Kव#याय(षा नाम Nजाप=तरक›पयत् ॥ 12.12 ॥
स(Nभा नाम त#या#त( =व}यातमभव?था ।
r‰याः पwवyवतारोऽयM क=थत#^ =वशाTप^ ॥ 12.13 ॥
=Sती[ =हमवKप(kी पावती
O च उमा तथा ।
तzती[ द_-=हता नाTना गौरी=त =व!(ता ॥ 12.14 ॥
प(0यतीथa च _YkYऽि#मन् ह=र‡शः Nतापवान् ।
स(Nभा =नकÕ नाम स(Nभो राजस?म ॥ 12.15 ॥
शशास ”=दनÇ राजा सवध
O मपरायणः
O ।
ल_”कÂ त( दो–lीणH रा£सwयसमाग”
O ॥ 12.16 ॥
=नdकाणH त( सह•M वE N=तग:गामक›पयत् ।
सवyभरणशोभाढ«ा”कH गH चोपˆशयत् ॥ 12.17 ॥
bाcणHm समाÍय ˆद=व`ाब£!(तान् ।
पºिभxदवसEः पwवj रा£सwयसमाग”
O ॥ 12.18 ॥
NयाŸ तk योŸ वा इKय(~तM ˆदपारगEः ।
दEवोपक‹तयोŸन पwवक
O मक‹
O ^न च ॥ 12.19 ॥
आ—Yयी Íय^ ؆ी रा•ाऽनलसमाग” ।
अ—ावाहवनी[ऽk रौfEम%kE
O ः स(^जसEः ॥ 12.20 ॥
पाताला-िKथतो वãिणय(ग
O ा%ताि—समNभः ।
द–धM गोम0डलM क‹KDमय(तM bcचा=रणाम् ॥ 12.21 ॥
भ#मीभwतM च तKसवj म0डपM प(र”व =ह ।
ह=र‡शो =वष0णाKमा Nˆ†(M वE £ताशनम् ॥ 12.22 ॥
आसना-िKथतो राजा सा%तः प(रप=र<छदः ।
अमाKयEः सMवzत#तावत् समय•Eबलो?रE
O ः ॥ 12.23 ॥
हाहाकारो महानासीि»रष( लो‡ष( भारत ।
उवाच वचनM राजा bाcणान् ˆदपारगान् ॥ 12.24 ॥
bाcण#यEव हKयाया गवH चEव =व¶षतः ।
अ=प वषसह•Y
O ण =नdक‹=तनO =वधीय^ ॥ 12.25 ॥
धYनन
w H चEव वKसानH bाcणानH यथाग=तः ।
सा ग=तमa भˆि%नKयM सKय”तद्bवीTयहम् ॥ 12.26 ॥

bाcण उवाच ॥
ग<छ KवM महाभाग क›पhामM प(रो?मम् ।
अगि#तभगवान्
O यk क±यपो भzग-
( व च ॥ 12.27 ॥
भारSाजोऽ=kगगä च गौतमो मन(-व च ।
या•व›~यो विश•m ऋषयः शM=सत•ताः ॥ 12.28 ॥
तk गKवा महाराज Nायिm?M Nगz°ताम् ।
महषÒणH म^नEव ˆदशा§ाथद
O ¥शनाम् ॥ 12.29 ॥
एवम(~तो ययौ राजा पादचारी =SजEः सह ।
=वˆश नगरÇ प(0यH bcलोकसमH नzपः ॥ 12.30 ॥
महषÖ#तk तान् दz†Åा सोऽिभवा` NणTय च ।
=नmयM िचरकालM त( ^षा”वाhत ि#थतः ॥ 12.31 ॥

ऋषय ऊच(ः ॥
#वागतM ^ नzप!Y• फलM कमसह•शः
O ।
=कमागमनकायj च सKय”तSद#व नः ॥ 12.32 ॥
^षH तSचनM !(Kवा ऋषीणामw4व-तसाम्
O ।
क‹ताŒजिलप(टो भwKवा वz?ा%तM #वM %यˆदयत् ॥ 12.33 ॥
दEवा=Sप`^ कायj सM=सGम=प भो =Sजाः ।
दशाऽय(तM गवH द–धM =Sजानामय(तM तथा ॥ 12.34 ॥
अन(hहM ब£ म%[ Nायिm?मथो=दतम् ।

bाcणा ऊच(ः ॥
दशल_ािण गाय•या#तीथa तीथa जपM कInM ॥ 12.35 ॥
अय(तM त( गवH द»वा स=हर0यM नzपो?म ।
को=टहोमM त( कIवÒत सह•शतदि_णम् ॥ 12.36 ॥
NयागM च महातीथj ग<ÆSाराणसÇ श(भाम् ।
‡दारM च त´शानM ग:गासागरस:गमम् ॥ 12.37 ॥
=पतzतीथj गयH चEव नEिमषM प(dकरM तथा ।
मायाप(रÇ ह=र_YkM ग:गाSारM महाफलम् ॥ 12.38 ॥
तीथdˆ^ष(
a चा%[ष( यावÀtवादशवKसरान् ॥ 12.39 ॥
अ’न VमयोŸन श(िG#^ नाk सMशय ।
म(ि~त#^ भ=वता राजन् bाcणानH Nभावतः ॥ 12.40 ॥
द?M ^ !(=तवा~[न Nायिm?M =Sजो?¦ः ।
पादपwजा =S³%fाणH कत‰या
O च =वधानतः ॥ 12.41 ॥
कIn_YkM जगामाथ कत(j सोमसवM नzपः ।
=विच%KयEवM #वाघ%यासM सर#वKयH समा!यत् ॥ 12.42 ॥
जप=त #म िशव#तोkM हरM =वdण(M सर#वतीम् ।
कIn_YkM गिमdयािम कIn_YkY वसाTयहम् ॥ 12.43 ॥
कIn_Yk#य नाTनाऽ=प नरः पापात् Nम(<य^ ।
अिखलशÈदमहौषधN_ािलतसकलाभwतकल:का ।
म(=निभnपा=सततीथy सर#वतीह हरत( ” -=रतम् ॥ 12.44 ॥
रा•#तSचनM !(Kवा Nाह पापहरा नदी ।
=वषादM Kयज रा³%f शzण( ” वचनM परम् ॥ 12.45 ॥
उपrशM Nदा#यािम #थात(M तव नzपो?म ।
अ’कभा=वकÂ घोरM #मरणाrव न±य=त ॥ 12.46 ॥
bcहKया सह•M त( गोहKयाल_”व च ।
न च मोच=यत(M श~ता ग:गा चEव स=रSरा ॥ 12.47 ॥
चराच-ऽ#य लो‡ऽि#मन् कkÒ =त•=त क›पगा ।
दीपा=दKया=दिभवÒÃय यथा%धKव Nण±य=त ॥ 12.48 ॥
तथा नाशय^ पापM क›पगा स=रतH वरा ।
दानEद–धा
O प(रा चाहM _=kयाणाम’कधा ॥ 12.49 ॥
h#ताऽहM ^न पाƒन नzपदि_णया ततः ।
श(कÎतः क‹dणतH चाहM Nा™ता भो पz=थवीप^ ॥ 12.50 ॥
SादशाऽÈr चत(åव¶ DानM कत(j समागमम् ।
h#^ वE रा£णा सwयa को=टतीथa नरा=धपः ॥ 12.51 ॥
NKय_M ” शरीरM KवM प±य ^जः सम(66वलम् ।
DाKवा त( िशवम·य<यO ब£ #वणj मखो?मम् ॥ 12.52 ॥
कIn तk नzप!Y• ^न ^ =नdक‹=तभˆत्
O ।
[ मzता bाcणा गाव#^षामि#थNवाहनम् ॥ 12.53 ॥
नमदोदकसTपकy
O =À=व rवKवमा™य^ ।
=तलोदकNदा’न ^षH म(ि~तः परा भˆत् ॥ 12.54 ॥
!(KवEतत् क=थतM वा~यM सर#वKया नzपm ताम् ।
नम#क‹Kय सम(Kथाय क%याप(रमगा?तः ॥ 12.55 ॥
सा%तः प(रपरीवारो म(दा परमया नzपः ।
^ना•™ता#ततो भzKयाः सवसTभारसभz
O ताः ॥ 12.56 ॥
य•ोप#करमादाय ”कला यk ग<छत ।
अि#थ भ#म यथा%यायM नीतM कमकरE
O #ततः ॥ 12.57 ॥
Nावाहयत् क›पगायH म%kय(~^न वा=रणा ।
अ#¢या=द पwज=यKवा च यथा =वधमन(?मम् ॥ 12.58 ॥
rवHm bाcणH#तk तप=O यKवा क‹ताŒजिलः ।
Nवाहो =नगत#तk
O नमदायH
O समा=वशत् ॥ 12.59 ॥
स गाŒजा¤=त =व}यातो नमदा
O स:गमो नzप ।
गाŒजाल=सGिल:गM च सwयको
O =टसमNभम् ॥ 12.60 ॥
=द‰ययानसमा•ढा द–धाः कालाि—ना त( [ ।
आशीवyदपरा#सवa ह=र‡शM Nत(†(व(ः ॥ 12.61 ॥
Kवत् Nसादान् महाभाग =द=व rवKवमागताः ।
rव-%-िभ=नघÑषEवण(
a वीणारवE#तथा ॥ 12.62 ॥
=द‰ययानसमा•ढा गता#^ वEdणवM पदम् ।
ह=र‡शो नzप!Y•ः परया च म(दाय(तः ॥ 12.63 ॥
स™तक›पवहH rवÇ नमदा
O लोकपावनीम् ।
नम#क‹Kय स=र<छÔ•
Y H #त(Šत चVª समा=हतः ॥ 12.64 ॥
नम#^ऽ#त( स=र<छÔ•
Y Y स™तक›प=नवा=स=न ।
यk तk नरः DाKवा म(~तो भव=त क›मषात् ॥ 12.65 ॥
न त#य प(नरावzि?घÑ- सMसारसाग- ।
ज%मा%तरसह•Yण न KवH #तTभय^ बली ॥ 12.66 ॥
जϾना =ह प(रा पीता करतो[न जाÏवी ।
Kवया च पw=रतM सवj =वeM चEव चराचरम् ॥ 12.67 ॥
Kवत् Nसादात् महाr=व म(ि~तmा=प भवाणवात्
O ।
NKय_ा क›पगEत<च #तोkM !(Kवा नzपो=दतम् ॥ 12.68 ॥

नमदोवाच
O ॥
वरM वzण( महाभाग य?Y मन=स वत^
O ।
त#या#तSचनM !(Kवा ह=र‡शोऽbवी=ददम् ॥ 12.69 ॥
य=द ” वरदाr=व पwतM मH प=रक›पय ।
Dानावगाहनात् पानात् #मरणात् कीतनाद
O =प ॥ 12.70 ॥
स™तज%मक‹तM पापM स` एव Nण±यत( ।
-वोवाच ॥
एवम#त( नzप!Y• मKNसादा¿=वdय=त ॥ 12.71 ॥
एवम(~Kवा ततो rवी तkEवा%तर धीयत ।
ह=र‡शmVवतÒ सा†ा:गM NिणपKय च ॥ 12.72 ॥
कािमकÂ यानमाn° सवyल:कारभw=षतः ।
=वˆश नगरM प(0यM यथाशVोऽमरावतीम् ॥ 12.73 ॥
काला%त- ततः Nा™^ रा6यM क‹Kवा स(राल[ ।
सा%तः प(रपरीवारो भोगान् भ(:~^ #म प(dकलान् ॥ 12.74 ॥
एत?Y क=थतM राजन् महाभाग =वशाTप^ ।
SापरM वMश¦Ãवाक bाcM वEव#वतM तथा ॥ 12.75 ॥
का=पलM प(dकरM Ø=त स™तक›पान् =व-ब(ध
O ाः ।
का=पलM NथमM =विG NाजापKयM =Sतीयकम् ॥ 12.76 ॥
bाcM रौचM च सा=वkM बाह#पKयM
O Nभासकम् ।
म %fमि—क›पM वEजय%तM माnतM तथा ॥ 12.77 ॥
वEdणवM bc•पM च 6यो=तषM च चत(दशम्
O ।
ए^ क›पा#त( स:}याता न मzता [ष( नमदा
O ॥ 12.78 ॥
एत?Y क=थतM राजि%न=तहासM प(रातनम् ।
ध%यM यश#यमाय(dयM महतH कीxतवधनम्
O ॥ 12.79 ॥
!वणात् कीतनाSा
O =प म(<य^ सव=O कि›वषात् ॥ 12.80 ॥

इ=त !ी#क%दप(राणY -वाख0डY नमदामाहाKT[


O गाŒजालतीथव
O णनो
O नाम Sादशोऽ4यायः

अ4याय 13

माक0डY
X य उवाच ॥
अथा%यत् परमM तीथj सवपाप
O =वनाशनम् ।
=दिश याTयH समा}यातM नाTना वE बाल(‡eरम् ॥ 13.1 ॥
प(0यM NकीxततM तk िल:गम् परम=सिGदम् ।
तk DाKवा यथा%यायM मभारफलM ल©त् ॥ 13.2 ॥
श:कIकणO इ=त }यातो य_ः परम=सिGदः ।
उ?रायणमासा` क%या -वासमाग” ॥ 13.3 ॥
सŒजगाम नzप!Y• िशवसMस~तमानसः ।
मिणमािण~यरKना=न bाcणाथमक›पयत्
O ॥ 13.4 ॥
ताव%नzप#त( तM #थानात् #थाण(M चEव म eरम् ।
चालयामास य_#त( ततः VIGो म eरः ॥ 13.5 ॥
ददाह ह#तौ य_#य =व#मया=व†Øतसः ।
आकाशवचसा Nो~तM =वषादM Kयज प(kक ॥ 13.6 ॥
स(रस:घा§य¸§शत् नEनM चाल=यत(M _माः ।
स(रास(रग(•न् rवM #थाण(भत
w M #वयTभ(वम् ॥ 13.7 ॥
Šक प(नदyनवा य_मान(षाmा›पØतसः ।
_म=यKवा त( rˆशM श:कIकणÑ म eरम् ॥ 13.8 ॥
सwयको
O =टसमN}यM 6वल%तM दी™त^जसम् ।
अ•ानात् क‹त”त?( _%त‰यM म=य प(k‡ ॥ 13.9 ॥
उवाच वचनM rवM वरM r=ह म eर ।
Nसा` चाbवी`_#तव भzKयM वशM गतम् ॥ 13.10 ॥
गणKवM गणम4[ त( r=ह स(रस?म ।
य_तीथिO म=त }यातM िल:गM वE बाल(‡eरम् ॥ 13.11 ॥
कत(म
O ह=O स rˆश तीथऽa ि#मन् सचराचरEः ।
अय’ चो?- °k Dानदानमन(?मम् ॥ 13.12 ॥
इमM वरमहM म%[ य=द त(†ोऽ=स श:कर ।

श:कर उवाच ॥
सवकाभफलावा
O ि™तमKNसादा¿
O =वdय=त ॥ 13.13 ॥
एवम(~Kवा म शान#तkEवा%तर धीयत ।
श:कIकणÑ महा^जा#तीथ#या#य
O Nभावतः ॥ 13.14 ॥
=द‰ययानM समाn° ययौ मा eरM प(रम् ।
अथा%यत् परमM तीथj सवपापNणाशनम्
O ॥ 13.15 ॥
=दिश याTयH समा}यातM नाTना पwणमनोरथम्
O ।
प(0यकीतन
O िल:गM त( bcहKयाNणाशनम् ॥ 13.16 ॥
तk DाKवा महाराज गोसह•फलM ल©त् ।
ह=रवमy प(रा चासी=Sराट्नगरा=धपः ॥ 13.17 ॥
सवध
O मग(
O णोƒतो य•याजी महायशाः ।
इ†#तk महाय•ो [न वE क›पगातÕ ॥ 13.18 ॥
गोल_M तk द?M च मभारप=रdक‹तम् ।
rवाm ताxपता#तk bcा=वdण(बzह
O #प=तः ॥ 13.19 ॥
bाcणाः पwिजता भ~Kया नानारKन=वभw=षताः ।
NशशMसm
( नzपŠत स(राः पwणमनोरथाः
O ॥ 13.20 ॥
अथा%यत् कथ=यdयािम तीथy?ीथमन(
O ?मम् ।
-वामK#यासमायोŸ स(रास(रनम#क‹तम् ॥ 13.21 ॥
नाभाग#य च सMवादमाप#तTब#य चानघ ।
म%व%त- चा_(षY वE सTNा™^ Sाप- य(Ÿ ॥ 13.22 ॥
नाTना मK#[eरM िल:गM जलम4[ ‰यवि#थतम् ।
पw6य^ नागक%यािभनO तM प±यि%त मान(षाः ॥ 13.23 ॥
महा^जो मिणमयM च%f=बTबसमNभम् ।
#मरणा`#य rव#य bcहKया Nण±य=त ॥ 13.24 ॥

य(=धि•र उवाच ॥
साध(िभः सह सMवासात् ‡ ग(णाः प=रकीxतताः ।
काः कथाः का=न प(0या=न स:ग” सा™तक›पŸ ॥ 13.25 ॥

माक0डY
X य उवाच ॥
अkEवोदाहर%तीमिम=तहासM प(रातनम् ।
नाभाग#य च सMवादमाप#तTब तपो=नधYः ॥ 13.26 ॥
महxषmाKमवान् पwवमाप#तTबो
O =Sजो?मः ।
उपवासक‹तारTभो बभwव भगवH#तथा ॥ 13.27 ॥
=नKयम् VोधM च कामº लोभM मोहM =वसz6य च ।
-वामK#यासमायोŸ =वˆश सिललाश[ ॥ 13.28 ॥
स मK#यEः सिललावतa स=रतmान(ग#E तदा ।
तkा%योKप=ततEजyलEः समानीतो महायशाः ॥ 13.29 ॥
त#मा-?ारयामास(ः सिललाद्bcन%दनम् ।
तM दz†Åा तपसा दी™तM क¨वतy भय=वšलाः ॥ 13.30 ॥
िशरोिभः NिणपKयो<चE=रदM वचनमb(वन् ।
अ•ानात् =Vयमाणानाम#माकÂ _%त(मह=O स ॥ 13.31 ॥
Šक वा Šक च =NयM ^ऽ` तदा•ापय स(•त ।
स म(=न#तन् महÀÞ†Åा मK#यानH कदनM क‹तम् ॥ 13.32 ॥
क‹पया परया=व†ो दाशान् Nोवाच -ःिखतः ।
-ःिखतानीह भwता=न यो न भwतEः पzथि–वधEः ॥ 13.33 ॥
‡वलाKम स(œ<छातोऽˆ%नzशMसतरोऽि#त कः ।
अहोऽ#व#´dवकाn0यM #वाथa चEव बिलवzथ
O ा ॥ 13.34 ॥
•ा=ननाम=प Ø`#त( ‡वलाKम=ह^ रतः ।
•ा=ननो =ह यथा #वाथमा
O ि!Kय 4यानमाि!ताः ॥ 13.35 ॥
-ःखातyनीह भwता=न Nयाि%त शरणM ततः ।
योऽिभवाŒछ=त भो~त(M वE स(खा%[कान् ततो जनः ॥ 13.36 ॥
पापात् परतरM तM =ह Nवदि%त म(म(_वः ।
को न( ” #या-पायो =ह [नाहM -ःिखताKमनाम् ॥ 13.37 ॥
अ%तःN=व±य भwतानH भˆयM सव-ःखभ(
O क् ।
य%ममाि#त श(भM =किº?Àीनान(पग<छत( ॥ 13.38 ॥
यत् क‹तM -dक‹तM तEm तद¶षम(पEत( माम् ।
दz†Åा तान् क‹पणान् ‰य:गानन:गान् रो=गण#तथा ॥ 13.39 ॥
दया न जाय^ य#य स र_ इ=त ” म=तः ।
NाणसMशयमाप%नान् Nािणनो भय=वšलान् ॥ 13.40 ॥
यो न र_=त श#तोऽ=प स तKपापM सम±न(^ ।
आÍतानH नयातyनH स(खM य-पजाय^ ॥ 13.41 ॥
त#य #वगyपवगä च कलH नाहिO %त षोडशीम् ।
त#मा<चEतानहM दीनH छ~त(M मीनान् स(-ःिखतान् ॥ 13.42 ॥
यादz:माkM न प±यािम Šक प(नि§दशालयम् ।
=नशTयEतन् म(’वy~यM दाशा#^ जातसTÄमाः ॥ 13.43 ॥
यथाथj त( तथा सवj नाभागाय %यˆदयन् ।
नाभागोऽ=प ततः !(Kवा तM f†(M bcन%दनम् ॥ 13.44 ॥
Kव=रतः Nययौ तk सामाKयः सप(रो=हतः ।
स सTयक् पwज=यKवा त( rवक›पM नzप#ततः ॥ 13.45 ॥
Nोवाच भगवन् =वSन् Šक करोिम तवा•या ।
आप#तTब उवाच ॥
!”ण महता=व†ाः क¨वतy -ःखजी=वनः ॥ 13.46 ॥
मम मw›यM Nय<Æ=त य`ो–यM म%य] नzप ।

नाभाग उवाच ॥
सह•ािण शतM मw›यM =नषाr·यो ददाTयहम् ॥ 13.47 ॥
=नdVयाथj =ह भगव%नीतM ^ bcन%दन ।

आप#तTब उवाच ॥
नाहM शतसह•Yण =नयTयः पाxथव Kवया ॥ 13.48 ॥
सदzशM दीयतH मw›यममाKयEः सह िच%तय ।

नाभाग उवाच ॥
कोŠट NदीयतH मw›यM =नषाr·यो =Sजो?म ॥ 13.49 ॥
य`Yतद=प यो–यM नो ततो भwयः Nदीयताम् ।

आप#तTब उवाच ॥
राज%नाहy वयM को=टम=धकÂ चा=प पाxथव ॥ 13.50 ॥
सदzशM दीयतH मw›यM bाcणEः सह सMवद ।

राजोवाच ॥
अधj रा6यM सम#तM वा =नषाr·यः Nदीय^ ॥ 13.51 ॥
एतन् मw›यमहM म%[ Šक वालM म%य] =Sज ।

आप#तTब उवाच ॥
अधj रा6यM सम#तM वा नाहमहyिम वE नzप ॥ 13.52 ॥
सदzशM दीयतH म°M ऋ=षिभः सह िच%तय ।
महषa#तSचः !(Kवा नाभाग#त( =ववादयन् ॥ 13.53 ॥
िच%तयामास धमyKमा सामाKयः सप(रो=हतः ।
ततः किmदz=ष#तk लोमश#त( महातपाः ॥ 13.54 ॥
नाभागमbवीत् माभEः तोष=यdयािम तM म(=नम् ।

राजोवाच ॥
bw=ह मw›यM महाभाग ” •ा=तकIलबा%धवान् ॥ 13.55 ॥
=नद–धवानz
O =षः VIG§Eलो~यM सचराचरम् ।
Šक प(नमyनवM दीनमKय›पM =वषयाKमकम् ॥ 13.56 ॥

लोमश उवाच ॥
KवM समथÑ महाराज जगKपw6या =Sजो?माः ।
गावm =द‰या#त#माSE मw›यम#¦ Nदीयताम् ॥ 13.57 ॥
ततः !(Kवा त( वचनM स सामाKयप(रो=हतः ।
हषaण महता=व†ः NोवाØदM वचो म(=नम् ॥ 13.58 ॥
उि?•ोि?• भगवन् क‹त”व न सMशयः ।
एत`ो–यतM मw›यM भवतो म(=नस?म ॥ 13.59 ॥

आप#तTब उवाच ॥
उि?•ाT[व सTNीKया सTय~Vीतोऽि#म पाxथव ।
गो·यो मw›यM न प±यािम प=वkM पापनाशनम् ॥ 13.60 ॥
गावः Nदि_णी कायy व%दनीया =ह =नKयशः ।
म:गलायतन =द‰या#सz†ा#Kˆताः #वयTभ(वा ॥ 13.61 ॥
अ™यागारािण =वNाणH rवतायतना=न च ।
यÁोम[न श(æि%त Šक bwमो °=धकÂ ततः ॥ 13.62 ॥
गोमwkM गोमयM _ीरM द=ध सxप#तथEव च ।
गवH पº प=वkािण प(नि%त सकलM जगत् ॥ 13.63 ॥
गावो ” चाhतो =नKयM गावः पz•त एव च ।
गावो ” Ðद[ चEव गवH म4[ वसाTयहम् ॥ 13.64 ॥
एव यः पठ^ =नKयM =kस%4यM =नयतः श(िचः ।
म(<य^ सवपाƒ·यः
O #वगलोकÂ
O स ग<छ=त ॥ 13.65 ॥
अhY hासपरो भावः कत‰यो
O भि~ततोऽ%वहम् ।
अक‹Kवा #वयमाहारM कIव%ना™नो
O =त -ग=O तम् ॥ 13.66 ॥
^ना—यो £ता#सTयक् =पतरmा=प ताxपताः ।
rवाm पwिजता#^न यो ददा=त गवािÏकम् ॥ 13.67 ॥
म%kः
सौर©यी जगKपw6या =नKय =वdण(पr ि#थता ।
सवrवमयी
O hासM मया द?M Nती_ताम् ॥ 13.68 ॥
र_णाद्bcप(kाणH गवH क0डwयना?था ।
_ीणातर_णा<चE
O व ततः #वगa महीय^ ॥ 13.69 ॥
आ=दxह गावो य•#य म4यM चा%KयM Nकीxतताः ।
_रि%त ता#त( सकलM _ीरा6यममzतM तथा ॥ 13.70 ॥
त#माÁावः Nदात‰याः पwजनीया =ह =नKयशः ।
#वग#य
O स:गमायEता#सोपानM =ह =व=न¥मताः ॥ 13.71 ॥
एत<ÓnKवा =नषादा#^ गवH माहाKTयम(?मम् ।
NिणपKय महाभागमाप#तTबमथाb(वन् ॥ 13.72 ॥

=नषादा ऊच(ः ॥
सTभाषा दशन#प
O शव
O णनM
O कीतनM
O तथा ।
पावना=न सम#ता=न साधwनािम=त नः !(तम् ॥ 13.73 ॥
सTभाषा दशनM
O चEविमहा#मािभः क‹तM =Sज ।
कIndवान(hहM त#मा»वH वयM शरणM गताः ॥ 13.74 ॥

आप#तTब उवाच ॥
एतH गH N=तगzãण%त( तत#^ म(~त=कि›बषाः ।
=नषादाm गताः #वगj सह मK#यEजलो¿वE
O ः ॥ 13.75 ॥
NािणनH Nी=तम(Kपा` =नि%द^नाऽ=प कमणा
O ।
नरकÂ य=द प±यािम वK#यािम #वग”व
O वा ॥ 13.76 ॥
य%मया स(कत
‹ M =किºन् मनोवा~कायकमिO भः ।
क‹त ^ना=प -ःखातyः सवa या%त( श(भH ग=तम् ॥ 13.77 ॥
तत#त#य Nसाrन महषaभy=वताKमनः ।
=नषादा#^न वा~[न सह मK#या =दवM गताः ॥ 13.78 ॥
तान् दz†Åा अथ गतान् #वगj समK#यान् मK#यजी=वनः ।
सामाKयभzKयो नzप=तxव#मया=ददमbवीत् ॥ 13.79 ॥
]‰याः !Yयोऽxथिभः स%तः तीथj प(0यM जलो?मम् ।
_णोपासनम™यk न ^षH =नdकलM भˆत् ॥ 13.80 ॥
सि¿#सह समासीत सि¿ः कIवÒत सKकथाम् ।
आप#तTबो म(=न#तk लोमशm महातपा ॥ 13.81 ॥
पदE#त( =व=वधE=र†EबÑधयामास त( नzपम् ।
ततः स%धारयामास धमब(
O ¸G स(-लभाम्
O ॥ 13.82 ॥
त´=त क‹Kवा चो~Kवा च नzपM तM NशशMसत(ः ।
अहो ध%योऽ=स रा³%f य?Y धमपराम
O =तः ॥ 13.83 ॥
धमःO स(-लभः
O प(MसH =व¶षYण महीि_ताम् ।
य=द रा6यमदा=व†ः #वधमj न प=रKय³त् ॥ 13.84 ॥
ततो जग=त क#त#मात् प(नर·य=धको भˆत् ।
l(वM धमm
O रा6यM वE मोहmEव सदा l(वः ॥ 13.85 ॥
महाl(वm नरको रा6यM =न%दि%त ^ ब(धाः ।
रा6यM =ह म%य^ मwढो नरो =वषयलोल(पः ॥ 13.86 ॥
मनी=षण#त( प±यि%त सदEव नरकोपमम् ।
त#मा<छोकm मोहm न कत‰यो
O मद#Kवया ॥ 13.87 ॥
यदी<छ=स महाराज शाeतÇ ग=तमाKमनः ।

माक0डY
X य उवाच ॥
इKय(~Kवा महाKमानौ ज–मत(ः #वM #वमा!मम् ॥ 13.88 ॥
नाभागोऽ=प वरM लÈ4वा NІ#Kव=वशत् प(रम् ।
एत?Y क=थतM राजन् [ गणाः सKसमाग” ॥ 13.89 ॥
माहाKTयM वE गवH तSत् Šक भwयः !ोत(िम<छ=स ।
-वामK#यासमायोŸ गवH माहाKTयम(?मम् ॥ 13.90 ॥
तk DाKवा महाराज मK#[eरमथाऽचय
O ।
आप#तTबो महाभागो =नषादा मK#यजी=वनः ॥ 13.91 ॥
मK#यEः सह गताः #वगj तीथ#या#य
O Nभावतः ।
=द‰यकाि%तधराः सवa लो‡ Vीडि%त वEdणˆ ॥ 13.92 ॥

इ=त !ी#क%दप(राणY -वाख0डY मK#[eरतीथव


O णनोनाम
O kयोदशोऽ4यायः ॥
अ4याय 14

माक0डY
X य उवाच ॥
अथा%यत् कथ=यdयािम तीथj पाप=वमो_णम् ।
मK#यायाः श(भता™याm स:ग” स(र]=वतम् ॥ 14.1 ॥
rवो मK#[eरो नाम नागक%यािभर¥चतः ।
तk DाKवा =दवM याि%त [ मzता न प(नभवाः
O ॥ 14.2 ॥
पºव~kाि§’kाm मK#यतीथNभावतः
O ।
कलहMस इ=त }यातो rवxष4यyनतKपरः ॥ 14.3 ॥
त#या!मM परM रTयM bcxष =व=नषY=वतम् ।
शाकमwलफलाहारो जप4यानपरायणः ॥ 14.4 ॥
सोऽ=त•दय(तM साध”कपाrन
O भारत ।
िशव4यानपरो भwKवा सवभw
O त=ह^ रतः ॥ 14.5 ॥
तत#त( 4यानयोŸन त#य rवः शतVत(ः ।
चकTƒ तपसा चासौ rवराजो भ=वdय=त ॥ 14.6 ॥
ह=रdय=त न स%rहो प(रÇ चEवामरावतीम् ।
bाcणm स(-शानः कIÈजो वामन•पधzक् ॥ 14.7 ॥
जगाम वzG•ƒण कलहMसा!मम् N=त ।
उवाच वचनM शVो bाcणM तप=स ि#थतम् ॥ 14.8 ॥
=कमथj तप] शीÚM काम”तद्bवी=ह ” ।
आराधय=स कÂ rवM सKय”त?पोधन ॥ 14.9 ॥
सMÐKय तपसा योगM Nहस%नbवीSचः ।
जानािम KवH महाभाग शV#KवM =kद¶eरः ॥ 14.10 ॥
न काम[ऽहिम%fKवM रा6यM कIn य´ि™सतम् ।
आराधयाTयहM rवM ना%यM rवM कथºन ॥ 14.11 ॥
एत<ÓnKवा वच#त#य महषaरbवीSÙषः ।
वरM वzण( महाभाग यथा fÃय=स श:करम् ॥ 14.12 ॥

कलहMस उवाच ॥
=वनाऽहM •यTबकÂ याØ ना%याÀYवादहो वरम् ।
=वजयी भव शV KवM ना%यM वzणY वरM Kवहम् ॥ 14.13 ॥
एवम(~तो ययौ शVः सवकामसम
O ि%वतः ।
•ाKवा त#य परH भ¸~त rवrवो म eरः ॥ 14.14 ॥
अदशयदथाKमानM
O नीलक0ठM =kलोचनम् ।
दz†Åा •पM म श#य सा†ा:गM NिणपKय च ॥ 14.15 ॥
कलहMसो म(=न!Y•ः #तोत(M सम(पचV” ।
नमोऽ#त( ^ महाrव नीलक0ठ=kलोचन ॥ 14.16 ॥
नमः िशवाय शा%ताय शwलह#त नमोऽ#त( ^ ।
नमः िशवाय शTभवायाऽनाथाय नमो नमः ॥ 14.17 ॥
•यTबकाय महाrˆKया=द नामा=दिभः#त(त
ॐ नमो rवाय शTभवाय भwभ(व
O ः #वः ।
सोमnf4वा%तसwयyय नमो nfा—[ नमः ॥ 14.18 ॥
नमः शTभो पºव~k महािशव नमोऽ#त( ^ ।
#वयTभwवन पाताल नीलक0ठ नमोऽ#त( ^ ॥ 14.19 ॥
bcशवस(
O -शानह=रहराय नमो नमः ।
•ानशि~त=Vयाशि~तचराचर नमोऽ#त( ^ ॥ 14.20 ॥
हाटकाय नम#त(·यम(मानाथ नमोऽ#त( ^ ।
bc=वdण(म शाय सव•ाय
O नमो नमः ॥ 14.21 ॥
स`ोजात#तथा घोर#तत् प(nषाय नमो नमः ।
Kवया ‰या™तिमदM सवj kEलो~यM सचराचरम् ॥ 14.22 ॥
आ=दम4या%त•पाय किलकाल नमोऽ#त( ^ ।
उमाका%ताधrहाय
O !ीक0ठोरगभwषण ॥ 14.23 ॥
अन%तगण•पाय नागय•ोपवी=त’ ।
शÈदः #पशm
O ग%धm रसो •पM च पºमम् ॥ 14.24 ॥
ब(िGमन#Kवह:कारो
O °†मwतa नमोऽ#त( ^ ।
सwयÑऽयमा
O भग#Kव†ा पwषाकःX स=वता र=वः ॥ 14.25 ॥
गभि#तमHm KवM कालो मzKय(धyता Nकाशकः ।
पz=थ‰याप#तथा ^जो वाय(राकाश”व च ॥ 14.26 ॥
सोमो बzह#प=तः श(Vो ब(धोऽ:गारक एव च ।
इ%fो =वव#वान् दी™तHश(ः श(िचः शौ=रज’eरः
O ॥ 14.27 ॥
कला#^ =वdण(bcा`ा ˆदो वE!वणो यमः ।
कलाका•ाम(Íतym प_मासतव#तथा
O ॥ 14.28 ॥
सMवKसर#Kव”वा=स कालचVो =वभावस(ः ।
प(nषः शाeतो योगो ‰य~ता‰य~तः सनातनः ॥ 14.29 ॥
लोका4य_ः स(रा4य_ो =वeकमy तमोन(दः ।
वnणः शीतभारm जीमwतो जीवनोऽ=रहा ॥ 14.30 ॥
भwतो य•ो भwतप=तलÑकपालExनषY=वतः ।
मनः स(पणÑ भwता=दः सदािशव नमोऽ#त( ^ ॥ 14.31 ॥
िजšाचाप›यभाˆन œ=दतोऽ=स मया Nभो ।
bc=वd0वा=दिभदवE
a य#या%तो
O नEव ल·य^ ॥ 14.32 ॥
भवसागरम—ानH कः #तोत(M शि~तमान् भˆत् ।
अ•ानाŒ•ानतो वाऽ=प शwलपाणY _म#व तत् ॥ 14.33 ॥

माक0डY
X य उवाच ॥
!(Kवा #तोkिमदM rवः कलहMस#य भारत ।
वरM वzण( महाNा•Nीतः #तोkYण ^ऽनघ ॥ 14.34 ॥

कलहMस उवाच ॥
य=द त(†ोऽ=स ” rव वरM दात(िम <छ=स ।
कलहM]eरM नाम तीथिO ल:गM स(-eर ॥ 14.35 ॥
अ_या rवrवाऽk होमदानबिल=Vयाः ।
अkा_यM क‹तM सवj Kवत् Nसादात् म eर ॥ 14.36 ॥
िशवा•ा वत^
O ^ऽk नरः #वगमवा™न(
O यात् ।
उKVा¸%त कIn^ य#त( अवशः #ववशोऽ=प वा ॥ 14.37 ॥
#तˆना’न य #तौ=तय#Kवा #तोdय=त श:कर ।
bcहा वा स(रापो वा #^यी च ग(nत›पगः ॥ 14.38 ॥
तीथ#या#य
O Nभाˆण सवa या%त( िशवालयम् ।
इदM वरमहM म%[ सवकामसमz
O G[ ॥ 14.39 ॥

ईeर उवाच ॥
यM यM कामय^ कामM kEलो~[ सचराच- ।
मKNसादा%न स%rह सव”त¿
O =वdय=त ॥ 14.40 ॥
एवम(~Kवा ययौ rवः क¨लास=नलयM नzप ।
कलहMसोऽथ म(=निभbिO c•Eः सिज^ि%fयः ॥ 14.41 ॥
वषyय(ता=न साhािण भ(:~^ भोगािŒछवाल[ ।
=द‰ययानसमा•ढः #तwयमानोऽ™सरोगणEः ॥ 14.42 ॥
ˆण(वीणा=ननाrन सवyल:कारभw=षतः ।
दश वषसह•ा
O िण तथEव िशवसि%नधौ ॥ 14.43 ॥
दि_णो?र=द–भागपºVोशNमाणतः ।
Dाना?k =दवM या=त ि²य^ =वब(धो भˆत् ॥ 14.44 ॥
एत?Y क=थतM राजन् कलहMस#य कीतनम्
O ।
#वारोिचषYऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ॥ 14.45 ॥
कलहMस#य चा}याना%न सीदि%त कलौ जनाः ।
प(kदारावzतानाघ मायामोहसमि%वताः ।
आ}यानस=हतM rवM कमणा
O मनसा =गरा ॥ 14.46 ॥

इ=त !ी#क%दप(राणY -वाख0डY िशवम=हमवणनो


O नाम चत(दशोऽ4यायः
O ॥

अ4याय 15

य(=धि•र उवाच ॥
भwयmY<छाTयहM !ोत(M नमदाकी
O तनM
O श(भम् ।
आ}यानस=हतM rव =व=दतM वद साTNतम् ॥ 15.1 ॥

माक0डY
X य उवाच ॥
शzण( रा³%f तीथj वE िशˆन क=थतM प(रा ।
कामदM मो_दM चEव य•दानNभावतः ॥ 15.2 ॥
-वाया उ?- क€¤ क=पलास:गमात् परम् ।
वE•यyत् पिm” भाŸ =व}यातM नमदाप(
O रम् ॥ 15.3 ॥
अधको
O =ट#त( तीथyनH महाrˆन भारत ।
शतम†ो?र तk िल:गानH प=रकीxततम् ॥ 15.4 ॥
यk वE वस(nfEm bcा`Em स(रास(रःE ।
=सGग%धवय_E
O m =व`ाधरमहोरगEः ॥ 15.5 ॥
ˆद4व=न =ननाrन ‰या™तमि#त चराचरम् ।
यkाि—£त
O हो”न =k=दवM पयपw
O रयत् ॥ 15.6 ॥
rवषयो
O महाराज तथा bcषयः
O प- ।
आसन् राजषय#तk
O तापसा ‰यवसा=यनः ॥ 15.7 ॥
bाcणाm वसि%त #म मनसा bcिच%तनाः ।
आ!मM जमद—Ym ऋ=षको=टसमावzतम् ॥ 15.8 ॥
क±यपो गालवो गगÑ बादरायणशाकटौ ।
अ=kmEव विश•m प(ल#Kय प(लहः Vत(ः ॥ 15.9 ॥
भzगm
( Eव मरीिचm भारSाजो महातपाः ।
शाक›य ऋdयशz:गm मन(xवdण(यमोऽ:
O =गराः ॥ 15.10 ॥
वािश•द_ौ सMवतःO शातातपपराशरौ ।
आप#तTबः श(को ‰यासाः काKयायनबzह#पती ॥ 15.11 ॥
हारीतः श:खिलिखतौ या•व›~योऽथ गौतमः ।
अग#Kयः पावका}यm -वyसा उhतापसः ॥ 15.12 ॥
शतान%द#तथा जϾवËशTपायनजEिमनी ।
लोमशm =वह:गm शौनको ह=र-व च ॥ 15.13 ॥
ए^ चा%[ऽ=प म(नयो बहवः सMिशत•ताः ।
6वल%त#तपसा तk सwय^जः
O समNभाः ॥ 15.14 ॥
चत(xव`ाˆद=वदः !(=त#मz=त=वशारदाः ।
सMवKसरक‹ताहारा अपाहारकरा#तथा ॥ 15.15 ॥
मासोपवा=सनmा%[ तथा प_ोपवा=सनः ।
शाकाहारा=नराहाराः तथाऽ%[ माnताशनाः ॥ 15.16 ॥
क%दमwलफलाहारा महाKमान#तथा प- ।
इ=तहासप(राणा=द नानाशा§=विच%तकाः ॥ 15.17 ॥
मो_ोपायधzताKमानो मौ=नकाm न मौ=नकाः ।
एकपादाधपादाm
O भwमौ कारणभोिजनः ॥ 15.18 ॥
आ}यानM कथ=यdयािम नमदाप(
O रवा=सनाम् ।
जमदि—#त( =नवसन् म(=नः िशवपरायणः ॥ 15.19 ॥
नमदास:ग”
O DाKवा तkा·य<यम
O eरम् ।
=व=वधEग%धप(
O dपEm तथाऽग(nमनोहरEः ॥ 15.20 ॥
दि_णामwxतमाि!Kय जप%नासी?था म(’ः ।
मासM च जपत#त#य rवrवो म eरः ॥ 15.21 ॥
=सGYeरM नाम िल:गM =सGा यk स(रास(राः ।
उवाच वचनM rवो bाcणM N=त भारत ॥ 15.22 ॥
त(†ोऽहM तव भ~Kया त( nfजा™[न तो=षतः ।

जमदि—nवाच ॥
य=द त(†ो महाrव वरM दात(M म”<छ=स ॥ 15.23 ॥
होमाथj चEव धYनM( ” दद#व पर”eर ।
धमक
O मश(
O भाथष(
a िशवपwजास( तपणY
O ॥ 15.24 ॥
=पतzकायa rवकायa गावः प(0यतमाः #मzताः ।
एत#मात् कारणादीश होमधYनM( Nय<छ ” ॥ 15.25 ॥
द?ा चEव महाभाग सवकामसमz
O G[ ।
एवम(~Kवा ददौ राजM#तkEवा%तरधीयत ॥ 15.26 ॥
यान् यान् Nाथय^
O कामH#तH#तान् Nा™नोKयसौ ततः ।
ऋषीणH च सह•ािण का¦भÑजय^ =Sजः ॥ 15.27 ॥
=हर0मयEः #वणपाkE
O नyनाभÃयEय´<छया
O ।
कीxतbc
O xषिभमy%यEः सवËः स(रगणE#तथा ॥ 15.28 ॥
जमद—Yम(न
O ी%f#य आ!” चोपवz=M हता ।
एताव=त ग^ का¤ कातवीयÑ
O नzपो?मः ॥ 15.29 ॥
मा=हdमतÇ प=रKय6य #वगसोपानम(
O ?मम् ।
एकि#मन् =दव] राजा मzगयH च समाि!तः ॥ 15.30 ॥
=व%4यM =ग=रमन(Nा™तो -वातीरM समाि!तः ।
हKवा पश(सह•ािण जमद—्या!मM गतः ॥ 15.31 ॥
r°YतH मH =नजायो–यH गH जगाद म(Šन N=त ।
कातवी
O यवचः
O !(Kवा जमदि—भयाकI
O लः ।
िच%तयामास स(िचरM =क”त=द=त =वि#मतः ॥ 15.32 ॥
धमÑ °धम•ƒण
O कमिO भः प(0यसिºतEः ।
अधमÑ धमफलदो
O गहना कमणो
O ग=तः ॥ 15.33 ॥
इ=त िच%तयत#त#[ न =किºद्b(वतो म(’ः ।
अपÐKय बलाGYनM( घात=यKवा च तM म(=नम् ॥ 15.34 ॥
#थानाि%नरगम?#मात् कातवीयÑ
O नzपाधमः ।
कशा=दिभ#ता=डता त( होमधYनम(
( £O म(£
O ः ॥ 15.35 ॥
शापM द»वा तत#त#य प(नधaनx( दव:गता ।
क=रdय^ कIला%तM च रEण‡
( यो नzपाधम ॥ 15.36 ॥
हाहाकारो महानासीलोकानH च य(=धि•र ।
-राचार#ततः कोऽयM bाcणानH च कोपक‹त् ॥ 15.37 ॥
अथ !(Kवा महाrवो भागवः
O =पतzसत
w कम् ।
सहसEवागतः कोपात् सिमधोऽि—=रव 6वलन् ॥ 15.38 ॥
=नहतM =पतरM दz†Åा कोपाÀt=वग(ण=वVमः ।
जगाम सहसोKथाय प(रÇ मा=हdमतÇ N=त ॥ 15.39 ॥
कातवीयy
O ज(न
O M दz†Åा VIGः Nोवाच भागवः
O ।
=त• =त• ~व ग%ता=स =नहKय =पतरM मम ॥ 15.40 ॥
इKय(~Kवाऽदाय परश(M िच<Æद च भ(जावनम् ।
िशरसEव समM कोपात् _=kया%तकरो म(=नः ॥ 15.41 ॥
ह^ ति#मन् महावीयa कातवी
O यa -राKम=न ।
rव-%-भयो’-ः प(dपवzि†ः पपात च ॥ 15.42 ॥
तत् कोपादकरोत् सव¯ =नः_kH पz=थवÇ तदा ।
N=त•H सफलीक‹Kय स जगाम तमा!मम् ॥ 15.43 ॥
मातरM च नम#क‹Kय ततmा%यान् म(नीeरान् ।
rवM परश(रा”शM सM#था™य =व=धपwवकम्
O ॥ 15.44 ॥
=वशोक¨रि0डका चEव तzतीया पावनी तथा ।
=पत(mकार तkEव सहसEवो?रH =Vयाम् ॥ 15.45 ॥
rवfोणी=त =व}याता तkा#^ क=पला िशला ।
तk =प0डNदा’न =दवM ग<छि%त पwवजाः
O ॥ 15.46 ॥
एत?Y क=थतM राज%नमदाप(
O रम(?मम् ।
!वणात् कीतना?#य
O =द=व rवKवमा™य^ ॥ 15.47 ॥

इ=त !ी#क%दप(राणY -वाख0डY कातवीयy}या’


O पºदशोऽ4यायः ॥

अ4याय 16
माक0डY
X य उवाच ॥
अथा%यM सTNवÃयािम स:गमM लोक=व!(तम् ।
बzहKया नमदाया#त(
O स(रास(र=नषY=वतम् ॥ 16.1 ॥
नानाfáमलताकीणj =व%4यपवत]
O =वतम् ।
चTपक¨बकI
O लय(
E ~O तमशोक¨ः #तबक¨र=प ॥ 16.2 ॥
प(%नागEः =क:=करातEm स(ग%धEनyग‡शरEः ।
मि›लकोKपलजातीिभः पाटलEः पा=रजातक¨ः ॥ 16.3 ॥
आ²जTबwक=पKथEm !ीफलEः पनसE#तथा ।
खजwरO बदरी
E O िभm दा=ड¦बÒजपwरक¨ः ॥ 16.4 ॥
अndकरEः _ीरवz_Eनyर:गEnपशोिभतEः ।
भरणायाKमवग#य
O सM=वधाय व’चरः ॥ 16.5 ॥
म(खग0डwषसिललM िशवाय स समाहरत् ।
अ•ानभि~तगभ#त(
O Dाप=यKवा फलM ददौ ॥ 16.6 ॥
वास- वास- चEव =नषादो धमतKपरः
O ।
सौTयाय’ च च_(वË द»वा सौTयM तथाKमनः ॥ 16.7 ॥
एवM सTपwजयामास •यTबकÂ =व=धपwवकम्
O ।
एत?Y क=थतM राजन् क›पगा ’kस:गमम् ॥ 16.8 ॥

य(=धि•र उवाच ॥
भगवन् छÔोत(िम<छािम महाकौतwहलM =ह ” ।
सŒजातो म(=नशा•ल
O स कथM ’kस:गमः ॥ 16.9 ॥

माक0डY
X य उवाच ॥
एकि#मन् वास- Nा™^ ‰यतीपा^ च स:V” ।
स प(dपभारमादाय N=वˆश िशवाल[ ॥ 16.10 ॥
तzतीयमी_णM तk rव#य च न प±य=त ।
तदा त( िच%तयामास =व#मया=व† Øतनः ॥ 16.11 ॥
‡नापÐत”त#य ’kM rव#य पा™मना ।
इKय(~Kवा च #वकÂ ’kM तीÃणबाणYन भारत ॥ 16.12 ॥
ललाÕ rवrव#य उKक‹Kय सM%यˆशयत् ।
न कTपो न च काप0यM
O नाऽ%यथा त#य मानसम् ॥ 16.13 ॥
तत#त(†ः स(-शानो =नषादM N=त भारत ।
Nहस%न bवीÀYवो वरM वzण( य´ि™सतम् ॥ 16.14 ॥
िशवNसादसTप%ना ब(िGर%या NचV” ।

माक0डY
X य उवाच ॥
!(Kवा त( वचनM शTभोः सा†ा:गM NिणपKय सः ॥ 16.15 ॥
य=द त(†ोऽ=स rˆश वरM दात(M म”<छ=स ।
=नषादा#त इ” सवa मzगपि_गणEः सह ॥ 16.16 ॥
सप(kदारपशवो [ चा%[ पापयोनयः ।
Kवत् Nसादान् म शान िशवलोकÂ Nया%त( ^ ॥ 16.17 ॥
एतSरमहM म%[ भwतानH =हतकाTयया ।
एत<ÓnKवा वच#त#य =नषादा=धप^ः िशवः ॥ 16.18 ॥
उवाच सवकामा
O ¸™त मKNसादा»वमा™#य=स ।
एवम(~Kवा िशवो राजM#तkEवा%तरधीयत ॥ 16.19 ॥
=द‰ययानसमा•ढो =नषादोऽन(चरEः सह ।
धzत#वणyतपkM त( वी6यमानोऽ™सरोगणEः ॥ 16.20 ॥
=द‰याभरणशोभाढ«ः सवyल:कारभw=षतः ।
=द‰यव§परीधानो =द‰यग%धान(¤पनः ॥ 16.21 ॥
स(रास(रःE #तwयमानो ˆण(वीणाप(र#सरः ।
Nायाि<छवप(रM ि_NM तीथ#या#य
O Nभावतः ॥ 16.22 ॥
एत?Y क=थतM राजन् िछव’k½दाि!तम् ।
अ’कशतस:}याताः पापयो=नरता नराः ॥ 16.23 ॥
नमदा
O िशवसMयोŸ सM=स¸G परमH गताः ।
अवश #ववशो वाऽ=प य#त( Nाणान् प=रKय³त् ॥ 16.24 ॥
व]Sषसह•ा
O िण उमामा e- प(- ।
!वणात् कीतना<चा
O =प म(<य^ भवब%धनात् ॥ 16.25 ॥
ध%या#^ प(nषा राजन् [ ि²य%^ िशवाय’ ।
न ^षH गभभw
O =तm ज%म चEव य(=धि•र ॥ 16.26 ॥
प(kदारप=रh#ता मोहजालसमावzताः ।
क›पगH त( न प±यि%त पापोपहतØतसः ॥ 16.27 ॥
इ=त !ी#क%दप(राणY -वाख0डY नमदामाहाKT[
O ½दा}यानM नाम षोडशोऽ4यायः ॥

अ4याय 17

माक0डY
X य उवाच ॥
अथा%यत् परमM तीथj क¢यमानM =नबोध ” ।
सह•य•M =व}यातM =kष( लो‡ष( =व!(तम् ॥ 17.1 ॥
तk DाKवा च ज™Kवा च पwज=यKवा म eरम् ।
न त#य प(नरावzि?घÑ- सMसारसाग- ॥ 17.2 ॥
कथयािम तवा}यानिम=तहासM प(रातनम् ।
ताराबिलनyम नागः कTबलाeतरौ तथा ॥ 17.3 ॥
eYतोरगा#तथा चा%[ भ(ज:गाm तथाऽप- ।
नाŸeरM ^ऽचय
O ि%त नानाप(dप=व¤पनEः ॥ 17.4 ॥
नागपwगाः समासा` पwजयि%त म eरम् ।
गगÑऽघमषणmE
O व <यवनः शौनकोऽ:=गराः ॥ 17.5 ॥
ए^ चा%[ऽ=प बहवो bc=व`ा:गपारगाः ।
नागानH चा!मM हत(j तk सवa °¾पि#थताः ॥ 17.6 ॥
तत#तEः कI=पतEनyगEद†ाmE
O व =Sजो?माः ।
=वषाÚातान् म(नीन् दz†Åा कI=पतmाघमषणः
O ॥ 17.7 ॥
वाहनM वास(rव#य पि_राजM समाšयत् ।
तK_णादागतः प_ी गnडः Vोधमw¥छतः ॥ 17.8 ॥
क‹ताŒजिलप(टो भwKवा bाcणM Øदमbवीत् ।
भ(ज:गान् भ_=यdयािम bाcणा =नxवषा#ततः ॥ 17.9 ॥
bcशापभयातन
a गnडYन =वषो›बणाः ।
भि_ताः प%नगाः सवa मोिचता म(नयो =वषात् ॥ 17.10 ॥
प_ी%fY च ग^ #था’ भ_=यKवा भ(ज:गमान् ।
अविश†ा#त( [ नागा =व=वश(#^ रसातलम् ॥ 17.11 ॥
आपΈ च स(सTNा™^ Nवाहो नामदः
O _णात् ।
अ#थी=न •ावयामास ततो नागा =दवM यय(ः ॥ 17.12 ॥
सपयो
O Šन प=रKय6य लो‡ Vीडि%त शाTभˆ ।
नाŸeर#य -वायाः सTपकyत् पापमो_णम् ॥ 17.13 ॥
तk नाग½दmा#^ =kष( लो‡ष( =व!(तः ।
तk Dातो =दवM या=त यो नाŸeरमच[त्
O ॥ 17.14 ॥
अयM ^ क=थतो राजि%न=तहासः प(रातनः ।
!वणात् कीतनाSाऽ
O =प म(<य^ भवब%धनात् ॥ 17.15 ॥

इ=त !ी#क%दप(राणY -वाख0डY नाŸeरा}यानM नाम स™तदशोऽ4यायः ॥

अ4याय 18

माक0डY
X य उवाच ॥
अथा%यत् कथ=यdयािम तीथj च जनको?मम् ।
-वाया उ?- क€¤ सव=O सिGNदायकम् ॥ 18.1 ॥
अe”धM त( तkEव शत”धM तथापरम् ।
सह•”धM =व•YयM स(रास(रनम#क‹तम् ॥ 18.2 ॥
ल_”धM तथा चा%यM िशˆन प=रकीxततम् ।
जनको नाम राजxषयkY
O †Åा =k=दवM ययौ ॥ 18.3 ॥
#वारोिचषYऽ%त- Nा™^ kYतायH च नरा=धप ।
प(रोधसM या•व›~यM bcåष bc=व?मम् ॥ 18.4 ॥
क±यप#या!मM प(0यM bcxषगण]=वतम् ।
=सGग%धवगीताढ«M
O ˆद4व=न=नना=दतम् ॥ 18.5 ॥
य(~तM कामफलEवz_
O Eः प(िdपतEः फिलतEः श(भम् ।
धनद#य प(री यSदलका rव=न¥मता ॥ 18.6 ॥
तS<च शोिभतM नानाम(=न वz%द =नषY=वतम् ।
कामधYन#w तथा =द‰याः शतस:}याः पयि#वनीः ॥ 18.7 ॥
याि•कानzिKवजmEव Vत(M कत(j यथा=व=ध ।
य•ोप#करसTभारM सवमादाय
O ग<छ=त ॥ 18.8 ॥
आ=दrश ततो मKयyन् भzKयHmEव सह•शः ।
भ_भो6या=द सTभारस:}यH कत(j न श~य^ ॥ 18.9 ॥
एवM Nवxतत#तk ल_”धः Vतw?मः ।
जगz£य•भागM
O च शVा`ाः स(रस?माः ॥ 18.10 ॥
=नवxतत#ततो य•ो ह=रbcा
O शतVत(ः ।
नान=वधE#तथा रKनEवyसोय(–¦m ताxपताः ॥ 18.11 ॥
#वM #वM यानM समा•ढा ज–म(दवा
a ि§=व†पम् ।
नमदावभz
O थM DाKवा प(kदारोपशोिभतः ॥ 18.12 ॥
हरM हŠर चाऽच=O यKवा वरदानNभावतः ।
=द‰यM यानM समा•ढो यथा शVोऽमरEः सह ॥ 18.13 ॥
धzत#वणyतपk#त( बी6यमानोऽ™सरोगणEः ।
गीयमानोऽ™सरोिभm नानाल:कारभw=षतः ॥ 18.14 ॥
दz†ो जनकराजाऽतः धमराजः
O सम(िKथतः ।
यान#याऽhY पादचारी अघपा`ा
O =दसMयत
( ः ॥ 18.15 ॥
क‹ताŒजिलप(टो भwKवा वचनM Øदमbवीत् ।
तपसा 4यानयोŸन दानrवाचनE
O र=प ॥ 18.16 ॥
िशव-वाNसाrन िजता लोका#Kवयािखलाः ।
उवाच जनको राजा धमराजM
O यशि#वनम् ॥ 18.17 ॥
तथEव तव मwxतm यथा भान(ः Nभाकरः ।
bcा=वdण(#तथा शTभ(ः सा_ी सकलकमणाम्
O ॥ 18.18 ॥
एवM जनकसMवाr धमyधम=O वचारणात् ।
एति#म%न%त- Nा™तः =क:=कणीजालमि0डतम् ॥ 18.19 ॥
ˆण(वीणा=ननादाढ«म™सरोगण]=वतम् ।
=वमानM =द‰यमा•ढो rवराजः शतVत(ः ॥ 18.20 ॥
नारदः पवतmE
O व तथा%[ म(=नस?माः ।
धमराजप(
O रM Nा™ताः !(Kवा जनकमागतम् ॥ 18.21 ॥
अ4यास(#तमVI4य%तमासना=न महाि%त च ।
NसमीÃय यथाह%त(
O पwिजताm पzथक् पzथक् ॥ 18.22 ॥
^षH म4[ महाराज नारदो धममbवीत्
O ।
‡ rशाः पवताः
O प(0याः का न`mा!माm ‡ ॥ 18.23 ॥
का=न तीथy=न लो‡ऽि#मन् यk द?M £तM तपः ।
न _ीय^ मन(dयाणH त%” कथय त»वतः ॥ 18.24 ॥
जानािम KवH महाराज सwयप(
O kो bवी=ह ” ।
#व•पम` सवषH
a यथा वदन(पwवशः
O ॥ 18.25 ॥
धमO उवाच ॥
!wयतH म(=नशा•ल
O िशवलो‡ यथा !(तम् ।
क›माषपादो =व}यातो मथ(रायH नरा=धपः ॥ 18.26 ॥
नाभागो नाम राजxषरयो4या=धप=त#तथा ।
यानM चोप=र राजषaनyभाग#य महाKमनः ॥ 18.27 ॥
अधः क›माषपाद#य दz±य^ सवदE
O वतEः ।
िशवलो‡ =ववादोऽभw?यो#तk महाKमनोः ॥ 18.28 ॥

क›माषपाद उवाच ॥
प(dक- दशय•ाm मया ؆ा =वधानतः ।
ग:गायH नEिमषार0[ Nभा] शिशभwषणY ॥ 18.29 ॥
ग:गायम(नयोयÑŸ वाराण#यH तथEव च ।
इ†M य•शतM साhM मया तk म eर ॥ 18.30 ॥
अधोभाŸ =वमानो ” नाभाग#य ममोप=र ।
क›पगH वज=O यKवा त( तीथa तीथa मखो?माः ॥ 18.31 ॥
क‹ता मया महाrव =वमानM ” तथाऽ™यधः ।

ईeर उवाच ॥
शzण( राजन् महाभाग क¢यमानM =नबोध ” ॥ 18.32 ॥
ल_”धM नाम तीथj -वाया उ?- तÕ ।
ल_”धYeरM नाTना िल:गM तk परM #मzतम् ॥ 18.33 ॥
चकार तk नाभागो य•”कÂ यथो=दतम् ।
त?ीथय•माहाKTया`ानम#योप
O =र ि#थतम् ॥ 18.34 ॥
अस:}[dव=प तीथष(
a Kव[†M राजस?म ।
=वहाय क›पगH ^न तव यानमधः ि#थतम् ॥ 18.35 ॥

धमO उवाच ॥
न श:करात् परो rवो न -वायाः परा नदी ।
न सKयात् परो धमÑ काn0यM सवज%त(
O ष( ॥ 18.36 ॥
मया !(तM सwयलो‡
a सwयणा
a =प म eरात् ।
एत?Y सवमा}यातM
O यथादz†M प(रातनम् ॥ 18.37 ॥
वासीयो नमदाती-
O िशव4यानपरायणः ।
न त#य वE यमः शा#ता यमलोकÂ न प±य=त ॥ 18.38 ॥
bcा =वdण(ः िशवः शा#ता सKय”व यथो=दतम् ।
धमरा•ा
O समhM त( नारदा`ामहषयः
O ॥ 18.39 ॥
धमy}यानिमदM !(Kवा म(दापरमयाय(ताः ।
#वM #वM यानM समाn° शVा`ाि§=दवM यय(ः ॥ 18.40 ॥
धमy}यानिमदM प(0यिम=तहासM प(रातनम् ।
क=थतM तव यK’न =वrहा`ा नरा=धपाः ॥ 18.41 ॥
दानय•Nभाˆण =k=दवM वरमायय(ः ॥ 18.42 ॥

इ=त !ी#क%दप(राणY -वाख0डY जनकय•ो नामा†ादशोऽ4यायः ॥

अ4याय 19

य(=धि•र उवाच ॥
स™तसार#वतM तीथO शMस ”ऽk महाम(’ ।
उKप¸? चा#य तीथ#य
O कथय#व यथाथतः
O ॥ 19.1 ॥

माक0डY
X य उवाच ॥
स™तसार#वतो नाम ग%धवःO िशवगायनः ।
वीणाˆण(NY_णीय य%kगीत=वशारदः ॥ 19.2 ॥
मिणभfा स(भfा च मगभy तथा परा ।
आिभवरा™सरो
O िभm िचVीडY N=तवासरम् ॥ 19.3 ॥
म=दरा न†चEत%यः कामातःO काममो=हतः ।
=वहाय शा:करÇ पwजH भÃयभो6यरतोऽभवत् ॥ 19.4 ॥
=कयKय=प ग^ का¤ ययौ f†(म(माप=तम् ।
गीतनzKयEm त(†ाव क¨ला] तM नगो?” ॥ 19.5 ॥
ग%धवj तM समालो~य िचरका¤ समागतम् ।
शशाप न%दी कोƒन िशवभि~तपरा:म(खम् ॥ 19.6 ॥
चा0डालयोŠन ग<छ KवM पाप#या#य Nभावतः ।
_(K_ाम#KवM =नराहारो मKयलो‡
O च=रdय=स ॥ 19.7 ॥
Nसा` नि%दनM सोऽथ ग%धवÑ वा~यमbवीत् ।
शाप#या%तM महाभाग दात(M ” Kविमहाह=O स ॥ 19.8 ॥

न%`(वाच ॥
नमदायH
O ‰यतीपा^ DाKवाऽ·य<यO म eरम् ।
अ%तM शाप#य सTNा™य प(न#KवM चागिमdय=स ॥ 19.9 ॥
एवM तSचनM !(Kवा चा0डालÇ यो=नमाि!तः ।
जा=त#मरKवM सTNा™य सशEलवनकाननाम् ॥ 19.10 ॥
बÄाम धरणÇ सव¯ तीथयाkाNस:गतः
O ।
अथ चVा:गयोŸन नमदा
O तीरमागतः ॥ 19.11 ॥
श:कर#थि0ड¤ यागM तk गKवा चकार सः ।
प(dपोपहारExव=वधEवÒणावा`EमनोहरE
O ः ॥ 19.12 ॥
ग%धवभ
O ¸~त =व•ाय NKय_ोऽभwत् म eरः ।
#थि0डला-िKथतM िल:गM महापावनमTभ=स ॥ 19.13 ॥
उवाच तM महाrवो गीतवा=दkतो=षतः ।
वरM वzण( महाभाग य?Y मन=स वत^
O ॥ 19.14 ॥
क›पगातोयसM#पशyत् Nा™नो=ष परमH ग=तम् ।

ग%धवO उवाच ॥
य=द त(†ो म शान वरM दात(िम <छ=स ॥ 19.15 ॥
स™तसार#वतM तीथj िल:गM सार#वतM तथा ।
}याŠत यात( महाrव KवKNसादात् महीत¤ ॥ 19.16 ॥
=तय–यो
O =नगताः पापाmा0डालाm नराधमाः ।
सवa ^ =k=दवM या%त( तीथ#या#य
O Nभावतः ॥ 19.17 ॥
एवमि#Kव=त तM चो~Kवा म शोऽ%तरधीयत ।
=द‰ययान समा•ढः सवyल:कारभw=षतः ॥ 19.18 ॥
िशवलोकमवा™यEवM यथापwवj तथEव सः ।
स™तसार#व^ DाKवा अच=O यKवा वzष4वजम् ॥ 19.19 ॥
कIलक
E Šवशम(GÙKय #वगलो‡
O महीय^ ।
तk DाKवा =दवM याि%त [ मzता न प(नभवाः
O ॥ 19.20 ॥
िशवा•ा वत^
O राजM#तk यि§=दवM ज[त् ।

य(=धि•र उवाच ॥
कः •†ा चा#य जगतो हतy धतy च भो म(’ ॥ 19.21 ॥
यथाथ”तदाचÃव
O =व#त-ण तपोधन ।
Kव?ोऽहM !ोत(िम<छािम सव”तन्
O म(दाय(तः ॥ 19.22 ॥

माक0डY
X य उवाच ॥
यथा !(तM मया पwवj प(राणM #क%दकीxततम् ।
तथा ^ कथ=यdयािम शzण( राजन् यथाथतः
O ॥ 19.23 ॥
#क%rन त( प(रा पz†ो हरः क›पा%तकारकः ।
चराचरिमदM सवj कथM ग<छ=त सMलयम् ॥ 19.24 ॥
कIk ग<छ%Kयमी rवाः कथM चEषH ि#थ=तभˆत्
O ।
~वच ग<छ=त वE bcा कIk ग<छ=त ‡शवः ॥ 19.25 ॥
ˆदा#त( कIk ग<छि%त सषड:गपदVमाः ।
अ—यः पवताः
O सवa सम(fSीपसMयत
( ाः ॥ 19.26 ॥
=सGाः सवa सन_kाः सwयy`ाm तथा hहाः ।
पातालभ(वनादी=न rवलोकाm शाeताः ॥ 19.27 ॥
क›पा%^ च स(र!Y• ~व लीय%^ च rवताः ।

हर उवाच ॥
कथयािम परM ग(°M सzि†सMहारकारकम् ॥ 19.28 ॥
Nल[ सवभw
O ता=न #थावरािण चरािण च ।
िशविल:Ÿ =वलीय%^ न†Y जग=त शाe^ ॥ 19.29 ॥
शw%यM चEत6जगत् सवj kEलो~यM सचराचरम् ।
आ=त•=त यदा वãिणxव#फIरन् सवतोम(
O खः ॥ 19.30 ॥
ततो बzह#प=तगyयन् ˆदkयसमि%वतम् ।
तदEवा=तबलो rवः क€म•पो
O महा`(=तः ॥ 19.31 ॥
नरकHmादहत् सवy#ततः N6विलतो महान् ।
सवj द–धM त( पातालM नागानH भ(वना=न च ॥ 19.32 ॥
काल•ƒण द–धा=न भ(वना=न चत(दश
O ।
6वालामालाकIलीभw^ वा:म[ सचराच- ॥ 19.33 ॥
न†Y =k=व†ƒ सवa सशEलवनकान’ ।
मायाम[ त( सवऽa ¸#म§Eग0( [ NलयM ग^ ॥ 19.34 ॥
=वन±य=त ततो bcा स=हतः सवदE
O वतEः ।
नाश=यKवा च भwता=न bcा0डEः सह दEवतEः ॥ 19.35 ॥
ि#थता त( नमदा
O चEका स(तीथy स(रपwिजता ।
नमदायाऽवतारोऽयM
O मKयलो‡
O ‰यवि#थतः ॥ 19.36 ॥
गतिम%fसह•M त( यावSE दशपº च ।
अतीतM bcणः षट्कÂ स™तमोऽयM Nजाप=तः ॥ 19.37 ॥
तrवमि—म4य#थM ^न सवमØतनम्
O ।
अ‰य~^ सवभw
O तानामी¶ जागxत जाh=त ॥ 19.38 ॥
यदा #व=प=त शा%ताKमा तदा सवj =नमीिलतम् ।
स =वdण(ः सzि†कतy च हतy च जगतः Nभ(ः ॥ 19.39 ॥
एकीभw^ष( भw^ष( ‰यपा#यन् सव^जसाम्
O ।
प(नः सz¸† NकIn^ rवrवः सदािशवः ॥ 19.40 ॥
bcा भwKवाऽसzज›लोकÂ =वdण(भwKO वा °पालयत् ।
nfः कालाि—•ƒण हरKय%^ स एव =ह ॥ 19.41 ॥
त%मया क=थतM सवj =कम%यत् प=रपz<छ=स ।
इडा नाम कला °Yषा शTभोवË स™तक›पगा ॥ 19.42 ॥
अ_या ^न लो‡ ।#
अ†ौ य(गसह•ािण अहोराkM Nजाप^ः ॥ 19.43 ॥
अ’नEव त( मा’न शतM bcा स जीव=त ।
=पतामहश^नEव =वdणोमyनM =वधीय^ ॥ 19.44 ॥
=न”षाधj च शTभो#त( सह•ािण चत(दश
O ।
एताव=त =वन±यि%त °स:}याताः =पतामहाः ॥ 19.45 ॥
तk Sादशसाह•M दEवतM य(गम(<य^ ।
तrकस™त=तय(गM म%व%तरिमहो<य^ ॥ 19.46 ॥
एत<चत(दशग(
O णM क›पमा£मनी
O =षणः ।
हराकच%fमनवः
X शV#याय(ः Nकीxततम् ॥ 19.47 ॥
लोकपालादयो rवाः सा4याmEव मnÁणाः ।
अ†ाŠवश=तपय%त
O य(गानH सि%त ^ऽ=प च ॥ 19.48 ॥
एत?Y क›पगा कालमानM =नग=दतM मया ।
[ मzताः क›पगाती- दानय•तपः ि#थताः ॥ 19.49 ॥
-गमM
O यमलोकÂ च न प±यि%त कदाचन ।
तपसा 4यानयोŸन bcाचनपरायणाः
O ॥ 19.50 ॥
नमदातीरमासा`
O [ऽk Nासादकारकाः ।
दाnणM नरकÂ घोरM ना!य%^ यमालयम् ॥ 19.51 ॥
नमदH
O त( =नषYव%^ वाध~[
O त( स(ब(Gयः ।
एतrव परM 4यानM ¶षम%यि%नरथकम्
O ॥ 19.52 ॥
नमदाद
O ि_णY ती- अशोकव=नकास( च ।
अशोकजननM नाम तीथO तk ‰यवि#थतम् ॥ 19.53 ॥
अशो‡eरिल:गM त( सवपापNणाशनम्
O ।
तk गोल_दा’न यKफलM तk ग<छतः ॥ 19.54 ॥
स™तसार#वतM िल:गM तथा िल:गM स(रा¥चतम् ।
सा™तषj नाम िल:गM च िल:गM योŸeरM तथा ॥ 19.55 ॥
च%fका%तM तथा िल:गM वnणYeर”व च ।
अ·य<यO परया भ~Kया यमलोकÂ न प±य=त ॥ 19.56 ॥
=तलोदकNदा’न =प0डपा^न भारत ।
=पतÊन् सम(GरKयाश(घोरात् पwवj परM शतम् ॥ 19.57 ॥
तk द?M £तM य<च त#य स:}या न =व`^ ।
प(रा rवगणाः सवa तीथ#या#य
O Nभावतः ॥ 19.58 ॥
सM=स¸G परमH Nा™य =द=व rवKवमायय(ः ।
सMसारसाग- राजन् सºरि%त न दाnणY ॥ 19.59 ॥

य(=धि•र उवाच ॥
िल:गा=न कीxततानीह तथा तीथy=न या=न च ।
नाना}यानस”ता=न Nसादात् कथय#व ” ॥ 19.60 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाभाग इ=तहासM प(रातनम् ।
नाŸeरM =सGिल:गM ि#थतM नाग½r श(© ॥ 19.61 ॥
=सिGदM सवलोकानH
O नागक%यािभर¥चतम् ।
bc^जोवप(ः !ीमा%नाTना चEवाघमषणः
O ॥ 19.62 ॥
Sादशा=दKयस:काशो दी™यमान इवानलः ।
आप#तTबोऽथ ¦kYयः सMवतmा
O =k-व च ॥ 19.63 ॥
ए^ चा%[ऽ=प बहव ऋषयः सMिशत•ताः ।
अय(ता=न म(नी%fाणाम†ौ तkा!” नzप ॥ 19.64 ॥
क%दमwलफलाहाराः शाकाहारा#तथाऽप- ।
जलाहारा#तथEवाऽ%[ ‡िचÁोमयभि_णः ॥ 19.65 ॥
चा%fायणपराmाऽ%[ !(=त#मz=त=वशारदाः ।
मो_ोपायM =विच%वि%त bिc•ा bc=व?मा ॥ 19.66 ॥
अघमषyऽ!मपदM bcलोकसमMनप
z ।
धम#त(
O वE±य•ƒण िज•ासाथj समागमत् ।
स™तसार#व^ तीथa सोऽ¥चKवा वzषभ4वजम् ॥ 19.67 ॥
ग%धप(dपE#तथा दीपEnपहारEमनोर¦ः
O ।
वतरनz
a षय#तk शतम†ो?रM तथा ॥ 19.68 ॥
िभ_ा च िभ_ˆ द?ा कौपीनM मzगचमO च ।
सा†ा:गM च नम#क‹Kय तान् rवxषगणान् म(नीन् ॥ 19.69 ॥
मासोपवास=नरतो नािशकार0यमागमत् ।
प(kदारD(षा#त#य =नKयM तÁातगमानसाः ॥ 19.70 ॥
मा] मा] Kव=तVा%^ र=वस:VमणY नzप ।
ऋतवः षड=तVा%ता =नराहारM तप#यत ॥ 19.71 ॥
न भोगो न च काप0यM
O न मानो न च मKसरः ।
न कामVोधलोभाm =न¥जता#^न भारत ॥ 19.72 ॥
ˆदाथa bाcणाथa च मम =व?#य चाजनम्
O ।
=वdण(धमपरो
O =नKयM =वd0वाराथन तत् परः ॥ 19.73 ॥
उ?- चाय’ मा] स™तसार#व^ तथा ।
DाKवा rवM सम·य<यO िल:ग•पM जनादनम्
O ॥ 19.74 ॥
यथा =वभवयोŸन िभ_H द»वा यथा प(रा ।

हर उवाच ॥
वरM bw=ह महाभाग =सG#KवM धमतो
O यतः ॥ 19.75 ॥
महाराज महाभाग य?Y मन=स वत^
O ।
इदM =वमानमाn° =द‰यभोगस(खM कIn ॥ 19.76 ॥
प(kदारD(षोƒतो =वdण(लोकिमतो •ज ।

शा:गO उवाच ॥
य=द त(†ोऽ=स ” rव वरM दात(M य´ि™सतम् ॥ 19.77 ॥
वरM दशसह•ािण लोकÂ या%त( =Sजो?माः ।
इदM वरमहM म%[ ह-नy%यM कदाचन ॥ 19.78 ॥

ऋषय ऊच(ः ॥
वE±यः पापो -राचारो महतH लाघवM यतः ।
सवषा”व
a वणyनH bाcणो ग(nn<य^ ॥ 19.79 ॥
kीन् वणyन् याज=यKवा च KवM यदा =दवमान[ः ।
न दz†M न !(तM चासीrवM !(=तप(राणयोः ॥ 19.80 ॥
bाcण#यापमा’न धमÑ वE जाय^ ~विचत् ।
तपसा 4यानधमy·यH न या#य=स =दवम(’ ॥ 19.81 ॥
अ=प वषसह•Y
O ण -गम#^
O स(रालयः ।
•ज KवM वE±यधमण
a #वगzहM N=त साTNतम् ॥ 19.82 ॥
स एवम(~तो =वNE#तान् सा†ा:गM NिणपKय च ।
उवाच वचनM वE±यो =वम(~तM म(=नप(:गवम् ॥ 19.83 ॥
अ•ानाŒ•ानतो वाऽ=प कोपM कत(j न य(6य^ ।
अ•ातM KवH न गzãणीया<छÔGाहीनM च rवता ॥ 19.84 ॥
सVोधYन तप#त™तM सवj भव=त =नdफलम् ।
दEवतEर=प -•aया गहना कमणो
O ग=तः ॥ 19.85 ॥
सK[न िlय^ धम#ततः
O #वगःO Nजाय^ ।
#वकम=O नरतM चEवम(Gर%तM तथा =Sजम् ॥ 19.86 ॥
वE±यM bाcणिमKया£bycणM वE±य”व च ।
=न•(रM =नघzण
O M V€रM क‹तâनM दीघको
O =पनम् ॥ 19.87 ॥
=SजM वाचाल•पM त( •रतः प=रवज[त्
O ।

bाcणा ऊच(ः ॥
को भवान् वE±य•ƒण bcा शVो जनादनः
O ॥ 19.88 ॥
सा:गोपा:गा#तथा ˆदा#Kव=य धमःO N=ति•तः ।

शा:गO उवाच ॥
धमÑऽहM वE±य•ƒण िज•ासाऽथिO महागतः ॥ 19.89 ॥
इदM =वमानमाn° गTयतH वEdणवM पदम् ।
ए^ =वमानमाn° सTNा™ताि§दशालयम् ॥ 19.90 ॥
स™तसार#वतM नKवा तीथj rवM हरM ह=रम् ।
वE±यः प(kा=दिभय(~
O तो Nाप लोकÂ त( वEdणवम् ॥ 19.91 ॥
एत?Y क=थतM राज%नमदाती
O थम(
O ?मम् ॥ 19.92 ॥

इ=त !ी#क%दप(राणY -वाख0डY सzि†सMहारसार#वततीथकथनM


O ना¦कोनŠवशोऽ4यायः ॥

अ4याय 20

माक0डY
X य उवाच ॥
शाि0ड›याक›पगायोगः सवपापहरः
O परः ।
शाि0ड›[eरिल:गM च सवपापहरM
O परम् ॥ 20.1 ॥
Dातमाkो नर#ति#म%नच=O यKवा म eरम् ।
कमभw
O ¸म न लभ^ हर#य वचनM यथा ॥ 20.2 ॥
=तलोदकNदा’न ह=वषा =प0डपातनात् ।
तz™यि%त =पतर#त#य याव=द%fाmत(दश
O ॥ 20.3 ॥
रा£सोमसमायोŸ कIn_YkY महाफलम् ।
तkEव ज%म राजषaः कातवी
O यनz
O प#य च ॥ 20.4 ॥
DाKवा·य<यO महाrवM ग%धप(dपा`(प#करEः ।
सwयyच%fमसौ याव-मामा e- प(- ॥ 20.5 ॥
भ(:~^ स =व=वधान् भोगH#तावSE िशवसि%नधौ ।
तk शाि0ड›यकौि0ड%यौ मा0ड‰यो म(=नम?मः ॥ 20.6 ॥
कौिशकm महा^जाः क±यपो भzग-
( व च ।
ए^ चा%[ऽ=प बहवो जप4यानपरायणाः ॥ 20.7 ॥
म(नीनH षि†साह•M तप#य(hY ‰यवि#थतम् ।
त#या!मपदM रTयM शाि0ड›याक›पगाय(िज ॥ 20.8 ॥
शाि0ड›यप(रिमK[व bcxष =व=नषY=वतम् ।
Sादशा=दKयतीथj च नमदाद
O ि_णY तÕ ॥ 20.9 ॥
rवदाn तथा तीथम%यÀY
O ववनM तथा ।
दशल_ािण तीथy=न तk =त•ि%त स:ग” ॥ 20.10 ॥
SादशाकिX मदM नाम तीथj पापNणाशनम् ।
अ%या=न या=न िल:गा=न क=थता=न तवाऽनघ ॥ 20.11 ॥
मwषकm तथा तीथa माजy-णEव भि_तः ।
=नशायH मwषकः किmदटमान इत#ततः ॥ 20.12 ॥
माज-ण
O ततः सोऽ=प भि_तm धzतः प(रा ।
ततो ”घाग” का¤ Nवाह#तk =नगतः
O ॥ 20.13 ॥
अि#थNवहणM त#य =नम—M तk स:ग” ।
तीथ#या#य
O Nभाˆण य_राजोऽभवत् नzप ॥ 20.14 ॥
बzहSÙ%दः समा}यातो य_ाय(तसमावzतः ।
हMसय(~त=वमा’न य_लो‡ महीय^ ॥ 20.15 ॥
अथा%यत् कथ=यdयािम शाि0ड›यानमदा
O ि!तम् ।
नाTना चा™सरसM िल:गM म(~ताmा™सरसो यतः ॥ 20.16 ॥
•ान•पमयM rवM =सGिल:गM Nकीxततम् ।

य(=धि•र उवाच ॥
क#माद™सरसः श™ताः कथM याताm स:गमम् ॥ 20.17 ॥
कथM च मो_णM शापा=S=दतM कIn साTNतम् ।

माक0डY
X य उवाच ॥
शzण( राजन् यथा %यायM कथयािम तवाऽनघ ॥ 20.18 ॥
मधwKसवM िशव#याhY =वहा[%fोKसवM गताः ।
उवशी
O च तथा रTभा अह›या च =तलो?मा ॥ 20.19 ॥
घzताची ”नका चEव िचk-खा च शािलनी ।
एताmा™सरसो बštयः सवy वE rव =न¥मताः ॥ 20.20 ॥
वस%^ ता =वशि%त #म शVलोकÂ स(रःE सह ।
म=दरान%दपा’न मो=हताः कामपी=डताः ॥ 20.21 ॥
समती^ वस%^ त( उमामा eरM प(रम् ।
क¨लास=नलयM rवM समाराध=यत(M गताः ॥ 20.22 ॥
शाप#य भयभीता#ता rˆrव#य स(•ताः ।
सा†ा:गM NिणपKयाथ म%kगी^न त(†(व(ः ॥ 20.23 ॥
ताmEवा™सरसो गौरी •ाKवा तk परा:म(खी ।
गौयyः परमिच?•ाः सवyभरणभw=षताः ॥ 20.24 ॥
अन:गकIसम
( ा चा%या •पयौवनशािलनी ।
धनपाली तथा चा%या ‰योम-खा तथापरा ॥ 20.25 ॥
चामरhा=हणी चा%या गा%धवÒ च तथाऽपरा ।
मद0डा Nतीहारा ऊच(र™सरसः N=त ॥ 20.26 ॥
उमामा eरM नाम भवKयो न समागताः ।
अपराधोऽय”वा` भवतीनH स(-ःसहः ॥ 20.27 ॥
अ’नEवापराधYन अजा मKयa भ=वdयथ ।
=द‰यM वषशतM
O साh”वM भवत -ःिखताः ॥ 20.28 ॥

अ™सरस ऊच(ः ॥
शापा%तM नो वरारो दात(मह=O स पाव=O त ।
इ=त तासH वचः !(Kवा rवी वचनमbवीत् ॥ 20.29 ॥
शाि0ड›याक›पगायोŸ नमदाद
O ि_णY तÕ ।
तk DाKवा =दवM याि%त शाि0ड›[eरपwजनात् ॥ 20.30 ॥
गौरीतीथj त( तkEव •ात(M यो–यM =ह क›पगाम् ।
उ?ीणy ^न मागण
a ल—ा #क%द#य पz•तः ॥ 20.31 ॥
तk DाKवा िशवM नKवा क¨लासM चा गिमdयथ ।
शापĆा#त( ता#सवyः ÃमH गKवा अ=त-ःिखताः ॥ 20.32 ॥
शापावसा’ सTNा™^ क›पगातीरमाि!ताः ।
तk DाKवा त( शाि0ड›यM पwज=यKवा =वधानत ॥ 20.33 ॥
अजा•पधरा#सवy#ति#म%न™सरसः _णात् ।
=द‰ययानसमा•ढा#सवyल:कारभw=षताः ॥ 20.34 ॥
गौरीतीथj तथEवाप(यथापw
O वj तथEव त( ।
अजातीथिO म=त }यातM rवmा³eर#तथा ॥ 20.35 ॥
सवपापहरM
O चEव िल:गमा™सरसM तथा ।
तk DाKवा ‰यतीपा^ नारी वा य=द वा नरः ॥ 20.36 ॥
अवशः #ववशो वाऽ=प NाणKयागM करो=त यः ।
दशवषसह•ा
O िण राजा =व`ाध- प(- ॥ 20.37 ॥
कन‡eरम%य?( कनकामो_दM श(भम् ।
6व-eरM तk िल:गM 6वरो यk न =व`^ ॥ 20.38 ॥
6व=रता ऋषयो यk बभwव(6वरव
O ¥जताः ।
पºbcYeरM नाम िल:गM पाप=वमोचनम् ॥ 20.39 ॥
अस(रो मल‡त(m शV#यEव भ[न त( ।
पºbcाKमक¨म%kE
O ः #थि0डल#थM त( श:करम् ॥ 20.40 ॥
नाना=वधEः प(dपधwपEः सTपw6य #वप(रM ययौ ।
अपराãणYऽथ सM#मार स पापो िल:ग¦शकम् ॥ 20.41 ॥
नम#क‹Kवाऽथ =नमy›यM याव-Gत(िO म<छ=त ।
ताव?त् #थाण(भत
w M वE िल:गM दz†Åा महास(रः ॥ 20.42 ॥
=वषसादमहाबा£ः =क”त=द=त =वि#मतः ।
आकाशवाचाचो~तM वE =वषादM Kयजप(kक ॥ 20.43 ॥
पºbcYeरM नाम िल:ग”तत् महास(र ।
आकाशवचनM !(Kवा नम#क‹Kय =दवM ययौ ॥ 20.44 ॥
पºbcYeरM िल:गM िल:गM प(dƒeरM तथा ।
तzतीयM त( तथा =विG िल:गM वE #थि0ड¤eरम् ॥ 20.45 ॥
=नK[ नEिमि?‡ कायa hहणY च%fसwययोः
O ।
!Gया स:ग” DाKवा िल:ग=kतयपwजनात् ॥ 20.46 ॥
ग<छि%त =पतरः #वगj ह=वदyना=दिभयथा
O ।
म%व%तरशतM यावन् मोद^ bcणः प(- ॥ 20.47 ॥
नमदाया™यभाŸ
O त( गो™यिल:गM ‰यवि#थतम् ।
bcहKया=दकÂ पापM स™तराkYण न±य=त ॥ 20.48 ॥
Kव†ा पwषY=त =व}यातौ बिलनौ bcरा_सौ ।
व¡Yण #ˆन शVªण हतौ तौ =स%ध(चा=रणौ ॥ 20.49 ॥
ब(G्वा bcा=दिभदवE
a bcहा
O Kˆष वासवः ।
इ%fा0या चEव स%Kय~तः सवËः स(रगणE#तथा ॥ 20.50 ॥
bcहKया समाय(~तः सTNा™तो वE =हमालयम् ।
च%fहीना यथा रा=kरना=दKयM यथा नभः ॥ 20.51 ॥
इयमाभा=त वE तS<छVहीनाऽमरावती ।
ततो rवगणEः सवËः NY=षतो ह‰यवाहनः ॥ 20.52 ॥
शV#या%ˆषणाथyय क‹शानो गTयतH Kवया ।
ज¤ दz†Åा =नवKयyऽथ rवता#सM%यˆदयत् ॥ 20.53 ॥
तत#सTNY=षतो rवEः सव‰यापी
O NभŒजनः ।
स तM Nˆशयामास Nोवाच =kद¶eरम् ॥ 20.54 ॥
rवानH शासनाrव समाग<छM च KवKक‹^ ।
तमानीय प(रM =द‰यM bc=वdण(प(र#मराः ॥ 20.55 ॥
ततो rवगणाः सवa शVªण स=हता गताः ।
ईशानो भगवान् यk क¨ला] पवतो?”
O ॥ 20.56 ॥
नम#क‹Kय महाrवM स(रास(रनम#क‹तम् ।
N=व†H#त( यथा%यायM पN<छ भगवान् हरः ॥ 20.57 ॥
=कमागमनकायj वः कIतो वो भयमागतम् ।

rवा ऊच(ः ॥
एष KवH N=त सTN†(M rवराजः शतVत(ः ॥ 20.58 ॥
मो_णM bcहKयायाः #या`था वE तथा कIn ।

ईeर उवाच ॥
वाराण#यH Vत(M ؆Åा हय”धM यथा =व=ध ॥ 20.59 ॥
तीथयाkाV”णE
O व bcहKया Nण±य=त ।
नम#क‹Kय ततो rवM स(राः काशीप(रM यय(ः ॥ 20.60 ॥
य•ोप#करमादाय तk ؆ो मखो?मः ।
पौdकरM नEिमषार0यM कIn_YkM तथा प(नः ॥ 20.61 ॥
‡दारM भEरवM तीथj ग:गासागरस:गमम् ।
ओघतीथj NयागM च NभासM शिशभwषणम् ॥ 20.62 ॥
बÄम(ः सवतीथy
O =न पz=थ‰यH या=न का=न च ।
क‹dणम#य शरीराधम
O धj गौरM =नरीÃय च ॥ 20.63 ॥
=व#मयM परमM ज–म(ः सवa rवगणा#तथा ।
वाराणसÇ प(रÇ गKवा स(रा =व•ापयि%त तम् ॥ 20.64 ॥
अ%त=र_Y प(री }याता वाराण#यसमा तथा ।
पºVोशा%त- त#या bcहKया न सप=O त ॥ 20.65 ॥
प(राणY !wय^ rव rवराज शतVतो ।
यावि?•=त ग:गायH वाराण#यH समाग” ॥ 20.66 ॥
न तावद्bcहKया त( =नग”
O प(नरा=व¶त् ।

का±य(वाच ॥
नाहM समथy हरणY म(~Kवा कािच?( क›पगाम् ॥ 20.67 ॥
bcहKया यथा न±[-पrशM ददािम ^ ।
शाि0ड›या नमदायोŸ
O याT[ भाŸ त( नामr
O ॥ 20.68 ॥
तk DाKवा महाराज kीिण िल:गा=न चाच[त्
O ।
पºbcYeरM rवM प(dƒeरमथापरम् ॥ 20.69 ॥
तzतीयM त( तथा शVिल:गM चEव #थि0ड¤eरम् ।
िशˆन कीxततM पwवj पावKयाः
O ष0म(ख#य च ॥ 20.70 ॥
काशीप(यy वचः !(Kवा rवrवः शतVत(ः ।
तM rशM समन(Nा™य सवj Dाना=दकÂ ‰यधात् ॥ 20.71 ॥
तत् _णा=À‰यrहm सwयस:VमणM
O ययौ ।
शरीरा?#य =नगKय
O bcहKया ह वासवम् ॥ 20.72 ॥
अ#य तीथ#य
O माहाKTयाrकहKया तवEव का ।
bcहKयासह•M =ह तमः सwयÑद[ यथा ॥ 20.73 ॥
तीथऽa ि#म%न =व¶GKया योजना=न चत(दश
O ।
एति#म%न%त- शVÂ NKय_M Nाह क›पगा ॥ 20.74 ॥
िशवम#त( महाराज #वगzहM या=ह साTNतम् ।
इ=त त#या वचः !(Kवा नम#क‹Kय त( नमदाम्
O ॥ 20.75 ॥
=द‰यM यानM समा•ढो म(दा परमया य(तः ।
अ™सरोगणस:कीणj =सGग%धव]
O =वतम् ॥ 20.76 ॥
तkा•ढः स(रप=तयथापw
O वj तथEव च ।
धzत=द‰यातपk#त( वी6यमानोऽ™सरोगणEः ॥ 20.77 ॥
#तwयमानः स(रगणEः N=वˆशामरावतीम् ।
िशˆन क=थतM °Yतत् पावKयाः
O ष0म(ख#य च ॥ 20.78 ॥
मया त( क=थतM राजM#तव bcxषपwवकम्
O ॥ 20.79 ॥
इ=त !ी#क%दप(राणY -वाख0डY bcहKयाÆदनो नाम Šवशोऽ4यायः ॥

अ4याय 21

य(=धि•र उवाच ॥
भwयmY<छाTयहM !ोत(M नमदाती
O थकी
O तनम्
O ।
तz¸™त नEवा=धग<छािम शz0व%न=प महाम(’ ॥ 21.1 ॥
इदानÇ !ोत(िम<छािम -वाकIÈजासमागमम् ।
आ}यानस=हतM bcन् कथय#व Nसादतः ॥ 21.2 ॥
कIिÈजका कमणा
O ‡न =kष( लो‡ष( =व!(ता ।
एत%न#KवM परM bcन् सMशयM Æ?(मह=O स ॥ 21.3 ॥

माक0डY
X य उवाच ॥
शzण( राजन् कथH =द‰यH सवपापNणा
O िशनीम् ।
क=थतामीe-णEव पावKयाः
O ष0म(ख#य ” ॥ 21.4 ॥
ऋषीणH bcम(}यानH गणानH चान(चा=रणाम् ।
नानाऋ_ािण सwय#य
O जग-`ोतका=रणः ॥ 21.5 ॥
शिशसwयÑपगम’ तारा भाि%त नभ#त¤ ।
ना%या पयि#वनी श~ता सMसाराणवतारणY
O ॥ 21.6 ॥
=पतzrवमन(dयाणH म(~Kवा चEव त( क›पगाम् ।
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ॥ 21.7 ॥
चा%fायणसह•M च bcक€चyय(तM तथा ।
नमदातोयपा’न
O त(›यM भव=त वा न वा ॥ 21.8 ॥
=तलोदकNदा’न =पतÊणH Nी=तर_या ।
गायि%त =पतरो गाथा तथEव च =पतामहाः ॥ 21.9 ॥
मातामहा`ाः सततM सवO एव पर#परम् ।
अ=प #यात् #वकI¤ऽ#माकÂ प(kः परमधा¥मकः ॥ 21.10 ॥
ह=वि#तलय(तM द`ा`ो -वासिलला¥चतम् ।
वषल_M
O तथा ^न तz™ता यामः परH ग=तम् ॥ 21.11 ॥
य•=Vया क‹ता ^न समhा भw=रदि_णा ।
एत?Y क=थतM राजM िशˆनो~त यथा प(रा ॥ 21.12 ॥
#वारोिचषYऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ।
मा गयH ग<छ कौ%^य मा ग:गH मा सर#वतीम् ॥ 21.13 ॥
तk ग<छ नzप!Y• यk कIÈजा सनमदा
O ।
वाराणसÇ NयागM च ग:गासागरस:गमम् ॥ 21.14 ॥
‡दारM कनखलM च NभासM शिशभwषणम् ।
ह=रm%fप(रM चा%fM !ीशEलM =kप(रा%तकम् ॥ 21.15 ॥
मा %f मलयM चEव गोकणj च महाबलम् ।
कालŒजरM नीलक0ठM •यTबक धwत=कि›बषम् ॥ 21.16 ॥
nfकोŠट =हम#थानM भEरवM च महापथम् ।
तीथy%[ता=न चा%या=न कलH नाहिO %त षोडशीम् ॥ 21.17 ॥
नानातीथसह•ा
O िण प(राणY कीxतता=न च ।
bc=वdण(िशवो~तM =ह तKNमाणM =ह =सG[ ॥ 21.18 ॥
सो” N=सGाऽमावा#या -वाकIÈजासमाग” ।
एर0ड्यH च0डˆगायH -वया सह स:ग” ॥ 21.19 ॥
राजन् दशa यदा सोमः सM=व¶f=वम0ड¤ ।
‰यतीपा^ च स:Vा%तौ वEधzतौ =वष(ˆ तथा ॥ 21.20 ॥
द_ो?रायणY चEव षडशी=तम(œ तथा ।
दशa #याŠSश=तग(णM ‰यतीपा^ समH शतः ॥ 21.21 ॥
स:V” वEधzतौ राजM छताधj प=रकीxततम् ।
अमासोमसमायोŸ रा£सोमसमाग” ॥ 21.22 ॥
कIn_Ykा<छतग(णM प(0यमाह िशवः #वयम् ।
=ब›वा²कÂ =सGिल:गM bcहKया‰यपोहनम् ॥ 21.23 ॥
दशनात्
O #पशना?#य
O िशवलो‡ महीय^ ।
कIȳeरM तथEवा%यत् न तत् प±यि%त मानवाः ॥ 21.24 ॥
नमदाकI
O िÈजकाम4[ नागक%यािभर<य^
O ।
#वारोिचषYऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ॥ 21.25 ॥
कालाि—nfस:काशM िभ»वा पातालस:गमम् ।
सwयको
O =टसमN}यM Nदी™त6वलनNभम् ॥ 21.26 ॥
उिKथतM क›पगाम4[ rवाऽवाहनकाTयया ।
ओ:कार#य यवE‡न हीनM िल:गM नzपो?म ॥ 21.27 ॥
पz=थ‰यH या=न तीथy=न लो‡ऽि#मन् सचराच- ।
हीनान् य#मा`वाधaन सKय”ति<छवो=दतम् ॥ 21.28 ॥
तk य#Kयज=त Nाणानमासोमसमाग” ।
=द‰ययानसमा•ढः #तwयमानोऽ™सरोगणEः ॥ 21.29 ॥
धzत=द‰यातपk#त( सवyल:कारभw=षतः ।
Škश<छतसह•ािण व]ि<छवप(- श(© ॥ 21.30 ॥
Kय³िG तk यः Nाणा%न वशः #ववशोऽ=प वा ।
दशवषसह•ा
O िण राजा =व`ाध- प(- ॥ 21.31 ॥
रि%तrवmVवतÒ शVत(›यो महीप=तः ।
अयो4या=धप=तः !ीमान् सवध
O मभz
O तH वरः ॥ 21.32 ॥
क0वा!मपr रT[ स(रास(र=नषY=व^ ।
आ}यानस=हतM राजM छzण( ˆद यथाVमम् ॥ 21.33 ॥
तीथस:}याNमाणM
O च इ=तहासM प(रातनम् ।
हरि%त ‡ च काxत~यH क¨ला] पवतो?”
O ॥ 21.34 ॥
bcादयो गता#तk =वdण(शVप(रोगमाः ।
उमया स=हतो nfो गणको=टसमि%वतः ॥ 21.35 ॥
नि%द#क%दमहाकालस(रास(र=नषY=वतः ।
स=रतः सागराः शEला#तीथyनH कोटय#तथा ॥ 21.36 ॥
^षH म4[ सम(Kथाय #क%दो वचनमbवीत् ।
क#यEता=न =वमाना=न दी‰य%^ =द=व श:कर ॥ 21.37 ॥
सा™तभौमा गzहा रTया मNाकारतोरणाः ।
गीतनzKय=ननाrन कािमनीनH मनोहराः ॥ 21.38 ॥

ईeर उवाच ॥
शzण( #क%द महाभाग क¢यमानM यथो=दतम् ।
तीथदानNभाˆण
O तीथ6[•V”ण
O त( ॥ 21.39 ॥
[ मzता नमदाती-
O पव^ऽमरक0ट‡
O ।
मा eरा=दतीथष(
a भzगक
( <छावसानतः ॥ 21.40 ॥
इमा=न या=न तीथy=न िल:गमwxतधरािण च ।
स=रतmा=प ग:गा`ा#तास( दानNभावतः ॥ 21.41 ॥
एत?Y क=थतM #क%द हTयy#सि%त सम(GÙताः ।

माक0डY
X य उवाच ॥
एवM प(रा महाराज क¨ला] पवतो?”
O ॥ 21.42 ॥
bcा पN<छ तीथyनH श:करM =व=धपwवकम्
O ।
rवखाता=न सवyिण स=रतः सागरा#तथा ॥ 21.43 ॥
न`ः सवym भwपz•Y ग:गा`ा =ग=रसTभवाः ।
उ?माः क=तिचÀYव कथय#व Nसादतः ॥ 21.44 ॥

हर उवाच ॥
कथयािम परM तीथj प=वkM पापनाशनम् ।
कौत(‡न Kवया पz†ा नदीनाम(?मा नदी ॥ 21.45 ॥
सवyसH स=रतH म4य उ?मा स™तक›पगा ।
सवषH
a जननी Øह नदी kEलो~यस(%दरी ॥ 21.46 ॥

bcोवाच ॥
स(र=स%ध(M प=रKय6य नमदा
O व0य^
O कथम् ।
=वnGM सवलोकानH
O rवानH च =व¶षतः ॥ 21.47 ॥
bcण#त( वचः !(Kवा अग#Kयो वा~यमbवीत् ।
म4[ पr =नय(~तm व~त(”व न य(6य^ ॥ 21.48 ॥
धमyः सवa ˆदमwला bाcणा ˆदसTभवाः ।
ˆदहीना न =स4यि%त य•दान=व=ध=Vयाः ॥ 21.49 ॥
#वयTभwभगवH
O छTभ(ः शTभ(m भगवान् ह=रः ।
ˆदाm भगवH छTभ(ः क›पगा शTभ(सTभवा ॥ 21.50 ॥
अ‰य~ता‰य~त•ƒण जगतः कारणY<छया ।
सMहारसzि†•ƒण NलयोKपि?का=रणी ॥ 21.51 ॥
भगीरथ’िमनीता ह=रणाऽkावता=रता ।
ग:गा सा जϾना पीता म(=नना च(ल‡
( न च ॥ 21.52 ॥
VIGः पीKवा म(=न#तH त( ि#थतो 4यानपरायणः ।
=द‰यM वषसह•M
O त( सा त( त#योद- ि#थता ॥ 21.53 ॥
=व#मयो rवतानH =ह समाƒr कIतwहलम् ।
bcा`ा rवताः सवy गKवा त#या!मM N=त ॥ 21.54 ॥
शापश:काकIलाKमानो म(Šन =व•ापयि%त ^ ।
महानदÇ म(’ म(º प=वkH पापनािशनीम् ॥ 21.55 ॥
मKयa वहत( सा =नKयM लोकस%तापहा=रणी ।
rवता ऋ=षNो~^न म(~ता ^न महानदी ॥ 21.56 ॥
म(~ता त( जϾना तk ^न सा जाÏवी #मzता ।
सा त( Šक व0य^
O bcन् पीताया जϾना प(रा ॥ 21.57 ॥
मया च(लक
( माkYण शो=षताः स™तसागराः ।
ह=रm भगवान् शTभ(±शTभ(m भगवा=न=त ॥ 21.58 ॥
=व%4यः स™तशEलराजो नमदायाः
O Nभावतः ।
^नोGता rवमागy वतमाना
O =न वा=रताः ॥ 21.59 ॥
य•पवतप
O य:काव(
O भौ =व%4य#तौ प(रा ।
मया =नवा=रतौ ब(æा rवमागO Nवz?[ ॥ 21.60 ॥
एवM =वगxहतो bcा सMवाrन पर#परम् ।
तत#त(†ाः स(राः सवa °ग#KयM N=त भारत ॥ 21.61 ॥
rव-%-भयो ’-ः प(dपवzि†ः पपात च ।
इ=त ^ क=थतो राजि%न=तहासः प(रातनः ॥ 21.62 ॥

इ=त !ी#क%दप(राणY -वाख0डY कIÈजामाहाKTय एकŠवशोऽ4यायः ॥

अ4याय 22

य(=धि•र उवाच ॥
कथM =नवxततो य•ो रि%तrव#य धीमतः ।
क0वा!मपr रT[ -वाकIÈजासमाग” ॥ 22.1 ॥
=निखलM !ोत(िम<छािम कथय#व िशवो=दतम् ।

माक0डY
X य उवाच ॥
शz0व%त( म(नयः सवa !ोत(कामा#समागमम् ॥ 22.2 ॥
मया }यातिमदM प(0यिम=तहासM प(रातनम् ।
श0डामकÑऽथ राजxषमyनसो bcणः स(तः ॥ 22.3 ॥
सwय^जः
O समN}य#^जसा N6वलि%नव ।
bिc•ः सKयवादी च ˆदˆदा:गपारगः ॥ 22.4 ॥
bcचारी िजतVोधः सवभw
O त=ह^ रतः ।
षडशी=तसह•ािण म(नीनH दी™त^जसाम् ॥ 22.5 ॥
तप#तkEव त™य%^ मो_ोपाय=विच%तकाः ।
क%दमwलफलाहारा जलाहारा#तथा प- ॥ 22.6 ॥
मासोपवा=सनmा%[ तथा प_ोपवा=सनः ।
चरि%त ‡ सा%तपनM NाजापKयM तथEव च ॥ 22.7 ॥
चा%fायणपराmा%[ bcक€चy#तथाप- ।
श0डामकyि!ताः सवa सवषH
a ग(n-व च ॥ 22.8 ॥
ˆद4व=नत=नघÑषExदवM भw¸म ‰यनादयन् ।
=नधwम
O ो 6वलन#तk Íयमानो £ताशनः ॥ 22.9 ॥
कामVोध=व=नम(~
O तEbcचा
O =रिज^ि%fयEः ।
श0डामकy!मM =द‰यM य(~तM bcसम=SजEः ॥ 22.10 ॥
तथाकामफलEवz_
O Eः प(िdपतE#Kव=तशोिभतम् ।
सवy!मग(nmासीfि%तrवो महीप=तः ॥ 22.11 ॥
शा=सता धरणी ^न सशEलवनकानना ।
न नराः शोकमाKसयरोगदा
O =र¬-ःिखताः ॥ 22.12 ॥
िचराय(षः Nजाः सवy धनधा%यसमाकIलाः ।
#वयM काम-घा गावः पz=थवी स#यशािलनी ॥ 22.13 ॥
कौ¶यM प×सwkM च सवषH
a =वमलM िचतम् ।
पज%यः
O कामवषÒ च का¤ का¤ ऋतावzतौ ॥ 22.14 ॥
नाना प(रािण रTयािण मरKनाि%वता=न च ।
नाना चामरमाला च मरKनावगि0ठता ॥ 22.15 ॥
=क:=कणीजालसŒछ%ना मिणमाला=वलिTबता ।
ब(द्ब(दEरधच%fE
O m पा=रजातकदTबक¨ः ॥ 22.16 ॥
गोप(रm
E महा=द‰यEनyनानक=नना=दता ।
नाटµहTयËm स:गीतExविचkकIसम
( ावzतEः ॥ 22.17 ॥
भwिमहममयी
a चEव चा¥चता यk सिºतEः ।
Nासादm महारKनEदवrव#य
a शwिलनः ॥ 22.18 ॥
”nम%दरक¨ला] यादzशm =वराज^ ।
नानारKनिशलािभm अ’किशखरोKकरEः ॥ 22.19 ॥
च%fशालागवा_Em रKनमाला=वभw=षतEः ।
शताधसा™तभौ¦m
O तथEवाय(तभwिमक¨ः ॥ 22.20 ॥
च%fाननपताकािभय•E
O mा=प =वरािजता ।
एवM =वधा नzप!Y• सवशोभा
O समि%वता ॥ 22.21 ॥
रि%तrव#य राजषaरयो4यानगरी श(भा ।
इKथM शशास धरणÇ यथा शVि§=व†पम् ॥ 22.22 ॥
नzपो यागसह•Em भwिमपz•M ददाह सः ।
प(रोधसM विश•M च पN<छ म(=नस?मम् ॥ 22.23 ॥
क¸#म#तीथa त( =नxवâना य•=सिGमहाम(
O ’ ।
इ=त त#य वचः !(Kवा राजषaम(=O नस?मः ॥ 22.24 ॥
उवाच रि%तrवM च विश•ो bc=व?मः ।
-वyसाः क±यपो गगÑ नारदः पवतः
O Vत(ः ॥ 22.25 ॥
अि—m शौनकmEव बzह#प=तरथा:=गराः ।
भzगर( =k#तथा वK#यः प(ल#Kयः प(लह#तथा ॥ 22.26 ॥
का±यपो गालवmEव ऋdयशz:गो =वभा0डकः ।
अहM च म(नयmE^ म(नयो bcवचसः
O ॥ 22.27 ॥
सवषH
a मत”वM वE मम चEव नरा=धप ।
अ%यतीथyत् परM तीथj प(राणY प=रकीxततम् ॥ 22.28 ॥
को=टको=टग(णM प(0यM क›पगा यk वत^
O ।
एव”ˆ=त तM bwयात् सKय”त»वयो=दतम् ॥ 22.29 ॥
ततmा•ापयामास भzKयामाKयप(रोधसः ।
य•ोप#करसTभारः शीÚ”व =वधीयताम् ॥ 22.30 ॥
आ=दrश ततो •ता%नानाr¶ष( सKवरान् ।
घोषणा =VयतH रा†ÔY समाग<छ%त( भwिमपाः ॥ 22.31 ॥
आगता#^ ततः सवa रि%तrव#य शासनात् ।
यथा =वभवशोभाढ«ाः शVत(›या महीभzतः ॥ 22.32 ॥
गावm दशल_ािण सवKसाm पयि#वनीः ।
मभारEभw=O षताm कामधYनप
( यि#वनीः ॥ 22.33 ॥
ल_”कÂ हयानH त( अय(तM दि%तनH तथा ।
मिणमािण~यरKनानH तk स:}या न =व`^ ॥ 22.34 ॥
अ’का=न सह•ािण करभानH च भारत ।
=द‰ययानM समाn° सा%तःप(रप=र<छदः ॥ 22.35 ॥
नानातwयËगÒतवा`Eमकलातीरमागतः
a ।
तk म0डपकI0डा=न य•यwपा =हर0मयाः ॥ 22.36 ॥
नानाभ_ािण भो6या=न प~वा=न =व=वधा=न च ।
नानाभरणरKनEm bाcणाः समल:क‹ताः ॥ 22.37 ॥
य•दी_H च जhाह पK%या सह नरा=धपः ।
ततः Nवxततो य•ो -वाती- स(शोभ’ ॥ 22.38 ॥
तk 6वल=त =नधwम
O ः NKय_ो ह‰यवाहनः ।
bcशVादयो rवा लोकपाला मnÁणाः ॥ 22.39 ॥
=वeYrवाm सा4याm वसवm%fभा#करौ ।
स=रतः सागराः शEलाः सवतीथy
O =न चापगा ॥ 22.40 ॥
मातरः =सGग%धवyः सय_ोरगरा_साः ।
उमया स=हतो nfो =वdण(mEव स(-eरः ॥ 22.41 ॥
सवषा
a य•भागHm पzथक् पzथगक›पयत् ।
एति#म%न%त- राजन् ˆद4व=न =नˆ=दतम् ॥ 22.42 ॥
=वि#मता °भवन् सवa !(Kवा #मz=तभयानकम् ।
दानवा बलव%तोऽ` ^ Vौºप(रवा=सनः ॥ 22.43 ॥
महाबा£ः स(बा£m दEKयको=टसमावzताः ।
आगता नमदा
O ती- सभzKयबलवाहनाः ॥ 22.44 ॥
दि_णH =दशमाि!Kय य•=वâनM =वच=V- ।
bcा`ा म(नयः सवa भयk#ताm किTप- ॥ 22.45 ॥
उवाच वचनM bcा rवत(›यM प(रोधसम् ।
मया =व=धxव#मzतm म%kादीनH महाभयात् ॥ 22.46 ॥
उवाच रि%तrवM च य•4वMसM =नवारय ।
bिc•#तSचः !(Kवा रि%तrवो महीप=तः ॥ 22.47 ॥
य=द ” =व`^ सKयM िशवभि~तपरा म=तः ।
दEKयरा_स-†ाm [ चा%[ =वâनकारकाः ॥ 22.48 ॥
सवa ^ =वलयM याि%त तमः सwयÑद[ यथा ।
प±य%त( मम साम¢यj rवा =वगतक›मषाः ॥ 22.49 ॥
एवम(~Kवा ततो राजन् कIशाhYण त( नामदः
O ।
Nवाहो -†र_ाथj दि_ण#यH Nकि›पतः ॥ 22.50 ॥
=वdण(mEव #मzत#तk श:खचVगदाधरः ।
उ?- rवयान#य Nवाहः प=रकि›पतः ॥ 22.51 ॥
एवM क‹Kवा त( घो-ण rवम%kYण स(•तः ।
ज(हावाहवनी[ त( कI0डY =ब›वा²ˆतसम् ॥ 22.52 ॥
त#मात् सम(िKथतM िल:गM 6वलत् कालानलNभम् ।
ना%तो ना=दनO म4यM च त#य िल:ग#य भारत ॥ 22.53 ॥
ततः स(रास(राः सवa चVIः #तोkिमदM प(रः ।
ॐ नमो भ(व’शाय आ=दrव नमोऽ#त( ^ ॥ 22.54 ॥
चराचर}यापकाय सzि†सMहारका=रणY ।
#तोkM !(Kवा महाrवः शा%त•पो जगत् प=तः ॥ 22.55 ॥
बभwव परमNीतmराचरग(n#तदा ।
तÀÞ†Åा तादzशM कमO रि%तrव#य धीमतः ॥ 22.56 ॥
आगKय दानवाधीशो रि%तrवमपwजयत् ।
आrशो दीयतH म°M Šक करोमी=त चाbवीत् ॥ 22.57 ॥
उवाच वचनM राजा Nहसि%नव भारत ।
आ=त¢यका¤ सTNा™^ य•भागM वदािम ^ ॥ 22.58 ॥
rवानH य•भा:गM च दानवानH च सवशः
O ।
प=रक›™य यथा%यायM म(दा परमया य(तः ॥ 22.59 ॥
#वM #वM यानM समाn° दानवा#^ च सवशः
O ।
िल:गM =ब›वा²कÂ नाम ज(†M दEवEजगत्
O प^ः ॥ 22.60 ॥
नम#क‹Kय महाrवM रि%तrवM Nत(†(व(ः ।
ततः Nम(=दता rवा रि%तrवमपwजयन् ॥ 22.61 ॥
उमया सह rˆशM गणको=टसमि%वतम् ।
bcा =वdण(m rवाm वरM द»वा =दवM यय(ः ॥ 22.62 ॥
ग^ष( ^ष( rˆष( रि%तrवः प(रM ययौ ।
कदािचSÙkहा तk bcहKयासमावzतः ॥ 22.63 ॥
-वाकIÈजासमायोŸ सवj Dाना=दकÂ ‰यधात् ।
तK_णा=À‰यrह#त( सwयस:काश^जसः
O ॥ 22.64 ॥
शरीरा?#य =नगKय
O bcहKयाह वासवम् ।
अ#य तीथ#य
O माहाKTयाrकहKया तवEव का ॥ 22.65 ॥
bcहKयासह•M =ह तमः सwयÑद[ यथा ।
तीथऽa ि#मन् =वन¶`ाव`ोजना=न चत(दश
O ॥ 22.66 ॥
एति#म%न%त- शVÂ NKय_M Nाह क›पगा ।
शाि%त#^ऽ#त( महाभाग य´†M ग<छ साTNतम् ॥ 22.67 ॥
इ=त त#या वचः !(Kवा तH नम#क‹Kय क›पगाम् ।
=द‰ययानM समाn° म(दा परमया य(तः ॥ 22.68 ॥
अ™सरोगणसMय~
( तM =द‰यग%धवना
O =दतम् ।
तkा•ढः स(रप=तयथा
O पwवj तथEव सः ॥ 22.69 ॥
धzत=द‰यातपk#त( वी6यमानोऽ™सरोगणEः ।
#तwयमानः स(रगणEः N=वˆशामरावतीम् ॥ 22.70 ॥
िशˆन क=थतM पwवj पावKयाः
O ष0म(ख#य च ।
मया च क=थतM राजM#तव bcxषपwवकम्
O ॥ 22.71 ॥

इ=त !ी#क%दप(राणY -वाख0डY =ब›वा²कोKपि?वणनो


O नाम SाŠवशोऽ4यायः ॥

अ4याय 23

माक0डY
X य उवाच ॥
ह=र‡श इ=त }यातः शालhा” =Sजो?मः ।
िशलोŒछवzि?धमyKमा
O सKय•तपरायणः ॥ 23.1 ॥
bाcणी स(•ता त#य धमपKनी
O यशि#वनी ।
प=त•ता महाभागा प=तश(!wषणY रता ॥ 23.2 ॥
का¤ ऋत(मती सा त( ऋत(गामी च स =Sजः ।
त#य प(kशतM ज•Y क=पलाप(रमाि!तम् ॥ 23.3 ॥
िशलोŒछवzि?योŸन N#थ”कम(पाजयत्
O ।
_(K_ामाः ^ च िशशवो nदि%त कnणM ततः ॥ 23.4 ॥
िशशwन् ब(भि( _तान् दz†Åा माता शोकाxत=वšला ।
गहय%ती
O स(-ःखातy bाcणी प=तमbवीत् ॥ 23.5 ॥
वzGौ च माता=पतरौ सा4वी भायy स(तः िशश(ः ।
भरणीयाः NयK’न एष धमःO सनातनः ॥ 23.6 ॥
भरणM पोdयवग#य
O प(kाणH च =व¶षतः ।
एत<ÓnKवा त( वचनM bाc0याः शोक=वšलः ॥ 23.7 ॥
ह=र‡शोऽbवीSा~यM bाcणÇ N=त भारत ।
न मया सिºतM धा%यM न =व?M गzह”=धना ॥ 23.8 ॥
hा” hा” िभ_=यKवा स=वभागM पzथक् पzथक् ।
ददािम परमM धा%यM ना%यH वz¸? त( कार[ ॥ 23.9 ॥

bाc0य(वाच ॥
बालहKयासमM पापM बा¤ वzGY _(धाxद^ ।
त#मात् N=तhहM क‹Kवा भत‰या
O मम प(kकाः ॥ 23.10 ॥
प(kYण लोकÂ जय=त प(kYण स(ख”ध^ ।
प(kYण #वगमा™नो
O =त =पतÊणH परमा ग=तः ॥ 23.11 ॥
अTबरीष#य नzप^रयो4या=धप^ः =कल ।
वतमा’
O महाय•Y कIn_YkY =Sजो?माः ॥ 23.12 ॥
गताm bाcणा#तk N=तhहिजघz_या ।
गाः काºनM धनM Nा™य शालhाम=नवा=सनः ॥ 23.13 ॥
नानाभरणशोभाढ«ा आगताः समल:क‹ताः ।
या=ह यk =Sजाः सवa शालhाम=नवा=सनः ॥ 23.14 ॥
स(ताथj ह=र‡शोऽथ रि_^ कInजा:ग¤ ।
अTबरीष#य नzप^वतमा’
O O महामœ ॥ 23.15 ॥
गzहीKवा bाcणÇ प(kान् कIn_YkM जगाम ह ।
N=व†mा4व- ति#मन् यk ^ सि%त ऋिKवजः ॥ 23.16 ॥
bcघोष#व-णEव स दz†Åा =द=व rवताः ।
यमोऽ:=गराम(=नxवdण(विO श•ो द_ एव च ॥ 23.17 ॥
बzह=Sdण(ः Nस%नाKमा शातातपपराशरौ ।
आप#तTबोशनो‰यासाः काKयायनबzह#पती ॥ 23.18 ॥
हारीतः श:खिलिखतौ या•व›~योऽथ गौतमः ।
-वyसाः का±यपो गगÑ भारSाजोऽ=k-व च ॥ 23.19 ॥
नारदः पवतmE
O व प(ल#Kयः प(लहः Vत(ः ।
=वभा0डको भzगm
( Eव शाकटो बादरायणः ॥ 23.20 ॥
बालिख›या bcप(kा bc^जो वप(धराः
O ।
अ†ाशी=तसह•ािण bcद0डM समाnहन् ॥ 23.21 ॥
अTबरीषो महाराज दz†Åा bाcणप(:गवम् ।
bcषÖ#ता%नम#क‹Kय अघपा`E
O रपwजयत् ॥ 23.22 ॥
=कमथमागतो
O =वNसभायःO सहप(kक¨ः ।
अन(hहिममM म%[ य%मH वद=स स(•त ॥ 23.23 ॥
आ=त¢यका¤ सTNा™तो याचय#व यथोिचतम् ।

bाcण उवाच ॥
=व?M वषशतM
O यावrक¨काय स(ताय ” ॥ 23.24 ॥
KवM r=ह जीवनायाश होमधYनM( तथो?माम् ।
अय(तM त( गवH भwप मभारप=रdक‹तम् ॥ 23.25 ॥
को=ट”कH =हर0य#य व§भwषणम(?मम् ।
इ=त त#य वचः !(Kवा =Sज#य पz=थवीप=तः ॥ 23.26 ॥
!Gया परया य(~तः सवj द»वा यथो=दतम् ।
शालhामपदM यानEः शीÚM Nाˆशय?तः ॥ 23.27 ॥
Vत(िम†Åा स राजxषम(म
O (r rववि<चरम् ।
नाना=वधान् स भ(~Kवाऽथ भोगान् पKनीस(तEः सह ॥ 23.28 ॥
काला%त- ततः Nा™^ ऋ=षमzKO य(वशM गतः ।
मnr¶ =नnद‡ bcर_#Kवमागतः ॥ 23.29 ॥
राजN=तhहाÀ¾†ात् प(नज%म
O न =व`^ ।
bाc0यM यः प=रKय6य f‰यलो©न मो=हतः ॥ 23.30 ॥
=वषयािमषल(Èध#त( कIयyfाज N=तhहम् ।
नर‡ रौरˆ घो- त#[ह पतनM l(वम् ॥ 23.31 ॥
वz_ादावाि—ना द–धाः Nरोहि%त वनाग” ।
राजN=तhहाÀ–धा न Nरोहि%त कxहिचत् ॥ 23.32 ॥
शोचि%त पwवO ज%मा=न अ%यज%मक‹ता=न च ।
भायyप(kक‹^नEव गतोऽहM नरकाणवम्
O ॥ 23.33 ॥
एवम(~Kवा कIn_YkM प(kदारा=दिभः सह ।
तk Sादशवषyिण उ=षKवा स(ब(भि( _तः ॥ 23.34 ॥
उि<छ†M क±मलM भ(:~^ रा_सÇ यो=नमाि!तः ।
वाराणसÇ NयागM त( प(dकरM नEिमषM तथा ॥ 23.35 ॥
ग:गासागरसम् ©दM _YkM कनखलM तथा ।
‡दारM च महाप(0यM NभासM शिशभwषणम् ॥ 23.36 ॥
अ=टKवा सवतीथy
O =न पापयो=नरतो नzप ।
िच%तयामास rहM ” न =नवz?M कथºन ॥ 23.37 ॥
त#मात् पाप=वशæथj N=वशािम £ताशनम् ।
भायy त#य सप(kा वE भतyरM स(•ताऽbवीत् ॥ 23.38 ॥
=किº=S•ापयािम KवH य=द मH म%य] =वभो ।
_णमाkYण -ःœन साधयािम स(खM ब£ ॥ 23.39 ॥
bाcण#य =ह धमÑऽयM सव#तSã
O िणसाध’न ।
तKसमाÐKय दा•िण Nदी™य च £ताशनम् ॥ 23.40 ॥
अहM =वशाTय=वधवा भतyरM NथमM fáतम् ।
न प±यािम पत%तM वE 6वल’ दाnणY भzशम् ॥ 23.41 ॥
उ~ता साऽकाशवा0या च मा ^ मzKय(भयM श(© ।
!wयतH मम वा~यM =ह यथा धमÑ न हीय^ ॥ 23.42 ॥
कIÈजा-वासमायोŸ bcर_ो=वमो_णम् ।
तk DाKवा =दवM या=त =ब›वा²कमचनात्
O ॥ 23.43 ॥
लभ^ bcलोकÂ च र_ोयो’m मो_णम् ।

bcरा_स उवाच ॥
काऽ=स KवM च वरारो क#य चा=स यशि#व=न ॥ 23.44 ॥
अन(hहाथj भwतानH पwवज%म
O क‹तEः श(भःE ।

आकाशवा0य(वाच ॥
ध%याऽहM सवभw
O तानाम‰य~ता‰य~त•=पणी ॥ 23.45 ॥
एवम(#Kवा त( सा rवी तkEवा%तरधीयत ।
प(kदाराि%वतो नKवा ह=र‡शः स(-eरम् ॥ 23.46 ॥
सTNा™त स(म(दाय(~तः कIÈजा-वासमागमम् ।
तk DाKवा यथा%यायमच=O यKवा म eरम् ॥ 23.47 ॥
£ताशनM N=व=वश(ः #मzKवा rवM हाŠर हरम् ।
#वीयM गzहिमवा~¤शाः कामVोध=वव¥जताः ॥ 23.48 ॥
तK_णा=À‰यrहा#त( bc^जोवप(धराः
O ।
=द‰ययानM समाn° bcलोकमवा™न(यः( ॥ 23.49 ॥
प(kदारसमाय(~तो ह=र‡शो नzपो?म ।
त#य तीथ#य
O माहाKTया=À=व दी‰य=त rववत् ॥ 23.50 ॥
शतम†ो?रM तk िल:गानH प(0यस:ग” ।
माक0डY
X eरिमK[कÂ मध(-eर”व च ॥ 23.51 ॥
शwलपा¸ण तथEवा%यमग#K[eर”व च ।
एता%य%या=न चEˆह =सGिल:गा=न सि%त वE ॥ 23.52 ॥
एतत् सवj यथा %यायM क=थतM तव स(•त ।
कIÈजा-वासमायोगM स(रास(र=नषY=वतम् ॥ 23.53 ॥
NातयःO कीत[¿~Kया
O नमदH
O स™तक›पगाम् ।
सवपाप
O =व=नम(~
O तः स शEवM लभ^ प(रम् ॥ 23.54 ॥

इ=त !ी#क%दप(राणY -वाख0डY कIÈजामाहाKT[ kयोŠवशोऽ4यायः ॥

अ4याय 24

य(=धि•र उवाच ॥
सम(Kप¸? च कIÈजाया य#यH =वमलमानसाः ।
सवपाप
O =व=नम(~
O ता ग%धवÑ रगरा_साः ॥ 24.1 ॥
एतSE !ोत(िम<छािम =व#त-ण महाम(’ ।
क¢यतH म(=नशा•ल
O समा}यानM प(रातनम् ॥ 24.2 ॥

माक0डY
X य उवाच ॥
शzण( राजन् कथH =द‰यH सवपापNणा
O िशनीम् ।
िचkा:गदः शVस(तो ग%धवःO काममो=हतः ॥ 24.3 ॥
समालTÈय कIमारीणH दशल_ािण भारत ।
-” य´<छया सोऽ=प पmान् म(~तm =कि›वषात् ॥ 24.4 ॥
आ}यानM कथ=यdयािम यथावz? प(रातनम् ।
स(वणÑ नाम ग%धव#त#य
O भायy यशि#वनी ॥ 24.5 ॥
मगभ=a त =व}याता शV#यEव यथा शची ।
स(ता त#याः स(का”=त =व=दतान:गमो=हनी ॥ 24.6 ॥
•पयौवनसTप%ना ऊढा वE धनrन सा ।
गौयyराधनयोŸन त#याः प(kोऽ™यजायत ॥ 24.7 ॥
‡त(माल इ=त }यातो राजा वE`ाध- प(- ।
शिश-खा =Nया त#य भा‰यy वE •पशािलनी ॥ 24.8 ॥
SY क%[ जनयामास र=तः Nी=तमनोर”
O ।
ददौ स कामrवाय पािणhहणपwवकम्
O ॥ 24.9 ॥
क%यानH दशल_ािण भwषणEभw=O षता=न च ।
ता#त( यानसमा•ढाः काम•पा मनोरमाः ॥ 24.10 ॥
=विचkव§ाभरणा गौयyराधन तत् परा ।
ताव%न भ(6य^ तािभ#ताTबwलM भोजना=दकम् ॥ 24.11 ॥
याव%न कायम#मा
O िभ=र=त स:क›पमादध(ः ।
=नKयM तEय=O kकÂ ता#त( चVIः सवy समा=हता ॥ 24.12 ॥
वस%^ समन(Nा™^ f†(M NY_णकÂ प(रा ।
प(dप‡ण =वमा’न ज–म(#ता इ%fमि%दरम् ॥ 24.13 ॥
Vीड=यKवा यथा %यायM म=दरामद=वšलाः ।
अदz†ÅEव भवानÇ ताmVª ताTबwलभ_णम् ॥ 24.14 ॥
िचkा:गद#य चापारM •पM दz†Åा वरा:गनाः ।
मो=हता नाऽिभजानि%त म=दरो%म?मानसाः ॥ 24.15 ॥
तEmा=प कािमताः सवy ग%ध‰यÑ म(=दताननाः ।
नाना=वधE#तथा कायËिmVीड(म%मथा
O =À=व ॥ 24.16 ॥
अती^ वKस- ता#त( ग%धवप(
O रमागताः ।
गौरÇ f†(M समाज–म(nमा मा eरM प(रम् ॥ 24.17 ॥
नम#क‹Kय ततो rवीिमदM वचनमb(वन् ।
र_#वा#माकमीशा=न <य(तानH =नयमात् #वकात् ॥ 24.18 ॥
ततm(कोप rवी तान् पापकमरतान्
O N=त ।
•ता=दकÂ हता [ [ परदारा=व•षकाः ॥ 24.19 ॥
अपkपा -राचाराः सवलोकब
O =हdक‹ताः ।
तदधम#य
O पाप#या=नdक‹=तधरणीत¤
O ॥ 24.20 ॥
कIमारÇ काम[`#त( कामलो©न मो=हतः ।
षि†वषसह•ा
O िण =व•ायH जाय^ क‹िमः ॥ 24.21 ॥
एति#म%न%त- राजM#ततmEkा:गदः #त(वन् ।
NणTय िशरसा rवीिमदM वचनमbवीत् ॥ 24.22 ॥
शाप#य स भया¿Ü=र =वललाप नरा=धप ।
अकायj क‹तम#मािभग%ध
O वतनया
O ि%वतEः ॥ 24.23 ॥
Nायिm?M =कम#या` पाप#य गद =नdक‹=तम् ।
उवाच वचनM rवी ग%धवj काममो=हतम् ॥ 24.24 ॥
धम=O Vया=वल(™त#य #वगलोक<य(
O त#य च ।
कIमारी•षणY पापM महतH लोमहषणम्
O ॥ 24.25 ॥
कIमारी•षणY पाƒ =नdक‹=तनO =वधीय^ ।
मम ग%धवक%याm
O मध(पानExवडिTबताः ॥ 24.26 ॥
यwयM Kव’न पाƒन ग%धवyः काममो=हताः ।
कIÈजावामनहीना:गा भ=वdयथ सह•शः ॥ 24.27 ॥
=द‰यवषसह•M
O त( मKयलो‡
O च=रdयथ ।
क%या=वक‹तदोषYण कIÈजामकटकाननाः
X ॥ 24.28 ॥
#वकमक‹
O तदोषYण पापM भ(Œज%त( भwत¤ ।
एव श™ता#त( ^ r‰या सवa मKयO समागमन् ॥ 24.29 ॥
शोच%तः #वा=न कमyिण पwवज%मक‹
O ता=न च ।
बÄम(ः सवतीथy
O =न लो‡ चEव चराच- ॥ 24.30 ॥
=वष0णवदना#सवa पाƒनाऽ’न काxषताः ।
शाप#याऽ%तM न =व%दि%त सवतीथyन्
O Äम%Kय=प ॥ 24.31 ॥
एकŠवश=तल_ािण ग%धवyिण तथाऽनघ ।
न rवा न च तीथy=न पाप#याऽ#य =वश(G[ ॥ 24.32 ॥
ना%यSा य(6य^ कमO म(~Kवा चEव £ताशनम् ।
कमणH
O दोषदा न म(ºामः पापकमणः
O ॥ 24.33 ॥
द?ोऽ#माकÂ महाशापो पापमाग=O नवतकः
O ।
एति#म%न%त- Nा™तः सकIoरः प(रा=धपः ॥ 24.34 ॥
सTNा™तो नEिमषार0[ यk िचkा:गदादयः ।
तान् दz†Åा सोऽbवीÀYवः _णमाkM Nती_त ॥ 24.35 ॥
उमामा e- यावSि<म गKवा यथो=दतम् ।
एवम(~Kवा ययौ rवः क¨लासM पवतो?मम्
O ॥ 24.36 ॥
सा†ा:गM च नम#क‹Kय उमया स=हतM हरम् ।
जय r=व स(-शा=न सMसाराणवता
O =रिण ॥ 24.37 ॥
Kवया सz†िमदM सवj kEलो~यM सचराचरम् ।
‰या=पनी शि~त•ƒण सवषH
a Nािणनाम=प ॥ 24.38 ॥
इK[वमा=दिभवy~यEदवÇ
a त(†ाव वासवः ।
#तोkEः #त(ता महाrवी शVÂ वचनमbवीत् ॥ 24.39 ॥
आxतः का ^ सम(Kप%ना यथाथj कथय#व ” ।
उवाच वचनM शVः पावतÇ
O N=त भारत ॥ 24.40 ॥
वरदा य=द ” r=व वरM दात(M Kविम<छ=स ।
िचkा:गदा=दपाप#य मो_णM =VयतH श(© ॥ 24.41 ॥

r‰य(वाच ॥
िशवा•ा वत^
O लो‡ पाप#या#य =वश(G[ ।
त#मात् पाप=वश(æथj =kष( लो‡ष( =व!(तम् ॥ 24.42 ॥
rवrवM महाrवM याच#व पर”eरम् ।
एवM r‰या वचः !(Kवा शVः Nोवाच श:करम् ॥ 24.43 ॥
=नdक‹=त#Kव#य पाप#य =VयतH वचनात् मम ।

श:कर उवाच ॥
य•पाका!मM गKवा ”कलातीरमाि!तम् ॥ 24.44 ॥
य•पवतमासा`
O =व%4य#यEव स(तो?मम् ।
तk य•YeरM rवM िल:गM परम=सिGदम् ॥ 24.45 ॥
=ब›वा²कÂ तथा चा%यत् क›पगा तीरमाि!तम् ।
प(0य#था’ त( तkा#य शाप#या%तो भ=वdय=त ॥ 24.46 ॥
एकŠवश=तल_ािण तk म(~ता=न स:ग” ।
ग%धवyणH महाराज कIÈजभावम(ƒय(षाम् ॥ 24.47 ॥
महानदी नzप!Y• कIÈजा ^न Nकीxतता ।
=द‰ययानसमा•ढाः #तwयमाना मnÁणEः ॥ 24.48 ॥
म(दा परमया य(~ता गा%धवj लोकमा™न(यः( ।
=ब›वा²कÂ पwज=यKवा ग%धवy गत=कि›बषाः ॥ 24.49 ॥
यथा पwवj त´दानी तीथ#याऽ#य
O Nभावतः ।
हषaण महता य(~तः शVोऽ=प =k=दवालयम् ॥ 24.50 ॥
जगाम =kदशEः साधj प=रपwणमनोरथः
O ।
षड#य चो?- भाŸ षड#य दि_णY तथा ॥ 24.51 ॥
एवM ^ क=थतो राजन् -वाकIÈजासमागमः ।
अ’‡ य#य माहाKTयात् सM=स¸G परमH गताः ॥ 24.52 ॥
!वणात् कीतनाSाऽ
O =प म(<य^ भवब%धनात् ॥ 24.53 ॥

इ=त !ी#क%दप(राणY -वाख0डY कIÈजामाहाKT[ िचkा:गदशापमोचनो नाम


चत(åवशोऽ4यायः ॥

अ4याय 25

माक0डY
X य उवाच ॥
अथा%यत् कथ=यdयािम तीथyनH तीथम(
O ?मम् ।
सवपापहरM
O =द‰यM #वगसोपानस
O ि%नभम् ॥ 25.1 ॥
सपादको=टतीथy=न प(- मा e- नzप ।
रौfM वाnणमासा` VोशमाkNमाणतः ॥ 25.2 ॥
अkा%त- महाराज िशव_Ykम(दाÐतम् ।
NाणKयागM च यः कIयyि<छवलो‡ च मोद^ ॥ 25.3 ॥
=तय–यो
O =नगताः पापाः कीटपि_मzगादयः ।
^ऽ=प याि%त िशव#थानM यk rवो म eरः ॥ 25.4 ॥
=तलोदकNदा’न मातzकाः =पतzका#तथा ।
=पतर#त#य तz™यि%त यावदाभwतसTपÎवम् ॥ 25.5 ॥
तkY†ा bcणा पwवमस:}[यH
O मखो?माः ।
शVm rवरा¡KवM तkY†Åा समवा™तवान् ॥ 25.6 ॥
कातवी
O यण
a तkEव क‹तM य•शतM प(रा ।
अयो4यायH प(रा राजन् य•दानपरायणः ॥ 25.7 ॥
आ=दKय#य स(तmासीत् सwयवM
O ¶ महीप=तः ।
िजKवाऽस(रH#तथा दEKयान् र_ोगणसमि%वतान् ॥ 25.8 ॥
मन(नyTना चVवतÒ शVादीशाÁ¾णो?मः ।
प(रो?” न सपिO %त मzKय(रोगजरा#तथा ॥ 25.9 ॥
शताधसा™तभौ¦m
O गziहममयE
a ः श(भःE ।
वापीक€पतडागानH दी¥घकानH शतEय(त
O ा ॥ 25.10 ॥
स(शोिभता NY_णीयEनyना•पExवला=सिभः ।
ˆण(वीणा4व=नय(ता नानावा`Eः सह•शः ॥ 25.11 ॥
अल‡व कIoर#य शV#[वामरावती ।
प(री =वराज^ तSदयो4या rव=न¥मता ॥ 25.12 ॥
ल_ािण SY च साधyिण Nजा जीवि%त तk च ।
तkEव वM¶ राजषÒरभwत् परमधा¥मकः ॥ 25.13 ॥
नानामखसह•EयÑ ददाह पz=थवीिममाम् ।
न तÀYशो न त?ीथj न तfा†M न चा!मः ॥ 25.14 ॥
’†M यk महाय•Eः साल:कायनभwभत
z ा ।
स#यमालाधzता पz¢वी धनधा%यसमि%वता ॥ 25.15 ॥
#वयM काम-घा गावः प×व§महीnहाः ।
य•Eः सवËxववाim ˆदEमy:ग›यम:गलEः ॥ 25.16 ॥
एवM त( सततM धाkी का¤न महता ततः ।
अनावzि†रभwfा†ÔY प(रा Sादशवाxषकी ॥ 25.17 ॥
मzता जानपदाः सवa =Sपदाm चत(dपदाः ।
तzणग(›मलताव›यो भwतhामM चत(xवधम् ॥ 25.18 ॥
हाहाकारोमहानासीÀYवास(रनzणH तथा ।
साल:कायनराजxषः िच%तयामास भारत ॥ 25.19 ॥
ज%मNभz=त ” पापM =किºrव न =व`^ ।
पwजयािम हŠर rवM सMसाराणवतारणम्
O ॥ 25.20 ॥
bाcणHm म(नÇmEव तपयामास
O Ø<छया ।
बzह#प=तसमM ब(æा विश•M bcवा=दनम् ॥ 25.21 ॥
पN<छ नzप=तभ~Kया
O सा†ा:गM NिणपKय च ।
अनावzि†रभw=SN कथM Sादशवाxषकी ॥ 25.22 ॥
नाऽपराधो मया किmत् क‹तो bाcणrवयोः ।
सMशयो ” महा#तk ˆदान(hहतKपर ॥ 25.23 ॥

विश• उवाच ॥
शzण( राजन् महाबाहो अनावz†Ym कारणम् ।
प(रा सHवKस- य•Y वzGाm म(नयोऽवदन् ॥ 25.24 ॥
^षH च वचनM !(Kवा कत‰यM
O जनसMस=द ।
तावrव म(=नmा=kः प(ल#Kयः प(लहः Vत(ः ॥ 25.25 ॥
भzगर( ि—मरी
O िचm क±यपोऽथ =वभा0डकः ।
जमदि—m मा0ड‰यो यमो =वdण(#तथा:=गराः ॥ 25.26 ॥
बzह#प=त#तथा द_ः शातातपपराशरौ ।
उशना गौतमmEव ‰यासः काKयायन#तथा ॥ 25.27 ॥
=वeािमkोऽथ शाि0ड›यः क_ः काKयाय=न#तथा ।
हारीतः श:खिलिखतौ या•व›~योऽथ गालवः ॥ 25.28 ॥
आkYयः शौनको गगÑ जϾnÀालक#तथा ।
कौिशको भागवोऽग#Kयो
O -वyसाçयवन#तथा ॥ 25.29 ॥
ए^ चा%[ऽ=प बहवो ऋषयः सwयव
O चसः
O ॥ 25.30 ॥
धमyणाम(पr†ारो ˆदशा§ान(या=यनः ।
अनावz¸† त( वE •ाKवा NKययो4यH Nति#थ- ॥ 25.31 ॥
आगतान् स म(नीन् दz†Åा राजा परमधा¥मकः ।
उद=त•न् महाभाग =द=व शV इवऽपरः ॥ 25.32 ॥
तान·य<यO यथा %यायमघपा`ा
O =दिभः #वयम् ।
उप=व†ान् यथा %यायमास’ श(भदश’
O ॥ 25.33 ॥
स कारणमनावz†Yः तान् पN<छ महाKमनः ।
अb(वन् म(नयो वा~यM साल:कायनभwप=तम् ॥ 25.34 ॥
भ=वdयभwतत»व•M स™तक›पा%तवा=सनम् ।
माक0डY
X यM महाKमानM सवषH
a ग(nमचय
O ॥ 25.35 ॥
त#या!मपदM गKवा bाcणEः सह िच%तय ।
यM यM धमj स वद=त तM तM कत(िO महाह=O स ॥ 25.36 ॥
एवम(~तो =SजEः सवËः साल:कायनभwप=तः ।
उवाच वचनM सवyन् म(नी%fH छM=सत•तान् ॥ 25.37 ॥
अन(hहिममM म%[ NसादM म(=नस?माः ।
आ=दrश ततो राजा Äातरौ Sारपालकौ ॥ 25.38 ॥
स(ध%ववीरध%वानौ Nतीहारौ महाबलौ ।
र´ हया=न य(6य%तH bाcणारोहणM N=त ॥ 25.39 ॥
bcशमy rवशमy मि%kणौ त»वद¥शनौ ।
पN<छ गमनाथyय कत‰यM
O च यथाऽ=दशत् ॥ 25.40 ॥

मि%kणावwचत(ः ॥
समय•ो महाबाहो Kव”व =व=हतM कIn ।
राजा तSचनM !(Kवा धमशा§
O =वशारदः ॥ 25.41 ॥
उवाच ±लÃणाया वाचा हषगÁदमानसः
O ।
ग%त‰यM bाcणEः साधj यk क›पा%तगो म(=नः ॥ 25.42 ॥
एवम(~Kवा ययौ राजा bाcणEः सह भारत ।
=द‰ययानसमा•ढः सTNा™तः क›पगातटम् ॥ 25.43 ॥
धमyर0यM समासा` माक0डM
X म(=निभः सह ।
स समीƒ समासीनM NणTय Nण=त_मम् ॥ 25.44 ॥
आपz†ः कIशलM ^न तदा वE bcवा=दना ।
उवाच वचनM राजा माक0डM
X •ानच_(षम् ॥ 25.45 ॥
अ` ” कIशलM bcM#KवKपादाTब(जदशनात्
O ।
=क%त( मH बाध^ =नKयM भ=वdयM चEव त»व=वत् ॥ 25.46 ॥

माक0डY
X य उवाच ॥
अपमागण
a NजानH rव bाcणŠहसया ।
वणy!म=वलोƒन अधमÑ धमबाधकः
O ॥ 25.47 ॥
शTभ(नO पw6य^ यk nfभागो न दीय^ ।
r¶ ति#मननावzि†-¥O भ_M मरणM l(वम् ॥ 25.48 ॥
=वन±यि%त Nजा रा†ÔY अ›पाय(नzप
O =तभˆत्
O ।
अbc0या bाcणाm शwfा वE bcवा=दनः ॥ 25.49 ॥
िशवजपM य•सwkM शwfो धारय^ यदा ।
अिल:=गनो िल:=गनm अ•ता •तधा=रणः ॥ 25.50 ॥
#वपापM क‹तव%तm तान् #वरा†ÔY Nवा=सनः ।
स‰या:Ÿ bcसwkM च वãिणसwkM च कार[त् ॥ 25.51 ॥
गदभारोहणM
O त#य कार[›लोकगाxहतम् ।
एत?Y क=थतM राज%ननावz†Ym कारणम् ॥ 25.52 ॥
अनावz†µा स#यहा=न#तK_यान् ि²य^ Nजा ।
Nजा_याSYदहा=न#तGानौ य•सžयः ॥ 25.53 ॥
तK_याGमहा
O =नm तGानौ वणस:करः
O ।
तKस:करात् कमलोपः
O पतनM नर‡ l(वम् ॥ 25.54 ॥
ग:गासागरसT©r चा0डालाः स™तसाTNतम् ।
कणधwमM =पब%Kयाश( ऊ4वपादा
O °धः िशराः ॥ 25.55 ॥
चकिTप- स(राः सवa =सGग%धव=O क%नराः ।
rवराजः स(रःE साधमासना<च
O िलतो नzप ॥ 25.56 ॥
तपस#त( Nभावोऽयम=प दz†ो नरा=धप ।
नEिमषY च महार0[ स(रास(रनम#क‹^ ॥ 25.57 ॥
शतम†ो?रM सवa तापसाः शwfज%मनः ।
bcकमO समासा` ि#थता धमपरायणाः
O ॥ 25.58 ॥
अधमचा
O =रणH प(MसH राजा पाƒन िल™य^ ।
अय•याजक#था’ अनावzि†भˆत्
O सदा ॥ 25.59 ॥
अपwजना?था =नKयM rˆrव#य शwिलनः ।
न #वगÑ नापवगm
O न भोगाmा=प प(dकलाः ॥ 25.60 ॥
bc=वdण(स-
( %fा`ा अचय
O ि%त म eरम् ।
Šक प(नमyन(षाः पापा राजानः पापजी=वनः ॥ 25.61 ॥
नाचय
O ि%त म शM [ ^ नराः पापभा=गनः ।
न च #वग#य
O मो_#य फलM भोगमवा™न(यः( ॥ 25.62 ॥
त#मा%नzप KवM !YयH=स bाcणEः सह िच%तय ।
नमदातीरमासा`
O nfय•M समारभ ॥ 25.63 ॥
^षH िशरH=स हो”ऽि#मन् पातय KवM यथा=व=ध ।
समचय
O स(-शानM ततः शाि%तभ=O वdय=त ॥ 25.64 ॥
कामवषÒ च पज%यः
O प(नः सzि†ः Nवत^
O ।
म(<यतH पापदोषYण रा6यM #वगमवा™#य
O =स ॥ 25.65 ॥
तवEतत् क=थतM राजन् यथादz†M मयाऽनघ ।
त#य तSचनM !(Kवा राजा परमधा¥मकः ॥ 25.66 ॥
नम#क‹Kय म(=न!Y•मz=षिभः सह भारत ।
अन(hहिममM म%[ KवKNसादा`थो=दतम् ॥ 25.67 ॥
आ=दrश Nतीहारान् य•सTभार=सG[ ।
गKवाऽयो4यH प(रÇ रTयामाrशM मखसTभवम् ॥ 25.68 ॥
य•ोप#करमादाय सवËरागTय तािम=त ।
रा•ीनH च कIमाराणH सह•M सा†कÂ तथा ॥ 25.69 ॥
सव¯mEव महीपाला%नानाrशसम(¿वान् ।
स™तराkा·य%तरतो यथा य•ः Nवत^
O ॥ 25.70 ॥
नम#क‹Kय गतौ तौ त( Nतीहारौ प(रM N=त ।
कथयामासत(#तk यथो=À†M नzƒण त( ॥ 25.71 ॥
अ†ो?रसह•M त( रा•ीनH =द‰यवाससाम् ।
कIमारा [ च राजानो [ चा%[ गzहक¥मणः ॥ 25.72 ॥
असwता_तयोनीनH ल_”कÂ त( यो=षताम् ।
रTभोवशीसमानानH
O •ƒणाN=तमिKवषाम् ॥ 25.73 ॥
महोर#क%धगाkाणH वाहानामय(ता=न षट् ।
स(वणyरKनपwणyनH म(fाणामय(तM तथा ॥ 25.74 ॥
सवसानH च धYनन
w H Škश›ल_ािण यि%kतः ।
पा0ड(राणH हयानH त( अय(ता=न दशEव त( ॥ 25.75 ॥
घ0टाभरणशोभानH दि%तनामय(तM तथा ।
य•ोप#करमादाय सवसTभारसTभz
O तम् ॥ 25.76 ॥
Nि#थतौ नमदH
O रा•Y सि%नˆशयतH प(रः ।
NणTय चाbवीfाजा स™तक›पा%तवा=सनम् ॥ 25.77 ॥
आrशो दीयतH म°M मखM यk Nवत^
O ।

माक0डY
X य उवाच ॥
वE•य#य
O च वाn0यH य•यwपHm म0डपान् ॥ 25.78 ॥
अ%यHm य•सTभारान् सव¯#तkEव कारय ।
विश•M वामrवM च भzगम
( :=गरसM तथा ॥ 25.79 ॥
प(ल#KयM प(लहM चEव भारSाजM च क±यपम् ।
या•व›~यM म(Šन चEव म(Šन -वyससM तथा ॥ 25.80 ॥
=वभा0डकÂ पवतM
O च =वeािमkM च नारदम् ।
शौनकÂ चEव गगj च सMवतj च पराशरम् ॥ 25.81 ॥
आप#तTबोशनो ‰यासान् सकाKयायनगौतमम् ।
हारीतM श:खिलिखतौ ऋdयशz:गM च सोमपम् ॥ 25.82 ॥
अ†ाशी=तसह•ािण वालिख›यान् म(नÇ#तथा ।
सवrवनम#कायÑ
O य•पवतस
O िŒ•तः ॥ 25.83 ॥
=हर0मया महा#तTभा यादzशEnपशोिभताः ।
ब£धा यk शोभ%^ तथो~^ य•म0डƒ ॥ 25.84 ॥
कI0ड#थलीः •(वा#सवyः क‹Kवा ममया नzपः ।
नाना=वधEभÃयभो6यE
O रसEm =व=वधE#तथा ॥ 25.85 ॥
स=रतः सागरH शEलH#तीथराजM
O च सवशः
O ।
लोकपालान् महाबा£रस(रान् दEKयदानवान् ॥ 25.86 ॥
च%fा=दKयौ hiः साधj न_kl(वम0डलम् ।
bcा`Hm स(रH#तk मnतो rवता#तथा ॥ 25.87 ॥
=वdण(M चEव स(-शानM य•Y तKप(nषM #वयम् ।
आवाहयन् महाrवM गणको=टसमि%वतम् ॥ 25.88 ॥
आवा=हत#ततmाि—bycणEवदपारगE
a ः ।
=नधwम
O ः N6वलMmEव सwयको
O =टसमNभः ॥ 25.89 ॥
ˆद4व=नत=नघÑषExदवM भw¸म च नादयन् ।
कणधwमक‹ताहारHmा0डालान् स™तवानय ॥ 25.90 ॥
तानानय तथा शwfा%नEिमषार0यवा=सनः ।

विश• उवाच ॥
अन(hहिममM म%[ य%मH वद=स पाxथव ॥ 25.91 ॥
कIशाhYण ततो राजा ^षH मw4नÑ %यपातयत् ।
तM दz†Åा मान(षM होमM सािमषM NYत•=पणम् ॥ 25.92 ॥
Nण†तोया -वा त( =वहाय =k=दवM गता ।
होमावसा’ सTNा™^ Dानाथj नमदH
O यय(ः ॥ 25.93 ॥
श(dकतोयH ततोऽप±य%नमदH
O शM=सत•ताः ।
=व#मयM परमM Nा™तः Nाह -वyससM नzपः ॥ 25.94 ॥
च(कोप राजा =वNYष( पापकमy -रासदः ।
पज%या
O थj वzि†का¦ः क‹तो य•ो =नरथकः
O ॥ 25.95 ॥
पयः प(रातनM न†M न जातM वषणM
O ~विचत् ।
रा•#त( वचनM !(Kवा -वyसाmाऽbवीत् नzपम् ॥ 25.96 ॥
म(नÇm सव¯#तk#थान् धमत»व
O =वशारदान् ।
उदकÂ सवलोकानामी
O ि™सतM च न सMशयः ॥ 25.97 ॥
bाcणानH तपो होमो ˆदम%kा व¶ ि#थताः ।
दि_णा य•र_ा च यजमानव¶ नzप ॥ 25.98 ॥
य•ोप#करणM =किº`<चा%यSYदसिTमतम् ।
तKसवj यजमा’न ˆदमwलM =Sजो?माः ॥ 25.99 ॥
=वतोया नमदा
O जाता पज%यो
O नEव वष=O त ।
तKसवj क‹त”वM त( !(=त-षा सनातनी ॥ 25.100 ॥
या ययौ तH Nती_#व नमदामापगो?माम्
O ।
त#य तSचनM !(Kवा _म#ˆKयbवीत् नzपः ॥ 25.101 ॥
विश•ो वामrवm वदK[वM य(=धि•र ।
काशीप(य¯ NयाŸ वा ग:गायम(नस:ग” ॥ 25.102 ॥
तkEव वत^
O य•ः सKय”व तपोधनाः ।
‡िचदा£ः कIn_YkM #था’ यk सर#वती ॥ 25.103 ॥
सम(=À†ा=न तीथy=न म(=निभ#त( पzथ~पzथक् ।
अbवीत् सहसा राजन् -वyसा रौfतापसः ॥ 25.104 ॥
नारदोऽ=प म(=न!Y•ः तापसो गत=कि›बषः ।
सर#वKयH महाराज तk तोयM न =व`^ ॥ 25.105 ॥
^षH तSचनM !(Kवा साल:कायनभwप=तः ।
अbवी<च ततो वा~यM सवyनz=षगणान् N=त ॥ 25.106 ॥
_ण”कÂ Nती_4वM यावSह=त क›पगा ।
इKय(~Kवा स नzप!Y•ः तत#त(†ाव क›पगाम् ॥ 25.107 ॥
नम#^ऽ#त( स(-शा=न नम#^ श:कराKम³ ।
इडा च =प:गला चEव उमा ग:गा सर#वती ॥ 25.108 ॥
गायkी ˆदमाता च सा=वkी च सर#वती ।
bाcी च वEdणवी गौरी लोकमाता यशि#वनी ॥ 25.109 ॥
सम(=À†ा=न तीथy=न पz=थ‰यH या=न का=न च ।
Kवयाऽवzता=न सवyिण जग<च सचराचरम् ॥ 25.110 ॥
न तत् प±यािम KवSाराऽवzतM य%न Nदz±य^ ।
Kव?ोयDानमाkYण तz™ता याि%त परH ग=तम् ॥ 25.111 ॥
!(Kवा #तोkिमदM rवी रा•mािमत^जसः ।
मकरासनमा•ढा NKय_ा स™तक›पगा ॥ 25.112 ॥
Nाह bw=ह वरM राजन् य?Y मन=स वत^
O ।
राजोवाच ॥
पwवyन् स™त परान् स™त Nवाहान_यान् कIn ॥ 25.113 ॥
वर”तमहM म%[ स™तक›पा%तवा=स=न ।

नमदोवाच
O ॥
द?ो वरो मया °Yष सKयM तव नरा=धप ॥ 25.114 ॥
एवम(~Kवा स=र<छÔ•
Y ा जलौघYन प=रपξता ।
Nवाixव#तzतE#तk वह%ती सा ‰यवि#थता ॥ 25.115 ॥
तM दz†Åा तादzशM कमO साल:कायनभwप^ः ।
त(†(व(म(न
O यः सवa सKयधमपरायणाः
O ॥ 25.116 ॥
DानावगाहनM पानM चVI#^ =पतzतपणम्
O ।
ततो =नव=O ततो य•ो =वNEः सव#वद
O ि_णEः ॥ 25.117 ॥
यो यKकामय^ कामM त?#¦ N=तपा=दतम् ।
व§ाल:कारदानEm =द‰ययानEः स(शोभनEः ॥ 25.118 ॥
ऋिKवजः पwिजताः सवa साल:कायनभwभत
z ा ।
य(गपत् पwिजताः सवa bc=वdण(म eराः ॥ 25.119 ॥
ततः िशवालयM गKवा िल:गM =kदशपwिजतम् ।
नाTना मा eरा}यातM सवकामफलNदम्
O ॥ 25.120 ॥
उमया स=हतM शTभ(M भ(ि~तम(ि~तNदायकम् ।
ॐ म eराय rवाय शTभवाय नमो नमः ॥ 25.121 ॥
इKया=दना त( म%kYण सम·य<यO =वधानतः ।
क‹ताŒजिलप(टो भwKवा ि#थत#तkEव पाxथवः ॥ 25.122 ॥
ततो =व=नगता
O rवी पदमw¤न शwिलनः ।
Nवाहो नमदा
O ©r नामदः
O स(रपwिजतः ॥ 25.123 ॥
ईeरा`ा#तथा rवाः सवa त(†ा#त( भारत ।
वरM याच#व भwपाल य´†M मन]ि™सतम् ॥ 25.124 ॥
उवाच वचनM rवान् राजा परमधा¥मकः ।
य=द ” वरदा यwयM कामदाm Nसादतः ॥ 25.125 ॥
इदM #थानM त( न Kया6यमीeरा`Eः स(ररE =प ।
या%त( रा†ÔY NजावzिGमनावz†µा Nपी=डताः ॥ 25.126 ॥
इदM वरमहM म%[ पापा या%त( =k=व†पम् ।
अि—mाहवनीयोऽk #वयM =त•=त सवदा
O ॥ 25.127 ॥

rवा ऊच(ः ॥
य»वया भा=षतM राजM#तत् सवj त( भˆ=द=त ।
एवम(~Kवा यय(ः सवa °%तधyनM च œचराः ॥ 25.128 ॥
प(नः NवxधतM रा†ÔM कामवषÒ च वासवः ।
य•M =नवत=O यKवा त( =द‰यामाKयEः समावzतः ॥ 25.129 ॥
महीपालसह•E#त( सा%तःप(रप=र<छदः ।
=वˆश नगरÇ रTयामयो4यH rव=न¥मताम् ॥ 25.130 ॥
एत?Y क=थतM राज%न(मामा eरM N=त ।
=तय–यो
O =नगताः पापा मzगपि_सरीसzपाः ॥ 25.131 ॥
अवशः #ववशो वाऽ=प िशवलोकमवा™न(यात् ॥ 25.132 ॥

इ=त !ी#क%दप(राणY -वाख0डY पºŠवशोऽ4यायः ॥

अ4याय 26

माक0डY
X य उवाच ॥
अथा%यत् कथ=यdयािम म0डƒeरम(?मम् ।
Dातमाkो नर#तk न =व¶`ो=नस:कटम् ॥ 26.1 ॥
दशल_ािण तीथy=न त¸#मि#त•ि%त भारत ।
म0डƒeरतीथ#य
O क€मवz
O िGवदचनम्
O ॥ 26.2 ॥
स(रास(रगणE=र†M त¸#म#तीथa नरा=धप ।
अ’कभा=वकÂ पापM तK_णाrव न±य=त ॥ 26.3 ॥
=तलोदकNदा’न =प0डपा^न भारत ।
तz™यि%त =पतरः सवa यावि?•=त क›पगा ॥ 26.4 ॥
तk य#Kयज=त Nाणानवश#ववशोऽ=प वा ।
दशवषसह•ा
O िण राजा वE`ाध- प(- ॥ 26.5 ॥
मानसौ bcणः प(kौ बादरायण शाकटौ ।
अग#Kय#या!मM प(0यM महxषगण]=वतम् ॥ 26.6 ॥
क%दमwलफलEः शाक¨ः िशवभि~तपरायणEः ।
एकदाऽवस- Nा™^ अजापालो नzपाKमजः ॥ 26.7 ॥
अयो4या=धप=तः !ीमान् चVत(›यपराVमः ।
अ†ो?रM शतM ‰याÚानजाः क‹Kवा रर_ च ॥ 26.8 ॥
सपादल_M जीवि%त Nजा#ति#मन् महीपतौ ।
धनाढ«ा धनद#[व Nशशास प(रÇ तथा ॥ 26.9 ॥
स कदािचत् महाभागः ससE%यो मzगयH गतः ।
महीपालसह•Yण म(दा परमया य(तः ॥ 26.10 ॥
सोऽप±यत् पवत#याhY
O ”nत(›[ महीप=तः ।
प(dपारामसह•ािण हTयyिण =व=वधा=न च ॥ 26.11 ॥
तkEव शतसाह•M यतीनामw4व-तसाम्
O ।
भ~Kयाऽ·य<यO =वधा’न rˆशM च म(नÇ#तथा ॥ 26.12 ॥
NणTयोवाच मध(रM बादरायणशाकटौ ।
=पतÊणH तारणाथyय !ाGकालKव=सG[ ॥ 26.13 ॥
महानयM भवि¿m Nसाद =VयतH म=य ।
अ·य<यO तान् म(नीन् सवyन् NिणपKय ि#थत#ततः ॥ 26.14 ॥
त#य तSचनM !(Kवा अजापाल#य भwभत
z ः ।
ऋषीणH तापसौ वzGौ बादरायणशाकटौ ॥ 26.15 ॥
ऊचत(#तौ त( वचनमजापालM नरा=धपम् ।
न राजhाहकाः सवa म(नयः शM=सत•ताः ॥ 26.16 ॥
राजN=तhहो घोरो रौfः पापो भयावहः ।
नर‡ यातनH घोरH कः सोढ(M शि~तमान् भˆत् ॥ 26.17 ॥
#वि#त ^ऽ#त( नzप!Y• प%थानः स%त( ^ िशवाः ।
एवम(~Kवा त( चVI#^ म(नयो वा~यसMयमम् ॥ 26.18 ॥
bcशापभया¿ीतो नzप#तwdणÇ बभwव ह ।
गजानH दशसाह•M घ0टाभरणभw=षतम् ॥ 26.19 ॥
Nादा=SNाय स:क›™य मठM ममयM श(भम् ।
कालŒजर=गŠर राजा =kmकार Nदि_णाम् ॥ 26.20 ॥
नम#क‹Kवा म शानM भि~तय(~तः स(ÐSÙतः ।
जगाम #वप(रM राजा यथा शVोऽमरावतीम् ॥ 26.21 ॥
ग^ ति#मन् महीपा¤ ऋषयः काममो=हताः ।
‡िचÁजसमा•ढा नानारKनसमि%वताः ॥ 26.22 ॥
‡िचदeसमा•ढा वी6यमानाm चामरEः ।
लभ%^ =व=वधान् भोगH#^ bcxषतपोधनाः ॥ 26.23 ॥
rव#वभ_काः सवa §ीलोभवशवxतनः ।
स(खM च परमM Nा™ता rवf‰[न राजसाः ॥ 26.24 ॥
काला%त- ततः Nा™^ सवa मzKय(वशM गताः ।
वज=O यKवा त( =वNौ Sौ बादरायणशाकटौ ॥ 26.25 ॥
eयोŠन समन(Nा™ताः सवa ^ म(=नप(:गवाः ।
अ”4यभ_काः पापा rव=नमy›यभ_णात् ॥ 26.26 ॥
^षH सTपकभाˆन
X eव~kौ Sाव(पि#थतौ ।
शोच%तः #वा=न कमyिण ‰याहर%तः #वकH =गरम् ॥ 26.27 ॥
पN<छत(ः eयोनÇ#तौ बादरायणशाकटौ ।
कमणा
O ‡न यwयM वE eयोŠन सम(पागताः ॥ 26.28 ॥

ऋषय ऊच(ः ॥
rवf‰[ ग(nf‰[ f‰[ च0डीeर#य च ।
=k=वधM पातकÂ दz†M दानभ_णल:घनात् ॥ 26.29 ॥
त#मात् सTपकदोषY
X ण सार”यKवमागताः ।
बÄम(ः सवतीथy
O =न =द‰यM वषशतM
O तथा ॥ 26.30 ॥
नEिमषार0यमासा` यथा योगM ‰यवि#थताः ।
^षH तSचनM !(Kवा बादरायणशाकटौ ॥ 26.31 ॥
ज–मत(bcलोकÂ
O तौ bcप(kौ यशि#वनौ ।
अिभवा` यथा%यायM bcाणM जगतH प=तम् ॥ 26.32 ॥
ऊचत(m #ववz?ा%तM =पतरM त»वद¥शनम् ।
अKय%तौ म(=नशा•लौ
O दz†Åा तौ =वक‹ताननौ ॥ 26.33 ॥
उवाच वचनM !ीमान् bcालोक=पतामहः ।
rवf‰यापहा-ण -dक‹तM #वगग
O xहतम् ॥ 26.34 ॥
स(रास(रगणEय?(
O ल:िघत(M नEव श~य^ ।
Šक प(नमyन(षEः _(fEदवf‰योपजी
a =वक¨ः ॥ 26.35 ॥
^षH त( =नयतM घो- नर‡ पतनM #मzतम् ।
=नdक‹=तनमदा
O O ^षH =व=हता लोकपावनी ॥ 26.36 ॥
DाKवा त( क›पगा तो[ऽ·यच=O यKवा वzष4वजम् ।
म(<य^ सवपाƒ·यः
O सKय”तत् मयो=दतम् ॥ 26.37 ॥
=पतामहवचः !(Kवा बादरायणशाकटौ ।
ऋ=षिभः सह तkEव नमदातीरमा
O ि!तौ ॥ 26.38 ॥
स=र%ना%याऽि#त लो‡ऽि#म%पाप#या#य =वश(G[ ।
तत#^ म(नयः सवa #मर%तः पwव-dक‹
O तम् ॥ 26.39 ॥
ष0मासाऽ·य%त- राजन् िछव4यानपरायणाः ।
=नdक›मषाः बभwव(#^ तीथ#या#य
O Nभावतः ॥ 26.40 ॥
ब›या`ा म(नयः सवa शतVत(प(रोगमाः ।
ददzश(#^ Vत(वरM िशˆनEव यथो=दतम् ॥ 26.41 ॥
गzहीKवाऽथ म(नीन् सवa bcा`ाm स(रास(राः ।
स(Nभा#तH#त( rवKवM म0डƒeरदशनात्
O ॥ 26.42 ॥
^न िल:गM त( =व}यातM लो‡ऽि#मन् म0डƒeरम् ।
#वारोिचषYऽ%त- Nा™^ kYतायH त( नzपो?म ॥ 26.43 ॥
_=kयाणH सह•ािण तk =सGा=न भारत ।
एतत् सवj समा}यातM समा]न मयाऽनघ ॥ 26.44 ॥
!वणात् कीतनाfाजन्
O हय”धफलM ल©त् ॥ 26.45 ॥

य(=धि•र उवाच ॥
अम-eरपwवण
a पय:कात्
O पिm” तथा ॥ 26.46 ॥
तीथस:}यH
O V”णEव कथय#व तपोधन ॥ 26.47 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाभाग पwवभाŸ
O ‰यवि#थतम् ॥ 26.48 ॥
eYतŠकश(कनामानM तीथj पापNणाशनम् ।
नराः स(œन •ƒण यk Dाता =दवM गताः ॥ 26.49 ॥
eYतŠकश(कनामाि#त िल:गM परम=सिGदम् ।
ताट‡eरrवm तk #वगफलNदः
O ॥ 26.50 ॥
अ%य?( वणना”
O =त तीथj पापNणाशनम् ।
•यTबक#त( महाrवो यkलो‡ वरNदः ॥ 26.51 ॥
त#य तीथ#य
O माहाKTयाÁ0डYशि§=दवM गतः ।
ग0ड‡eरिल:गM त( िल:गM श(~¤eरM तथा ॥ 26.52 ॥
नमदाद
O ि%तव=नकास:गमो लोक=व!(तः ।
तk िल:ŸeरM िल:गM सव=O सिGNदायकम् ॥ 26.53 ॥
बाल‡eरिल:गM त( तथाऽ%यत् पwण‡eरम्
O ।
-वाया उ?- क€¤ नमदाप(
O रम(?मम् ॥ 26.54 ॥
तीथj क=पिशला नाम सवyनथ=O व•षणम् ।
िल:गM =सGYeरM नाम तथाऽ%य%नाड‡eरम् ॥ 26.55 ॥
अkा%त- नzप!Y• दशल_ािण नामतः ।
तीथy=न दशल_ािण कीxतता=न यथाVमम् ॥ 26.56 ॥
ततो ग<Æ%नzप!Y• वE•यyत् पिmमH =दशम् ।
शशभीनमदायोगM
O सवपापNणाशनम्
O ॥ 26.57 ॥
भ(ि~तदM म(ि~तद चEव िल:गM वE शश©eरम् ।
=kष( लो‡ष( =व}यातM गदभीयो
O =नमो_णम् ॥ 26.58 ॥
म0ड¤eरना”ह तीथj िल:गM नरा=धप ।
यk मा0डिलकाः =सGा अजापालो मन(#तथा ॥ 26.59 ॥
तk ؆Åा त( मन(जः सTभˆ%न प(नभˆ
O ।
=तलोदकNदा’न =प0डपा^न भारत ॥ 26.60 ॥
=पतर#त#य तz™यि%त याव<च%f=दवाकरौ ।
तk Nदीय^ दानM त#य स:}या न =व`^ ॥ 26.61 ॥
का%तारकÂ ततो ग<Æत् सवती
O थवरM
O श(भम् ।
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ॥ 26.62 ॥
सपादल_म=धकÂ तीथyनH म0ड¤e- ।
कीxत^ तव रा³%f यथादz†M यथा!(तम् ॥ 26.63 ॥
kYतायH रघ(वM¶ त( कIमारौ रामल_णौ ।
¦=थ›या सह रा³%f उ?ीणÑ यk क›पगाम् ॥ 26.64 ॥
ज–मत(ः =पत(रा•H वE कIव%तौ
O =वdण(•=पणौ ।
DाKवा तीथव-
O तk भ~Kयाऽ·य<यO म eरम् ॥ 26.65 ॥
राजतीथj त( तÁो™यM िल:गM वE ल_णYeरम् ।
सी^eरM तथा िल:गM स(रास(रनम#क‹तम् ॥ 26.66 ॥
तk DाKवाऽच=O यKवा त( शwलपा¸ण म eरम् ।
सवपाप
O =व=नम(~
O तो गाणपKयमवा™न(यात् ॥ 26.67 ॥
ततोग<Æत् नzप!Y• प(0यतीथj िशवालयम् ।
मा=हdमतÇ प(रÇ रTयH तH दz†Åा न <य(तः ~विचत् ॥ 26.68 ॥
यk कालाि—nfोऽि#त N6वलि%नव त(िभः ।
kय¸§श?( =त•%त( िल:गानH कोटय#तथा ॥ 26.69 ॥
ततः कोटीeरM िल:गM को=टतीथa नरा=धप ।
य•को=टफलM तk त#य िल:ग#य पwजनात् ॥ 26.70 ॥
तk द?#य दान#य को=टस:}या त( =व`^ ।
दशाe”धतीथj त( भ(ि~तम(ि~तफलNदम् ॥ 26.71 ॥
=तलोदकNदा’न =पतÊणH ग=तn?मा ।
Dातमाkो नर#तk सwय^ज
O समNभः ॥ 26.72 ॥
प(रािण पºसामा%या<छTभ(ना कीxतता=न वE ।
Nभासm कIn_YkM तथा मायाप(री श(भा ॥ 26.73 ॥
अव%ती च महाकालM तथा मा eरM प(रम् ।
ए^ष( च समhYष( =विG िल:गा%यन(Vमात् ॥ 26.74 ॥
अk द?M £तM ˆ†म_याद=प चा_यम् ।
अवशः #ववशो वाऽ=प NाणKयागM करो=त य ॥ 26.75 ॥
स या=त परमM #थानM यk rवो म eरः ।
कीत[त्
O NातnKथाय प(0या%[ता=न यो नरः ॥ 26.76 ॥
न स पाƒन िल™[त यमलोकÂ न प±य=त ।
तीथj =पपीिलका नाम गता यk =पपीिलकाः ॥ 26.77 ॥
िशवलोकÂ महाभाग सवलोको?मो?मम्
O ।
ब%4या-वासमायोगM स(रास(रनम#क‹तम् ॥ 26.78 ॥
स:ग” यk रा³%f िल:गM वE म(न‡eरम् ।
यो=गन#त?( प±यि%त न तत् प±यि%त मान(षाः ॥ 26.79 ॥
=व}यातM त?( नगरM नमदाद
O ि_णY त^ ।
अय(त यk िल:गानH तीथyनH च नरा=धप ॥ 26.80 ॥
िल:गM च0डीeरM नाम तथEवोड(गणYeरम् ।
व‡eरM तk =विG वका यk =दवM गताः ॥ 26.81 ॥
तीथj ग:गावहM नाम िल:गM वE सव=O सिGदम् ।
अ:गा-शिम=त •YयM =वमलM तk भारत ॥ 26.82 ॥
सोमतीथिO म=त •YयM श(कÎतीथमतः
O परम् ।
तीथyनH =नरसM नाम l(वतीथj नरा=धप ॥ 26.83 ॥
अ’का=न सह•ािण तीथyनH चEव भारत ।
तीथj =पपीिलका नाम भ(ि~तम(ि~तNदायकम् ॥ 26.84 ॥
VोशमाkM त( =व•YयM पwवप
O िmमत#तथा ।
तीथyनामय(तM साधj ऋ=षrव=नषY=वतम् ॥ 26.85 ॥
तk द?M £तM चEव त#य स:}या न =व`^ ।
तk यः स%Kय³त् Nाणानवशः #ववशोऽ=प वा ॥ 26.86 ॥
सवपाप
O =व=नम(~
O त उमामा e- प(- ।
मोद^ सवका¦#त(
O याव=द%fाmत(दश
O ॥ 26.87 ॥
य#माrव िशवM त#मादच[<छा%तमानसः
O ।
¦kः काnिणको =नKयM Nा™नो=त परमM पदम् ॥ 26.88 ॥
_णमाkYण यKप(0यM ततः कIयy%नरा=धप ।
न तSषश^नाऽ
O =प न त( य•शतEर=प ॥ 26.89 ॥
श~यM साध=यत(M राजM#तथा तीथशतE
O र=प ।
सवNा
O िणष( काn0यM दीनाना´ष( भावयन् ॥ 26.90 ॥
¦kी च म(=दता राजन् प(0यशी¤ष( सवदा
O ।
प(0यवKस(खमाƒÃयM सवNा
O िणष( यKनतः ॥ 26.91 ॥
अ_YkY त( क‹तM प(0यM समM भव=त भारत ।
नमदास:गमो
O यk तk स:}या न =व`^ ॥ 26.92 ॥
अ%यr¶ क‹तM पापM प(0य_YkY =वन±य=त ।
प(0य_YkY क‹तM पापM व¡¤पो भ=वdय=त ॥ 26.93 ॥
उ?ीणÑ नमदH
O यk काxत‡यो महाबलः ।
िल:गM तk च =व•YयM =सिGदM काxत‡eरम् ॥ 26.94 ॥
च%fYeरM तथा िल:गM िल:गM चEव िशखीeरम् ।
श~तीeरM तथा चा%यत् सवपापNणाशनम्
O ॥ 26.95 ॥
^षाञ् चEव िल:गानामचनM
O भि~तभावतः ।
bcहKया=दकात् पापान् म(<य^ नाk सMशयः ॥ 26.96 ॥
िशवलोकमवा™नो=त =पतÊणH #वग=O त#तथा ॥ 26.97 ॥

य(=धि•र उवाच ॥
भगवान् छÔोत(िम<छािम मा=हdमKया#त( पिm” ॥ 26.98 ॥
सि%नधौ च =त¤श#य सवपापNणाशनम्
O ।
रासभीनमदा©दM
O स(रास(रनम#क‹तम् ॥ 26.99 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाभाग इ=तहासM प(रातनम् ।
नमदाग
O दभी©दM
O =तय–यो
O =न=वमो_णम् ॥ 26.100 ॥
य¸#म#तीथa महाराज स^जाह=र‡शयोः ।
अपाराfासभKवा<च म(ि~तः क›मषनाश’ ॥ 26.101 ॥
ह=वधyन#त( राजxषरासीत् क›पो य(=धि•र ।
आkYय#य स(तmासीद्bcxषbc
O =व?मः ॥ 26.102 ॥
पावक#य स(ताया त( पािणhहणधमतः
O ।
ह=वधyनाय सा द?ा स(^जा नाम नामतः ॥ 26.103 ॥
कIशव›कपरीधाना क%दमwलफलािशनी ।
•पयौवनसTप%ना पावतीव
O मनोहरा ॥ 26.104 ॥
ह=वधyन#त( राजxषऋत(
O M ब(G्वा गत#त( ताम् ।
आगतोऽसौ य(वा तk सवशा§
O =वशारदः ॥ 26.105 ॥
महåष KवागतM •ाKवा स(^जा कािमत(M गता ।
सहसाऽल:क‹तH तH त( करM जhाह स =Sजः ॥ 26.106 ॥
^न सा धxषता तk य´†M कामपी=डता ।
अि—होk#य शालायH दाTपKयM कामसMयत
( म् ॥ 26.107 ॥
ददz¶ स महाKमा वE धमyधम=O वशारदः ।
आसी=Sष0णवदनो दz†Åा तH पावकाKमजाम् ॥ 26.108 ॥
अव4यो bाcणो -†ः पापाKमा पापकमक‹
O त् ।
इयM च पKनी -†ा ” न व4या §ी#वभावतः ॥ 26.109 ॥
तम(वाच =वचायËवM bाcणM दारकषकम्
O ।
मातरM ग(nपKनÇ च #वसारM -=हतरM तथा ॥ 26.110 ॥
गKवा त( N=व¶द¸— ततः श(æYत मानवः ।
गदभ#KवM
O भˆ=SN गदभी
O च तथा =व=धः ॥ 26.111 ॥
=द‰यM वषसह•M
O त( अ”4यM भ_=यdयथः ।
स(^जाह=र‡शौ त( ह=वधyनः शशाप तौ ॥ 26.112 ॥
पी=डतौ कमणा
O ^न गतौ Sौ ब=fका!मम् ।
=हम#थानM च ‡दारM भEरवM नEिमषM तथा ॥ 26.113 ॥
सwयy_M च गयातीथj ग:गासागरस:गमम् ।
वाराणसÇ NयागM च ओघतीथj च प(dकरम् ॥ 26.114 ॥
योगीeरM nfकोŠट म %fM bcसTभवम् ।
NभासM च कIn_YkM तीथj सौT[eरM तथा ॥ 26.115 ॥
अ’का=न च तीथy=न पz=थ‰यH या=न का=न च ।
साधj तया तपि#व%या ह=वधyन#य शापतः ॥ 26.116 ॥
अ’क-ःखसTप%नो ह=र‡शो Äमन् महीम् ।
खरयो=न=नय(~त#त( परदारािभकषकः
O ॥ 26.117 ॥
का¤न भwयसा तk ह=र‡श#तया सह ।
^नEव खर•ƒण अग#KयM च महाम(=नम् ॥ 26.118 ॥
नम#क‹Kय म(Šन तk सा†ा:गM NिणपKय च ।
ग(nत›पगपाप#य परदारािभगिमनः ॥ 26.119 ॥
Nायिm?M =वधा’न दीयताT” =Sजो?म ।
मोचय KविममH योŠन bcलोकपदि#थतः ॥ 26.120 ॥
ह=वधyनाि%तकÂ या=ह ततोऽग#Kय उवाच तम् ।
त#य तSचनM !(Kवा म(नीनामw4व-तसाम्
O ।
ह=र‡शोऽbवीSा~यM स(^जा सह स:गतः ॥ 26.121 ॥
अन(hहिममM म%[ bाcणानH न सMशयः ।
ततो गतौ त( तM राजन् ह=वधyन#य चा!मम् ॥ 26.122 ॥
नम#क‹Kय म(=न!Y•M ह=र‡शोऽbवीSचः ।
ग(nत›पगपापोऽहM _म#व म=य प(k‡ ॥ 26.123 ॥
शापा%तM च वरM म%[ दात(मह=O स स(•त ।
त#य तSचनM !(Kवा ह=र‡श#य -म^ः
O ॥ 26.124 ॥
उवाच वचनM =वN#तM वE गदभ•
O =पणम् ।
#वकमणा
O तन(M KवM =ह गादभÇ
O Nा™तवान=स ॥ 26.125 ॥
ज%मा%तरक‹तEmEव कमिO भः कमका
O =रिभः ।
श(भM वा™यश(भM वा=प Nा™य^ नाk सMशयः ॥ 26.126 ॥
कमणH
O च =वपाकोऽयम=प rवEः सवासवEः ।
•ात(M न श~य^ =वN गाहना कमणH
O ग=तः ॥ 26.127 ॥
दोषो न =व`^ चEव तद्bाcण कथºन ।
=क%त( ज%मा%त- [न कमणा
O तKक‹तM तव ॥ 26.128 ॥
त#मा=Sश £ताशM Kवमनया ”कलातÕ ।
श:कराSरमासा` तावत् Nा™#य=स सÁ=तम् ॥ 26.129 ॥
एवम(~तो ययौ राजन् ह=र‡श#तया सह ।
ह=र‡शः स(^जा च नमदातीरस
O ि%नधौ ॥ 26.130 ॥
दा•िण च समाÐKय N=व†ौ च £ताशनम् ।
तK_णा=À‰यrहौ त( DाKवा #पz†Åा °¾भाव=प ॥ 26.131 ॥
कािमकÂ यानमा•ढौ सवyल:कारभw=षतौ ।
अ#य तीथ#य
O माहाKTया`था लÃमीजनादनौ
O ॥ 26.132 ॥
भ(Œज%तौ =व=वधान् भोगान् गतौ मा eरM प(nम् ।
^नाऽसौ स:गमः प(0यि#तय–यो
O =न=वमो_णः ॥ 26.133 ॥
ह=र‡¶eरM िल:गM स(^जा=न¥मतM तथा ।
ह=वधy’eरM नाम चत(थÑऽग#Kय=न¥मतम् ॥ 26.134 ॥
चKवा=र प(0यिल:गा=न काममो_Nदा=न त( ।
=तलोदकNदा’न त¸#म#तीथa नरा=धप ॥ 26.135 ॥
मातzकÂ पEतzकÂ चEव नरका-G-त् =पतÊन् ।
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ॥ 26.136 ॥
एत?Y क=थतM राज%ना}यानM च प(रातनम् ॥ 26.137 ॥
इ=त !ी#क%दप(राणY -वाख0डY गदभीती
O थव
O णनो
O नाम षŠड्वशोऽ4यायः ॥

अ4याय 27

माक0डY
X य उवाच ॥
गौरीख0डM ततो ग<Æत् सवrवनम#क‹
O तम् ।
तk Dा’न लभ^ सवती
O थफलM
O नरः ॥ 27.1 ॥
=तलोदकNदा’न =पतÊणH तzि™तर_या ।
जाय^ च नzप!Y• नाk कायy =वचारणा ॥ 27.2 ॥
गौरीख0डYeरM नाम िल:गM पापहरM परम् ।
तk•YयM मिणमयM जलम4[ ‰यवि#थतम् ॥ 27.3 ॥
न तत् प±यि%त मन(जाः सवËदवE
a #त( पwिजतम् ।

य(=धि•र उवाच ॥
गौरीख0डYeरM नाम त¸#म#तीथa कथM म(’ ॥ 27.4 ॥
क¢यतH च यथा %यायM =व=दतM य?( साTNतम् ।

माक0डY
X य उवाच ॥
प(राrवगणEः सवËः कIमारः श:कराKमज ॥ 27.5 ॥
सEनापK[ =नय(~तm तारक#य वधM N=त ।
कािमता#^न तkEव सवy#ताः स(रयो=षतः ॥ 27.6 ॥
उपालÈधा#ततः सवy उमामा e- प(- ।
उपालÈधM त( तM !(Kवा =वष0णा चEव पावती
O ॥ 27.7 ॥
कािमतM यk यkEव तk तkYe-eरी ॥ 27.8 ॥
दz†Åाऽथ लि6जतः सोऽ=प पि_णाऽसौ समाययौ ।
rवEः प=रवzतः !ीमान् मयwर#थो महाबलः ॥ 27.9 ॥
पz•तोऽन(गता माता nदतीव स(-eरी ।
उ?ीणy क›पगH rवी पwज=यKवा म eरम् ॥ 27.10 ॥
गौरीख0डM त( =व}यातM =kष( लो‡ष( ^न तत् ।
िल:गM N=ति•तM तk कIमा-eरसिŒ•तम् ॥ 27.11 ॥
मयw-eरिल:गM त( भ(ि~तम(ि~तफलNदम् ।
य#य rव#य माहाKTयात् मयwराि§=दव:गताः ॥ 27.12 ॥
अचना?#य
O rव#य =तय–यो
O =ननO जाय^ ।
ततो ग<Æत् महाराज करमदyसमागमम् ॥ 27.13 ॥
तk Dातो महाराज स भˆ न प(नभˆत्
O ।
करमदeरM
a िल:गM पwज[?k भारत ॥ 27.14 ॥
=पतÊणH तपणा?k
O #वगj Nा™नो=त मानवः ।

य(=धि•र उवाच ॥
कथय#व महाभाग करमदyसम(¿वम् ॥ 27.15 ॥
भा=वdयभwतत»व•ि§काल•ि§ˆद=वत् ।
माक0डY
X य उवाच ॥
कथयािम यथादz†M शzण( चEकमना नzप ॥ 27.16 ॥
¦kYय#या!मM प(0यM ऋ=षिभ#त( =नषY=वतम् ।
म(नीनH त( सह•ािण क%दामwलफलािशनाम् ॥ 27.17 ॥
=नवसि%त यदा तk तपः कत(j =नर%तरम् ।
क¸#मिmद%यका¤ त( ति#मन् म(=नवरा!” ॥ 27.18 ॥
राजा कIश4वजो नाम एक<छkा=धपो नzप ।
आगमत् कलातीरM रा£सwयसमाग”
O ॥ 27.19 ॥
अवतीणyन् म(नी%सवyन् यथाहj NिणपKय च ।
=पतÊणH !ाGकालोऽ` Nसादः =VयतH म=य ॥ 27.20 ॥

ऋषय ऊच(ः ॥
गवH दशाय(ता%[कNसwतानH पयोम(चाम् ।
सवKसानH स(वणyनH घ0टाभरणशोिभनाम् ॥ 27.21 ॥
य=द श~नो=ष दात(M KवM होमाथa =पतzrवयोः ।
तk NवततH
O !ाGM सKय”त?वो=दतम् ॥ 27.22 ॥
^षH तSचनM !(Kवा म(नीनामw4व-तसाम्
O ।
कIश4वजोऽbवीSा~यM bाcणH#तान् यथाथतः
O ॥ 27.23 ॥
अन(hहिममM म%[ यथो~तM bcचा=रिभः ।
ददाTयहM न स%rह इiव म(=नप(:गवाः ॥ 27.24 ॥
भोज=यKवा ततः !ाGY bाcणH#ता%नzपो?मः ।
सकIशM जलमादाय ^·यो द?ा त( गा#तदा ॥ 27.25 ॥
द»वा दान म(दाय(~तः स जगाम #वकÂ प(रम् ।
ि#थता#त( bाcणा#तk होमकायyथ=O सG[ ॥ 27.26 ॥
एकि#मन् वास- Nा™ता रा_सा घोर•=पणः ।
ब(भि( _ता महादM†Ôा =वक‹ता#या भयानकाः ॥ 27.27 ॥
bाcणानH तदा गा वE भि_त(M सम(पागतान् ।
दz†Åा तान् =वक‹ताकारH#ती•नादपरायणान् ॥ 27.28 ॥
Nण†ा#त( ततः #थाना%नमदाजलमा
O =वशन् ।
तK_णा=À‰यलोक#थाः सवy#ताः कामधYनवः ॥ 27.29 ॥
तत#^ _(=धता#सवa bाcणान् भि_त(M गताः ।
हŠर #मरि%त ^ सवa bाcणाः शM=सत•ताः ॥ 27.30 ॥
-वाजलM N=व†ा वE रा_सEः प=रपी=डताः ।
=वdणोः N#ˆदज#तk Nवाहो नमदH
O गतः ॥ 27.31 ॥
गोपदM दz±य^ तk सवyमरनम#क‹तम् ।
करमदeरM
a िल:गM =वdण(चVा=S=नःसzतम् ॥ 27.32 ॥
N=ति•तM च तkEव =वdण(ना Nभ=वdण(ना ।
गावm bाcणाmEव सKय”तद्bवीिम ^ ॥ 27.33 ॥
bcलोकÂ गताः सवa तीथ#या#य
O Nभावतः ।
करमदeरM
a तीथj सवपापNणाशनम्
O ।
कीxततM कमणा
O ^न म°ामिमत^जसा ॥ 27.34 ॥
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ।
!वणात् कीतनाद#य
O गोसह•फलM ल©त् ॥ 27.35 ॥

इ=त !ी#क%दप(राणY -वाख0डY करमदeरीकी


a तनM
O नाम स™तŠवशोऽ4यायः ॥

अ4याय 28

य(=धि•र उवाच ॥
मा%धाता राजशा•ल
O ि§ष( लो‡ष( =व!(तः ।
एत=द<छाTयहM !ोत(M च=रतM त#य धीमतः ॥ 28.1 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाभाग यन् मH KवM प=रपz<छ=स ।
इÃवाकIवMशसTभwतो य(वनाeो महीप=तः ॥ 28.2 ॥
सोऽयजत् पz=थवीपालः Vत(िभभw=O रदि_णEः ।
अनपKय#त( राजxषः स महाKमा दzढ•तः ॥ 28.3 ॥
मि%kdवाधाय तfा6यM वन=न•ो महीप=तः ।
शा§दz†Yन =व=धना सMयTयाKमानमाKमना ॥ 28.4 ॥
फलमwलान(भ_m स चचार मह?पः ।
श(dकक0ठः =पपासातःO पानीयाथa भzशः नzपः ॥ 28.5 ॥
सTN=व±या!म#या%तः पानीयM सोऽ·ययाचत ।
त#य श(d‡ण क0ठYन Vोशत#त( तदा भzशम् ॥ 28.6 ॥
नाऽ!ौषीSचनM तk चातक#यEव वासवः ।
भगवH#त( तदा किmदz=ष#त#य महीप^ः ॥ 28.7 ॥
प(kीयमhतः क‹Kवा म%kEmा™यिभमि%kतम् ।
राkौ च कलशM तk जलपwणj =पपा=सतः ॥ 28.8 ॥
अ·यfवत् स ˆŸन पीKवाप#तk चा#वपत् ।
स पीKवा शीतलM तोयM =पपासातÑ महीप=तः ॥ 28.9 ॥
अि—xनवxतत#त#य स(खी चEवाऽभव?दा ।
तत#^ऽचा™यब(4य%त म(नयः शM=सत•ताः ॥ 28.10 ॥
क#[दM कमO कI=पताः पN<छ(#तM नzपM तदा ।
य(वनाeो म”K[वM सKयM समिभप`^ ॥ 28.11 ॥
य(वनाeिमदM Nाह भगवान् भागव#तदा
O ।
स(ताथj #था=पतM °Yत?पसा चEव सTभzतम् ॥ 28.12 ॥
मया कमO क‹तM चEत?प आ#थाय दाnणम् ।
प(kाथj तव रा³%f [न ^ बलवान् भˆत् ॥ 28.13 ॥
महाबलो महावीय#तपोबलसम
O ि%वतः ।
स(तः शVसमोऽKयथj सवध
O मपरायणः
O ॥ 28.14 ॥
=व=धना म%kय(~^न मयEत-पपा=दतम् ।
अभ_णM Kवया राजन् य(~तM न क‹तमk वE ॥ 28.15 ॥
नwनM दEवक‹तM Kव` य?»वM क‹तवान=स ।
=पपास(ना च यKपीतM =व=धम%kप(र#क‹तम् ॥ 28.16 ॥
जलM Kवया महाराज ^न KवM वीयवान
O =स ।
अ%वहM कमO क‹Kवाऽ=प महा%तM स(खमा™#य=स ॥ 28.17 ॥
=वधा#यामो वयM चाk प(k¸Y † परमH तदा ।
वीयण
a शVत(›यM KवM प(kM वE जन=यdय=स ॥ 28.18 ॥
ततो वषश^
O पwणa त#य रा•ो महाKमनः ।
वामपाej =व=न¥भ` स(तः सwयO इवापरः ॥ 28.19 ॥
=नmVाम महा^जा न च तM मzKय(रा=वशत् ।
य(वनाe#य नzप^#तद¿¾तिमवाभवत् ॥ 28.20 ॥
तM f†(M सम(पागतः शVÂ पz<छि%त तM rवाः ।
स(तः Šक धा#यतीKययम् .... .... ॥ 28.21 ॥
एष मH धा#यतीK[वM शVः Nोवाच तान् स(रान् ।
NrिशनÇ च त#या#[ ततः शVः समादधौ ॥ 28.22 ॥
स तH बाल#ततो Іः पपौ त#य Nrिशनीम् ।
मा%धा^=त च नामा#य शVmVª यथाथवत्
O ॥ 28.23 ॥
अवा™य स िशश(#तk शVद?H Nrिशनीम् ।
अवधत्
O महीपालः =क%त( षोडिशकाः समाः ॥ 28.24 ॥
आय(वदा
a =दशा§ािण =द‰यशा§ािण सवशः
O ।
उपत#थ(महाराजM
O 4यानमाkYण तM तदा ॥ 28.25 ॥
धन(राजगवM नाम शरा±शz:गो¿वाm [ ।
अ©`M कवचM चEव स`#तम(पति#थ- ॥ 28.26 ॥
सोऽिभ=ष~तो मघवता rवEः साधj च भारत ।
धमण
a चाVम›लोकान् सवyन् =वdण(=रव V¦ः ॥ 28.27 ॥
त#याऽN=तहतM चVÂ Nचचार महाKमनः ।
शता=न चEव राजानः #वय”वोपति#थ- ॥ 28.28 ॥
त#यEवमभवत् पwवj वस(धा वस(धाप^ ।
^’†M =व=वधEय•E
O ब£
O िभmा™तदि_णEः ॥ 28.29 ॥
Іमना महा^जाः #वधमj Nा™य प(dकलम् ।
शV#याधyसनM धीमान् लÈधवानिमत`(=तः ॥ 28.30 ॥
आपािलता च पz=थवी ^न धमण
a धीमता ।
=न¥जता शासनाrव सरKनाकरप?ना ॥ 28.31 ॥
तKक‹तानH महाराज VतwनH दि_णावताम् ।
चत(र%ता मही ‰या™ता नासीत् =किºदनावzतम् ॥ 28.32 ॥
दशल_सह•ािण रा6यM त#य महाKमनः ।
^न Sादशवाxष~यामनावz†µH महाKमना ॥ 28.33 ॥
वz¸† च स#यवzæथj िमषता व¡पािणना ।
^न सोमकIलोKप%नो ग%धवy=धप=तमहान्
O ॥ 28.34 ॥
गKवा समानयन् ”घM Nम¢यािभ=हतः शरEः ।
Nजाmत(xवधा#^न धzता#तk महाKमना ॥ 28.35 ॥
^ना™ता#तपसा लोकाः #था=पताः #ˆन ^जसा ।
त#यEव rववस=त#थानमा=दKय^जसः ॥ 28.36 ॥
य#य प(0यत” r¶ दz±य^ऽमरक0टकः ।
इ†Åा तk Vत(शतमो:कार#यEव चाhतः ॥ 28.37 ॥
रा•ा च पव^
O ति#मन् #तोk”त-दाÐतम् ।
नम#^ काल”घाय कालाKमक नमोऽ#त( ^ ॥ 28.38 ॥
काला=धपM नम#^ऽ#त( काल•पः Nवत]
O ।
कालाKमा काल•ƒण =वeाKमा =वe•पधzक् ॥ 28.39 ॥
=वeYeर नम#^ऽ#त( कालKयाŸ Nवतकः
O ।
भवाय भवनाशाय भवो¿व नमोऽ#त( ^ ॥ 28.40 ॥
ॐ नमो महाrवाय शTभवाय भवाय च ।
अजपाय अजाताय अजायतनमीढ(षY ॥ 28.41 ॥
Nभवाय िशवतराय अ_माय नमो नमः ।
•यTबकाय =kमwतyय =kलो‡शाय ^ नमः ॥ 28.42 ॥
अकालाय अजराय अमराय नमो नमः ।
ओ:कारमा=दrवM च [ वE 4यायि%त =नKयशः ॥ 28.43 ॥
न ^षH प(नरावzि?घÑ- सMसारसाग- ।
!(Kवा #तोkिमदM rवः ओ:कारः काल•पधzक् ॥ 28.44 ॥
NKय(वाच महीपालM rवrव उमाप=तः ।
वरM वzणीdव भfM ^ #तोkYणा’न स(•त ॥ 28.45 ॥
त(†ोऽ#मी=त न स%rहो य´†M तÀदाTयहम् ।

मा%धातोवाच ॥
य=द त(†ोऽ=स rˆश वरM दात(M Kविम<छ=स ॥ 28.46 ॥
वE•यÑ नाम शE¤%fो मा%धाता}यानमह=O त ।
rव#थानिमदM rव Kवत् Nसादा¿=वdय=त ॥ 28.47 ॥
अk दानM तपः पwजा तथा Nाण=वसजनम्
O ।
[ कIविO %त नरा#^षH िशवलो‡ =नवा=सता ॥ 28.48 ॥
त#य तSचनM !(Kवा मा%धात(ः पर”eरः ।
उवाच वचनM rवो मा%धातारM महीप=तम् ॥ 28.49 ॥
सव”तत्
O नzप!Y• मKNसादा¿=वdय=त ।
एवमि#Kव=त तM चो~Kवा वरM लÈ4वा महीप=त ॥ 28.50 ॥
जगाम #वH प(रÇ शीÚM यथा शVोऽमरावतीम् ।
एत?Y सवमा}यातM
O मा%धात(m=रतM महत् ॥ 28.51 ॥
यो ममाhY महीपाल दz†ोऽ=fवË Kवयानघ ।
तदा Nभz=त मा%धाता वE•यÑ गीय^ =ग=रः ॥ 28.52 ॥
अ#य तीथ#य
O माहाKTयात् मा%धातzNम(खा नzपाः ।
सवकामसम(
O `(~ता लो‡ Vीडि%त वEdणˆ ॥ 28.53 ॥
!वणात् कीतनाSाऽ
O =प हय”धफलM ल©त् ॥ 28.54 ॥

इ=त !ी#क%दप(राणY -वाख0डY मा%धात(nपा}या’ऽ†ाŠवशोऽ4याय

अ4याय 29

माक0डY
X य उवाच ॥
क‹^ य(Ÿऽथ सTNा™^ बिलनyम महास(रः ।
त#य प(kो महावीयःO सह•भ(ज=व!(तः ॥ 29.1 ॥
=द‰यM वषसह•M
O त( ^न चारा=धतो हरः ।
त(†Yन ^न सTNो~तः Nाथय#व
O वरM वर ॥ 29.2 ॥
यिKकिºSE वरM Nो~तM तÀा#यािम न सMशयः ।
बाणास(रो वदK[वM य=द त(†ोऽ=स ” Nभो ॥ 29.3 ॥
प(रM भवत( ” =द‰यम³यM सवदE
O वतEः ।
Kवा”व वज=O यKवा त( -dNा™यM सवदE
O वतEः ॥ 29.4 ॥
म=य =त•=त यि?•Yत् म=य ग<छ=त ग<छत( ।
कािमकÂ भवनM rव प(र भवत( ” तदा ॥ 29.5 ॥
उ~तो बाणास(र#^न बिलप(kो महायशाः ।
=वdण(नािभ=हतmासौ Šक Kवया Nाxथतो हरः ॥ 29.6 ॥

बाण उवाच ॥
म°M द?M म ¶न प(रम् प(रवरो?मम् ।
अ³यM सवrवानामस(
O राणH च -लभम्
O ॥ 29.7 ॥
य=द द?M म ¶न प(रM त(·यM य´ि™सतम् ।
मयाऽ=प ^ Nद?M च =SतीयM तादzशM प(रम् ॥ 29.8 ॥
=वdण(नाऽ=प प(रM द?M =SतीयM च मनोरमम् ।
एकीभwतौ त( तौ rवायwचत(#तौ ब¤ः स(तम् ॥ 29.9 ॥
ग<छ बाणास(र ि_NM यkा#^ कमलासनः ।
गत#तk ब¤ः प(kो यkा=त•त् =पतामहः ॥ 29.10 ॥
प=रdव6य #वह#^न पz†mEव #वयTभ(वा ।
ब£वषसह•M
O त( तपो घोरM Kवया क‹तम् ॥ 29.11 ॥
वर#त( क#Kवया Nा™त#तपसारा4य श:करम् ।
bcणो वचनM !(Kवा NKय(वाच महास(रः ॥ 29.12 ॥
मया त( Nाxथतो nfो द?#^न Nसादतः ।
काम•पM प(रM Nा™तM मनोरTयM मनोरमम् ॥ 29.13 ॥
तादzशM त( प(रM द?M =SतीयM =वdण(ना प(नः ।
बाणास(रवचः !(Kवा NKय(वाच महास(रम् ॥ 29.14 ॥
Kवया त( Nाxथतो nfो द?M ^न महाKमना ।
मयाऽ=प ^ प(रM द?M ^नासौ =kप(रः #मzतः ।
एवM Nा™तवरो राजन् महाबलपराVमः ॥ 29.15 ॥
सह•भ(ज=व#तीण#Kवव4यः
O सवदE
O वतEः ।
प(रािण दानवानH त( अमराणH त( या=न च ॥ 29.16 ॥
य_=व`ाधराणH त( ग%धवyणH च र_साम् ।
भ—ा=न ता=न सवyिण #थि0डला=न Ðता=न च ॥ 29.17 ॥
भ—ामरावती ^न प(रा शV#य भारत ।
=kप(रM °भवत् सवj क¨लासः ‡वलM पzथक् ॥ 29.18 ॥
उ=S—मानसा rवा हरपाeम(
O पायय(ः ।
वरो द?#Kवया त#¦ bcणा =वdण(ना=प च ॥ 29.19 ॥
^न साधj त( स:hा” शि~तनy#ती=त क#यिचत् ।
य#त#य प(रति#त•Y?मसौ भ#मतH न[त् ॥ 29.20 ॥
एवM !(Kवा िशवो वा~यM परM कौतwहलM ततः ।
सTNY=षता#तदा rवा bc=वdण(प(रोगमाः ॥ 29.21 ॥
स”Kय गTयतH rवा¸§शKकोटµो महाबलाः ।
=वनाशयत यK’न =kप(रM प(रसMि#थतम् ॥ 29.22 ॥
ततो गताः स(राः सवa बGवEराः सह•शः ।
वाणास(रप(रM यk स(तीÃण=निशताय(धाः ॥ 29.23 ॥
स(यG
( बलसTप%नाः सवa ^ बलशािलनः ।
मागj प(रM च rशM च छादय%तो घना इव ॥ 29.24 ॥
सिž™^नEव का¤न मनसा िचि%त^न च ।
सवa ^ =kप(रM Nा™ता धन(ः ि_™ताः शरा इव ॥ 29.25 ॥
f†(M दश =दश#^न NY=षता [ च =क:कराः ।
ऊच(बyणास(रM ^ त( =निm%त#KवM कथM Nभो ॥ 29.26 ॥
उ~तM बाणास(-णाऽ=प वरोऽ` सफलो मम ।
समी=हतफलM Nा™तM कIतो ग<छि%त ^ स(राः ॥ 29.27 ॥
^न ^ _णमाkYण सवa rवा िजता#तदा ।
Ðता=न च ततोऽ§ािण पाk भोजनM यथा ॥ 29.28 ॥
इ%f#या=प ÐतM व¡M चVÂ वE ‡शव#य त( ।
जलM =पतामह#या=प पाशM च वnण#य च ॥ 29.29 ॥
कIब-#य गदH चEव मnतmा:कIशM तथा ।
यम#यापÐतो द0डः शि~तवËeानर#य च ॥ 29.30 ॥
काम•पM प(रM त#य हरद?M Nसादतः ।
न श~य^ स(रःE सवËbc
O =वdण(प(रोग¦ः ॥ 29.31 ॥
बा=धत(M दEKयराज#य सम%तान् िमिलतEर=प ।
स(रा बाणास(-णEव ततो य(GY परािजताः ॥ 29.32 ॥
भ—ा#तwKसाहर=हता हरपाeम(
O पागताः ।
िशˆनो~ता#त( ^ सवa तk गKवा त( Šक क‹तम् ॥ 29.33 ॥
स:hामः कीदzश#^न भवि¿ः सह =न¥मतः ।
ततः Šक क¢य^ rव न श~ता#त#य कमिO ण ॥ 29.34 ॥
न ^न सह स:hा” सTम(खM ‡निचत् क‹तम् ।
rवतावचनM !(Kवा VIGः Nोवाच श:करः ॥ 29.35 ॥
=kप(रM च महा-†ािममM ‰यापादयाTयहम् ।
अथवा चापमाक‹dय °स(रM NदहाTयहम् ॥ 29.36 ॥
[न जीव%नरो य#त( स(राणH =क:करो भˆत् ।
प=त•ता Nसाrना =kप(रM च स(रास(रःE ॥ 29.37 ॥
न श~यM धxषत(M त#मा%नारदM NYषयाTयहम् ।
नारदः NY=षत#तk _ोभय KवM प=त•ताः ॥ 29.38 ॥
एवम(~त#त( rवxषबyणास(रप(रM ययौ ।
Kव=रतM प(रम4[ त( यk बाणास(रो नzपः ॥ 29.39 ॥
तM त( rव ऋŠष दz†Åा °स(रो वा~यमbवीत् ।
नम#क‹Kय च सा†ा:गमघपा`E
O ः Nपw6य च ॥ 29.40 ॥
कIतोऽkागमनM ^ऽ` Šक वा कायj महाम(’ ।
त#य तSचनM !(Kवा म(=नः Nोवाच तM तदा ॥ 29.41 ॥
कIशलM ^ ब¤ः प(kसादरM त( प(नः प(नः ।
बाणास(रोऽbवीSा~यM कIशलM तव दशनात्
O ॥ 29.42 ॥
rवxषnप=व†#त( =द‰यासनस(शोिभतः ।
रा•ी चा·यचय?k
O स त#यE नारद#तदा ॥ 29.43 ॥
प(राणˆदबा°ा=न वz?ा%याrशयन् म(=नः ।
नारीणH चिलतM िच?M क‹Kवा rवम(=न#तदा ॥ 29.44 ॥
आगतो नारदः !ीमान् क¨लासM पवतो?मम्
O ।
नम#क‹Kय महाrवM वz?ा%तM सM%यˆदयत् ॥ 29.45 ॥
घातय =kप(रM rव सप(रM स(रक0टकम् ।
=नगत#त(
O हर#त#मात् क¨लास=नलयात् Nभ(ः ॥ 29.46 ॥
#वकी[नEव मागण
a यkऽसौ =kप(रऽस(रः ।
rवी च0डYeरो न%दी महाकालो म eरः ॥ 29.47 ॥
वzषो भz:=ग=र=टmEव =वâ’शः #क%द एव च ।
प(dपद%तो महावीरो घ0टाकणÑ महोदरः ॥ 29.48 ॥
गोम(खो हि#तकणm
O #थwलज:घो वzकोदरः ।
गणाः पºदश Kˆ^ हरत(›यपराVमाः ॥ 29.49 ॥
अि#त =सGो महा_YkM !ीशEलो नामपवतः
O ।
तk ि#थKवा महाrवो ह%त‰यि§प(रः =N[ ॥ 29.50 ॥
#थानM मा eरM चVª ‰यापी तk =पनाकधzक् ।
एकपाrन bcा0डM पातालM चाप-ण च ॥ 29.51 ॥
=हमव%तM धन(ः क‹Kवा ग(णM क‹Kवा त( वास(=कम् ।
शरM वEeानरM क‹Kवा त#याऽhM काल”व त( ॥ 29.52 ॥
रथM भwम0डलM क‹Kवा ˆदान् क‹Kवा हयH#तथा ।
र±मÇ#त_कककÑटौ bcाणM सारŠथ #वयम् ॥ 29.53 ॥
चVर_M वास(rवमघोरM म%kस™तकम् ।
तथा पाश(पतM चEव म%kराजM तथEव च ॥ 29.54 ॥
=द‰यM वषसह•M
O त( #थानM क‹Kवा ि#थतोऽभवत् ।
=त•तो मम तkEव का¤न महता =N[ ॥ 29.55 ॥
लÃयालÃ[ तनw क‹Kवा गणYशो =वâनमाचरत् ।
वामपादनखाhYण चिलतः #थानकादहम् ॥ 29.56 ॥
ततो मया हतो नाऽसौ रि_त(M =kप(रM कथम् ।
Nवz?ोऽ=स गणाधीश जग=S4वMसकारकम् ॥ 29.57 ॥
इ=त त#य वचः !(Kवा =वâ’शो वा~यमbवीत् ।
अहM न =वâन[ KवH Øत् कथम%[ऽचय
O ि%त माम् ॥ 29.58 ॥
अपwिज^ म=य =वभो यः कायj कत(िO म<छ=त ।
त#¦ =वâनM Nदा#यािम स(रास(रगणYdव=प ॥ 29.59 ॥
एवमि#Kव=त तM Nाह श:करः तदन%तरम् ।
व4यM चEव गतो लÃयM सMश~ति§प(रM N=त ॥ 29.60 ॥
तापसोऽयM -राचारो दEKयः परप(रM जयः ।
=वनाशायाऽ#य -†#य कºाहM NYष[ शरम् ॥ 29.61 ॥
=kप(र#य वधाथyय ि_NM पाश(पतM महत् ।
अ§म%य=Sधा#यामीKय(~Kवा rवो हरः प(रम् ॥ 29.62 ॥
अघोरा§Yण तÀ–धM =kख0डM जजरीक‹
O तम् ।
पा=ततM त( ज¤ तk ततो मH शरणM गताः ॥ 29.63 ॥
भवा=न दानवEः साधj ^षH पK%यः स(^_णाः ।
आपति%त nद%Kय#ताः शतशोऽथ सह•शः ॥ 29.64 ॥
सवyसH =नदयो
O वãिणः स ददाह पतÇ#तथा ।
!ीशE¤ प=ततM चEकम%य<चामरक0ट‡ ॥ 29.65 ॥
ग:गासागरसT©r तzतीयM च तथा =N[ ।
प(kपौkकलkािण मिण मप(रािण च ॥ 29.66 ॥
=वनाशM याि%त तान् यk िल:ग”कÂ न न±य=त ।
िल:गानH नवकोटीनH य`Yकम=प द°^ ॥ 29.67 ॥
NाणKयागM क=रdयािम £ता¶ऽ¸#म#तदा l(वम् ।
द–धM त( =kप(रM क‹KDमघोरा§Yण दाnणम् ॥ 29.68 ॥
पा=ततM नमदा
O म4[ 6वलKकालानलNभम् ।
ति¿»वा स™तपातालM रसातलतलM ययौ ॥ 29.69 ॥
^न जा¤eरM तीथj =kष( लो‡ष( =व!(तम् ।
अचना?#य
O rव#य म(<य^ bcहKयया ॥ 29.70 ॥
क›पको=टसह•ािण व]ि<छवप(- स(खी ।
तk DाKवा =दवM याि%त [ मzता न प(नभवाः
O ॥ 29.71 ॥
=तलोदकNदा’न =प0डपा^न भारत ।
=पतर#त#य तz™यि%त िशवो याव<च क›पगा ॥ 29.72 ॥
साधको
O =टm िल:गानH ग:गासागरस:ग” ।
साधको
O =टm प=तता िल:गानH प(रवध’
O ॥ 29.73 ॥
दशाधको
O =टः प=तता !ीशE¤ =kप(राि%त‡ ।
=त•ः कोटµाधकोटी
O च प=ततामरक0ट‡ ॥ 29.74 ॥
एता=न बाणिल:गा=न भ(ि~तम(ि~तNदा=न त( ।
=kप(रâनमघोरा§M 6वलKकालाि—nfवत् ॥ 29.75 ॥
क›पगH वज=O यKवा त( का%या धार=यत(M _मा ।
एतादzशM त( प=ततM तद§M क›पगाज¤ ॥ 29.76 ॥
जा¤eरM त( क=थतM =kप(रâनिमदM तव ।
एत?ीथj न जानि%त लोकाm सचराचराः ॥ 29.77 ॥
दह%तM =kप(रM दz†Åा rवा =व#मयमागताः ।
bcा`ा rवता [न स:hा”ष( परािजताः ॥ 29.78 ॥
श-णE‡न तSीयj क‹तM भ#¦कप(Œजवत् ।
बाणास(रः प(- द–धY भीतः #तोkिमदM जगौ ॥ 29.79 ॥
ॐ नमोऽना=दrˆश =वâ’eर म eर ।
सव•ा•ानÐ6•ानNदानE
O क नमोऽ#त( ^ ॥ 29.80 ॥
अन%तग(णरKनाय प-शाय नमोऽ#त( ^ ।
पराKपर परातीत उKपि?#थानकारक ॥ 29.81 ॥
सवyथसाधनोपाय
O =वeYeर नमोऽ#त( ^ ।
=नरŒजन =नराधार #वभाव =नnपfव ॥ 29.82 ॥
Nस%नपर”शान योŸeर नमोऽ#त( ^ ।
अस(रâन =पशाचâन भwतˆतालनाशन ॥ 29.83 ॥
भwतनाथ जग%नाथ सवyधार नमोऽ#त( ^ ।
सzि†सMहार =नवyणस™तपातालसM!य ॥ 29.84 ॥
!ीक0ठ नीलक0ठYश महाक0ठ नमोऽ#त( ^ ।
•यTबकाय =kशwलाय =kलोकाय च ^ नमः ॥ 29.85 ॥
कपािल’ कपालEm बGा:ग शिश¶खर ।
उमाका%ताधrहाय
O स(रास(रनम#क‹त ॥ 29.86 ॥
यk KवM •पसM#थM चलमचलतन(M ‰यापकÂ लÃयहीनM ^जोऽ·य%तमरालM
O घनमघनमजM
#फा=टकÂ #फा=टकाभम् ।
र~तM नीलM च पीतM =सतम=सतम’का›प•पM Nय(~तM म4या%ता=द‰यƒतM #फIटतन(र=हतM
िल:ग•पM नमािम ॥ 29.87 ॥
म4याÏY लÃययोŸन Ðदयकम¤ धारणी¶ न हM] नाका¶ वाय(त»ˆऽनलधरिणज¤
=व`^ नEव श~यम् ।
नो नाr नEव =व%दौ न करण=नल[ ना=दम4यावसा’ #था’dˆष( Nब(Gो न च
=नयम=यत(M यM सदा`M नमािम ॥ 29.88 ॥
िजšाचाप›यभाˆन व¥णतM ” महाNभो ।
_%त‰यM तKस(-शान क#KवH वण=O यत(M _मः ॥ 29.89 ॥

माक0डY
X य उवाच ॥
!(Kवा #त(Šत च बाण#य त(†ोऽसौ भगवान् हरः ।
उवाच वचनM शTभ(रस(रM N=त भारत ॥ 29.90 ॥
]वापराधजो °Yष _ा%त#^ दEKयनायक ।
वरM वzणीdव भfM ^ य?Y मन=स वत^
O ॥ 29.91 ॥
िशव#य वचनM !(Kवा बाणो दEKयप=त#तदा ।
NणTय चाbवीSा~यM स(रास(रनम#क‹तम् ॥ 29.92 ॥
य=द त(†ोऽ=स ” rव वरM दात(M Kविम<छ=स ।
अ’नEव शरी-ण सा%तः प(रप=र<छदः ॥ 29.93 ॥
तव लोकÂ गिमdयािम यk ज%म न =व`^ ।
अkोKपि?=वपि?·यH =नxव0णोऽस(रयो=नष( ॥ 29.94 ॥
=kिभदवE
a ः प(रM द?M िभ%नM तत् प(रM Kवया ।
कथM तत् प=ततM भwमौ गहना कमणH
O ग=तः ॥ 29.95 ॥
दाताबिलः Nाथ=O यता च =वdण(दyनM मही वािजमख#य कालः ।
आसीत् फलM ब%धन”व त#य नमोऽ#त( त#यE भ=वत‰यतायE ॥ 29.96 ॥
#वगÑ -गःO स(राः सE%यM गजाmEरावतादयः ।
श§M व¡मवा™या#^ यk rवो बzह#प=तः ॥ 29.97 ॥
=न¥जतो ”घनाrन दशाननस(^न च ।
सवमाKमवशM
O नीतM दEवM =ह बलव?रम् ॥ 29.98 ॥
बाणास(रवचः !(Kवा rवrवो वरNदः ।
मम भि~तNसाrन मदि%तकमवा™#य=स ॥ 29.99 ॥
ततो बाणास(रः !ीमान् rवrवNसादतः ।
=द‰ययानसमा•ढः स(रास(रनम#क‹तः ॥ 29.100 ॥
Nायाि<छवप(रM यk rवrवो म eरः ।
नमदा
O साऽbवीSा~यM शTभ(M N=त =वशाTप^ ॥ 29.101 ॥
=ब%-माkM न ” द–धमघोरा§Yण श:कर ।
ददाह =kप(रM क‹KDM 6वलKकालानलNभम् ॥ 29.102 ॥
शा%तM च मम तो[न रसातलतलM ययौ ।

ईeर उवाच ॥
प(रM त( =निखलM द–धमघोरा§M स(-#सहम् ॥ 29.103 ॥
सwयको
O =टसमN}यM म4यr¶ तवाTभसः ।
अगमत् सौTय•पKवM Nभावा?व नमr
O ॥ 29.104 ॥
स=रतः सागराः शEला ग:गा`ाm सह•शः ।
गो™यM तK_णमाkYण भ#मप(Œजो यथा जलम् ॥ 29.105 ॥
सोढ(M काऽ%या स=र<छÔ•
Y ा KवH =वना भ(=व क›पŸ ।
एवम(~Kवा ययौ rवः स(रास(रनम#क‹तः ॥ 29.106 ॥
एत?Y क=थतM भwप आ}यानM !(=तसिTमतम् ।
जा¤eर#य तीथ#य
O समा]न य(=धि•र ॥ 29.107 ॥
]‰य^ ^न कायण
a नमदा
O स™तक›पगा ।
!वणात् कीतना?#य
O nf#यान(चरो भˆत् ॥ 29.108 ॥

इ=त !ी#क%दप(राणY -वाख0डYऽम-eरमाहाK[ एकोनŠkशोऽ4यायः ॥

अ4याय 30

माक0डY
X य उवाच ॥
ऋषीणामय(तM राज%नEिमषार0यवा=सनाम् ।
गगm
O शौनको द_ः सवषH
a धमतः
O =पता ॥ 30.1 ॥
^षH =नवसतH तk आmयमभवत्
O नzप ।
=हर0या नाम नगरी दz†ा वा य=द वा !(ता ॥ 30.2 ॥
=हर0यˆगा नाTनी त( नदीप(dपफलfáमा ।
धनद#य प(री रTया धनाढ«ा च यथा ि#थता ॥ 30.3 ॥
सा™तभौ¦गzi
O रTयE
O हमNाकारतोरणE
a ः ।
ˆण(वीणा=ननादौघEग%धवË
O नy=दताय(तEः ॥ 30.4 ॥
नागराः पwिजताः सवऽkा
a =धि•तधनाि%वताः ।
अि—होkEm =वSि¿bycणEवदपारगE
a ः ॥ 30.5 ॥
एवM =वधा प(री रTया सवÑKसवसमि%वता ।
अका¤ ि²य^ य#त( स रा•ा गz°^ प(नः ॥ 30.6 ॥
म(दा परमया य(~तो =व?Yशो धनदो यथा ।
NजापŠत सTपN<छ bcणो मानसM स(तम् ॥ 30.7 ॥
NिणपKय नम#क‹Kय द_M तM म(=नप(:गवम् ।
अ’का=न सह•ािण म(नीनH bcवचसाम्
O ॥ 30.8 ॥
सौkामिणः सोमसM#था कि#मन् r¶ च =सæ=त ।
आचÃव म(=नशा•ल
O यतः KवM सवध
O म=O वत् ॥ 30.9 ॥
=हर0यबा£M Nोवाच द_ो वEव#वतM तदा ।
तीथj =ह प(dकरM नाम =kष( लो‡ष( =व!(तम् ॥ 30.10 ॥
ति#मि%न†M £तM राजन् सवj को=टग(णM भˆत् ।
bाcणानH Nसाrन नाऽk कायy =वचारणा ॥ 30.11 ॥
त#य तSचनM !(Kवा राजा Nोवाच तM म(=नम् ।
=नdपा`तH च य•ो ” भगवन् प(dक- श(© ॥ 30.12 ॥
मानसM bcणः प(kM सवˆद
O =वशारदम् ।
Kवामz^ दीि_त(M क#य शि~तरि#मन् महीत¤ ॥ 30.13 ॥
एवमि#Kव=त तM Nाह द_ो राजxषस?मम् ।
ततो जगाम राजxषः प(dकरM सवसTभz
O तः ॥ 30.14 ॥
गवH च दशल_ािण साधj ल_M त( वािजनाम् ।
=Sपºाशत् सह•ािण ग³%fाणH रथाय(तम् ॥ 30.15 ॥
मिणमािण~यरKना=न व§ा0याभरणा=न च ।
^षH स:}या न =व`Yत कIoर#य धनM यथा ॥ 30.16 ॥
ततो भ_ािण भो6या=न पाना=न =व=वधा=न च ।
एवM Nवxततो य•ः प=वkY !Y•प(dक- ॥ 30.17 ॥
आÍतm ततो bcा शVmा=प स(-eरः ।
अ%यrवEm Šक कायj ता·यH सवj Nपwिजतम् ॥ 30.18 ॥
न nfो य•भागाहÑ वास(rवः Kवयाजकः ।
न चा=दKयो न वnणो न rवा न च च%fमाः ॥ 30.19 ॥
ˆदमwलो यतो य•ो रा•mािमत^जसः ।
ˆद=नघÑषशÈrन य•धw”न भारत ॥ 30.20 ॥
रोद#यन%तरM राजन् सव”व
O Nपw=रतम् ।
एति#म%न%त- य•ि<छfा%ˆषणतKपराः ॥ 30.21 ॥
सTNा™ता राजशा•ल
O ब¤न बलव?राः ।
पराजयM च rवानामस(राणH जयM तथा ॥ 30.22 ॥
कत(j N#था=पताः सवa °स(रा rवक0टकाः ।
^·यो =न‡त(ना Nो~तM दEKयानामीe-ण =ह ॥ 30.23 ॥
न nfोऽि#त न =वdण(वy bcा#^ स त( पwजकः ।
न कत‰यM
O भयM ^षH bाcणा •ान-बलाः
O ॥ 30.24 ॥
ग<छ%त( दानवा दEKया भwतˆतालरा_साः ।
=पब%त( सोमM य•ा:गM भ_य%त( तथा =Sजान् ॥ 30.25 ॥
=व4वM=सत#ततो य•ो bाcणाmEव भि_ताः ।
अि—xवनािशतो य•यwपm य•म0डपः ॥ 30.26 ॥
ऋषीणH धxषताः पK%यो न—•पE#तथा बलात् ।
कIमारा ऋषयmEव भयातyः Nाणपी=डताः ॥ 30.27 ॥
Nण†m ततो bcा शVो rवगणEः सह ।
एवM य•Y च =व4व#^ चVवतÒ नzपो?मः ॥ 30.28 ॥
=हर0यबा£ः कI=पतो bाcणान् N=त भारत ।
पा=प•ाm -राचारा गता#^ िभ_(का =Sजाः ॥ 30.29 ॥
#व#थानM च गता दEKया गzहीKवा य•सTभz=तम् ।
एकाकी हयमाn° सह पK%या •जाTयहम् ॥ 30.30 ॥
न पौnष#य कालोऽयM कोप#य च कथºन ।
शTभ(नO rवता यk श:खचVगदाधरः ॥ 30.31 ॥
कथM =सæ=त य•ौऽसौ न सwयÑ नEव च%fमाः ।
लोल(पा bाcणाः पापाः Kवश~ता य•र_णY ॥ 30.32 ॥
य=द ” =व`^ सKयM भव%त( bcरा_साः ।
सक0ट‡ =नnद‡ Nr¶ न†Øतनाः ॥ 30.33 ॥
द_ा`EbycणEः सवËः सोऽिभश™तो महीप=तः ।
अरि_ता KवM य•#य _=kयाणH तथाऽधमः ॥ 30.34 ॥
खरो Sादशवषyिण भ=वdय=स न सMशयः ।
शापाद्बभwव(र%योऽ%यM ^ खरbcरा_साः ॥ 30.35 ॥
एत?Y क=थतM वz?M न हरो न ह=रः Nभ(ः ।
न य•ो न च तÀानM न तपोऽ4ययनM न च ॥ 30.36 ॥
ˆदो~तM कमO न bाctयM न धमj न =k=व†पम् ।
न •तM वषट्कारः सवपापNणाशनः
O ॥ 30.37 ॥
एति#म%न%त- राजन् rवxषनyरद#तदा ।
आजगाम Vत(M f†(M प(dकरM N=त भारत ॥ 30.38 ॥
ततो =वपÎा=व^ य•Y दEKयE-dक‹
O =तका=रिभः ।
=हर0यबा£m परM bाcणM bcपारगम् ॥ 30.39 ॥
उवाच वचनM राजा rवxषनyरदM तदा ।
नािशतो bाcणEय•ः
O _(fEमa म(=नप(:गव ॥ 30.40 ॥
य•धम=O वधौ श~तो घातयाTय4वरा%तकम् ।
श~तोऽि#म =kजग6³त(M =कम् प(नदËKय दानवान् ॥ 30.41 ॥
मया चा=प क‹तो य•ो ह=रश:करवजनात्
O ।
bcशापवशा¿ीतो गादभM
O यो=नमाि!तः ॥ 30.42 ॥
‡नोपा[न rवषa =kकाल• =kˆद=वत् ।
#वगलोकÂ
O गिमdयािम ऋिKवि–भbycणEः सह ॥ 30.43 ॥
अन(hहिममM म%[ यन् मH Nा™तोऽ=स नारद ।

नारद उवाच ॥
शzण( राजन् महाभाग क¢यमानM =नबोध ” ॥ 30.44 ॥
-वाचnकसT©दM पºिल:गा=न भwिमप ।
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ॥ 30.45 ॥
तk ग<छ नर!Y• bाcणEbcरा_सE
O ः ।
न य•ो न तपोदानM िशव4यानपरो भव ॥ 30.46 ॥
स`ः Nम(<य^ पापाद्bाcणEः शाप•=षतEः ।
यkास(र#त( =नहतो भEरवM •पमाि!तः ॥ 30.47 ॥
पापNणाशनM िल:गM ऋणमोचन”व च ।
चत(d‡eरमपरM तथा =सGYeरM परम् ॥ 30.48 ॥
पºमM वाnणM िल:गM =सGM तk N=ति•तम् ।
एवM त( नारदः Nाह भगव%तM नzपो?मम् ॥ 30.49 ॥

य(=धि•र उवाच ॥
भगवन् कीदzशM •पM यदा नzKय=त भEरवः ।
एतदाचÃव ” सवj Nसादः =VयतH Nभो ॥ 30.50 ॥

माक0डY
X य उवाच ॥
गौयyपz†ः प(रा राजन् कौत(‡न स(-eरः ।
नzKय•पM समा}या=ह =कम%यEः क=थतEमम
O ॥ 30.51 ॥
शा%त•पM तत#Kय~Kवा क‹तM •पM स(दाnणम् ।
ि#थतmE‡न पाrन Nपीड« वस(धातलम् ॥ 30.52 ॥
=Sती[न च पाrन bcा0डM सचराचरम् ।
}यातM दाnवनM नाम पºिल:गसमि%वतम् ॥ 30.53 ॥
=नहKय चास(रM तk प(ननzKO यM मया =N[ ।
ति#मन् दाnव’ चि0ड nfM भ(वनदाnणम् ॥ 30.54 ॥
एत?Y क=थतM राजन् प(राणM #क%दकीxततम् ।
िशˆन क=थतM पwवj पावKयाः
O ष0म(ख#य च ॥ 30.55 ॥
ग<छ ग<छ नzप #थानM नमदाचाnस:गमम्
O ।
तk ^ Dातमाk#य शाप#या%तो भ=वdय=त ॥ 30.56 ॥
एवम(~Kवा ययौ राजन् rवxषनyरद#तदा ।
=हर0यबा£नzप
O =तः सा%तः प(रप=र<छदः ॥ 30.57 ॥
द_शौनकगगy`Eः शापĆEः समि%वतः ।
आजगाम ततः शीÚM नमदाचnस:गमम्
O ॥ 30.58 ॥
तk DाKवा स राजxषद»वा
O चEव =तलोदकम् ।
पºिल:गा=न चा·य<यO ति#मन् दाnव’ तदा ॥ 30.59 ॥
=सGYeरM चnिल:गM ऋणमोचन”व च ।
पापNणाशनM चा%य<चि0ड‡eरम(?मम् ॥ 30.60 ॥
पwज=यKवा यथा %यायM भ(ि~तम(ि~तफलNदम् ।
#तोkE#त(†ाव =व=वधEः िशवभि~तपरायणः ॥ 30.61 ॥
Kवया =वना तपोदानM न य•M न च याजनम् ।
न #वगj न च मो_M च काम[य म eर ॥ 30.62 ॥
न हरो न ह=रयk
O सवO ति%नdकलM भˆत् ।
तत#त(†ः स(-शानो वरM वzि0वKय(वाच तम् ॥ 30.63 ॥
=हर0यबाÍ राजxषः Nसा` िशवमbवीत् ।
य=द त(†ोऽ=स ” rव वरM दात(M Kविम<छ=स ॥ 30.64 ॥
तदा#याः खरयो’म¯ महाrव=वमोचय ।
Kयजि%त चाk [ Nाणान् पापा अ=प नराधमाः ॥ 30.65 ॥
^ऽ=प याि%त तव #थानM सKय”तSचो मम ।
=नxवâना य•=सिGm !Yयो दानM तप#तथा ॥ 30.66 ॥
एवमि#Kव=त तM Nो~Kवा िशव#Kव%तरधीयत ।
शापान् म(~तः स धमyKमा =द‰यकाि%तवप(धरः
O ॥ 30.67 ॥
कािमकÂ यानमाn° सा%तःप(रप=र<छदः ।
िlयमाणातपkm #तwयमानm मागधEः ॥ 30.68 ॥
म(दा परमया य(~तो =हर0यप(रमा=वशत् ।
अ%यM याजकम%ˆ†(M य•ाथj bcवा=दनम् ॥ 30.69 ॥
एति#म%न%त- Nा™^ नारदः प(रम·यगात् ॥ 30.70 ॥

इ=त !ी#क%दप(राणY -वाख0डY -वाचnस:गमवणनो


O नाम Škशोऽ4यायः ॥

अ4याय 31

य(=धि•र उवाच ॥
=हर0यबा£ः शापा%^ नगरÇ Nा™य =नवzत
O ः ।
द_ादयः कथM म(~ता#त#मा<छापा<च क¢यताम् ॥ 31.1 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाबाहो क¢यमानM =नबोध ” ।
=हर0यबा£ना श™ता यावन् म(~ता =Sजो?माः ॥ 31.2 ॥
बÄम(ः सवतीथy
O =न आसम(fा%त गोच- ।
^षH bcादयः शापM न =नवत=O यत(M _माः ॥ 31.3 ॥
वाराणसÇ महाप(0यH ग:गासागरस:गमम् ।
=हमव%तM च ‡दारमौवती
O थj च भारत ॥ 31.4 ॥
ग:गा च नEिमषार0यM भEरवM प(dकरM तथा ।
मायाप(रÇ तथा रTयाम(hM कनखलM तथा ॥ 31.5 ॥
रौfM चEव त´शानM स(रास(रनम#क‹तम् ।
ग:गाSारM =हम#थानM NभासM शिशभwषणम् ॥ 31.6 ॥
nfको=टसमायोगM ग:गा©दM सर#वतीम् ।
#था’eरM तथा प(0यM कIn_YkM तथEव च ॥ 31.7 ॥
कIn_YkM गिमdयािम कIn_YkY वसाTयहम् ।
कIn_Yk#य नाTना=प नरः पापEः Nम(<य^ ॥ 31.8 ॥
Ä”णEवM =वष0णा#^ शाप#या%त न ¤िभ- ।
=नि%दता=न च तीथy=न पापकमरतE
O #ततः ॥ 31.9 ॥
आकाशवचनM !(Kवा महातीथy=न =न%दत ।
हरM हŠर च यो SYि† नािभन%द=त यः स(रान् ॥ 31.10 ॥
स या=त यk यkEव -ःखM Nा™नोKयसMशयः ।
एति#म%न%त- Nा™तो नारदो rवपwिजतः ॥ 31.11 ॥
द_शौनकगगyदीन् सव¯#तान् म(=नस?मान् ।
bcर_#तनwन् दz†Åा नारदो वा~यमbवीत् ॥ 31.12 ॥
भव%तः कमणा
O ‡न सŒजाता bcरा_साः ।
त#याथ वचनM !(Kवा नारद#य महाम(’ः ॥ 31.13 ॥
सोऽिभवा` नम#क‹Kय द_ो वचनमbवीत् ।
यथोKसवM क‹तM कमO bcलोक=हताय यत् ॥ 31.14 ॥
त=Sपयyसमाप%नM गहना कमणो
O ग =त ः ।
कमÑप=दश ” =किº`Yन म(ºा=प -dक‹तम् ॥ 31.15 ॥
यk यk च ग<छामो जलम%नM न =व`^ ।
अनावzि†रभwद्घोरा तk तkEव नारद ॥ 31.16 ॥
नारद उवाच ॥
Nसा`तH म(=न!Y•ाः शाप#या%तM क=रdय=त ।
=हर0यबा£धमyKमा
O =हर0यप(रमाि#थतः ॥ 31.17 ॥
य•M कत(j समायातो -वाचnकस:ग” ।
पºिल:गा=न चा·य<यO शापा%तM च क=रdय=त ॥ 31.18 ॥
एवम(~Kवा स rवxषbycणEः शापकxषतEः ।
आजगाम ततो =द‰यH =हर0यनगरÇ श(भाम् ॥ 31.19 ॥
=हर0यबा£नzप
O =तविO श•m महाम(=नः ।
=वलो~य तान् म(नीन् सवyन् स rवxषप(रोगमान् ॥ 31.20 ॥
अिभवा` यथा %यायमघपा`E
O रपwजयत् ।
नारद#त( ततो वा~यM राजानिमदमbवीत् ॥ 31.21 ॥
कIशलM ^ नzप!Y• स(खM =त•=स स(•त ।
नारद#य वचः !(Kवा सवध
O मपरायणः
O ॥ 31.22 ॥
उवाच वचनM राजा नारदM ±लÃणया =गरा ।
अ` ” कIशलM bcM#तवपादाÈजदशनात्
O ॥ 31.23 ॥
Šक कत‰यM
O मया ^ऽ` bcन् ”ऽन(hहM कIn ।

नारद उवाच ॥
कIn bcम(नीनH KवM शापा%तM राजदशनात्
O ॥ 31.24 ॥
=नपातय महा-†ान् दEKयान् -dक‹तका=रणः ।
ब%धन#था =ह मो~त‰या bाcणा#त( =व¶षतः ॥ 31.25 ॥

राजोवाच ॥
ˆदM पठि%त [ऽ•ानाSद%Kयथj न त#य च ।
NमाणM भwतलोक#य तSत् कमO च कIवतः
O ॥ 31.26 ॥
bcन् ˆrन =व=धव?Y त( #वगj Nयाि%त वE ।
अह:कर=वमwढाm िम¢यदा’न याजकाः ॥ 31.27 ॥
पति%त नर‡ =वdण(श:करSYषणY रताः ।
अग#KयM च विश•M च क‹Kवा तौ याजकौ म(’ ॥ 31.28 ॥
Vत(िम†Åा =वधा’न -वाचnकस:ग” ।
मोच=यdयाTयहM शापात् पºिल:गाचनाÀt
O =वज ॥ 31.29 ॥
ˆदम%k£तM तk #वयM =वdण(hहीdय
O =त ।
nfः कालाि—•ƒण hाहकm भ=वdय=त ॥ 31.30 ॥
एवM य•Y त( सTपwणa त(†Y नारायणY िशˆ ।
=SजानH मो_णM तk भ=वdय=त न सMशयः ॥ 31.31 ॥
न म(’ rवता यk श:खचVगदाधरः ।
इहलो‡ प- चEव ग=त#त#य न =व`^ ॥ 31.32 ॥
एवम(~Kवा ययौ राजा सवसTभारसTभz
O तः ।
य•ोप#करमादाय bाcणEवदपारगE
a ः ॥ 31.33 ॥
-वाचnकसT©r य•िम†Åा =वधानतः ।
=वहाय पापM श™तH#तान् मोचयामास स =Sजान् ॥ 31.34 ॥
पºिल:गसमायोŸ तीथ#या#य
O Nभावतः ।
bcयानसमा•ढो वी6यमानोऽ™सरोगणEः ॥ 31.35 ॥
िlयमाणातपk#त( #तwयमानm वि%दिभः ।
Nायाि<छवप(रM =द‰यम(मामा eरM नzप ॥ 31.36 ॥
एत?Y क=थतM राजन् प(राणा}यानम(?मम् ।
!(Kवा}यानािमदM प(0यM पºिल:गसमागमम् ॥ 31.37 ॥
यमलोकÂ न प±[SE पापयोŠन न ग<छ=त ।
हय”धफलM Nा™य िशवलो‡ महीय^ ॥ 31.38 ॥
पापh#तो =वमwढाKमा =वdण(माया=वमो=हतः ।
कथM Nया=त त?ीथj कालhहवशीक‹तः ॥ 31.39 ॥
!वणात् कीतनाद#य
O म(<य^ भवब%धनात् ॥ 31.40 ॥

इ=त !ी#क%दप(राणY -वाख0डY पºिल:गमाहाKT[ एकŠkशोऽ4यायः ॥

अ4याय 32

माक0डY
X य उवाच ॥
ग(°ा=तग(°•पािण प=वkािण य(=धि•र ।
!ाGकाय#य
O =सGा=न तीथyनीह =नबोध ” ॥ 32.1 ॥
अ=तग(°#य प(0य#य सवतोऽमरक0ट‡
O ।
तमार·य =ग=र!Y•M सवj प(0यतरM #मzतम् ॥ 32.2 ॥
यावत् सा नमदा
O म4[ प(0य•ोता महानदी ।
नाि#त त#मात् परM प(0यM =kष( लो‡ष( भारत ॥ 32.3 ॥
त#यो?र=वभाŸऽि#त नामतो य•पवतः
O ।
क=न•ो =व%4यप(k#त( Äाता पय:कभw
O भतz ः ॥ 32.4 ॥
#वयTभ(वा प(रा ति#मि%न†ः सौkामिणमखः
O ।
तkEˆ†M मघवता हय”धYन भारत ॥ 32.5 ॥
दधीिचनाऽथ rवEm तkEˆ†M महामखEः ।
=न±Vा%ता पवता?#मा<चत(
O नyमा महानदी ॥ 32.6 ॥
प=तता नमदायH
O त( स:गमो लोक=व!(तः ।
त#या#ती- त( [ दभyः पीतवणyः ि_Šत गताः ॥ 32.7 ॥
^ !ाGकरणY भwप =पतÊणH मो_दायकाः ।
स यावत् स:गमो न`ाः स याव`•पवतः
O ॥ 32.8 ॥
एति#म%न%त- राजन् !ाGM यः प=रक›प[त् ।
=पतर#त#य तz™यि%त DानM कIयyत् Nदि_णम् ॥ 32.9 ॥
=सGYeरM नामिल:गM चत(d‡eर”व च ।
स:}या न भwयो लो‡ष( }यातमाkM मयाऽनघ ॥ 32.10 ॥
स:ग” =व`^ rवो न तM प±यि%त मानवाः ।
पw6य^ नागक%यािभः सrवास(रस?¦ः ॥ 32.11 ॥
कथयािम तवा}यानिम=तहासM प(रातनम् ।
ऋ=षः स(पणÑ यkासीद्bcयो=न¥ज^ि%fयः ॥ 32.12 ॥
प(nÍता त#य भायy धमपKनी
O प=त•ता ।
नEिमषार0यवास#य क%दमwलफलािशनः ॥ 32.13 ॥
क‹dणािजनपरीधानव›कला=दकवाससः ।
=kकालवãिणहोतारो ˆदा4ययनतKपराः ॥ 32.14 ॥
ˆद#मz=तप(राणो~तमो_ोपाय=विच%तकाः ।
ऋषयो दशल_ािण नEिमषार0यवा=सनः ॥ 32.15 ॥
बालिख›याm तkEव bcणो मानसाः स(ताः ।
bcद0डM समाn° rवलोकÂ Nयाि%त ^ ॥ 32.16 ॥
मासोपवा=सन#तk जलाहारा#तथाप- ।
=त•ि%त बहवः ‡िचrकपाrन चाप- ॥ 32.17 ॥
त¸#म#तपोव’ रT[ =सGग%धव]
O =व^ ।
Nसा` चाbवीSा~यM प(nÍता =नजM प=तम् ॥ 32.18 ॥
ऋत(का¤ त( पविO ण माTभज#व महाम(’ ।
जाय^ ” यथा प(kः सवस%तानपावनः
O ॥ 32.19 ॥
प(kYण लोकान् जय^ तz™यि%त =पतzrवताः ।
अप(k#य ग=तनyि#त त#मात् प(kमजीजनः ॥ 32.20 ॥

bाcण उवाच ॥
अमावा#या` गोkYऽि#मन् ¦थ(नM व¥जतM =N[ ।
अकत‰य
O िमदM भfY =पतÊणH वा¥जतM l(वम् ॥ 32.21 ॥
=पतर#त#य तन् मHसM भ(Œज^ ऋत(गािमनः ।
=द‰यM वषसह•M
O त( त™तM ” -dकरM तपः ॥ 32.22 ॥
DाKवा तK_णमाkYण चा0डालि§=दव:गतः ।
=धक् =धक् =धगी=रतM सवj न ˆदो न च याजनम् ॥ 32.23 ॥
Nह#य चाbवीSा~यM =नषादी तM म(Šन N=त ।
=वषादM Kयज =वNषa सKय”तद्bवीTयहम् ॥ 32.24 ॥
अह:कार=वमwढाKमा Kवत् समो नाि#त तापसः ।
न DानM न जपो होमो न #वा4यायः िशवाचनम्
O ॥ 32.25 ॥
=नdकलM ~¤शमाप%नो वाय(भ_ो =नरा!यः ।
Kव?पो 4यानयोगm #वगNा
O ि™तm तत् कथम् ॥ 32.26 ॥

जाबािलnवाच ॥
काऽ=स KवM च वरारो =नषादी •पमाि!ता ।
उमा सर#वती ग:गा मH िज•ा=सत(मागता ॥ 32.27 ॥
अन(hहिममM म%[ धमj bw=ह श(िचि#म^ ।
=नषादो नEिमषार0[ ममासीत् म(=नप(:गव ॥ 32.28 ॥
कामातया
O मया दशa भतy प(kाय यािचतः ।
अका¤ याचमानाऽहM ^न श™ता महाKमना ॥ 32.29 ॥
स च भतy मया श™त#ततोऽ%योऽ%यM समाग^ ।
अ#य तीथ#य
O महाKTयादावH म(~तौ त( =कि›बषात् ॥ 32.30 ॥
त#मा»वM =ह म(=न!Y• िशवाराधनतKपरः ।
मदथj कIn कमyिण होमजा™या=दकÂ म(£ः ॥ 32.31 ॥
या#य] KवM स” r¶ सKय”तद्bवीTयहम् ।
इKय(~Kवा सा ययौ #वगj =नजभky समि%वता ॥ 32.32 ॥
Kय~Kवा #वक›पM जाबािलः िशवाराधनतKपरः ।
अिच-णEव का¤न bcलोकम(पागतः ॥ 32.33 ॥

इ=त !ी#क%दप(राणY -वाख0डY bाcण#य भायया


O सह #वगyरोहणM नाम
SाŠkशोऽ4यायः ॥

अ4याय 33

माक0डY
X य उवाच ॥
पिm” नीलग:गाया नमदो?रक€
O लतः ।
‰यतीपा^eरM नाम िल:गM परम=सिGदम् ॥ 33.1 ॥
सोमनाथM #वयM =विG सोममwåत जगKप=तम् ।
सा=व•या च तप#त™तM तk स™तxषिभ#तथा ॥ 33.2 ॥
सा=वkीकI0डिमK[त=S}यातM नमदातटः
O ।
नर#य Dानमाk#य क%यादानफलM भˆत् ॥ 33.3 ॥
=तलोदकNदा’न चा%नदा’न भारत ।
=पतर#त#य तz™यि%त सा=वkीलोकमाि!ताः ॥ 33.4 ॥
द_#य -=हता चासीत् कIम(दा नाम =व!(ता ।
सोमाय द»वा तH द_ो म(दा परमया य(तः ॥ 33.5 ॥
त#या स जनयामास =हमHश(ः प(kम¿¾तम् ।
•ाKवाऽमzतमयM तM त( स(रा य•फलाxथनः ॥ 33.6 ॥
=हमHश(M सोमप(kM च ^ यय(m म(दाि%वताः ।
अ%या सोम#य परमा कला या षोडशी #मzता ॥ 33.7 ॥
अ4या#^ सा च%fमसM =पतzणH तारणाय च ।
वन#पतौ ग^ सो” गवH _ी- ह=वःष( च ॥ 33.8 ॥
सोमपा’ महाय•Y दशa =द=वषदH तदा ।
पीतM !(Kवाऽस(राः सवa =हमHश(M पात(म(`ताः ॥ 33.9 ॥
अस(राणH भया=S%4यM =हमHश(xग=रमा!यत् ।
!(Kवा ^ =ग=र-ग#थमस(
O राः #वभया?दा ॥ 33.10 ॥
h#^ ^ रा£णा सwयa =हमHश(M N=त भारत ।
काया=तकायNम(खाः सTNा™ता दानवा#ततः ॥ 33.11 ॥
राहो#त( Äातरः सवa सè=ह‡या महाबलाः ।
समाÐKय =हमHश(#तEः स(धाथa िचरजी=विभः ॥ 33.12 ॥
भwत¤ पा=ततः पापEः V%दि%त #म स(रा#तदा ।
उवाच स पतन् भwमौ =हमHश(ः सोमन%दन ॥ 33.13 ॥
पात( मH rव ईशानो दानवानH भय:करः ।
एति#म%न%त- भwप =हमHशो र_णाय वE ॥ 33.14 ॥
पाताला-िKथतM िल:गM 6वलKकालानलNभम् ।
^न बाणYन रौfYण £Mका-ण महास(राः ॥ 33.15 ॥
भ#मीक‹ता#त( तkEव rवrˆन शwिलना ।
तत#तमbवीÀYवो भयमास(रजM Kयज ॥ 33.16 ॥
िशवभि~तपरो भwKवा =नभय
O ि#त• प(kक ।
अथ सोमः स(रःE साधj गKवा bc=न‡तनम् ॥ 33.17 ॥
वz?ा%तM कथयामास तत#तSचना?( ताः ।
bcा`ा rवताः सवy ज–म(ः सोमप(रोगमाः ॥ 33.18 ॥
ओ:कारः क›पगाती- यk =त•=त भारत ।
दz†Åा त( •यTबक rवM षि†सMहारकारकम् ॥ 33.19 ॥
उवाच वचनM rवो bcा लोक=पतामहः ।
!ीमानमzत•पोऽयM =हमHश(ः सोमन%दनः ॥ 33.20 ॥
र_णीय#Kवया नाथ rवदानवश:कया ।
स™तŠवश=तयोगानH ग=तः Nो~ता त( च%fमाः ॥ 33.21 ॥
KवM ग=तः सवलोकानH
O त#मा»वM kात(मह=O स ।
^षH तSचनM !(Kवा िशव ऊØ यथोिचतम् ॥ 33.22 ॥
पwज=यKवा त( rˆशM सोमनाथM जगKप=तम् ।
पाता¤eरनामानM गताः सवa =k=व†पम् ॥ 33.23 ॥
तदा Nभz=त तK#थानM =kष( लो‡ष( =व!(तम् ।
सा=वkीकI0डतो[न DानM क‹Kवा तमच[त्
O ॥ 33.24 ॥
न त#य प(नरावzि?ः सKय”ति<छवो=दतम् ।
Nभा] यKफलM राजन् दz†M च शिशभwषणY ॥ 33.25 ॥
तKफलM नzपशा•ल
O भˆrव न सMशयः ।
काला=तVमणM कIयy?k यो भE_माि!तः ॥ 33.26 ॥
न त#य प(नरावzि?ः सKय”तद्bवीTयहम् ।
=तलोदकNदा’न =प0डपा^न भारत ॥ 33.27 ॥
प=ततान(G-6जतw%नरका%नाk सMशयः ।
!वणात् कीतनाद#य
O सोमलो‡ महीय^ ॥ 33.28 ॥

इ=त !ी#क%दप(राणY -वाख0डY पाता¤eरमाहाKTयM नाम kय¸§शोऽ4यायः ॥

अ4याय 34

माक0डY
X य उवाच ॥
कथयािम तवा}यानिम%f`(Tन#य भारत ।
अयो4या=धप=तः !ीमान् सwयवM
O ¶ महीप=तः ॥ 34.1 ॥
ब(भ³
( स महÇ सव¯ सशEलवनकाननाम् ।
चVवतÒ नzप!Y•ः सKयस%धो दzढ•तः ॥ 34.2 ॥
स शशास महÇ सव¯ यथा शVोऽमरावतीम् ।
य•होमसह•E#त( ददाह वस(धािममाम् ॥ 34.3 ॥
य•ोKसव=ववाi#त( ˆदम:गलम:गलEः ।
चात(व0य
O j #वधम#थM
O Nाक‹ता इत- जनाः ॥ 34.4 ॥
कामM काम-घा धYनधरणी
( O स#यशािलनी ।
पN<छ स त( राजxषविO श•M bc=व?मम् ॥ 34.5 ॥
शVmा:=गरसM यSदयो4या=धप=त#तथा ।
सोमसwयy%वय#यEकÂ तारणM च प(रोधसम् ॥ 34.6 ॥
हय”धM महाय•M क¸#म#तीथa यजाTयहम् ।
कथय KवM Nसाrन यथा दz†M यथा !(तम् ॥ 34.7 ॥

विश• उवाच ॥
bcषयो
O ˆद=वदो यथा ^ चाb(व%नzप ।
य•ो =नवxतत‰य#त( ऋिKवि–भbycणE#तव ॥ 34.8 ॥
मरीिचः क±यपmा=प अ:=गरा गौतम#तथा ।
-वyसाçयवनो धw²ः क0वmEव महाम(=नः ॥ 34.9 ॥
ए^ चा%[ च नzप^ म(नी%fाः शM=सत•ताः ।
पN<छ तान् महाराज इ%f`(Tनो महीप=तः ॥ 34.10 ॥
क¸#म#तीथa क‹तो य•ः कामभोगफलNदः ।
एतत् सवj यथाथj ” वद%त( म(=नप(:गवाः ॥ 34.11 ॥

ऋषय ऊच(ः ॥
‡िचSाराणसÇ भwप NयागM च तथा प- ॥ 34.12 ॥
अ%[ वE नEिमषM तीथj प(dकरM च तथाप- ।
कIÈजा²कÂ तथा चा%[ ग:गाSारमथाप- ॥ 34.13 ॥
मायाप(रÇ तथा चा%[ सवrवनम#क‹
O ताम् ।
वद%Kय%[ =हम#थानM =ब›वकÂ नीलपवतम्
O ॥ 34.14 ॥
कIशावतj तथEवाऽ%[ तथा nfमहालयम् ।
ईशानM चEव ‡दारM सवती
O थमयM
O श(भम् ॥ 34.15 ॥
औवती
O थj वद%Kय%[ तथा बद=रका!मम् ।
कालŒजरM नीलक0ठM rवदाnवनM तथा ॥ 34.16 ॥
मक€टM =व•पा_म%[ च0डीeरM तथा ।
भw^eरM भ#मगाkM NभासM शिशभwषणम् ॥ 34.17 ॥
तीथy%[ता=न चा%या=न क=थता=न तवानघ ।
मता%तरM म(नीनH च =व=वधM प=रकीxततम् ॥ 34.18 ॥
-वyसाmाbवीSा~यM Nहसि%नव तM नzपम् ।
=वNाणH •ानतो 6यE•µM _=kयाणH त( वीयतः
O ॥ 34.19 ॥
वE±यानH धा%यधनतः शwfाणH चEव ज%मतः ।
माक0डY
X [ =व`मा’ स™तक›पान(वxत=न ॥ 34.20 ॥
भ=वdयभwतत»व•Y =kकाल•Y kयी=व=द ।
bc=वdण(म शानNमाण•Y तपोध’ ॥ 34.21 ॥
क#याि#त धमकथ’
O साम¢यj धम=O नm[ ।
धमyर0[ महाराज गTयतH क›पगातÕ ॥ 34.22 ॥
माक0डY
X यो वÃय^ य?k य•ः NवKयताम्
O ।
इ%f`(Tन उवाच ॥
यथा वद=स rवषa तथा कायj मयानघ ॥ 34.23 ॥
इKय(~Kवा म(=निभः साधj ग%त(M माक0डमा!मम्
X ।
उवाच वचनM राजा NतीहारM स(वचसम्
O ॥ 34.24 ॥
मि%kणM rवगभj च बzह#प=तसमM नzप ।
य•ोप#करसTभारM सवमादाय
O सKवरम् ॥ 34.25 ॥
आग<छ%त( भव%तोऽk ममाrशपरायणाः ।
साि—िभbycणEः साधj या#यामः क›पगातटम् ॥ 34.26 ॥
शीÚM सTपा`तH सवj यथा य•ः NवKयताम्
O ।
सवषा”व
a =वNाणH यान”षH पzथक् पzथक् ॥ 34.27 ॥
शता=न चा†ौ रा•ीनH यानमासH Nक›पय ।
नवख0डि_तीशानH सम(fSीपवा=सनाम् ॥ 34.28 ॥
नानानzपसह•ाणH घोषणा =VयतH म(£ः ।
च%fSीपM च ]त(M च ता²पाkM िशला†कम् ॥ 34.29 ॥
भोगSीपM च सौTयM च गा%धववाnणM
O तथा ।
कIमा=रका}यM नवमM नव©दM Nवxततम् ॥ 34.30 ॥
जTबwशाककIशVौºशा›मिलपÎ_प(dकराः ।
स™तSीपाः समा}याताः सम(fाm =नबोध ” ॥ 34.31 ॥
_ारसxपद=O ध_ीरम=द-_(जलाKमकाः ।
सम(fाः प=रखाकाराः पz=थवीमानकीxतताः ॥ 34.32 ॥
ए^षH घोषणH काय¯ ममाrशान(वxतनाम् ।
गवH च kीिण ल_ािण सवKसानH पयोम(चाम् ॥ 34.33 ॥
अeानH ±यामकणyनH सपादM ल_”व च ।
दि%तनामय(तM चEव घ0टाभरणभw=षतम् ॥ 34.34 ॥
सह•ािण च चKवा=र यानानH कामचा=रणाम् ।
ल_M त( करभाणH वE मिणमािण~य”व च ॥ 34.35 ॥
अि—शौचा=न व§ािण bाcणाथa तथEव च ।
नानाभ_ािण भो6या=न पाना=न =व=वधा=न च ॥ 34.36 ॥
ल_M कमकराणH
O त( =तलदभy=दकÂ तथा ।
rवगभj समा=द±य मि%kणM वदतH वरः ॥ 34.37 ॥
तk#थEbycणEः साधj =द‰यM यानM समाि!तः ।
म(दा परमया य(~तः सा%तः प(रप=र<छदः ॥ 34.38 ॥
धमyर0यM ततः Nा™तो यkा#^ स™तक›पगः ।
ओ:कारM क›पगH दz†Åा वE•यj पवतM
O तथा ॥ 34.39 ॥
म(~तोऽि#म =कि›बषाद` स™तज%मक‹ताद=प ।
एवम(~Kवोप=व†ोऽसौ सा†ा:गM NिणपKय च ॥ 34.40 ॥
यथाथj पwजयामास तमzŠष स नzपो?मः ।
दz†Åा तM नzपŠत Nाह माक0डY
X यो महाम(=नः ॥ 34.41 ॥
कIशलM नzपशा•ल
O िचरM दz†ोऽ=स स(•त ।
=कमागमनकायj ^ bाcणEम(=O नप(:गवEः ॥ 34.42 ॥

इ%f`(Tन उवाच ॥
य•M कत(j समायातः क¸#म#तीथa =Sजो?म ।
िशˆन क=थतM य?Y प(राणM #क%दकीxततम् ॥ 34.43 ॥
तदहM !ोत(िम<छािम य•_YkफलM महत् ॥ 34.44 ॥

माक0डY
X य उवाच ॥
पz=थ‰यH या=न तीथy=न आसम(fा%तगोच- ॥ 34.45 ॥
DानM कत(j समायाि%त नमदायH
O नरा=धपा ।
उ?- या=न िल:गा=न या=न तीथy=न दि_णY ॥ 34.46 ॥
लीय%^ को=टतीथष(
a को=टतीथj ततः #मzतम् ।
िशˆन क=थतM पwवj पावKयाः
O ष0म(ख#य च ॥ 34.47 ॥
bc=वd0वा=दrवानH शV#या=प Nकीxततम् ।
तन् मया क=थतM राजन् यथो=À†M त( शTभ(ना ॥ 34.48 ॥
ओ:कारसि%नधौ -वाको=टतीथj Nकीxततम् ।
अk द?M £तM ؆M तप#त™तM स(-dकरम् ॥ 34.49 ॥
त#या%तो नEव =व`^ म eरवचो यथा ।
रा£सोमसमायोŸ कIn_YkM Nश#य^ ॥ 34.50 ॥
सवदा
O सवका
O यष(
a नमदा
O प(0यदा=यनी ।
kयोदशग(णM =विG तीथमा£
O मनी
O =षणः ॥ 34.51 ॥
शतको=टग(णM त?( को=टतीथj Nच_^ ॥ 34.52 ॥
च%fसwयÑपराŸ त( =व¶षYण नरा=धप ।
यज KवM को=टतीथष(
a य=द #वगमभी™स
O =स ॥ 34.53 ॥
त#य तSचनM !(Kवा राजा परमधा¥मकः ।
पादौ जhाह तkEव म(’रिमत^जसः ॥ 34.54 ॥
अन(hहिममM म%[ य»वया क=थतM मम ।
एति#म%न%त- Nा™^ य•यwपान(प#करान् ॥ 34.55 ॥
नानाrशान् _=kयHm गाmाeHm गजH#तथा ।
तK_णाÀYवगभm
O Nतीहारः समापयत्
O ॥ 34.56 ॥
Škश`ोजनपय%तM
O य•यwपHm म0डपम् ।
चकार #वNमाणा=न कI0डा=न =व=वधा=न च ॥ 34.57 ॥
ˆद4व=नत=नघÑषा =दवM भw¸म सम#पzशन् ।
=नधwम
O mाभवSãिणः सwयको
O =टसमNभः ॥ 34.58 ॥
bcाणM च तथा =वdण(M nfM चEव समाšयत् ।
nfा एकादश तk तथा=दKयाm Sादश ॥ 34.59 ॥
=वeYrवा#तथासा4या मnतm तथा वस(ः ।
लोकपाला#तथा चा†ौ सम(fाः स=रत#तथा ॥ 34.60 ॥
वन#पतय#तथा शEला#तीथy=न =व=वधा=न च ।
=द~पाला भwतपालाm =सGग%धव=O क%नराः ॥ 34.61 ॥
=पतरः सोमपाः सवa भ(ि~तम(ि~तफलNदाः ।
रा_सा ग(°का भwता उरगाm यथा तथा ॥ 34.62 ॥
स‚वाता#तथाकाशवा=सनm तथोKसˆ ।
घzत_ीरवहा न`ो द=धपायसकदमाः
O ॥ 34.63 ॥
बभwव नzप^#त#य ति#मन् य•Y महोKसˆ ।
भ_भो6यEm =व=वधEः काTययान=दिभ#तथा ॥ 34.64 ॥
तz™ता rवाm म(नयो भwतhामM चत(xवधम् ।
एवM =नवxततो य•ो bाcणEभw=O रदि_णEः ॥ 34.65 ॥
स(रास(र#E तथा =द‰यE=र%f`(Tनः #त(त#तदा ।
य•भागHm rवानH पzथक् पzथगक›पयत् ॥ 34.66 ॥
तथा भागो =ह nfाणH यथा सz†#वयTभ(वा ।

य(=धि•र उवाच ॥
nfा=दKयवसwतH च =वeYrवह=वभ(ज
O ाम् ॥ 34.67 ॥
NमाणM नाम गोkHm कथय#व महाम(’ ।

माक0डY
X य उवाच ॥
अ=kmा:=गरसः सxपमnतm
O बzह#प=तः ॥ 34.68 ॥
l(वो धw²m ‡त(m धरो धाता हर#तथा ।
एकादश #मzता nfाः सवa कामफलNदाः ॥ 34.69 ॥
अयमा
O वnणmY%f पwषा चEव गभि#तमान् ।
िमkmEव समा}यातो जघ%यो जलक‹?था ॥ 34.70 ॥
=वव#वHmEव पज%यो
O धाता वE Sादश #मzताः ।
क±यप#या!” जाता#^जो=नधय उिKथता ॥ 34.71 ॥
मासावरNयोŸण सºरि%त प-<छया ।
अहोराkिम” सवa #वलÑकÂ च सम%ततः ॥ 34.72 ॥
वसwन†ौ महाराज क¢यमानH शzणd( व वE ।
l(वो धरm सोमm सा=वkो °=नलोऽनल ॥ 34.73 ॥
NKयwषmEव क›पm अ†ौ ^ वसवः #मzताः ।
=वeायाm तथा प(kा =वeYrवाः Nकीxतताः ॥ 34.74 ॥
Vत(द_#तथा
O सKयः कालः कामो âन=न#तथा ।
प(•रवोमाfवसौ
O रोचमानm ^ दश ॥ 34.75 ॥
म(Íतyया#तथा प(kाः सा4या rवाः Nकीxतता ।
एकहीना#त( पºाशत् मnतmEव कीxतताः ॥ 34.76 ॥
एषH नामा=न सवषH
a }याता%[व य(=धि•र ।
एत?Y क=थतM सवj यKपz†ोऽहM Kवयाऽनघ ॥ 34.77 ॥
ततो l(वM =वसz6याथ म(नÇm bcन%दनान् ।
ओ:कारM च ततो •ाKवा राजा पwजH चकार ह ॥ 34.78 ॥
मिणमािण~यरKनEm िल:ग#याभरणM क‹तम् ।
ग%धधwपEm =व=वधEः कपwरO ागnच%दनEः ॥ 34.79 ॥
4वजछk=वतानEm ‰यजनExद‰यचामरEः ।
पwज=यKवा =वधा’न #तोkM ” त-दाÐतम् ॥ 34.80 ॥
ओ:कारM =ब%-सMय~
( तM =नKयM 4यायि%त यो=गनः ।
कामदो मो_दmEव ओ:काराय नमो नमः ॥ 34.81 ॥
bc=विd0व%fवरद सवrव
O नमोऽ#त( ^ ।
कfáदाय NØत] सह•ा_ायमीढ(षY ॥ 34.82 ॥
या ^ nf िशवा तनwरघोरा पापकािशनी ।
सवyननिशरोhीव सवभw
O तिशवाय च ॥ 34.83 ॥
सव‰यापी
O च भगवH#त#¦ सवग^
O नमः ।
सवतः
O पािणपादा%तः सवतोऽ
O ि_िशरोम(खः ॥ 34.84 ॥
सवतः
O !(=तमHलो‡ सवमावz
O Kय =त•=त ॥ 34.85 ॥
िजšाचाप›यभाˆन œ=दतोऽ=स म eर ।
क‹तM #तोkिमदM rव#[%f`(T’न भारत ॥ 34.86 ॥
िल:गम4[ परM िल:गM 6वलKकालानलNभम् ।
यÀÞ†M त-वाचEनM राजानM N=त भारत ॥ 34.87 ॥
वरM वzणीdव भfM ^ य?Y मन=स वत^
O ॥ 34.88 ॥

इ%f`(Tन उवाच ॥
य=द त(†ोऽ=स ” rव वरM दात(M म”<छ=स ॥ 34.89 ॥
अkKवम(मया साधj rवfो0यH सम¥चतः ।
आवासM कIn rˆश सवदा
O य•पव^
O ॥ 34.90 ॥
अवशः #ववशो वा=प NाणKयागM करो=त यः ।
तीथऽa ि#मन् rवrˆश िशवलोकÂ Nयात( सः ॥ 34.91 ॥
सह•याजी धम•ो
O दानय•ा=धप#तथा ।
अ%धाm वामनाmEव =तय–यो
O =नगतानराः ॥ 34.92 ॥
मरणा-भयोः साTयM भˆदk म eर ।
पवतM
O ˆ†[`#त( सwkYण‡
E न पविO ण ॥ 34.93 ॥
पz=थवी ˆि†ता ^न सशEलवनकानना ।
सवती
O थफलावा
O ि™तः िशवलो‡ NयाKयसौ ॥ 34.94 ॥

ओ:कार उवाच ॥
सव”तत्
O नzप!Y• कामः सTप`तH तव ॥ 34.95 ॥
एवम(~Kवा ततो rवः तkEवा%तरधीयत ।
स(रास(ररE था=दKयEः सा4यEः साधj य(=धि•र ।
#वकीयM यानमाn° क¨लास=नलयM ययौ ॥ 34.96 ॥
राजाऽ=प !ावयामास भwतhामM चत(xवधम् ।
मम य•Nभाˆण सवa स%त( =नरामयाः ॥ 34.97 ॥
सवa त( तzि™तमाया%त( मम य•Nभावतः ।
इ%f`(Tन#त( bcाणM तत#त(†ाव भारत ॥ 34.98 ॥
त(†ः Nोवाच धाता तM वरM वzण( =वशाTप^ ।

राजोवाच ॥
त(†ोऽ=स य=द ” rव वरM दात(िम <छ=स ॥ 34.99 ॥
नमदाद
O ि_णY क€¤ िल:गमwxतधरो भव ।
इमM वरमहM म%[ य=द त(†ोऽ=स ” Nभो ॥ 34.100 ॥
NाणKयाŸ क‹^ तk bcलोकÂ Nयात( वE ।
एवM भवत( रा³%f bcा Nोवाच सKवरम् ॥ 34.101 ॥
एवम(~Kवा ययौ bcा nfलोकÂ स(रःE सह ।
=वdण(M चEव ततो राजा सा†ा:गM च य(=धि•र ॥ 34.102 ॥
‡शवM माधवM =वdण(M गो=व%दM मध(सद
w नम् ।
प‚नाभM Ðषी‡शM !ीधरM च =k=वVमम् ॥ 34.103 ॥
दामोदरM वास(rवM हŠर च NणमाTयहम् ।
श:खचVगदाशा:गवनमाला
O =वभwषणम् ॥ 34.104 ॥
लोकनाथM जग%नाथM !ीनाथM सव=O व?मम् ।
!ीका%तM !ीधरM !ीशM !ी=नवासM नमाTयहम् ॥ 34.105 ॥
अ<य(तान%तय•Yश य•ा=धप नमोऽ#त( ^ ।
ऋ~सामाथव•पाय
O य••पाय ^ नमः ॥ 34.106 ॥
नzŠसहमK#यवाराहक€म•पाय
O ^ नमः ।
तीथयानसमा•ढ
O गnड4वज ^ नमः ॥ 34.107 ॥
सह•िशरसM rवM सकलM =नdकलM परम् ।
ˆ`M प(nषम4य_मा`M नारायणM Nभ(म् ॥ 34.108 ॥
Nणतोऽि#म सदा rवM दEKया%तकरणM ह=रम् ।
=हर0यगभj भwगभj य•गभyमzतो¿वम् ॥ 34.109 ॥
!ीगभ•ानगभyय
O वास(rव नमोऽ#त( ^ ।
Kवया सz†M जगKसवj चराचरिमदM Nभो ॥ 34.110 ॥
•†ा पाल=यता KवM वE हतy KवM च य(Ÿ य(Ÿ ।
=वeतm_(र‰य~तो =व•Yयो =वeतो म(खः ॥ 34.111 ॥
=वeाKमा =वeतो rवो वास(rवो नमोऽ#त( ^ ।
Kवमा=दKयm वाय(m Kवमि—#KवM च च%fमाः ॥ 34.112 ॥
KवM धाता rवrˆश Kविम%f#KवM Nजाप=तः ।
KवKNसादात् स(र!Y• य•=सिGममाभवत्
O ॥ 34.113 ॥
!(Kवा #तोkिमदM rवः श:खचVगदाधरः ॥ 34.114 ॥
उवाच वचनM सKयM वरM वzण( =वशाTप^ ।
ददािम ^ न स%rहो य•=सिGमवा™#य=स ॥ 34.115 ॥

राजोवाच ॥
ओ:कारसौTयभाŸ त( िल:ग•पी जनादनः
O ।
वE•यिO शखर#याhY भव KवM लोकपावनः ॥ 34.116 ॥
इमM वरमहM म%[ य=द दात(िम <छ=स ।
या#यि%त वEdणवM #थानिमहा·य<यO =वधानतः ॥ 34.117 ॥
=तय–यो
O Šन न ग<छि%त यमलोकÂ तथा नराः ।
NाणKयाŸ क‹^ तk नरा ग<छि%त ^ पदम् ॥ 34.118 ॥
=पतÊणाम%नदा’न =पतरो वEdणवM पदम् ।
Nसादा?Y च ग<छ%त( सKयM सKयM वदाTयहम् ॥ 34.119 ॥
त#य तSचनM !(Kवा रा•mािमत^जसः ।
उवाच वचनM =वdण(=र%f`(TनM =वशाTप^ ॥ 34.120 ॥
अवतारM क=रdयािम इiव नzपस?म ।
सव”व
O नzप!Y• मKNसादा¿=वdय=त ॥ 34.121 ॥
एवम(~Kवा ययौ rवः श:खचVगदाधरः ।
स(रास(रःE #तwयमानि§=दवM N=त भारत ॥ 34.122 ॥
एष ^ क=थतो राजि%न%f`(Tन महा4वरः ।
^नासौ पवतः
O प(0यः सवलो‡ष(
O =व!(तः ॥ 34.123 ॥
=सGYeरM च bcाणM =विG नारायणM ह=रम् ।
!वणात् कीतनाद#य
O =वdण(लो‡ महीय^ ॥ 34.124 ॥
तत#त(†ाव तीथy=न राजा सKय•^ ि#थतः ।
=पतzणH तारणाथyय तीथ·यm
a नमो नमः ॥ 34.125 ॥
तीथy%यwचः( ॥
वरM वzण( महाभाग य?Y मन=स वत^
O ।
तीथyनH वचनM !(Kवा इ%f`(Tन उवाच ह ॥ 34.126 ॥
ओ:कारसि%नधौ तीथa #थात‰यM मदन(hहात् ।
एवमि#Kव=त राजानम(~Kवा चVIः स=रK#त(=तम् ॥ 34.127 ॥
क›पगH KवH नम#कIमÑ हर#य परमH कलाम् ।
अतीव सवलोकानH
O भ(=व }यातH स=रSराम् ॥ 34.128 ॥
ना#मत् Nभावतः पwता =क%त( पwता #वभावतः ।
यSKसwयNभा
O प(0या वãणYmा=प Nभा यथा ॥ 34.129 ॥
=हमHशोmEव रा³%f तथEˆयM महानदी ।
इKय(~Kवा तM च राजानM तीथy%य%तदध(
O #तदा ॥ 34.130 ॥
तत#त(†ाव ग:गH वा अघj द»वा नzपो?मः ।
ग:गा भागीरथी rवी तथा भोगवती श(भा ॥ 34.131 ॥
जाÏवी मो_दा भfा ता=रणी पापनािशनी ।
#वगa म%दा=कनी चEव rवrवनम#क‹ता ॥ 34.132 ॥
गायkी ˆदमाता Kवम(मा काKयायनी तथा ।
=कम%यद=प ^ r=व ह-ण िशरसा धzता ॥ 34.133 ॥
क#याि#त शि~तः #तोत(M Kवामz^ च%fाध¶खरात्
O ।

ग:गोवाच ॥
त(†ाऽि#म ^ महाराज वरM याच#व स(•त ॥ 34.134 ॥
ग:गाया वचनM !(Kवा राजा तH NKय(वाच ह ।

राजोवाच ॥
य=द त(†ाऽ=स rˆिश वरM दात(िम <छ=स ॥ 34.135 ॥
इiव =VयतH वासो वर एष Nदीयताम् ॥ 34.136 ॥

ग:गोवाच ॥
एवM भवत( रा³%f भाŸनEव वहाTयहम् ॥ 34.137 ॥
तत#त(†ाव ग:गा त( क›पगH स=रतH वराम् ।
!Y•ा KवM क›पŸ r=व नम#कायa िचराय(=ष ॥ 34.138 ॥
Kव?ोय#य Nभाˆण पा=व•यमभव<च ” ।
क›पा%^ त( _यM याि%त स=रतः सागरादयः ॥ 34.139 ॥
तीथy=न चEव सवyिण Kव”वाkEव =त•=स ।
पw6या =kदशव%`ा च स(भŸ िचरगिमनी ॥ 34.140 ॥
गौरीसमा जटाhY वE हरमwxतभ=O वdय=स ।
एवम(~Kवा ततो ग:गा नम#क‹Kय च ”कलाम् ॥ 34.141 ॥
=द‰ययानसमा•ढा #तwयमाना™सरोगणEः ।

सर#वKय(वाच ॥
-=हताऽहM तव °Yषा धमतः
O प=रपािलता ॥ 34.142 ॥
स™तक›पव ध%[ Kव<छ(!wषापरायणा ।
आगताहM महाभाŸ Kवत् पादाÈज=ददz_या ॥ 34.143 ॥
DानM कत(j तथा r=व चत(åवश=तवKसरEः ।
Šक न ˆिKस महाभाŸ मH ध-e=र वा=ह=न ॥ 34.144 ॥
क=रणी•पमा#थाय को=टतीथa समागता ।
सपादको=टतीथy=न च%fसwयa स” h ॥ 34.145 ॥
Dानाथj क›पŸ r=व आ=द†ा =वdण(ना #वयम् ।
Sापर#य चत(थ¯¶ कInपा0डव]नयोः ॥ 34.146 ॥
य(Gाथj सिमतौ प(ŒजM सवती
O थम[
O श(© ।
तk यÀीय^ दानM त™य^ऽथ तप#तथा ॥ 34.147 ॥
सवj शतग(णM तिG Kव?ो[ क›पŸ प(नः ।
तrव को=टग(िणतM रा£h#^ =दवाक- ॥ 34.148 ॥
एवम(~Kवा महाराज क›पगH च सर#वती ।
इ%f`(TनM च राजानM #व#थानM चा·यगात् प(नः ॥ 34.149 ॥
इ%f`(Tन#ततो राजा #वयM त(†ाव भारत ।
Kव?ोय#य Nभाˆण =पतzrवाm ताxपताः ॥ 34.150 ॥
प=वkM च Kवया r=व kEलो~यM सचराचरम् ।
KवM माता सवभw
O तानH नzणH सMसारता=रणी ॥ 34.151 ॥
”कला=स महाr=व क›पगा नमदा
O तथा ।
जलपwण=a त =व}याता =व%4यपवतभw
O षणम् ॥ 34.152 ॥
अ=प वषसह•Y
O ण कः #तोत(M च _मः श(© ।
!(Kवा #तोkिमदM rवी नzप#या#य तदाऽbवीत् ॥ 34.153 ॥
_=kयाणH सह•E#त( क‹तो य•ोऽk पाxथव ।
सदzश#^ महाराज न भwतो न भ=वdय=त ॥ 34.154 ॥
वरM ददािम ^ राजन् [न =सिGमवा™#य=स ।
त#या#तSचनM !(Kवा क›पगाया य(=धि•र ॥ 34.155 ॥
Nहस%नbवीfाजा bाcणEः स=हत#तदा ।
िशवभि~तपरो =नKयM स™तक›पव श(© ॥ 34.156 ॥
य=द त(†ाऽ=स ” r=व वरM दात(M Kविम<छ=स ।
Nवाहान् कIn स™त KवM दि_णो?रक€लयोः ॥ 34.157 ॥
सवतः
O सवŸ
O r=व य=द मH ब£ म%य] ।
इमM वरमहM म%[ य=द त(†ाऽ=स स(•^ ॥ 34.158 ॥
त#य तSचनM !(Kवा इ%f`(Tन#य भारत ।
नमदा
O चाbवीSा~यिम%f`(TनM नरा=धप ॥ 34.159 ॥
सव”तत्
O Nभाˆण मKNसादा¿=वdय=त ।
अkा%त- च यÀानM दीय^ नाऽk सMशयः ॥ 34.160 ॥
त#य स:}या न =व`^ सKय”तद्bवीिम ^ ।
न ^षH प(नरावzि?=रKयाह भगवा%नzप ॥ 34.161 ॥
अ%Kयजाः eपचा वा=प मzगाmEव सरीसzपाः ।
सवa ^ =k=दवM याि%त नीलग:गासमाग” ॥ 34.162 ॥
य•िम†Åा नzप!Y• इ%f`(Tनो =वशाTप^ ।
नमदH
O च नम#क‹Kय ओ:कारM चEव भारत ॥ 34.163 ॥
#वकीयM यानमाn° सKयधमपरायणः
O ।
वzतो नzप सह•Yण #तwयमानोऽ™सरोगणEः ॥ 34.164 ॥
=वˆश नगरÇ प(0यामयो4यH rव=न¥मताम् ।
एत?Y क=थतM राजि%न=तहासM प(रातनम् ॥ 34.165 ॥
ततः का¤न महता रा6यM क‹Kवा महाबलः ।
अय(तM साh”ˆह स राजा =k=दवM गतः ॥ 34.166 ॥
!वणात् कीतनाद#य
O गोसह•फलM ल©त् ।
यमलोकÂ न प±[<च पापयोŠन न ग<छ=त ॥ 34.167 ॥

इ=त !ी#क%दप(राणY -वाख0डY इ%f`(Tनय•नीलग:गावतारो नाम चत(¸§शोऽ4यायः ॥


अ4याय 35

य(=धि•र उवाच ॥
वE•यप
O वतM
O रTयM स(र=सG=नषY=वतम् ।
मा%धाता ‡न कायण
a गतो वE स™तक›पगाम् ॥ 35.1 ॥
तथा पाश(पता§Yण हKवा वE =kप(रM हरः ।
पातालM ©द=यKवा त( रसातलतलM ययौ ॥ 35.2 ॥
जा¤eरM तथा िल:गम(िKथतM ‡न त(ना ।
नीलग:गा कथM तk क›पगा ©दमागता ॥ 35.3 ॥
बाणास(रः िशˆ भ~तः िशवलÈधवरः श(िचः ।
िल:गा=न ता=न ^’ह पwिजता=न महाम(’ ॥ 35.4 ॥
स:}यया नवकोटµ#त( ता=न ि_™ता=न तk वE ।
एतत् सवj समा]न कथय#व महाम(’ ॥ 35.5 ॥
यथा!(तM प(राक›ƒ प(राणY #क%दकीxत^ ।
bc=वd0वा=दrवानH पावKयाः
O ष0म(ख#य च ॥ 35.6 ॥
तथा त( क¢यतH तात यथो=À†M िशˆन त( ।

माक0डY
X य उवाच ॥
शzण( राजन् महाबाहो क¢यमानM =नबोध ” ॥ 35.7 ॥
#वारोिचषYऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ।
rवानH स:गमM यk क¨ला] पवतो?”
O ॥ 35.8 ॥
काxत~यH च स(राः सवa हरM f†(म(पागताः ।
तk rवगणान् सवyन् #क%दो वचनमbवीत् ॥ 35.9 ॥
मया !(तM च दz†M च िशˆन क=थतM प(रा ।
अ†ल_ािण साधy=न h%´ऽि#मन् कीxतता=न च ॥ 35.10 ॥
िशवलो‡ िशˆनEव =नबGा=न यथा यथा ।
तदधj वEdणˆ लो‡ तदधj bcणः प(- ॥ 35.11 ॥
सपादल_M सwय#य
O लो‡ चEव ‰यवि#थतम् ॥ 35.12 ॥
चत(¥भर=धकाशी=तसह•ािण तथा Vमम् ।
}याता=न मKयलो‡
O च नाk कायy =वचारणा ॥ 35.13 ॥
सwतः स:hहकतy च सM=हता#तk एव च ।
क›प#क%दो महा#क%दः प(राणM स™तधा =व-ः ॥ 35.14 ॥
सगm
O N=तसगm
O वMशो म%व%तरािण च ।
वMशान(च=रतM Ø=त प(राणM पºल_णम् ॥ 35.15 ॥
अश~ता मान(षा लो‡ अ›पजीˆन जी=वकाः ।
य(िGहीना -राचारा भ=वdयि%त कलौ य(Ÿ ॥ 35.16 ॥
न #वा4यायो वषट्कारो न तपो न च याजनम् ।
§ीकामा लोल(पा =वNाः काTयक‹Kया#त( याचकाः ॥ 35.17 ॥
N=तhहपरा =नKयM कIटT( बभरणाxथनः ।
आKमानM नEव ब(4य%^ §ीणH DYहवश:गता ॥ 35.18 ॥
कIकमyिण क=रdयि%त ध¥म•ा#तापसा#तथा ।
कलौ य(Ÿ तथा Nा™^ का¤ कौला =दगTबराः ॥ 35.19 ॥
एकवणyः Nजाः सवy राजा T¤<छो भ=वdय=त ।
ही’ य(Ÿ तथा Nा™^ बौG#´ चEव ‡शˆ ॥ 35.20 ॥
अ›पाय(षmEव मKयy अ›पवीयपराVमाः
O ।
नानाrशोपfवाm भ=वdयि%त महाम(’ ॥ 35.21 ॥
ˆदान् वE Nाप=O यdयि%त =Sजाmा0डालवMिशनः ।
ˆदाˆशM क=रdयि%त ˆद=वVयणM तथा ॥ 35.22 ॥
राजSा- गिमdयि%त धनNाि™तसमीहया ।
=वVयM चाि—होkाणH क%यानH =वVयM तथा ॥ 35.23 ॥
क=रdयि%त =Sजाः सवa !ो=kया •तव¥जताः ।
पwणa त( Sाद¶ वषa नराः पिलतयौवनाः ॥ 35.24 ॥
दश Sादशवषy त( नारी गभधरा
O भˆत् ।
नारी न प(nषM म%[त् न माता=पतरौ स(तः ॥ 35.25 ॥
नD(षा म%य^ e!wM -=हता मातरM तथा ।
एत-ÀYशतः Nो~तM Nक‹तM शzण( भारत ॥ 35.26 ॥
य•M कत(j महाराज मा%धाता नzपस?मः ।
वE•यप
O वतM
O Nा™तM =पतÊणH तारणाय च ॥ 35.27 ॥
rवतानH =हताथj वE जघान =kप(रM हरः ।
6वलत् पाश(पता§Yण तÀ–धमभवत् प(रा ॥ 35.28 ॥
पाताला?Yन चानीतM िल:गM जा¤eरM तथा ।
कामदM मो_दM चEव सदाrवनम#क‹तम् ॥ 35.29 ॥
लोकानH तारणाथyय नीलग:गा समागता ।
”घराजसम(¿Üता सवपापहरा
O परा ॥ 35.30 ॥
त#यH !ाGM NकIवÒत =पतÊणाम_[<छया ।
बाणास(र#य िल:गा=न को=टतीथa िशवाल[ ॥ 35.31 ॥
प=तता=न ज¤ चEव नमदाया
O नरा=धप ।
पwिजता=न प=वkािण भ(ि~तम(ि~तNदा=न त( ॥ 35.32 ॥
बाणिल:गा=न रा³%f }याता=न भ(वनk[ ।
न N=त•ा न सM#कारः ^षामावाहना=द च ॥ 35.33 ॥
एव”व Nपw6या=न िशव•पािण भारत ।
एत?Y क=थतM सवj यKपz†ोऽहM Kवयाऽनघ ॥ 35.34 ॥
शzण( राजन् कथH =द‰याम%यH पापNणािशनीम् ।
अघâनी या Nतीता ” कीत=O यdयािम ^ऽनघ ॥ 35.35 ॥
अ#तीह पवतः
O !ीमान् वE•यÑ नाम नामतः ।
तk प(0या=न तीथy=न =त•%Kयायतना=न च ॥ 35.36 ॥
कामM कामफलEवz_
O Eः प(िdपतEः फिलतE#तथा ।
=द‰यपि_=ननादEm वानीरवनरािजिभः ॥ 35.37 ॥
शालE#तालEm सरलE#तमालEnपशोिभता ।
नदी पापहरा प(0या नमदा
O तk भारत ॥ 35.38 ॥
kEलो~[ या=न तीथy=न प(0या%यायतना=न च ।
स=रतः सागराः शEलाrवाm स=पतामहाः ॥ 35.39 ॥
नमदायH
O नzप!Y• =सGग%धवचारणाः
O ।
Dात(मायाि%त ^ सवa सव=O सिG#त( भारत ॥ 35.40 ॥
Šक तk पव^
O राजन् यk =वeावस(म(=O नः ।
न य_ा=धप=तयk
O कIoरो नरवाहनः ॥ 35.41 ॥
वE•यिO शख- प(0[ तk सा_ा=Sव#वतः ।
=नKयM प(dपफला यk पादपा ह=रत<छदाः ॥ 35.42 ॥
बšाmयj तथा तk दz±य^ पवतो?”
O ।
प(0[ #वगÑप” =द‰[ =नKयM rवxष]=व^ ॥ 35.43 ॥
¼ा=दनी प(0यतीथyनH राजषa तk वE स=रत् ।
वEव#वता%त- Nा™^ राज%ना=दक‹^ य(Ÿ ॥ 35.44 ॥
ओ:कार#यावता-ण सवE•यमयो
O =ग=रः ।
kYताय(Ÿ मिणमयो Sाप- iम•पकः ॥ 35.45 ॥
कलौ पापहरः Nो~तो यथा rव#तथा =ग=रः ।
एत?Y सवमा}यातM
O यथादz†M प(रातनम् ॥ 35.46 ॥

इ=त !ी#क%दप(राणY -वाख0डY वE•यप


O वतव
O णनM
O नाम पºŠkशोऽ4यायः ॥

अ4याय 36

माक0डY
X य उवाच ॥
वस(दान#त( राजxषmVवतÒ प(राऽभवत् ।
अयो4या=धप=तः !ीमान् छVत(›यपराVमः ॥ 36.1 ॥
ब(भ³
( पz=थवी सव¯ hाम”किमवाथ सः ।
ई³ यागसह•Yण हय”धक‹^न च ॥ 36.2 ॥
सपादल_म=धकÂ सवy जीवि%त च Nजाः ।
न तk दीनो -ःखी वा द=रfो वाऽ=प कmन ॥ 36.3 ॥
#वयM काम-घा धYनः( पz=थवी स#यशािलनी ।
एव पालयत#त#य पz=थवÇ पz=थवीप^ ॥ 36.4 ॥
नमदाद
O ि_णY क€¤ दEKयाि§दशक0टकाः ।
‡त(माली स(‡त(m स(म(खो -%-िभ#तथा ॥ 36.5 ॥
धम=O वâनM च कतyरः सम(¿Üताः स(राल[ ।
‡ऽ=प नो श~न(व%तीह य•M कत(j भया?दा ॥ 36.6 ॥
वस(दानोऽbवीSा~यM विश•M bc=व?मम् ।
क¸#म#तीथa =ह =नxवâनो हय”धो =वधीय^ ॥ 36.7 ॥
य•=व`ा =वधा’न =नxद±य मम क¢यताम् ।
त#य तSचनM !(Kवा वस(दान#य धीमतः ॥ 36.8 ॥
विश•mाbवीSा~यM राजानM N=त भारत ।
न श~य^ म(खः कत(j हय”धो =व¶षतः ॥ 36.9 ॥
अम-eर#य मwxतवË दि_णाशाम(œ ि#थता ।
दानवExन¥जता#तk सवa rवाः सवासवाः ॥ 36.10 ॥
य•भागM hहीत(M न श~न(वि%त कदाचन ।
एत#मात् कारणाfाजन् सKय”त?वो=दतम् ॥ 36.11 ॥
त#य तSचनM !(Kवा विश•#य महाKमनः ।
च(कोप वस(दानm NKयाह च प(रोधसम् ॥ 36.12 ॥
हKवEतान् रा_सान् पापान` वE rवक0टकान् ।
rवानH च Nसाrन क=रd[ यागम(?मम् ॥ 36.13 ॥
एवम(~Kवा ययौ राजा सवसTभारसM
O व zत ः ।
bाcणEः स=हतो =वSानzिKवि–भवदपारगE
a ः ॥ 36.14 ॥
गवH च पºल_ािण सवKसानH पयोम(चाम् ।
सपादल_मeानH दि%तनामय(तM तथा ॥ 36.15 ॥
मिणमािण~यरKना=न म•™यवसw=न च ।
=व=वधM भÃयभो6यM च आ6यM •ी=ह=तलH#तथा ॥ 36.16 ॥
म0डपान् य•यwपHm समादाय नzपो?मः ।
एवM Nवxत^ य•Y =नxवâ’न त( भारत ॥ 36.17 ॥
आवभzKयोदक¨ः =कÎ%ना वस(धा म=न¥मता ।
बभwव(ल(िO लता [ त( कद”
O मzगपि_णः ॥ 36.18 ॥
^ मवणकाः
O सवa बभwव(#तk भारत ।
य(गपत् पwिजता यk bc=वdण(म eराः ॥ 36.19 ॥
होमा<च पzथ~_ीरा6यNवाहा#तk =नगताः
O ।
गवH मwkNवाहm तkाभwत् नzपस?म ॥ 36.20 ॥
DानोदकÂ च rवानामz=षिभवदपारगE
a ः ।
यत् क‹तM तत् Nवाहm तkासीत् नzपस?म ॥ 36.21 ॥
Nवा ष( च सवष(
a िमिल^ष( तदा नzप ।
आपगा क=पला नाम दz†ा bcxषदEवतEः ॥ 36.22 ॥
नमदास:गम#तk
O nfावतःO Nकीxततः ।
तत#त( bाcणाः सवa दि_णािभः Nपwिजताः ॥ 36.23 ॥
गजाeरथमा•ढा नानाभरणभw=षताः ।
त(†ा rवगणाः सवa ऊच(#तM पाxथवM तदा ॥ 36.24 ॥
वरM वzण( महाभाग य•Yना’न स(•त ।
वस(दान उवाच ॥
-वाक=पलसT©r DाKवाऽ·य<यO म eरम् ॥ 36.25 ॥
=वमानEि§=दवM या%त( [ मzता न प(नभवाः
O ।
इमM वरमहM म%[ दीयतH मदन(hहात् ॥ 36.26 ॥

rवा ऊच(ः ॥
कामM कामM फिलdयि%त िचि%तता#^ मनोरथाः ।
वरM द»वा च भो राजन् Nीता वE rवता#ततः ॥ 36.27 ॥
#वM #वM =वमानमाn° म(=दताि§=दवM यय(ः ।
वस(दानोऽ=प राजxषbycणEवदपारगE
a ः ॥ 36.28 ॥
म(दा परमया य(~तो °यो4यामाययौ तदा ।
तीथ#या#य
O Nभाˆण सा%तः प(रप=र<छदः ॥ 36.29 ॥
भोगHm प(dकलान् भ(~Kवा गतो मा eरM प(रम् ।
एत?Y क=थतM सवj -वाक=पलस:गमम् ॥ 36.30 ॥
!वणात् कीतनाद#य
O म(<य^ भवब%धनात् ॥ 36.31 ॥

इ=त !ी#क%दप(राणY -वाख0डY क=पलावतारो नाम षŠट्kशोऽ4यायः ॥

अ4याय 37

माक0डY
X य उवाच ॥
#वायTभ(ˆऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ।
अn%धतीNसwताया दा_ाय0या#स(तोऽभवत् ॥ 37.1 ॥
=व!वH नाम राजाऽभw<छVत(›यपराVमः ।
मथ(रा=धप=तः !ीमHmVवतÒ महाबलः ॥ 37.2 ॥
=न¥जताऽमरदEKयाm स राजा मघवा िKवव ।
सवकामसमz
O Gाm bाcणाmYत- जनाः ॥ 37.3 ॥
एवM शासयतः पz¢वÇ धनधा%यसमाकIलाम् ।
न -¥भ_M न दा=र¬M ~विचद¸#त महीत¤ ॥ 37.4 ॥
एति#म%न%त- Nा™^ Nि#थतोऽमरक0टकम् ।
DाKवा च को=टतीथa वE सम·य<यO म eरम् ॥ 37.5 ॥
दि_णH मwxतमाि!Kय त#य rव#य भारत ।
समा=ध#थो भˆ`ावत् स राजा धमवKसलः
O ॥ 37.6 ॥
तावत् प±य=त म4याÏY Nती<या=दKयम0डलात् ।
Sौ सwयä पwव=O द–भाŸ गतौ Sौ दाि_णH =दशम् ॥ 37.7 ॥
Sौ पातालM तथा चो4वj Sौ सwयä च0ड•=पणौ ।
कालः सMवतको
O विÏः Nज6वाल तदा नzप ॥ 37.8 ॥
रौfाm दाnणा वाता वव(ः Nलयका=रणः ।
=द–दाहो भwिमकTपm उKकापाताm दाnणाः ॥ 37.9 ॥
प=तताि#सGग%धवy rवलोकात् स=क%नराः ।
=व`ाधरा#तथा य_ाः कम<Æदा
O =दव ‰य(ताः ॥ 37.10 ॥
=व`ाधयÑ nद%Kयm तथEवा™सरस#तथा ।
Nज6वाल महावãिणः सशEलवनकाननाम् ॥ 37.11 ॥
भ#मीक‹Kय धरH सव¯ -वाक€लिमवागमत् ।
तzषातÑ दाहस%त™त#तदाभwत् नzपस?मः ॥ 37.12 ॥
सम(`तः पयः पात(M यावत् प±य=त ”कलाम् ।
ताव?न् म4यमागa त( वा=र =किº%न =व`^ ॥ 37.13 ॥
Nवाहो -ण(भत
w m दz±य^ न त( नमदा
O ।
स=रतः सागरान् छEलान् बÄाम स सरH=स च ॥ 37.14 ॥
जलM पात(M न कIkा=प लÈधवान् स नzपो?मः ।
अप±यत् नमदH
O rवÇ =व%4यM =ग=रवरो?मम् ॥ 37.15 ॥
N=व†ो नमदाम4[
O नzपिm%ताकIलोऽभवत् ।
जलM =वना` मरणM =नयतM ” न सMशय ॥ 37.16 ॥
अ%तxहतM जगत् क‹KDM न च =किº6जलM =वना ।
िच%त=यKवा नzप!Y• ओ:कारM च समा!यत् ॥ 37.17 ॥
पवतारोहणM
O याव?zषातःO कत(िO म<छ=त ।
तावत् प±य=त राजासौ तk वE क›पशािखनम् ॥ 37.18 ॥
फिलतM प(िdपतM रTयM शाखािभnपशोिभतम् ।
तM दz†Åा श=यतो राजा छायH Nा™य स(शीतलाम् ॥ 37.19 ॥
शरीरममzतM भwतM जी=वताशाभव?दा ।
अप±यत् प(nषM तk शयानM दी™त^जसम् ॥ 37.20 ॥
त-<छÅा]न लोका वE किTपताmो4वश#तदा
O ।
पाताला=न तथा स™त =नःeा]न य(=धि•र ॥ 37.21 ॥
कITभाः पाea च चKवार#त#य =त•ि%त सोदकाः ।
तान् दz†Åा िच%तयामास तzषातÑ नzपस?मः ॥ 37.22 ॥
बोध[ स(खस(™तM नो नाद?M च =पबाTयहम् ।
Šक करोमीती सिº%Kय तM NणTय ि#थतो नzपः ॥ 37.23 ॥
मान(षÇ तन(माि!Kय ि#थतोऽयM प(nषो?मः ।
#वयM Nजाप=तदवो
a हतy कतy जगKNभ(ः ॥ 37.24 ॥
ततोऽप±यÀt=वतीयM च प(nषM दी™त^जसम् ।
वzषा•ढM =k’kM च शwलपािण=पना=कनम् ॥ 37.25 ॥
भ#मो66विलतगाkM च जटाम(कट
I धा=रणम् ।
कपालमालाभरणM त=ड66यो=तःसमNभम् ॥ 37.26 ॥
दM†ÔाकरालM प(nषM =प:गा_M शिश¶खरम् ।
तM दz†Åा तादzशM •पM सवषH
a लोमहषणम्
O ॥ 37.27 ॥
राजा त(†ाव rˆशM सवrवनम#क‹
O तम् ।
जय rव महाrव आ=दrव नमोऽ#त( ^ ॥ 37.28 ॥
तzषा मH बाध^ rव शwलपाणY शzणd( व तत् ।
Nय<छ शीतलM तोयM [न जीवािम श:कर ॥ 37.29 ॥
त#य तSचनM !(Kवा Nहस%नbवीि<छवः ।
ज›पत#त#य rव#य चा#[ दz†ाः सम%ततः ॥ 37.30 ॥
स(रा bcषयो
O लोकाः स™त चEव चराचराः ।
पाताला=न च भwता=न ग%धवÑरगरा_साः ॥ 37.31 ॥
ततो ददशO नारÇ च सम(=S—H समागताम् ।
रजो ग(ि0ठत सवy:गÇ n=ध-ण प=रपξताम् ॥ 37.32 ॥
अन%तदी™त^ज#कH माnतोG“तमwधजाम्
O ।
बालM =नधाय वामोरौ क%यH चEव #तना%त- ॥ 37.33 ॥
bcसwk=kद0डा·यH कI0डला·यH अल:क‹ताम् ।
दz†Åा तH स ततो राजा Nोवाच वचनM तदा ॥ 37.34 ॥
जय r=व महाr=व लोकान(hहका=रिण ।
तzषयापξतrहोऽहM जलM पायय मािमह ॥ 37.35 ॥
त#य तSचनM !(Kवा तM Nाह पर”eरी ।
#त%यM =पब महीप KवM य=द KवH वाध^ तzषा ॥ 37.36 ॥
त#या#तSचनM !(Kवा िच%तयामास पाxथवः ।
#तनM पा#यािम rˆिश नारी वचनमbवीत् ॥ 37.37 ॥
N=त•ातM मया पwवj स(^ज#^ नzपो?म ।
अhY %य#य #तनM KवH वE पmाÀा#यािम बालकम् ॥ 37.38 ॥
त#मात् =पब महाभाग #त%यM ” नाि#त पातकम् ।
तत Nोवाच नzप=त#तH नारÇ काम•=पणीम् ॥ 37.39 ॥
अकाय”तत्
O सवषH
a मादzशानH कIतः कथा ।
अ%योऽ%यM ज›पतH ^षH सा तkा%तरधीयत ॥ 37.40 ॥
~व गताऽ=स महाrवीKय(~Kवा =व#मयमागतः ।
#व™नलÈधा यथा वातy =नdकला N=तभास^ ॥ 37.41 ॥
इ%fजालमयM यSन् मzगतzdणाजलM यथा ।
एवM िच%तयत#त#य प(नरhY ‰यवि#थता ॥ 37.42 ॥
तH दz†ÅEव ततो राजा सा†ा:गM NिणपKय च ।
का=स KवM =ह वरारो सKय”तद्bवी=ह ” ॥ 37.43 ॥
उमा काKयायनी ग:गा ˆदमाता सर#वती ।
bcाणी च महालÃमीः कथय#व Nसादतः ॥ 37.44 ॥
समानः प(nषः कोऽयM कITभाmKवार एव ‡ ।
वzषा•ढि§’km कोऽयM शwल=पनाकधzक् ॥ 37.45 ॥
उKस:Ÿ =न=हतः कोऽयM बालकः का च क%यका ।
मwखÑऽहM नािभजानािम जननM मरणM यथा ॥ 37.46 ॥

§µ(वाच ॥
पz=थवÇ =विG मH राजन् स™तSीपEरल:क‹ताम् ।
स™तपाताललोक¨m सशEलवनकाननाम् ॥ 37.47 ॥
स=रतः सागराः शEलाममोदर=नवा=सनः ।
‰या™तM मया जगत् सवj kEलो~यM सचराचरम् ॥ 37.48 ॥
पय:कशा
O =यनM rवM श:खचVगदाधरम् ।
जग`ोŠन हŠर =विG सMसाराणवतारणम्
O ॥ 37.49 ॥
=k’kM शwलपा¸ण च =विG rवM म eरम् ।
वzषा•ढM महाrवM लोकनाथM जगKप=तम् ॥ 37.50 ॥
उKस:ग#थM िशश(M =विG bcाणM सzि†कारकम् ।
=kिभ‰यy™तM जगKसवj bc=वdण(म eरEः ॥ 37.51 ॥
जगKसzि†करो bcा #वयM पाल=यता ह=रः ।
सMहारकारको nfि§िभ‰यy™तM जग?तः ॥ 37.52 ॥
कलशHmत(रो =विG सम(fान् पवत
O ि#थतान् ।
#तनम4[ गतH क%यH नमदH
O =विGपावनीम् ॥ 37.53 ॥
एत<ÓnKवा वचो राजा =व#मयM परमM गतः ।
ततः का¤न महता प(नः सzि†ः Nवत^
O ॥ 37.54 ॥
सवलोक
O =हताथyय bc=वdण(म eराः ।
क›ƒ क›ƒ मया दz†”तत् सवj य(=धि•र ॥ 37.55 ॥
%यhोधः क›पवz_m ओ:कारः स™तक›पगा ।
अहM वE•यशE
O लm परिल:गा=न भारत ॥ 37.56 ॥
अ_यM वाऽ‰ययM चEतत् सवj जानी=ह त»वतः ।
एत?Y क=थतM राजन् यत् पz†ोऽहM Kवयाऽनघ ॥ 37.57 ॥
भ~त#KवM !वणY !Gा प(राणानH न सMशयः ।
!वणात् कीतनाद#य
O म(<य^ भवब%धनात् ॥ 37.58 ॥

इ=त !ी#क%दप(राणY -वाख0डY क›पा%तदशनM


O नाम स™तŠkशोऽ4यायः ॥

अ4याय 38

य(=धि•र उवाच ॥
ईदzशM य#य माहाKTयM तीथ#य
O च पर%तप ।
तz¸™त नEवा=धग<छािम शz0वन् ˆद=वदH वर ॥ 38.1 ॥
समथËः सवका
O यष(
a bाcणEवदपारगE
a ः ।
भwय#तीथ#य
O माहाKTयM =नˆदय महाम^ ॥ 38.2 ॥

माक0डY
X य उवाच ॥
अि#त तीथj महाराज िल:गम%यM य”eरम् ।
दशनात्
O पwजनाद#य यमलोकÂ न प±य=त ॥ 38.3 ॥
नमदाद
O ि_णY ती- क=पलायाm पिm” ।
=वdणो#तk प(री रTया शV#[वामरावती ॥ 38.4 ॥
क›पको=टय(गM चा=प त#यH =त•=त माधवः ।
प(रा rवास(- य(GY दानवEदवक0टक¨
a ः ॥ 38.5 ॥
=न¥जता rवताः सवy#तदासी<च धराxदता ।
bcा`ा rवताः सवy _ीरोदणवशा
O =यनम् ॥ 38.6 ॥
त(†(व(ः NिणपKयEनM #त(KयM चा%तः#थम‰ययम् ।
जय rव जग%नाथ दEKया%तक जनादन
O ॥ 38.7 ॥
वाराह•पमा#थाय NोGÙता वस(धा Kवया ।
उGÙता मK#य•ƒण ˆदाः सागरम4यतः ॥ 38.8 ॥
क€म¶षा
O =द•पEm rवानामाxतनाशनम् ।
बिलवyमन•ƒण Kवया बGोऽस(रा=रणा ॥ 38.9 ॥
=हर0यकिशप(दËKयः सवलोकभय:करः
O ।
Kवया नzŠसह•ƒण =नहतो rवक0टकः ॥ 38.10 ॥
ˆदमwल जग%नाथ र_ नः शरणागतान् ।
!(Kवा #तोkिमदM rवो bcाणM वा~यमbवीत् ॥ 38.11 ॥
=कमथj च Kवया bcन् _ीरोrऽहM Nबो=धत ॥ 38.12 ॥

bcोवाच ॥
Kवया =वना जग%नाथ _ोणी छ%ना स(रा=रिभः ॥ 38.13 ॥
सwयण
a च =वहीनM =ह =नरालोकÂ जग`था ॥ 38.14 ॥

=वdण(nवाच ॥
bcन् भयM KयजाशwKवM दानवोऽयM -रासदः ।
अिच-णEव का¤न घातयािम च दानवम् ॥ 38.15 ॥
एवम(~Kवा स(रःE साधमाजगाम
O जनादनः
O ।
स(दश’न
O चVªण दानवानH िशरH=स च ॥ 38.16 ॥
चकतO भगवान् =वdण(ः सवलोक
O =हताय वE ।
भयातy दानवाः सवa पलायनपरायणाः ॥ 38.17 ॥
=वdणो§ासा?( ^ सवa रसातलतलM यय(ः ।
प(नः Nवxततो य•ो =Sजrवतपि#वनाम् ॥ 38.18 ॥
त#यH प(य¯ महाभाग rवोऽभwÀEKयसwदनः ।
तk य#Kयज=त Nाणानवशः #ववशोऽ=प वा ॥ 38.19 ॥
वEdणˆन =वमा’न =वdण(लो‡ महीय^ ।
क=पला पिmमायH त( नीलग:गासमागता ॥ 38.20 ॥
अ†ाय(ता=न तीथy=न =वdण(ना NY=रता=न वE ।
चVतीथj वामनM च को=टतीथj य(ग%धरम् ॥ 38.21 ॥
तk DाKवा नरो राजन् को=टतीथफलM
O ल©त् ।
स(दशनM
O नाम तीथj दEKयसwदन”व च ॥ 38.22 ॥
=वd0वावतj िशवावतj लÃTयावतj तथEव च ।
तk यÀीय^ दानM त#य स:}या न =व`^ ॥ 38.23 ॥
=वdणो#त( NीणनM क‹Kवा अन%तफलम±न(^ ।
VोशमाkNमाणM =ह =वdण(_YkM Nकीxततम् ॥ 38.24 ॥
न =व¶द्bcहKया च सKय”ति<छवो=दतम् ।
मासोपवासM यः कIयyदि—होkM तथEव च ॥ 38.25 ॥
प=त•ता KवM सKयM च #वा4यायM य•कमO च ।
चा%fायणM पराकÂ च =पतÊणH च =तलोदकम् ॥ 38.26 ॥
=पतर#त#य तz™यि%त लो‡ Vीडि%त वEdणˆ ।
एकराkM =kराkM च क‹<छÔM सा%तपनM तथा ॥ 38.27 ॥
अ=तक‹<छÔM पणक‹
O <छÔM तथाऽ%यSEdणवM •तम् ।
एकाद±यH न भ(:~^ यः प_योnभयोर=प ॥ 38.28 ॥
स ग<छ=त परM #थानM यkा#^ भगवान् ह=रः ।
अ%य_Ykात् को=टग(णM फलM वE ‡शवोऽbवीत् ॥ 38.29 ॥
तk ज™तM तप#त™तM सवj भवत( चा_यम् ।
!वणY Sादशी प(0या रो=ह0याम†मी श(भा ॥ 38.30 ॥
तkोपोdय महाराज =वdण(लो‡ महीय^ ।
चा0डालः eपचो वाऽ=प =तय–यो
O =नगतोऽ=प वा ॥ 38.31 ॥
अk य#Kयज=त Nाणान् =वdण(लोकÂ स ग<छ=त ।
काxत‡ चEव वEशाख उपवासM करो=त यः ॥ 38.32 ॥
दशकोटµ(पवासानH फलM Nा™नो=त मानवः ।
श:क-ण प(रा गीतM प(राणY #क%दकीxत^ ॥ 38.33 ॥
मासोपवा=सनो दz†Åा तkEव च प=त•ताः ।
धमराजः
O #वयM गKवा अघj ^·यो =नˆद[त् ॥ 38.34 ॥
षि†यानसह•E#त( आगतो भगवान् Nभ(ः ।
सह•योजनM यावदाया=त भगवान् यमः ॥ 38.35 ॥
श(कÎव§परीधानो धम^जो
O वप(धरः
O ।
ि#थKवा यान#य चEवाhY भ~Kया पादौ च व%द^ ॥ 38.36 ॥
Nदz±य वEdणवM लोकÂ ततो गKवा =नवत^
O ।
NKयाग^ष( या’ष( अपz<छन् #ˆ<छया यमम् ॥ 38.37 ॥
bcणो मानसाः प(kाः स™त चEव महषयः
O ।
क#मा<च कारणाGमO पादचारी गतः #वयम् ॥ 38.38 ॥
कथय#व महाभाग परM =व#मयमागताः ।
Nह#य चाbवीGमःO शz0व%त( म(=नस?माः ॥ 38.39 ॥
प=त•तानH दी¸™त च दी¸™त मासोपवा=सनाम् ।
अश~ता f†(”तासH =वमानान् •रतः ि#थतान् ॥ 38.40 ॥
ता·यः NKयागताः सवa मम भzKया भय:कराः ।
एत#मात् कारणा=SNाः पादचारी गतो °हम् ॥ 38.41 ॥

माक0डY
X य उवाच ॥
माहाKTया<चामरावKयH ह-रिमत^जसः ।
वासm यजनM तk कीxततM किलनाशनम् ॥ 38.42 ॥
अथा%यः परमो rवो bcYश इ=त =व!(तः ।
-वाया उ?- क€¤ सMि#थतः पापनाशनः ॥ 38.43 ॥
अचना?#य
O rव#य न±[तEनो य(=धि•र ।
=पतर#तzि™तमायाि%त bcलोकमवा™न(यः( ॥ 38.44 ॥
ल:‡eराÀि_णतः =सGिल:गM Nकीxततम् ।
अचनात्
O #पशना?#य
O गाणपKयमवा™य^ ॥ 38.45 ॥
=वeYeरM महािल:गM सवrवमयM
O श(भम् ।
श(कÎा†TयH च वEशाœ िल:गाय(तफलM ल©त् ॥ 38.46 ॥
अचना?#य
O िल:ग#य िशव#यान(चरो भˆत् ।
ततो ग<Æन् महाराज -वाया उ?- तÕ ॥ 38.47 ॥
पापNणाशनM चEव िल:गM परम=सिGदम् ।
अचना?
O पणात्
O Dानाद्bcहKयH ‰यपोह=त ॥ 38.48 ॥
ऋणानH मोचनM चEव िल:गM पापNणाशनम् ।
अ’कभा=वकÂ चEव ऋणM त#य Nण±य=त ॥ 38.49 ॥
=तलोदकNदा’न ऋणमोचनदशनात्
O ।
=पतर#त#य तz™यि%त याव<च%fाकतारकम्
X ॥ 38.50 ॥
अथा%यत् परमM िल:गM =kष( लो‡ष( =व!(तम् ।
दाnव’ =सGिल:गM कथM प±यि%त क±मलाः ॥ 38.51 ॥
नमदाचnसT©r
O DानM क‹Kवा यथो=दतम् ।
Dाप=यKवोद‡’शM =ब›वपkEm पwजनात् ॥ 38.52 ॥
न त#य प(नरावzि?nमामा eरात् प(रात् ॥ 38.53 ॥
चत(d‡eरM =सGिल:गमामल~याः Nमाणतः ।
अ¥चतM वE स(रद
E ËKयEनO तM प±यि%त मानवाः ॥ 38.54 ॥
करोKयk त( यः !ाGM प(kः परमधा¥मकः ।
=पतर#त#य तz™यि%त यावदाÍत सTपÎवम् ॥ 38.55 ॥
शाक›य#या!मM प(0यM योजनाय(त=व#तरम् ।
य•पवतमासा`
O =नःसzता चnका नदी ॥ 38.56 ॥
शVªण†
Y M प(रा तk बzह#प=तप(रोधसा ।
एतत् प(0यतमM लो‡ गीय^ सवदE
O वतEः ॥ 38.57 ॥
च%fसwयÑपराŸ त( यKफलM कInजा:ग¤ ।
-वाचnकसMयोŸ तKफलM िशवकीxततम् ॥ 38.58 ॥
तkा}यातM दाnवनM भ(=व सवËxनषY=वतम् ।
म(नीनH षि†साह•E§Yतातप=स सMि#थतEः ॥ 38.59 ॥
क%दमwलफलाहारEरि—होkपरायणEः ।
एत?ीथNभाˆण
O गता#^ bcणः प(रीम् ॥ 38.60 ॥
=नहKय चा%धक तk ननतO भगवािŒछव ।
गणानH नायकाः सवa नानावा`ानवादयन् ॥ 38.61 ॥
तk नzKय=त rˆशः सवy नzKयि%त rवताः ।
^न दाnवनM }यातM िल:गM पापNणाशनम् ॥ 38.62 ॥
अचना?#य
O rव#य गाणपKयमवा™न(यात् ।
=वम¤eरM तk िल:गM सवrवमयM
O श(भम् ॥ 38.63 ॥
Dाना?k =दवM याि%त [ मzता न प(नभवाः
O ।
=नमलीक‹
O तrहा#त( क‹ता#तk स(रास(राः ॥ 38.64 ॥
=पना=कना महाराज नीताः सवa =k=व†पम् ।
=तलोदक¨ः =प0डदानEः =पतÊन् Nीणा=त यो नरः ॥ 38.65 ॥
स ग<छ=त परM #थानM यk rवो म eरः ।
च%fसwयh
O Nा™^ दानस:}या न =व`^ ॥ 38.66 ॥
िशवम·य<यO तkEव गाणपKयमवा™न(यात् ।
=वम¤eरM तk िल:गM #वयM =विG म eरम् ॥ 38.67 ॥
‰याÚYeरM यk िल:गM ‰याÚी यk =दवM गता ।
=तलोदकNदा’न ह=वषा =प0डदानतः ॥ 38.68 ॥
=पतÊनG
( र^ प(kः शतपwव¯#तथा परान् ।
व]त् स वाnणY लो‡ याव=द%fाmत(दश
O ॥ 38.69 ॥
अचना?#य
O rव#य कीतना<छÔ
O वणाद=प ।
इ%fलोकमवा™नो=त सKय”तन् मयो=दतम् ॥ 38.70 ॥

इ=त !ी#क%दप(राणY -वाख0डY चV#वािमवणनो


O नामा†Škश?मोऽ4यायः ॥

अ4याय 39

य(=धि•र उवाच ॥
िल:गM ‰याÚYeरM नाम =वâनकतzस
O माग” ।
क=थतM यन् महाभाग सवपाप
O =वमो_णम् ॥ 39.1 ॥
NभावM ˆ=दत(M त#य प(न=र<छाTयहM म(’ ।

माक0डY
X य उवाच ॥
शzण( राजन् कथH =द‰यH सवपापNणा
O िशनीम् ॥ 39.2 ॥
बÄ(नyम प(रा चासीfाजा परमधा¥मकः ।
प(0êवधनवासी
O च सKयधमपरायणः
O ॥ 39.3 ॥
=पत(ः _या सTNा™^ !ाGका¤ स(सय
M तः ।
=नKयM नEिमि?कÂ कमO =पkथj स चकार ह ॥ 39.4 ॥
य•का¤ =नवz?Yऽथ ब(¸G Nा™य त( भारत ।
िच%तयामास राजासौ =क:करोमीती चाbवीत् ॥ 39.5 ॥
ऋषयो =नरƒ_ाशाः क%दमwलफलािशनः ।
=वNा=तŠथ न प±यािम कम् भोज=यत(म(Kस ॥ 39.6 ॥
सिº%Kय =वNभो6याथj पाकम™स( ‰य=नि_पत् ।
ऋ–ˆदm ततो वा~यM कोपात् Nाह तत#तदा ॥ 39.7 ॥
इदानÇ Sापर#या%^ वत^
O पापसTभवः ।
वEव#व^ऽ%त- Nा™^ bाcणा लÈधकाम(काः ॥ 39.8 ॥
^ भ(Œजन् काम(काः सवa राजf‰यM स=कि›बषम् ।
r¶ कदािचत् प(0या भारSाजा!म:गतः ॥ 39.9 ॥
सोऽिभवा` नम#क‹Kय म(Šन तk ‰यवि#थतः ।
भारSाजोऽbवीSा~यM त#¦ द»वासनM महत् ॥ 39.10 ॥
#वागतM ^ महाराज कIशलM सह भायया
O ।
िचरM दz†ोऽ=स धम•
O एकाकी KवM कथºन ॥ 39.11 ॥

राजोवाच ॥
अ` ” कIशलM bcM#KवKपादाTब(जदशनात्
O ।
महषa !ाGकालोऽयH =पतÊणH मम वत^
O ॥ 39.12 ॥
भोज[ऽहM यथा =वNM तथा KवM कत(म
O ह=O स ।
त#य तSचनM !(Kवा भारSाजोऽbवीSचः ॥ 39.13 ॥
महषÒणH सह•ािण त(†ानामw4व-तसाम्
O ।
हMसलोमशम(}यानH य=द भोज=यत(M _मः ॥ 39.14 ॥
पmात् Nवत^
O !ाGM सKय”तद्bवीTयहम् ।
द`ा ममयM पीठM द`ा धा%यM तथा वस( ॥ 39.15 ॥
मध(धYनM( तथा =द‰यH पयोधYनM( तथEव च ।
अि—शौच#य कौपीनM व§#य त( =वशाTप^ ॥ 39.16 ॥
त#य तSचनM !(Kवा भारSाज#य भwप=तः ।
एवमि#Kव=त तM चो~Kवा सवj पK%यE %यˆदयत् ॥ 39.17 ॥
महो_M क›प=यKवा =पतzकायj =नवत[
O ।
!ौत#मातy=दकÂ कमO आिमषM =पतzतपणम्
O ॥ 39.18 ॥
इKया=द#मz=तवा~या=न पयyलो<य प(नः प(नः ।
महो_M च ततो हKवा तपयामास
O तान् =पतÊन् ॥ 39.19 ॥
अनड्वाहM पश(M •ाKवा भारSाजादय#ततः ।
कI=पताः कमणा
O ^न रा•Ç राजान”व च ॥ 39.20 ॥
कोपसTभारस%त™ता गहय%तोऽb(
O वM#तदा ।
स(रामHसा=दमा4वीकÂ क‹Kवा गोमHसभ_णम् ॥ 39.21 ॥
त™तक‹<छÔM च-=SNो मौŒजीब%धYन शwæ=त ।
अभ_भ_णM क‹Kवा करीषा—ौ =व¶Àt=वजः ॥ 39.22 ॥
घा=तता=न Kवया चा†ौ सह•ािण तपि#वनाम् ।
ह‰यM rवा न गzãणि%त कथM च =पतरः प(नः ॥ 39.23 ॥
Kवया वE VतवmY†ा#^ गता वE eयो=नष( ।
‰यथमास
O तप#^ऽ` मwलनाश#Kवया क‹तः ॥ 39.24 ॥

बÄ(nवाच ॥
ˆदो~तM यः प=रKय6य धमम%यM
O समाच-त् ।
दशवषसह•ा
O िण eयोनौ जाय^ l(वम् ॥ 39.25 ॥
ˆदाथ=O न%दका [ वE bाcणा •ान-बलाः
O ।
इह ज%म=न शwfा#^ मzताः eानो भवि%त ^ ॥ 39.26 ॥
गो”धो हय”धm नर”ध#तथाऽपरः ।
_=kया#Kवथ जीवि%त पw6य%^ rवमान(षEः ॥ 39.27 ॥
रा•#तSचनM !(Kवा भारSाजोऽशपत् नzपम् ।
य#मान् महो_मH]न ताxपता bाcणा#Kवया ॥ 39.28 ॥
भवत( अ’न पाƒन ‰याÚो ‰याÚी तव =Nया ।
=द‰यM वषसह•M
O त( वस(धH =वच=रdयथः ॥ 39.29 ॥
त#य तSचनM !(Kवा म(’रिमत^जसः ।
स(धमy चाbवीSा~यM राजपKनी यशि#वनी ॥ 39.30 ॥
ˆदो~तकमकतy
O त( यतः श™तः प=तमम
O ।
प=त•ता च =नदÑषा ध¥म•ाऽहM तथEव च ॥ 39.31 ॥
दशवषसह•ा
O िण ^न पाƒन -ःिखताः ।
भ=वdयथ महाघोरा यwयM वE bcरा_साः ॥ 39.32 ॥
=नज¤
O मnr¶ च अप- क0टकावz^ ।
_(धातym तzषातym काकगzlEरन(fáताः ॥ 39.33 ॥
भारSाजm रा•ी च श™Kवा तk पर#परम् ।
भारSाजm साधj तEः क‹Kवा प(0यM ततो नzप ॥ 39.34 ॥
bcलोकÂ जगामाथ bाcणEः सह भारत ।
सोऽिभवा` यथा %यायM bcाणM स(रस?मम् ॥ 39.35 ॥
सवj %यˆदय?kाभ_भो6यM च यKक‹तम् ।

bcोवाच ॥
लोकापच=रतM कमO [] कायj rवव¥जतम् ॥ 39.36 ॥ [ग=पनो=र=गनल्]
उ~ता=न च =न=षGा=न धमyधम=O वचारणY ।
लोको~तM =व=हतM कमO kयी मागj =वचा=रतम् ॥ 39.37 ॥
कत‰यM
O त( NयK’न #वगमो_Nदायकम्
O ।
बो=धता bाcणा#^न bcणा नzप=त#तदा ॥ 39.38 ॥
शापा%तः क=थत#^षH ^नEव पर”ि•ना ।
शाप#या%तो मया दz†ो भवतH पापक¥मणाम् ॥ 39.39 ॥
प(0य_[ च श™ता#त( सTNा™^ त( य(गा%त- ।
नमदातीरवासी
O यो माक0डY
X यो महाम(=नः ॥ 39.40 ॥
स दा#यKय(पrशM वो [न मो_मवा™#यथ ।
ततः का¤न महता माक0डY
X यM म(Šन गताः ॥ 39.41 ॥
दEवयोŸन ^ सवa क›पगा तीरवा=सनम् ।
अिभवा` यथा %यायM तमzŠष NिणपKय च ॥ 39.42 ॥
ि#थताः #वकमO तkEव ‰याहर%तः पर#परम् ।
दz†Åा तHिm%तयामास माक0डY
X यो महाम(=नः ॥ 39.43 ॥
िमथ(नM ‰याÚ•ƒण ‰याहरन् मान(षÇ =गरम् ।
‡न कम=O वपा‡न bाcणा bcरा_साः ॥ 39.44 ॥
एवM सिº%Kय माक0डो
X भारSाजमथाbवीत् ।
दTपती ‰याÚ•ƒण bाcणा bcरा_साः ॥ 39.45 ॥
यwयM च =वक‹ताकाराः कथय4वM कथM च तत् ।

भारSाज उवाच ॥
शzण( bcन् समा]न क¢यमानM वचो मम ॥ 39.46 ॥
भ=वdयभwतत»व• =kकाल• =kˆद=वत् ।
बÄ(नyमा चVवतÒ प(0êवधनसM
O ि#थतः ॥ 39.47 ॥
स(धमy नाम त#यEव धमपKनी
O प=त•ता ।
एकदा !ाGका¤ त( ना=तŠथ Nा™तवान् =Sजम् ॥ 39.48 ॥
सिº%Kयाथ तदाKमानमागतो °ा!मM मम ।
पादौ जhाह िशरसा ततो वचनमbवीत् ॥ 39.49 ॥
=पतÊणH !ाGकालो ” Nसादः =VयतH म=य ।
ततो मयोप=द†ोऽसौ म(नÇ#KवM भोजयाध(ना ॥ 39.50 ॥
महो_M शात=यKवा त( भोिजता#^ तपोधनाः ।
श™तो मया च शीÚM KवM ‰याÚयोŠन गिमdय=स ॥ 39.51 ॥
=नभK#य
O O मH च तKपKनी शशाप bcरा_साः ।
यwयM भवत वE सवa मnr¶ _(धाxदताः ॥ 39.52 ॥
bcाणM च ततः Nा™ता =ववाrन पर#परम् ।
bcणा NY=षता#^ऽमी Kवत् सकाशिमहागताः ॥ 39.53 ॥
एत?Y क=थतM सवj कारणM =वक‹^ महत् ।
ना%यत् #थानM Nप±यामो यkा#माकÂ ि#थ=तभˆत्
O ॥ 39.54 ॥
न =दवा नEव रा=km न सwयÑ न च च%fमाः ।
न hहा नEव ऋ_ािण ऋषयो यk म0डलम् ॥ 39.55 ॥
स=रतः सागराः शEला भwतhामM चत(xवधम् ।
आसी=ददM तमो भwतमा=द म4या%तवा¥जतम् ॥ 39.56 ॥
म(–धा वयM न जानीमो न चा•ायत =कºन ।
%यhोधM नमदाम4[
O ”घाभM काल•=पणम् ॥ 39.57 ॥
KवH वE सव=O Sज!Y•M ना%य प±यािम =कºन ।
KवM =पता नो ग(nmEव ह=रधyता #वयM िशवः ॥ 39.58 ॥
अकामतः क‹तM पापM #वय”त-पा¥जतम् ।
KवKNसादात् म(=न!Y• म(ºामो घोर=कि›बषात् ॥ 39.59 ॥
नाभ(~तM _ीय^ कमO क›पको=टशतEर=प ।
अव±य”व भो~त‰यM क‹तM कमO श(भाशभम् ॥ 39.60 ॥

माक0डY
X य उवाच ॥
शाक›य#या!मM प(0यM bcxषगण]=वतम् ।
वE•यyत् पिm” भाŸ यk rवो म eरः ॥ 39.61 ॥
तk गKवा च यwयM वE तपmोhM क=रdयथ ।
जप4यानपरा =नKयM क%दमwलफलािशनः ॥ 39.62 ॥
एवM Sादशवषyिण सि%त•4वM =Sजो?माः ।
यावSE ˆदमा’न प(नः सzि†ः Nवत^
O ॥ 39.63 ॥
तमो भwतिमदM सवj न Nा•ायत =कºन ।
सवj चकार भगवान् महाकालवप(धरः
O ॥ 39.64 ॥
NािणनH कमणा
O °Yत6जगKकालवश:गतम् ।
वाय(रि—जलM
O पz¢वी भwतhामmत(xवधः ॥ 39.65 ॥
काल#य भोजनM सवj भ#मप(Œजिमवाभवत् ।
नाmयमk
O कत‰यM
O प(नः सzि†भ=O वdय=त ॥ 39.66 ॥
त#य तSचनM !(Kवा सवa ^ पापयोनयः ।
नम#क‹Kय म(=न!Y•M माक0डM
X क›पवा=सनम् ॥ 39.67 ॥
राजा च राजपKनी च ऋषयो =वम¤eरम् ।
ज–म(ः का¤न महता प(नःसzि†ः Nवxतता ॥ 39.68 ॥
#वयM Nजाप=तbcा
O ससजO =व=वधाः Nजाः ।
कलाः का•ा म(Íतym जगK#थावरज:गमम् ॥ 39.69 ॥
स=रतः सागरान् ग(›मान् पवतH
O च लता#तथा ।
आपोऽ¸— वE तथा वाय(M भwतhामM चत(xवधम् ॥ 39.70 ॥
सwयj च दि_णY ’kY सोऽसzजत् Nािणन#तथा ।
वाम’kY =हमHश(M च स तथा पयक›पयत्
O ॥ 39.71 ॥
एतदz_वरEः साधj प=वkM l(वम0डलम् ।
=वव#वतः NभH चEव सवलोकNका
O िशनीम् ॥ 39.72 ॥
सz†ा चा%fमसी 6योKDा =दवा राkी तथEव च ।
अप-ष( च Sीƒष( न सwयÑ नEव च%fमाः ॥ 39.73 ॥
रौfी Nभाऽि#त तkEवM प(नः सzि†ः Nवxतता ।
पwणa त( Sाद¶ वषa शापा%^ सम(पि#थ^ ॥ 39.74 ॥
अच=O यKवा म शानM -वा‰याÚसमाग” ।
भारSाजादयः सवa bcलोकमवा™न(यः( ॥ 39.75 ॥
कािमकÂ यानमाn° राजा म(=नय(त#तदा ।
तीथ#या#य
O Nभाˆण उमामा e- प(- ॥ 39.76 ॥
‰याÚYeरो ‰याÚकतzस
O :ग” =kदशा¥चतः ।
अ%यि›ल:गM न प±यािम =द‰यM वE =वम¤eरात् ॥ 39.77 ॥
अचना?#य
O िल:ग#य दशनात्
O #पशना?था
O ।
bcहKया Nण±[त पाƒdव%[ष( का कथा ॥ 39.78 ॥
तीथष(
a !ाGकरणात् =पतÊणाम_या ग=तः ।
क›पको=टसह•ािण क›पको=टशता=न च ॥ 39.79 ॥
तीथ#या#य
O Nभाˆण लो‡ Vीडि%त वEdणˆ ।
एत?Y क=थतM सवj यथादz†M यथा!(तम् ॥ 39.80 ॥
!वणात् कीतनाद#य
O अe”धफलM ल©त् ॥ 39.81 ॥

इ=त !ी#क%दप(राणY -वाख0डY =वम¤eरवणनो


O ना¦कोनचKवाŠरशोऽ4यायः ॥

अ4याय 40

य(=धि•र उवाच ॥
मनसा िचि%ततM य<च तrव सम(पि#थतम् ।
ल_णM सwkयाग#य पवत#य
O त( ˆ†नम् ॥ 40.1 ॥
कि#मन् का¤ Nकत‰यM
O =वधानH =व=धपwवकम्
O ।
Kव”व ˆिKस सवj वE =व=दतM कIn साTNतम् ॥ 40.2 ॥
[न rवाः सग%धवy मान(षाः पापयोनयः ।
तk यागNभाˆण =द=व rवKवमागताः ॥ 40.3 ॥

माक0डY
X य उवाच ॥
!wयतH राजशा•ल
O सwkयाग#य ल_णम् ।
च%fसwयÑपराŸ त( षडशी=तम(œ तथा ॥ 40.4 ॥
य(गादौ =वष(ˆ चEव ‰यतीपा^ च स:V” ।
काxत~यH च तथा माâयH वEशा}यH चEव भारत ॥ 40.5 ॥
सwयÑपरागत(›यायH ष•्यH =ह क=पल#य त( ॥ 40.6 ॥
वEशाखमास#य त( या तzतीया नवTयथोज#य
O च श(कÎप_Y ।
माघY Kवमा चEव नभ#यक‹dणा kयोदशी Ø=त य(गादय#तथा ॥ 40.7 ॥
पव#ˆ^ष(
O कौ%^य सwkयागM त( कार[त् ।
अन%तफलसMय~
( तM िशˆन क=थतM प(रा ॥ 40.8 ॥
सwkYण ˆ†[`#त( पवतM
O िशवसि%नभम् ।
उमया स=हतM rवM गणY¶न तथEव च ॥ 40.9 ॥
ताव`(गसह•ािण #वगलो‡
O महीय^ ।
प(=kणी भतzस
O य
M ~
( ता नारी तSYि†नी भˆत् ॥ 40.10 ॥
कौ¶यM प×सwkM च कापyसM च महीप^ ।
नवत%त(M च यः कIयyÀश Sादशत%त(कम् ॥ 40.11 ॥
अ†ादश महाराज चत(åवश=त वा Vमात् ।
_ाल[त् को=टतीथa त( ग%धधwƒन वास[त् ॥ 40.12 ॥
ब4नीयात् प(dपमालH च दीपमालH च बोध[त् ।
राkौ जागरणM क‹Kवा ओ:का- =व=धपwवकम्
O ॥ 40.13 ॥
िशव4यानपरो भwKवा =नराहारो =नशH न[त् ।
Nभा^ चोKसवM कIयyदो:कारा·यचनM
O तथा ॥ 40.14 ॥
%यhोधY ब%ध[त् सwkM समा=ध#थो न-eर ।
को=टतीथj ततो ग<Æत् सवती
O थमयM
O श(भम् ॥ 40.15 ॥
ऋणमो_M पापनाशM नर‡eरम(?मम् ।
ग%धवeर
a िल:गM त( ग<Æत् परमशोभनम् ॥ 40.16 ॥
अदz±यM सवभw
O तानH नागक%यािभर<य^
O ।
तk DाKवा नरो राजन् गा%धवj लोकमा™न(यात् ॥ 40.17 ॥
ततो ग<Æ%नzप!Y• अ:गा-eरम(?मम् ।
दशना?#य
O िल:ग#य गाणपKयमवा™य^ ॥ 40.18 ॥
अ:गा-ण तप#त™तM =द‰यM वषशतM
O तथा ।
hहKवमगमत् सोऽ=प तीथ#यऽ#य
O Nभावतः ॥ 40.19 ॥
bcावतj ततो ग<Æत् सवती
O थमयM
O श(भम् ।
तk DाKवा नरो राजन् िछवलोकमवा™न(यात् ॥ 40.20 ॥
=तलोदकNदा’न =पतÊणH परमा ग=तः ।
=द‰यM वषसह•M
O त( तप#^ƒ स(-dकरम् ॥ 40.21 ॥
bcा चEव प(राक›ƒ लोकान(hहकारकः ।
िल:गM म4[eरM नाम जलम4[ ‰यवि#थतम् ॥ 40.22 ॥
पw6य^ नागक%यािभनO तत् प±यि%त मानवाः ।
दाn‡eरिल:गM त( सवपापNणाशनम्
O ॥ 40.23 ॥
अचना?#य
O rव#य नरो =व`ाधरो भˆत् ।
भzगि( ल:गM ततो ग<Æ¿Eरवो यk सMि#थतः ॥ 40.24 ॥
भzगM( गKवा नर!Y• म(<य^ bcहKयया ।
जा¤eरM ततो ग<Æत् पवतीथÑ?मो?मम्
O ॥ 40.25 ॥
Dानमाkो नर#तk स भˆ न प(नभˆत्
O ।
=तलोदकNदा’न =पतÊणाम_या ग=तः ॥ 40.26 ॥
भEरवM •पमा#थाय बाण#य च प(रkयम् ।
पा=ततM जलम4[ त( नमदाया
O ह-ण वE ॥ 40.27 ॥
6वलKपाश(पता§Yण तkEव तदन%तरम् ।
तद§स:गमा<छीÚM पाताला<चोिKथतM ततः ॥ 40.28 ॥
िल:गM जा¤eरM नाम bcहKयH ‰यपोह=त ।
को=टतीथj ततो ग<Æत् DाKवा च =व=धपwवकम्
O ॥ 40.29 ॥
वल_M ब%ध[त् सwkमो:कार#य त( भारत ।
ओ:कारM च सम·य<यO दीपमालH च बोध[त् ॥ 40.30 ॥
सफलः सwkयाग#त( KवKNसादान् म eर ।
यतÇm भोज[?k द`ा<छ~Kया च दि_णाम् ॥ 40.31 ॥
साधj च ब%ध(भKz यEm पारणM =Vय^ नzप ।
यः शारी-ण क†Yन पयÕ
O ि<छवपवतम्
O ॥ 40.32 ॥
पr पr य•फल त#य #या<छ:करोऽbवीत् ।
प(रा rवगणEः सवËः =सGग%धव=O क%नरEः ॥ 40.33 ॥
=व`ाधरE#तथा य_Eरस(रद
E ËKयदानवEः ।
च%fा=दKयhimEव न_kl(वम0डलEः ॥ 40.34 ॥
=वeYrवEm सा4यEm मnि¿वस(
O िभ#तथा ।
rवरा³न Ø%fा0या सा=व•या चEव भारत ॥ 40.35 ॥
अn%धKया सर#वKया गाय•या स च पवतः
O ।
सwkYण ˆि†तो भ~Kया फलM Nा™तM िशवो=दतम् ॥ 40.36 ॥
अह›या ”नका रTभा घzताची चोवशी
O तथा ।
=तलो?मा तथा चा%या स=रतः सागराm वE ॥ 40.37 ॥
ˆ†नात् पवत#या#य
O =द–rवKवमवा™तवान् ।
याव<च%fm सwयm
O यावि?•=त ”=दनी ॥ 40.38 ॥
सwkयागNभाˆण तावि<छवप(- व]त् ।
एत?Y क=थतM राजन् सwkयाग#य यKफलम् ॥ 40.39 ॥
!वणात् कीतनाद#य
O nf#यान(चरो भˆत् ॥ 40.40 ॥
इ=त !ी#क%दप(राणY -वाख0डY सwkयागवणनो
O नाम चKवाŠरशोऽ4यायः ॥

अ4याय 41

य(=धि•र उवाच ॥
कीतनM
O को=टतीथ#य
O मानस:}याNमाणतः ।
तीथy=न चो?- याT[ Nाका- सMि#थता=न च ॥ 41.1 ॥
कथय#व Nसाrन ता=न ” म(=नस?म ।
^षH त( दशनाrव
O पापM -dक‹तक¥मणाम् ॥ 41.2 ॥
Nण±[?K_णाrव तमः सwयÑद[ यथा ।
माक0डY
X य उवाच ॥
उ?- या=न तीथy=न या=न तीथy=न दि_णY ॥ 41.3 ॥
लीय%^ को=टतीथa त( सा_ाि<छवपr नzप ।
पz=थ‰यH या=न तीथy=न आसम(fा%तगोच- ॥ 41.4 ॥
ता=न सा_ात् को=टतीथa लीय%^ पर” पr ।
क=पलाऽमरयोम4[
O नमदो:कारम4यतः
O ॥ 41.5 ॥
अkा%त- नzप!Y• को=टतीथj ‰यवि#थतम् ।
दशाय(ता=न तीथyनH पातालतलवा=सनाम् ॥ 41.6 ॥
क=पलानमदाम4[
O िशˆन #था=पता=न च ।
अkा%त- महाराज nfावतज¤न
O त( ॥ 41.7 ॥
DाKवा =वधानत#^ वE ग<छि%त िशवमि%दरम् ।
[ वस%Kय(?- क€¤ nfलो‡ वसि%त ^ ॥ 41.8 ॥
वसि%त वामभाŸ वE ^ लोकÂ याि%त वEdणवम् ।
[ पwवप
O िm” भाŸ वस%Kयमरक0ट‡ ॥ 41.9 ॥
nf#य bcणो लोकÂ ^ Nयाि%त च वEdणवम् ।
ज¤ चEकादशा—ौ त( पत’ षोडशEव त( ॥ 41.10 ॥
सह•ािण तथाशी=तमरणाÁोगz
O तथा ।
अनश’ bcलोकः साधj ल_म(दाÐतः ॥ 41.11 ॥
क=पलानमदातो[
O जला—ी साधयि%त [ ।
चत(य(ग
O सह•ािण nfलो‡ वसि%त ^ ॥ 41.12 ॥
अवशः #ववशो वाऽ=प मzगपि_सरीसzपाः ।
=तय–यो
O =नगताः पापा ि²य%^ [ य(=धि•र ॥ 41.13 ॥
राजान#^ Nजाय%^ श(© वE`ाध- प(- ।
रा£सोमसमायोŸ को=टतीथa नरा=धप ॥ 41.14 ॥
प(0यM यत् कीxततM प(MसH त#य स:}या न =व`^ ।
गयायH च कIn_YkY प(dक-ऽमरक0ट‡ ॥ 41.15 ॥
त(›यM फलमवा™नो=त रा£h#^ =दवाक- ।
Nाची सर#वती यk #थाण(ः सार#वतM जलम् ॥ 41.16 ॥
साधj Sादश ल_M त( द?M तk Nवत^
O ।
त?(›यM त( भˆत् सवj को=टतीथa न सMशयः ॥ 41.17 ॥
%यायोपा¥जत=व?#य रा£h#^ =दवाक- ।
नाना=वधM त( प(0यM च मतM वE प=रकीxततम् ॥ 41.18 ॥
bc=वdण(िशवो~तM च Nमाण सवसTमतम्
O ।
अ›पस»वा नरा राजन् का¤ माया=वमो=हताः ॥ 41.19 ॥
ओ:कारM [ न प±यि%त तथा वE स™तक›पगाम् ।
गोछागयोमहाराज
O म•™[ यद%तरम् ॥ 41.20 ॥
शwfbाcणयोयS`था
O वÀ=धतVयोः ।
अम-eरतीथj =ह •YयM तीथy%तरEः सह ॥ 41.21 ॥
दीय^ को=टतीथa यÁ¾ŒजामाkM =हर0यकम् ।
त#य स:}या न =व`^ यावदाÍत सTपÎवम् ॥ 41.22 ॥
चत(ह#तNमाणM
O त( को=टतीथj न सMशयः ।
ह#तमाkM तथा चा%[ =वत¸#त च तथाऽप- ॥ 41.23 ॥
चत(र:ग(लमयM ‡ऽ=प ‡िचद:ग(लमानतः ।
अधy:ग(लM यवमाkM bcसwkNमाणतः ॥ 41.24 ॥
चत(åव¶ SादशाÈr कIn_Ykात् सर#वती ।
को=टतीथa तथा Dात(M रा£h#^ =दवाक- ॥ 41.25 ॥
क=रणी•पमा#थाय आयात् #वप(0यक_यात् ।
DानM क‹Kवा प(नयy=त कIn_YkM न सMशयः ॥ 41.26 ॥
काˆरीस:गमM यावदार·यो द=धस:गमम् ।
अkा%त- महाराज तीथकोटµो
O दश #मzताः ॥ 41.27 ॥
को=टतीथj समार·य नीलग:गावसानतः ।
अ†ल_ािण तीथyनH bcसwkNमाणतः ॥ 41.28 ॥
काˆयyः पwवभाŸ
O च यावत् पय:कप
O वतः
O ।
दश ल_ािण तीथyनH स:}या च क=थता तव ॥ 41.29 ॥
नमदायH
O समासा` जमद—Yमहा!मम्
O ।
!ीक0ठM नीलक0ठM च िल:गM पापNणाशनम् ॥ 41.30 ॥
क%यातीथj महाप(0यM क=प¤eरम(?मम् ।
क=पलावतसŒ•M
O त( तीथj पापहरM परम् ॥ 41.31 ॥
तk पwषा च सwय#त(
O िशव4यानपरायणः ।
=द‰यM वषसह•M
O त( तप#^ƒ स(-dकरम् ॥ 41.32 ॥
तत#त(†ः स(-शान#तम(वाच तदा नzप ।
वरM वzणीdव भfM ^ य?Y मन=स वत^
O ॥ 41.33 ॥

पwषोवाच ॥
य=द त(†ोऽ=स rˆश वरM दात(M Kविम<छ=स ।
सwय=O प:गलसŒ•M त( िल:गM परम=सिGदम् ॥ 41.34 ॥
आका¶ Nतपfि±मसह•Hश( समNभम् ।
मा] मा]ऽ%यिमk#त( स:Vमmा%यरािशष( ॥ 41.35 ॥
इमM वरमहM म%[ जगÀtयोतनकारकम् ।

ईeर उवाच ॥
सवसTपKसमz
O िG#^ मKNसादा¿=वdय=त ॥ 41.36 ॥
क‹^ य(Ÿ महाराज मयEतÀÞ†”व च ।
चत(द±यH
O तथाऽ†TयH =प:ग¤eरपwजनात् ॥ 41.37 ॥
को=टय•फलM Nा™य िशवलो‡ महीय^ ।
-वाती-ष( [ rवाः VोशमाkM #वयTभ(वः ॥ 41.38 ॥
सवa ^ =सिGदा •Yयाः कामभोगफलNदाः ।
‡िचत् क€dमा0डमाkा वE ‡िचSE प(dपमाkकाः ॥ 41.39 ॥
एर0डफलमाkाm व¡मौि~तकमानतः ।
क‹^ मिणमयाः Nो~ता§YतायH त( =हर0मयाः ॥ 41.40 ॥
Sाप- रौ™यता²ाm कलौ चा±ममयाः #मzताः ।
bाcM क‹तय(गM Nा£§YतH वE _=kयM तथा ॥ 41.41 ॥
SापरM वE±यिमK[वM क¸ल शwfM तथEव च ।
नाप(0यािल:गमासा` ि²य^ऽमरक0ट‡ ॥ 41.42 ॥
को न म(<[त कौ%^य स™तज%मज=कि›बषात् ।
यादzशोऽयM =ग=रः प(0यः सवतोऽमरक0टकः
O ॥ 41.43 ॥
तादzशM नान(प±यािम =kष( लो‡ष( भारत ।
पवत#य
O सम%ता?( तीथको
O =ट‰यव
O ि#थता ॥ 41.44 ॥
#वगसोपानमासा`
O NाKय_M िशवदशनम्
O ।
स(प(0यM को=टतीथj वE तथा चामरक0टकम् ॥ 41.45 ॥
#वगदM
O मो_दM =विG सव=O सिGNदायकम् ।
वE•यप
O व^
O =सGो मा%धाता च क‹^ य(Ÿ ॥ 41.46 ॥
क=थतो नzपशा•ल
O तथा%यत् कथयािम ^ ।
काˆरीस:गमः प(0यः सवलो‡ष(
O =व!(तः ॥ 41.47 ॥
तk DाKवा =दवM याि%त [ मzता न प(नभवाः
O ।
काˆय¯ भwतजाभौ” ‰यतीपातो यदा भˆत् ॥ 41.48 ॥
सह•ग(िणतM प(0यM भˆ?#या#त( स:ग” ।
श§Yण =नहता [ वE =तलिम!ाTब(दानतः ॥ 41.49 ॥
^ चEको=À†!ाGYन #वगलोकमवा™न(
O यः( ।
चा0डालाÁ¾हकात् सपy=S`(तो bाcणाद=प ॥ 41.50 ॥
दMि†Ô·यm पश(·यm मरणM पापक¥मणाम् ।
सवa ^ नzपशा•ल
O काˆरीस:ग” श(© ॥ 41.51 ॥
!ाG#य करणात् सKयM तz™ता याि%त परH ग=तम् ।
कIo-ण तप#त™तM =द‰यM वषसह•कम्
O ॥ 41.52 ॥
आरा=धतः पwिजतm लोकनाथ उमाप=तः ।
िशवNसादसTप%नो लोकपालKवमा™तवान् ॥ 41.53 ॥
तk य#Kयज=त NाणH#त#य प(0यफलM शzण( ।
षि†वषसह•ा
O िण rवरा6यमवा™न(यात् ॥ 41.54 ॥
अवशः #ववशो वाऽ=प NाणKयागM करो=त यः ।
दशवषसह•ा
O िण राजा वE`ाध- प(- ॥ 41.55 ॥
-वाकाˆ=रक¨#तोयEि#तलEरार0यक¨#तथा ।
=पतर#तxपता#तk तz™ता याि%त परH ग=तम् ॥ 41.56 ॥
नानाम(खसह•E#त( काˆरी N=थता भ(=व ।
चराचरM यथा ‰या™तM वाय(ना सwयरO ि±मिभः ॥ 41.57 ॥
तथा तो[न काˆयy ‰या™तM च वस(धातलम् ।
नमदाद
O ि_णY क€¤ वारा =व%4यपव^
O ॥ 41.58 ॥
NKय_ा सवrवानH
O पयोdणी =नगता
O यतः ।
सोम#य -=हता चासीत् =हमगभ%-शीतला
a ॥ 41.59 ॥
ह-णारा=धता पwवम(
O मामwxतः पयि#वनी ।
लोकानH तारणाथyय सोमग:Ÿ=त गीय^ ॥ 41.60 ॥
=व=नdVा%ता शरीरा<च वाराह#य यशि#वनः ।
तk DाKवा नरो राजन् भˆ वE न प(नभˆत्
O ॥ 41.61 ॥
=तलोदकNदा’न =पतर#त#य भारत ।
दशाय(तसह•ािण लो‡ Vीडि%त शा:क- ॥ 41.62 ॥
काxत~यH यKफलM त#य वारा =व%4यपव^
O ।
स:}या न श~य^ Dानादk वषशतE
O र=प ॥ 41.63 ॥
िशˆन क=थतM पwवj प(राणY #क%दकीxत^ ।
तk यÀीय^ दानM त#य स:}या न =व`^ ॥ 41.64 ॥
[ चाचय
O ि%त वाराहM न ^ Nाक‹तमान(षाः ।
NाणKयाŸ क‹^ तk िशवलोकमवा™न(यः( ॥ 41.65 ॥
रा£सोमसमायोŸ वारा =व%4यपव^
O ।
कIn_YkसमM प(0यM प(रा वE श:करोऽbवीत् ॥ 41.66 ॥
=ग-रार·य वाराहात् पयोd0याः स:गमाव=ध ।
अkा%त- नzप!Y• तीथको
O =टnदाÐता ॥ 41.67 ॥
पयोdणीस:ग” तk सोमावतःO स उ<य^ ।
स rशः सवतः
O प(0यः सKय”त?वो=दतम् ॥ 41.68 ॥
पयोdणीस:ग” पापह- िल:ग#य दशनात्
O ।
तk Dान#य दान#य स:}या कत(j न श~य^ ॥ 41.69 ॥
तापीपयोdणीसT©दm%fसwयh
O नzप ।
कIn_Ykा<छतग(णः िशˆन प=रकीxततः ॥ 41.70 ॥
चत(भ(ज
O ो ह=रयk
O !ीप=तः प(nषो?मः ।
=वdण(_YkM त( =व•YयM VोशमाkM त( त%नzप ॥ 41.71 ॥
आिeन#य त( मास#य क‹dणप_Y चत(दशी
O ।
अमावा#या =सनीवाली पवy0[ता%यन(Vमात् ॥ 41.72 ॥
चत(द±यH
O चत(यÑŸ पीयwषM वह^ नzप ।
=पतर#तzि™तमायाि%त =द’ ति#म%न सMशयः ॥ 41.73 ॥
स(यh
O कIn_YkY यKफलM प=रकीxततम् ।
तापीपयोdणीसTपकë तKफलM प=रकीxततम् ॥ 41.74 ॥
दीपोKसगa त( कौम(`H फलM स:}या न =व`^ ।
प(nषmVवतÒ #याÀीपM तk चकार यः ॥ 41.75 ॥
काxत~यामािe’ मा=स प_योnभयोर=प ।
मास”क न भ(Œजीत त#य प(0यफलM शzण( ॥ 41.76 ॥
याव<च%fm सwयm
O =हमवHm महोद=धः ।
तावत् कालM व]त् #वगa =वdण(लो‡ च भारत ॥ 41.77 ॥
नमदाद
O ि_णY िभ»वा पाताला?( सम(िKथतम् ।
काˆरी कI0डिमK[वM =kष( लो‡ष( =व!(तम् ॥ 41.78 ॥
Dातमाkो नर#तk गाणपKयमवा™न(यात् ।
कI0डYeरM =सGिल:गM स(र=सG=नषY=वतम् ॥ 41.79 ॥
Nमादात् कIn^ य#त( पwतिल:ग#य पwजनम् ।
न तKप(0य#य स:}याि#त याव<च%fाकतारकम्
X ॥ 41.80 ॥
=तलोदकNदा’न =प0डपा^न भारत ।
अस:}यकािलका तzि™तः =पतÊणH नाि#त सMशयः ॥ 41.81 ॥
काˆयy#त( Nभाˆण नमदास:गमात्
O प(नः ।
य•ावतÑऽभवÀYशः सKय”ति<छवो=दतम् ॥ 41.82 ॥
#वयTभ(वा=न िल:गा=न #वगमो_Nदा
O =न त( ।
यk तk नरः DाKवा काˆयy नzपस?म ॥ 41.83 ॥
अe”धफलM Nा™य =वdण(लो‡ महीय^ ।
Kय~Kवा NाणH#त( कौˆय¯ कौoरM लोकमा™न(यात् ॥ 41.84 ॥
कौo-eरिल:गM त( सव=O सिGNदायकम् ।
काˆरीनमदाम4[
O न तKप±यि%त मानवाः ॥ 41.85 ॥
पw6य^ स(रदEKयE#त( नागक%यािभर<य^
O ।
अचना?#य
O rव#य Sादशा=दKयसि%नभः ॥ 41.86 ॥
सवपाप
O =व=नम(~
O तः िशवलो‡ महीय^ ।
काˆरीनमदा©r
O बाणिल:गM N=ति•तम् ॥ 41.87 ॥
कIo-ण प(रा दz†M स:ग”eरनामतः ।
अचना?#य
O rव#य लोकप(- व]त् ॥ 41.88 ॥
ग:गायम(नसT©r यKफलM प=रकीxततम् ।
भौ” त( भwतजायोŸ ‰यतीपा^ च स:V” ॥ 41.89 ॥
रा£सोमसमायोŸ तrवा†ग(णM #मzतम् ।
अशी=तm ग(णाः Nो~ता ग:गायम(नस:ग” ॥ 41.90 ॥
काˆरीनमदायोŸ
O बाणा अ†ग(णाः #मzताः ।
ग:गाषि†सह•E#त( _YkपालEः Nपw6य^ ॥ 41.91 ॥
तदधËर%यतीथy=न र_%^ नाk सMशयः ।
अम-eरयाT[ त( िल:गM चEव ज¤eरम् ॥ 41.92 ॥
दशना?#य
O िल:ग#य गाणपKयमवा™न(यात् ।
ल_Em रि_ता rवEनमदा
O O स™तक›पगा ॥ 41.93 ॥
धि%विभः षि†प(nषEः सह•Em य(=धि•र ।
ओ:कारM शतसाह•µा पवतो
O िल:ग”व च ॥ 41.94 ॥
अ%यr¶ क‹तM पापM प(0य_YkY =वन±य=त ।
प(0य_YkY क‹तM पापM व¡¤पो भ=वdय=त ॥ 41.95 ॥
_णमाkYण -ःœन अKय%तस(खम±न(^ ॥ 41.96 ॥

इ=त !ी#क%दप(राणY -वाख0डY काˆरीमाहाKTयM ना¦कचKवाŠरशोऽ4यायः ॥

अ4याय 42

माक0डY
X य उवाच ॥
-वा िभ»वा च0डˆगा महाभागा =व=नःसzता ।
तk DाKवा नर‰याÚ bcहKयH ‰यपोह=त ॥ 42.1 ॥
=तलोदकÂ तk तीथa ह=वषा =प0डदानतः ।
=पतÊन् सम(G-द्घोरात् नरका%नाk सMशयः ॥ 42.2 ॥
पापमzKय(मzता [ त( च0डकमक‹
O तो नराः ।
म(<य%^ ^न पाƒन च0डˆगासमाग” ॥ 42.3 ॥
च0डYeरM तk िल:गM सवrवमयM
O श(भम् ।
दशनात्
O पwजनाद#य प(dपग%धा=ददानतः ॥ 42.4 ॥
bcहKया सह•Exह तK_णाrव म(<य^ ।
च%f]नः प(रा चासीÀ¾राKमा पापकमक‹
O त् ॥ 42.5 ॥
परदाररतmौरो bcâनो ग(nत›पगः ।
रघ(वMशी च पापाKमा ऋ=षपKनÇ च bाcणीम् ॥ 42.6 ॥
अ%याm या वE स(भगाः पŠत हKवा समाहरत् ।
नEिमषार0यवासी च शाि0ड›यो bc=व?मः ॥ 42.7 ॥
सौदािमनी त#य भायy धमपKनी
O यशि#वनी ।
•पयौवनसTप%ना च%fकाि%तसमNभा ॥ 42.8 ॥
कािमनी व›कलधरा पीनो%नतपयोधरा ।
आ}यानM कथ=यdयािम त#या#त#य प(रातनम् ॥ 42.9 ॥
हया•ढm%f]नो नEिमषार0यवा=सनः ।
शाि0ड›य#या!मM Nा™तो व’ स मzगयन् मzगान् ॥ 42.10 ॥
द†ा सौदािमनी ^न शाि0ड›य#य =Nया तदा ।
उवाच वचनM तH वE KवM ” रा•ी भˆ=द=त ॥ 42.11 ॥
व›कलािजनधारी च कIशकाशप=वkकः ।
क%दमwलफलाशी च bाcणm प=त#तव ॥ 42.12 ॥
Šक क=रdय=स त?Yन मम भोगHm प(dकलान् ।
सवदा
O मKNसाrन भ(ì KवM वरव¥ण=न ॥ 42.13 ॥
त#य तSचनM !(Kवा नzप^ः पापकमणः
O ।
आह सौदािमनी वा~यM च%f]नM नzपाधमम् ॥ 42.14 ॥
याच#व ” पŠत राजM#त#याहM वशवाxतनी ।
शाि0ड›यमbवीfाजा ततोऽमwM वरयािम ^ ॥ 42.15 ॥
क%यािममH च पKनी ^ Øद` KवM दद#व ” ।
मौ›[ ददािम ^ f‰यम#याः शतसह•शः ॥ 42.16 ॥

शाि0ड›य उवाच ॥
सवyः ि§यः क¨तवबGमwला#तासH =Nयो नाि#त मन(dयलो‡ ।
य´†Ø†ो भव भwिमपाल Šक मH =SजM पz<छ=स -बलM
O च ॥ 42.17 ॥
कामा%ध#त( ततो राजा क- जhाह तH तदा ।
सा =नरीÃया हतM पापM 6वल%ती ती•कोपतः ।
रज#वलाऽहM मH #पz†Åा चा0डाल#KवM भ=वdय=स ॥ 42.18 ॥
तH दz†Åा तादzशÇ न—H भयात¯ Nाणव›लभाम् ।
चा0डाल#तत् _णा6जातः सवभw
O तभयावहः ॥ 42.19 ॥
हाहाकारM ततmVIः सवa rवाः समान(षाः ।
अeमाn° राजाऽसावयो4यामा=वशत् प(रीम् ॥ 42.20 ॥
दz†Åा चा0डाल•पM तM bाcणाः प(रवा=सनः ।
राजप(kा महीपाल#या%तःप(र=नवा=सनः ॥ 42.21 ॥
बभwव(भयभीताm
O गहय%तो
O महीप=तम् ।
विश•M शरणM Nा™तः शोिचKवा चाKमन#तन(म् ॥ 42.22 ॥
राजा =वष0णवदन उवाच #वप(रो=हतम् ।
जगामाहM सम(ÀYशM नEिमषार0यवा=सनम् ॥ 42.23 ॥
शाि0ड›यM च नम#क‹Kय सा†ा:गM NिणपKय च ।
अbवM r=ह भाय¯ #वH =व?Yन ब£¤न ” ॥ 42.24 ॥
शाि0ड›य#य त( पK%या वE तया श™तोऽहमि%त‡ ।
!(Kवा त#य च=रkM च पाप#य भो नरा=धप ॥ 42.25 ॥
विश•ोऽ™यbवीSा~यM च%f]नM नरा=धपम् ।
शाि0ड›यM ग<छ रा³%f तापसM ऋत(गािमनम् ॥ 42.26 ॥
सौदािमनीमzषYभyय¯ 6वल%तीिमव ^जसा ।
एवमि#Kव=त चो~Kवा तM नम#क‹Kय प(रोधसम् ॥ 42.27 ॥
स जगाम तम(ÀYशM नEिमषार0यवा=सनम् ।
शाि0ड›यM त( नम#क‹Kय सा†ा:गM च प(नः प(नः ॥ 42.28 ॥
अbवी?M म(=न!Y•M भयk#तो नरा=धपः ।
_म#व ” म(=न!Y• Kव¿ाय¯ N=त कािमनः ॥ 42.29 ॥
KवM माता ” =पता चा=स रघ(वMशM सम(Gर ।
मया Kवपक‹तM ^ऽ` त#य Nा™तM फलM =ह वE ॥ 42.30 ॥
उवाच bाcणः Nीतो भायy चEव प=त•ता ।
माक0डY
X यः =पता राजन् िछdयोऽहM त#य धीमतः ॥ 42.31 ॥
भायyथिO मह सTNा™तो नEिमषार0यवा=सनः ।
KवM त( ग<छ नzप!Y• च0डˆगासमागमम् ॥ 42.32 ॥
च0डYeरM तम·य<यO तk DाKवा नzपो?म ।
अवा™#य=स परM #थानM म(~तmा#मा<च =कि›बषात् ॥ 42.33 ॥
त#य तSचनM !(Kवा शाि0ड›य#य महाKमनः ।
शाि0ड›यM च नम#क‹Kय तथा सौदािमनÇ नzपः ॥ 42.34 ॥
#वि#त वोऽ#त( गिमdयािम च0डˆगासमागमम् ।
एवम(~Kवा गत#तk समागKय _माप=तः ॥ 42.35 ॥
च0डYeरM सम·य<यO तk DाKवा =वधानतः ।
=द‰ययानसमा•ढः #तwयमानोऽ™सरोगणEः ॥ 42.36 ॥
सवपाप
O =व=नम(~
O त#तीथ#या#य
O Nभावतः ।
_णाि<छवप(रM Nा™तm%f]नो महीप=तः ॥ 42.37 ॥
#वारोिचषYऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ।
भwतानH च सह•ािण सM=स¸G तk चा%वय(ः ॥ 42.38 ॥
एत?Y क=थतM राजMm0डˆगासमागमम् ।
!वणात् कीतनाSा
O =प ÄwणहKया Nण±य=त ॥ 42.39 ॥

इ=त !ी#क%दप(राणY -वाख0डY च0डˆगामाहाKTयवणनो


O नाम =SचKवाŠरशोऽ4याय

अ4याय 43

माक0डY
X य उवाच ॥
एर0डीनमदायोगM
O ततो ग<Æ`(=धि•र ।
तzतीया च0डˆगा च #वगसोपानपG
O =तः ॥ 43.1 ॥
तk DाKवा =दवM याि%त [ मzता न प(नभवाः
O ।
=तलोदकNदा’न =प0डपा^न भारत ॥ 43.2 ॥
अ’ककािलका तzि™तः =पतÊणाम(पजाय^ ।
अमासोमसमायोŸ रा£h#^ =दवाक- ॥ 43.3 ॥
एर0डीस:गम#था’ प(0यस:}या न =व`^ ।
एर0डीeरिल:गM त( सवपापNणाशनम्
O ॥ 43.4 ॥
कI:कI”न समािल™य ग%धधwपEः Nपwज[त् ।
=द‰यM वषसह•M
O त( मोद^ िशवसि%नधौ ॥ 43.5 ॥
दशना?#य
O िल:ग#य गाणपKयमवा™न(यात् ।
भfnfYeरM नाम िल:गM परम=सिGदम् ॥ 43.6 ॥
भfnfौ प(राक›ƒ ग%धवä Äातरौ तथा ।
तम·य<यO =वधा’न गतौ वE`ाधरM प(रम् ॥ 43.7 ॥
गायि%त =पतरो गाथH तथEव च =पतामहाः ।
=तलोदकNदा’न =प0डपा^न भारत ॥ 43.8 ॥
व]त् म%व%तराणीह nfलो‡ चत(दश
O ।
अ§Yण त( हता [ वE दEवात् पापमzता नराः ॥ 43.9 ॥
चत(द±यH
O त( !ाGYन वzषोKसगण
a भारत ।
वीरलोकमवा™यEव तk Vीडि%त मानवाः ॥ 43.10 ॥
तk य#Kयज=त Nाणानवशः #ववशोऽ=प वा ।
तीथ#या#य
O Nभाˆण स भˆ न प(नभˆत्
O ॥ 43.11 ॥
चत(य(ग
O सह•ािण राजा वE`ाध- प(- ।
आ}यानM कथ=यdयािम यथादz†M प(राऽनघ ॥ 43.12 ॥
चा_(षY चा%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ।
=निमनyम प(रा राजा चVवतÒ =वशाTप^ ॥ 43.13 ॥
पि_योनौ च सTNा™तः कोपाSE bाcण#य च ।
अ#य तीथ#य
O माहाKTयाÀशसोमसमाग”
O ॥ 43.14 ॥
DाKवा स%Kय6य तH योŠन रा6यM क‹Kवा =दवM गतः ।

य(=धि•र उवाच ॥
कथM स राजा सTNा™तो मान(षÇ च तन(M प(नः ॥ 43.15 ॥
एतदाmयभw
O तM ” कथय#व महाम^ ।

माक0डY
X य उवाच ॥
स(क%यH नाम क%यH वE ययाØ <यवनो नzपम् ॥ 43.16 ॥
रा•ी च%fवती नाम =न”रासीत् प=त•ता ।
सा प(kÇ जनयामास NाणY·योऽ=प गरीयसीम् ॥ 43.17 ॥
एकदा त( नzप!Y•ः स(खासीनो यदz<छया ।
आगतM <यवनM दz†Åा अघपा`E
O रपwजयत् ॥ 43.18 ॥
अ` ” सफलM ज%म KवKपादाTब(जदशनात्
O ।
अन(hहिममM म%[ भोजनM कत(म
O ह=O स ॥ 43.19 ॥
त#य तSचनM !(Kवा Nोवाच <यवनो म(=नः ।
क%यH ददा=स Øत् म°M भायyथj धमतKपराम्
O ॥ 43.20 ॥
तदा भोÃ[ महीपाल नो Øत् पापमवा™#य=स ।

राजोवाच ॥
एका ” -=हता bcन् रा•Ç याच#व व¥णनीम् ॥ 43.21 ॥
क%यादा’ न श~तोऽहM सKय”त?वो=दतम् ।
ततः !(Kवा वचो रा•Ç म(=नवचनमbवीत्
O ॥ 43.22 ॥
क%यH r=ह च ” राि• गz=हणः प(kकारणात् ।
Nह#य चाbवीfा•ी न ^ यो–या =Sजो?म ॥ 43.23 ॥
अ%यदाचÃव bcषa तÀदािम न सMशयः ।
ततः कोपा<छशापEनH पि_योŠन त( ग<छ=स ॥ 43.24 ॥
शापM !(Kवा ततो रा•ी शशापाथ महाम(=नम् ।
य=द ” =व`^ सKयM भतzभ
O ि~तm =नmला ॥ 43.25 ॥
श™ता =नरपराधाहM ’kहीनो भ=वdय=स ।
पर#परM च तौ श™तौ नमदातीरमागतौ
O ॥ 43.26 ॥
चचार <यवनmोh”र0डीस:ग” तपः ।
=द‰यM वषसह•M
O त( व›मी‡न त( पw=रतः ॥ 43.27 ॥
=ग-वË पwवभाŸ
O त( म4यार0यिम=त #मzतम् ।
कदTबवz_मासा` व’ त¸#मm दTपती ॥ 43.28 ॥
प(िdप^ फिल^ रT[ सŒजातौ पि_•=पणौ ।
अ%[ऽ=प पि_ण#तk सम(¿Üताः सह•शः ॥ 43.29 ॥
जा=त#मरा ‰याहर%तो मान(षÇ =गरम(?माम् ।
सार:गाः पि_ण#^ त( सवदा
O Іमानसाः ॥ 43.30 ॥
6[•Y मा] त( सTNा™^ दावाि—रदहSनम् ।
Nण†ाmा0डजाः सवa 6वालामालाकIलीक‹ताः ॥ 43.31 ॥
कोट- त( समालTÈय प(kEः सह यथा स(खम् ।
एकदा ग¥भणी जाता पि_णी तk भारत ॥ 43.32 ॥
भतyरM पि_णी Nाह Šक KवM =त•=स =नभयम्
O ।
गताm पि_णः सवa Šक KवM सMहार=यdय=स ॥ 43.33 ॥
त#या#तSचनM !(Kवा œचरो वा~यमbवीत् ।
भाय¯ Kय~Kवा स(तHmEव याT[काकी कथM =N[ ॥ 43.34 ॥
इ=त लो‡ न ˆr च दz†M ‡ना=प कIkिचत् ।
पािणh ण या भायy स(शीला धमचा
O =रणी ॥ 43.35 ॥
Kय~Kवा ग<छ=त तH मोहा¿t•णâनः स त( कीxततः ।

पि_0य(वाच ॥
आKमानM र_ जीˆश मwलभwतM कIल#य त( ॥ 43.36 ॥
भwयोऽ%या#^ भ=वdयि%त भायyः शतसह•शः ।
जीवमा’ त( या पKयाव%यM कामय^ वरम् ॥ 43.37 ॥
सा पा=प•ा -राचारा =व•ायH जाय^ क‹िमः ।
=वधवा भतzह
O ीना याऽन(गता न #वकÂ प=तम् ॥ 43.38 ॥
जीˆSषशतM
O यावत् सा पा=प•ा Nकीxतता ।
पKयौ जीव=त या नारी ि²य^ भत(रO hतः ॥ 43.39 ॥
भतzद
O ?ोदक!ाGEः सा या=त परमH ग=तम् ।
Nसादा`#य ल·[त प(kाल:कारकीतयः
O ॥ 43.40 ॥
कोऽ%यः =Nयतर#त#मा=दह लो‡ परk च ।
#वयM Nा™त#त( दावाि—ः शीÚM ग<छ कथM स(तान् ॥ 43.41 ॥
Kय~Kवा ग<छािम जीˆश सMहारो वत^ऽध(
O ना ।
ह#तौ पादौ न =व`Y^ पावको नEव शाTय=त ॥ 43.42 ॥
अश~ता नीयमा’ त( पि_णmा0डजी=वनः ।
स(तH#Kय~Kवा त( या माता भयातy या=त गxहता ॥ 43.43 ॥
सा स™तज%मपय%तM
O सxपणी जाय^ l(वम् ।
एवम(~Kवा त( तkEव प(kाणH च पर#परम् ॥ 43.44 ॥
सा स:गz° NयK’न य(–मM य(–मM दTपती ।
सM#था™यEरि0डकायोŸ भतy भायyम(वाच ह ॥ 43.45 ॥
दMि†Ô·यm NयK’न र_णीयाः स(ता मम ।
ग<छािम च स(तान%याना’त(M साTNतM =N[ ॥ 43.46 ॥
एवम(~Kवा गतः प_ी कदTबाि!तमि%दरम् ।
सोऽप±य?दा तk मि%दरM विÏस:कIलम् ॥ 43.47 ॥
DYहात् N=व†ः प(kाथÒ 6वालामालावzतM गzहम् ।
तM ददाह तदा वãिणः सस(तM स महीnहम् ॥ 43.48 ॥
द–ध#त( वãिणना ^न विÏप(Œज इवाभवत् ।
भ#मीभw^ व’ ति#मन् Nावट् कालः समागतः ॥ 43.49 ॥
एर0ड्य%तज¤
O तk सवj तKपÎा=वतM नzप ।
अमासोमसमायोŸ पि_ण#त#य चाि#थ वE ॥ 43.50 ॥
एर0ड्याः स:ग” Nा™तM दEवाSE नzपस?म ।
तK_णा=À‰यrह#त( =द‰ययानM समाि!तः ॥ 43.51 ॥
िlयमाणातपk#त( वी6यमानोऽ™सरोगणEः ।
=द‰यव§परीधानो =द‰याल:कारभw=षतः ॥ 43.52 ॥
उप=र‰याहरन् भाय¯ स जगामाKमनः प(रीम् ।
आग<छ स(भŸ शीÚM भायy KवM ” भ=वdय=स ॥ 43.53 ॥
=सG=व`ाधरEय_E
O ः साध(वाrन पwिजतः ।
प(dपवzि†ः पपातो<चEदवराजोपक
a ि›पता ॥ 43.54 ॥
एति#म%न%त- राजन् पKनÇ भwयोऽ=प चाbवीत् ।
क%याथj KवM स(श™ता=स <यव’न महाKमना ॥ 43.55 ॥
म(ºाKमानमवा™य KवM भवनM धमचा
O =रणाम् ।
#मा=रताकाशवचसा नzƒणEवM प(रM गता ॥ 43.56 ॥
स(तान् Nगz° चागKय भतyरिमदमbवीत् ।
या ग=तमम
O भत(ःO #यात् सा ” =नKयM भ=वdय=त ॥ 43.57 ॥
उवाच वचनM भतy शीÚM =वश £ताशनम् ।
अमासोमसमायोŸ एर0डीतीथस:ग”
O ॥ 43.58 ॥
तk यत् प=ततM चाि#थ पापा»वH तार=यdय=त ।
एवमि#Kव=त तM चो~Kवा पि_णी सKवरM तदा ॥ 43.59 ॥
आÐKय तzणका•ा=न सTNदी™य £ताशनम् ।
ततो यानM समा•ढा भत(ःO सा च स(तEः सह ॥ 43.60 ॥
उमाम eरM यS<छÔीपŠत च यथा रमा ।
तS<चावाप भतyरM तीथ#या#य
O Nभावतः ॥ 43.61 ॥
एवM यानM समाn° सभाय#त(
O तदा नzपः ।
च%f]नो rव]नो य•]न#तथापरः ॥ 43.62 ॥
=kिभः प(kEः प=रवzतो धमवz
O ि?परायणः ।
=वˆश नगरÇ रTयामयो4यH rव=न¥मताम् ॥ 43.63 ॥
म(दा परमया य(~तः सा%तः प(रप=र<छदः ।
रा6यM क‹Kवा वषल_M
O ततः Nा™तः िशवालयम् ॥ 43.64 ॥
एर0डीeरम·य<यO एर0ड्याः स:ग” नzप ।
पºाशी=तसह•ािण _=kयाणH महाKमनाम् ॥ 43.65 ॥
गता=न तk रा³%f सKयM वE शाTभवM प(रम् ।
एत?Y क=थतM राज%ना}यानM वE प(रातनम् ॥ 43.66 ॥
!वणात् कीतनाSाऽ
O =प गोसह•फलM ल©त् ॥ 43.67 ॥

इ=त !ी#क%दप(राणY -वाख0डY एर0डीस:गमम=हमान(वणनो


O नाम =kचKवाŠरशोऽ4यायः

अ4याय 44

य(=धि•रौवाच ॥
स(क%याथa म(=नः श™तm%fवKया महाम(’ ।
व›मीका<च कथM म(~तçयवनः काममो=हतः ॥ 44.1 ॥
परलोकÂ कथM Nा™तो bाcणो bc=व?मः ।
कथय#व महाबाहो परM कौतwहलM =ह ” ॥ 44.2 ॥

माक0डY
X य उवाच ॥
शzण( KवM राजशा•ल
O क¢यमानM =नबोध ” ।
=निमः प(kM च रा6[ वE सwय]नM
O =नˆ±य च ॥ 44.3 ॥
आ=दrशाथ म=तमाञ् 6[•ा वE भ=गनी तथा ।
<यवनाय Nदात‰या bाcणाय न सMशयः ॥ 44.4 ॥
एर0ड्याः स:ग” ؆Åा हय”धM मखो?मम् ।
सवय•क‹
O तM प(0यM bाcणाय Nदा#य=स ॥ 44.5 ॥
उ~KवEवM सwय]नM
O त( स गतः िशवमि%द- ।
एवमि#Kव=त तM चो~Kवा सwय]नः
O Nतापवान् ॥ 44.6 ॥
एवM सिº%Kय मनसा सवसTभारसM
O व zत ः ।
स जगाम स(रःE साधj क%यामादाय भwप=तः ॥ 44.7 ॥
म0डपHmEव यwपHm पºयोजन=व#तरान् ।
स चकार ततो राजा =पत(रा•ामन(#मरन् ॥ 44.8 ॥
य•#^न समारÈधः समा™तवरदि_णः ।
रममाणा स(क%या च क%यािभनzप
O =त#वसा ॥ 44.9 ॥
!(Kवा शÈदM च व›मी‡ कत(j VीडH समाययौ ।
तkाप±यत् मान(षM सा च_(हÒनमधोम(खम् ॥ 44.10 ॥
दz†Åा सा क0ट‡नEव =व‰याध च गzहM गता ।
हाहाकारो महानासीत् =क”त=द=त भारत ॥ 44.11 ॥
-मनाः
O सwय]न#त(
O bाcणEः सह सKवरम् ।
आज(हाव ततो rवाविeनौ पाकशासनम् ॥ 44.12 ॥
य•M =नवतयामास
O यथाव=S=धपwवकम्
O ।
=नवKयO च ततो य•M राजा परमधा¥मकः ॥ 44.13 ॥
rवान·यचयामास
O <यवनाय महाKम’ ।
=द‰यM च_(दद4वM
O =ह वप(ः का%तM नवM वयः ॥ 44.14 ॥
एवम·यxथतEदवE
a द?M
O च_(य(=O धि•र ।
•पयौ वनसTप%नM कामrवसमM वप(ः ॥ 44.15 ॥
ततः Nसाद=यKवाऽसौ <यवनM वा~यमbवीत् ।
तK_म#व महाभाग यKक‹तM ^ स(क%यया ॥ 44.16 ॥
गzहाण पािणम#या#KवM म(’ कोपM प=रKयज ।
एवम·यxथतो रा•ा म(=नरोिमKय(वाच ह ॥ 44.17 ॥
ततmावभz´ य(–मM च0डˆगासमाग” ।
सM#था™य =व=धवfाजा त#¦ द»वा Vतोः फलम् ॥ 44.18 ॥
चकार पािणhहणM स(क%याया मनोहरम् ।
=द‰य•पधरौ तौ त( लÃमीनारायणा=वव ॥ 44.19 ॥
सŒजातौ दTपती तk हषaणोKफI›ललोचनौ ।
द»वा क%यH म(’#तk सwय]नः
O प(रM ययौ ॥ 44.20 ॥
ब(भ³
( =व=वधान् भोगान् छVत(›यपराVमः ।
सwय]नM
O स(क%यH च <यवनM शVमिeनौ ॥ 44.21 ॥
भोजना%^ #म-`#त( च_(#त#य न हीय^ ।
एत?Y क=थतM राजMm0डEर0डकस:गमम् ॥ 44.22 ॥
तk Dातो =दवM या=त न प(नगभमा
O O =व¶त् ।
य³त वाe”धYन नीलM वा वzषम(Kसz³त् ॥ 44.23 ॥
आ}यानM कथ=यdयािम यथा दz†M यथा!(तम् ।
बÄाम सवतीथy
O =न -वyसाmोhतापसः ॥ 44.24 ॥
=पतzतीथj समागTय =पतÊणH =हतकाTयया ।
तk DाKवाच=O यKवा च शwलपा¸ण =पतामहम् ॥ 44.25 ॥
जलाŒज¸ल कIश=तलH =पतz=प0डमवासzजत् ।
द»वा =प0डM म(नीन् Nाह परM =व#मयमागतः ॥ 44.26 ॥
क- गzãणि%त =पतरः =प0डानीह मया !(तम् ।
तद` भो न प±यािम तीथयाkा
O =नरxथका ॥ 44.27 ॥
तम(hतापसM •ाKवा Nोच(#^ म(नय#तदा ।
क- गzãणि%त =पतरः =प0डM दशa Nकि›पतम् ॥ 44.28 ॥
सKय”तन् म(=न!Y• ना%यथा ˆदभा=षतम् ।
तÀशj च Nती_ KवM तीथy%तर=ददz_या ॥ 44.29 ॥
च(कोप वE तदा =वN ऋ=षmEवाbवीSचः ।
अk नो पात[ =प0डM DानM दानM करोिम न ॥ 44.30 ॥
-वyसा#त( ततः Nाह एर0डM म(=नप(:गवम् ।
क- कम0डल(M क‹Kवा जलपwणj महाम(=नम् ॥ 44.31 ॥
शरीरM =कαय] क#मा?वाk =नdफलM तपः ।
ओ:कारM क›पगH ग<छ गzहीKवEकÂ कम0डल(म् ॥ 44.32 ॥
एकः =पतामहः पw6यो गयायH Nभ(र‰ययः ।
उ~KवEवमz=षिभः साधj =गŠर Kवमरक0टकम् ॥ 44.33 ॥
आजगाम महा^जा गKवा तk च भारत ।
ओ:कार#याचनM
O क‹Kवा #तोk”त-दाहरत् ॥ 44.34 ॥
नमः कालाय rवाय =krवाय =kमwत[
O ।
अ‰य~ता‰य~त•पाय अन%तान%तगािम’ ॥ 44.35 ॥
ऋ–यज(ः साम•पाय सव•ाय
O नमोऽ#त( ^ ।
भवो¿व जग%नाथ उमाका%त नमोऽ#त( ^ ॥ 44.36 ॥
अस(रâनाय rवाय =kप(रâनाय ^ नमः ।
स`ोजात#तथा घोरः प(nषYशाय ^ नमः ॥ 44.37 ॥
जयकालाि—nfाय सMवतyय नमो नमः ।
Ðषी‡eरnfाय प(nषYशाय ^ नमः ॥ 44.38 ॥
नमः शTभवाय मयोभवाय श:कराय नमोऽ#त( ^ ।
bc=विd0व%fवरद =k’kाय नमोऽ#त( ^ ॥ 44.39 ॥
!ीक0ठनीलक0ठाय नमः सोमाधधा
O =रणY ।
कपालमािल’ त(·यM नमः खटÅा:गधा=रणY ॥ 44.40 ॥
नमः =kशwलह#ताय नागाभरणभw=षणY ।
नमः =पना=क’ त(·यM महानाथ नमोऽ#त( ^ ॥ 44.41 ॥
शवyय सव•पाय
O चराचर नमोऽ#त( ^ ।
िजšाचाप›यभाˆन œ=दतोऽ=स मया Nभो ॥ 44.42 ॥
_म#व ” स(-शान इह लो‡ परk च ।
KवKसमो नाि#त rˆश किmद%य उमाप^ ॥ 44.43 ॥
!(Kवा #तोkिमदM =द‰यM िशव ओ:कार•पधzक् ।
वरM वzण( महाभाग इ=त वा~यम(वाच ह ॥ 44.44 ॥

-वyसा उवाच ॥
य=द त(†ोऽ=स rˆश य=द rयो वरो मम ।
=पतzतीथसमM
O तीथ”तद
O ि#Kव=त r=ह ” ॥ 44.45 ॥

ओ:कार उवाच ॥
एतत् सवj भवKव` मKNसादा?पोधन ।
असा4यम=प सा4यM ^ kEलो~[ सचराच- ॥ 44.46 ॥
एवM लÈ4वा वरM =वNो =ग-वË पwवभागतः
O ।
उवास म(=निभः साधj -वyसा उh तापसः ॥ 44.47 ॥
अkा%त- नzप!Y• bcाणM Nाह नारदः ।
=पतzतीथj गया न†ा -वyससः कोपत#ततः ॥ 44.48 ॥
आ#^ स नमदाती-
O ओ:का-ऽमरक0ट‡ ।
नारद#य वचः !(Kवा bcा लोकान(कTपया ॥ 44.49 ॥
हMसयानM समा•ढो rवEः सह नzपो?म ।
आजगामा!मM तk -वyसा यk सMि#थतः ॥ 44.50 ॥
दz†Åा =पतामहM rव”र0डो म(=नप(:गवः ।
कम0डल(M समादाय पादमw¤ त( bcणः ॥ 44.51 ॥
=व=नि_™य यथा %यायमघj द»वा च ति#थवान् ।
कम0डल(जलो¿Üतः Nवाहो नमदH
O गतः ॥ 44.52 ॥
ततः सTपw6य =व=धवÀ¾वyसा#तM =पतामहम् ।
bcोवाच ॥
उ¿ˆ`=द ^ तीथममासोमसमाग”
O ॥ 44.53 ॥
इदानÇ =पतzतीथj त( जनEनहोपदz
a ±य^ ।
अ=नवKय#त(
O शाप#^ तKपwणj कIn साTNतम् ॥ 44.54 ॥

-वyसा उवाच ॥
मया =नवxततः शापो वचना?Y =पतामह ।
=पतÊणH दशनM
O तk गया=पतz=वस¥जनी ॥ 44.55 ॥
भ=वdय=त Nसादा?Y त¸#म#तीथa =पतामह ।
एवमि#Kव=त तM चो~Kवा =दवM bcा ययौ नzप ॥ 44.56 ॥
नम#क‹Kय म शानM स(रास(रनम#क‹तम् ।
हषaण महता=व†ः पw6यमानो =Sजो?¦ः ॥ 44.57 ॥
-वyसा#त( म(=न!Y•#तkEवा%तरधीयत ।
^न प(0यतमM लो‡ तkEर0डी समागता ॥ 44.58 ॥
एर0डीeरिल:गM त( स(रास(रनम#क‹तम् ।
प(0यकमyन(प±[दमासोमसमाग” ॥ 44.59 ॥
दz†Åा तKपरमM िल:गM यमलोक न प±य=त ।
एत?( क=थतM राजन् मया KवH N=त भारत ॥ 44.60 ॥
!वणात् कीतनाद#य
O ग<Æत् मा eरM प(रम् ॥ 44.61 ॥

इ=त !ी#क%दप(राणY -वाख0डY -वyसm=रkY एर0डीतीथव


O णनो
O नाम
चत(mKवाŠरशोऽ4यायः

अ4याय 45

माक0डY
X य उवाच ॥
ततो ग<Æत् महाभाग -वाश›या=वश›ययोः ।
तk DाKवा =दवM या=त फलM य•Yeरा•या ॥ 45.1 ॥
तk य•YeरH िल:गM धwƒeरमन(?मम् ।
=सिGदM मो_दM =विG न ^ प±यि%त मानवाः ॥ 45.2 ॥
=तलोदकNदा’न चा%नदा’न भारत ।
=पतर#तzि™तमायाि%त याव<च%fाकतारकम्
X ॥ 45.3 ॥
पौणमा#यH
O त( सो” वE ‰यतीपा^ च स:V” ।
दानM यत् =Vय^ तk त#य प(0यफलM शzण( ॥ 45.4 ॥
भर^न क‹त#तk हय”धः प(रा यथा ।
त?YऽहM कथ=यdयािम शzण( कौ%^य साTNतम् ॥ 45.5 ॥
भरतो नाम राजासीत् सwयवM
O ¶ =वशाTप^ ।
Nशशास महाराज क‹KDM वE स महीतलम् ॥ 45.6 ॥
याव?zणM =वजानीया यावKकीxतm भा#करः ।
तावSE भरत_YkM सशEलवनकाननम् ॥ 45.7 ॥
एकदा स नzप!Y•ो य•कमपरायणः
O ।
भzगोदिO _णभाŸ त( कI0डम0डपमि0डताम् ॥ 45.8 ॥
दशयोजन=व#तीण¯ य•भw¸म चकार ह ।
गवH =ह दशल_ािण सवKसानH पयोम(चाम् ॥ 45.9 ॥
ल_”कÂ हयानH च दि%तनामय(तM तथा ।
मिणमािण~यरKना=न वासH=स =व=वधा=न च ॥ 45.10 ॥
य•ोप#करमादाय सवसTभारसM
O व zत ः ।
ˆद4व=न=ननाrन =दवM भw¸म च सM#पzशन् ॥ 45.11 ॥
हो”न rवता#तz™ताः स™तलोक=नवा=सनः ।
एवM Nवxत^ य•Y रा•mािमत^जसः ॥ 45.12 ॥
य•=व4वMसनाथj त( रा_सा रौf•=पणः ।
मा›यवHm स(माली च स(‡शी श:ख•षणौ ॥ 45.13 ॥
रा_साना सह•ािण समायाता#त( सKवरम् ।
भ—ा=न य•व#तw=न =kष( लो‡ष( दाnणEः ॥ 45.14 ॥
Nण†ा rवताः सवy ऋिKवजm =नपा=तताः ।
एवM =वनािश^ य•Y र_ोिभm ततोऽनघ ॥ 45.15 ॥
कोपा6ज6वाल राजा=प £ताशन इवा£तः ।
जघान रा_सान् सवyन् =गरीन् व¡धरो यथा ॥ 45.16 ॥
Nण†ान् भयमीतHm प=ततान् धरणीत¤ ।
रा_सExनहतान् दz†Åा bाcणानzिKवज#तथा ॥ 45.17 ॥
शोका=व†#ततः Nाह भरतो rवमि%kणम् ।
ग(n#KवM सवrवानH
O =kकाल•ि§ˆद=वत् ॥ 45.18 ॥
bcहKया=दकÂ पापM ममाथa rवक0टक¨ः ।
Nायिm?M मया कायj Šक KवM bw=ह बzह#प^ ॥ 45.19 ॥

बzह#प=तnवाच ॥
=व`H सŒजीवनÇ ^ऽहM ददािम नzपस?म ।
जी=वता bाcणा rवाः शशMसदवम
( a ि%kणम् ॥ 45.20 ॥
ततो =नवxततो य•ः समhवरदि_णः ।
यwपमwलसम(¿Üता श›या चEव =वश›यका ॥ 45.21 ॥
N=वˆश महाराज नमदH
O लोकपावनीम् ।
ततो rवाः समाn° #वM #वM यानM =दवM यय(ः ॥ 45.22 ॥
भरतोऽ=प =SजEः साधj N=वˆश प(रÇ ततः ।
^न श›या =वश›या च =व}याता भ(वनk[ ॥ 45.23 ॥
भर^eरिल:गM च bcयो%यH समाि#थतम् ।
एत?Y क=थतM राज%यथादz†M यथा!(तम् ॥ 45.24 ॥
!वणात् कीतनाद#य
O न =व¶`ो=नस:कÕ ॥ 45.25 ॥

इ=त !ी#क%दप(राणY -वाख0डY श›या=वश›यामाहाKTयान(वणनो


O नाम
पºचKवाŠरशोऽ4यायः ॥

अ4याय 46

भzगM( पति%त [ शwराः कH गŠत Nा™न(वि%त ^ ।


!ोत(िम<छाTयहM Kˆ तत् कथय#व महाम(’ ॥ 46.1 ॥

माक0डY
X य उवाच ॥
अनाश‡न भो राजन् भzगग
( ोhहस:गरEः ।
NाणH#Kयजि%त [ शwरा गŠत ^षH =नबोध ” ॥ 46.2 ॥
पzथक् पzथ: =नवासHm ^षH कमyिण भारत ।
चत(åवश=तकोटµ#त( स™तŠवश=त-व च ॥ 46.3 ॥
उमया त( प(रा •™ता म4यमो?मक%यकाः ।
अ’न =व=धना [ त( NाणH#KयÃयि%त मानवाः ॥ 46.4 ॥
तHm भ(:–4वM मया द?ा य(dमाकÂ स(Nसादतः ।
अम-¶ Nमzताm ÄMिशत(M [ पति%त ^ ॥ 46.5 ॥
भzगन
w ् दz†Åा नzप!Y• म(<य%^ bcहKयया ।
चत(रशी=तभzगवो जTबwSीƒ Nकीxतताः ॥ 46.6 ॥
तथाऽ%[ स™त=नxद†ाः #वगसोपानम(
O ?मम् ।
भEरव#त( भzग!
( Y•ो •Yय#Kवमरक0ट‡ ॥ 46.7 ॥
शwfाm _=kया वE±या अ%Kयजाmाधमा#तथा ।
ए^ Kयजि%त Nाणान् वE वज=O यKवा =SजM नzप ॥ 46.8 ॥
प=ततो bाcण#तk bcहा चाKमहा भˆत् ॥ 46.9 ॥
SाŠवश=तसह•ािण रा£सोमसमाग” ।
वषyणH जाय^ राजन् राजा वE`ाध- प(- ॥ 46.10 ॥
h#^ त( रा£णा सwयa =Sग(णM फलम±न(^ ।
अवशः #ववशो वाऽ=प जलपwरानलाहतः ॥ 46.11 ॥
ि²य^ यो भzगM( Nा™य स =व`ाधरराड्भˆत् ।
भzगभ
( Ëरव•ƒण =व%4यक¨लाससि%नभः ॥ 46.12 ॥
गहय
O ि%त भzगM( [ त( ^ िल:गbc©=दनः ।
भEरवः _म^ ^षH ’=त #क%rन कीxततम् ॥ 46.13 ॥
म%यासा<च <य(तो =वNो मातzहा =पतzहा तथा ।
#वसzगः #वD(षागm तथा #व•ा=तग#तथा ॥ 46.14 ॥
ए^षH पतनM श#तM करीषा—ौ Nसाधनम् ।
म(<य^ ^न पाƒन िशवलोकÂ सग<छ=त ॥ 46.15 ॥
ह=रm%fप(- च%fY !ीशE¤ =kप(राि%त‡ ।
kEयTब‡ धौतपाƒ वारा =व%4यपव^
O ॥ 46.16 ॥
काˆयy#त( तथा कI0डY पतनात् #वगमा™न(
O यात् ।
भzगोदिO _णभाŸ त( िल:गM वE चप¤eरम् ॥ 46.17 ॥
_YkसMर_णा[ह =व}यातM पापनाशनम् ।
धन(ः ष†्यH ततः _YkM =व•YयM चाप¤eरम् ॥ 46.18 ॥
आरोह=त =गŠर य#त( तमदz†Åा त( मानवः ।
त#य प(0यफलM सवj स गzãणा=त न सMशयः ॥ 46.19 ॥
आ¤}य च पÕ सwयj पताकाद0डमि0डतम् ।
वलयM च क- क‹Kवा वी6यमान#त( चामरEः ॥ 46.20 ॥
वीर#त( प=तत(M ग<Æदारो ¿Þगप
( वतम्
O ।
पr पr य•फलM त#य #या<छ:करोऽbवीत् ॥ 46.21 ॥
Nती_%^ सवका¤ऽ™सरसः
O काममो=हताः ।
=द‰यM यानM समा•ढा =द‰या भरणभw=षताः ॥ 46.22 ॥
वीर#त( प=तत#तk #वM च Kय~Kवा क¤वरम् ।
तK_णा=À‰यrह#त( शVत(›यपराVमः ॥ 46.23 ॥
कामदM यानमाn° =ववाrन पर#परम् ।
ग<Æि<छवप(रM साधम™सरो
O िभः समि%वतः ॥ 46.24 ॥
कÎीब#य स»वहीन#य उ?ीण#य
O भzगोः प(नः ।
पr पr bcहKया भˆ?#य न सशयः ॥ 46.25 ॥
न िचराय(भˆत्
O मKयःO क#मात् मzKयोxब©Kयसौ ।
न कोऽ=प रि_त(M श~तः कालमzKय(वशM गतम् ॥ 46.26 ॥
स पा=प•ो -राचारmा0डालो लोकगxहतः ।
स%यासा=दकमाn° <यव^ य#त( मानवः ॥ 46.27 ॥
स%यासात् N<य(तM =वNM दz†Åा Dानाकवी_णम्
X ।
कIयyत् सवNय^न
O #पशy<चा%fायणM #मzतम् ॥ 46.28 ॥
ऋतानzतM न व~त‰यM ^न साधj कदाचन ।
#थात‰यM चEव मौ’न नो Øत् पापमवा™न(यात् ॥ 46.29 ॥
=निm^ मरणY Nा™^ कथM मzKय(nƒ_^ ।
जरामzKय(m रोगाm सMसारोद=ध सTपΈ ॥ 46.30 ॥
एवM •ाKवा नzप!Y• °ारो ¿Þगप
( वतम्
O ।
एत?Y क=थतM राजन् भzगोमyहाKTयम(?मम् ॥ 46.31 ॥
न bwयाÀ¾†ब(GीनH कलौ पाख0डकमणाम्
O ।
=दगTबरeYतपटबौGादीनH =व¶षतः ॥ 46.32 ॥
असTभाdया -राचाराः प(राण#मz=त=न%दकाः ।
न तEः सह Nकत‰यः
O सMवादो =ह कदाचन ॥ 46.33 ॥
NK[कÂ सवrवानH
O #वयमाह वzष4वजः ।
न म%य%^ त( [ मwढा#तीथराजM
O मयो=दतम् ॥ 46.34 ॥
Nयाि%त नरकÂ घोरM भzगोयऽवतर
a ि%त ^ ॥ 46.35 ॥

इ=त !ी#क%दप(राणY -वाख0डY भzगप


( वतम
O =हमाऽन(वणनो
O नाम षट्चKवाŠरशोऽ4यायः ॥

अ4याय 47

य(=धि•र उवाच ॥
ओ:कारकीतनM
O =वNदानM य•#तप#तथा ।
सTभवM पºव~kाणH िल:गानH सTभवM तथा ॥ 47.1 ॥
य(गस:}यH कलH चEव च=रतM च महाम(’ ।
कथय#व Nसाrन यथो=À†M त( शTभ(ना ॥ 47.2 ॥

माक0डY
X य उवाच ॥
!wयतH राजरा³%f प(राणM #क%दकीxततम् ।
SाŠkश=तसह•ािण ल_ा0य†ादशEव च ॥ 47.3 ॥
एषा क‹तय(Ÿ स:}या स%4यास%4यHशमानतः ।
लÃया0य†ौ तथा चा†ौ सह•ािण य(=धि•र ॥ 47.4 ॥
Sाप- भानिम<छि%त स%4यास%4यHशमानत ।
सह•ािण च चKवा=र तथा ल_चत(†यम् ॥ 47.5 ॥
मानM किलय(ग#यEतत् स%4यास%4यHशमानतः ।
अ›प_ीरNदा गावो °›पस#या च ”=दनी ॥ 47.6 ॥
अ›पोदका#तथा ”घाः #व›प=व`ा#तथा =Sजाः ।
पwणa त( षोड¶ वषa नराः पिलतयौवनाः ॥ 47.7 ॥
दश” Sाद¶ वषa नारी गभधरा
O भˆत् ।
शwfा धमपरा
O =नKयM कलौ का¤ =दगTबराः ॥ 47.8 ॥
एकवणyः Nजाः सवy राजा T¤<छो भ=वdय=त ।
कलौ य(Ÿ तथा Nा™^ किल•ƒ च माधˆ ॥ 47.9 ॥
नाि—होkM न ˆदाm न धमÑ न च याजनम् ।
न सKयM न तपो दानM न स»वM न च rवताः ॥ 47.10 ॥
ˆद=वV=यणो =वNा अ%KयजानH गz गz ।
ˆदाrशM क=रdयि%त ˆद=वपÎवकारकाः ॥ 47.11 ॥
क%या=वV=यणः पापा#तथा क%योपजी=वनः ।
सह•Hशो न धम#य
O कला चEका Nवxतता ॥ 47.12 ॥
यk =सG#तk तीथj ज¤ Dा#यि%त मानवाः ।
शwfा पKनी =SजानH त( भ=वdय=त गz गz ॥ 47.13 ॥
अधरो?रभाˆन भ=वdयि%त कलौ नराः ।
बौGाः _पणकाः पापा न—ा मिलनक±मलाः ॥ 47.14 ॥
=वडTबयि%त बालानH मो=हताः पापकमणाम्
O ।
न ग(nM म%य^ िशdयः प(km =पतरM तथा ॥ 47.15 ॥
#ववMशf‰यहतyरः N•6याˆषधा=रणः ।
िल:गोपजी=वनः पापा#तथा भ#मोपजी=वनः ॥ 47.16 ॥
वEव#व^ऽ%त- Nा™^ कलौ सवj भ=वdय=त ।
एत?Y क=थतM राजन् कलौ य`¿=वdय=त ॥ 47.17 ॥
ओ:कार#यEव चोKप¸? =वधानM =व=धपwवकम्
O ।
कथयािम समा]न यत् पz†ोऽहM Kवयाऽनघ ॥ 47.18 ॥
कीतनाद#य
O rव#य म(<य^ भवब%धनात् ।
ओिमK[का_र राजन् ‰याहरन् समन(#मरन् ॥ 47.19 ॥
यः Nया=त Kयजन् rहM स या=त परमH ग=तम् ।
ˆदमाता च गायkी ओ:कारNभवा तथा ॥ 47.20 ॥
ओिमK[का_- त»ˆ bc=वdण(म eराः ।
ओ:कारो ˆदमwलM त( !(=तशाखः N=ति•तः ॥ 47.21 ॥
फलM चEव त( प(dपM च पणy=न #मz=तरागमः ।
यथादौ सव=O व`ानामो:कारः प=रपठ्य^ ॥ 47.22 ॥
तथादौ सवrवानामा
O =दrवो म eरः ।
स%4याkयM =kकाला=द ओ:का- प=रकीxततम् ॥ 47.23 ॥
अि—kयM kयो लोकाि§वगm
O N=ति•तः ।
अ†ष¸† च तीथyनH bcणY िशवकीxततम् ॥ 47.24 ॥
ए‡न च शतM पwणj nfाणH प=रकीxततम् ।
‡दा- शत”कÂ ओ:कारEको?रM शतम् ॥ 47.25 ॥
पºbc पºव~kमो:कारM िल:गम(?मम् ।
पz=थ‰यH या=न िल:गा=न आसम(fा%तगोच- ॥ 47.26 ॥
न ^षH पºव~kािण Kय~Kवो:कारM य(=धि•र ।
#वायTभ(ˆऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ॥ 47.27 ॥
दानवExन¥जता rवा नमदातीरमा
O ि!ताः ।
अवfáताः क:कोलE#त( कािल‡यEm कालक¨ः ॥ 47.28 ॥
^ rवा bcस=हता ईeरM शरणM गताः ।
बzह#प=त#ततः Nाह bcाणM N=त भारत ॥ 47.29 ॥
इ¸† कIn महारौfÇ दानवानH _य:करीम् ।
उवाच वचनM bcा तदा तM rवमि%kणम् ॥ 47.30 ॥
म¦व =व#मzता म%kा दानवानH भ[न च ।
एति#म%न%त- िभ»वा पाताला=न च स™त च ॥ 47.31 ॥
ओ:कारपwवकÂ
O राजन् भwभ(व
O ः#वm कीतयन्
O ।
पवता-
O िKथतM िल:गM 6वलKकालानलNभम् ॥ 47.32 ॥
सwयको
O =टसमN}यM 6वालामालासमाि!तम् ।
आ=दम4या%तहीनM च न दz†M परमM ~विचत् ॥ 47.33 ॥
चत(वगË
O mत(वदE
a वदा:ग
a =नग¦ः #वयम् ।
उवाच वचनM शTभ(bcाणM
O लोकभावनम् ॥ 47.34 ॥
सौTयH चEव त( भो bcMलोकानH शाि%तका=रणीम् ।
मया समाxपता ˆदा इ¸† कIn य´™सया ॥ 47.35 ॥
ततो bcा चका-¸† रौfÇ दEKय_य:करीम् ।
इ¸† चEव तत सौTयH लोकानH शाि%तका=रणीम् ॥ 47.36 ॥
ततोऽस(रा महाराज दz†Åा ظ† भय:करीम् ।
bcशापभयो=S—ा गता#^ त( =दशो दश ॥ 47.37 ॥
ओ:कार#य Nभाˆण सवa rवा#त( =नभयाः
O ।
ततोऽ·य<यO स(-शानM rवा#^ =k=दवM यय(ः ॥ 47.38 ॥
क›पा%तगM महािल:गM स(रास(रनम#क‹तम् ।
कामदM मो_दM चEव ओ:कारM =विG पाxथव ॥ 47.39 ॥
त¸#मिल:Ÿ त( लीय%^ क›पा%^ सवrवताः
O ।
अमरM bc ˆKया£हŠO र =सGYeरM तथा ॥ 47.40 ॥
=प:ग¤eरमा=दKयM सोमM =पkीeरM तथा ।
यk =सGा§यो ˆदाः सषड:गपदVमाः ॥ 47.41 ॥
^न =सGYeरM =विG सव=O सिGNदायकम् ।
क=थतM पवत#याhY
O िल:गको=टसमि%वतम् ॥ 47.42 ॥
अचना?#य
O िल:ग#य =वdण(लो‡ महीय^ ।
क›ƒ क›ƒ महाराज _ीय%^ सवrवताः
O ॥ 47.43 ॥
म(~Kवा त( पºिल:गा=न माक0डM
X नामदM
O नzप ।
अ=वम(~तM च ‡दारमो:कारमम-eरम् ॥ 47.44 ॥
तथEव च महाकाल”वM िल:गM त( भारत ।
प(0या=न पºिल:गा=न NातnKथाय यः पठYत् ॥ 47.45 ॥
सवती
O थफलM
O Nा™य िशवलो‡ महीय^ ।
एका काली महाका¤ व]SE ‰या=पनी सदा ॥ 47.46 ॥
सपादको=ट#तीथyनH महाका¤ व]त् नzप ।
िशवलो‡न काˆरी िशव_YkY ि#थता नzप ॥ 47.47 ॥
चत(ः Vोशा·य%तरतो bcहKया न सप=O त ।
आ—YयM =सGिल:गM च त#या#ती- समाि!तम् ॥ 47.48 ॥
िशव}यातिम=त }यातM तीथa त( कInन%दन ।
Dातमाkो नर#तk स भˆ न प(नभˆत्
O ॥ 47.49 ॥
कीटपि_पत:गा=द =तय–यो
O =नगता नराः ।
म(<य%^ तk पाƒन िशव#य वचनM यथा ॥ 47.50 ॥
तk यः कIn^ !ाGM =पतÊणH च =तलोदकम् ।
य(गको=टसह•M त( =पतर#^ न तxपताः ॥ 47.51 ॥
सवषा”व
a िल:गानH =द‰यM वाऽk Nकीxततम् ।
तk Dातो =दवM या=त न =व¶`ो=नस:कÕ ॥ 47.52 ॥
को=टय•फलM Nा™य िशवलो‡ महीय^ ।
अ†को=ट#त( तीथyनH ‡दा- क=थता नzप ॥ 47.53 ॥
दशनाद
O चना?#य
O #पशyत् मो_फलM नzणाम् ।
‡दार#योद‡ पी^ प(नज%म
O न =व`^ ॥ 47.54 ॥
अहोराkो=षतो भwKवा पयः पानM करो=त यः ।
त#योद- भˆि›ल:गM ष0मासाद्bcचा=रणः ॥ 47.55 ॥
‡दारदशनाrव
O िशवलो‡ महीय^ ।
वाराणसी महाप(0या =kष( लो‡ष( =व!(ता ॥ 47.56 ॥
अ%त=र_Y प(री सा त( मzKय(लोक#य बा°तः ।
पºVोशा%त- यावद्bcहKया न सप=O त ॥ 47.57 ॥
अ†ाŠवश=तकोटµ#त( िल:गानH तk भारत ।
ग:गावnणयोम4[
O DानM क‹Kवा यथो=दतम् ॥ 47.58 ॥
सवपाप
O =व=नम(~
O तो rववन् मोद^ =द=व ।
तk य#Kयज=त Nाणान् िछवM 4याKवा त( मानवः ॥ 47.59 ॥
सह•कIलम(GÙKय िशवलोकÂ स ग<छ=त ।
तk यÀीय^ दानM त#य स:}या न =व`^ ॥ 47.60 ॥
=तलोदकNदा’न =पतzणH Nी=तर_या ।
तk य#Kयज=त Nाणानवशः #ववशोऽ=प वा ॥ 47.61 ॥
=k’kः शwलपािण#त( िशव#यान(चरो भˆत् ।
अ=वम(~त#य िल:ग#य #पशनात्
O म(ि~तरा™य^ ॥ 47.62 ॥
कलाkयM त( तkा#^ काशीप(य¯ न सMशयः ।
ग:गासागरसT©r चत•#त( कलाः #मzताः ॥ 47.63 ॥
ग:गासह•व~kYण N=व†ा यk सागरम् ।
Dानावगाहनात् पानात् =प0डदाना<च तपणात्
O ॥ 47.64 ॥
ग<Æि<छवप(रM तk =पतzिभः सह मानवः ।
अपरM कालnfM त( स™तपातालवा=सनम् ॥ 47.65 ॥
हाटकÂ =विG तM rवM न त( प±यि%त मानवाः ।
पw6य^ स(रदEKयEm स(र=सG=नषY=वतम् ॥ 47.66 ॥
ग:Ÿeर=SतीयM त( तzतीयM साग-eरम् ।
चत(थj शwलपा¸ण त( चत•m कला इ=त ॥ 47.67 ॥
कलापºाKमकÂ nfमासम(fा%तगोच- ।
वज=O यKवा म शानमो:कारM काम•=पणम् ॥ 47.68 ॥
पºbcपºव~kM नवशि~तसमि%वतम् ।
ओ:कारM क›पगाती- िशˆन क=थतM प(रा ॥ 47.69 ॥
^न प(0याKम‡ लो‡ लोक=kतयपwिजतम् ।
श:खकI%r%-स:काशM स`ोव~kM त( पिmमम् ॥ 47.70 ॥
ऋ–ˆदो =नगतो
O य#माद्bcा तkा=धrवता ।
उ?रM वामrवM त( पीताभM स(मनोहरम् ॥ 47.71 ॥
यज(वदो¿वM
a =विG =वdण(#तkा=धrवता ।
अघोर ”घवणyभM याTयH च =दिश चाि#थतम् ॥ 47.72 ॥
सामˆदो¿वM =विG सwयकाला
O ि—दEवतम् ।
पwवa तKप(nषM •YयM कI:कIमाnणसि%नभम् ॥ 47.73 ॥
अथवj =नगतM
O त(यमाप#तkा
O =धrवताः ।
ईशान#तव व~kM त( पºवणj महातन(म् ॥ 47.74 ॥
!(=त=सGा%तस:गीतM सोमM तkा=धrवता ।
ष•M सदािशवM नाम =नभyगM च =नरामयम् ॥ 47.75 ॥
=नल_M
O ल_हीनM त( •ाKवा मो_Y न सMशयः ।
एत?Y क=थतM राज%नो:कार#य त( वणनम्
O ॥ 47.76 ॥
सह•ा#य#य नो शि~त-कव~k#य का कथा ।
Dाप=यKवोद‡नEव =ब›वपkYण पwज[त् ॥ 47.77 ॥
चत(वषसह•ा
O O िण nfलो‡ महीय^ ।
ओ:कारदि_णामwतä NाणKयाग करो=त यः ॥ 47.78 ॥
वषको
O =टसह•ािण व]त् मा e- प(- ।
NासादM च मठM चा=प स(ध[†कसMयत
( म् ॥ 47.79 ॥
िचkमा¤}यमw¤ च पताका4वजशोिभतम् ।
=वतानH =क:=कणीय(~तM ’kM वMशो¿वM श(भम् ॥ 47.80 ॥
पºवणकशोभाढ«मो:कार#य
O त( कार[त् ।
पºामzतEः Dाप=यKवा च%दनाग(nकI:क¦ः ॥ 47.81 ॥
समाˆ†µ परीधानEनyनाव§Eः स(शोभनEः ।
ममौि~तकरKनEm सघzतM ग(–ग(लM( द त् ॥ 47.82 ॥
घ0टH च दीपकÂ चEव =वधwमाराxतकÂ च यत् ।
मzद:गान् पटहHmEव ˆण(M वीणH च गीतकम् ॥ 47.83 ॥
काहली श:खवा`ा=न कH#यताला`”व च ।
‰यजनM Ÿड(कÂ छkM चामरM 4वजद0डकम् ॥ 47.84 ॥
म चा%नधरादी=न गzहHm hामप?नम् ।
यSा तSा नzप!Y• ओ:काराय =नˆद[त् ॥ 47.85 ॥
त#य दानफल#[ह स:}या कत(j न श~य^ ।
=सGYeरौ:कारयो#त( च%fसwयhहh
O ॥ 47.86 ॥
4वजमालाकIलM कIयy?#य प(0यफलM शzण( ।
यावती तM त( स:}याऽि#त वाय(नोG“य^ प(नः ॥ 47.87 ॥
ताव`(गसह•ािण िशवलो‡ व]%नzप ।
य(गको=टसह•ािण य(गको=टशता=न च ॥ 47.88 ॥
सवकामसमz
O GाKमा bc=वdण(िशवाल[ ।
एत?Y क=थतM राजनो:कारोKपि?ल_णम् ॥ 47.89 ॥
bcणा त( क‹तM त#य #तोkM KवM शzण( साTNतम् ॥ 47.90 ॥

इ=त !ी#क%दप(राणY -वाख0डY ओ:कारम=हमान(वणनो


O नाम स™तचKवाŠरशोऽ4यायः ॥

अ4याय 48

माक0डY
X य उवाच ॥
bcणY क=थतो म%k ओ:का-ण ततोऽनघ ।
bcा=प तSचः !(Kवा #तोk”त-दाहरत् ॥ 48.1 ॥
ॐ ‰योमस:}या=य^ ‰योमहराय सव‰या
O =प’ ।
अन%ताय अनाथाय अमzताय l(वाय च ॥ 48.2 ॥
शTभवाय शाeताय योगपीठसMि#थताय ।
=नKयM योगयो=ग’ ‰योमहराय ॥ 48.3 ॥
ॐ नमः िशवाय सवNभवाय
O िशवाय ईशानाय ॥ 48.4 ॥
मwधyय तKप(nषाय व~kाय अघोराय Ðदयाय वास(rवाय ग(°ाय स`ोजाताय मwत[
O
ओ:काराय नमो नमः ॥ 48.5 ॥
कलातीतोऽ‰ययो ब(Gो व¡rहोपमदनः
O ॥ 48.6
अ4य_m =वध(ः शा#ता =पनाकी =kदशा=धपः ।
अ—ी nfो £ताशm =प:गलः पावनो हर ॥ 48.7 ॥
6वलनो दहनो व#त(भ#मा%तm
O _मा%तकः ।
अपमzKय(हरो धाता =वधाता कतzस
O Œ•कः ॥ 48.8 ॥
कालो धमप
O =तः शा#ता =वयो~ता नवमः =Nयः ।
=न¥म?ो वाnणो ह%ता V€रदzि†भयावहः
O ॥ 48.9 ॥
ऊ4वदz
O ि†xव•पा_ो दM†Ôावान् धw²लोचनः ।
वालो °=तबलmEव पाशह#तो महाबलः ॥ 48.10 ॥
eYतो =व•पो nfm दीघबा£
O जडा%तकः
O ।
शीÚो लघ(वyय(ˆगो भीमm वडवाम(खः ॥ 48.11 ॥
पºशीषy कपदÒ च सwÃम#तीÃणः _पा%तकः ।
=नधीशो रौfवान् ध%वी सौTयrहः Nमदनः
O ॥ 48.12 ॥
अन%तपालको धारः पाता¤शो वzष4वजः ।
सधw²ः शाeतः शवःO सव=O प:गः करालवान् ॥ 48.13 ॥
=वdण(रीशो महाKमा च स(खो मzKय(=ववा¥जतः ।
शTभ(xवभ(गणा4य_§µ_mE
O व =दव#प=तः ॥ 48.14 ॥
सMवादm =ववादm Nभ=वdण(xववधनः
O ।
शत”को?रM यावfáfाणH स:}यया #मzतम् ॥ 48.15 ॥
शत”को?रM सवमो:का-
O च N=ति•तम् ।
#तोkM क‹Kवा तथा bcा rवrवM म eरम् ॥ 48.16 ॥
भwमौ NणTय सा†ा:गM क‹Kवा चEव Nदि_णम् ।
मनसा सM#मरन् rवM त#थौ लोक=पतामहः ॥ 48.17 ॥
#तोkM !(Kवा भगवतो bcणो लोमहषणम्
O ।
rवrवोऽbवीSा~यM bcाणM N=त भारत ॥ 48.18 ॥
#तोkYणा’न =द‰[न त(†ोऽहM ^ वरM वzण( ।
ददािम ^ न स%rहो -dNा™यM =kदशEर=प ॥ 48.19 ॥

bcोवाच ॥
य=द त(†ोऽ=स rˆश य=द rयो वरो मम ।
पºव~kYष( यजनM bc नाम भविKवह ॥ 48.20 ॥

हर उवाच ॥
एवम् भवत( वE bcन् सKय”त?वो=दतम् ।
bcणो धमपw
O जा वE तदा Nभz=त भारत ॥ 48.21 ॥

bcोवाच ॥
प=ठdयि%त #तवM रौfमो:कार#य तवाhतः ।
bाcणाः _=kया वE±याः सदा तÁतमानसाः ॥ 48.22 ॥
सवकाममवा™#य
O ि%त Øह लो‡ परk च ।
यM यM कामय^ कामM तM तM Nा™नो=त मानवः ॥ 48.23 ॥
शत”को?रM =नKयM प=ठKवा च =दवM •³त् ।
एवम(~Kवा तदा bcा नम#क‹Kय म eरम् ॥ 48.24 ॥
=द‰ययानसमा•ढो bcलोकÂ म(दा ययौ ।
चत(य(ग
O सह•Yण bcणोऽहः Nकीxततम् ॥ 48.25 ॥
अ’नEव त( मा’न शतM bcा =ह जीव=त ।
=पतामहशतM याव=SdणोमyनM =वधीय^ ॥ 48.26 ॥
ओ:कार=निमषाधaन सह•ािण चत(दश
O ।
=वन±यि%त परM =वdणोरस:}याताः =पतामहाः ॥ 48.27 ॥
एवM bcगŠत •ाKवा िशवम%तः सदाच[त्
O ।
िशवा•ा वत^
O िल:Ÿ त#माि›ल:गM सदाच[त्
O ॥ 48.28 ॥
SYि† िल:गM त( यो मोहात् सवrवनम#क‹
O तम् ।
स या=त नरकÂ घोरM िशव#य वचनM यथा ॥ 48.29 ॥
बौG_पणपाख0डा िम¢यात»व=वच_णाः ।
न†ा#त( नािशता [ वE िशवाराधनवा¥जताः ॥ 48.30 ॥
ज%मज%मा%तरा·यासा?Y Nयाि%त रसातलम् ।
प(राणYष( तथा य(G्वा िशवो~तM धममाच-त्
O ॥ 48.31 ॥
स-†ः पापब(िG#त( योऽ%यM धमj समाच-त् ।
एत?Y क=थतM राजन् प(राणM #क%दकीxततम् ॥ 48.32 ॥
!वणात् कीतनाद#य
O िशवलो‡ महीय^ ॥ 48.33 ॥

इ=त !ी#क%दप(राणY -वाख0डY पºbcाKमक#तवो नामा†चKवाŠरशोऽ4यायः ॥

अ4याय 49

माक0डY
X य उवाच ॥
ततो ग<Æत् महाभाग -वाक=पलस:गमम् ।
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ॥ 49.1 ॥
=तलोदकNदा’न =पतÊणH परमा ग=तः ।
=दना=न नवसाधy=न रा£h#^ =नशाक- ॥ 49.2 ॥
वz¸G या=त महाराज प(0यवzæा न सMशयः ।
h#^ त( रा£णा सwयa =दना=न च दशEव त( ॥ 49.3 ॥
वध^
O क=पला©द#तSrव =वशाTप^ ।
-वायाः क=पलायोŸ वाराण#याः समाग” ॥ 49.4 ॥
समानM फलH उ=À†M =तलोद‡ना=प =व`^ ।
वाराणसीसमा -वा क=पलायाm स:ग” ॥ 49.5 ॥
#वायTभ(ˆऽ%त- Nा™^ bcलÈधवरो¿वाः ।
nfावतj bcावतj सwयyवतj तथाऽपरम् ॥ 49.6 ॥
क=पलानमदायोŸ
O •Yय”त»रयM प(नः ।
नमदा©दनM
O यk चत(ह#तNमाणतः
O ॥ 49.7 ॥
-वाक=पलयो राजM#तkावतSयM
O #मzतम् ।
=प™पलावा=हनी तk स™तपातालवा=सनी ॥ 49.8 ॥
तkEव क=पलावतj =प™पलावत”व
O च ।
कामयि%त =ह तीथj च =पतर#तzि™तदायकम् ॥ 49.9 ॥
त#मात् प(kः NयK’न =पतz·यm यथा=व=ध ।
जलाŒज¸ल =तलE¥म!M द`ात् =प0डM च यKनतः ॥ 49.10 ॥
=पतÊन् सम(G-द्घोरा<छÔाGM क‹Kवा त( मानवः ।
-वाक=पलयोयÑŸ श(िचः DाKवा त( मानवः ॥ 49.11 ॥
यः प±[दमरM तk फलM त#याe”=धकम् ।
च%fसwयÑपराŸ त( पवका¤
O =व¶षतः ॥ 49.12 ॥
ग%धM धwपM च नEˆ`M दीपमालH च कार[त् ।
=तलत0ड(लिम!EयःO कIयyि›ल:ग#य चाचनम्
O ॥ 49.13 ॥
कI:कI”न समािल™य र~तव§Eः Nˆ†[त् ।
प(dपमालाचनM
O क‹Kवा मरKना=दिभ#तथा ॥ 49.14 ॥
याव<च%fm सwयm
O =हमवHm महोद=धः ।
ताव`(गसह§ािण nfलो‡ महीय^ ॥ 49.15 ॥
कौ¶यM प×सwkM च कापyसM र~तता%तवम् ।
वEजय%ती=वतानM च कलशोप=र वध[त्
O ॥ 49.16 ॥
पºरKनसमाय(~तM =क:=कणीरवसMयत
( म् ।
त?%त(स:}यया यावन् म(ÍतिO मह भारत ॥ 49.17 ॥
तावKकालM व]त् #वगO उमामा e- प(- ।
ईशानमपरM चEव सामा%यात् क=थतM प(रा ॥ 49.18 ॥
क=पलापwवभाŸ
O त( ना=त•- ‰यवि#थतम् ।
अचना?#य
O िल:ग#य गाणपKयमवा™न(यात् ॥ 49.19 ॥
श(कÎा†म् यH काxत‡ त( फलM शतगणो?रम् ।
स:V” च ‰यतीपा^ त#य स:}या न =व`^ ॥ 49.20 ॥
उपहारNदा’न क=प¤eरपwजनात् ।
वषyणामय(तM साधj लो‡ Vीड=त भा#क- ॥ 49.21 ॥
मzतवKसा तथा ब%4या गभ•ावा
O च या भˆत् ।
र~तव§Eः पºरKनEः DानM सा च समाच-त् ॥ 49.22 ॥
चत(द±यH
O तथा†TयH क=पलायH य(=धि•र ।
स(भगा जीवप(kा च सKय”ति<छवो=दतम् ॥ 49.23 ॥
उमया च वरो द?ो नारी·यm Nसादतः ।
क=पला =नगता
O य#मात् नमदायH
O Nसप=O त ॥ 49.24 ॥
तीथyनाम†साह•M कामभोगफलNदम् ।
आ#^ तk महाराज िशˆन क=थतM प(रा ॥ 49.25 ॥
क=पला च ततो rया सवyभरणभw=षता ।
bाcणान् भोज[?k यथा =वभव=व#तरEः ॥ 49.26 ॥
उपवासपरो =नKयM ताxपताः =पतzrवताः ।
मजा¤eरM नाम िल:गM तkEव =सिGदम् ॥ 49.27 ॥
अचना?#य
O rव#य यमलोकÂ न प±य=त ।
वस(दानो ध(%ध(मारmVवतÒ प(राऽभवत् ॥ 49.28 ॥
अ#य तीथ#य
O माहाKTया=À=व rवKवमा™तवान् ।
अ’का=न सह•ािण सM=स¸G परमH गताः ॥ 49.29 ॥
_=kयाणH नzप!Y• को=टतीथNभावतः
O ।
उलwकः¨ पा=ततान् यk को=टतीथa िशरH#यथ ॥ 49.30 ॥
काकानH जलम4[ त( शतशोऽथ सह•शः ।
तK_णा=À‰यrहा#त( ^ काका यानमाि!ताः ॥ 49.31 ॥
=व`ाधराणH राजानो मया दz†ाः प(रानघ ।
वz%दाm जTब(कानH त( ‰याÚाणH च भ[न वE ॥ 49.32 ॥
तथा ”घावz^ का¤ नमदाजलमा
O =वशन् ।
य_लोकÂ त( ^ Nा™ताः सवकामफलोदयम्
O ॥ 49.33 ॥
जTब(‡eरिमK[वM =तय–यो
O =न=वमो_णम् ।
पz=थ‰यH नEिमषM तीथम%त
O =र_Y च प(dकरम् ॥ 49.34 ॥
वाराणसीNयागM च kEलो~[ Kवम-eरम् ।
kय¸§शKको=टिभ#त( स(रास(रनम#क‹तम् ॥ 49.35 ॥
तk Dातm रा³%f हय”धफलM ल©त् ।
=सGा सर#वती तk तीथ#या#य
O Nभावतः ॥ 49.36 ॥
यः किmत् कIn^ !ाGM =पतÊणH Nी=तवधनम्
O ।
स या=त परमM #थानM =पतzिभः सह मानवः ॥ 49.37 ॥
िल:गM सार#वतM नाम bcहKया‰यापोहनम् ।
आ}यानM कथ=यdयािम इ=तहासM प(रातनम् ॥ 49.38 ॥
#वायTभ(ˆऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ।
अयो4या=धप=तः !ीमाŒछVत(›यपराVमः ॥ 49.39 ॥
ध(%ध(मार इ=त }यातः सKयवादी िज^ि%fयः ।
य•याजी दानशीलो rवता=त=थपwजकः ॥ 49.40 ॥
=नरव`ाः Nजा#त#य भयदा=र¬व¥जताः ।
सपादल_वषyिण Nजा जीवि%त भारत ॥ 49.41 ॥
य•ोKसव=ववाim ˆदम:गल=नः#वनEः ।
#वयM काम-घा धYनः( पz=थवी स#यशािलनी ॥ 49.42 ॥
चत(वषसह•ा
O O िण Nाक‹ता इत- जनाः ।
कौ¶यप×M वz_Yष( बGM सवk
O भारत ॥ 49.43 ॥
य•होमसह•E#त( सदा दोहमयÇ नzप ।
एवM शशास पz=थवÇ यथा शVि§=व†पम् ॥ 49.44 ॥
एकि#मन् सम[ राजा Nतीहारम(वाच ह ।
आrशय नzपान् सवy%नानाrशसम(¿वान् ॥ 49.45 ॥
Nतीहारसमा=द†ाः समायाता#ततो नzपाः ।
मzगयH त( स तEः सवËः कत(j =व%4यM जगाम ह ॥ 49.46 ॥
ˆद4व=नत=नघÑषExSजानामि—हो=kणाम् ।
ना=दता =kष( लो‡ष( =व}याता स™तक›पगा ॥ 49.47 ॥
तkोपशोिभतM रTयM =विचkM वनम0डलम् ।
हKवा जीवसह•ािण _=kयEः सह भारत ॥ 49.48 ॥
=वˆश च वनM सवj ततः परमदाnणम् ।
भीम•पM महाघोरM -dNYÃयM च स(-ःसहम् ॥ 49.49 ॥
”घनाrन गज%तM
O स(तरH लोमहषणम्
O ।
वाराहM eYतवणj च दM†Ôाय(गलभीषणम् ॥ 49.50 ॥
तM दz†Åा तादzशM तk वाराहM नzपस?मः ।
उवाच _=kयान् सवy%न दz†M न मया !(तम् ॥ 49.51 ॥
एतादzशM वराह#य •पM वE लोमहषणम्
O ।
इKय(~Kवा पाशमादाय यावG%त(M सम(`तः ॥ 49.52 ॥
तावSाय(वप(भwKO वा =नयyतः Nाणपी=डतः ।
=वˆश जलम4[ च को=टतीथa नरा=धप ॥ 49.53 ॥
पz•तोऽन(जगामऽथ स राजा हयवाहनः ।
N=व†माkः पय=स वराह#त( =वशाTप^ ॥ 49.54 ॥
तK_णा=À‰यrह#त( कािमक यानमाि#थतः ।
=किमदM Nाह तM राजा वाराहM rव•पणम् ॥ 49.55 ॥
Ð=द =व#मयमाप%नो सKय”त<च bw=ह ” ।
त#य तSचनM !(Kवा वाराहो rव•पधzक् ॥ 49.56 ॥
Nहस%नbवीSा~यM शzण( राजन् महाम^ ।
अ:गदM नाम त( गणM =विG मH श:कर#य त( ॥ 49.57 ॥
गणEm rवम(}यEm उमया च म eरः ।
Vीड%ना#^ कदािच?( त#याhY नzपस?म ॥ 49.58 ॥
तk गीतM मया गीतM रTयM द0डकल_णम् ।
दz†ÅोवशÇ
O तथा रTभामभwवM काममो=हतः ॥ 49.59 ॥
‰याहरM छwकरÇ वाणÇ =व#वरो =वक‹ताननः ।
=वš¤न मया तk °™सरोिभ#त( Vी=डतम् ॥ 49.60 ॥
तादzशM मH त(दz†ÅावEकामVीडावशगतम् ।
शशाप न%दी कोपाKमा श(करोऽ”4यभ(–भव ॥ 49.61 ॥
दशवषसह•ा
O िण Äिमdय=स महीत¤ ।
bcा=प नEव श~नो=त िशव#य त( Nकीxततम् ॥ 49.62 ॥
KवM त( गामटमानोऽ=प =क:कर#या=प =क:करः ।
कI=पतM नि%दनM •ाKवा भयभीता%तराKमना ॥ 49.63 ॥
Nसा=दतो मया न%दी शापा%तM वरमा=दशत् ।
दशनाGá
O %ध(मार#यको=टतीथNभावतः
O ॥ 49.64 ॥
Kय~Kवा त( शwकरÇ योŠन प(नः NKयागिमdय=स ।
एत?Y क=थतM राज%वाराहÇ यो=नमाि!तः ॥ 49.65 ॥
यथा =ह =कि›वषात् म(~त#तीथ#या#य
O Nभावतः ।
ओ:कारदशनाfाजन्
O -वातोयप=रdक‹तः ॥ 49.66 ॥
Nा™तो ग%धवयो
O Šन त( दशना?व
O स(•त ।
=वषादM Kयज रा³%f गहना कमणH
O ग=तः ॥ 49.67 ॥
धमa ब(¸G समाधाय सवभw
O त=हतो भव ।
ज%मतो मरणM राजन् मरणा6ज%मसTभवः ॥ 49.68 ॥
•ाKवा श(भाश(भM कमO KवमाKमानM सम(Gर ।
#वय”वा¥जतM कमO #वय”वोपभ(6य^ ॥ 49.69 ॥
#वयM कतy च भो~ता च श(भ#या™यश(भ#य च ।
#वि#त वोऽि#त गिमdयािम एवम(~Kवा जगाम ह ॥ 49.70 ॥
िlयमाणातपk#त( वी6यमानोऽ™सरोगणEः ।
िशव4यानपरो भwKवा क¨ला] %यवसत् स(खम् ॥ 49.71 ॥

इ=त !ी#क%दप(राणY -वाख0डY वाराह#वगyरोहणM ना¦कोनपºाश?मोऽ4यायः ॥

अ4याय 50

माक0डY
X य उवाच ॥
स ति#म%नzप=त !Y•#तz=षतः !ा%तवाहनः ।
हयM म(मोच राजा वE सवÑप#कर”व च ॥ 50.1 ॥
#मरनw4वग
O Šत ताव-प=व†ः िशलात¤ ।
-ण(4व#त#ततोऽeो वE N=व†ः स™तक›पगाम् ॥ 50.2 ॥
पानDाना=दकÂ क‹Kवा °%त=र_ि#थतो हयः ।
bc^जः ि#थतो भwKवा bcयानM समा!यत् ॥ 50.3 ॥
अKय¿¾तM त( तM दz†Åा परM =व#मयमागत ।
उवाच वचनM राजा त(र:गM तM =Sजषभम्
O ॥ 50.4 ॥
=क”तत् कारणM bcŒछMस ”ऽ`यथोिचतम् ।
उवाच तSचः !(Kवा हय•पो =Sजो?मः ॥ 50.5 ॥
bcxषगyलवmाहM कIn_YkY प(रा ि#थतः ।
अeN=तhहाÀ–ध#KवeयोŠन समाि!त ॥ 50.6 ॥
दावाि—ना च यÀ–धम(दका?KNरोह=त ।
-†N=तhहाÀ–धो न Nरो त् कदाचन ॥ 50.7 ॥
fáम]नः प(रा चासीfाजा परमधा¥मक ।
अयो4या=धप=तmासौ चVवतÒ महाबलः ॥ 50.8 ॥
रा£सwयसमायोŸ
O कIn_YkM जगाम ह ।
गजानeान् समादाय =हर0यM गा#तथEव च ॥ 50.9 ॥
मािण~यव¡वE•यवासH
O =स =व=वधा=न च ।
bाcणाथa नzप!Y• म(दा परमया य(तः ॥ 50.10 ॥
गzहािण सा™तभौमा=न धw=पता=न त( काºनEः ।
सवकामसमz
O Gा=न bाcणY·यो यथा=व=ध ॥ 50.11 ॥
द»वा स याचयामास स~त(N#थ•^ ि#थतम् ।
राजो?मकIलM =वNम(Œछवz¸? समाि!तम् ॥ 50.12 ॥
!ाGकालः =पतÊणH ” भोजनM =Vयतािम=त ।

ऋ=षnवाच ॥
रा•ो =ह दशनM
O घोरM ”धामथनम_मम् ॥ 50.13 ॥
दz†Åा चEव महीपालमा=दKयM चावलोक[त् ।
=Sजात् परतरो नाि#त N=तhहपरा:म(खात् ॥ 50.14 ॥
असत् N=तhहM गzãण%नरकÂ या=त वE l(वम् ।
भायyN=तhहhाही याच#वाऽ%यM =Sजो?मम् ॥ 50.15 ॥
ऋषY राजा वचः !(Kवा NतीहारM तथाbवीत् ।
घोषणा =VयतH शीÚM #था’eर=नवा=सनाम् ॥ 50.16 ॥
N=तhहाय यः किmत् स चायात( इह सKवरम् ।
क‹^ त( घोषणY किmत् नासीत् नzपN=तhही ॥ 50.17 ॥
तत#त( कI=पतो राजा #थानM त<च =न=न%द च ।
अbc0यिमदM #थानM न ˆदो न च याजनम् ॥ 50.18 ॥
ज(गि( ™सKवा त( तान् सव¯#तwdणÇ चEव बभwव ह ।
त#य वा~यM त( त<ÓnKवा राजानM Øदमb(वम् ॥ 50.19 ॥
गालवोऽहM =Sज!Y•mत(वदी
a महातपाः ।
य•याजी तप#वी च सवभw
O त=ह^ रतः ॥ 50.20 ॥
अन(hहिममM =विG उG=रd[ भवाणवात्
O ।
राजोवाच ॥
ददािम ^ न स%rहः Kव”को म(=नस?मः ॥ 50.21 ॥
म(Áला`ExSजEः सवËवyयमाणोऽ
O =प चानघ ।
गzहीतोऽeरथ#तk मयाभरणभw=षतः ॥ 50.22 ॥
ततः स मH नम#क‹Kय fáम]नो ययौ नzप ।
मया=प चाि—होkा=दकमO Kय~Kवा यथास(खम् ॥ 50.23 ॥
नाना=वधा=न =द‰या=न §ीिभः साधj स(खा=न त( ।
Vीडतोऽ=प तदथj वE यावत् ” च _यM गतम् ॥ 50.24 ॥
एवम(~Kवा ययौ =वNो bcलोकÂ सनातनम् ।
एकाकी च ततो राजा िच%तयामास भारत ॥ 50.25 ॥
एकाकी य=द या#यािम गताemरणYन त( ।
राजानो मH ह=सdयि%त वचनEः #वEः पर#परम् ॥ 50.26 ॥
द#य(िभxनहतmा#य हय इK[वमा=दिभः ।
अeोप#करमादाय िशरसा च कथM मया ॥ 50.27 ॥
Nˆ†‰यM प(रM चEतत् महाल6जाकरM मम ।
अ` यावत् मया तावद्bाcणारोहणM क‹तम् ॥ 50.28 ॥
पाप#या#य =वश(æथj NˆÃयािम £ताशनम् ।
एवM =विच%तयाभास राजा तkEव सKवरम् ॥ 50.29 ॥
दि_णH =दशमाि!Kय श(dकका•ा=न चाहरत् ।
ततः N6वा›य का•ा=न क‹Kवा च =kःNदि_णम् ॥ 50.30 ॥
नम#क‹Kय £ताशM च =वˆश #वगzहM यथा ।
=न¥जKय ^जसा ^जः पावक#य तदा नzपः ॥ 50.31 ॥
चत(भ(ज
O ा =k’kा त( म(~ताभरणभw=षता ।
तM गzहीKवा क-णEव इदM वचनमbवीत् ॥ 50.32 ॥
अNा™तM मरणM राजन् कालो =व=हत#तव ।
अक#मात् साहसM rव य(~तM न N=तभा=त ” ॥ 50.33 ॥
कालNा™तM प(मHसM त( न र_Yदीeरः #वयम् ।

राजोवाच ॥
काऽ=स KवM च वरारो °¾मा ग:गाऽथवा रमा ॥ 50.34 ॥
कथय#व महाभाŸ मम KवM भि~तदा=यनी ।
§µ(वाच ॥
नाहM ग:गा न वाणी वा क=पलH =विG मH नzप ॥ 50.35 ॥
एनH nfा=S=नdVा%तH नमदातलवा
O =हनीम् ।
वस(दान#य य•Y त( -वाक=पलस:गमः ॥ 50.36 ॥
उमा काKयायनी ग:गा यम(ना गौतमी तथा ।
सर#वती तथा िशNा वरणा च श(भापगा ॥ 50.37 ॥
शतf“m%fभागा च =स%धw -वामला तथा ।
=वत#ता चमणा
O rवी सोमावभzथम4यतः ॥ 50.38 ॥
bc=वdण(म शानH Dानाथj Ðतवा=रिभः ।
=तलोदक¨म(न
O ीनH त( Nणीतः कलशोदक¨ः ॥ 50.39 ॥
तथा सोमरसEmEव घzतख0डा=दिमि!तEः ।
बभwवा=तNवाहो वE इ6याज%यो महान् प(रा ॥ 50.40 ॥
एत¿ÜतM महत् प(0यम(दयाचलमाि!तम् ।
nfावतपदM
O चाk =व`^ नzपस?म ॥ 50.41 ॥
एवम(~तो ययौ राजा rवी चा%तरधीयत ।
І#त(†mVवतÒ माक0डY
X या!मM ययौ ॥ 50.42 ॥
गKवा NणTय तमz=षम(प=व†#तथाhतः ।

माक0डY
X य उवाच ॥
कIशलM ^ नzप!Y• धमyचार=वदH वर ॥ 50.43 ॥
स%Kय6य च कथM सE%य”काकी Kविमहागतः ।

राजोवाच ॥
अ` ” सफलM ज%म KवKपादाTब(जदशनात्
O ॥ 50.44 ॥
ध(%ध(मार#तथा राजा कथयामास पwवकम्
O ।
माक0डY
X य#ततः !(Kवा वz?ा%तM पz=थवीप^ः ॥ 50.45 ॥
-वाक=पलयोयÑŸ DाKवा #तोkM चकार ह ।
तk Dाता =दवM याि%त -वाक=पलस:ग” ॥ 50.46 ॥
उमा काKयायनी ग:गा यम(ना गौतमी तथा ।
सर#वती तथा िशNा वरणा च श(भापगा ॥ 50.47 ॥
शतf“m%fभागा च =स%धw -वामला तथा ।
=वत#ता चमणाrवी
O बा£दा वाnणी तथा ॥ 50.48 ॥
सरयwग0डकी
O चEव घघरा
O बदरी तथा ।
गोमती ˆण(की चEव पारा ˆkवती श(भा ॥ 50.49 ॥
=वपाशा च तथा वाहा श:िखनी च पयोिdणका ।
गोदावरी च काˆरी भीमा क‹dणा तथा श(भा ॥ 50.50 ॥
स(भfा च तथा भfा करतोयाथ मािलनी ।
एताः सवy#Kव”वा=स सवŸ
O KवH नमाTयहम् ॥ 50.51 ॥
लोकkयM Kवया ‰या™तमपH •ƒण स(•^ ।
Nसीद KवM महाभाŸ लोक=kतयपावनी ॥ 50.52 ॥
!(Kवा #तोkिमदM rवी माक0डY
X या?पोधनात् ।
प(dपकÂ यानमाn° सवyभरणभw=षता ॥ 50.53 ॥
चत(भ(ज
O ा =k’kा च च%f=बTब=नभानना ।
उवाच वचनM rवी माक0डY
X यM महाम(=नम् ॥ 50.54 ॥
#तोkYणा’न त(†ाहM वरM वzण( य´ि™सतम् ।

माक0डY
X य उवाच ॥
प=रत(†ा=स rˆिश वरM दात(M Kविम<छ=स ॥ 50.55 ॥
कल(षM हर क›यािण लोकानH हरसTभˆ ।
DानM क‹Kवा #त(वन् तो[ लोकानाप(ः िशवा•या ॥ 50.56 ॥
वरM दद#व r=व KवM ध(%ध(माराय साTNतम् ।
रा6यM क‹Kवा =दवM यात( सा%तःप(रप=र<छदः ॥ 50.57 ॥
यM यM िच%तय^ कामM तM तM Nा™नो=त स(•^ ।
एवM भवत( =वNY%f म?ो यSािŒछतM Kवया ॥ 50.58 ॥
एवम(~Kवा ययौ rवी क=पला लोकपावनी ।
माक0डY
X यM म(Šन राजा म(=निभः प=रवा=रतम् ॥ 50.59 ॥
NिणपKय यथा %यायM गतm #वप(रM तदा ।
ततः का¤न महताराजा धमपरायणः
O ॥ 50.60 ॥
रा6यM क‹Kवा Vतw=न†Åा ध(%ध(मारो =दवM गतः ।
एत?Y क=थतM सवj मया दz†M प(रानघ ॥ 50.61 ॥
!वणात् कीतनाद#य
O म(<य^ भवब%धनात् ॥ 50.62 ॥
इ=त !ी#क%दप(राणY -वाख0डY क=पलामाहाKT[ ध(%ध(मार#वगyरोहणM नाम
पºाश?मोऽ4यायः ॥

अ4याय 51

य(=धि•र उवाच ॥
Sीपस:}या भ(वो मानM सागराणH च कीतनम्
O ।
पाताललोकस:}यानM सवतो
O =व=दतM कIn ॥ 51.1 ॥
नरकÂ #वगमानM
O च यिKकिºद%यदीदzशम् ।
उ~तान(~तM यिKकिºत् कमyकमश(
O भावहम् ॥ 51.2 ॥
एतत् सवj समा]न #क%दपz†Yन शTभ(ना ।
क=थतM त( प(राणM वE यथावz?M प(रातनम् ॥ 51.3 ॥
भ=वdयभwतत»व•ि§काल•ि§ˆद=वत् ।
Kव”व ˆिKस सवj च NसादाS~त(मह=O स ॥ 51.4 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाभाग क¢यमानM =नबोध ” ।
अ’का=न सह•ािण मया दz†ा=न भारत ॥ 51.5 ॥
य(Ÿ य(Ÿ _=kयाणH दानय•=Vयािण च ।
ना%य#त( Kवादzशो राजा दz†#^षH त( म4यतः ॥ 51.6 ॥
एतत् सवj समा]न #क%दपz†Yन शTभ(ना ।
क=थतM त( प(राणM वE सवj ^ कथयाTयहम् ॥ 51.7 ॥
च%fSीपः Nभा] त( ता²प¥णगभ
O ि#तमान् ।
नागSीपm सौTयm ग%धवÑ वnण#तथा ॥ 51.8 ॥
नवमः कIमा=रका}य#त( इ=त Sीपाः Nकीxतताः ।
नवख0डवती चEषा क=थता ^ समासतः ॥ 51.9 ॥
ख0डYdˆ^ष( सवष(
a Nवाहो नामदः
O #मzतः ।
जTबwशाककIशVौºशा›म›यm य(=धि•र ॥ 51.10 ॥
पÎ_m प(dकरmEव स™तSीपाः Nकीxतताः ।
_ारM _ीरM द=ध सxप#तथEˆ_(रसोऽ=प च ॥ 51.11 ॥
स(रोदो मध(रोदm सम(fाः स™तकीxतताः ।
भwलÑकm भ(वलÑकः #वलÑकm मह#तथा ॥ 51.12 ॥
जनलोक#तपोलोकः सKयलोक#तथा परः ।
भwलÑका=दKययोxविG Kव%तरालM य(=धि•र ॥ 51.13 ॥
योजनानH चत(ल_
O पातालM यKNमाणतः ।
nfाm वसवmा†ौ =नवस%Kयk भारत ॥ 51.14 ॥
क=थताm मया लोकाः पाताला=न =नबोध ” ।
अतलM =वतलM चEव शकरMX च गभि#तकम् ॥ 51.15 ॥
महातलM च स(तलM रसातलमतः परम् ।
सौवणम†मM
O =विG सवकामसम
O ि%वतम् ॥ 51.16 ॥
वÏYदyहो °पH शEKयM मnतH वहनM तथा ।
का=ठ%यM च तथा धा•या गग’ श(=षरM तथा ॥ 51.17 ॥
#वभाव एव भwतानH #व#वभावान(सारतः ।
Nक‹Šत याि%त भwता=न नाk कायy =वचारणा ॥ 51.18 ॥
ल_ािण चत(रशी=तयÑनीनH पापकमणाम्
O ।
नर‡ष( च घो-ष( दाnणा यमयातनाः ॥ 51.19 ॥
=नnGाः Nािणनः सवa नीता#त( यम=क:करEः ।
यातना =व=वधा रौfा#तk#थEरन(भय
w ^ ॥ 51.20 ॥
#वकमफलयोŸन
O Nा™न(वि%त श(भाशwभम् ।
एतदथj तपो होमM दानM 4यानM च पावनम् ॥ 51.21 ॥
काn0यM सवभw
O ^ष( नमदा!यणM
O तथा ।
-वायाः #तवनM पwजा सwय#य
O Nभवो यथा ॥ 51.22 ॥
आ}यानM कथ=यdयािम यथावz?M प(रातनम् ।
म(च(क%I द#य सMवादो दानˆ%f#य भारत ॥ 51.23 ॥
कIवलयाeोऽथ राजxषmVवतÒ महायशाः ।
आसीत् क‹तय(Ÿ राजन%त- चा_(षY =कल ॥ 51.24 ॥
शVाद†ग(णM रा6यM रा•mािमत^जसः ।
अ’का=न सह•ािण दाना=न =व=वधा=न च ॥ 51.25 ॥
द?ा=न ^न रा•ा वE सवती
O थdवन(
a ?मम् ।
इ†ाm Vतवmा=प वज=O यKवा त( क›पगाम् ॥ 51.26 ॥
दानवो म(चक
( %I दm सवध
O मपरायणः
O ।
bc0यः िशवभ~तm =वdण(भ~तो िज^ि%fयः ॥ 51.27 ॥
रा£सोमसमायोŸ वE•यa =सGपव^
O ।
ओ:कारनाथस=हता यkा#^ क›पगा स=रत् ॥ 51.28 ॥
अ%या=न या=न िल:गा=न लो‡ चEव चराच- ।
क›पा%^ ता=न लीय%त ओ:का- वE न सMशयः ॥ 51.29 ॥
िशˆन क=थतM °Yत=SdणोmEव शतVतोः ।
पावKयाः
O ष0म(ख#या=प प(राणY #क%दकीxत^ ॥ 51.30 ॥
आगतः क›पगH rवÇ को=टतीथa नरा=धपः ।
नमदाक
O =पलायोŸ सवसTभारसM
O वzतः ॥ 51.31 ॥
ल_”कÂ त( दो–lीणH समादाय गवH नzप ।
अय(तM च हयानH च सह•M दि%तनH तथा ॥ 51.32 ॥
कािमकानH त( यानानH सह•M ममािलनाम् ।
धनM धा%य च वासH=स रKना=न =व=वधा=न च ॥ 51.33 ॥
DानM क‹Kवा यथा%यायM bाcणY·यो ददौ तदा ।
मwतä त( दि_णH चा=प ओ:कार#य नरा=धप ॥ 51.34 ॥
यो यM कामय^ कामM तM त#¦ स Nय<छ=त ।
राजा कIवलयाe#त( धमक
O मपरायणः
O ॥ 51.35 ॥
रा£सwयसमायोŸ
O कIn_YkM ययौ =कल ।
सा%तःप(रपरीवारो °यो4या=धप=तः #वयम् ॥ 51.36 ॥
राजप(kसह•E#त( वzतः Dा’™सया =कल ।
ल_”कÂ हयानान् च दि%तनामय(तM तथा ॥ 51.37 ॥
ममािण~यरKना=न वासH=स =व=वधा=न च ।
!Gया परया य(~तो bाcणY·यो ददौ नzप ॥ 51.38 ॥
¶षM =नवy=पतM _YkY #था’ वायनपwवकम्
O ।
काला%त- ततः Nा™^ कIn_YkNभावतः ॥ 51.39 ॥
नानायानसह•E#त( सा%तः प(रप=रhहः ।
िlयमाणा तपk#त( वी6यमानोऽ™सरोगणEः ॥ 51.40 ॥
श:खवा=दkघोषYण नानाभरणभw=षतः ।
=वचचार च तk#थो =व`ाधर इवापरः ॥ 51.41 ॥
म(च(क%I दोऽ=प दEK[%fः सवकामसम
O ि%वतः ।
कािमक¨m महायानEहमरKन
a =वभwषणEः ॥ 51.42 ॥
!(Kवा वा`सह•ािण धमराजो
O =वशाTप^ ।
जगाम =व#मयM घोरM =क”त=द=त चाbवीत् ॥ 51.43 ॥
ततः कIवलयाeोऽ=प ति#मनह=न तKप(रम् ।
उभौ =नˆ=दतौ •तEधमराज#य
O O धीमतः ॥ 51.44 ॥
कIवलयाeोऽथ राजxषम(च
O (क%I दो महाबलः ।
लोका%तरम(भाˆतौ =वमान#थौ समागतौ ॥ 51.45 ॥
ताव-Kप=ततM यानM म(चक
( %I द#य चोप=र ।
योजनानH सह•Yण °¾पय(प
O =र सMि#थतम् ॥ 51.46 ॥
अयो4या=धप^यyनमधोभाŸ ‰यवि#थतम् ।
पN<छ धमराजोऽ
O =प िचkग(™तM त( ¤खकम् ॥ 51.47 ॥
Šक त( यानM समासा` अघपा`Y
O न पwज[ ।
स™तषÒनz=षम(}यHm धमyधम=O वचारकान् ॥ 51.48 ॥
िचkग(™तोऽbवीSा~यM तथा स™तषयोऽb(
O वन् ।
म(च(क%I दM समासा` Kवघपा`Y
O न पwजय ॥ 51.49 ॥
दा’न का=प¤’6यो दानˆ%fो न चापरः ।
अधः कIवलयाem म(च(क%I द#तथोप=र ॥ 51.50 ॥
एवम(~तो धमराजो
O दानˆ%fम(पा!यत् ।
eYतव§परीधानो 6वलKकI0डलभwषणः ॥ 51.51 ॥
अŒज¸ल च ततो बG्वा यान#याhY ‰यवि#थतः ।
कIशलM ^ऽ` दEK[%f सवध
O मभz
O तH वर ॥ 51.52 ॥
=न¥जता#^ kयो लोका दा’नाऽ’न स(•त ।
ओ:कारदि_ण#या%^ मwतä का=पलस:ग” ॥ 51.53 ॥
स™तक›पवहाती- दानस:}या न =व`^ ।

म(च(क%I द उवाच ॥
धमyधमa Kव”वा` #वगSारा
O गलो
O यतः ॥ 51.54 ॥
एवम(~तो यम#तk दEK[%fYण महाKमना ।
प%थानM दशयामास
O दEK[%f#य य(=धि•र ॥ 51.55 ॥
तत#त( NY=षत#^न म(च(क%I दो जगाम ह ।
म(दा परमया य(~त उमामा eरM प(रम् ॥ 51.56 ॥
सM#मार=यKवा =व=धवÀEK[%fM धमराट्
O ततः ।
आसा` कIवलयाeM धमराजोऽbवी
O =ददम् ॥ 51.57 ॥
#वागतM ^ महाराज कIशलM तव सवदा
O ।

कIवलयाe उवाच ॥
पर#पर=वरोधKवM rवदानवयोः सदा ॥ 51.58 ॥
मH Kय~Kवा दानˆ%f#त( पा`ाघaण Kवया¥चतः ।
=वपरीतM च तKसवj धमराज
O क‹तM कथम् ॥ 51.59 ॥

यम उवाच ॥
=वषादM Kयज रा³%f गहना कमणH
O ग =त ः ।
नाहM दाता च हतy च श(भाश(भफल#य वE ॥ 51.60 ॥
कमसा_ी
O च सवषH
a rवास(रनzणH नzप ।
सर#वKयH कIn_YkY दानM द?M Kवयानघ ॥ 51.61 ॥
Sापरा%^ त( दानM वE -वादानM समM न=ह ।
िशˆन क=थतM चासीद्bc=वdण(मnÁाणान् ॥ 51.62 ॥
कलH नाहिO %त तीथy=न साधj क›पगया ~विचत् ।
अनzतM न मया चो~तM प(राणM !(=तसTमतम् ॥ 51.63 ॥
एति#मन%त- राजन् Sयोः सMवदतो#तयोः ।
उ~तः कIवलयाe#त( तदाकाश=गरा #वयम् ॥ 51.64 ॥
धमmY
O KथM महाराज मा क‹था#KवM कथºन ।
क›पगा तोयसM#पz†ो दEKयः िशवमवा™तवान् ॥ 51.65 ॥
स राजा =व#मयाप%नः प(न‰यyवzKय चागतः ।
नमदH
O Dात(कामोऽ=प क=पलास:गमM N=त ॥ 51.66 ॥
तk पξत#ततो राजा िशवलोक जगाम ह ॥ 51.67 ॥

इ=त !ी#क%दप(राणY -वाख0डY म(च(क%I दकIवलयाe#वगyरोहणM ना¦कपºाश?मोऽ4यायः


अ4याय 52
य(=धि•र उवाच ॥
‡ •जि%त यमM =वN कीदzशा नरका#त( ^ ।
एतन् ” सवमा}या
O =ह rवलोकÂ •जि%त ‡ ॥ 52.1 ॥

माक0डY
X य उवाच ॥
याि%त प(dपकया’न प(dपरागNदा=यनः ।
rवायतनकतyरः िशवलोकÂ •जि%त ^ ॥ 52.2 ॥
अनाथम0डपानH त( ^ Vीडि%त गzहो?¦ः ।
rवाि—ग(n=वNाणH माता=पkोm पwजकाः ॥ 52.3 ॥
पw6यमाना नरा याि%त कािमक¨m यथा स(खम् ।
`ोतय%तो =दशः सवy याि%त दीपNदानतः ॥ 52.4 ॥
N=त!यNदा’न स(खM याि%त यमालयम् ।
सवकामसमz
O GYन तथा ग<छ=त तोयदः ॥ 52.5 ॥
अ%नM पानM Nय<छि%त स(खM याि%त =नराकIलाः ।
दीपमालH =ह य<छि%त ग(nश(!wषणY रताः ॥ 52.6 ॥
पादा·य:गM च यः कIयyत् सोऽeपz•Yन ग<छ=त ।
मरKनNदा’न याि%त रKन=वभw=षताः ॥ 52.7 ॥
सवकामसमz
O GाKमा भwिमदा’न ग<छ=त ।
अ%नपानNदा’न =पबन् खादMm ग<छ=त ॥ 52.8 ॥
इK[वमा=दिभदyनEः स(खM याि%त िशवालयम् ।
#वगa च =वप(लान् भोगान् Nा™नोKय%नNदानतः ॥ 52.9 ॥
सवषा”व
a दानानाम%नदानपरM =व-ः ।
सवNी
O =तकरM प(0यM बलप(ि†=ववधनम्
O ॥ 52.10 ॥
ना%नदानसमM दानM =kष( लो‡ष( =व!(तम् ।
अ%नादानसमM दानM =kष( लो‡ष( =व!(तम् ।
अ%ना¿वि%त भwता=न ि²य%^ तदभावतः ॥ 52.11 ॥
र~तM मHसM म6जश(Vª Vमाद%नात् Nवत^
O ।
श(Vा¿वि%त भwता=न त#माद%नमयM जगत् ॥ 52.12 ॥
मरKनाeनाŸ%fनारी•क् च%दना=दिभः ।
ना#KयाहारसमM सौ}यM नाि#त Vोधसमो =रप(ः ॥ 52.13 ॥
अत एव महाप(0यम%नदानM च भारत ।
अ%नदः Nाणदः Nो~त#त#माद%नNदो भˆत् ॥ 52.14 ॥
त#माद%नNदा’न द?ा%य%या=न सवशः
O ।
kEलो~[ या=न दाना=न भोग§ीवाहना=न च ॥ 52.15 ॥
अ%नपाना=द यिKकिºदEeयj च य(=धि•र ।
अ%नदान#य तKसविO महाम(k फलM #मzतम् ॥ 52.16 ॥
य#माद%’न प(†ा:गः कIn^ धमसºयम्
O ।
प=वkममzतM =द‰यM श(GM स»वM रसायनम् ॥ 52.17 ॥
अ%नपानाeगोवKसशíयाछkा0य(पानहौ ।
NYतलोकNश#ता=न दाना%य†ौ य(=धि•र ॥ 52.18 ॥
एवM दान=व¶षYण धमराजप(
O - नराः ।
स(œनEव त( ग<छि%त त#माGमj समाच-त् ॥ 52.19 ॥
अ%नदानM महाराज जलM चEव त( प(dकलम् ।
=पतz·यः Nयतो द`ा?ीथa चEवाम-e- ॥ 52.20 ॥
तीथy=न प(0य_Ykािण या=न वE कीxतता=न च ।
काममो_Nदानीह सव=O सिGकरािण च ॥ 52.21 ॥
सवषा”व
a ^षH त( माता वE प=रकीxतता ।
नमदा
O स=रता !Y•ा स™तक›पवहा श(भा ॥ 52.22 ॥
तपसो य•दानानH स:}या तीथष(
a =व`^ ।
नमदायH
O न स:}याि#त ^षािमKयाह श:करः ॥ 52.23 ॥
यथा िशव#तथा -वा पwजनीया NयKनतः ।
एष( [ त( कIकमyणः पापा दान=ववा¥जताः ॥ 52.24 ॥
पथा घो-ण ^ याि%त दि_णYन यमालयम् ।
षडशी=तसह•ािण योजनानH सम%ततः ॥ 52.25 ॥
प(रM •YयM महारौfM नाना•पEर=धि•तम् ।
समीप#थिमवाभा=त नराणH V€रकमणाम्
O ॥ 52.26 ॥
पा=पनाम=प •र#थM पथा रौfYण याि%त ^ ।
ती•क0टकय(~^न शकराभw
X =ष^न च ॥ 52.27 ॥
_(रधारावzतE#तीÃणEः पाषाणExन¥म^न च ।
‡िच»व’न महता दाnदारEm घातक¨ः ॥ 52.28 ॥
लोहसwचीिभnhािभh#^न
O च ~विचत् ~विचत् ।
लताNतान=वष¦ः पवतE
O वz_
O स:कIलःE ॥ 52.29 ॥
स(त™ता:गारय(~^न याि%त मागण
a -ःिखताः ।
~विच=Sषमगतyिभ#त™तलो†Y†क¨र=प ॥ 52.30 ॥
स(त™तबाल(कािभm तथा तीÃणEm श:कIिभः ।
अ’कभ—शाखािभरावz^न ~विचत् ~विचत् ॥ 52.31 ॥
क†Yन तमसा ‡िचÁ<छि%त =ह यमालयम् ।
माग#था:गारक¨
O #त™तEh#ता
O दावाि—िभ#तथा ॥ 52.32 ॥
~विच?™तिशलािभm प:‡न क=टमानतः ।
~विचÀ¾†ाTब(ना ‰या™तM -dकरीषाि—ना ~विचत् ॥ 52.33 ॥
~विचÁÞlबक¨
E O ‰यyÚE-†E
O ः कीटEः स(दाnणEः ।
~विचन् महाकIलीरा`Eः ~विच»वजगरEः प(नः ॥ 52.34 ॥
मि_कािभm रौfािभः ~विचत् सपËxवषो›वणEः ।
म?मात:गयwथm
E सम%ता<च Nमा=थिभः ॥ 52.35 ॥
प%थानम(ि›लखि¿m तीÃणशz:गEमहाबलE
O ः ।
Šसixवषाणम=हषEरäfEम?E
O m eापदEः ॥ 52.36 ॥
डा=कनीिभm रौfािभxवकरालEm रा_सEः ।
‰या=धिभm महाघोरEः पावक¨m -रासदEः ॥ 52.37 ॥
महानल=विम!Yण महाच0डYन वाय(ना ।
महापाषाणवषaण िभ`माना =नरा!याः ॥ 52.38 ॥
~विचत् ~विचत् Nत™^न दी™यमाना •जि%त =ह ।
महता व बाणवषaण िभ`मानाः सम%ततः ॥ 52.39 ॥
पति¿व¡स:घातE
O n›कापातEm दाnणEः ।
Nदी™ता:गारवषaण ह%यमाना •जि%त =ह ॥ 52.40 ॥
महाघोररवEघÑरExवk#य%तो म(£म(£
O ः ।
=निशताय(धवषaण पwयमाणाm
O सवशः
O ॥ 52.41 ॥
महा_राTब(धारािभः =स<यमाना म(£म(£
O ः ।
महाशी^न रौfYण _(रधारा=दिभ#तथा ॥ 52.42 ॥
अ%यEब£
O =वधाकारEः शतशोऽथ सह•शः ।
इKथM च त™तरौfYण मागण
a =वष”ण च ॥ 52.43 ॥
अ=व!ा%^न महता °=व•-ण भारत ।
अ=व•-ण क†Yन सव-ःखा![ण
O च ॥ 52.44 ॥
नीय%^ r=हनः सवa मwढाः पापपरायणाः ।
यम•तEमहाघोरE
O यमा•ाका
O =रिभबलात्
O ॥ 52.45 ॥
एका=कनः पराधीना िमkब%ध(=वव¥जताः ।
शोच%तः #वा=न कमyिण द°%^ च म(£म(£
O ः ॥ 52.46 ॥
NYतभwत=विम!ाm श(dकक0ठो•ताल(काः ।
क‹शा:गा भीतभीताm द°माना £ताि—ना ॥ 52.47 ॥
बGाः शz:खलया ‡िचत् म6ज%तः पा=पनो भzशम् ।
क‹dय%^ द°माना#त( यम•तEबलोKकटE
O ः ॥ 52.48 ॥
उर#यधोम(ख#था’ तथEव खल( -ःिखताः ।
‡शपा¶ =वबGाm क‹dय%^ पा=पन#तथा ॥ 52.49 ॥
ललाÕ चाश(गxE बG्वा क‹dय%^ r=हनः ~विचत् ।
उ?ाना -†प%थानM नीय%^ पापकमणा
O ॥ 52.50 ॥
पाeबा£
O =वबGाm जठ- प=रपी=डताः ।
hीवापाश=वक‹dयाm ‡ऽ=प याि%त स(-ःिखताः ॥ 52.51 ॥
िजšाश:कINदा’न समानीयक‹का=टकाः ।
अधच%fY
O ण गz°%^ ि_™यमाणा इत#ततः ॥ 52.52 ॥
िश±’ च वzषणY चEव र66वा बGा#तथा परो ।
=वि<छ%नह#तपादाm िछ%नकणÑ•ना=सकाः ॥ 52.53 ॥
=वि<छ%निश±नवzषणाि±छ%नशीषy:गसºयाः ।
अ:कIशE¥भ`माना#त( खा`मानाः सरीसzपEः ॥ 52.54 ॥
इतmYतm धावि%त V%दमाना =नरा!याः ।
म(ÁारEलÑहद0डEm ह%यमाना म(£म(£
O ः ॥ 52.55 ॥
कशािभxव=वधािभm घोरािभm सम%ततः ।
िभि%दपालEm त(`%^ वम%तः शोिणतM म(£ः ॥ 52.56 ॥
पाKयमानाm सिल¤ छायH वE Nाथय
O ि%त च ।
दानहीनाः Nया%K[वM Nायिm?क‹तो नराः ॥ 52.57 ॥
गzहीKवा चEव पा´यM स(खM या=त यमालयम् ।
एवM पथा =नक‹†Yन Nा™ता यमप(रM नराः ॥ 52.58 ॥
Nा•ा=पतE#तथा •तEः Nˆ±य%^ यमाhतः ।
तk [ श(भकमyण#तान् वE सM#मार[`मः ॥ 52.59 ॥
#वागतासनदा’न पा`ाघaण =N[ण च ।
ध%या यwयM महाKमानाKमनो =हतका=रणः ॥ 52.60 ॥
यE#त( =द‰यस(खाथj =ह भवि¿ः स(कत
‹ M क‹तम् ।
नमदातटमा
O ि!Kय पव^ऽमरक0ट‡
O ॥ 52.61 ॥
दानM द?M तप#त™तM £तM ؆M =वधानतः ।
वाराण#यH कIn_YkY NयाŸ प(dक- तथा ॥ 52.62 ॥
गयायH नEिमषार0[ ग:गासागरस:ग” ।
‡दा- भरEˆ चा=प Nभा] शिशभwषणY ॥ 52.63 ॥
महाकालव’ रT[ !ीशE¤ =kप(रा%त‡ ।
kEयTब‡ धौतपाƒ नीलक0ठY तथEव च ॥ 52.64 ॥
ग:गाSा- =हमSा- तथा कालŒज- =गरौ ।
ए^dव%[ष( तीथष(
a _YkYष( च यथाVमम् ॥ 52.65 ॥
लÈधM ज%मफलM चEव भवि¿नyk सMशयः ।
इदM =वमानमाn° =द‰य§ीभोगभw=षतम् ॥ 52.66 ॥
स:ग<छ4वM िशवM #वगj सवकामसम
O ि%वतम् ।
तk भ(~Kवा महाभोगानन%तान् प(0यस:}यया ॥ 52.67 ॥
यिKकिºद%यदश(भM #व›पM तद=प भोÃयथ ।
आ}यातM त( मया तावत् क›पगातीरवा=सनः ॥ 52.68 ॥
आरोहि%त =वमाना=न सवषाम(
a प=र ि#थताः ।
सवती
O थष(
a स:}याि#त °¾~तM bcा=दिभः प(रा ॥ 52.69 ॥
तk यÀीय^ दानM ^न #वगa महीय^ ।
ि²य^ तk यः किmS्र^नानश’न च ॥ 52.70 ॥
=द‰ययानM समाि!Kय स Nया=त िशवालयम् ।
एत?Y क=थतM राजन् क›पगाप(0यम(?मम् ॥ 52.71 ॥
प±यि%त प(0यकमyणो यमM िमkिमवाKमनः ।
[ प(नः V€रकमyण#^ प±यि%त भयानकम् ॥ 52.72 ॥
दM†Ôा करालवदनM Ä(कट
I ीकI=ट¤_णम् ।
ऊ4व‡शM
O महा±म!(M #फIरदो•ाधरो?रम् ॥ 52.73 ॥
अ†ादशभ(जM V€रM नीलाŒजनचयोपमम् ।
सवyय(धो°तकरM गज%तM
O द0डपािणनम् ॥ 52.74 ॥
महाम=हषमा•ढM त™ताि—समलोचनम् ।
र~तमा›याTबरधरM महा”nिमवोिKथतम् ॥ 52.75 ॥
NलयाTब(द=नघÑषM =पब%तिमव वा=रधीन् ।
hस%तिमव kEलो~यम(=Áरतिमवानलम् ॥ 52.76 ॥
मzKय(#त#य समीप#थः कालानलसमNभः ।
कालmाŒजनस:काशः क‹ता%तm भयानकः ॥ 52.77 ॥
=व=वधा ‰याधय#तीÃणा नाना•पा भयानकाः ।
शि~तशwला:कIशधराः पाशचVा=सपाणयः ॥ 52.78 ॥
व¡दM†Ôाधरा रौfाः V€राmाŒजनसि%नभाः ।
सवyय(धो`तकरा यम•ताm घातकाः ॥ 52.79 ॥
एवM =वधM यमM तk प±यि%त पापचा=रणः ।
=नभयो
O या=त चाKयथj यमो वा पापका=रणम् ॥ 52.80 ॥
िचkग(™तm भगवान् धमj ^षH Nबोधयन् ।
भो भो -dक‹तकमyणः परf‰यापहारकाः ॥ 52.81 ॥
गा¥जता •पवीयण
a परदारोपमदकाः
O ।
य#त( यत् कIn^ कमO ^न त¿¾6य^ प(नः ॥ 52.82 ॥
तत् =कमाKमोपघाताथj भवि¿-dक‹
O तM क‹तम् ।
=कमथj प=रत™य4वM पीड«मानाः #वकमिO भः ॥ 52.83 ॥
भ(6य%^ #वा=न कमyिण नाि#त दोषोऽk क#यिचत् ।
ए^ च पz=थवीपालाः सTNा™ताm महीप^ ॥ 52.84 ॥
#वकीयEः कमिO भघÑरE-dN•ाबलग
O xवताः ।
भो भो नzपा -राचाराः Nजा=व4वMसका=रणः ॥ 52.85 ॥
#व›पकाल#य रा6य#य Šक वE तÀ¾dक‹तM क‹तम् ।
भव¿ी रा6यलो©न मो ना%यायवzि?िभः ॥ 52.86 ॥
यÁÞहीतM फलM त#य यwयM भ(:–4वM यथातथम् ।
कIk रा6यM कलkM वा यदथमश(
O भM क‹तम् ॥ 52.87 ॥
तKसव#वM
O प=रKय6य यwय”का=कन#तथा ।
Kवद्बा%धवा न प±यि%त [न =व4वM=सताः Nजाः ॥ 52.88 ॥
यम•तEः पाKयमाना अध(ना कीदzशM भˆत् ।
एवM ब£=वधEवy~यEnपलÈधा य”न ^ ॥ 52.89 ॥
शोचि%त #वा=न कमyिण तwdणÇ भwताm पाxथव ।
इ=त वा~यEः समा=द±य नzपH#तान् धमराट्
O ततः ॥ 52.90 ॥
^षH पाप=वश(æथj यमो •तानथाbवीत् ।
भो भोm0ड महाच0ड गzहीKवा नzपती=नमान् ॥ 52.91 ॥
=वशोधय4वM पाƒ·यः V”ण नरकाि—ना ।
ततः शीÚM समा#थाय नzपान् स:गz° पादयोः ॥ 52.92 ॥
Äाम=यKवा त( ˆŸन िचि_प(यम
O =क:कराः ।
सवa ˆŸन महता स(Nत™^ महीत¤ ॥ 52.93 ॥
आ#फालयि%त मह=त चा±मसारम[ fá” ।
तत#^ सवO एवाश( NहारEजजरीक‹
O O ताः ॥ 52.94 ॥
=वसŒ•ाm तदा सि%त =नmY†ाm य(=धि•र ।
तत#^ वाय(ना #पz†ाः शनE#त( जी=वताः प(नः ॥ 52.95 ॥
तानानीय =वश(æथj ि_पि%त नरकाणˆ
O ।
अ†ाŠवश=त-वा`ा#ती•ानरककोटयः ॥ 52.96 ॥
स™तम#य तल#या%^ घो- तम=स सMि#थताः ।
अ=तघोरा च रौfा च तथा घोरतमा ि#थता ॥ 52.97 ॥
अKय%त-ःखजननी घोर•पा च पºमी ।
ष•ी तरणतारा}या स™तमी च भयानका ॥ 52.98 ॥
अ†मी कालरा=km नवमी च घटोKकटा ।
दशमी चEव च0डा च महाच0डा ततोऽ™यधः ॥ 52.99 ॥
च0डकोलाहला चEव Nच0डा च पराि—का ।
जघ%या °वरा लोमा भीषणी चEव ना=यका ॥ 52.100 ॥
कराला =वकराला च व¡Šवश=तराि!ता ।
अ#ता च पºकोणा च स(दीघy प=रवत(ल
O ा ॥ 52.101 ॥
स™तभौमा†भौमा च दीघमा[
O =तहापरा ।
इ=त ता नामतः Nो~ता घोरा नरककोटयः ॥ 52.102 ॥
अ†ाŠवश=त-ता#त( भwतानH मानतः #मzताः ।
तासH V”ण =व•Yयाः पºपºEव नायका ॥ 52.103 ॥
NK[कÂ सवकोटीनH
O नामत#त( =वशाTप^ ।
रौरवः Nथम#^षH nदि%त यk r=हनः ॥ 52.104 ॥
महारौरवपीडािभमहा%तोऽ
O =प nदि%त =ह ।
तमः शीतM तथा चोdणM पºE^ नायकाः #मzताः ॥ 52.105 ॥
अघोरः Nथम#तीÃणः प‚ः सŒजीवनः शठः ।
महामायो =वलोमm क0टकः कटकः #मzतः ॥ 52.106 ॥
ती•ो वामः करालm =क:करालः NकTपनः ।
महाचVः स(प‚m कालसwkः Nगजनः
O ॥ 52.107 ॥
सwचीम(खः स(’िमm खादकः स(Nपी=डतः ।
कITभीपाकः स(पाकm Vकचm स(दाnणः ॥ 52.108 ॥
अ:गाररा=kः पचनः असz~पwयभव#तथा ।
स(तीÃणाः श0डशकIनी महासMवतकः
O Vत(ः ॥ 52.109 ॥
त™तज%त(ः प:क¤षः पw=तमान् च ½द§प(ः ।
उ<छÅासm =नn<छÅासः स(दीघःO V€रशा›मली ॥ 52.110 ॥
उि†Ôत#त( महानादः Nवाहः स(Nवाहनः ।
वzषा!यो वzषाem Šसह‰याÚगजाननाः ॥ 52.111 ॥
eशwकराजम=हष”षमwषखराननाः ।
hाहकITभीरनVा#या महाघोरा भयानकाः ॥ 52.112 ॥
सवभ_ाः
O #वभ_ाm सवकमyऽeवायसाः
O ।
गzlोलwक उलwकm शा•लक
O =पक<छ(राः ॥ 52.113 ॥
ग0डकः पw=तव~km र~ता#यः पw=तमw=kकः ।
कणधw²#त(षाराि—ः क‹िममाि%नरय#तथा ॥ 52.114 ॥
आतो`m Nतो`m n=धरो`m भोजनम् ।
कालाKमगोऽन(भ_m सवभ_ः
O स(दाnणः ॥ 52.115 ॥
ककट#त(
X =वशालm =वकटः कटपwतनः ।
अTबरीषः कटाहm क†ा वEतरणी नदी ॥ 52.116 ॥
स(त™तो लोहश:कIm एकपादोऽ!(पwरणः ।
अ=सपkवनM घोरमि#थिल:गM N=ति•तम् ॥ 52.117 ॥
=तलातसी_(य%kािण क€टपापNमदनाः
O ।
महाच(›ली =वच(›ली च त™तलोहमयी िशला ॥ 52.118 ॥
पवतः
O _(रधारा}यो मयो यमलपवतः
O ।
सwची=व•ा%धक€पाm पतनः पातन#तथा ॥ 52.119 ॥
म(शली वzषली चEवािशवा स:कटला तथा ।
तालपkा=सगहनM महामोहक एव च ॥ 52.120 ॥
सMमोहनोऽि#थभ:गm त™ताचलमयोऽग(णः ।
ब£-ःखो महा-ःखः क±मलो यमल#तथा ॥ 52.121 ॥
हालाहलो =व•पm e•पçय(तमानसः ।
एकपादि§पादm ती•m =व=दत#ततः ॥ 52.122 ॥
अ†ाŠवश=त=रK[^ Vमशः पºकाः #मzताः ॥ 52.123 ॥

इ=त !ी#क%दप(राणY -वाख0डY नरकवणनM


O नाम =Sपºाश?मोऽ4यायः ॥

अ4याय 53

माक0डY
X य उवाच ॥
कोटी नामन(•पाm पºपºEव नायकाः ।
रौरवा`M मरी<य%तM नरकानH शतM #मzतम् ॥ 53.1 ॥
चKवाŠरशत् सम=धकÂ महानरकम0डलम् ।
एकVमात् Nभ(6य%^ नरEः कमyन(•पतः ॥ 53.2 ॥
कामनािभxव•पािभरकमNचयाî¾
O तम् ।
स(गढ
w या ततो 4वा%^ त™तशz:खलया नराः ॥ 53.3 ॥
महावz_#य शाखायH लTÈय%^ यम=क:करEः ।
तत#तान् सवतmE
O व दोलयि%त =ह =क:कराः ॥ 53.4 ॥
दोिलताmा=तˆŸन =नःसŒ•H याि%त पा=पनः ।
अ%त=र_Y ि#थतानH च लोहभारशतM तदा ॥ 53.5 ॥
पादयोब4य^
O ^षH यम•तEबलोKकटE
O ः ।
^न भा-ण महता भzशM स%ता=पता नराः ॥ 53.6 ॥
4यायि%त #वा=न कमyिण तwdणÇ =त•ि%त =नmलाः ।
ततः Vमादि—वणËलÑहद0डEः सक0टक¨ः ॥ 53.7 ॥
=नह%य%^ NयK’न यम•तEm म#त‡ ।
=व•ापwणa ततः क€ƒ क‹मीणH =नल[ ततः ॥ 53.8 ॥
सम%तात् =क:करEघÑरEः प<य%^ पापका=रणः ।
ततः _ा-ण नी-ण वãणाव=प =व¶षतः ॥ 53.9 ॥
वातyकवत् Nप<य%^ त™^ लोहकटाह‡ ।
अ”4यक€ƒ Nि_™य जलज%त( समाकI¤ ॥ 53.10 ॥
”दोसz~पwयपwणyयH वा™यH ि_™ता#त( ^ ततः ।
भ_%^ क‹िमिभ#तीÃणEलÑहत(0डEm वायसEः ॥ 53.11 ॥
प<य%^ मHसव<चा=प Nदी™ता:गाररािशष( ।
Nोताः शw¤ष( तीÃणYष( नराः पापसमि%वताः ॥ 53.12 ॥
प<य%^ पा=पन#^ वE यम•तEर’कधा ।
तEलपwणकटा
O ष( स(त™^ष( ततः प(नः ॥ 53.13 ॥
^षH चोKपाटµ^ िजšा असKया =Nयवा=दनाम् ।
स(दzढन
Y स(त™^न Nपीड«ोर=स पादतः ॥ 53.14 ॥
िम¢यागमNय(~त#य =Sज#या=प तथEवच ।
य•ाथकोश
O =व#तीणj भ›लE#तीÃणEः Nतो`^ ॥ 53.15 ॥
=नभKसय
O ि%त [ मwढा मातरM =पतरM ^षH ।
^षH व~kM बाल(कािभम(£
O रापwयO =स<य^ ॥ 53.16 ॥
ततः _ा-ण दी™^न पयसा त( प(नः प(नः ।
fáतM सTपwय^ऽKय
O थj त™ततE¤न त%म(खम् ॥ 53.17 ॥
=व•ािभः क‹िमपwणyिभः eानव<चरणEभटE
O ः ।
प=रपीड« =वषाणYन N=व†ा लोहशा›मलीम् ॥ 53.18 ॥
ह%य%^ पz•r ष( प(नभÒ¦महाबलE
O ः ।
द%त(-णा=तकI0ठYन VकØन बलीयसा ॥ 53.19 ॥
िशरः Nभz=त पाटµ%^ घोरEः कमिO भराKमजEः ।
खादयि%त #वमHसा=न पाययि%त #वशोिणतम् ॥ 53.20 ॥
अ%नM पानM न द?M यEमwढ
O न
E y™यन(मो=दतम् ।
इ_(व?Y Nपीड«%^ जजरीक‹
O Kय म(ÁरEः ॥ 53.21 ॥
अ=सतालव’ घो- िछ`%^ ख0डख0डशः ।
सwचीिभ¥भ%नसवy:गा#ततः शw¤ Nरो=पताः ॥ 53.22 ॥
चाच›यमानाः क‹dय%^ न ि²य%^ तथा=प च ।
rहा-Kपाटµ^ मHसM ^षाम#थी=न म(ÁरEः ॥ 53.23 ॥
ब£शः क‹dय^ तwणj यम•तEबलोKकटE
O ः ।
^ऽन(<छÅा]नान(छÅासाि#त•ि%त नर‡ िचरम् ॥ 53.24 ॥
उ<छÅा] च सदो<छÅासा बाल(कावदनावzताः ।
रौरˆष( त( द%^ वE पीड«%^ =व=वधEmरEः ॥ 53.25 ॥
महारौरवपीडािभमहा%तोऽ
O =प nदि%त =ह ।
उप#था#[ ग(r पाea पाr चोर=स म#त‡ ॥ 53.26 ॥
=नह%य%^ भटE#तीÃणEः स(त™तEलÑहम(ÁरEः ।
=न%दि%त [ #व•ƒण परदारान् हसि%त च ॥ 53.27 ॥
आिल:गि%त पतीन%या%न =व%दि%त #वकान् ि§यः ।
=कम( धाव=स ˆŸन न #म-र=तशाeतीम् ॥ 53.28 ॥
विºतm Kवया भतy पापा%धm यथा स(खम् ।
लोहकIT© =व=नि_™ताः िचताm शनEः शनEः ॥ 53.29 ॥
समzGा—ौ Nपा<य%^ Nˆ±य%^ िशलास( च ।
ि_™य%^ चा%धक€ƒष( द±य%^ऽजगरEभzश
O म् ॥ 53.30 ॥
[ =न%दि%त महाKमानमाचायj धमद
O ¥O शनम् ।
िशवभ~तM च =वNM च िशवधमj च शाeतम् ॥ 53.31 ॥
^षाम(र=स क0ठY च िजšायH rहसि%धष( ।
कीलक¨रो•प(ट‡ की›य%^ यम=क:करEः ॥ 53.32 ॥
एवमा=दमहाघोरा यातनाः पापक¥मणाम् ।
एक¨क नर‡ •Yयाः शतशोऽथ सह•शः ॥ 53.33 ॥
यातना गहना राजन् सवषH
a पापक¥मणाम् ।
इK[व यातनान%ताः सवष(
a नर‡ष( च ॥ 53.34 ॥
क#ता वषश^ना
O =प व~त(M श~नो=त मानवः ।
इK[वM =व=वधEघÑरEः पाKयमानाः #वकमिO भः ॥ 53.35 ॥
Vमात् सवष(
a प<य%^ नर‡ष( न सMशयः ।
महापात=कनmा=प सवष(
a नर‡ष( च ॥ 53.36 ॥
आच%fतारकÂ यावत् पीड«%^ =व=वधEmरEः ।
तथा पात=कनः सवa =नर[dˆष( सवदा
O ॥ 53.37 ॥
चत(xद_( स(प<य%^ नर‡ष( न सMशयः ।
उपपात=कनmा=प तदधj याि%त मानवाः ॥ 53.38 ॥
मzKय(नO •ाय^ तात कदा क#य भ=वdय=त ।
Nा™^ चाकि#म‡ मzKयौ वषj =व%द=त को नरः ॥ 53.39 ॥
प=रKय6य यतः सव”काकी
O या#य=स l(वम् ।
त#मात् सवNयK’न
O सKयधमपरो
O भव ॥ 53.40 ॥
एत?Y सवमा}यातM
O नरकाणा त( ल_णम् ॥ 53.41 ॥

इ=त !ी#क%दप(राणY -वाख0डY नरकायातनान(वणनो


O नाम =kपºाश?मोऽ4यायः ॥
अ4याय 54

य(=धि•र उवाच ॥
तीय^
O ‡न धमण
a सMसारािÈधः स(-#तरः ।

माक0डY
X य उवाच ॥
^न =नभ¥O KसतEः पापEः क¢यमानH कथH शzण( ॥ 54.1 ॥
र~तो मwढm लोकोऽयमकायa सTNवत^
O ।
न चाKमानM =वजाना=त न परM न च दEवतम् ॥ 54.2 ॥
न शzणो=त परM !Yयः स=त च_(=ष ’_^ ।
स” प=थ शनEग<छन्
O पÎव^ #म पr पr ॥ 54.3 ॥
एवम(~तो धमराजः
O सžYपात् पापr=हनाम् ।
=व#त-ण यदा च}यौ ^षH त<छzण( साTNतम् ॥ 54.4 ॥

यम उवाच ॥
मया म(~तो न जाना=त बो4यमानो ब(धEर=प ।
सMसा- =कαय^ नाना रागलोभवशात् नरः ॥ 54.5 ॥
गभपा^न
O भाˆन शा§म(~तM न ब(4य^ ।
नरEनO !wय^ कमO #वगमो_Nसाधकम्
O ॥ 54.6 ॥
स%त™य=त िशव4या’ सवकामा
O थसाध’
O ।
नरकादाKमनः !Yयो यदk महद¿¾तम् ॥ 54.7 ॥
NYतभwता नराः सवa यमलोकÂ समागताः ।
आ}यानM कथ=यdयािम यथो=À†M प(रातनम् ॥ 54.8 ॥
सwयण
a क=थतM Kवासी%नमदा}यानम(
O ?मम् ।
rवतानH =पतÊणH च मम =पkान(कTपया ॥ 54.9 ॥
सपादल_म=धकÂ bcणा क=थतM रˆः ।
तk !(तM मया क‹KDM bcणा त( िशवा<Ónतम् ॥ 54.10 ॥
िशˆन क=थतM पwवj पावKयाः
O ष0म(ख#य त( ।
जTबwSीपM समासा` मान(षÇ यो=नमाि!तः ॥ 54.11 ॥
ना![%नमदH
O rवÇ स™तक›पवहH त( यः ।
Dानावगाहनात् पाना?था दान=Vया=दिभः ॥ 54.12 ॥
लो‡ऽि#मन् ग=तदा का%या पापोपहतØतसाम् ।
[ 4यायि%त महाrवÇ नमदH
O पापहा=रणीम् ॥ 54.13 ॥
अघा=न ^षH न±यि%त तमः सwयÑद[ यथा ।
नमदH
O सM#म-`#त( कीत[`#त(
O वा =गरा ॥ 54.14 ॥
परलोकÂ समायातो यम•तEनO बा4य^ ।
नमदH
O कीत[`#त(
O पापकमy नराधमः ॥ 54.15 ॥
नरकान् समयो=À†ा%न च Vाम=त कxहिचत् ।
ग:गा`ाः स=रत#तk तीथको
O =टर’कधा ॥ 54.16 ॥
-वा^जः Nताƒन श(¸G ग<छि%त तK_णात् ।
नरक#थः #म-`#त( ”कलH त( हरM ह=रम् ॥ 54.17 ॥
म(<य^ यम•तEः स तK_णा%नाk सMशयः ।
य=द =त•=त वE•यप
O व^ऽमरक0ट‡
O ॥ 54.18 ॥
ओ:कारः पर”शानो भ(ि~तम(ि~तफलNदः ।
=कमथj िKवह शोचि%त पापोपहतØतसः ॥ 54.19 ॥
=सGYeरM =सGिल:गM लोकान(hहकारकम् ।
य•YeरM च म4[ त( तkEव शिशभwषणम् ॥ 54.20 ॥
नमदा
O दि_णY भाŸ िल:गM चEव म eरम् ।
चत(थj क=प¤शM च िशव_YkM =व-ब(ध
O ाः ॥ 54.21 ॥
[ऽचय
O ि%त सदा भ~Kया प(dपधwपाxततपणE
O ः ।
िशवलोकÂ त( ^ याि%त नरका%नाk सMशयः ॥ 54.22 ॥
एत?Y सवमा}यातM
O यथा पz†M Kवयानघ ।
पा=प•ा%नÊनधम#थान्
O कथयामास भारत (?) ॥ 54.23 ॥ [#^ãत् सो दोत]O
गोदानM मदानM च =तलदानM तथEव च ।
अ%नदानM पयोदानM सवÑप#कर”व च ॥ 54.24 ॥
NासादारामदानM च [ कIविO %त नरो?माः ।
यमलोकÂ न ^ याि%त नरकÂ घोर•=पणम् ॥ 54.25 ॥
म(<य%^ सवपाƒ·यः
O िशव#य वचनM यथा ।
स%मानM चापमा’न =वयोŸ’†स:गमम् ॥ 54.26 ॥
यौवनM जरया h#तM क†ात् सौ}यम(पfáतम् ।
विलिभः पिलतEmा=प जजरीक‹
O त=वhहः ॥ 54.27 ॥
Šक करो=त नरः Nा•ो जरया जजरीक‹
O तः ।
§ीप(MसोयäवनM •पM यद%योऽ%यM =Nय:करम् ॥ 54.28 ॥
तrव जरया h#तम(भयोर=प न =Nयम् ।
अपwवव?थाKमानM
O शE=थ›[न समि%वतम् ॥ 54.29 ॥
यः प±य%न =वर6[त कोऽ%य#त#मादØतनः ।
जरािभभwतः प(nषः पKनीप(kा=दबा%धवEः ॥ 54.30 ॥
अश~तKवाÀ¾राचारEभzKO यEm प=रभwय^ ।
धमम
O थj च कामM च मो_M न जरया य(तः ॥ 54.31 ॥
श~तः साध=यत(M त#मात् प(रा धमj समाच-त् ।
वात=प?कफादीनH वEषTयM च य(=धि•र ॥ 54.32 ॥
वातादीनH समwहm rहजः प=रकीxततः ।
त#माÛा=धपरM •YयM शरीरिमदमाKमनः ॥ 54.33 ॥
वातोKप»य=त-‡ण बा=धतो वE 6व-ण च ।
रोगEनyना=व=धभवEब£-ःखा%य’कधा
O ॥ 54.34 ॥
ता=न च #वाKमˆ`ा=न =कम%यत् कथयाTयहम् ।
एको?रM मzKय(शतमि#मन् r N=ति•तम् ॥ 54.35 ॥
अkEकÂ काल•पM च ¶षा#Kवाग%तवः #मzताः ।
[ िKवहाग%तवः Nो~ता#^ NशाTयि%त भEषजEः ॥ 54.36 ॥
जपहोमNदानEm कालमzKय(नO शाTय=त ।
अपमzKय(m सव#य
O =वषम`ा=दसTभवः ॥ 54.37 ॥
न चा=तप(nष#त#मादपमzKयोब©
O =त वE ।
=व=वधा ‰याधयः क†ाः सवE`ाः Nािणन#तथा ॥ 54.38 ॥
=वषािण Kविभचाराm मzKयोSyरािण r=हनाम् ।
पी=डतM रोगसपy`Eर=प ध%व%त=रः #वयम् ॥ 54.39 ॥
#व#थM कत(j न श~नो=त कालNा™तM =ह r=हनम् ।
नEषधM न तपो दानM न िमkािण न बा%धवाः ॥ 54.40 ॥
प=रkात(M नो समथyः का¤न प=रपी=डतम् ।
नाि#त मzKय(समM -ःखM नाि#त मzKय(समो =रप(ः ॥ 54.41 ॥
नाि#त मzKय(समः कालः सवषा”व
a r=हनाम् ।
स¿ायy प(kिमkािण रा6यEeयस(
O खा=न च ॥ 54.42 ॥
मzKय(ि±छनि? सवyिण =व=वधा%य=प भारत ।
इदM ^ क=थतM राजŒ•ा=तसMसार-#तरम् ॥ 54.43 ॥
प=रणाम इ=त •ाKवा सव:काल#य
O भोजनम् ।
त#मात् सवNयK’न
O सM]‰या स™तक›पगा ॥ 54.44 ॥
सव-ःखापहा
O =नKयM सवशोक
O =वनािशनी ।
यो यान् कामय^ कामH#तH#तान् rवी Nय<छ=त ॥ 54.45 ॥
इदM •ानिमदM 4यानM पाि0डKयM ˆद ˆदनम् ।
=नवासः सवभw
O तानH ]‰य^ स™तक›पगा ॥ 54.46 ॥
य•ो दानM तपः सKयM #वा4यायः =पतzतपणम्
O ।
सफलM लभ^ ^षH यो -वाTब( =नषYव^ ॥ 54.47 ॥
bcक€चसह•ा
O िण सोमपानाय(तM तथा ।
नमदातोयपान#य
O कलH नाहिO %त षोडशीम् ॥ 54.48 ॥
सMय~
( तोऽ=प महापापEनyनाज%मक‹तEर=प ।
ओ:कारदि_णY घोरM म(<य^ तK_णा6जपन् ॥ 54.49 ॥
गोदाना%न परM दानM =kष( लो‡ष( =व!(तम् ।
नमदापय
O =स DाKवा यो द`ाÁH =Sज%म’ ॥ 54.50 ॥
स:}यH कत(j यथाव<च न rवEर=प श~य^ ॥ 54.51 ॥

इ=त !ी#क%दप(राणY -वाख0डY कमग


O =तयमवा~यM नाम चत(dपºाश?मोऽ4यायः ॥

अ4याय 55

य(=धि•र उवाच ॥
धYनः( क=त=वधा Nो~ता कि#मन् का¤ च दीय^ ।
सवÑप#करसMय~
( ता Kव? इ<छािम ˆ=दत(म् ॥ 55.1 ॥

माक0डY
X य उवाच ॥
शzण( राजन् महाबाहो क¢यमानM =नबोध ” ।
कथयािम तवा}यानमा=दक›ƒ क‹^ य(Ÿ ॥ 55.2 ॥
चVवतÒ शशा:कोऽभwत् सवध
O मभz
O तH वरः ।
न च वण=O यत(M श~यः सKयधम•^
O ि#थतः ॥ 55.3 ॥
ब(भ³
( स मही”ता”क<छkH समा=हतः ।
नवख0डH स™तSीपा यथा शVोऽमरावतीम् ॥ 55.4 ॥
ह=रm%f#य त#या=प सMवादmVवxतनः ।
ह=रm%fः कIn_YkY गवामय(तम(?मम् ॥ 55.5 ॥
मभारमल:कारसवरKन
O =वभw=षतम् ।
bcxषम(Á
O लो नाम #वयM bc N=ति•तः ॥ 55.6 ॥
म(Áलाm =Sजाः सवa सKयधमपरायणाः
O ।
शतम†ो?रM साhM bाcणा bcवा=दनः ॥ 55.7 ॥
ह=रm%fो ददौ ^·यो रा£सwयसमाग”
O ।
=Sजान् सTपw6य =व=ध<छÔGया परया य(तः ॥ 55.8 ॥
अच=O यKवा म शानM #थानM परम=सिGदम् ।
चVपा¸ण Ðषी‡शM म(दा परमया य(तः ॥ 55.9 ॥
सर#वKयH नzप!Y• =तलदभyि%वत#य त( ।
दान#या#य Nभाˆण लोका#^नािखला िजताः ॥ 55.10 ॥
अ%त=र_Y प(री Nा™ता सवलोकमनोहरा
O ।
ह=रm%fप(री }याता साऽि#म›लो‡ चराच- ॥ 55.11 ॥
सKयदानसवKयागE
O =रKया=दिभरल:क‹तः ।
ह=रm%fसमो राजा न भwतो न भ=वdय=त ॥ 55.12 ॥
एवM गाथा प(रा गीता शVा`Eः स(रस?¦ः ।
शशा:कोऽ™यकरोत् सवj नमदातीरमा
O ि!तः ॥ 55.13 ॥
दानM य• तपः सKयM पव^ऽमरक0ट‡
O ।
ददौ चाधNसw
O तH bाcणाय महाKम’ ॥ 55.14 ॥
दान#या#य Nभाˆण ह=रm%fा=धकोऽभवत् ।
अ’कभा=वकÂ पापM द–4वा तwलौघवि<छखी ॥ 55.15 ॥
यावSKस#य पादौ Sौ म(खM योनौ Nदz±य^ ।
तावÁौः पz=थवी •Yया सशEलवनकानना ॥ 55.16 ॥
#वणशz
O :गी रौ™यख(री सवKसा कH#यदोहना ।
नमदाDानय(
O ~ता त( सकIशा =तलसMयत
( ा ॥ 55.17 ॥
ओ:कारामरयोम4[
O को=टतीथa नरा=धपः ।
एताः सह•स}याता bाcणY·यो %यˆदयत् ॥ 55.18 ॥
एति#म%न%त- ’-दव-%-भयो
a =द=व ।
तK_णा`ानमा•ढो 6वलन् मिणगणE=रव ॥ 55.19 ॥
#तwयमानः समीप#थEरस:}यातExवमा=निभः ।
धzत#वणyतपk#त( वी6यमान#त( चामरEः ॥ 55.20 ॥
योजनानH सह•Yण ह=रm%fोऽ™यधः ि#थतः ।
तÀÞ†Åा तादzशM कमO शशा:क#य =वशाTप^ः ॥ 55.21 ॥
स =व=न%` कIn_YkM =व#मया=व†Øतनः ।
महान`H शशा:‡न रा£सोमसमाग” ॥ 55.22 ॥
द?M दानM न सामा%यM भˆ=द=त समासतः ।
=वष0णवदनो भwKवा ह=रm%fो नzपो?मः ॥ 55.23 ॥
bcलोकÂ गतः ि_NM यk लो‡eरः Nभ(ः ।
अिभवा` यथा %यायM पN<छ स =पतामहम् ॥ 55.24 ॥
दा’न =न¥जता rवाः शशा:‡न महाKमना ।
Šक च प(0यिमदM bcन् कIn_Ykा=Sिशdय^ ॥ 55.25 ॥
अम-eरतीथj त( नाम -वासम(¿वम् ।
‡ना=प न समM भwतम(पय(प
O =र दी™य^ ॥ 55.26 ॥
इ=त !(Kवा वच#त#य ह=रm%f#य धीमतः ।
उवाच वचनM bcा ह=रm%fM नzपो?मम् ॥ 55.27 ॥
=वषादM Kयज रा³%f गहना कमणH
O ग =त ः ।
शशा:कसदzशो राजा न दz†ो न !(तो मया ॥ 55.28 ॥
एवM व~त(M न यो–योऽहM न rवा=प सवासवाः ।
अ’का=न सह•ािण प(रा वE चVवxतना ॥ 55.29 ॥
इ†ा=न च =वधा’न पव^ऽमरक0ट‡
O ।
रा£सwयसमायोŸ
O तीथल_ा
O िण भारत ॥ 55.30 ॥
सर#वतÇ कIn_YkM प(dकरM नEिमषM तथा ।
तीथy%[ता=न चा%या=न DानM कत(j समायय(ः ॥ 55.31 ॥
”कलायH ह=रm%f को=टतीथa नरा=धप ।
तीथyनH Kयज रा³%f साTयM ”कलया सह ॥ 55.32 ॥
वाराण#या कIn_YkM तोिलतM च मया प(रा ।
तीथy=न न समM याि%त तीथ#या#य
O Nभावतः ॥ 55.33 ॥
}यातमाkM कIn_YkM लोकयाkाNवतकम्
O ।
प(राणM न !(तM यE#त( िम¢या•ानसमि%वतEः ॥ 55.34 ॥
]‰यतH क›पगा rवी यदी<Æत् परमM पदम् ।
नम#क‹Kय =वधातारमयो4या=धप=त#तदा ॥ 55.35 ॥
म(दा परमया य(~तः स ययावम-eरम् ।
एतत् सवj समा}यातM यथाव?व स(•त ॥ 55.36 ॥
यः शzणो=त नरो राजन् गोसह•फलM ल©त् ॥ 55.37 ॥

इ=त !ी#क%दप(राणY -वाख0डY गोदानम=हमान(वणनो


O नाम पºपºाश?मोऽ4यायः ॥

अ4याय 56

माक0डY
X य उवाच ॥
मा=हdमKयाः पिm” वE तीथj पापहरM परम् ।
अशोकव=नका नाम सवशोक
O =वनाशनम् ॥ 56.1 ॥
DाKवा तkाच[ÁौरÇ
O यथा =वभव=व#तरEः ।
मात:ग#या!म तSत् =सGग%धव]
O =वतम् ॥ 56.2 ॥
श(कÎकd‹ णातzतीयायH ग%धधwप=व¤पनEः ।
उपहारEर’क¨m दीपमालाNबोधनEः ॥ 56.3 ॥
तk या पwज[%नारी गौरÇ भि~तसमि%वता ।
•पसौभा–यसTप%नM लभ^ सKपŠत त( सा ॥ 56.4 ॥
काxत~यH त( गतNाणा मोदमाना त( सMयता ।
अ#य तीथ#य
O माहाKTयात् Nा™ता मा eरM प(रम् ॥ 56.5 ॥
मात:गो नाम rवxषः प(राक›ƒ य(=धि•र ।
नमदातीरमा
O ि!Kय तप#^ƒ स(-dकरम् ॥ 56.6 ॥
प(रा ज%म=नषादः स जाŠत #मर=त पwxवकाम् ।
अघमषणrश#थः
O सवध
O मO ब(बोध च ॥ 56.7 ॥
महषÒणH Nस:Ÿन नमदाद
O श’न
O च ।
पापब(¸G प=रKय6य धमब(
O ¸G चकार सः ॥ 56.8 ॥
=नxव0णोऽहM च िभ_(mाध(ना eपचयो=नष( ।
एवम(~Kवा ततो राज%नशोकव=नकH गतः ॥ 56.9 ॥
जटाव›कलधारी च क%दमwलफलाशनः ।
=द‰यM वषसह•M
O त( िशवाराधनतKपरः ॥ 56.10 ॥
िशव4यानपरः सोऽभw-hY तप=स सMि#थतः ।
=द‰यM वषसह•M
O =ह तथा त#य तप#यतः ॥ 56.11 ॥
एकाशी=तसह•ािण जटाhY·यो =व=नः#मzताः ।
#वयM पति%त =व=वधा नमदातोयम4यतः
O ॥ 56.12 ॥
तK_णा`ि_णी•पा अन%ताmाNमािणकाः ।
±यामवणyः स(^जः काः सवyभरणभw=षताः ॥ 56.13 ॥
य_लोकÂ •ज%Kयाश( तीथ#या#य
O Nभावतः ।
म%kय%k=वहीनोऽ=प िशवभि~तपरायणः ॥ 56.14 ॥
षड_रिममM म%kM Ð=द चVª =दवा=नशम् ।
ॐ नमः िशवाय इ=त सवम%kो?मो?मम्
O ॥ 56.15 ॥
त#य भ¸~त परH •ाKवा rवrव उमाप=तः ।
NKय_•पो भगवान् छwलपािणः समागतः ॥ 56.16 ॥
उवाच वचनM rवो मात:गM N=त भारत ।
वरM वzणीdव भfM ^ 4या’ना’न स(•त ॥ 56.17 ॥

मात:ग उवाच ॥
य=द त(†ोऽ=स rˆश वरM दात(िम <छ=स ।
मात:गनाTना =व}याŠत तीथ”तत्
O Nयात( वE ॥ 56.18 ॥
चा0डालाः eपचाmEव पापयो=नगताऽ=प ।
जपा=द र=हताmा=प म(<य%^ऽkा=प =कि›बषात् ॥ 56.19 ॥
मात:गनामिल:गM त( नमदातीरमा
O ि!तम् ।
DाKवा योऽkाच[?#य
O भˆद्ब%ध=वमो_णम् ॥ 56.20 ॥
इदM वरमहM म%[ KवKNसादात् म eर ।
त#य तSचनM !(Kवा NKय(वाच िशवाप=तः ॥ 56.21 ॥
एवम् भवत( तKसवj मKNसादा%न सMशय ।
एवम(~Kवा ययौ rव क¨लासM पवतो?मम्
O ॥ 56.22 ॥
वरM सTNा™य मात:ग उमामा eरM प(रम् ।
कािमकÂ यानमा•ढः सवyभरणभw=षत ॥ 56.23 ॥
जगामाश( िचरM भो~त(M भोगान् DानNभावतः ।
या चEkमा]ऽमावा#या क‹dणप_Y चत(दशी
O ॥ 56.24 ॥
त#यH तk £तM द?मन%तफलम±न(^ ।
=तलोदकNदा’न पापयो=नगताऽ=प ॥ 56.25 ॥
स~Kवाढ«ग(ड=प0डYन =पतÊन् मोदय^ त( यः ।
=पतर#त#य तz™यि%त याव=द%fाmत(दश
O ॥ 56.26 ॥
=तलत0ड(लिम!M यः कIयyि›ल:ग#य पwजनम् ।
सोऽ=प वषसह•ा
O िण िशवलो‡ महीय^ ॥ 56.27 ॥
अशोकव=नका नाम मात:गM तीथम(
O <य^ ।
-वाया उ?- क€¤ क=थतM तव भारत ॥ 56.28 ॥
अथा%यत् कथ=यdयािम याTयभाŸ ‰यवि#थतम् ।
तीथj मzगवनM नाम सवपापNणाशनम्
O ॥ 56.29 ॥
तk DाKवाऽच[
O =Sdण(M श:खचVगदाधरम् ।
एकाद±यH महाराज =नराहारो =नशH न[त् ॥ 56.30 ॥
हŠर मzगव’ तk ग%धप(dपEm पwज[त् ।
एकि#मन् भोिज^ =वNY ल_M भवत( भोिजतम् ॥ 56.31 ॥
=तलोदकNदा’न =पतÊणH वEdणवM पदम् ।
तkEव सि%न=व†M त( वाराहM तीथम(
O ?मम् ॥ 56.32 ॥
यk वाराह•ƒण धरा चEव सम(GÙता ।
=वe•पM तथा चा%यG=रणािमत^जसा ॥ 56.33 ॥
प=त•ता च नारी वE तथा मासोपवा=सनी ।
तk DाKवा =वधा’न लोकÂ Nा™नो=त वEdणवम् ॥ 56.34 ॥

इ=त !ी#क%दप(राणY -वाख0डY मात:गा!मवणनो


O नाम षट्पºाश?मोऽ4यायः ॥

अ4याय 57

माक0डY
X य उवाच ॥
आ}यानM कथ=यdयािम }यातM मzगवनM यथा ।
‰याध किmÀ¾राचारः सवभw
O ^ष( =नदयः
O ॥ 57.1 ॥
पाशह#तो धन(dपािणxवचरन् =ग=रक%द- ।
आजघान मzगान् सवyन् कIटT( बाथa नzपो?म ॥ 57.2 ॥
6[•Y मा=स त( सTNा™^ =नदाघY 6वलनN© ।
Äम=त #म तzषातm
O वz_मw¤ समाि!तः ॥ 57.3 ॥
राkौ #व=प=त =नmY†ो -ःखातm
O _(धाि%वतः ।
वनस:घषजो
O विÏnिKथतो =ग=रक%दरात् ॥ 57.4 ॥
Nद–धM च वन ^न मzग‰याÚसमावzतम् ।
भ#मीभwतM च तKसवj -ण(भत
w M च क‹KDशः ॥ 57.5 ॥
”घागमो~तका¤ त( Nवा नामr
O श(© ।
क%यारािशग^ भानौ Sाद±यH !वणYन त( ॥ 57.6 ॥
नमदातोय
O सMसगy`_ा जाता#त( प%नगाः ।
तK_णा=À‰यrहा#त( वEdणवM यानमाि#थताः ॥ 57.7 ॥
स ‰याधmाभवfाजा तीथ#या#य
O Nभावतः ।
दशवषसह•ा
O िण भोगान् भ(:~^ मनोहरान् ॥ 57.8 ॥
[ऽ=प द–धा मzगा#तk ^ऽ=प ग%धवतH
O गताः ।
वEdणˆनEव या’न Nा™ता#त( वEdणवM पदम् ॥ 57.9 ॥
अवशः #ववशो वा=प य#त( Nाणान् प=रKय³त् ।
=द‰यवषसह•M
O त( =वdण(लो‡ स मोद^ ॥ 57.10 ॥
=तलोदकNदा’न =पतÊणH परमा ग=तः ।
मनोरथM नाम तीथम%यत्
O परम=सिGदम् ॥ 57.11 ॥
=kष( लो‡ष( =व}यातM -वातीरसम(¿वम् ।
यM यM Nाथय^
O कामM तM तM DाKवा=प मानवः ॥ 57.12 ॥
सवO च समवा™नो=त तीथ#या#य
O Nभावतः ।
अ:गरावतसT©दो
O गोसह•फलNदः ॥ 57.13 ॥
अ:गा-eरrवm तk =त•=त स:ग” ।
Dानमाkो नर#तk गाणपKयमवा™न(यात् ॥ 57.14 ॥
अ:गारm चत(¢य¯ च यदा भव=त भारत ।
=हर0यप(nषM क‹Kवा र~तव§Yण ˆ†[त् ॥ 57.15 ॥
घzतपwणj ता²पाkM ग(डYना=प Nपw=रतम् ।
तKसवj =व=धवÀ`ा<छÔो=kयाय =व¶षतः ॥ 57.16 ॥
दानतीथNभाˆण
O शVाधyसनभा–भˆत् ।
य#मात् पापा=न -ःखा=न ती•ा0य=प बÍ%य=प ॥ 57.17 ॥
त#मात् पापM न कत‰यमाKमपीडाकरM
O =ह तत् ।
यि#मन् का¤ च r¶ च वयसा यादz¶न च ॥ 57.18 ॥
क‹तM श(भाशwभM कमO त?था ^न भ(6य^ ।
त#मात् सदEव दात‰यम=वि<छ%न तयाxथ’ ॥ 57.19 ॥
=वि<छ`%^ऽ%यथा भोगा hीd” कIस=रतो यथा ।
सM]‰य^ यथा rवी स™तक›पवहा श(भा ॥ 57.20 ॥
सMसार#य सम(ि<छ»यE •ानयोगM bवीिम ^ ।
िशवNकाशकÂ •ानM योग#तkEव िचि%ततः ॥ 57.21 ॥
-xव•Yय ग=तयÑगो नमदा
O िशवसि%नधौ ।
िशवा•ा वत^
O तk Dानपwजा=व=धयथा
O ॥ 57.22 ॥
स =सGा%ताऽ=वरोधYन प(#तक¨नO =वरोध[त् ।
धम•ानापवगy
O थj स=हतM =व%द^ नरः ॥ 57.23 ॥
पwवÑ?र=वरोधYन कIkाथÑऽिभमतो भˆत् ।
दz†Åा`मwलत#तकð !(Kया सह =ववज[त्
O ॥ 57.24 ॥
त#मादागमय(~^न सदाKमाथ=O वचारणम् ।
कत‰यM
O नान(मा’न ‡व¤न =वपिmता ॥ 57.25 ॥
हीनो?मा`#य फलM ब£धा #वM च तK#मzतम् ।
त#मात् परी_H कIवÒत प(0यM साध( महKफलम् ॥ 57.26 ॥
पाखि0डनो =वकम#थान्
O वEडाल•=तकH शठान् ।
वज[ÀÜ
O रतो धीमान् iत(~यान् तीथ=O न%दकान् ॥ 57.27 ॥
=दगTबरान् eYतपटान् [ चा%[ त(वा=दनः ।
एतEः सह न सMवादM सMसगj न कथºन ॥ 57.28 ॥
=वपरीतM कलौ धमj न—ा म(0डा मलािशनः ।
त#मा?M च प=रKय6य kYताधमj समाच-त् ॥ 57.29 ॥
NमाणM सवध
O मष(
a bc=वdण(िशवो=दतम् ।
अ%यथा कIn^ य#त( नर‡ पत=त l(वम् ॥ 57.30 ॥
सवषा”व
a शा§ाणा”वM शा§=व=नmयः ।
]‰यतH क›पगा rवी िशवपwजारतEः सदा ॥ 57.31 ॥
=पतÊणH तपणM
O कIयyि¿_H द`ा<च िभ_ˆ ।
काn0यM सवभw
O ^ष( नमदा}यान
O िच%तनम् ॥ 57.32 ॥
इदM •ानम¶षM च सवक
O म=O वशोधनम् ।
आ=दम4या%तर=हतः #वभाव=वमलः Nभ(ः ॥ 57.33 ॥
सव•ः
O प=रपwणm
O िशवो •Yयः िशवाग” ।
सवyथसाधकÂ
O •ानM तKNणीतमसMशयम् ॥ 57.34 ॥
यः सव•ः
O स(सTपwणःO #वभाव=वमलः िशवः ।
सवदोष
O =व=नम(~
O तः स bwयात् कथम%यथा ॥ 57.35 ॥
िशवा•ाम%त-णा=प जगKसzि†ः कथम् भˆत् ।
अचEत%यात् Nधा’न अ•Kवात् प(nष#य च ॥ 57.36 ॥
NधानM परमा0वा=द यावत् =किºदØतनम् ।
त%न कतzO #वयM f†z ब(िGमKकरणM =वना ॥ 57.37 ॥
न यथा घटमा’न मzिKप0डः #वयमz<छ=त ।
तथा•ाब(िGभाˆन न =त•Yत् Nक‹=तः #वयम् ॥ 57.38 ॥
धमyधमÑपrशो न धमyधम=O वचारणम् ।
सव•Y
O न =वना जात( ना=दसगa N=सæ=त ॥ 57.39 ॥
यथाना=द Nवz?ोऽयM घोरः सMसारसागरः ।
िशवोऽ=प =ह तथाना=दः सMसारान् मोचकः #मzतः ॥ 57.40 ॥
‰याधीनH भEषजM यSत् N=तप_M #वभावतः ।
तSKसMसारघोराणH N=तप_ः िशवः #मzतः ॥ 57.41 ॥
वE`M =वना =नराV%दाः =कαय%^ रो=गणो यथा ।
िशˆन त( =वना सवj =नराV%दM जग?था ॥ 57.42 ॥
त#मादना=दः सव•ः
O प=रपwणःO परः िशवः ।
अि#त नातः प=रkाता प(मान् सMसारसाग- ॥ 57.43 ॥
[ऽ·यसि%त िशव•ानM Ðद[ िशवभा=वताः ।
य=द ˆदाः NमाणM त( ^षH •ानM Nजाय^ ॥ 57.44 ॥
इयM च सवभw
O तानH शरणM भ(=व नमदा
O ।
अपH •पतया rवी लोकान(hहका=रणी ॥ 57.45 ॥
#थावरM ज:गमM चEव भwतhामM चत(xवधम् ।
भगवKय(GरK[षH पत%तM नर‡ l(वम् ॥ 57.46 ॥
एवŒ•ाKवा नर!Y• िशवम%वीÃय क›पगाम् ।
उ<चEगzह
O ािण =द‰या=न धनधा%याि%वता=न च ॥ 57.47 ॥
सवÑप#कर=द‰या=न bाcणY·यो =नˆद[त् ।
अनाथाया=तवzGाय =वकलाय कIटि( Tब’ ॥ 57.48 ॥
का•मz%मयŸहM च यो =Sजाय Nय<छ=त ।
एवM =वधान् गzहान् रTयान् सवतोऽमरक0ट‡
O ॥ 57.49 ॥
कार[`ः प(मान् =द‰यH#त#य प(0यफलM शzण( ।
Šक त#य ब£िभद?E
O दyनEभव
O =त भारत ॥ 57.50 ॥
एतrव परM दानM सवकामा
O थसाधकम्
O ।
यः शzणो=त नरो भ~Kया सवपापE
O ः Nम(<य^ ॥ 57.51 ॥

इ=त !ी#क%दप(राणY -वाख0डY नमदामाहाKT[


O स™तपºाश?मोऽ4यायः ॥

अ4याय 58

य(=धि•र उवाच ॥
!(KवEतत् परमM ग(°M गवH rवसम(¿वम् ।
bcक€च#य
O माहाKTयM !ोत(िम<छािम त»वतः ॥ 58.1 ॥
आ}या=ह भगवन् सवj गोलोकः कीदzशः #मzतः ।
Nा™य^ कमणा
O ‡न ‡ ति#म%न=नशM ि#थताः ॥ 58.2 ॥

माक0डY
X य उवाच ॥
!wयतामिभधा#यािम नम#क‹Kय म eरम् ।
गोमातzलोकÂ परमM सवकामसम
O ि%वतम् ॥ 58.3 ॥
यथावत् सवलोकानाम(
O पय(प
O =र सMि#थतम् ।
पाताला=न ततः स™त पातालM च तत#तथा ॥ 58.4 ॥
यावत् NमाणM प=रतः प=रि<छ%नM महीतलम् ।
तावत् NमाणM त#याः सम(fा#ता=न चEव त( ॥ 58.5 ॥
^षH NK[कम(K]धNमाणM प=रकीxततम् ।
योजनानH सह•ािण दशाधy=न तत#ततः ॥ 58.6 ॥
सह•योजनोK]ध#त#या·य%तरत#तथा ।
=ववराणH सम#तानH सह•ािण नव #मzतम् ॥ 58.7 ॥
^षH nिचरमाहाKTयM नामत#त( महीत¤ ।
=द‰य=द‰योपसTप%नः !ीम<चामीकर`(=तः ॥ 58.8 ॥
नागराजः सदEवा#^ ति#मन् क‹त=न‡तनः ।
अन%तोऽन%तधामा च म(क%I दो नzपशEवलः ॥ 58.9 ॥
ततो रसातलM नाम िशवस%तोषभwिमकम् ।
वास(‡नyगराज#य तk चाn महाप(रम् ॥ 58.10 ॥
प(र च स(रलोTन#त( दानवा=धप^महत्
O ।
स(पण#य
O च दEKयानाम¶षाणH महाKमनाम् ॥ 58.11 ॥
ततः स(तलनामाि#त शकरा
X िºतभwिमकम् ।
नागादीनH #वि#तकानH तkEव वस=तः सदा ॥ 58.12 ॥
दानवा=धपतीनH च तkEव =नलयः परः ।
वEरोचन=हर0या}यNभzतीनH महाKमनाम् ॥ 58.13 ॥
ततmातलिमKय(~तM पातालानH त#य त( वE ।
^षामw4वव#त(
O सवषH
a मz%मयM च तलM ि_^ः ॥ 58.14 ॥
अस(रा=धप^#तावत् काल’”महाप(
O रम् ।
चाnचामीकराभासM वEन^य#य चापरम् ॥ 58.15 ॥
ततm =वतलM नाम पातालM र~तभwतलम् ।
ति#मन् महा%तको नाम दानˆ%fक‹तालयः ॥ 58.16 ॥
तालकोऽि—म(ख#ति#म%नल½ादm दानवाः ।
=नवसि%त क‹तागारा#तथा N¼ादवचसः
O ॥ 58.17 ॥
पातालM =वतलM नाम श(कÎM ि_=ततलM ततः ।
कTबलाeतरौ नागौ स=हतौ तk =त•तः ॥ 58.18 ॥
महाजTभहयhीवNभzतीनH महाKमनाम् ।
वाराण#यस(-%fाणH =नवास#तkकि›पतः ॥ 58.19 ॥
क‹dणM ि_=ततलM त#मात् पातालतलसŒ•कम् ।
श:कIकणमहानादनम(
O चीनH =न‡तनम् ॥ 58.20 ॥
पातालात् स™तमा•4वj स™तSीपा मही ि#थता ।
सम(fEः स™तिभय(~
O ता पवतE
O ः समल:क‹ता ॥ 58.21 ॥
जTबwSीपm तन् म4[ पÎ_Sीप#ततः परः ॥ 58.22 ॥
VौºSीपm परतः शाकSीपm तद्ब=हः ।
परतः प(dकरSीपः स™तमः प=रकीxततः ॥ 58.23 ॥
_ारोदकmY_(रसः स(रोदm घzतोद=धः ।
द=धतोयः _ीरपwणःO #वा•दः स™तमः #मzतः ॥ 58.24 ॥
स™तSीपसम(fाणH =Sग(ण=Sग(णा%तरः ।
Nमाण=व#तरो •Yयो =नय(तः Nथमः #मzतः ॥ 58.25 ॥
=हमवान् मक€टm =नषधmY=त दि_णY ।
नीलm eYतः शz:गm ”रोn?रतः #मzताः ॥ 58.26 ॥
”nरि#त ि#थतो म4[ जTबwSीप#य भारत ।
मा›यवान् पwवतो
O •Yयः पिm” ग%धमादनः ॥ 58.27 ॥
ए^ पवतराजानो
O जTबwSीƒ नव #मzताः ।
पÎ_Sीपा=दष( •Yयाः स™तस™तEव पवताः
O ॥ 58.28 ॥
प(dकरSीपम4[ त( पवतो
O वलयाक‹=तः ।
एकः #मzतः सम%ता<च नामतो मानसः #मzतः ॥ 58.29 ॥
=व%4यो नाम महाभागो जTबwSीƒ ‰यवि#थतः ।
यkEषा नमदाrवी
O पÎव%ती लोकता=रणी ॥ 58.30 ॥
=व%4य#य चान(जो Äाता स°ो दि_णतः #मzतः ।
उवÒ क€मतलाकारा
O काºनी प=रम0डला ॥ 58.31 ॥
अण(-व तथा सा त( =नxद†ा=त=वदः ि_=तः ।
त#याः NमाणM =नxद†M दशयोजनकोटयः ॥ 58.32 ॥
लोकालोक इ=त }यात#त#याः Nा%^ सम%ततः ।
#फीतो ममयः !ीमान् सरलः प=रम0डलः ॥ 58.33 ॥
योजनानH सह•ािण चाधम#य
O ‰यवि#थतम् ।
तावrव च =व#तीणj तदधa भान(रा=हतः ॥ 58.34 ॥
Nकाशय=त स 6यो=तः परभाŸ =नह%य^ ।
लोकालोक इ=त Nो~त#ततोऽसावचलो महान् ॥ 58.35 ॥
लोकालोकावसानोऽयM भwलÑकः प=रकीxततः ।
ग%धवय_र_ो
O िभः =पशाचEm =नषY=वतः ॥ 58.36 ॥
मान(षEः पश(िभmEव मzगपि_सरीसzपEः ।
#थावरExव=वधाकारEभwत
O E-तEm ष=ड्वधEः ॥ 58.37 ॥
भwलÑकm भ(वलÑको यावदा=दKयम0डलम् ।
वसि%त सततM nfा#सततM व~kभा#कराः ॥ 58.38 ॥
आ=दKयम0डला•4वj #मzता #वलÑकसMि#थ=तः ।
=वमानकोटय#ति#म%न†ाŠवश=तराशयः ॥ 58.39 ॥
”ढीभwतो =वमानानH सवषाम(
a प=र l(वः ।
=नय(ता अ=नल#क%धाः स™ताि#म%न%त- ि#थताः ॥ 58.40 ॥
पz=थ‰याः Nथमः #क%धः ि#थतmा”घम0डलम् ।
आहवो नाम वE वातो ‰यwहानH ‰यwहक‹?था ॥ 58.41 ॥
=Sतीयः Nवहो नाम =नबGः सwयम0ड¤
O ।
तzतीयः सMवहो माम स(#क%धोऽसौ N=ति•तः ॥ 58.42 ॥
चत(थःO सोSहः #क%धः ि#थतो न_kम0ड¤ ।
ततो Sयोxव=नxद†ा =वमानोSहन=Vया ॥ 58.43 ॥
योजनानH l(वः को=टमहलÑकः
O सम(ि<छÔतः ।
#क%धः प=रवहो नाम =नबGः स™तमो l(ˆ ॥ 58.44 ॥
अ%नादी=न करोK[ष पवणाम(
O प=र ि#थतः ।
=व=नवz?
O M =वकाराणाम=धवासो महाKमनाम् ॥ 58.45 ॥
तkा=धका=रrवानाम†ाŠवश=त कोटयः ।
जनात् #वलÑकमागKय =नयोगात् प‚ज%मनः ॥ 58.46 ॥
ि#थता म%व%तरM तk #व‰यापारावसा=यनः ।
आn° च महलÑकमाग<छि%त ततः प(नः ॥ 58.47 ॥
bcणो =दवसE‡न rवाः #वगa चत(दश
O ।
V”ण क‹Kवा कमyिण महलч वसि%त ^ ॥ 58.48 ॥
को=टSयM महलÑका6जनलोकः सम(ि<छÔतः ।
सा4यानामस(रा#तk वसि%त स(िखनः सदा ॥ 58.49 ॥
योजनानH चत(ःकोटµः जनाद™य(ि<छÔतM तपः ।
NजानH पतय#तk ि#थता#त( bcणः स(ताः ॥ 58.50 ॥
सKयलोक#तपोलोकात् को=टषट्कÂ सम(ि<छÔतम् ।
आ#^ प=रवzत#तk rवास(रगणExवराट् ॥ 58.51 ॥
bcलोका=Sdण(लोको =Sग(णन
Y सम(ि<छÔतः ।
=व#त-ण त•4वa च =द‰यलोकः समि%वतः ॥ 58.52 ॥
=वdण(लोका<च परतः !ीमि<छवप(रM महत् ।
SाŠवशत् को=ट=व#तीणj त•4वa सम(पि#थतम् ॥ 58.53 ॥
सwयyय(तNतीकाशM सवकामसम
O ि%वतम् ।
अ’कार0य=व%यासM #वगन`(
O पशोिभतम् ॥ 58.54 ॥
सवरKना
O ि%वतExद‰यE#त™तजाTबwनदNभEः ।
सह•ख0डभौ¦m सवशोभासम
O ि%वतEः ॥ 58.55 ॥
=वमानEः सवतो
O ‰या™तM च%fE=रवनभ#तलम् ।
अ™सरोगणस:कीणj सव=O व`ाधराि%वतम् ॥ 58.56 ॥
नzKयगीतरवोƒतEरN”यग(णाि%वतEः ।
मनोजवEरस:}यातEः प=रवारसमि%वतEः ॥ 58.57 ॥
~विचÀोलागziरTयE
O ः =क:=कणीरवकाि%वतEः ।
उÁतEरधच%fE
O m घ0टाभरणभw=षतEः ॥ 58.58 ॥
मिणम(~ता=वतानEm मिणरKनचयEः श(भःE ।
सवरKना
O ¥चतEf‰यE
O म(~
O तादामस(शोभनEः ॥ 58.59 ॥
महाŠसहासनExद‰यEः सवरKन
O =वभw=षतEः ।
~विचत् प(0यगzi‰यy™तमस:}यग(णाि%वतEः ॥ 58.60 ॥
सदा प(dपफलEवz_
O Eः ~विचÛा™तM मनोर¦ः ।
प(dपो`ानEमहारTयE
O ः शतशोऽथ सह•शः ॥ 58.61 ॥
स™तक›पवहा प(0या तkEवा#^ स=रSरा ।
तKकलायाः सह•Hशो जTबwSीƒ Nदz±य^ ॥ 58.62 ॥
अवतीणy महीपz•Y लोकान(hहकाTयया ।
सवyKमनाऽवतारm ग:गा=दस=रतािमह ॥ 58.63 ॥
अमzत#यि%दनीिभm नदीिभnपशोिभतम् ।
मरKनािºता वा™यः सोपानEः #फा=टक¨य(त
O ाः ॥ 58.64 ॥
=सतर~ता=सतEः पीतEः सरोजEयyः स(गि%धिभः ।
पºवणËm ग(nिभः शोिभताः काºनाकIलःE ॥ 58.65 ॥
महा=वकािश सMिD–धEः !ीमि¿ः पºह#तक¨ः ।
दश Sादशह#तEm तथा Šवश=तह#तक¨ः ॥ 58.66 ॥
नालEमरकतN}यE
O मनोहरदला
O ि%वतEः ।
पwणनीलोKपलE
O mा%यEदÒ¥घकाm ~विचत् ~विचत् ॥ 58.67 ॥
Šसह‰याÚम(खExद‰यEगजवा
O िजमzगाननEः ।
गोम(खE±छागवदनEः क=पपि_म(खE#तथा ॥ 58.68 ॥
एकव~kEमहाव~kE
O ब£व~kE
O रव~kक¨ः ।
एकपादEि§पादEm ब£पादEरपादक¨ः ॥ 58.69 ॥
वामनEज=O टलEम(0O डEदÒघhीवE
O महोदरE
O ः ।
महाकायEमहानासE
O महाकणË
O रकणक¨
O ः ॥ 58.70 ॥
नाना•पाक‹=तधरEनyनाभरणभw=षतEः ।
नानाˆषधरExद‰यEः काम•पEमहाबलE
O ः ॥ 58.71 ॥
नानाNभावसMय~
( तEनyनाशा§=वशारदEः ।
अस:}या जातयmा%या =नवसि%त तथा =वधाः ॥ 58.72 ॥
कIÈजावामनकादीघy वरrहा वराननाः ।
म(0डाm =वकटा नीचा ½#वदीघm
O तादzशाः ॥ 58.73 ॥
लTबोदरा ½#वभ(जा =वनता ½#वजान(काः ।
मzŸ%fवदनाmा%या गजवािजम(खा#तथा ॥ 58.74 ॥
½#वकIिºत‡शाm स(%दर=Nयदशनाः
O ।
पºाशKकोटय#तk िशव#य प=रचा=रकाः ॥ 58.75 ॥
मिणमािण~यŸ ष( रम%^ ता ब=हः ~विचत् ।
तk Ÿ ष( यÀtवा=रसह•शतभwिमष( ॥ 58.76 ॥
=विचkभwमय#तk व¡वE•यभw
O =षताः ।
इ=त सवग(
O णोƒतEः §ीसह•EवराननE
O ः ॥ 58.77 ॥
अस:}यातEः प(रM ‰या™तमीeर#य सम%ततः ।
तन् म4[ सवतोभfM
O =द‰यमायतनM महत् ॥ 58.78 ॥
श(G#फ=टकस:काशM #थानमा`म(माप^ः ।
तkा#^ भगवान् सोमः पw6यमानो गणYeरEः ॥ 58.79 ॥
=सGEः #व#थानसTNा™तEbc
O =वd0वा=दिभ#तथा ।
धम#तk
O ि#थतः !ीमानीeरायत’ऽनघ ॥ 58.80 ॥
यk वीरवzषः तk =नKयM गोमातरः ि#थताः ।
तk सा नमदाrवी
O पw6यमाना स(रास(रःE ॥ 58.81 ॥
^नोद‡न तz™यि%त गोवKसाः सवrवताः
O ।
bcा=वdण(ः स(-शान उमया स=हतोऽनघ ॥ 58.82 ॥
स(राm ऋषयो भwताः =पतरो मातर#तथा ।
स लोकः िशवलोकोऽk नमदालोक
O एव च ॥ 58.83 ॥
[ ग(णा nfलोक#य गोलोक#य तथEव च ।
न%दा भfा स(भfा च स(शीला स(रिभ#तथा ॥ 58.84 ॥
इ=त गोमातरः पº िशवलोक=व=नगताः
O ।
ष•ी त( नमदाrवी
O लोकान(hहकाTयया ॥ 58.85 ॥
एताः सवy जगKसवj सवलोक#य
O मातरः ।
तपय
O ि%त महाराज =नKयमkािKमक¨ग(ण
O ःE ॥ 58.86 ॥
कारणा<च िशव#थानादीe-<छावशाऽन(गा ।
ओ:कारात् सवलोकाना
O िममM लोकÂ समाि!ताः ॥ 58.87 ॥
तzणा=न खादि%त चर%Kयर0[ =पबि%त तोया=न स(=नमला
O =न ।
-–धM Nय<छि%त प(नि%त rहM गावो यतो जीव=त जीवलोकः ॥ 58.88 ॥
कIत#^षH =ह पापा=न [षH गzहमल:क‹तम् ।
सततM बालवKसािभगÑिभः §ीिभ=रव #वयम् ॥ 58.89 ॥
[ #मरि%त सदो:कारM नमदH
O च िशवाKमना ।
न ^षH प(नरावzि?घÑ- सMसारसाग- ॥ 58.90 ॥
[ कIविO %त परH भ¸~त तzणतोयNदानतः ।
Nसादा?( गवH तासH िशवलोकÂ •जि%त ^ ॥ 58.91 ॥
एताः सदान(क¤
€ न मातरः सवकामदाः
O ।
[ र_ि%त श(भा गाm िशवलोकÂ •जि%त ^ ॥ 58.92 ॥
[ऽचय
O ि%त िशवM भ~Kया स=SधानEः समा=हताः ।
^ =व%दि%त महाभोगान् प(रM याि%त िशव#य वE ॥ 58.93 ॥
[ िशवा!यतीथy=न !Gया याि%त मानवाः ।
क›पगH च =व¶षYण शEलM चामरक0टकम् ॥ 58.94 ॥
^ Vीडि%त महाभोगEbc
O =वdण(िशवाल[ ।
पयोऽमzतM घzतM _ीरM मध(द4या=दकÂ त( यत् ॥ 58.95 ॥
न प±य=त महाभाग क›पगायH =वमो=हतः ।
एत?Y क=थतM राजन् -वावतरणM श(भम् ॥ 58.96 ॥
अ#या}या’न भगवान् ।#
NीयतH ” िशवः #वयम् ॥ 58.97 ॥#

इ=त !ी#क%दप(राणY -वाख0डY िशवलोकवणनो


O नामा†पºाश?मोऽ4यायः ॥

अ4याय 59

य(=धि•र उवाच ॥
दानधम=O वधानM च !ोत(िम<छािम क›पग ।
द=रfा िभ_वो वा=प कथM याि%त िशवालयम् ॥ 59.1 ॥
=व=धना ‡न दा’न म(<य^ -dक‹तM तथा ।
लोकानH च =हताथyय कथय#व महाम(’ ॥ 59.2 ॥

माक0डY
X य उवाच ॥
शzण( राजन् यथा %यायM कथयािम तवानघ ।
प(dकरM =ब›वपkM च कIशा#तोयM च नामदम्
O ॥ 59.3 ॥
#वयTभwभगवानाह
O सामा%यM धमकारणम्
O ।
!Gापwताः सवधमyः
O प(राणM !(तय#तथा ॥ 59.4 ॥
त#योपrशधमण
a नरा याि%त =k=व†पम् ।
य#तwलपwण=O व#तीणj र~तव§M ससwkकम् ॥ 59.5 ॥
‰याÚचमक‹
O तM वा=प नवव§ावग(ि0ठतम् ।
क‹dणािजनोपवीतM च प(0यधwपा=धवा=सतम् ॥ 59.6 ॥
िशव4यानािभय(~ताय !Gया =व=नˆद[त् ।
त?wलव§त%तwनH रोमस:}याि#त यावती ॥ 59.7 ॥
तावSषसह•ा
O िण िशवलो‡ महीय^ ।
मोद^ सवलो‡ष(
O भ(~Kवा भोगान’कशः ॥ 59.8 ॥
प(नm ि_=तमासा` Šसहासनप=तभˆत्
O ।
तzणव›कलपणy=न शíया Nावरणा=दकम् ॥ 59.9 ॥
द»वा तदxथ’ भwमौ िशवलो‡ महीय^ ।
िशवम(=À±य नEˆ`M यो द`ाि<छवद¥श’ ॥ 59.10 ॥
शाकÂ मwलM फलM वा=प त#य प(0यफलM शzण( ।
यावत् #या?0ड(लादीनH स:}याफलद¤ष( च ॥ 59.11 ॥
तावSषसह•ा
O िण िशवलो‡ महीय^ ।
िभ_H स‰यŒजनH द»वा िशवभ~ताय भि~ततः ॥ 59.12 ॥
वषल_M
O महाभाग िशवलो‡ महीय^ ।
द=धभ~तM स(सTपwणj िभ_ापाkM स(शोभनम् ॥ 59.13 ॥
द`ा`ः िशवभ~ताय त#य प(0यफलM शzण( ।
वषको
O =टसमM =द‰यM महाभोगEः समि%वतम् ॥ 59.14 ॥
ि#थKवा िशवप(- =द‰[ त#या%^ च महीप=तः ।
स(शीत¤न तो[न िशवभ~तM =सताय(जा ॥ 59.15 ॥
तप=O यKवा शTभ(लो‡ वषल_M
O च मोद^ ।
कलशM शकरोƒतM
X व§पwताTब(पw=रतम् ॥ 59.16 ॥
द`ा`ः िशवभ~ताय त#य प(0यफलM शzण( ।
श(G#फ=टकस:काशM =वमानM सवका
O िमकम् ॥ 59.17 ॥
सTNा™य िशवलो‡ त( वषको
O Šट स मोद^ ।
पलाशपणËः पkEवy यः कIयyत् प(टका=न त( ॥ 59.18 ॥
Nद`ाि<छवयो=ग·य#ता²पाkNदो =ह सः ।
य#ता²पाkM स(कत
‹ M Nद`ाि<छवयो=ग’ ॥ 59.19 ॥
को=टषट् कÂ स क›पानH िशवलो‡ महीय^ ।
शwलM वह=त यः पाणौ श¸~त पz•Y कम0डल(म् ॥ 59.20 ॥
तM भोज=यKवा यK’न िशवलोकमवा™न(यात् ।
भोज[<च यथा श~Kया यः िशव•तचा=रणम् ॥ 59.21 ॥
भोगEः स Vीड=त !Y•Eः िशवलो‡ ‰यवि#थतः ।
यः िशवा!मधमj च गzह#थM भोज[द्ब(धः ॥ 59.22 ॥
=वप(लःE स महाभोगEः िशवलो‡ महीय^ ।
िशवा!म•त#थM यः क%दा`EभÑज[त् नरः ॥ 59.23 ॥
स =द‰याना™न(या¿ोगानीeर#य प(- ि#थतः ।
एवM पाश(पतM भ~तM भोज=यKवा NणTय च ॥ 59.24 ॥
नाना=वधEमहाभोगE
O ः िशवलो‡ महीय^ ।
महा•तधरायEव िभ_H यः N=तपाद[त् ॥ 59.25 ॥
स =द‰यEः शोभनEभÑगEः िशवलो‡ महीय^ ।
सयम=नयमाचारM िशवभि~तपरM नरम् ॥ 59.26 ॥
भोज=यKवा यथाश~Kया िशवलो‡ महीय^ ।
•ानयोगब=हः#था [ लोकसामा%यध¥मणः ॥ 59.27 ॥
पwजयि%त िशवM भ~Kया िशवलोकÂ •जि%त ^ ।
अनािश‡ना=प करीषवãिणना पयः Nदा’न तपोिभnhEः ॥ 59.28 ॥
Nयाि%त य•Em न तH गŠत नरा ।
नीचोऽ=प यH या=त =ह nfभ~तः ॥ 59.29 ॥
यथा -वाजल#पशy›लभ%^ सÁŠत नराः ।
न तथा य•दाना`EnपायEभरत
O षभ
O ॥ 59.30 ॥
इK[ष िशवलोक#त( Nस:गात् सम(दाÐतः ।
गोलोकः क›पगालोकः िशवभ~तEः समि%वतः ॥ 59.31 ॥
•ानयोŸन [ शा%ता जपि%त परमM िशवम् ।
^ सव-ःख
O =नम(~
O ता भवि%त स(िखनः सदा ॥ 59.32 ॥
िशवलोकm =व•Yयो म0डलावरणाKमकः ।
पºभwता%यह:कारः स»वM Nक‹=तर†मी ॥ 59.33 ॥
ईदzशानH त( नागानH कोटµो •Yयाः सह•शः ।
सवy:गKवात् Nधान#य =तयगw
O 4वमधः
O ि#थतम् ॥ 59.34 ॥
=वdण(लोकात् परM #थानM कIमार#य महाKमनः ।
#व<छमौि~तकस:काशM परमा !ीसमि%वतम् ॥ 59.35 ॥
#क%दलोकात् परM #थानम(माr‰याः Nकीxततम् ।
त™तचामीकरN}यम¶षग(णसMयत
( म् ॥ 59.36 ॥
उमा#थानात् परM चEव हर#थानM त-?मम् ।
सwयको
O =टNतीकाशM सवकामसम
O ि%वतम् ॥ 59.37 ॥
गणEर4य(=षतM सवËरस:}यEयÑगतKपरEः ।
=हर0यगभक€
O मy`Eवस(
O nf=दवाकरEः ॥ 59.38 ॥
#तwय^ भगवाि%नKयM त#याि%त N=तकािžिभः ।
•ान4यानपरEः शा%तE¥भ_ाहारE¥ज^ि%fयEः ॥ 59.39 ॥
Nा™यM तEm परM #थानM सwयyय(तसमNभम् ।
तKसKकमकरE
O xनKयM bाcणEद–धक›मषE
O ः ॥ 59.40 ॥
वसि%त यदzतM =सGाशया#त( ~¤शव¥जताः ।
नमदा
O ]‰यमानाm लभ%^ तKपदM नराः ॥ 59.41 ॥
एत?Y क=थतM पाथO यथो=À†M त( शTभ(ना ।
यन् मया क=थतM दानM नमदातीरमा
O ि!तम् ॥ 59.42 ॥
ग<छि%त [ऽ%य?ीथj त( सह•Hशो =विशdय^ ।
सव•ाः
O सवगाः
O श(Gाः प=रपwणy भवि%त ^ ॥ 59.43 ॥
श(Gकमकरा
O [ त( पर¦eयसM
O यत
( ाः ।
सrहाm =वrहाm भवि%त #ˆ<छया प(नः ॥ 59.44 ॥
इ=त =नKयM =वश(GM च #थानमा`म(माप^ः ।
=द‰यM !ीक0ठनाथ#य जग¿त(ःO समMि#थतम् ॥ 59.45 ॥
#थानM नवकिमK[वM =नगता
O यk क›पगा ।
परमा†ग(णe
E य=O नKयम_यम‰ययम् ॥ 59.46 ॥
शeÁ¾nNणी^न 4यानयोŸन [ नराः ।
4यायि%त rवतH =नKयM ^ =सGा याि%त तKपदम् ॥ 59.47 ॥
[ऽ·यसि%त िशव•ानM नमदातीरमा
O ि!ताः ।
कामतzdणा=व=नम(~
O ता#^ऽ=प याि%त च तKप(रम् ॥ 59.48 ॥
अ™[क=दवसM यावि<छव4यानपरायणः ।
िशवधमपर#त#य
O धम#या%तो
O न =व`^ ॥ 59.49 ॥
योगधमस(
O सारKवाद©`M पापम(ÁरEः ।
व¡त0ड(लव6•YयM त#मा?#य फलM महत् ॥ 59.50 ॥
rहा%^नEव धमण
a #थानमा`M िशवालयम् ।
यkा#^ =वप(लभ
E ÑगEः Vीडन् क›पाय(तM नरः ॥ 59.51 ॥
ततः क›पाय(त#या%^ #थानM कौमारमा™न(यात् ।
तkाधस
O िTमतM कालM स Vीडन् सस(खM व]त् ॥ 59.52 ॥
तद%^ =वdण(लोकÂ च सTNा™य वस^ प(नः ।
bcलोकÂ गतmा%^ तkा=प वस^ नरः ॥ 59.53 ॥
bcलोकप=रĆो व]ि<छवप(- स(खम् ।
त?#माद्bc=वd0वा`Hलोकान् Nा™नोKयन(Vमात् ॥ 59.54 ॥
इK[वM सवलो‡ष(
O रिमKवा Vमश#ततः ।
मन(dयलोकमासा` िशवM -वH समा![त् ॥ 59.55 ॥
मया ^ क=थताऽ%यk या=न दाना=न भारत ।
ता=न सवa NशMसि%त पव^ऽमरक0ट‡
O ॥ 59.56 ॥

इ=त !ी#क%दप(राणY -वाख0डY नमदामाहाKT[


O िशवम=हमान(वणनो
O
ना¦कोनषि†तमोऽ4यायः ॥

अ4याय 60

माक0डY
X य उवाच ॥
वEdणवM दानधमj च क¢यमानM =नबोध ” ।
=वdण(योगM सम·य#य सव~¤शापन(
O ?[ ॥ 60.1 ॥
=वdण(M सTपw6य =व=धना घzतDाना=दिभः #तवEः ।
Sाद±यH =वdण(म(=À±य द`ाrकH पयि#वनीम् ॥ 60.2 ॥
नमदातीरमासा`
O त#य प(0यफलM शzण( ।
पw6य^ धमरा³न
O यथा =वdण(#तथEव सः ॥ 60.3 ॥
शEवानH वEdणवानH च सह•म् भोज[?( यः ।
ग¥भणी धYनस
( िM म!M वzषभEदश
O िभय(त
O म् ॥ 60.4 ॥
अ¥चतM ग%धप(dपा`Eहमव§E
a रल:क‹तम् ।
Nदि_णम(पाVTय म%kराजM च भि~ततः ॥ 60.5 ॥
ॐ नमो भगव^ वास(rव[=त सम(<चरन् ।
ˆद=वि¿ः समाकीणj =वdणोराराधनEः श(भःE ॥ 60.6 ॥
नमदातोयमासा`
O दीपमालH Nबोध[त् ।
गावो ममाhतो =नKयM गावः पz•त एव च ॥ 60.7 ॥
गावो ” Ðद[ वा=प गवH म4[ वसाTयहम् ।
इमM म%kM सम(Kथाय जƒदासH प(रो गवाम् ॥ 60.8 ॥
ग%धतो या_तE¥म!Eगzह
O ीKवा ता²भाजनम् ।
शz:गप(<छ जलDातः श(कÎव§समि%वतः ॥ 60.9 ॥
नमदाDानपा’न
O गवH प(<छाTभसा तथा ।
सवक›मष
O =नम(~
O तः स(=सGः स(िचर•तः ॥ 60.10 ॥
Dाप=यKवा गत#तk स =वNो नमदातÕ
O ।
पौणमा#यH
O पwणच%fY
O रा£सोमसमाग” ॥ 60.11 ॥
तE-व साधj =वNY%fEः सTNपw6य हŠर #म-त् ।
भzKयप(kकलkा`Eय(~
O तः #वजनबा%धवEः ॥ 60.12 ॥
=नˆद[?( क‹dणाय म%kYण !Gयाि%वतः ।
!ाGY दा’ च हो” च =ववा म:ग¤ तथा ॥ 60.13 ॥
गोमातरः ि#थता =नKयM =वdण(लो‡ िशवािKमकाः ।
िशवायEता मया द?ा =वdणˆ च महाKम’ ॥ 60.14 ॥
एवM =वNाय यो द`ा`•ाथj समल:क‹ताः ।
एवM =नˆ` प(nषो गोसह•फलM ल©त् ॥ 60.15 ॥
कIला=न Škश-?ायO नरका¿ÞKयबा%धवान् ।
#थाप[SEdणˆ लो‡ िशव#य च महाKमनः ॥ 60.16 ॥
सव•ः
O प=रपwणm
O =वश(Gः सवगः
O Nभ(ः ।
सMसारसागरान् म(~तो ह=रत(›यः Nजाय^ ॥ 60.17 ॥
अ’नEव =वधा’न गzह#थाः Nा™न(यx( दवम् ।
=वना=प •ानयोŸन गोसह•Nदानतः ॥ 60.18 ॥
bाcणः _=kयो वा=प शwfोऽथा=प च भि~ततः ।
नमदाक
O =पलायोŸ यथा =वभव=व#तरEः ॥ 60.19 ॥
bाcणाय द=रfाय दीि_तायोपशोिभ’ ।
च%fसwयÑपराŸ त( ‰यतीपा^ च स:V” ॥ 60.20 ॥
षडशी=त म(œ द`ादमासोमसमाग” ।
काxत~या वा य(गादौ वा प(0[ वाह=न भारत ॥ 60.21 ॥
यिG गायि%त =पतरो गाथा”तH नरा=धप ।
अ=प #यात् स कI¤ऽ#माकÂ प(kः परमधा¥मकः ॥ 60.22 ॥
नमदाक
O =पलायोŸ को=टतीथa च म(ि~तr ।
नरका-G-द#मान् द»वा गा य#त( सMयत
( ाः ॥ 60.23 ॥
दशवषसह•ा
O िण लो‡ Vीड=त वEdणˆ ।
त#मा»वम=प रा³%f गोसह•Nदो भव ॥ 60.24 ॥
rवव=À=व मोद%^ [न ^ =पतरः सदा ।
कथयािम तवाथाहिम=तहासM प(रातनम् ॥ 60.25 ॥
य(वनाeः प(रा राजा चVवतÒ महायशाः ।
शVा<छतगणM प(0यM NजापालनतKपरः ॥ 60.26 ॥
अयो4यानगरी य#य bcलोकसमNभा ।
त#या क‹तय(Ÿ चादौ सवध
O मपरायणः
O ॥ 60.27 ॥
बzह#प=तbcसमM विश•M #वप(रो=हतम् ।
अिभवा` यथा%यायम(वाच म(=नस?मम् ॥ 60.28 ॥
कि#मन् #था’ य³`•M तीथa r¶ स(राल[ ।
विश•Nम(खाः सवa म(नयmYदमb(वन् ॥ 60.29 ॥
पz=थ‰यH नEिमषM तीथj सवती
O थमयM
O श(भम् ।
सफलो हय”ध#त( को=टको=टगणो?रः ॥ 60.30 ॥
प(राणY कीxततM राजन् मK#य•ƒण =वdण(ना ।
सwयण
a कीxततM राजन् मन(प(kाय चाKमनः ॥ 60.31 ॥
सवषH
a त( प(राणानH प(राणM मK#यकीxततम् ।
ˆदाmEव प(रा न†ा मK#य•ƒण चोGÙताः ॥ 60.32 ॥
ˆदहीनाm वत%^
O =Sजा वE य•कमस(
O ।
एवM =वधM त( त?ीथj य(वनाe तवो=दतम् ॥ 60.33 ॥
एवM !(Kवा ततो वा~यM विश•#य प(रोधसः ।
आ=दrश ततोऽमाKयान् ध¥म•ान् सKयवा=दनः ॥ 60.34 ॥
य•ोप#करमादाय समाग<छत सKवरम् ।
घोषणा =VयतH रा†ÔY द0डह#तEm =क:करEः ॥ 60.35 ॥
आÍता#त( ततो rवा नzप^य•क
O मिO ण ।
bcा =वdण(ः स(-शm #क%दो वE!वण#तथा ॥ 60.36 ॥
शTभ(mEव =व¶षYण स(रास(रनम#क‹तः ।
धYनन
w H दशल_ािण मरKनाि%वता=न च ॥ 60.37 ॥
ल_”कÂ हयानH च दि%तनामय(तkयम् ।
मिणमािण~यम(~ताm =हर0यM चा™यन%तकम् ॥ 60.38 ॥
नाना=वधा=न f‰यािण भÃयभो6यमल:क‹तम् ।
य•f‰यM च य<चा%य?त् सवस
O =हतो नzपः ॥ 60.39 ॥
नानासह•यानE#त( नानाrशगतEनzप
O Eः ।
नानावा`सह•E#त( नानागीतEमनोहरE
O ः ॥ 60.40 ॥
ˆदघोषYण महता =दवM भw¸म =वनादयन् ।
=वˆश नEिमषM तीथj यk rवो म eरः ॥ 60.41 ॥
हŠर स`ः Nभ(M दz†Åा म(<य^ यk =कि›बषात् ।
#वगसोपान”त?(
O NKय_M rवलोकवत् ॥ 60.42 ॥
तk DाKवाऽ·य<यO हŠर हरM #वगमवा™न(
O यात् ।
कीतना%नE
O िमष#या#य नरो दह=त तK_णात् ॥ 60.43 ॥
अ’कभा=वकÂ घोरM तwलरािशिमवानलः ।
दीि_ता bाcणा rवाः कIतिm?( समागताः ॥ 60.44 ॥
आतyनामय(तM ^·यो ददौ rवाय चानघ ।
सह•”कÂ नzप=तभwष
O णानH च भारत ॥ 60.45 ॥
ॐ नमः श:करा[=त माधवा[=त चो?मः ।
जलदभä समादाय पाkY राजा =हर0म[ ॥ 60.46 ॥
एवM स:क›™य रा³%f य•वाटमकारयत् ।
दशयोजनपय%तM
O य•यwपाm मजान् ॥ 60.47 ॥
ततो =नवxO ततो य•ो विश•Nम(खExSजEः ।
म(=दता rवताः सवy =द‰ययानसमाि!ताः ॥ 60.48 ॥
जयशÈदM NचVI#ता राजा ना%यो भवKसमः ।
ना%यो मम समः किm=दKयह:कारवा%नzपः ॥ 60.49 ॥
याव`ानM समाn° सा%तःप(रप=र<छदः ।
=नःसzतो नEिमषार0या?ावत् प±य=त वानरम् ॥ 60.50 ॥
=त• =त•YKय(वाचाथ शzण( राजन् वचो मम ।
Šक ^ य•=वधा’न rवतादानकमिO ण ॥ 60.51 ॥
अह:कार=वमwढाKमा कतyहिम=त म%य] ।
प(राम-e- य•Y सKयधम#य
O भwप^ः ॥ 60.52 ॥
वज=O यKवा म(खT”ऽभwत् क0ठाधो मवणकम्
O ।
[ गताः िशशव#^षH सवy:गाm =हर0मयाः ॥ 60.53 ॥
क=पला नमदायोŸ
O य•तोयNवाहतः ।
Dानावगाहनात् पाना›लोडनात् कद”
O तथा ॥ 60.54 ॥
ग%धवलोकÂ
O सTNा™तो भwतhामmत(xवधः ।
Kवदी[ ल(िलतM य•Y नEिमषार0यसTभˆ ॥ 60.55 ॥
प:‡न िल™तM गाkM ” _ािलतM चाTब(ना तथा ।
न =किºत् फलमासीन् ” तव य•ो =नरथकः
O ॥ 60.56 ॥
गवH Kवयाय(^ द?M धनM धा%यM तथा ब£ ।
भwभज
( ा सKयधमण
a =क%त( तावि%नरथकम्
O ॥ 60.57 ॥
दा’न तपसा वा=प kयो लोकाः सम¥जताः ।
सवषा”व
a तीथyनH माता वE ”कला #मzता ॥ 60.58 ॥
एत?Y क=थतM राजन् यथाभwदम-e- ।
#वि#त वोऽ#त( गिमdयािम KवM वायो4या N=त •ज ॥ 60.59 ॥
अह”व गिमdयािम नमदH
O स™तक›पगाम् ।
!(Kवा KवदीयM य•M =ह नEिमषार0यमागतः ॥ 60.60 ॥
=नराशोऽहM गिमdयािम नाभwन् ” काºनM म(खम् ।
वानर#य वचः !(Kवा य(वनाeोऽbवीSचः ॥ 60.61 ॥
क#KवM वानर•ƒण सKय”तद्bवी=ष ” ।

वानर उवाच ॥
अहM जाबािलनः प(kः कदTबो नाम =व!(तः ॥ 60.62 ॥
=तय–योनौ
O N=व†m Nाक‹तEः कमिO भः #वक¨ः ।
Äा%ता=न सवतीथy
O =न ˆषYणा’न स(•त ॥ 60.63 ॥
प=रkाणM परM नाभwत् सKयधममखो?”
O ।
वप(xहर0मयM सवj म(खवजj ममाभवत् ॥ 60.64 ॥
वानर#य वचM !(Kवा सि%नवzKय नzपो?मः ।
आरा4य rवrˆशM नEिमषY य•पwnषम् ॥ 60.65 ॥
उवाच वचनM ±लÃणM NिणपKय Nसा` च ।
मदीयय•Y दा’न तपसा =नय”न च ॥ 60.66 ॥
शिम<छM छÔावयामास एको वानर•पधzक् ।
=हर0मयM म(खM चा#य यथा #या»वM तथा कIn ॥ 60.67 ॥
उवाच वचनM rवो य(वनाeM महीप=तम् ।
NKय_M नEिमषM तीथj सwयको
O =टसमNभम् ॥ 60.68 ॥
पz=थ‰यH नEिमषM तीथम%त
O =र_Y च प(dकरम् ।
=kष( लो‡ष( =व}यातो =ग=रmामरक0टकः ॥ 60.69 ॥
न च !(तM Kवया तात प(राणM #क%दकीxततम् ।
माता सा यk स=रतH तीथyनH च स=रSरा ॥ 60.70 ॥
नामस:कीतनाद#या
O म(<य^ भवब%धनात् ।
=वषादM Kयज तीथyनH Nधानोऽमरक0टकः ॥ 60.71 ॥
सKयधमःO प(न#तk क=रdय=त मखो?मम् ।
-वाक=पलयोयÑŸ म(खM तk =हर0मयम् ॥ 60.72 ॥
भ=वdय=त न स%rह#तव वानरस?म ।
नEिमषM स नम#क‹Kय आ=दrवM हरM ह=रम् ॥ 60.73 ॥
#थानM #वM च जगामाथ म(दा परमया य(तः ।
नEिमष#य वचः !(Kवा अयो4या=धप=त#तथा ॥ 60.74 ॥
=वˆश नगरÇ प(0यH यथा शVोऽमरावतीम् ।
वानरोऽ=प गत#तk सKयधमÑ यतः #वयम् ॥ 60.75 ॥
NणTय सKयधमy}यिमदM वचनमbवीत् ।
-वाक=पलयोयÑŸ Kवदी[ च महामœ ॥ 60.76 ॥
अवभzथDानज=न^ कद”
O ल(ठनान् मम ।
शरीरM काºनीभwतM म(ख”वाविशdय^ ॥ 60.77 ॥
य•िम†Åा प(न#तk म(खM ” काºनM कIn ।
ग%धवy=धप=तभwय
O ो म(~तो वानरयो=नतः ॥ 60.78 ॥
मीभwतवप(#तk यदा वानरस?मः ।
rव%-%-िभनाrन नानाल:कारभw=षतः ॥ 60.79 ॥
हMसय(~^न या’न वी6यमानोऽ™सरोगणEः ।
जगाम शा:करM लोकÂ तीथ#या#य
O Nभावतः ॥ 60.80 ॥
तk [ eापदा#सवa ^ऽ=प DाKवा =दव:गताः ।
एत?Y क=थतM पाथO यथावz?M प(रातनम् ॥ 60.81 ॥
!वणात् कीतना<चा#य
O गोसह•फलM ल©त् ॥ 60.82 ॥

इ=त !ी#क%दप(राणY -वाख0डY नमदामाहाKT[


O षि†तमोऽ4यायः ॥

अ4याय 61

य(=धि•र उवाच ॥
!(Kवा नाना=वधान् धमy#KवKNसादान् महाम(’ ।
नाहM तz¸™त त( ग<छािम नमदा}यानकी
O तनात्
O ॥ 61.1 ॥

माक0डY
X य उवाच ॥
गावः प=वkमत(लM गावः सवyथसाधकाः
O ।
त#मािG गोNदा’न िशवभ~Kया Nम(<य^ ॥ 61.2 ॥
यि#मन् r¶ भˆि%नKयM िशवभि~तसमि%वतः ।
सोऽ=प rशो भˆत् पwतः Šक प(नm सबा%धवः ॥ 61.3 ॥
उ~ता=न षट्सह•ािण प(राणY ”कलातÕ ।
इKयाह •ानयोग#य धमयोग#य
O त»व=वत् ॥ 61.4 ॥
धमyधमगतीनH
O च #व•पम(पव¥णतम् ।
तीथy}यानसमाय(~तM नमदा}यानम(
O ?मम् ॥ 61.5 ॥
कीतना<छÔ
O वणा?#य म(<य^ भवब%धनात् ।
=व`H Šसहास’ =द‰[ व§प(dपा=धवा=सताम् ॥ 61.6 ॥
पwज=यKवा हरM =वdण(M शzणय
( ाSाच[?था ।
!ीम¸KसहासनM वा=प कñ™तM iमM स(शोभनम् ॥ 61.7 ॥
मव§ोप=र<छ%नM नानारKन=वभw=षतम् ।
राजतM ता²कÂ कH#यM bcचा=र=व=न¥मतम् ॥ 61.8 ॥
त?( तारसम(¿ÜतM शz:गवfKनभw=षतम् ।
=द‰यM ŠसहासनM वा=प पwजH क‹Kवा NयKनतः ॥ 61.9 ॥
ग%धा=धव=सतकरः !ीमदासनसMि#थतः ।
शT·वायतनतीथष(
a न-%f भव’ष( च ॥ 61.10 ॥
बोध[त् परमM धमj गzहhामप(-ष( च ।
नमदाकी
O तना<छÔ
O ोता िशवलो‡ महीय^ ॥ 61.11 ॥
इदM तीथिO मदM तीथj पयट%’
O =त वE नरः ।
नमदE
O व परM तीथिO मKयाह भगवान् िछवः ॥ 61.12 ॥
अ¸#म#तीथa नर!Y• !ाGM कायj =वधानतः ।
#वाग^न यमः Nीतmास’न शतVत(ः ॥ 61.13 ॥
=पतरः पादशौØन अkा`Yन Nजाप=तः ।
=वNपादोदकि~ल%ना यावि?•=त ”=दनी ॥ 61.14 ॥
तावत् प(dकरपाkYष( =पबि%त =पतरो जलम् ।
=व`ाव^ Dातकाय िभ_ˆ !ो=kयाय च ॥ 61.15 ॥
तथा परमहMसाय =वdण(•तधराय च ।
सवÑप#करणM द»वा िशवलो‡ महीय^ ॥ 61.16 ॥
अना=हता¸— यो =वNमा=हता¸— करो=त च ।
bाcणः _=kयो वE±यः #व=व?Yनव
E कार[त् ॥ 61.17 ॥
अधyधj सफलM त#य याव6जीवM न सMशयः ।
=वdण(लो‡ऽ%तका¤ च भोगान् भ(:~^ च प(dकलान् ॥ 61.18 ॥
#वf‰[ण च यो य•M करो=त =व=धवÀt=वजः ।
नमदातीरमासा`
O bcलो‡ स मोद^ ॥ 61.19 ॥
धाkÇ =हर0मयÇ क‹Kवा bाcणाय Nक›प[त् ।
क›पगा तीरमाि!Kय =वdण(लो‡ महीय^ ॥ 61.20 ॥
=तलत0ड(लकपwरO स(सTभो6य=विमि!तEः ।
कI:कI¦व§धा%यE
O m =न¥मतM िशवसि%नधौ ॥ 61.21 ॥
पवका¤
O च यो द`ात् पव^
O ”कलातÕ ।
व]त् =वdण(लो‡ष( नरः #वगa न सMशयः ॥ 61.22 ॥
NKय_धYनM( यो द`ात् मरKन=वभw=षताम् ।
घzतधYनM( ग(डधYनM( शकराधY
X न” ( व च ॥ 61.23 ॥
-वाक=पलयोयÑŸ द»वEता%नरस?मः ।
सवपाप
O =व=नम(~
O तो लो‡ Vीड=त वEdणˆ ॥ 61.24 ॥
य=द तk महाराज िभ_ा%नM च =नˆ=दतम् ।
त#य स:}या न =व`Yत स यावत् स:गमो नzप ॥ 61.25 ॥
एतत् सवj यथा%यायM क=थतM तव स(•त ।
वEव#व^ऽ%त-ऽथा%य<छzण( KवM नzपस?म ॥ 61.26 ॥
वीरण#य त( राजषa¦kY
O योऽभwत् प(रो=हतः ।
^न चायतनM =वdणोः का=रतM नमदातÕ
O ॥ 61.27 ॥
प(यymEवामरावKया =दिश याTयH ‰यवि#थतम् ।
तदायतनमाहाKTया%नमदायाः
O Nभावतः ॥ 61.28 ॥
मोद^ वEdणˆ लो‡ य(ग#याधj =Sजो?मः ।
शzण( KवM या=न तीथy=न -वायाः पिmमो?- ॥ 61.29 ॥
वनM ”घवनM नाम य•पवतमा
O ि!तम् ।
रि%तrवः प(रा तk चVवतÒ य(=धि•र ॥ 61.30 ॥
ग=व नीतM कIलM [न स rवास(रमान(षम् ।
=पतरो मोिचता [न गोिभxव=नहताः प(रा ॥ 61.31 ॥
चा0डालEm हता [ च Nा™न(वि%त परH ग=तम् ।
चा0डाला-दकात् सपy=S`(तो bाcणाद=प ॥ 61.32 ॥
दि%त·यm पश(·यm मरणM पापशािलनाम् ।
=वdणोबिO लNदा’न =VयाणH करणYन च ॥ 61.33 ॥
तीथ=O प0डNदा’न ^ याि%त परमH ग=तम् ।
दधीिचनyम राजxषरव%Kय=धप=त#तथा ॥ 61.34 ॥
सवध
O मभz
O तH !Y•ः शVत(›यपराVमः ।
प(रा rवास(- य(GY दEKयEदवा
a =व=न¥जताः ॥ 61.35 ॥
rवानH bाcणानH च ह%तारो दEKयक0टकाः ।
न†ाः #वपापदोषYण सभzKयकIलबा%धवाः ॥ 61.36 ॥
rवाः सम(=दताः सवa लोकपालाः सवासवाः ।
=नxवâनM पz=थवÇ क‹Kवा लोकÂ चEव चराचरम् ॥ 61.37 ॥
=व%4यM =गŠर गता#^ त( यि#मन् वह=त क›पगा ।
समथj भwपŠत •ाKवा दधी¸च कInस?म ॥ 61.38 ॥
द?ा%य§ािण र_ाथj त#य रा•ः स(रो?¦ः ।
व¡M श¸~त तथा पाशM द0डM खडòM 4वजM गदाम् ॥ 61.39 ॥
=kशwलM Ø=त rवानामाय(धा=न Nच_^ ।
ता=न द»वा यथा %यायM नाकपz•M म(दा यय(ः ॥ 61.40 ॥
प(राणमतमा•ाय दधीिचः सKय=वVमः ।
शाप#यEव भया¿ीतो नम#क‹Kय Nगz° च ॥ 61.41 ॥
Nभावा?ोयतH नीKवा शरीरा%त%यˆशयत्
O ।
ततः काला%त- Nा™^ दानवा बलदxपताः ॥ 61.42 ॥
जTभकITभहयhीवNम(खाः प(नnिKथताः ।
दानवानH बलM •ाKवा k#ता rवाः सवासवाः ॥ 61.43 ॥
कायका¤
O सम(Kप%’ सM#मzKया§ाय(धा=न च ।
नारद NYषयामास(ः दधी¸च N=त भारत ॥ 61.44 ॥
अव%तÇ स प(रÇ Nा™य rवxषनyरद#तथा ।
=वˆश भवनM रा•ो मिणकाºनˆ=दकम् ॥ 61.45 ॥
उिKथतो नzपशा•लो
O म(Šन दz†Åा स(^जसम् ।
पwज=यKवा यथा %यायM मकासनसMि#थतम् ॥ 61.46 ॥
तM त( दz†Åा स(खासीनM राजा वचनमbवीत् ।
=कमथj मान(षY लो‡ rवलोकात् समागतः ॥ 61.47 ॥

नारद उवाच ॥
य(GM महत् सम(Kप%नM rवानH दानवEः सह ।
समपय
O KवM श§ािण _ीय%^ दानवा यथा ॥ 61.48 ॥
कIn कायj च rवानH सKयधम•^
O ि#थतः ।

दधीिचnवाच ॥
शzण( कायj च rवषa rवानH =हतकाTयया ॥ 61.49 ॥
अिच-णEव का¤न _यM या#यि%त दानवाः ।
मया ता%[व श§ािण र_णाथj महाम(’ ॥ 61.50 ॥
आपोभwता=न पीता=न शरी- सि%त ता=न वE ।
उपा[न =ह गzãण%त( दा#याT[ता=न वE प(नः ॥ 61.51 ॥
इKय(~Kवा च नzप!Y• आज(हाव च गाः प(रा ।
मHसा=दभि_तM गोिभरि#थवजj =वशाTप^ ॥ 61.52 ॥
अ§hाम#ततः Nा™तो लोकपालEयथा
O तथा ।
गोनदj नाम नगरM त?( लो‡ष( =व!(तम् ॥ 61.53 ॥
दानवा =नहता rवEः प(नः सzि†ः Nवxतता ।
अिच%तय?दा तk रि%तrवो महीप=तः ॥ 61.54 ॥
गो=व`(Kपश(चा0डालसपËxव=नहता नराः ।
rवलोकÂ न ^ याि%त न ^षाम(दक=Vया ॥ 61.55 ॥
शोच=यKवा िचरM कालM सा%तःप(रप=रhहः ।
N_ा›य नमदातो[
O तद#थी=न ‰यसजयत्
O ॥ 61.56 ॥
िल:गM bcYeरM तk य•पवतस
O ि%नधौ ।
धमसM
O शयमाप%नो रि%तrवो महीप=तः ॥ 61.57 ॥
पN<छ म(=नशा•लान्
O विश•Nम(खान् =Sजान् ।
=kःNदि_णमावzKय यथा %यायिमदM वचः ॥ 61.58 ॥
‡ rशाः पवताः
O प(0या न`ः काः कीxतताः श(भाः ।
नरक#थान् =पतÊन् यk तSrय(ः सम(G-त् ॥ 61.59 ॥
अ_यM च =पतz!ाGM =पतÊणाम_या ग=तः ।

ऋषय ऊच(ः ॥
माक0डY
X या!मM ग<छ अ#मािभः सह भwप^ ॥ 61.60 ॥
सोऽ=प सवj =वजानीयात् क›पगा तीरमाि!तः ।
त<ÓnKवा रि%तrवोऽ=प म(=निभः प=रभा=षतः ॥ 61.61 ॥
जगाम म(=निभः साधj क›पगातीरवा=सनम् ।
स राजा bाcणEः साधj NिणपKय तथाऽचयत्
O ॥ 61.62 ॥
सम(KथायाbवीSा~यम(प=व†ः कIशास’ ।

माक0डY
X य उवाच ॥
का%न मोचय^ घोरान् =पतÊन् सMसारसागरात् ॥ 61.63 ॥
शz0व%त( मम वा~या=न म(नयो =व=दताKमनः ।
सवती
O थमयी
O -वा सवyथyKममयी श(भा ॥ 61.64 ॥
िशˆनEतत् =नग=दतM प(राणY #क%दकीxत^ ।
कIÈजा-वासमायोŸ =व¶षात् स(रपwिज^ ॥ 61.65 ॥
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ।
तk !ाGYन योŸन =पतÊणH परमा ग=तः ॥ 61.66 ॥
इदM ^ क=थतM राजन् कIÈजा-वासमाग” ।
अच=O यKवा म शानM तk =ब›वा²काšयम् ॥ 61.67 ॥
सवपाप
O =व=नम(~
O तो गाणपKयमवा™न(यात् ।
साधको
O =ट#त( क%यानH तk =स¸G परH गताः ॥ 61.68 ॥
श™ता#ताः पwवम(
O =निभः कामदोषYण भारत ।
=व`ाधराm य_ाm ग%धवyः =क%नरा#तथा ॥ 61.69 ॥
श™ता#^नEव दोषYण कIoरप(रवा=सनः ।
सवa ^ =सिGमाप%नाः कIÈजा-वासमाग” ॥ 61.70 ॥
अमासोमसमायोŸ काxत~यH चEव पविO ण ।
वाराणसी Nयागm प(dकरM नEिमषM तथा ॥ 61.71 ॥
ए^ Dात(M समायाि%त कIÈजा-वासमाग” ।
!वणात् कीतनाद#य
O िशवलो‡ महीय^ ॥ 61.72 ॥

इ=त !ी#क%दप(राणY -वाख0डY रि%तrवोपा}यानM ना¦कषि†तमोऽ4यायः ॥

अ4याय 62

रि%तrव उवाच ॥
यथा श™ता#त( ताः क%या#तासH नामा=न क›पग ।
!ोत(िम<छािम त»ˆन ‡ष( #था’ष( पwिजता ॥ 62.1 ॥

माक0डY
X य उवाच ॥
वाराण#यH =वशाला_ी नEिमषY िल:गधा=रणी ।
NयाŸ लिलताrवी काम(का ग%धमाद’ ॥ 62.2 ॥
मान] कIम(दा नाम =वeयो=न#तथाTब- ।
गोम%^ गोमती नाम म%द- कामचा=रणी ॥ 62.3 ॥
मदोKकटा चEkर´ तप%ती हि#तनाप(- ।
का%यकIȳ तथा गौरी Nभा कमलपव^
O ॥ 62.4 ॥
एकाhY कीxतमKया}या =वeा =वeYe- तथा ।
प(dक- प(nÍ^=त ‡दा- मागदा
O =यनी ॥ 62.5 ॥
न%दा =हमवतः पz•Y गोकणa भfका¥णका ।
#था’e- भवानी=त =ब›व‡ =ब›वप=kका ॥ 62.6 ॥
!ीशE¤ माधवी नाम भfा भfYe- तथा ।
जया वाराहशE¤ त( कमला कमलाल[ ॥ 62.7 ॥
nfकोटµH त( nfाणी को=टः कालŒज- तथा ।
महािल:Ÿ त( क=पला माकोÕ म(कÕ
I eरी ॥ 62.8 ॥
शालhा” महाrवी िशविल:Ÿ जल=Nया ।
मायाप(य¯ कIमारी त( स%ता’ लिलता तथा ॥ 62.9 ॥
उKपला}[ सह•ा_ी =हर0या_Y महोKपला ।
तीथyयH म:गला नाम =वमला प(nषो?” ॥ 62.10 ॥
=वपाशायाममोघा_ी पाटला प(0êवध’
O ।
नारायणी स(पाea च =kक€Õ भfस(%दरी ॥ 62.11 ॥
=वप(¤ =वप(ला नाम क›याणी Nलयाच¤ ।
कोटी=वको=ट तीथa त( यम(नायH मzगावती ॥ 62.12 ॥
करवी- महालÃमीnमाrवी =वनाय‡ ।
आरो–या वE`ना´ त( महाका¤ म eरी ॥ 62.13 ॥
अभया क‹dणतीथa त( अमzता =व%4यक%द- ।
मा0ड‰[ मा0ड(का नाम #वाहा मा e- प(- ॥ 62.14 ॥
छागलTबा Nच0डY च चि0डकाऽमरक0ट‡ ।
सो”e- वराही त( Nभा] प(dकरावती ॥ 62.15 ॥
rवमाता सर#वKयH पारा पाराव^ तथा ।
महाल[ महाभागा पयोd0यH =प:ग¤eरी ॥ 62.16 ॥
सM=हता क‹तशौØ त( काxत‡[ त( शा:करी ।
उKपला वष‡
O लोला स(भfा शोणस:ग” ॥ 62.17 ॥
माला=सGत¤ लÃमीरन%ता भारता!” ।
जाल%ध- =सGम(खी तारा =किdक%धपव^
O ॥ 62.18 ॥
rवदाnव’ प(ि†मधा
a क±मीरम0ड¤ ।
भीमाrवी =हमाfौ त( त(ि†व§Y
O e- तथा ॥ 62.19 ॥
कपालमोच’ =सिGमyता कायावरोहणY ।
श:खोGा- धz=तनyम 4व=नः =प0डार‡ तथा ॥ 62.20 ॥
कला त( च%fभागायाम_ोr िशवधा=रणी ।
वEजय%Kयमzता नाम बदयyमोषधी तथा ॥ 62.21 ॥
ओषधी चो?रकIरौ कIशSीƒ कIशोदका ।
म%मथा =हमक€Õ त( Nम^ सKयवा=दनी ॥ 62.22 ॥
अeK´ वि%दनी नाम =न=धवË!वणY तथा ।
गायkी ˆदवद’ पावती
O िशवसि%नधौ ॥ 62.23 ॥
rवलो‡ त´%fाणी bcणा#[ सर#वती ।
सwय=O बTo Nभा नाम मातzका वEdणवी तथा ॥ 62.24 ॥
अn%धती सतीनH च अ™सर#स( =तलो?मा ।
िच=तbcकला
O नाम शि~तः सवशरी
O =रणाम् ॥ 62.25 ॥
एत-ÀYशतः Nो~तM नामा†शतम(?मम् ।
अ†ो?रM त( तीथyनH शत”कÂ °¾दाÐतम् ॥ 62.26 ॥
यः पठYत् NातnKथाय स या=त परमH ग=तम् ।
एष( तीथष(
a [ DाKवा एताः प±याि%त मानवाः ॥ 62.27 ॥
सवपाप
O =व=नम(~
O ता#^ याि%त परमH ग=तम् ।
यः करो=त तन(Kयागम(मा#था’ष( मानवः ॥ 62.28 ॥
स िभ»वा bcसदनM पदमा™नो=त शा:करम् ।
नामा†कशतM य#त( !ाव[ि<छवसि%नधौ ॥ 62.29 ॥
तzतीयायH तथा†TयH ब£प(kो भˆ%नरः ।
गोदा’ !ाGका¤ च =ववा म:ग¤ तथा ॥ 62.30 ॥
rवाचन
O =वधौ वा=प पठन् bcKवमा™न(यात् ।
!(KवEतत् #तोkमत(लM नम#क‹Kय च पवतम्
O ॥ 62.31 ॥
राजा #व=पतzमो_ाय य•ाथj Nाह क›पगम् ।
क¸#म#तीथa भˆ`•ः =पतÊणH मो_दायकः ॥ 62.32 ॥

इ=त !ी#क%दप(राणY -वाख0डY मातz#त(=तनyम =Sषि†तमोऽ4यायः ॥

अ4याय 63

माक0डY
X य उवाच ॥
-वातÕ महाप(0[ =पतÊणH मो_णM N=त ।
कIn य•M महाभाग म(<य%^ =पतरो यथा ॥ 63.1 ॥
इ=त !(Kवा महाराज नम#क‹Kय च क›पगाम् ।
विश•Nम(खEः साधj जगाम #वप(रM नzपः ॥ 63.2 ॥
स वKसानH च ल_EकमNसwताय(तM तथा ।
Šवश=तः ±यामकणyनH हयानH च दशाय(तम् ॥ 63.3 ॥
मिणमािण~यम(~ता=द भw=षतो<चEः !वि#Kवषाम् ।
अय(तM च करी%fाणH घ0टाभरणशोिभनाम् ॥ 63.4 ॥
मिणमािण~यरKनानH स:}यH कत(j न श~य^ ।
नानाrशनzपEः साधj bाcणEवदपारगE
a ः ॥ 63.5 ॥
ˆण(वीणा=ननाrन bcघोषरˆण च ।
आपwरयन् =दशः सवy =दवM भw¸म च सM#पzशन् ॥ 63.6 ॥
हषaण महता य(~तो य•सTभारसMवzतः ।
रि%तrवो महीपालः क›पगातीरमाि!तः ॥ 63.7 ॥
अ’कभ_भो6यानH तk स:}या न =व`^ ।
अ†योजनपय%तM
O य•यwपाm म0डपाः ॥ 63.8 ॥
मरKनमयाः #तTभा मिणमौि~तकभw=षताः ।
=हर0मया=न कI0डा=न ˆ=दकाm सह•शः ॥ 63.9 ॥
•(वm य•पाkािण सवj #वणमयM
O तथा ।
समाÍता#ततो rवा bc=वdण(म eराः ॥ 63.10 ॥
च%fा=दKयौ hiः साधj न_kl(वम0डलम् ।
=सGा =व`ाधरा य_ाः स(रास(रमहोरगाः ॥ 63.11 ॥
rवराजm rवाm बzह#प=तप(रोगमाः ।
ततो य•ः समारÈधो bाcणEवदपारगE
a ः ॥ 63.12 ॥
हो”न तxपता rवाः सवलोक
O =नवा=सनः ।
=नधwम
O m 6वलSãिणः स™तिजšासमि%वतः ॥ 63.13 ॥
NKय_ो ह‰यवाहm #वयM य•Y नरा=धप ।
ततो =नवxततो य•ो bाcणEरा™तदि_णEः ॥ 63.14 ॥
घोषणा Äािमता रा†ÔY NतीहारEः सह•शः ।
यो यM कामय^ कामM सोऽk तM KˆKयसMशयः ॥ 63.15 ॥
आÍताः पwवजा#तk
O मातzकाः पEतzका#तथा ।
अपमzKय(वशM Nा™ताि#तय–यो
O =नगताm [ ॥ 63.16 ॥
^ सवa श(भयो=नKवमाप%ना य•योगतः ।
अ¥चता नमदाrवÇ
O NKय_ा •पधा=रणी ॥ 63.17 ॥
अ¥चतो भगवH#तk पावKया
O स=हतो हरः ।
!ीप=तm ि!या साधj श:खचVगदाधरः ॥ 63.18 ॥
शVादय#तथा rवाः सपKनीका अल:क‹ताः ।
गाmाeHm करी%fHm bाcणY·यो %यˆदयत् ॥ 63.19 ॥
य<चा%य=S`^ =किºGनM धा%यM पयो द=ध ।
अि—शौचा=न व§ािण सवj ^·यो %यˆदयत् ॥ 63.20 ॥
य(गपत् पwिजता rवा bc=वdण(म eराः ।
अ¥चता नमदाrवी
O शEलमw¤ ‰यवि#थता ॥ 63.21 ॥
Nवाहो =नगतो
O यk कIÈजा-वासमाग” ।
=पतर#तxपता rवाः Nा™ताm परमH ग=तम् ॥ 63.22 ॥
=द‰ययानसमा•ढो दधीिचm नzपो?मः ।
शतम†ो?रM पwवj पिmमM तदन%तरम् ॥ 63.23 ॥
rवयानप´ स%तः शतशोऽथ नzपो?म ।
ऊच(m rवा#^ सवa bcा`ा रि%तrवकम् ॥ 63.24 ॥
वzणीdव भfM ^ Nीताः सK[ना’न भwिमप ।
Nा™तोऽ=स परमM लोकÂ =पतzिभमyतzिभः सह ॥ 63.25 ॥
रि%तrवोऽbवीSा~यM यwयM ” वरदा य=द ।
कलशः #था=पतो यk bाcणEवदपारगE
a ः ॥ 63.26 ॥
चत(वदधरE
a भ~तE
O ः पºbcतन(ः #वयम् ।
िशविल:गM भˆ?k 6वालामालासमNभम् ॥ 63.27 ॥
य•पवतमासा`
O Nवाहो य•=नगतः
O ।
Dा’ =व=नगता
O कIÈजा चn‡ चnका तथा ॥ 63.28 ॥
च¥मला चा:िÚमw¤ त( िश›ƒ िश›पा =व=नगता
O ।
धनदो rवताmा%याः सTपw6य NिणपKय च ॥ 63.29 ॥
क›पगH च नम#क‹Kय कािमकÂ यानमाि!ताः ।
#तोkM चVª महाभाग िल:ग•प#य शwिलनः ॥ 63.30 ॥
लोकनाथो जगK•†ा NिणपKय यथा=व=ध ।

bcो वाच ॥
नाि#त nfसमो rवो नाि#त nfसमो ग(nः ॥ 63.31 ॥
=नKयदामलकायाय #वNभामलमwत[
O ।
िशवभ#मा:गरागाय rˆशाय नमोऽ#त( ^ ॥ 63.32 ॥
नीलक0ठाय rवाय सवyयािमतमwत[
O ।
ब£•पाय का%ताय शाeताय नमोऽ#त( ^ ॥ 63.33 ॥
पराय पर”शाय सव•ाय
O नमोऽ#त( ^ ।
सवNणतrहाय
O #वयमNणताय च ॥ 63.34 ॥
पw6यानाम=प पw6याय नम§µ_ाय शwिल’ ।
bcY%f=वdण(ˆ`ाय उKपि?ि#थ=त तˆ ॥ 63.35 ॥
rव#त(त नम#^ऽ#त( भ(ि~तम(ि~तNदाय च ।
वामाय वाम•पाय वामोमारोपभा=स’ ॥ 63.36 ॥
वामका%ताधˆहाय
O ईशानाय नमोऽ#त( ^ ।
!(Kवा #तोkिमदM rवो bcणः सोऽिमत`(=तः ॥ 63.37 ॥
वzणीdव वािŒछतM य•Y वरिमKयाह श:करः ।
ददािम ^ न स%rहो य#Kवया वर ईि™सतः ॥ 63.38 ॥
उवाच वचनM bcा श:करM सवगM
O Nभ(म् ।
पºव~kM पºिल:गM bcपw6यM Nकीxततम् ॥ 63.39 ॥
=ब›वा =नˆ=दता यि#म%ना²ाm =व=नˆ=दताः ।
=ब›वा²क%नाम िल:गM सMसाराणवतारणम्
O ॥ 63.40 ॥
N=स¸G परमH यात( भगवM#KवKNसादतः ।
वामना ”कला यk यkYदM िल:गम(?मम् ॥ 63.41 ॥
तk DाKवा नर‰याÚ िशवलोकमवा™य^ ।
इदM वरमहM म%[ लोकान(hहकारकम् ॥ 63.42 ॥
श:कर#त( त´K[वM Nाह bcाणम‰ययम् ।
एवम(~Kवा म शानो गणको=टसमावzतः ॥ 63.43 ॥
#तwयमानः स(रःE सवËः जगाम भवनM #वकम् ।
bcा`ा rवताmEव गताः #वM #वM =नˆशनम् ॥ 63.44 ॥
रि%तrवः Nत(†ाव िल:ग•पधरM िशवम् ।
=नशTय रि%तrव#य #तोkM Nाह म eरः ॥ 63.45 ॥
वरM वzणीdव भfM ^ #तोkYणा’न स(•तM ।
रि%तrवोऽbवीSा~यM य=द ” वरदः िशवः ॥ 63.46 ॥
इदM तीथj न मो~त‰यM महाrव सदा Kवया ।
अघौघसमपÎत
¾ ा [ त( =तय–यो
O =नगता नराः ॥ 63.47 ॥
अ#य तीथ#य
O माहाKTया?Y या%त( परमH ग=तम् ।
अk यÀीय^ दानM सवj भव=त चा_यम् ॥ 63.48 ॥
इदM वरमहM म%[ य=द त(†ोऽ=स श:कर ।

श:कर उवाच ॥
अमासोमसमायोŸ काxत~यH चEव पविO ण ॥ 63.49 ॥
अk यÀीय^ दानM तदन%तM सम±न(^ ।
एत?Y क=थतM राजM#तीथj पापNणाशनम् ॥ 63.50 ॥
=वeYrवाः परH =सिGम¸#म#तीथa समागताः ।
अग#KयशौनकmEव पराशरोऽघमषणः
O ॥ 63.51 ॥
सM=स¸G परमH Nा™ता नाना म(=नगणा#तथा ।
अkाय(तM म(नीनH च तपसा =दवमाnहत् ॥ 63.52 ॥
स:V” च ‰यतीपा^ hहणY च%fसwययोः
O ।
अमासोमसमायोŸ षडशी=तम(œ तथा ॥ 63.53 ॥
प(0यM दशग(णM वz¸G सKय”ति<छवो=दतम् ।
सपादको=ट#तीथyनH कIÈजा-वासमाग” ॥ 63.54 ॥
दि_णो?रभाŸ त( VोशमाkM N=ति•तम् ।
अवशः #ववशो वाऽ=प Nाणान् य#त( प=रKय³त् ॥ 63.55 ॥
राजा वषसह•ा
O िण =व`ाधरप(- भˆत् ।
क‹िमकीटपत:गा`ा#तीथऽa ि#मन् Nाणमो_णY ॥ 63.56 ॥
=द‰यM वषसह•M
O त( राजा =व`ाध- प(- ।
=ब›वा²कÂ =सGिल:गM कामभोगफलNदम् ॥ 63.57 ॥
कIȳeरM मह<चा%यद्bcहKयH ‰यपोह=त ।
अkा%त- महाराज िशव_YkM =व-ब(ध
O ाः ॥ 63.58 ॥
-वाकIÈजासमायोŸ यवानH स™त=त#तथा ।
अमासोमसमायोŸ Dाना<छाि%तः Nकीxतता ॥ 63.59 ॥
वाराणसी कIn_YkM Nयागो नEिमषM तथा ।
प(dकरM च गया चEव ‡दारM तीथम(
O ?मम् ॥ 63.60 ॥
फल”^ष( सामा%यममासोमसमाग” ।
अ_यM च फलM Nो~तM कIÈजा-वासमाग” ॥ 63.61 ॥
=तलोदकNदा’न मातzकÂ पEतzकÂ स(तः ।
नरका-G-त् सवyन् पwवyन=प परान=प ॥ 63.62 ॥
सोऽ=प राजा गzहM Nा™तः सवyन(GÙKय पwवजान्
O ।
अयM ^ क=थतो राजन् कIÈजा-वासमागमः ॥ 63.63 ॥
रि%तrवो ह=रm%fः प(nÍतः प(•रवाः ।
अkY†Åा =व=वधEय•E
O xद‰यि%त =द=व rववत् ॥ 63.64 ॥
!वणात् कीतनाद#य
O तीथ#य
O नरस?म ।
सवपाप
O =वश(GाKमा िशवलो‡ महीय^ ॥ 63.65 ॥

इ=त !ी#क%दप(राणY -वाख0डY कIÈजामाहाKT[ =kषि†तमोऽ4यायः ॥

अ4याय 64

माक0डY
X य उवाच ॥
अथा%यत् कथ=यdयािम तीथj तीथवरM
O श(भम् ।
याTयNr¶ -वाया आ!मः स(रपwिजतः ॥ 64.1 ॥
स(वणSीपप
O =व}यातो rवfोणीसमावzतः ।
हारीतो गौतमो =वdण(ः साव¥णः कौिशक#तथा ॥ 64.2 ॥
ए^ चा%[ च बहवो म(नयः शM=सत•ताः ।
मासोपवा=सनः ‡िचद%[ प_ोपवा=सनः ॥ 64.3 ॥
चा%fायणपराmा%[ तथा%[ क‹<छÔचा=रणः ।
फलमwलािशनः ‡िच?था%[ वाय(भ_काः ॥ 64.4 ॥
कणधwमM =पब%Kय%[ जलाहारा#तथा प- ।
एकपादाः ि#थताः ‡िचद%[ चाधपदाः
O ि#थताः ॥ 64.5 ॥
द%तोलwखिलनः ‡िचद%[ सwयyवलो=कनः ।
bाcणाm bc=वदः !(=त#मz=त=वशारदाः ॥ 64.6 ॥
इ=तहासप(राणा=न मो_ोपाय=विच%तकाः ।
अि—होkपरा =नKयM जपय•=Vयापराः ॥ 64.7 ॥
ˆद4व=नत=नघÑषE#तारयि%त जग»रयम् ।
न ति#मन् सº-त् पापM तमः सwयÑद[ यथा ॥ 64.8 ॥
”कलादि_णY ती- bcलोक इव ि#थतः ।
आ²जTबwकदTबEm क=पKथExब›वदा=ड¦ः ॥ 64.9 ॥
कदलीबीजपwरा`EजTबीरE
O ः पनसE#तथा ।
%यhोधबदरEम(}
O यEब£वz
O _=वभw=षतम् ॥ 64.10 ॥
प(%नागEनyगबकIलरE शोक¨ि#तलक¨#तथा ।
म%दारEmTपक¨mा²ातक¨नÒलोKपलोKपलEः ॥ 64.11 ॥
पkप(dपफलोƒतEवz_
O Eः सवËरल:क‹तम् ।
नानापि_गणोƒतM =सGग%धव]
O =वतम् ॥ 64.12 ॥
‰याहरKय0डजाः सवa मान(षाणH =गरा नzप ।
एतÁ¾णसमाय(~तM स(वणSीपम(
O ?मम् ॥ 64.13 ॥
#वायTभ(ˆऽ%त- राज%ना=दक›ƒ क‹^ य(Ÿ ।
अचनाÀY
O वrव#य स(वणSीपवा
O =सनः ॥ 64.14 ॥
अपहाय तमः क‹KDM लो‡ Vीडि%त शा:क- ।
=पतÊणाम%नदा’न =तलतोयNदानतः ॥ 64.15 ॥
मलापकषणM
O क‹Kवा वसि%त bcणः प(- ।
प(0यायH भwपकाxत~यH सवती
O थफलNदः
O ॥ 64.16 ॥
नEतत् प±यि%त मन(जाः कलौ माया=वमो=हताः ।
क›पगा याTयभाŸ त( तीथको
O =टर’कधा ॥ 64.17 ॥
N=सGM =सGम(=निभ•yय^ ‡वलM =ह तत् ।
नाि#तक¨¥भ%नमयyदEः प(राण#मz=त=न%दक¨ः ॥ 64.18 ॥
तEला·य~तEनO ˆदो~तकरE -वातÕ तथा ।
किलमाया=वमwढm
E #थानM त%न Nदz±य^ ॥ 64.19 ॥
=हर0यगभy#था’ त( यि#मन् वह=त क›पगा ।
य•गभeरM
a नाम िशविल:गM Nकीxततम् ॥ 64.20 ॥
पw6य^ =सGग%धवËः स(रास(रमहोरगEः ।
यk वEव#वतो राजा सwयप(
O kो महायशाः ॥ 64.21 ॥
त#य तीथ#य
O माहाKTया<च%f=बTबाननोऽभवत् ।
चEk#यEव त( मास#य श(कÎप_Y नरा=धप ॥ 64.22 ॥
चत(द±यH
O पौणमा#यH
O यk सि%न=हतो हरः ।
=तलोदकNदा’न =प0डदा’न भारत ॥ 64.23 ॥
=पतÊन् सम(G-?k नरका¿Ü=रदि_णः ।
=नव]SEdणˆ लो‡ याव<च%fाकद
X शनम्
O ॥ 64.24 ॥
तk यÀीय^ दानM कIn_YkसमM =ह तत् ।
NाणKयाŸ क‹^ तk न प±यि%त यमालयम् ॥ 64.25 ॥
-वाया उ?- क€¤ पय:को
O नाम पवतः
O ।
स च =व%4यस(तः !ीमान् सवrवमयः
O श(भः ॥ 64.26 ॥
तk पापहरो =वdण(ः #वयM =त•=त ‡शवः ।
नरपापहरो य#त( नमदातटमा
O ि!तः ॥ 64.27 ॥
तk DाKवा महाराज गोसह•फलM ल©त् ।
तxपताः =पतर#त#य तz™ता याि%त ह-ः प(रम् ॥ 64.28 ॥
एकादशÇ SादशÇ वा तk यः कIn^ नरः ।
न त#य प(नरावzि?मKयलो‡
O O -रासr ॥ 64.29 ॥
VोशमाkNमाणM च ह=र_YkM Nकीxततम् ।
अपमzKय(मzता [ च ^ याि%त परमH ग=तम् ॥ 64.30 ॥

इ=त !ी#क%दप(राणY -वाख0डY =वdण(कीतनM


O नाम चत(ःषि†तमोऽ4यायः ॥

अ4याय 65

माक0डY
X य उवाच ॥
नमदायाTयभाŸ
O त( तीथj पापNणाशनम् ।
मा0ड‰य#या!मM प(0यM =सGग%धव]
O =वतम् ॥ 65.1 ॥
=वभा0डकm गा–यm
O ऋdयशz:गादय#तथा ।
ति#मन् सह•स:}याता म(नयः शM=सत•ताः ॥ 65.2 ॥
अशोकव=नकH राजन् छzण( साTNतम(?मम् ।
तk सि%न=हतो rव उमया स=हतो हरः ॥ 65.3 ॥
आ=व†mा!” तk =वशोको =वमलः िशवः ।
=वशोकया स=र<छÔ•
Y ा नमदा
O यk स:गता ॥ 65.4 ॥
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ।
अशो‡eरिल:गम् च NKय_M =सिGश:करम् ॥ 65.5 ॥
शापĆा =Sजा#तk नारrन =वमोिचताः ।
त#य तीथ#य
O माहाKTयात् मोद%^ =द=व rवताः ॥ 65.6 ॥
नानावz_फलEः प(dपEः सवकामसम
O ि%वतEः ।
नाना पि_गणEज(†
O M नानावz_=नषY=वतम् ॥ 65.7 ॥
=सG=व`ाधरEय_E
O ग%धवË
O ः =क%नरE#तथा ।
ˆण(वीणा=ननाrन श:खवा=दk=नः#वनEः ॥ 65.8 ॥
शोभ^ सवदा
O राज%नमदा
O =व%4यस:गमः ।
अशोका rवता यk bcशVप(रोगमाः ॥ 65.9 ॥
=वeYrवा!मM तिG सवrवनम#क‹
O तम् ।
=वeायाm तथा प(kा =वeYrवाः Nकीxतताः ॥ 65.10 ॥
अशोकव=नकायH च जनयामास क±यपः ।
वEव#व^ऽ%त- Nा™^ kYतायH नरस?म ॥ 65.11 ॥
पºाय(ता=न ता=न तीथy=न =नवसि%त श(भा=न च ।
तk =सGा च सा=वkी rवमाता=द=त#तथा ॥ 65.12 ॥
rवयानी त´%fाणी रो=हणी सTभरायणी ।
दा_ायणी लोकव%`ा लोपाम(fा महायशा ॥ 65.13 ॥
रKनावली सwयभायy
O l(वा तारा गणYeरी ।
अशोका#^न =व=हता#तk#थाः शतस:}यकाः ॥ 65.14 ॥
अ#य तीथ#य
O माहाKTयान् म(<य^ =कि›बषा%नरः ।
श(कÎप_Y चत(द±यामा
O िe’ मा=स भारत ॥ 65.15 ॥
अप(=kणी तथा ब%4या -भगा
O भतzव
O ¥जता ।
पºरKनफलEः Dाता =द‰यकITभEः समच[त्
O ॥ 65.16 ॥
सह•ज%म सा भwयः प(=kणी स(भगा भˆत् ।
अशोकव=नका _YkY तk गौयy वरः क‹तः ॥ 65.17 ॥
यि#मन् वह=त सा rवी नमदा
O स™तक›पगा ।
तkY†M धमरा³न
O वnणYन महाKमना ॥ 65.18 ॥
नEऋK[न
O तथा%यEm लोकपालEयथा
O =व=ध ।
NKय_ो ह‰यवाहm लोकपालान(पागतः ॥ 65.19 ॥
अ=kमरी
O िचः क±यपmVI#तk मखो?मम् ।
अ%य_Ykा<छतग(णा तk दाना=दका =Vया ॥ 65.20 ॥
वाराणसी कIn_YkM गया वE नEिमषM तथा ।
मायाप(री प(dकरM च Nयागः शिशभwषणम् ॥ 65.21 ॥
का±यपी सवतीथy
O =न यk =त•=त क›पगा ।
अशोकव=नकाया#त( ना%य?ीथj समM =व-ः ॥ 65.22 ॥
इ†M यk प(रा राजन् हय”धM मखो?मम् ।
bcणा मोिचताः पwवj =वNाः कौ¤ययो=नतः ॥ 65.23 ॥
अ#य तीथ#य
O माहाKTयात् पाटलीप(kवा=सनः ।

य(=धि•र उवाच ॥
हय”धमœ’†M कथM तात #वयTभ(वा ॥ 65.24 ॥
कथM च मोिचता =वNाः पwवj कौ¤ययो=नतः ।
को वा राजा प(रा bcन् rवराजसमोऽभवत् ॥ 65.25 ॥
एतत् सवj यथा %यायM शMस ” म(=नस?म ।

माक0डY
X य उवाच ॥
शzण( राजन् महाभाग समा}यानM प(रातनम् ॥ 65.26 ॥
अशोकव=नका तीथj क›पगा तटमाि!तम् ।
न जानि%त महामwढा मन(जाः पापमो=हताः ॥ 65.27 ॥
ग(™ताÁ¾™ततरM तीथj सवतीथÑ?मो?मम्
O ।
=वशो‡eरिल:गM त( ति#मन् परम=सिGदम् ॥ 65.28 ॥
पw6य^ =सGग%धवËनO तत् प±यि%त मान(षाः ।
दशनात्
O #पशना?#य
O bcहKयH ‰यपोह=त ॥ 65.29 ॥
#वायTभ(ˆऽ%त- Nा™^ आ=दक›ƒ क‹^ य(Ÿ ।
र=वm%fो महाराज चVवतÒ महायशाः ॥ 65.30 ॥
सोमवM¶ जŠन Nा™तः काºीप(रप=त#तथा ।
शशास पz=थवÇ सव¯ यथा शVि§=व†पम् ॥ 65.31 ॥
गत#त( पz=थवीपालो नानावz_समाकIलम् ।
नानापि_गणEज(†
O M नानाम(=न=नषYवतम् ॥ 65.32 ॥
यkाग#K[eरM नाम शTभोरायतनM श(भम् ।
]‰य^ म(=निभः सवËरग#Kया`E#तपोधनEः ॥ 65.33 ॥
रा£सwयसमायोŸ
O र=वm%fो नzपो?मः ।
स™तक›पवहा यk शEलmामरक0टकः ॥ 65.34 ॥
ह#KयeरथपादातEः सकोशबलवाहनEः ।
तप#य%तM महाKमानM म(=नस:घEः समावzतम् ॥ 65.35 ॥
¦kावnिणकÂ नाम 6वल%तिम=त पावकम् ।
^षH म4[ सम(Kथाय शाि0ड›यm महातपाः ॥ 65.36 ॥
उरसा पz=थवÇ गKवा सोऽग¸#त प=रपz<छ=त ।
र=वm%fो महा^जाः समायात#तवा!मम् ॥ 65.37 ॥
प(रो=हतोऽहम#याि#म जानी=ह KवM तपो=नधY ।
Kवत् पादाचनमाकाžी
O म%य] Øदन(hहः ॥ 65.38 ॥

अग#Kय उवाच ॥
आग<छत( नzप!Y•ः शीÚM Šसहास’ ि#थतः ।
आगत#तदन(•ातः पादौ जhाह त#य च ॥ 65.39 ॥
अघपा`E
O m सTपw6य पN<छ कIशलM म(=नः ।
कIशलM ^ महाभाग सा%तः प(रप=र<छदः ॥ 65.40 ॥
उवाच वचनM राजा म(नी%fM N=त भारत ।
अ` ” सफलM ज%म रा6यM जीवन”व च ॥ 65.41 ॥
म(~तm =कि›बषाद#मा»वाKपादाTब(जदशनात्
O ।
सवk
O क›पगा प(0या सवती
O थमयी
O श(भा ॥ 65.42 ॥
कि#मन् #था’ य³ य•M शMस ” म(=नस?म ।
यथा सM=सæ^ य•ः स(राणH तzि™तर_या ॥ 65.43 ॥
एतत् सवj यथा %यायM =kकाल• =नˆदय ।

अग#Kय उवाच ॥
शzण( राजन् महाभाग क¢यमानM =नबोध च ॥ 65.44 ॥
िशˆन क=थतM पwवj पावKयाः
O ष0म(ख#य च ।
bc=वd0वा=दrवानाम%[षH च =दवौकसाम् ॥ 65.45 ॥
मया तk !(तM राजन् माक0डY
X न िचराय(षा ।
त?YऽहM कथ=यdयािम ”कलातीथसTभवम्
O ॥ 65.46 ॥
शzण4( वM म(नयः सवa यत् N†‰यावतारणम् ।
क#य शि~तमहाराज
O वज=O यKवा म eरम् ॥ 65.47 ॥
NमाणM सवतीथyनH
O स:}यH वा कत(म
O ा=दतः ।
उÀYशमाkव~ताऽहM माक0ड#य
X महाम(’ः ॥ 65.48 ॥
एत?Y क=थतM राजन् यथावz?M प(रातनम् ॥ 65.49 ॥

इ=त !ी#क%दप(राणY -वाख0डY नमदामाहाKT[


O पºषि†तमोऽ4यायः ॥

अ4याय 66

माक0डY
X य उवाच ॥
एवM !(तM प(रा रा•ा र=वm%fYण धीमता ।
उवाच वचनM !ीमानग#Kयो म(=नस?म ॥ 66.1 ॥
सर#वती न ग:गा च यम(ना वा न सागराः ।
न चEवा%या=न तीथy=न NयागNम(खा%य=प ॥ 66.2 ॥
एक¨व नमदा
O प(0या स™तक›पवहा श(भा ।
ल_योजनपय%तM
O जTबwSीपM Nकीxततम् ॥ 66.3 ॥
नमदातोयपा’न
O लोकालो‡ चराच- ।
तपोहीना नराmEव ^ऽ=प याि%त िशवालयम् ॥ 66.4 ॥
योऽयM कामय^ कामM स तM Nा™नो=त प(dकलम् ।
साध( साध( महाभाग पz†ोऽहM य»वयानघ ॥ 66.5 ॥
नमदा
O क=थता =द‰या Ð`ा क#य न रोच^ ।
सि%त तीथy=न यावि%त दि_णो?रक€लयोः ॥ 66.6 ॥
KवKNी=तदा=न तावि%त कथयािम नzपो?म ।
अ%या=न h%थल_Yण न च कीत=O यत(M _मः ॥ 66.7 ॥
kयो ˆदा§यो लोकाि#त•ः स%4या§योऽ—यः ।
=सGग%धवय_ाm
O स=क%नरमहोरगाः ॥ 66.8 ॥
=व`ाधरmा™सरसः क›पगातटमाि!ताः ।
ओ:कारादी=न िल:गा=न वE•यy=दनगाः प(रा ॥ 66.9 ॥
Sाप- च क¸ल Nा™य पावनKवमवा™न(यः( ।
bc=वd0वा=दrवानH मयyदा क¢य^ऽध(ना ॥ 66.10 ॥
Nभािभ`Ñतमानाया -वाया दि_णो?- ।
य•भwिम=रयM }याता स(रास(रनम#क‹ता ॥ 66.11 ॥
अशोकव=नका तk त#या rवो म eरः ।
तk =सæ=त =नxवâनो य• इKयाह श:करः ॥ 66.12 ॥
उवाच वचनM राजा अग#KयM म(=नस?मम् ।
#वि#त वोऽ#त( गिमdयािम Kवया सह महाम(’ ॥ 66.13 ॥
अशोकव=नकH Nा™तः स राजा म(=निभवzत
O ः ।
-वाया दि_णY क€¤ प(0यतीथस(
a शोभ’ ॥ 66.14 ॥
दशयोजनपय%तM
O य•यwपाm म0डपम् ।
मिणमािण~यरKनौघEः सवSा-ष(
O शोिभताः ॥ 66.15 ॥
पताका4वजशोभाड«ा नानाव§ावग(ि0ठताः ।
=वeािमkो भरSाजः क±यपो भागव#तथा
O ॥ 66.16 ॥
bcदz±यो लोमशm तथा%[ म(=नस?माः ।
वालिख›या महाभागा मानसा bcणः स(ताः ॥ 66.17 ॥
ए^ चा%[ च बहवो म(नयः शM=सत•ताः ।
ततः Nवxततो य•ो bाcणEरा™तदि_णEः ॥ 66.18 ॥
तz™ताm rवताः सवyः N=तज–म(ि§=व†पम् ।
ज–म(ः सवa च म(=दता म(नयः #वा!मM N=त ॥ 66.19 ॥
ततो =नवxततो य•ो -वyसाः कI=पतो गतः ।
नाk वEव#वतो नाहM नारदः पवत#तथा
O ॥ 66.20 ॥
कथM =नवxततो य•ः पापक¥X मनराध¦ः ।
आगत#त( यम#तk नारदः पवत#तथा
O ॥ 66.21 ॥
¤खकिmkग(™तm कालो मzKय(#तथEव च ।
ए^ च कI=पताः सवa य•भागM =वना नzप ॥ 66.22 ॥
तान् सवyन् कI=पतान् दz†Åा र=वm%fोऽbवीSचः ।
अशो‡eरrव#य नमदायाः
O Nसादतः ॥ 66.23 ॥
को ” समथÑ =वâनाय स(रास(रगणYdव=प ।
तथEव कोऽ%यो ज%तwनH य•=वâन#य तˆ ॥ 66.24 ॥
य•का¤ च सTNा™तो य किmद=प मानवः ।
पwजनीय#तथा<यm
O यथा rवmत(भ(ज
O ः ॥ 66.25 ॥
यथायाता महाभागा bcप(kा महौजसः ।
ददािम वो न स%rहो मनसा यदभीि™सतम् ॥ 66.26 ॥

-वyसा उवाच ॥
प=रपw6यm नः प(kो नारदः पवत#तथा
O ।
एकाकी Nाथ[
O नाहM िमिलKवा Nाथयाम
O ॥ 66.27 ॥

र=वm%f उवाच ॥
यो यM कामय^ कामM तM त#¦ NददाTयहम् ।
इ=त सवऽa =प ^नEव N#त(ता म(=नप(:गवाः ॥ 66.28 ॥
स(Nीता =व=हता राज%नघपा`Nदानतः
O ।

य(=धि•र उवाच ॥
म(नयः ‡न कायण
a पाटलीप(kवा=सनः ॥ 66.29 ॥
r‰या श™ताः eयोŠन च गता म(~ताm ^ कथम् ।

माक0डY
X य उवाच ॥
प(रा तपोधनाः सवa जटाव›कलधा=रणः ॥ 66.30 ॥
नEपा¤ वE पश(पŠत rवrवM म eरम् ।
पwजयि%त िशवM भ~Kया गौयy =वर=हतM हरम् ॥ 66.31 ॥
अधनारीeरM
O rवM स(रास(रनम#क‹तम् ।
सMश™ता#^न कायण
a पावKया
O िल:ग©=दनः ॥ 66.32 ॥
वषj सह•M =ह िमतM eयोŠन च गिमdयथ ।
=नमy›यभ_काः पापाm0डf‰य#य भ_काः ॥ 66.33 ॥
^षH क‹^ महाराज -वyसा नzपमbवीत् ।
eयोŠन समन(Nा™ता#तk का¤ म(नीeराः ॥ 66.34 ॥
मोचय KवM ततो राज%न#मत् =Nयिचकीषया
O ।
पावKया
O ^ऽिभश™ताm नर‡ म6जि%त दाnणY ॥ 66.35 ॥
उवाच वचनM राजा म(Šन -वyससM ततः ।
मोचयािम न स%rह#त#मात् पापाÀt=वजो?मान् ॥ 66.36 ॥
NY=षताः =क:करा#^न सीद%तो यk ^ व’ ।
NिणपKय च ^ सवa तानwचm
( व’चरान् ॥ 66.37 ॥
#मारयि%त पwवजा
O =तमा=द†ाः Nभ(णा यथा ।
तत#तSचनात् Nा™ता#^ऽशोकव=नकH fáतम् ॥ 66.38 ॥
र=वm%fmVवतÒ तान् =वलो~य तपोधनान् ।
म(दा परमया य(~तः Nाह तान् Nहसि%नव ॥ 66.39 ॥
अशो‡eरrव#य ”कलायाः Nभावतः ।
मम दानNभाˆण महषÒणH Nसादतः ॥ 66.40 ॥
Kय~Kवा eयोŠन म(नयः िशवलोकÂ Nया%त( वE ।
एतत् पापM महाघोरM म=य सवj =नषीदत( ॥ 66.41 ॥
तK_णान् म(~तशापा#^ कािमकÂ यानमाि#थताः ।
ऊच(मह
O षयो
O वा~यM र=वm%fM शतVत(म् ॥ 66.42 ॥
KवM माता KवM =पता#माकÂ ग(nमÑ_Nदायकः ।
एवम(~Kवा यय(#^ त( उमामा eरM परम् ॥ 66.43 ॥
साध( साध( महाभाग KवM त( य•तपो=न=धः ।
नाऽ%य#Kवया समः किmत् सोमवM¶ महीप=तः ॥ 66.44 ॥
Kवया =ह =न¥जतM सवj kEलो~यM सचराचरम् ।
एवम(~Kवा स(र!Y•ाः साध(वादE#तमाचयन्
O ॥ 66.45 ॥
rव-%-भयो ’-ः प(dपवzि†ः पपात च ।

-वyसा उवाच ॥
_=k[ष( Kवया त(›यो न दz†ो न !(तो मया ॥ 66.46 ॥
NाणKयागो =ह स(करो धमKयागो
O =ह -dकरः ।
वरM वzणीdव भfM ^ य?Y मन=स वत^
O ॥ 66.47 ॥
Nहस%नbवीSा~यM राजा -वyससM म(=नम् ।
मम दानNभाˆण नरा -dक‹तब(Gयः ॥ 66.48 ॥
Nा™न(वन् त( परM लोकÂ वर एष मम =Nयः ।
एवमि#Kव=त त#याhYऽिभधाय म(=नप(:गवः ॥ 66.49 ॥
स म(दा परया य(~त#तkEवा%तरधीयत ।
तÀÞ†Åा तादzशM कमO रा•mािमत^जसः ॥ 66.50 ॥
श:कया परया य(~तो धमराजोऽbवी
O =ददम् ।
वरM ददािम भfM ^ य•भागब=हdक‹तः ॥ 66.51 ॥
eयो=नKवM गता =वNा मोिचताः कमब%धनात्
O ।
ईदzशM तव साम¢यj जानािम च नzपो?म ॥ 66.52 ॥
पz=थ‰यH -dकरM कमO य•mEव =व¶षतः ।
यो ददा=त महाभाग #वकीयM प(0यम(?मम् ॥ 66.53 ॥
यमलोको िजत#^न rवलोको िजत#तथा ।
वरयो–योऽ=स रा³%f सKय”तत् मयो=दतम् ॥ 66.54 ॥

र=वm%f उवाच ॥
य=द त(†ः सwयप(
O k वरM दात(M म”<छ=स ।
मम य•श^नEव दा’न तपसा तथा ॥ 66.55 ॥
पापयो=नगता [ त( [ च -dक‹तका=रणः ।
Nया%त( KवKNसाrन धमराज
O िशवालयम् ॥ 66.56 ॥
इमM वरमहM म%[ Nसादः =VयतH म=य ।

यम उवाच ॥
एवM भवत( रा³%f सKयधमपरायण
O ॥ 66.57 ॥
Nा™न(=ह KवM परM लोकÂ सK[ना’न स(•त ।
यत#^ मोिचताः सवyः क±मलात् पापयोनयः ॥ 66.58 ॥
_=kयाः शतशो राज%न%[ चEव सह•शः ।
पापात् सम(GÙता [ च ^षH स:}या न =व`^ ॥ 66.59 ॥
एवम(~Kवा नzप!Y•M धमराजो
O महाभ(जः ।
कािमकÂ यानमाn° स(रास(रनम#क‹तम् ॥ 66.60 ॥
ययौ #वभवनM राज%नारदः पवत#तथा
O ।
त#यामशी=तल_ािण तीथyनH नरस?म ॥ 66.61 ॥
अशोकव=नकायH त( कीxतता=न तवानघ ।
!वणात् कीतना?Y
O षH गोसह•फलM भˆत् ॥ 66.62 ॥

इ=त !ी#क%दप(राणY -वाख0डYऽशोकव=नकावणनो


O नाम षट्षि†तमोऽ4यायः ॥

अ4याय 67

माक0डY
X य उवाच ॥
अथातः कथ=यdयािम तीथj पापNणाशनम् ।
-वाया उ?- क€¤ प(रM वागीeरािभधम् ॥ 67.1 ॥
वाग(नyम नदी तk -वया सह स:गता ।
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ॥ 67.2 ॥
वागीशा तk चाम(0डा दानव_यका=रणी ।
मिणभfो वीरभf#तथाऽ%[ शतशो नzपाः ॥ 67.3 ॥
बभwव(म(~
O तशापा#^ तीथ#या#य
O Nभावतः ।
=तल=प0डNदा’न =पतÊणH परमा ग=तः ॥ 67.4 ॥
bcद?mVवतÒ सwयवM
O ¶ महीप=तः ।
अयो4या=धप=तः !ीमान् चVत(›यपराVमः ॥ 67.5 ॥
धनधा%यसमाय(~तो भयदा=र¬व¥जतः ।
Nजा#ति#मन् महीपा¤ सवyऽ=प म(दाि%वताः ॥ 67.6 ॥
इ†ः Vत(वर#^न नमदावाग(
O स:ग” ।
bcा`ा rवताः सवyः शV=वdण(प(रोगमाः ॥ 67.7 ॥
NKय_m म शानो गणYeरसमि%वतः ।
लोकपालाm मnतm%fा=दKयौ l(व#तथा ॥ 67.8 ॥
ऋ_ािण योग=सGाm सोमम(}याm सवशः
O ।
विश•ो म(=निभः साधj =वrहा=धप=त#तथा ॥ 67.9 ॥
एवमा`ाः समाÍता िमkावnण एव च ।
सवa =हर0मया#तk य•यwपाm म0डपाः ॥ 67.10 ॥
दशयोजनपय%तM
O य•भwिममहीभz
O तः ।
#वारोिचषYऽ%त- राज%ना=दक›ƒ क‹^ य(Ÿ ॥ 67.11 ॥
गवH शतसह•ािण मभाराि%वता=न च ।
हयानH ±यामकणyनामय(तM साh”व च ॥ 67.12 ॥
दि%तनामय(तM चEव घ0टाभरणभw=षतम् ।
मिणमािण~यम(~ताm भÃयभो6या%य’कधा ॥ 67.13 ॥
एवM राजा bcद?ः सवभw
O पालस?मः ।
य•M Nवतयामास
O सवसTभारसTभz
O तः ॥ 67.14 ॥
ˆद=नघÑषशÈrन गीतवा`रˆण च ।
नानायानसमा•ढEः #तwयमानो मnÁणEः ॥ 67.15 ॥
bcद?#य य•Yन वागीश#य Nसादतः ।
नमदायाः
O Nसाrन NYता#तz¸™त परH गताः ॥ 67.16 ॥
य(=धि•र उवाच ॥
कथM त( bcद?#य क›पगातीरयाजनम् ।
कथM NYता =व=नम(~
O ताः NYता#^ ‡न कमणा
O ॥ 67.17 ॥
एतत् सवj यथा %यायM कथय#व तपोधन ।

माक0डY
X य उवाच ॥
शzण( राजन् यथा %यायिम=तहासM प(रातनम् ॥ 67.18 ॥
काxत~याम(KसवM Nा™य प(dक- 6[•प(dक- ।
अयोग%धः #वयTभwm प(0डरीका_ एव च ॥ 67.19 ॥
=पतामहः #वयM तk स(रास(रग(nः =पता ।
का‰यm होतzसदनौ ˆदगभःO क‹त4वनः ॥ 67.20 ॥
#वि#तकmEव सा=वkो वामrवोऽघमषणः
O ।
ए^ चा%[ च म(नयो bc^जोऽशसTभवाः ॥ 67.21 ॥
तथा ^ =ह यथाश~ता ऋत(कालािभगािमनः ।
गाह#¢[
O च ि#थता भायy भतzश
O (!wषणY रताः ॥ 67.22 ॥
चीरव›कलधा=र0यः शाक#यामाकभि_काः ।
=वष0णा#^न धमण
a सKय#ता अ™यगहयन्
O ॥ 67.23 ॥
=Sज#य षट् च कमyिण यजनM याजनM तथा ।
अ4यापनM चा4ययनM दानM चEव N=तhहः ॥ 67.24 ॥
भwषणM प=रधानM च यो=षतH भतz]
O वनम् ।
एवM च गxहता राजन् यो=षि¿ः पतय#तथा ॥ 67.25 ॥
भीता#^ =वि#मताः सवa =वष0णवदना#तथा ।
ह=रm%fः प(रा राजा न भwतो न भ=वdय=त ॥ 67.26 ॥
दा’न =न¥जतM [न kEलो~यM सचराचरम् ।
रा£सwयसमायोŸ
O कIn_YkM जगाम ह ॥ 67.27 ॥
Kय~Kवा ^ प(dकरM तीथj धनलो©न मो=हताः ।
सह•स:}याम(नयः सभायyः सस(ताm ^ ॥ 67.28 ॥
यk राजा ह=रm%fः N=तhह=विल™सया ।
म(नीनाह ह=रm%fो म(दा परमया य(तः ॥ 67.29 ॥
ध%या ” सफला याkा कIn_YkY र=वh ।
_(धातy -ःिखताmEव बाला वzGाः क‹शात(राः ॥ 67.30 ॥
व›कलािजनव§ाm यौव’ NYत•=पणः ।
य%नो यwयमिभNा™ताः पKनीप(kEm सMयत
( ाः ॥ 67.31 ॥
उवाच वचनM राजा सा†ा:गM NिणपKय च ।
आrशो दीयतH म°M Šक करोिम भवKक‹^ ॥ 67.32 ॥
एवम(~Kवा ददौ !ीमा’क¨क#य पzथक् पzथक् ।
ल_M ल_M =हर0य#य तथा गावः सह•शः ॥ 67.33 ॥
सह•M त(रगाणH च दि%तनH शत”व च ।
सा™तभौमान् गzहान् रTयान् मNाकारतोरणान् ॥ 67.34 ॥
नाना=वध=वलासHm यथा धनप=तः #वयम् ।
क›पा%त- मzता जाताः NYत•पा भय:कराः ॥ 67.35 ॥
लTबो•ा लTबवzषणा =वक‹ताननसMयत
( ाः ।
N=तhहNभाˆण =Sज#य पतनM l(वम् ॥ 67.36 ॥
जा=त#मराः #वM शोचि%त एकाकीना#त( ^ ब=हः ।
न भायy न च ” प(kा न भzKया न च बा%धवाः ॥ 67.37 ॥
न ^ N=तhiद–धा
O यथा पwवj तथEव च ।
वय”का=कनो द–धा वz_ा इव ह=वभ(ज
O ा ॥ 67.38 ॥
राजN=तhiद–धा
O न Nरोहि%त मानवाः ।
वEeान-ण द–धानH प(नज%म
O Nजाय^ ॥ 67.39 ॥
न माता न =पता प(kो f=वणM न च बा%धवाः ।
यम•तEगzह
O ीतानH धमO एकः सहान(गः ॥ 67.40 ॥
शोिचKवा स(िचरM कालM भायyप(k=वव¥जताः ।
ÄिमKवा च महÇ सव¯ प(dकरM तीथमागताः
O ॥ 67.41 ॥
NYत•पान् म(नीन् दz†Åा =वषादM परमM गतः ।
तान(वाच म(=न!Y•ः कथM NYतKवमागताः ॥ 67.42 ॥

NYता ऊच(ः ॥
ह=रm%fः सKयधमO सwयवM
O ¶ महीप=तः ।
अयो4या=धप=तः !ीमान् rवत(›यपराVमः ॥ 67.43 ॥
त#य N=तhहोऽ#मािभरा™तः सwयh
O ि#थ^ ।
^न NYतKवमाप%नाः सवa bcषयो
O म(’ ॥ 67.44 ॥
एत?Y क=थतM bcन् मो_ोऽ#माकÂ =वधीयताम् ।
भ=वdयभwतत»व•ो bcप(k#तपो=न=धः ॥ 67.45 ॥
उवाच वचनM !ीमा%नारद#तH#तपोधनान् ।
कि#म%नवस- प(0[ काxत~यH =द‰यपविO ण ॥ 67.46 ॥
िशˆन कीxततM पwवj पावKयाः
O ष0म(ख#य च ।
!(तM मया=प तkEव प(राणM #क%दकीxततम् ॥ 67.47 ॥
का%या पाप_यM कत(j श~ता -वH =वना नzप ।
ग:गा`ाः स=रतो =वNाः प(0यतीथy#तथा=प च ॥ 67.48 ॥
वागीशM च प(रM तk नमदातटमा
O ि!तम् ।
अ4व- bcद?#य मो_णM त( भ=वdय=त ॥ 67.49 ॥
उÀYशM त( ततो द»वा नारदि§=दवM गतः ।
^ऽ=प NYता महाभाग 4याKवा िशवम(माप=तम् ॥ 67.50 ॥
अिभज–म(#तम(ÀYशM वागीशप(रम(?मम् ।
तk DाKवा·य<यO िशवM हŠर भा#कर”व च ॥ 67.51 ॥
अ4व- bcद?#य म(~ताः सवऽa =प =कि›बषात् ।
bcयानM समाn° bcलोकÂ समागताः ॥ 67.52 ॥
Nतपि%त यथा=दKया bc^जोवप(धराः
O ।
त#योप=र न-श#य प(dपवzि†ः पपात वE ॥ 67.53 ॥
एत?Y क=थतM राजन् यथावz?M प(रातनम् ।
!वणात् कीतनाद#य
O गोसह•फलM ल©त् ॥ 67.54 ॥

इ=त !ी#क%दप(राणY -वाख0डY वागीeरा}यान नाम स™तषि†तमोऽ4यायः ॥

अ4याय 68

माक0डY
X य उवाच ॥
N=तhहhहh#ता लोभमोह=वमो=हताः ।
म6जि%त नर‡ घो- यk गKवा न =नगताः
O ॥ 68.1 ॥
सफला ˆदय•ाm तीथयाkा
O च भारत ।
तथा =कαयि%त चाKमानM N=तhहपरा नराः ॥ 68.2 ॥
दाता च याचकmEव करा·या”व सwिचतौ ।
अथो ग<Æóहीता त( दाता ग<छ=त चो4वतः
O ॥ 68.3 ॥
सह•ावतकÂ
O नाम तीथj पापNणाशनम् ।
तk Dात#य =व=धवSÙषोKसगफलM
O भˆत् ॥ 68.4 ॥
आस™तमM कIलM चEव प(नी^ नाऽk सMशयः ।
-वाया उ?- क€¤ सह•ाय(धस:}यया ॥ 68.5 ॥
ततmा%^ महाभाग काराया वनम(?मम् ।
अि—†ोमफलM यk DाKवा #वगj च ग<छ=त ॥ 68.6 ॥
-वाया उ?- भाŸ तीथO परमशोभनम् ।
सौगि%धकÂ वनM नाम bcचा=रश(िच•ताः ॥ 68.7 ॥
=स=षच(ः =पतर#त?( bcा`ाः स(तपोधनाः ।
=सGचारणग%धवyः स=क%नरमहोरगाः ॥ 68.8 ॥
N=व±य तSनM मKयःO सवपापात्
O Nम(<य^ ।
ततः सर#वती चाि#त नदीनाम(?मा नदी ॥ 68.9 ॥
लÃया rवस(ता राजन् महाप(0या Nकीxतता ।
तk DानM NकIवÒत मानवो नzप^ ज¤ ॥ 68.10 ॥
तप=O यKवा =पतÊन् rवानe”धफलM ल©त् ।
ईशाना4य(=षतM नाम तk तीथj स(-लभम्
O ॥ 68.11 ॥
तk DाKवा ‰यतीपा^ स:Vा%तौ hहणY नरः ।
सह•क=पलादा’ वािज”धY च यKफलम् ॥ 68.12 ॥
स(ग%धH छातकITभाm पºय•Hm भारत ।
अिभगTय नर!Y• #वगलो‡
O महीय^ ॥ 68.13 ॥
=kशwला}यM त( तkEव तीथमासा`
O भारत ।
तkािभषYकÂ यः कIयyदच[त्
O =पतzदEवतम् ॥ 68.14 ॥
गणYशKवM स लभ^ Kय~Kवा rहM न सMशयः ।
ततो ग<Æन् महाराज bc#थानमन(?मम् ॥ 68.15 ॥
-वाया उ?- क€¤ कामभोगफलNदम् ।
bcोदिम=त =व}यातM Nका±यM भ(=व भारत ॥ 68.16 ॥
तk स™तषयः
O Nा™ताः Dानाथj भरतषभ
O ।
क=पŒजलो म(=न!Y•ो ह‰यवाहm भारत ॥ 68.17 ॥
भगवान् rवयानm =वeावस(महाम(=नः ।
अ#य तीथ#य
O माहाKTयाद्bcलोकमवा™न(यः( ॥ 68.18 ॥
=पतरः !ाGदा’न Nयाता bcणः प(रम् ।
उ-Tबर#य क‹Kवा त( =व=धवÀशनM
O ततः ॥ 68.19 ॥
अ%तधyनमवा™नो=त तपसा द–ध=कि›बषः ।
ततो ग<Æन् महाराज श:करM लोकश:करम् ॥ 68.20 ॥
क‹dणप_Y चत(द±याम
O िभगTय वzष4वजम् ।
लभ^ सवकामHm
O #वगलोकÂ
O =ह ग<छ=त ॥ 68.21 ॥
नमदायाTयभाŸ
O त( गो™याÁो™यतर महत् ।
=सGिल:गM मिणमयM न तKप±यि%त मानवाः ॥ 68.22 ॥
नाŸ%fस(र=सGEm नागक%यािभर<य^
O ।
सपादको=ट#तीथyनH श:क- कInन%दन ॥ 68.23 ॥
वसwनामा!मM प(0यM म(नीनH bcचा=रणाम् ।
िशवभि~तपराणाº क%दमwलफलािशनाम् ॥ 68.24 ॥
=पतÊणाम_या तzि™ति#तलतोयNदानतः ।
म(दा परमया य(~तो दाता या=त िशवालयम् ॥ 68.25 ॥
l(वो धरm सोमm सा=वkmानलोऽ=नलः ।
NKयwषm Nभासm वसवोऽ†ौ Nकीxतता ॥ 68.26 ॥
श:कर#य Nसाrन =द=व rवKवमागताः ।
क›पगासौTयभाŸ त( सोमतीथमन(
O ?मम् ॥ 68.27 ॥
तk DाKवा नरो राजन् #वगलो‡
O महीय^ ।
स™तसार#वतM तीथj ततो ग<Æ%नzपो?म ॥ 68.28 ॥
bcणा च क‹तM #तोkM प(0यकीतa =नशामय ।

bcोवाचा ॥
वा~प=तवचसH
O =नKयM वास(rवोऽ#त( ” ग=तः ॥ 68.29 ॥
हMसः स(-शो व~ता वा वसwनाम%तरा वसन् ।
होता =द=वषदीशानो वास(rवोऽ#त( ” ग=तः ॥ 68.30 ॥
#वाहाकारः #वधाकारो वषट्कारो ह=वdयभ(क् ।
ऋ:मwxतयज(
O षH मwxतवyस(rवोऽ#त( ” ग=तः ॥ 68.31 ॥
_Yk•ः परमः सwÃमो जगतH तारको ह=रः ।
ईeरो Ðदयावासो वास(rवोऽ#त( ” ग=तः ॥ 68.32 ॥
!व0यः !वणोपायः प(0य±लोकः श(िच!वाः ।
वरदो वास(rवोऽि—वyस(rवोऽ#त( ” ग=तः ॥ 68.33 ॥
प(nषः प(0डरीका_ः प(राणो भ(व’eरः ।
आ=दKया%तगतो
O वãिणवyस(rवोऽ#त( ” ग=तः ॥ 68.34 ॥
कÂसकािलयह%ता च स(बलो बलमदनः
O ।
िशश(पाल=नह%ताऽि—वyस(rवोऽ#त( ” ग=तः ॥ 68.35 ॥
काल’िम=नह%ताऽि—यःO का¤ =नयता%तकः ।
शतास(रशरीरâनो वास(rवोऽ#त( ” ग=तः ॥ 68.36 ॥
क:कास(र=नह%ता च मध(कट
¨ भनाशनः ।
श:खचVगदापािणवyस(rवोऽ#त( ” ग=तः ॥ 68.37 ॥
श(कÎः सिललशायी च =वdण(ः पाप_याšयः ।
इ%fो वचनसKपालो वास(rवोऽ#त( ” ग=तः ॥ 68.38 ॥
Ðषी‡शmY%fपालोƒ%fो गnडासनः ।
सह•नामा धम•ो
O वास(rवोऽ#त( ” ग=तः ॥ 68.39 ॥
श:खी च न%दकी चVी शा:गध%वा
O गदाधरः ।
धीरो वप(dमान् ”धावी वास(rवोऽ#त( ” ग=तः ॥ 68.40 ॥
बzहKस:कषणः
O शTभ(ः #वयTभwभwत
O भावनः ।
=नप(णो ल_णः श(Gो वास(rवोऽ#त( ” ग=तः ॥ 68.41 ॥
kEकािलकि§काल•§यी कतy =kलोचनः ।
=kसामा rवकीसwनव
( yस(rवोऽ#त( ” ग=तः ॥ 68.42 ॥
अ‰य~ताKमा महाKमा च अ%तराKमा जनादनः
O ।
NाणmYि%fयभwताKमा वास(rवोऽ#त( ” ग=तः ॥ 68.43 ॥
परमाKमा परM bc पर”शः परा ग=तः ।
पर”•ी परM 6यो=तवyस(rवोऽ#त( ” ग=तः ॥ 68.44 ॥
=वeाKमा =वeकतy च =वe#य प=तराKमवान् ।
`ावापz=थ‰योः कतy च वास(rवोऽ#त( ” ग=तः ॥ 68.45 ॥
सह•शीषy भगवान् सह•ा_ः सह•पात् ।
सह•को=टधारी वा वास(rवोऽ#त( ” ग=तः ॥ 68.46 ॥
इ=त वागीeरो वा–मी पwिजतः पर”eरः ।
भ~त#य भगवान् =वdण(ः NीयतH ” जनादनः
O ॥ 68.47 ॥
ज%मNभz=त यत् =किºन् मया स(कत
‹ म¥जतम् ।
तKसमhM फलM चा#त( शाeतM प(nषो?म ॥ 68.48 ॥
इदम·य#यतो =नKयM पwिजतः #यात् स‡शवः ।
=वनाशय=त पापा=न Nकाशय=त तत् फलम् ॥ 68.49 ॥
एष =नdक0टकः प%था यk सTपw6य^ ह=रः ।
कIपथM तM =वजानीया`k नारा4य^ ह=रः ॥ 68.50 ॥
वास(rवपरा ˆदा स(rवपरा=Vया ।
वास(rवाKमका =वNा वास(rवपरा!यः ॥ 68.51 ॥
सवa rवा वास(rवM यज%^ सवa rवा वास(rवात् Nसwताः ।
सवषH
a वा वास(rवोऽ=प rवो ना%यत् =किºदवास(rवा=त=र~तम् ॥ 68.52 ॥
ना%यः प(0यतरो rवो नाि#त =वdण(परM तपः ।
नाि#त =वdण(परM •ानM सवj =वdण(मयM जगत् ॥ 68.53 ॥
[ पठि%त नरा भ~Kया =वdण(नामा:=कत#तवम् ।
^ याि%त वEdणवM लोकÂ परM bc सनातनम् ॥ 68.54 ॥

माक0डY
X य उवाच ॥
!(Kवा #तोkिमदM rवो bcणः समहाKमनः ।
ि!या Nबो=धतः क‹dणः शयानो योग=नfया ॥ 68.55 ॥
दz†Åाऽbवीत् स(रान् सवy%नाना•पान् भयानकान् ।
=कमि#त वः सम(Kप%नM मH =ददz_=( रहागताः ॥ 68.56 ॥
उवाच वचनM bcा ‡शवM N=त भारत ।
KवH =वनाk जग%नाथ क§ाता rवक0टक¨ः ॥ 68.57 ॥
दानवEविa †ता धाkी #वगmE
O व =वनािशतः ।
धमकामा
O =दका य•ा ˆदा =वपÎा=वता#तथा ॥ 68.58 ॥
दन(भारभराVा%ता रसातततलM गता ।
जटास(रm जाबािलदËKयो मयस(त#तथा ॥ 68.59 ॥
दशकोटµ#त( दEKयानH समhबलशािलनाम् ।
िशवNसादय(~तानH #वग=O वपÎवका=रणाम् ॥ 68.60 ॥
त#मात् NवxततM चVम(Gर #ववस(%धराम् ।
!(Kवा वा~यिमदM rवो भयातj Nाणपी=डतम् ॥ 68.61 ॥
उवाच वचनM rवो भयM Kयजत दEKयजम् ।
अिच-णEव का¤न ह=नdयािम महास(रान् ॥ 68.62 ॥
वाराह•पमा#थाय NY=षतM क›पगाज¤ ।
दM†ÔाhYण धzता धाkी दानवानH _यः क‹तः ॥ 68.63 ॥
प(नः Nवxतता सzि†यथापw
O वj तथEव च ।
bcा`ा म(=दता rवाः N=तज–म(ि§=व†पम् ॥ 68.64 ॥
एत?Y क=थतM राजन् वाराहM क›पगातÕ ।
!वणात् कीतनाद#य
O हय”धफलM ल©त् ॥ 68.65 ॥
इ=त !ी#क%दप(राणY -वाख0डY वाराहम=हमान(वणनो
O नामा†षि†तमोऽ4यायः ॥

अ4याय 69

माक0डY
X य उवाच ॥
ततो rवपथM तीथj सवrवमयM
O श(भम् ।
तk Dातm =व=धवत् सवय•फलM
O ल©त् ॥ 69.1 ॥
मा] मा] कIशाhYण सोमयागM करो=त यः ।
स -वाजलपwत#य कलH नाह=O त षोडशीम् ॥ 69.2 ॥
िल:गM rवपथM नाम स(रास(रनम#क‹तम् ।
!Gया तÀश’न
O =पतÊणH परमा ग=तः ॥ 69.3 ॥
चEkY मा] चत(द±या
O प_योnभयोर=प ।
Dानाथj सवतीथy
O =न ज–म(ः कत(j च सिKVयाम् ॥ 69.4 ॥
यÀYवलो‡ rवानामीि™सतM च नzप4वज ।
सह•ािण म(नी%fाणH त¸#मिशवम(पास^ ॥ 69.5 ॥
चा%fायणपराः ‡िचद्bcक€चपरा#तथा
O ।
क%दमwलफलाहारा जलाहारा जल=Nयाः ॥ 69.6 ॥
अि—होkपरा =नKयM तथा £त£ताशनाः ।
उपास^ rवपथM सM=स¸G परमH गताः ॥ 69.7 ॥
अथा%यत् सTNवÃयािम तीथj पापNणाशनम् ।
सह•य•M परमM सवकामफलNदम्
O ॥ 69.8 ॥
एकाद±यH मागशीषa
O पwज=यKवा जनादनम्
O ।
सह•य•#[†#य फलM Nा™नो=त मानवः ॥ 69.9 ॥
न प±[`मलोकÂ च =तय–यो
O Šन न ग<छ=त ।
तीथ#या#य
O Nभाˆण नरो =वगतक›मषः ॥ 69.10 ॥
एत?Y क=थतM राजन् प(0या}यानमन(?मम् ।
!वणात् कीतनाद#य
O =वdण(लो‡ महीय^ ॥ 69.11 ॥
श(कÎतीथj ततो ग<Æत् सवती
O थमयM
O श(भम् ।
यk Dातोऽ=प लभ^ दशधYनफ
( लM नरः ॥ 69.12 ॥
श(कÎीक‹ता#^न rवा bc=वdण(म eराः ।
सपादको=ट#तीथyनH श(कÎतीथa ‰यवि#थता ॥ 69.13 ॥
अ†ह#तNमाणM च श(कÎतीथj य(=धि•र ।
तk कालाि—nfm !ीक0ठm तथा परः ॥ 69.14 ॥
तE#तE#तपोिभnhEm तk =स¸G परा गताः ।
श(कÎतीथNभाˆण
O मोद%^ =द=व rवताः ॥ 69.15 ॥
शVोऽ=प च प(रा4य_M rवrवम(माप=तम् ।
-वातो[न सMDा™य =ब›वपkEः समाचयत्
O ॥ 69.16 ॥
पौणमा#याममाव#यH
O सोमः सwयःO Nभावतीम् ।
तk Dातो hiः साधj न_kl(वम0डलEः ॥ 69.17 ॥
^न rवाm दी‰य%^ श(कÎतीथNभावतः
O ।
क±यप#या!मM प(0यM स(र=सG=नषY=वतम् ॥ 69.18 ॥
म(नीनामय(तM तk #वयM =त•=त भारत ।
क%दमwलफलाहारा जलाहारा#तथा प- ॥ 69.19 ॥
शाकाहारा =नराहारा bcक€चy#तथा प- ।
चा%fायणपराः ‡िचद%[ मासोपवा=सनः ॥ 69.20 ॥
ऋ=षकोटµ§य¸§श<छ(~¤eरम(पास^ ।
रा£h#^ तथा च%fY पौणमा#यH
O =तथौ तथा ॥ 69.21 ॥
आयाि%त सवतीथy
O =न Dात(”ति<छवो=दतम् ।
#था’e- यKफलM #याfा£सwयसमाग”
O ॥ 69.22 ॥
तKफलM Nा™न(यात् सवj श(कÎतीथa न सMशयः ।
मधYनध
( रादी=न •™यदा गजदा#तथा ॥ 69.23 ॥
एतÀ»वा महाराज प(0यस:}या न =व`^ ।
धनrन कIo-ण rवग%धवदानवE
O ः ॥ 69.24 ॥
रा£सwयसमायोŸ
O श(कÎतीथa म eरः ।
च%दनाग(nकपwरO प(dपमालािभर¥चतः ॥ 69.25 ॥
=वतान4वजम(}यEm दीपमालाNबोधनEः ।
अ#य तीथNभाˆण
O य_राजो ध’eरः ॥ 69.26 ॥
भोगा नाना=वधा#^न सTNा™ता =द=व rवताः ।
सवती
O थमयM
O तीथj सवrवमयM
O च यत् ॥ 69.27 ॥
अ=प वषसह•Y
O ण श(कÎतीथ#य
O वणनम्
O ।
न श~य^ स(रःE कत(j प(राणY #क%दकीxत^ ॥ 69.28 ॥
पापयो=नगतो यm =तय–यो
O =नगतm यः ।
bcहा च स(रापm िशव=नमy›यभ_कः ॥ 69.29 ॥
म(<य^ ^न पाƒन तीथ#या#य
O Nभावतः ।
तk DानM नरः क‹Kवा पwज=यKवा वzष4वजम् ॥ 69.30 ॥
स(रास(रगणEः सवËः पw6य^ नरस?म ।
एत?Y क=थतM राजन् महापातकनाशनम् ॥ 69.31 ॥
=पताम न यkY†ो य•Y य•Yeरः प(रा ।
#तोkM क‹Kवा यथा %यायM rवrव#य शwिलनः ॥ 69.32 ॥
पwज=यKवा त( श(~¤शM bcा #तोkम(दाहरत् ।
नमः िशवाय शा%ताय •ान=व•ान•=पणY ॥ 69.33 ॥
सwÃमाय सwÃम•पाय सवसw
O Ãमाय तˆ ।
सwÃमाणाम=प सwÃमाय नमः सwÃमतमाय च ॥ 69.34 ॥
=द‰याय =द‰य•पाय =द‰यrहाय ]तˆ ।
=द‰यानाम=प =द‰याय नमो =द‰यतमाय च ॥ 69.35 ॥
‰योमNभाय भावाय अघोराय नमो नमः ।
‰योमNमाणधामाय वा”शाय नमो नमः ॥ 69.36 ॥
पराय पर”शाय पारमाxथक तˆ ।
पराय परम(~ताय नमः परतराय च ॥ 69.37 ॥
एकिजš=Sजšाय ब£िजšाय ^ नमः ।
तथEवास:}यिजšाय =kणYkाय नमो नमः ॥ 69.38 ॥
पw6याय पw6यपw6याय सवपw
O 6यEक तˆ ।
=नKयाया=नKय•पाय =नKय=नKयEक तˆ ॥ 69.39 ॥
=नKयानाम=प =नKयाय नमो =नKयतमाय च ।
श~ताय शि~त•पाय सवश~K[क
O तˆ ॥ 69.40 ॥
श~तानाम=प श~ताय नमः श~ततमाय च ।
श(Gाय सवश(
O Gाय सवश(
O æYक तˆ ॥ 69.41 ॥
कालाय काल•पाय सवकालE
O क तˆ ।
कालानाम=प कालाय नमः कालतमाय ^ ॥ 69.42 ॥
सवम%kशरीराय
O सवम%kE
O क तˆ ।
म%kाणाम=प म%kाय नमो म%kतमाय च ॥ 69.43 ॥
अN”यम शाय ईशानाय नमो नमः ।
योगाय योग•पाय योगप(nष ^ नमः ॥ 69.44 ॥
एकक0ठ=Sक0ठाय ब£क0ठाय ^ नमः ।
अस:}यक0ठय(~ताय नीलक0ठाय ^ नमः ॥ 69.45 ॥
अन%ताय म शाय हka कka नमोऽ#त( ^ ।
नम#^ऽ#त( महाrव नम#^ऽ#त( सदािशव ॥ 69.46 ॥
नम#^ऽ#त( महाश(G नम#त(·यM नमो नमः ।
नमो भ#मा:गरागाय नमः खटÅा:गधा=रणY ॥ 69.47 ॥
सवyKम’ नम#त(·यM =वeYशाय नमो नमः ।
सव•ाय
O नम#त(·यM सनाथाय नमो नमः ॥ 69.48 ॥
अ‰य~ताय नम#त(·यM शाeताय नमो नमः ।
क¨लासवा=स’ त(·यM नमः पातालवा=स’ ॥ 69.49 ॥
Kवया ‰या™तिमदM सवj लोकालोकÂ चराचरम् ।
अ=प वषसह•Y
O ण कः #तोत(M शि~तमान् भˆत् ॥ 69.50 ॥
इ=त #तˆन =द‰[न यः #तौ=त पर”eरम् ।
=वधwय सवपापा
O =न nfलो‡ महीय^ ॥ 69.51 ॥

इ=त !ी#क%दप(राणY -वाख0डY शTभ(#त(=तनy¦कोनस™त=ततमोऽ4यायः ॥

अ4याय 70

य(=धि•र उवाच ॥
=कमथj सM#त(तो rवो bcणा ^न तk वE ।
श(कÎतीथिO मदM क#मादा#^ यk म eरः ॥ 70.1 ॥
एतत् सवj समा}या=ह पz<छतो ” महाम(’ ।
माक0डY
X य उवाच ॥
शzण( राजन् कथH =द‰यH #वगyह0यामन(
O ?माम् ॥ 70.2 ॥
यH !(Kवा सवपाƒ·य#ती
O थDा’न
O म(<य^ ।
यया=तनyम धमyKमा सKयधमपरायणः
O ॥ 70.3 ॥
चVवतÒ नzप!Y•ः सवध
O मभz
O तH वरः ।
इयाज स महाय•Eः शतVत(=रवापरः ॥ 70.4 ॥
नदी मध(मती प(0या -वया यk स:गता ।
यk य•ः समारÈध ऋिKवि–भbycणEः सह ॥ 70.5 ॥
म4[eरM यk िल:गM #वय%rवो म eरः ।
तk Dाता =दवM याि%त [ मzता न प(नभवाः
O ॥ 70.6 ॥
चVªण =वdण(ना तk घा=ततौ मध(कट
¨ भौ ।
अचना?#य
O rव#य गोसह•फलM ल©त् ॥ 70.7 ॥
=तलतोयNदा’न =प0डदा’न भारत ।
=पतर#त#य तz™यि%त याव=द%fाmत(दश
O ॥ 70.8 ॥
तk य•ः समारÈधो ह=रश:करव¥जतः ।
जटास(र#तk दEKयि±छfM दz†Åा समागतः ॥ 70.9 ॥
ततो=व4वM=सतो य•ो दानवEबलद
O xपतEः ।
य•यwपा य•पाkM दश =द_( =नपा=तताः ॥ 70.10 ॥
भ(~तो £तप(रोडाशः सोमपानM च तEः क‹तम् ।
Nण†ा rवताः सवy दानवानH भ[न च ॥ 70.11 ॥
अ†ो?रशतM rवा मzग•ƒण =नगताः
O ।
धनदो य_•ƒण Nण†ः #वप(रÇ गतः ॥ 70.12 ॥
म=हषा•ढो धमराजो
O गजा•ढ±शतVत(ः ।
”षा•ढो ह‰यवाहो =नगता
O •तमाि#थताः ॥ 70.13 ॥
वnणm समायातः Nण†ः #वप(रÇ गतः ।
मकरासनमा•ढो वाय(m मzगमाि!तः ॥ 70.14 ॥
ईशान ईश•ƒण वzषा•ढः पला=यतः ।
अ§ािण लोकपालानH Ðता=न दन(सTभवEः ॥ 70.15 ॥
एकाकी यानमाn° कथM यािम ि§या सह ।
िच%त=यKवा नzप!Y•mा§M जhाह भारत ॥ 70.16 ॥
=त• =त•Y=त चो~Kवा वE दEKयŠसह -रासदम् ।
न _kकIलसŒजाता जात( दz†Åा पला=यताः ॥ 70.17 ॥
दश Sादशवषyिण =वम(खा#तव पwवजाः
O ।
न चाkाšा=नतो nfो nf भागो न कि›पतः ॥ 70.18 ॥
य•Yऽि#मन् य•प(nषो नाÍतो भगवान् ह=रः ।
^न दोषYण ” य•ो दानवEm =वनािशतः ॥ 70.19 ॥
एवम(~Kवा नzप!Y•ो nfM 4याKवा म eरम् ।
रौf•पM समा#थाय 6याघोषM घोष•=पणम् ॥ 70.20 ॥
जhाह कोपाि%न¸§शM =नजघान च दानवान् ।
आÍताm प(नदवाः
a सवa bcप(रोगमाः ॥ 70.21 ॥
ऊच(#^ वचनM rवा राजानM N=त भारत ।
Kवया समोऽk राजषa न भwतो न भ=वdय=त ॥ 70.22 ॥
rवानH वचनM !(Kवा यया=तवy~यमbवीत् ।
प(नः Nवxततो य•ो हर=वdण(Nसादतः ॥ 70.23 ॥
य(~तM पलायनM चाk _=kय#य न =व`^ ।
#त(त#त( ^न कायण
a शwलपािणः =पनाकधzक् ॥ 70.24 ॥
पाताला-िKथतM तk िल:गM कालानलNभम् ।
श(कÎीक‹तM जगत् सवj Nभया त#य भारत ॥ 70.25 ॥
वरM वzणीdव भfM ^ तम(वाच वzष4वजः ।

यया=तnवाच ॥
य=द त(†ोऽ=स ” rव वरM दात(M म”<छ=स ॥ 70.26 ॥
इदM #थानM न मो~त‰यम(मया सह श:कर ।
य•दाना=दकÂ सवम_यM
O चाk सवदा
O ॥ 70.27 ॥
तपोहीना नरा [ च दानहीनाः स=कि›बषाः ।
^ सवa KवKप(रM या%त( श(कÎतीथNभावतः
O ॥ 70.28 ॥
तम(वाच महाrवः सKय”त?वो=दतम् ।
यM यM कामय^ कामM तM तM Nा™नो=त मानवः ॥ 70.29 ॥
अ#य तीथ#य
O महाKTयाि›ल:ग#या#य समचनात्
O ।
नरकÂ नEव प±यि%त ज%मज%म=न भारत ॥ 70.30 ॥
एत?Y क=थतM राजन् यथा #क%दिशवो=दतम् ।
तk [ =नहता दEKयाः Nा™ता#^ऽ=प िशवालयम् ॥ 70.31 ॥
#वM #वM यानM समा•ढा यय(दवा
a ि§=व†पम् ।
म(दा परमया य(~तः #तwयमानो नzपो?मः ॥ 70.32 ॥
यया=तनyम राजषÒ रा6यM क‹Kवा =दवM गतः ।
!वणात् कीतनाद#य
O िशवलो‡ महीय^ ॥ 70.33 ॥

अ4याय 71

माक0डY
X य उवाच ॥
दी™त‡eरrˆशM =सGिल:गM Nकीxततम् ।
नातः परतरM =किºि»रष( लो‡ष( =व!(तम् ॥ 71.1 ॥
दशनाÀी™तrव#य
O #पशनाद
O चना?था
O ।
अ’कभा=वकÂ घोरM _णमाkYण न±य=त ॥ 71.2 ॥
अच[
O =Àन”कÂ त( यो म(Íतj त( मानवः ।
न त#य प(नरावzि?घÑ- सMसारसाग- ॥ 71.3 ॥
मो_दा नाम चाम(0डा =विG गौरÇ सर#वतीम् ।
#त(तः सह•नाTना वE =वdण(ना bcणा #वयम् ॥ 71.4 ॥
#त(ता=न ता=न िल:गा=न -वाया उ?- तÕ ।
ओ:कारmा=धrवm =ब›वा²कम eरः ॥ 71.5 ॥
श(~¤eरो भzगm
( =Y त Sीƒeर=kलोचनौ ।
वEव#व^ऽ%त- Nा™^ आ=दक›ƒक‹^य(Ÿ ॥ 71.6 ॥
!ीप=तः परमा`m =Sतीयm =पतामहः ।
तzतीयो rवराजm चत(थःO सwयO एव च ॥ 71.7 ॥
पºमः क=थतः सोमः ष•ो रा£ः Nकीxततः ।
स™तमm श=नmEव Kव†मः ‡त(कः #मzतः ॥ 71.8 ॥
वEeानरm नवमो दशमm =दगीeरः ।
एकादशो वEVमm Sादशो वाnण#तथा ॥ 71.9 ॥
kयोदशm वाय(वË धनदm चत(दशः
O ।
नाना पदNका-ण #त(तो rव उमाप=तः ॥ 71.10 ॥
=वdण(ना rवना´न bcणा च स(रास(रःE ।
ि#थरः #थाण(ः Nभाभान(ः Nवरो वरदो वरः ॥ 71.11 ॥
ह=रm ह=रणा}यm सवभw
O तहरः Nभ(ः ।
Nवzि?m =नवzि?m =नयमः शाeतो l(वः ॥ 71.12 ॥
±मशानवासी भगवान् œचरो गोचर#तथा ।
अिभव%`ो महाकमy तप#वी भwतभावनः ॥ 71.13 ॥
उ%म?ˆषN<छ%नः सवलोकNजाप
O =त ः ।
महा•पो महाकायः सवलोकNजाप
O =तः ॥ 71.14 ॥
पराKमा सवभw
O तानH =व•पो वामनो मन(ः ।
लोकपालो =प=हताKमा Nस%नो भवनाशनः ॥ 71.15 ॥
Nवz?m महा:गm =नचयो =नयता!यः ।
सवकामः
O #वयTभwm आ=दना=दकरो =न=धः ॥ 71.16 ॥
सह•ा_ो =व•पा_ः सोमो न_kसाधकः ।
च%fः सwयःO श=नः ‡त(hहो
O hहप=तवरः
O ॥ 71.17 ॥
तपोf†ा बलः #थात(मzग
O बाणापणोऽनघः
O ।
महातपा दीघतपा
O आ=ददÒनान(कTपनः ॥ 71.18 ॥
सवKसरकरो म%kः NमाणM परमM तपः ।
योगी योगमहावीयÑ महा-ता हरो हरः ॥ 71.19 ॥
महाØताm सव•ः
O सबीजोऽपहरो हरः ।
कम0डल(धरो ध%वी Nाणह#तः Nतापवान् ॥ 71.20 ॥
अMशोऽनीश#तथा शwली खटÅा:गी प=×शी तथा ।
श(िचm श(िच•पm ^ज#^ज#करो =न=धः ॥ 71.21 ॥
उdणीषी च स(व~kाm उद~यो =वतन#तथा ।
ह=रm ह=र’km स(तीथःO क‹dण एव च ॥ 71.22 ॥
शzगाल•पी सवyथःO श(0डीश(Gः कम0डल(ः ।
अजm ग%धमाली च मzग•पी कपालभzत् ॥ 71.23 ॥
ऊ4व-ता
O ऊ4वसा_ी
O ऊ4वबा£
O नभः
O #थलः ।
=kजटी च =नवासm nfः ]नाप=तxवभ(ः ॥ 71.24 ॥
अहmरो रा=kचरः स(वासm =दशाTप=तः ।
राजहा दEKयहा चEव धाता•पग(णाKमकः ॥ 71.25 ॥
Šसहशा•ल•पm
O आfच
O मधरो
O हरः ।
कालयोगी महानादः सववासmत(
O dपथः ॥ 71.26 ॥
-वyरNYतचारी च भwतचारी म eरः ।
ब£भwतो ब£धनः सवyथÑ nिचरा ग=तः ॥ 71.27 ॥
नzKय=Nयो नzKयकतy नतकm
O बलाहकः ।
घोरो महातपा वासो =नKयो =ग=रधरो नभः ॥ 71.28 ॥
सह•भwतो =व•Yयो ‰यवसायm =नmयः ।
अमषÑ मषणो
O द_ो द_Vत(=वनाशनः ॥ 71.29 ॥
द_य•ापहारी च स(महो म4यम#तथा ।
^जोऽपहारी बिलहा म(=दतmा¥चतो भवः ॥ 71.30 ॥
गTभीरघोषो गTभीरो गभीरो ह‰यवाहनः ।
%यhोध•पो %यhोधz_वणःO Nभ(xवभ(ः ॥ 71.31 ॥
तीÃणबाणm हय_ो
O म शः कमकाल
O =वत् ।
दी_ः Nसा=दतो य•ः सम(fो वडवानलः ॥ 71.32 ॥
£ताशm Ðताशा#यः Nस%नाKमा Ðताशनः ।
महा^जाः स(^जाm =वजयो जय एव च ॥ 71.33 ॥
6यो=तषामयनM =सिGः सि%धxवhह एव च ।
िशखी द0डी जटी 6वाली मwतÑदो -बलो
O ब=हः ॥ 71.34 ॥
वEणवी पापˆतालः कालाि—ः कालद0डकः ।
न_k=वhहो वzिGरजो ग%धवहोऽhजः ॥ 71.35 ॥
Nजाप=तह=O रबy£xवभागः सवतोम(
O खः ।
=वमोचनः स(रगणो =हर0यकवचो भवः ॥ 71.36 ॥
अरजो धwिलधारी च महाचारी !(त!वाः ।
अना=दः सवभw
O ता=दः सव#या`ः
O =पता ग(nः ॥ 71.37 ॥
‰याल•पो महावासी हीनमाली तर:ग=वत् ।
=kपद§µTबकोऽ‰य~तः सवब%ध
O =वमोचकः ॥ 71.38 ॥
सा:}यNसादो -वyसाः सवसाध(
O =नषY=वतः ।
N#क%दनो =वभागm त(›यो य•=वभाग=वत् ॥ 71.39 ॥
सववासी
O सवचारी
O -वyसा भEरवो यमः ।
=हमो =हमकरो य•ः सवधाता
O ब(धो?मः ॥ 71.40 ॥
लो=हता_ो महा_m =वजया}यो =वशारदः ।
स:hहो =वhहः कमO सपO राज=वभwषणः ॥ 71.41 ॥
म(}यो =वम(~तrहm rहचारी च कदमः
O ।
सवyचारः Nसादm œचरो बल•पधzक् ॥ 71.42 ॥
आकाशवzि?•पm =नपात उरगः खलः ।
रौf•पः स(रा=दKयो वस(रि±मः स(वचसः
O ॥ 71.43 ॥
वस(ˆगो महाˆगो मनोˆगो =नशाचरः ।
सवyवासः ि!यावास आपदीशकलो हरः ॥ 71.44 ॥
म(=नराKमग=तलÑकः सह•वदनो =वभ(ः ।
य_ी च य_राजm ±[नो दीि™तxवशाTप=तः ॥ 71.45 ॥
उ%मदो मदनाकारोऽ™यथyनथकरो
O महान् ।
=सGयोगोऽपहारी च =सGः सवyथसाधकः
O ॥ 71.46 ॥
िभ_(m िभ_(•पm =वभ(ः ष0णH मz-Kवचः ।
महा]नो =वशाखm यि†भागो गवाTप=तः ॥ 71.47 ॥
व¡ह#तm =व†िTभxव•ः #तTभन एव च ।
ऋ_ो =रप(करः कालो मध(मध(
O कलोचनः ॥ 71.48 ॥
वाच#पKयो वाज]नो नE•mा!मसwचकः ।
bcचारी लोकचारी सवचारी
O स(रKन=वत् ॥ 71.49 ॥
ईशान ईeरः कालो =नशाचारी Kव”कधzक् ।
अिमतmाN”यm नदीनदकरोऽ‰ययः ॥ 71.50 ॥
न%दीeरः स(न%दी च न%दनो न%दवधनः
O ।
नागहारो =वहारी च कालो bc=वदH वरः ॥ 71.51 ॥
चत(म(ख
O ो महािल:गmत(¥ल:ग#तथEव च ।
िल:गा4य_ः स(र4य_ो काला4य_ो य(गावहः ॥ 71.52 ॥
उमाप=तnमाका%तो जाÏवी धz=तमान् वरः ।
सवyथःO सवभw
O ताथÑ =नKयः सव•तः
O श(िचः ॥ 71.53 ॥
यो न bcा=दिभदवो
a जाय^ न महxषिभः ।
#तोत‰यः स कथM नाथ परमाKमा पराKपरः ॥ 71.54 ॥
िजšाचाप›यम#माकÂ _म#व पर”eर ।
िशवM कIndव rवानH #व–यyणH प(ि†वधनम्
O ॥ 71.55 ॥

माक0डY
X य उवाच ॥
!(Kवा #तोkिमदM rवः !ीमान् Sीƒeरः िशवः ।
Nस%नbवीÀYवान् Nाथय4वM
O वरM स(राः ॥ 71.56 ॥
rवा ऊच(ः ॥
य=द त(†ो म शानो rवानH वरदः Nभ(ः ।
त=Sनाशाय दEKयानH kाता भव म eर ॥ 71.57 ॥
पापकमyधमmEव पºिल:गा=न योऽच[त्
O ।
सोऽ=प तH ग=तमा™नो=त -लभा
O या महामखEः ॥ 71.58 ॥
शVªणािभवzत#तk rवrव उमाप=तः ।
प(रा नाTनH सह•Yण स(रास(रनम#क‹तः ॥ 71.59 ॥
िशवNसादसTप%नो rवराज#ततोऽभवत् ।
धनrन #त(त#तk rवो ल_Yeरः Nभ(ः ॥ 71.60 ॥
मो_दा नाम गौरÇ च तH rवÇ =विG भारत ।
मो_YeरM =सGिल:गM स(रास(रनम#क‹तम् ॥ 71.61 ॥
=सGExव`ाधरEय_E
O ग%धवË
O ः =क%नरEनरEO ः ।
rवKवM समन(Nा™तM पºिल:गसमचनात्
O ॥ 71.62 ॥
कIoरो माnतmEव वnणो =नऋ=O त#तथा ।
वEव#वतो यमmEव ततm नर‡eरः ॥ 71.63 ॥
त#य िल:ग#य माहाKTयात् सwयप(
O kो महायशाः ।
अ%यEरिभ†(त#तk पwवj Sीƒeरः Nभ(ः ॥ 71.64 ॥
भ~Kया नामसह•Yण #त(तः पw6यतमः िशवः ।
सो”नातोऽभव?k शTभोः िशर=स भwषणम् ॥ 71.65 ॥
रो=ह0याऽ·य¥चता गौरी स(भगा ^न साभवत् ।
ऋ_EयÑगतरE#तSत् #त(तो rवः =पनाकधzक् ॥ 71.66 ॥
तत#तEभy#क-णEव तभः #थलमलM क‹तम् ।
‰याधयः कालमzKय(m िचkग(™तm ¤खकः ॥ 71.67 ॥
तथा शVः स(रगणE-तEः प=रवzतः Nभ(ः ।
पा=प•ानH महारौfो ध¥म•ानH Nसादवान् ॥ 71.68 ॥
कोटµोऽ†ौ चो4व‡शा
O रौfाm =वक‹ताननाः ।
प=त•तासह•Em तथा मासोपवा=सिभः ॥ 71.69 ॥
=कि›कलारवशÈदEm धमराजप(
O रो?मम् ।
‰या™तM त( प=रतः !ीमदस:}यातEमनोर¦ः
O ॥ 71.70 ॥
!(Kवा ^षH रवM साधj धमराजः
O सभासदEः ।
eYतव§परीधानः eYतमा›यान(¤पनः ॥ 71.71 ॥
पादचारी गतः ि_NM यk ^ यानसMि#थताः ।
क‹ताŒजिलप(टो भwKवा पN<छ श(भकमणः
O ॥ 71.72 ॥
यथा श~^न योŸन धमj धमÑ?रM महत् ।
क#माÀYशात् समायाताः कथM प(0यम(पा¥जतम् ॥ 71.73 ॥

=वमाना•ढा ऊच(ः ॥
कIn_YkY तप#त™तM ग:गायH च =व¶षतः ।
सवषा”व
a लोकानH SारM तिG N=ति•तम् ॥ 71.74 ॥
धमyधमj तव बलM कारणM Ø=त त»वतः ।
वाराणसी Nयागm ग:गासागरस:गमः ॥ 71.75 ॥
=पतzतीथj महाप(0यM प(dकरM नEिमषM तथा ।
‡दारM भEरवM चEव तथा nfमहालयम् ॥ 71.76 ॥
सर#वतीnfको=टः NभासM शिशभwषणम् ।
नानातीथसह•Y
O ष( दानय•तपः क‹तम् ॥ 71.77 ॥
एत?Y क=थतM सवj सwयप(
O kमहायशः ।
अ%[ दz†Åा यथा %यायM धमराजM
O तत#तथा ॥ 71.78 ॥
ऊच(ः सवa वचः ±लÃणM धमराजM
O यथो=दतम् ।
न KवM Nभ(ः स(क=‹ तनH bcा =वdण(ः िशवः Nभ(ः ॥ 71.79 ॥
पापकमरता
O [ त( ^षH शा#ता यमः #वयम् ।

यम उवाच ॥
गKवा क¨लासमायािम याव?ावत् Nती_ताम् ॥ 71.80 ॥
एवम(~Kवा ययौ राजन् क¨लासM स नगो?मम् ।
यि#मन् िशवा`ा#^ सवa पावती
O ष0म(ख#तथा ॥ 71.81 ॥
#त(वि%त rवताः सवyrवrवम(माप=तम् ।
नzKयि%त चाhतः ‡िच-KपKय =नपति%त च ॥ 71.82 ॥
तM दz†Åा तादzशM शTभ(M #त(व%तM दी™त^जसम् ।
#त(व%नामसह•Yण rवrवM =पना=कनम् ॥ 71.83 ॥
सा†ा:गM च नम#क‹Kय धमराजोऽbवी
O =ददम् ।
[ऽ#मKप(रÇ समायाता#^षH का ग=तn<य^ ॥ 71.84 ॥
Nहस%नbवीÀYवो धमराजM
O य(=धि•र ।
अk Nया%त( ^ सवa [ -वातीरवा=सनः ॥ 71.85 ॥
अ%यतीथ=O नवासा [ भोगान् भ(Œज%त( ^ =द=व ।
िशववा~यM ततः !(Kवा bcा=वdण(यथातथम्
O ॥ 71.86 ॥
त(†ा rव#य वा~[न सवrवगणY
O enः ।
आगतः _णमाkYण धमराजः
O प(रो?मम् ॥ 71.87 ॥
िशवो~ताः NY=षताः सवa िशवलोकÂ य(=धि•र ।
यथा यथा समा=द†ा#ततोऽ%[ऽ=प शwभाि%वताः ॥ 71.88 ॥
प(राक›ƒ मया दz†M काxत~यH rवताग” ।
ततो ग<Æन् महाराज वEdणवM तीथम(
O ?मम् ॥ 71.89 ॥
को=कला नाम =व}यातM सवपाप
O =वमो_णम् ।
वEdणवM _YkिमKयाह rवrवो जनादनः
O ॥ 71.90 ॥
सपादको=ट#तीथyनH तkा#^ चEव भारत ।
उपोdयEकादशÇ प(0यH दीपमालH Nबोध[त् ॥ 71.91 ॥
न त#य प(नरावzि?मKयलो‡
O O -रासr ।
सवकामसमz
O GYन =वमानाhYण भारत ॥ 71.92 ॥
अस:}यकािलका तzि™तः =पतÊणH नाk सMशयः ।
=वNY च तो=ष^ तk दानस:}या न =व`^ ॥ 71.93 ॥
अkा%त- Kय³त् Nाणानवशः #ववशोऽ=प वा ।
दशवषसह•ा
O िण राजा वE`ाध- प(- ॥ 71.94 ॥
l(वो l(वKवM #वगa त( तारा^जः सम(66वलन् ।
मKययो
O =नष( सTभwता भwतhामा तथाप- ॥ 71.95 ॥
अचôाड्
O rवrव#य =द=व rवKवमा™न(वन् ।
rवप(0य_[ मKयy भ~Kया प(0यEm rवताः ॥ 71.96 ॥
#वगम
O KयN©दोऽयM
O धमyधमN©दतः
O ।
‡ना=प तKNका-ण पwजनीयो म eरः ॥ 71.97 ॥
यSा तSा िशˆ rयM भि~तय(~^न Øतसा ।
अn%धKया सा भर0या सा=व•या च तथा तथा ॥ 71.98 ॥
अह›यया ”नकया मnKवKया च रTभया ।
अ™सरोगणस:घEm स(र=सGगणE#तथा ॥ 71.99 ॥
नमदातटमा
O ि!Kय पwिजतो [न श:करः ।
^न वE =वप(ला भोगाः Nा™ता मो_m भारत ॥ 71.100 ॥
न पwज[GरM य#त( िशवमाया=वमो=हतः ।
न त#य #वगमो_ौ
O च क¨लासM N=त का कथा ॥ 71.101 ॥
न च #वग#य
O रा6य#य भाजनM च नरा=धप ।
सवती
O थमयी
O -वा सवrवमयो
O हरः ॥ 71.102 ॥
सवध
O ममयी
O ब(िGः _मासKयमयM तपः ।
bcचयj तपोमwलM पºYि%fय=व=नhहः ॥ 71.103 ॥
_मा सKयM जपोऽधीतM तपः सMयमल_णम् ।
एत?Y क=थतM राजM िशˆन क=थतM प(रा ॥ 71.104 ॥
मया च तव रा³%f ÄातÊणH च =व¶षतः ।
न सामा%यतरा rवी क=थता या मया तव ॥ 71.105 ॥
Sीƒeरः क=प¤eर#तथा वE नर‡eरः ।
एतान् rवान् सम(Kथाय यथावत् प=रकीत[त्
O ॥ 71.106 ॥
सवती
O थफलM
O Nा™य िशवलो‡ महीय^ ।
अघौघY च प=र_ीणY Nा™य^ स™तक›पगा ॥ 71.107 ॥
िशवः सM=न=हतो य#यH िशव_YkM ततः परम् ।
!वणात् कीतनाद#य
O िशवलो‡ महीय^ ॥ 71.108 ॥

इ=त !ी#क%दप(राणY -वाख0डY Sीƒeरवणनो


O ना¦कस™त=ततमोऽ4यायः ॥

अ4याय 72

माक0डY
X य उवाच ॥
नमदास:गमM
O प(0यM स(र=सG=नषY=वतम् ।
तk DाKवा =दवM याि%त पwज=यKवा म eरम् ॥ 72.1 ॥
आग<छ%ती प(रा लो‡ नमदा
O भरतषभ
O ।
#त(ता पwवj नम#क‹Kय rवEbc
O xषिभ#तथा ॥ 72.2 ॥
Kवया प=व=kतM प(0यM मKयलोकÂ
O चराचरम् ।
अपH •पगता -वा हर#य परमा कला ॥ 72.3 ॥
उमा काKयायनी ग:गा यम(ना च सर#वती ।
चाम(0डा च¥चका rवी -वा KवM स™तक›पगा ॥ 72.4 ॥
िशवजा Nवहा प(0या ”कला=fस(ता #त(ता ।
य•यwपा च मwधy च #वगमो_Nदा
O तथा ॥ 72.5 ॥
ता=रणी सवभw
O तानH पापâनी च तर:=गणी ।
लÃमीः #वाहा #वधा चEव प(nÍता यशि#वनी ॥ 72.6 ॥
Kवया ‰या™तM जगKक‹KDमपH •ƒण स(•^ ।
स:गमM =सGिल:गM च स(रास(रनम#क‹तम् ॥ 72.7 ॥
अk द?M £तM सव”त¿व
O =त चा_यम् ।
अKय¿¾तM महाराज नमदाDानम
O चनम्
O ॥ 72.8 ॥
अ’का=न सह•ािण =वमाना=न य(=धि•र ।
नानारKनNभाजालEः सwयको
O =टसमा=न च ॥ 72.9 ॥
गता=न धमराज#य
O प(रÇ वीणा=द=नः #वनEः ।
नादयि%त =दवM भw¸म ˆद=नघÑषणा=दिभः ॥ 72.10 ॥
एकि#मन् सम[ दz†Åाmयj वEव#वतो नzपः ।
अ=kmEव विश•m प(ल#Kयः प(लहः Vत(ः ॥ 72.11 ॥
इKया`ाः स™त म(नयो धमyधम=O वचारकाः ।
िशˆन #था=पताः पwवj ह=रणा bcणा तथा ॥ 72.12 ॥

य(=धि•र उवाच ॥
अ_ीणकमब%ध(
O #त( प(nषो म(=नस?म ।
परM पदमवा™नो=त तन् ” कथय क›पग ॥ 72.13 ॥

माक0डY
X य उवाच ॥
=वdण(ना क=थतM पwवj bcणY च महाKम’ ।
Nप`Y प(0डरीका_M rवM नारायणM ह=रम् ॥ 72.14 ॥
लोकनाथM सह•ा_म_रM परमM पदम् ।
भगव%तM Nप`YऽहM भwतभ‰यभवKNभ(म् ॥ 72.15 ॥
•†ारM सवभw
O तानामन%तबलपौnषम् ।
प‚नाभM Ðषी‡शM Nप`Y सKयम‰ययम् ॥ 72.16 ॥
=हर0यगभj भwगभममz
O तM =वeतोम(खम् ।
अनeरमनाथM च Nप`Y भा#कर`(=तम् ॥ 72.17 ॥
सह•िशरसM rवM वEक0I ठM ताÃयवाहनम्
O ।
Nप`Y सwÃममचलM व-0यमभयNदम् ॥ 72.18 ॥
नारायणM हŠर चEव योगाKमानM सनातनम् ।
शर0यM सवलोकानH
O Nप`Y l(वमीeरम् ॥ 72.19 ॥
यः Nभ(ः सवभw
O तानH [न सविO मदM ततम् ।
यः सMहारकरो rवः स ” =वdण(ः Nसीदत( ॥ 72.20 ॥
य#मा6जातः प(रा bcा प‚यो=नः Nजाप=तः ।
Nसीदत( स ” =वdण(ः =पतामहपरः Nभ(ः ॥ 72.21 ॥
प(रा ल[ त( सTNा™^ न†Y लो‡ चराच- ।
एकि#त•=त योगाKमा स ” =वdण(ः Nसीदत( ॥ 72.22 ॥
ज[`ः पz=थवÇ सKयM कालो धमःO =Vयाफलम् ।
गणाकारः स तH वाचो वास(rवः Nसीदत( ॥ 72.23 ॥
योगावास नम#त(·यM सवyवास वरNद ।
य•भो=गन् पºभो=ग%नारायण नमोऽ#त( ^ ॥ 72.24 ॥
चत(मwत
O a जगGाम लÃमीवास वरNद ।
=वeावास नम#^ऽ#त( सा_ीभwत जगKप^ ॥ 72.25 ॥
अ³यः ष=ड्वभागEक=वeमwxतवzष
O ाक=पः ।
मzगा=धपm कालm नम#^ •ानसागर ॥ 72.26 ॥
अ‰य~ताद0डम(Kप%नम‰य~तादपरः Nभ(ः ।
य#मात् परतरM नाि#त तमि#म शरणM गतः ॥ 72.27 ॥
िच%तय%तो =ह यM =नKयM bcYशानादयः Nभ(म् ।
एकH¶न जगKसवj यो =व†·य =वभ(ः ि#थतः ॥ 72.28 ॥
अhा°ो =नग(ण
O ः शा#ता तमि#म शरणM गतः ।
=दवाकर#य सोम#य म4[ 6यो=त=रव ि#थतम् ॥ 72.29 ॥
_Yk• इ=त यM Nा£ः स महाKमा Nसीदत( ।
सा:}ययोŸन [ चा%[ =सGाmEव महषयः
O ॥ 72.30 ॥
यM =व=दKवा =वम(<य%^ स महाKमा Nसीदत( ।
नम#^ सवतोभf
O सवतोऽ
O ि_िशरोम(ख ॥ 72.31 ॥
=नxवकार नम#^ऽ#त( आ=दक›प Ð=द ि#थत ।
अतीि%fय नम#त(·यM परमाKम%नमोऽ#त( ^ ॥ 72.32 ॥
[ च Kवामिभजानि%त सMसा- न वसि%त ^ ।
रागSYष=व=नम(~
O ता लोभमोह=ववा¥जताः ॥ 72.33 ॥
अशरीरः स(ग™( तः सन् सवr
O ष( तन् मयः ।
अ‰य~तब(æह:कारमहाभw^ि%fयािण च ॥ 72.34 ॥
Kव=य ता=न न ^ष( KवM ^ च ता=न न त( #वयम् ।
अ‰य~तो ना=तक€ट#थो ग(णानH Nभ(रीeरः ॥ 72.35 ॥
आवतÑ त(र=हतः Nभ(ः #वाKम‰यवि#थतः ।
नम#^ प(0डरीका_ वास(rव नमोऽ#त( ^ ॥ 72.36 ॥
ईeरोऽ=स जग%नाथ =कमतः परम(<य^ ।
भ~तानH म(ि~तद#KवM च ग(nm =kद¶eरः ॥ 72.37 ॥
स” भwतप=त#KवM =ह Nभ(ज%म
O =न ज%म=न ।
अह:का-ण बGो वा तथा स»वा=दिभगणE
O ः ॥ 72.38 ॥
पz=थवÇ यात( ” ÚाणM यात( ” रसनाजलम् ।
च_(£ताशनM
O यात( #पशÑ ” यात( माnतम् ॥ 72.39 ॥
शÈदmाकाशमायात( मनो वE कारणM तथा ।
अह:कारm ” ब(¸G Kव=य ब(िGममा
O ि#Kव=त ॥ 72.40 ॥
=वयोगः सवकरणE
O ग(ण
O भw
E तO E#तथाऽ#त( ” ।
स»वM रज#तमmEव Nक‹Šत #वH =वश%त( ” ॥ 72.41 ॥
Nभोः Nभ(मनव`M Nप`YऽहM नरः Nभ(म् ।
सह•िशरसM rवM महåष भwतभावनम् ॥ 72.42 ॥
bcयो=नm =वe#य स ” =वdण(ः Nसीदत( ।
bcपK%यH Nलीय%^ न†Y #थावरज:ग” ॥ 72.43 ॥
आÍतसTपΈ चEव लीय^ Nक‹तौ महत् ।
Íय^ च प(न#ता·यH स ” =वdण(ः Nसीदत( ॥ 72.44 ॥
अि—सोमाकrवानH
X bcnfY%fयो=गनाम् ।
य#^ जय=त ^जH=स स ” =वdण(ः Nसीदत( ॥ 72.45 ॥
अज#KवM जगतः प%था अमwxतवÒeमwxतिजत् ।
नवM NधानM च महान् प(nषmYतनोऽलसः ॥ 72.46 ॥
अगो™यो यः परतर#त”व शरणM गतः ।
सोमसwयÑपम#^जो योऽवतारय=त #वयम् ॥ 72.47 ॥
=वजाय%^ =दशो य#मात् स महाKमा Nसीदत( ।
ग(णवाि%नग(ण
O mEव ØतनोऽØतनो #वगः ॥ 72.48 ॥
सwÃमः सवगतो
O rहः स महाKमा Nसीदत( ।
सwयम4[
O ि#थतः सोम#त#य म4[ त( सM#मzतः ॥ 72.49 ॥
भwतKवा`ोऽचलो दी™तः स महाKमा Nसीदत( ।
एकKवा?व नानाKवM [ =व-यyि%त ^ परम् ॥ 72.50 ॥
समः सवष(
a भw^ष( NSYdयाKमजन=Nयः ।
समM भजKयनाकाžी भज^ ना%यØतसः ॥ 72.51 ॥
योऽयM सवyKमना •Yयः स ” =वdण(ः Nसीदत( ।
चराचरिमदM सवj भwतhामM चत(xवधम् ॥ 72.52 ॥
Kव=य तM त%त(वत् NोतM सwkY मिणगणा इव ।
न ^ धमÑ °धमÑऽि#त न गभÑ ज%म वा प(नः ॥ 72.53 ॥
जराज%म=वमो_ाथj त”व शरणM गतः ।
इि%fयािण ग(णmEव eासो<छÅासm यो=नष( ॥ 72.54 ॥
‡वलM दाnवÀYहM न±यM यत् परमापदम् ।
#वय”का=कभावो ” ज%मतोऽk प(नभवः
O ॥ 72.55 ॥
Kवद्ब(िG#KवÁतNाणा Kव¿~त#Kवत् परायणः ।
Kवा”वाहM #म=रdयािम मरणY पय(प
O ि#थ^ ॥ 72.56 ॥
पwवr
O क‹ता [ त( ‰याधयः N=वश%त( माम् ।
वातादयm -ःखा=न ऋणM तन् म(ºतात् Nभो ॥ 72.57 ॥
!YयसH च परM !Yय#Kव%[षH च यशि#वनाम् ।
सवपाप
O =वश(æथj प(0यM यKपरमM पदम् ॥ 72.58 ॥
NातnKथाय सततM म4याÏY च =दन_[ ।
अज•M च तथा ज™यM सवपापोपशा
O ि%तदम् ॥ 72.59 ॥
हŠर क‹dणM Ðषी‡शM वास(rवM जनादनम्
O ।
Nणतोऽि#म जग%नाथM स ” पापM ‰यपोहत( ॥ 72.60 ॥
गोवधनधरM
O rवM गोbाcण=ह^ रतम् ।
Nणतोऽि#म गदापा¸ण स ” पापM ‰यपोहत( ॥ 72.61 ॥
श:िखनM च=VणM =वdण(M शा:xगणM मध(सद
w नम् ।
Nणतोऽि#म पŠत लÃTयाः स ” पापM ‰यपोहत( ॥ 72.62 ॥
दामोदरM म(दा य(~तM प(0डरीका_म‰ययम् ।
Nणतोऽि#म ि#थतM ि#थKयE स ” पापM ‰यपोहत( ॥ 72.63 ॥
नारायणM नरM सौTयM माधवM च जनादनम्
O ।
!ीवKसM !ीवप(ः !ीम<छÔीधरM !ी=न‡तनम् ॥ 72.64 ॥
Nणतोऽि#म ि!यः का%तM स ” पापM ‰यपोहत( ।
यमीशM सवभw
O तानH 4यायि%त च तम_रम् ॥ 72.65 ॥
वास(rवम=नद±यM
a तमि#म शरणM गतः ।
सवब%ध
O =व=नम(~
O तो यM N=व±य प(नभवम्
O ॥ 72.66 ॥
प(nषो नEव Nा™नो=त तमि#म शरणM गतः ।
क‹Kवा bcवप(ः सवj सrवास(रमान(षम् ॥ 72.67 ॥
यः करो=त प(नः सz¸† तमि#म शरणM गतः ।
bc•पधरM rवM यो=न•पM जनादनम्
O ॥ 72.68 ॥
सzि†Kˆ सMि#थतM =नKयM Nणतोऽि#म जनादनम्
O ।
य#मा%ना%यत् परM =किº`ि#मन् सविO मदM जगत् ॥ 72.69 ॥
यः सवम4यगोऽन%तः
O सवगM
O तM नमाTयहम् ।
योऽि#त भw^ष( सवष(
a #थाव- ज:ग”ष( च ॥ 72.70 ॥
=वdण(-व स वE पापM ममा¶षM Nण±यत( ।
न वz?M =नवzत
O M कमO =वdणोयKक
O मO वा क‹तम् ॥ 72.71 ॥
अ’कज%मकमÑKथM पापM न±य=त ” तथा ।
=नशायH च तथा Nातम4याãणY
O चापराãणयोः ॥ 72.72 ॥
अ•ाना<च क‹तM पापM कमणा
O मनसा =गरा ।
यKक‹तM चाश(भM =किº?Kसवj न±यत( _णात् ॥ 72.73 ॥
तKसवj =वलयM यात( तो[ष( लवणM यथा ।
परपीडH च =न%दH च कIवतो
O ज%म ना¥जतम् ॥ 72.74 ॥
परf‰यपर_YkवाŒछा Vोधो¿वM च यत् ।
तKसवj =वलयM यात( तो[ष( लवणM यथा ॥ 72.75 ॥
=वdणˆ वास(rवाय हर[ ‡शवाय च ।
जनादनाय
O क‹dणाय नमो भwयो नमो नमः ॥ 72.76 ॥
नाभागो नाम राजxषनमदातीरस:ग”
O O ।
चकार #तोkमत(लM वEdणवM त( Nजाप=तः ॥ 72.77 ॥
bcणोऽ:=गरसा Nा™तM त#मा=द%fYण भारत ।
विश•ः !ावयामास नाभागM राजस?मम् ॥ 72.78 ॥
DाKवा च नमदातो[
O द»वा दाना%य’कशः ।
कािमकÂ यानमाn° नाभागः #वप(रÇ ययौ ॥ 72.79 ॥
#तौ=त नामसह•Yण यः #तˆन जनादनम्
O ।
न त#य प(नरावzि?घÑ- सMसारसाग- ॥ 72.80 ॥

इ=त !ी#क%दप(राणY -वाख0डY =वdण(#त(=तनyम =Sस™त=ततमोऽ4यायः ॥

अ4याय 73

माक0डY
X य उवाच ॥
ततो ग<Æ<च रा³%f ”घनादिम=त #मzतम् ।
जलम4[ महाrवो यk =त•Kयद¥शतः ॥ 73.1 ॥

य(=धि•र उवाच ॥
जलम4[ महाrवि#त•^ ‡न त(ना ।
उ?रM दि_णM क€लM वज=O यKवा =Sजो?म ॥ 73.2 ॥

माक0डY
X य उवाच ॥
एतदा}यानमत(लM प(0यM !(=तस(खावहम् ।
प(राणY य<ÓnतM तात त?Y वÃयाTय¶षतः ॥ 73.3 ॥
प(रा kYताय(Ÿ तात पौल#Kयो rवक0टकः ।
=kलोक=वजयी रौfः स(रास(रभय:करः ॥ 73.4 ॥
rवदानवय_ाणH ग%धवÑरगर_साम् ।
अव4यो वरदा’न यk पयट^
O महीम् ॥ 73.5 ॥
तk rव=गरौ रT[ दानवो बलदxपतः ।
मयो ना”=त =व}यातो महानासी%नzƒeर ॥ 73.6 ॥
रावण#तM ततो गKवा =वनयावनतः ि#थतः ।
पwिजतो दानसMमानEमयM
O वचनमbवीत् ॥ 73.7 ॥
क#[यM प‚पkा_ी पwणच%f
O =नभानना ।
Šक नामधYया तप^ तप उhM कथM =वभो ॥ 73.8 ॥

मय उवाच ॥
दानवानH प=तः !Y•ो मयोऽहM नामनामतः ।
भायy ^जवती नाम म”यM तनया श(भा ॥ 73.9 ॥
म%दोदरी=त =व}याता तप^ प=तकारणात् ।
!(Kवा त( वचनM त#य रावणो मददxपतः ॥ 73.10 ॥
Nि!तः Nणतो भwKवा मयM वचनमbवीत् ।
पौल#Kयो नाम राजाहM rवदानवदपहा
O ॥ 73.11 ॥
Nाथया
O िम महाभाग स(तH KवM दात(मह=O स ।
•ाKवा पEतामहM वMशM म[ना=प महाKमना ॥ 73.12 ॥
स(ता द?ा रावणाय क‹Kवा =व=ध=वधानतः ।
गzहीKवा तH तदा र_ः पw6यमानो =नशाचरEः ॥ 73.13 ॥
=द‰यEयyनExवमानEm Vीड^ त( तया सह ।
प(kM प(kवतH !Y•ो जनयामास भारत ॥ 73.14 ॥
^नEव जातमाkYण रवो म(~तो महाKमना ।
सMवतक#य
O ”घ#य [न लोको जडीक‹तः ॥ 73.15 ॥
!(Kवा ति%ननदM घोरM k#तो लोक=पतामहः ।
नाम चVª तदा त#य ”घनादो भ=वdय=त ॥ 73.16 ॥
एत%नामक‹तM सोऽ=प परमM •तमाि#थतः ।
भावयामास rˆशम(मया सह श:करम् ॥ 73.17 ॥
•तExनयमदानEm हो¦जy™यExवधानतः ।
क‹<छÔचा%fायणExद‰यEः =कαय^ च क¤वरम् ॥ 73.18 ॥
एवम%य=À’ तात क¨लासM धरणीधरम् ।
गKवा िल:गमयM Nा™य Nि#थतो दि_णाम(खः ॥ 73.19 ॥
नमदातटमा
O ि!Kय Dात(कामो महाबलः ।
=नि_™यापwजयÀYवM क‹Kवा जा™यM ज’eरः ॥ 73.20 ॥
ग%त(कामः परM मागj ल:कायH नzपस?म ।
एकÂ सम(GÙतM िल:गM गz=हतM स‰यपािणना ॥ 73.21 ॥
NथमM च =SतीयM च भ~Kया पौल#Kयन%दनः ।
तदा rवमहािल:गM प=ततM नमदाTभ
O =स ॥ 73.22 ॥
पा=ह पाही=त ^नो~तो िल:Ÿन पर”ि•ना ।
=SतीयM प=ततM ताव-?- नमदातÕ
O ॥ 73.23 ॥
”घनाr=त =व}यातM िल:गM तk स(शोभनम् ।
म4य”eरना”=त जलम4[ ‰यवि#थतम् ॥ 73.24 ॥
याव-Gत(क
O ामोऽसौ स™तपातालमागमत् ।
rवयोxनmयM •ाKवा =नवz?ोऽसौ =नशाचरः ॥ 73.25 ॥
जगामाकाशमा=व±य पw6यमानो =नशाचरEः ।
तदा Nभz=त त?ीथj ”घनाr=त =व!(तम् ॥ 73.26 ॥
”घारˆ=त =व}यातम(?- œटकः श(भः ।
पwवa त( गजनM
O नाम सवपाप_य:करम्
O ॥ 73.27 ॥
त¸#म#तीथa त( रा³%f य#त( DानM समाच-त् ।
अहोराkो=षतो भwKवा स ल©<छाeतM श(भम् ॥ 73.28 ॥
=प0डदानM त( यः कIयy?¸#म#तीथa नरा=धप ।
^न Sादश वषyिण =पतर#तxपता =द=व ॥ 73.29 ॥
य#त( भोजय^ =वNH#त¸#म#तीथa नरा=धप ।
यKफलM यो=गनH तk लभ^ नाk सMशयः ॥ 73.30 ॥
अि—ˆशM ज¤ वा=प अथवा=प °नाशकम् ।
अ=नवxतका ग=त#त#य #या=ददM श:करोऽbवीत् ॥ 73.31 ॥
एवM ^ नरशा•ल
O ग¥ज^eरम(?मम् ।
क=थतM #मरणाrव सवपाप_यM
O करम् ॥ 73.32 ॥

इ=त !ी#क%दप(राणY -वाख0डY ”घनाreरम=हमान(वणनो


O नाम =kस™त=ततमोऽ4यायः ॥

अ4याय 74

माक0डY
X य उवाच ॥
ततो ग<Æ<च रा³%f दाnतीथमन(
O ?मम् ।
दाnको यk सM=सिGिम%f#य द=यतः सखा ॥ 74.1 ॥

य(=धि•र उवाच ॥
दाn‡ण कथM तात तपmीणj प(राऽनघ ।
=वधानM !ोत(िम<छािम सवपाप_यM
O करम् ॥ 74.2 ॥

माक0डY
X य उवाच ॥
अहM ^ कथ=यdयािम =विचkM यत् प(रातनम् ।
वz?M समभव?k ऋषीणH भा=वताKमनाम् ॥ 74.3 ॥
सwतो व¡धर#यासीत् मातिलनyमनामतः ।
स प(kM श™तवान् पwवj कथिºत् कारणा%त- ॥ 74.4 ॥
शाप तोवपमान
a इ%f#य चरणौ श(भौ ।
Nपीड« तk rˆ%fM =व•ापय=त भारत ॥ 74.5 ॥
मम तातािभश™त#य अनाथ#य स(-eर ।
कमणा
O ‡न शाप#य घोर#या%तो भ=वdय=त ॥ 74.6 ॥

शV उवाच ॥
नमदातटमा
O ि!Kय तोषय KवM म eरम् ।
=त• याव`(ग#या%तM प(नजननमा™#य
O =स ॥ 74.7 ॥
प(नभwKO वा य-कI¤ दाnको नाम नामतः ।
आरोह=यKवा rˆशM श:खचVगदाधरम् ॥ 74.8 ॥
मान(षM तk सTप%नM ततः =सिGमवा™#य=स ।
एवम(~त#त( rˆन सह•ा_Yण भारत ॥ 74.9 ॥
NणTय िशरसा भwिममागतोऽसौ हतNभः ।
नमदा
O तटमाि!Kय क¥शत#वक¤वरः ॥ 74.10 ॥
•तोपवासËxव=वधEजपहोमपरायणः
O ।
महाrवM महाKमानM वरदM शwलपािणनम् ॥ 74.11 ॥
अभजत् परया भ~Kया यावदाÍतसTपÎवम् ।
अMशावतरणY =वdणो#ततो भwKवा महाम=तः ॥ 74.12 ॥
तोष=यKवा जग%नाथM ततो यातः स सÁ=तम् ।
एष ^ सTभव#तात दाnतीथ#य
O स(•त ॥ 74.13 ॥
क=थत#त( मया पwवj यथा ” श:करोऽbवीत् ।
ततो य(=धि•रो राजा =व#मया=व†Øतनः ॥ 74.14 ॥
Äा%तोऽवलोकयामास #तÈधरोमा म(£म(£
O ः ।
त¸#म#तीथa नरः DाKवा =व=धपwवj न-eर ॥ 74.15 ॥
उपा#य स·यH तkEव स%त™यO =पतzrवताः ।
rहKयागM च तkEव यः करो=त समा=हतः ॥ 74.16 ॥
सोऽe”धफलM Nा™य रम^ िशवसि%नधौ ।
त¸#म#तीथa त( यो भ~Kया भोज[द्bाcणM श(िचः ॥ 74.17 ॥
स त( =वNसह•#य लभ^ फलम(?मम् ।
DानM दानM तपो होमः #वा4यायः =पतzतपणम्
O ॥ 74.18 ॥
यKक‹तM त( श(भM तk तKसवj लभ^ऽ_यम् ॥ 74.19 ॥

इ=त !ी#क%दप(राणY -वाख0डY दाnतीथतम


O =हमान(वणनो
O नाम चत(ःस™त=ततमोऽ4यायः ॥

अ4याय 75

माक0डY
X य उवाच ॥
ततो ग<Æ<च रा³%f rवतीथमन(
O ?मम् ।
यk rवा§य¸§श?™Kवा =स¸G परH गताः ॥ 75.1 ॥
प(रा rवास(- य(GY दानवEबलद
O xपतEः ।
इ%fो rवगणEः साधj #वरा6या<<या=वतो भzशम् ॥ 75.2 ॥
ह#KयeरथयानौघEमद
O =O यKवा च वा=हनीम् ।
=वश~ता ©िज- मागj NहारEजजरीक‹
O O ताः ॥ 75.3 ॥
जTभश(Tभ=नश(Tभा`E#त( £0डhहक¨ः सह ।
बिलिभबy=धताः सवa bcाणम(पति#थ- ॥ 75.4 ॥
NणTय िशरसा rवM bcाणM पर”ि•नम् ।
‰य•ापय%त rˆशिम%fाि—कप(रोगमाः ॥ 75.5 ॥
प±य प±य महाभाग दानवEराकIलीक‹ताः ।
बा=धताः प(kदारा·यH Kवा”व शरणM गताः ॥ 75.6 ॥
प=रkाय#व rˆश सवलोक
O =पतामह ।
ना%या ग=तः स(-शान म(~Kवा KवH पर”ि•नम् ॥ 75.7 ॥

bcोवाच ॥
दानवानH =वघाताथj नमदातटमा
O ि!ताः ।
तपः कInत भो rवा#तपो =ह परमM बलम् ॥ 75.8 ॥
ना%योपायो न वE म%kो न =व`ा न च =वVमः ।
=वना -वाजलM प(0यM सवपाप_यM
O करम् ॥ 75.9 ॥
दा=र¬‰या=धमरणब%धन‰यसना=न च ।
एता=न चEव पाप#य फलानी=त म=तमम
O ॥ 75.10 ॥
एवM •ाKवा =वधा’न तपः कInत -dकरम् ।
पw6य^ शाTभवM सवËः Nा™न(याताभयM ततः ॥ 75.11 ॥
त<ÓnKवा वचनM rवा bcणः पर”ि•नः ।
नमदामागताः
O सवa तr%fाि—प(रोगमाः ॥ 75.12 ॥
=वØn#तk =वप(लM तपः परम-ःसहम् ।
सक›पEः परमH राजM#त?Y =सिGमवा™न(वन् ॥ 75.13 ॥
तदा Nभz=त त?ीथj rवतीथिO म=त !(तम् ।
गीय^ सवलो‡ष(
O सवपाप_य:करम्
O ॥ 75.14 ॥
तk !GाKमना योऽ=प =व=धना=प समि%वतः ।
DानM समाच-¿~Kया स ल©न् मौि~तकÂ फलम् ॥ 75.15 ॥
य#तमचय^
O rवM सवrवE
O #त( पwिजतम् ।
लभ^ चाe”ध#य फलM याग#य चो?मम् ॥ 75.16 ॥
य#त( भोजय^ =वNH#त¸#म#तीथa नरा=धप ।
तk rविशला रTया महाप(0या=fव=O धनी ॥ 75.17 ॥
सM%या]न मzतानH त( नराणाम_या ग=तः ।
अि—NˆशM यः कIयyÀYवतीथa य(=धि•र ॥ 75.18 ॥
nfलो‡ व]?ाव`ावदाÍतसTपÎवम् ।
एवM DानM जपो होमः #वा4यायो rवताचनम्
O ॥ 75.19 ॥
स(कत
‹ M -dक‹तM वा=प तk तीथऽ_यM
a भˆत् ।
एताव=S=धn=À†ा उKपि?mEव भारत ॥ 75.20 ॥
rवतीथ#य
O च=रतM सवती
O थdवन(
a ?मम् ॥ 75.21 ॥

इ=त !ी#क%दप(राणY -वाख0डY rवतीथम


O =हमान(वणनो
O नाम पºस™त=ततमोऽ4यायः ॥

अ4याय 76

माक0डY
X य उवाच ॥
ततोग<Æ<च रा³%f ग(हावासी=त चो?मम् ।
यk =सGो महाrवो ग(हावासी=त श:करः ॥ 76.1 ॥

य(=धि•र उवाच ॥
‡न कायण
a =वNY%f ग(हावासी=त श:करः ।
एत=S#तरतः सवO कथय#व ममानघ ॥ 76.2 ॥
!ोत(िम<छाTयहM rव सवj कौतwहलM =ह ” ।

माक0डY
X य उवाच ॥
महाN±नः क‹तो मH यो महाNा• न-eर ॥ 76.3 ॥
प(राणY =व#तरोऽ™य#य न श~यो =ह मयाध(ना ।
वzGभावात् कथ=यत(महM च ब£कािलकः ॥ 76.4 ॥
पwवO दाnव’ =वNा वसि%त #म स(रःE समाः ।
bcचारी गzह#थm वानN#थो य=त#तथा ॥ 76.5 ॥
#वधम=O नरतानH च क=थतM परमM पदम् ।
तावSस%तसम[ क¸#मिmत् कारणा%त- ॥ 76.6 ॥
=वमान#थो महाrवो गTयमानोमया सह ।
ददशO च जनावासM ˆद4व=न=नना=दतम् ॥ 76.7 ॥
अगतागतसMवासM सवपाप_यM
O करम् ।
तÀÞ†Åा म(=दतH rवÇ हषगÁदया
O =गरा ॥ 76.8 ॥
उवाच वचनM rवो दz†Åा तापसयो=षतः ।
ना%यM rवM न वE धमj 4यायि%त =हमनि%द=न ॥ 76.9 ॥
एत<ÓnKवा परM वा~यM rवrˆन भा=षतम् ।
कौतwहलसमा=व†ा श:करM प(नरbवीत् ॥ 76.10 ॥
य»वयो~तM महाrव प=तधमपरा
O ि§यः ।
तासामन:गो भwKवा KवM च=रkM _ोभय Nभो ॥ 76.11 ॥

महाrव उवाच ॥
Kवयो~तM वचनM r=व न चEतfोच^ =N[ ।
bाcणा =ह महाभागा न ^षH =व=NयM च-त् ॥ 76.12 ॥
म%य(Nहरणा =वNाmVNहरणो ह=रः ।
चVा?ीÃणतरो म%य(#त#मा=SNM न कोप[त् ॥ 76.13 ॥
न ^ rवा न ^ लोका#^ नागा नास(रा#तथा ।
दz±य%^ च =kिभलÑक¨-तEn†EनO विºताः ॥ 76.14 ॥
^षH _ोभकरः Nायः #वगभोगफल<य(
O तः ।
[षH त(†ा महाभागा bाcणाः ि_=तrवताः ॥ 76.15 ॥
^षH धम#तथा
O थm
O कामो मो_ो न सMशयः ।
एवM •ाKवा महाभाŸ आhह#Kय6यतामयम् ॥ 76.16 ॥
एत›लोक=वnGM =ह यदी<छ=स व¶ स(खम् ।

r‰य(वाच ॥
नाहM ^ द=यता rव नाहM ^ वशवxतनी ॥ 76.17 ॥
अ%यायधषणH
O चाk सवyसH कIn स(•त ।
लोकालो‡ महाrव अश~यM नाि#त ^ =वभो ॥ 76.18 ॥
=VयतH मम rवEतKपरM कौतwहलM Nभो ।
एवम(~तो महाrवो r‰याः =Nय=ह^ रतः ॥ 76.19 ॥
क‹Kवा कापािलकÂ •पM ययौ दाnवनM N=त ।
महा=हनH जटाजwटM =नयTय शिशभwषणः ॥ 76.20 ॥
क:कkाणM परM क‹Kवा तथा सौवणकI
O 0ड¤ ।
‰याÚचमपरीधानो
O हार‡यwरभw=षतः ॥ 76.21 ॥
नwप(राराव=नघÑषEः कTपयMm वस(%धराम् ।
महाडमnघोषYण वीरघ0टा=नना=दना ॥ 76.22 ॥
Nभातसम[ Nा™^ तk दाnवनM गत ।
ताव=SNजनः सवःO प(dपमwलफलाशनः ॥ 76.23 ॥
=नगतो
O ब£िभः साधj पठ्यमान इत#ततः ।
तÀÞ†Åा महदाmय•पM
O rव#य भारत ॥ 76.24 ॥
य(वतीजनः Nम?m का”न कल(षीक‹तः ।
स(•पM परमM दz†Åा सवy#ताm वराननाः ॥ 76.25 ॥
~¤शभावM तदाग<छन् याm दाnव’ ि§यः ।
=वकारा बहव#तासH rवM दz†Åा मनोजवम् ॥ 76.26 ॥
सŒजाता =वNपKनीनH तH शzणd( व नzपो?म ।
प=रधानM न जानि%त प=रĆM करो`ताः ॥ 76.27 ॥
दात(कामा तथा भEÃयM Øि†त(M नEव श~य^ ।
कािचÀÞ†Åा महाrवM •पयौवनगxवता ॥ 76.28 ॥
उKस:Ÿ सMि#थतM वालM प=ततM ‰य#मर?तः ।
कामबाणहता चा%या बा£·यH पीड=त #तनौ ॥ 76.29 ॥
=नःeस%ती तथा चा%या न =किºत् प=रज›प^ ।
एवम_ोभयत् सवy म शः प=तrवताः ॥ 76.30 ॥
चािलता#ता =व=दKवा त( =नज–म(
O Sy=रसKवराः ।
सिºताः परमM क‹Kवा सवy rवो म eरः ॥ 76.31 ॥
_ोभ=यKवा गणM §ीणH गतmादशनM
O च तम् ।
ततो =वNगणः सवःO समायातो ददशO ह ॥ 76.32 ॥
_ोिभतM §ीजनM सवj ह-ण Vोधमा=वशत् ।
Vोधा=व†ो =Sजः किmÀ0डम(`Tय धाव=त ॥ 76.33 ॥
कIठारह#तो °पर#तथा%यो दभम(
O ि†मान् ।
इतmYतm ^ सवa ÄिमKवा त<च काननम् ॥ 76.34 ॥
एकीभwता महाKमानो ‰याज£m nषा =गरम् ।
य=द द?M £तM =किºÁ¾रव#तो=षता य=द ॥ 76.35 ॥
^न सK[न rव#य िल:गM पतत( भwत¤ ।
एवM सKयNभाˆण वच’न =Sज%मनाम् ॥ 76.36 ॥
rव#य प±यतो िल:गM प=ततM धरणीत¤ ।
हाहाकारो महानासी›लोकालो‡ त( भारत ॥ 76.37 ॥
rव#य प=ततM िल:गM जगK[व महा_यम् ।
पतमान#य िल:ग#य शÈदोऽभw?k दाnणः ॥ 76.38 ॥
पति%त पवताhा
O िण शोषमायाि%त सागराः ।
rव#य प=त^ िल:Ÿ =वमानEदवदानवाः
a ॥ 76.39 ॥
स”Kय स=हताः सवa bcणा पर”ि•ना ।
क‹ताŒजिलप(टा rवM #त(वि%त =व=वधEः #तवEः ॥ 76.40 ॥
तत#त(†ो जग%नाथो rवानH वरदोऽभवत् ।
rवोऽ=प प=त^ िल:Ÿ शाƒन धरणीत¤ ॥ 76.41 ॥
गKवा दाnवनM =वNH#तोषयामास भारत ।
=वeािमkो विश•ा`ा जाबािलरथ का±यपः ॥ 76.42 ॥
स”Kय स=हताः सवa तमwचि( §प(रा%तकम् ।
महाजनोऽ=प बलवा%नाव•Yयः स(-eरः ॥ 76.43 ॥
_ाि%तय(~तोऽ=प भwKवा च भ=वdय=स गतकÎमः ।
=व4वM=सता =वNदारा यrति›ल:गम(?मम् ॥ 76.44 ॥
प=ततM ^ महाrव एतत् प(0यM भ=वdय=त ।
तKप(0यM नाि—होkYण अि—†ो¦नO ल·य^ ॥ 76.45 ॥
य<छमO nf Nा™#यि%त मानवा िल:गपwजया ।
rवानH चEव य_ाणH ग%धवÑरगर_साम् ॥ 76.46 ॥
वच’न त( =वNाणा”तत् प(0यM भ=वdय=त ।
bc=विd0व%fnfाणH दश’न
O च यKफलम् ॥ 76.47 ॥
तKफलM त#य िल:ग#य दश’
O सकलM ल©त् ।
एवम(~तो जग%नाथः NिणपKय =Sजो?मान् ॥ 76.48 ॥
म(दा परमया य(~त#तHmEव NKयभाषत ।
bाcणा ज:गमM तीथj =नजलM
O सवका
O िमकम् ॥ 76.49 ॥
[षH वा~योद[नEव श(æि%त मलना जनाः ।
=किº?ीथj न =ह _YkमwषरM गšरािण च ॥ 76.50 ॥
bाcणा<छÔ•
Y म(=À†M यk गKवा =वश(æ=त ।
पz=थ‰यH या=न तीथy=न ग:गा`ाः स=रत#तथा ॥ 76.51 ॥
एक#या =वNवा~य#य कला नाहिO %त षोडशीम् ।
अिभन%` =Sजान् सवyनन(•ातो महानz=षः ॥ 76.52 ॥
ततोऽगा<च महाrवो नमदातटम(
O ?मम् ।
परम •तमा#थाय ग(हावासM महाब(द
O म् ॥ 76.53 ॥
मौनM चचार भगवाŒजप4यानरतः सदा ।
समा™^ =नय” तात #थाप=यKवा म eरम् ॥ 76.54 ॥
व%`मानः स(रःE साधj क¨लासमगमत् Nभ(ः ।
नमदाया#तÕ
O [न #था=पतः पर”eरः ॥ 76.55 ॥
^नEव कारणYनासौ नमreरम(
O ?मम् ।
य`दाचर=त !Y•#त?rˆतरो जनः ॥ 76.56 ॥
स यKNमाणM कIn^ लोक#तदन(वत^
O ।
तk तीथa नरः DाKवा =व=धना स(िज^ि%fयः ॥ 76.57 ॥
अच=O यKवा महाrवमe”धफलM ल©त् ।
=पतz·यो दद^ य#त( =तलप(dपकIशोदकम् ॥ 76.58 ॥
=kस™तप(nषा#त#य #वगa पा0डव मोद%^ ।
य#त( भोजय^ =वNान् यथाश~Kया नरो?मः ॥ 76.59 ॥
त#य तीथNभाˆण
O द?M भव=त चा_यम् ।
स(वणj रजतM वा=प bाcणY·यो य(=धि•र ॥ 76.60 ॥
दद^ तोयमा#पz±य सोऽि—†ोमफलM ल©त् ।
अ†TयH च चत(द±यH
O पwज[<च =व¶षतः ॥ 76.61 ॥
नमreरमासा`
O अवा™तM ज%मनः फलम् ।
अि—ˆ¶ ज¤ वा=प अनाशकमzतm यः ॥ 76.62 ॥
अ=नवxतका ग=त#त#य यथा ” श:करोऽbवीत् ।
एतत् कीतय^
O य#त( नमreरम(
O ?मम् ॥ 76.63 ॥
भ~Kया शzणो=त यो राज%नe”धफलM ल©त् ॥ 76.64 ॥

इ=त !ी#क%दप(राणY -वाख0डY दाnवनNस:Ÿ नमreरकी


O तनM
O नाम
षट्स™त=ततमोऽ4यायः ॥

अ4याय 77

ततो ग<Æ<च रा³%f क=पलातीथम(


O ?मम् ।
Dानमाkः Nस:Ÿन नमreरकी
O तनम्
O ॥ 77.1 ॥
त¸#म#तीथa त( रा³%f क=पलH यः Nय<छ=त ।
यावि%त रोमक€पा=न तKNसw=तकI¤ष( च ॥ 77.2 ॥
ताव%KयÈदसह•ािण =वdण(लो‡ महीय^ ।
ज¤ वाि—Nˆ¶ वा अथवानश‡ नरः ॥ 77.3 ॥
तk तीथa मzतो य#त( न गभa जाय^ ~विचत् ।
एव =ह =व=धn=À†ः सकलो नzपस?म ॥ 77.4 ॥
तीथ#य
O च फलM प(0यM =कम%यत् प=रपz<छ=स ।
ध%यM यश#यमाय(dयM सव-ःखâनम(
O ?मम् ॥ 77.5 ॥
एत<ÓnKवा नरो राजन् सवपापE
O ः Nम(<य^ ।
ततो ग<Æ?( रा³%f करŒ³eरम(?मम् ॥ 77.6 ॥
तk =सGो महाभाग दEKयो वE लोक=व!(तः ।
य(=धि•र उवाच ॥
कोऽसौ =सGो महाभाग तk तीथa महातपाः ॥ 77.7 ॥
क#य प(kोऽथ =क:कायj कालः कः कथय =Sज ।

माक0डY
X य उवाच ॥
प(रा चा=दय(Ÿ राजन् मानसो bcणः स(तः ॥ 77.8 ॥
ˆदˆदा:गत»व•ो मरीिचनyम नामतः ।
त#याऽ=प क±यपो राजन् का¤न महतानघ ॥ 77.9 ॥
प(kोऽथ मानसो जातः सा_ाद्bcYव चापरः ।
_मा दमा दया दानM सKयM शौचमथाजवम्
O ॥ 77.10 ॥
मरीØ#त( ग(णा#Kˆ^ सि%त भाि%त च भारत ।
एवM ग(णगणाः कीxतः क±यƒ =Sजस?” ॥ 77.11 ॥
•ाKवा Nजाप=तद_ो
O भायyथa #वस(तH ददौ ।
अ=द=तवË दन(mEव तथा °Yकादशा पराः ॥ 77.12 ॥
यासH प(kाm पौkाm जाता Äातरस:}यकाः ।
अ=द=तजनयामास
O प(kा=न%fप(रोगमान् ॥ 77.13 ॥
नागान् NYत=पशाचHm पतkीन् य_रा_सान् ।
Šसह‰याÚवराहHm अ%या इK[वमादयः ॥ 77.14 ॥
जाता#त#य महाबाहो क±यप#य Nजाप^ः ।
यE#त( लोकkयM ‰या™तM #थावरM ज:गमM महत् ॥ 77.15 ॥
तथा%यm महाभागो दनोः प(kो ‰यजायत ।
सवल_णसTप%नः
O करŒजो नाम नामतः ॥ 77.16 ॥
ब¤=रव महाभाग चचार स(मह?पः ।
व-ण छ%दयामास =kप(रा%तकरः Nभ(ः ॥ 77.17 ॥
भोः करŒज महास»व प=रत(†ोऽि#म ^ऽनघ ।
वरM वzणीdव भfM ^ य?Y मन=स वत^
O ॥ 77.18 ॥

करŒज उवाच ॥
य=द त(†ोऽ=स ” rव =kप(रा%तकर Nभो ।
ततः प(kEm पौkEm स=हतM ” धनM कIn ॥ 77.19 ॥
त´Kय(~Kवा महाrव उमया स=हत#तदा ।
वzषा•ढो गणEः साधj तkEवा%तरधीयत ॥ 77.20 ॥
ग^ चादशनM
O rˆ सोऽ=प दEKयो म(दाि%वतः ।
#वनाTना च महाrवM #थाप=यKवा गzहM ययौ ॥ 77.21 ॥
तदा Nभz=त त?ीथj करŒ³eरम(?मम् ।
Dानमाkो नरो राजन् म(<य^ bcहKयया ॥ 77.22 ॥
त¸#म#तीथa महाराज तप[त्
O =पतzrवताः ।
सोऽि—†ोम#य यKप(0यM फलM Nा™नोKयसMशयम् ॥ 77.23 ॥
अनाशकÂ त( यः कIयy?¸#म#तीथa नरो?म ॥ 77.24 ॥
अथा—ौ च ज¤ Nाणान् भwत¤ वा=प य#Kय³त् ।
#वगa स त( व]%नwनM वषyणामय(तSयम् ॥ 77.25 ॥
धनवान् स(क¤
I चा%^ जाय^ =वप(¤ कI¤ ।
ˆदˆदा:गत»व•ः सवशा§
O =वशारदः ॥ 77.26 ॥
राजा वा राजत(›यो वा जाय^ नाk सMशयः ।
प(kपौkसमाय(~तः सव‰या
O =ध=वव¥जतः ॥ 77.27 ॥
एत?Y सवमा}यातM
O य»वM मH प=रपz<छ=स ।
तीथ#य
O त( फलM य(~Kया सवदा’ष(
O भारत ॥ 77.28 ॥
एतत् प(0यM पापहरM ध%यM -ःखNणाशनम् ।
पठतH शz0वतH चEव तीथमाहाKTयम(
O ?मम् ॥ 77.29 ॥
य#त( !ावय^ !ाGY स तिKपतzपरायणः ।
अ_यM त#य सवj #या<छ:करि#Kवदमbवीत् ॥ 77.30 ॥

इ=त !ी#क%दप(राणY -वाख0डY करŒ³eरम=हमान(वणनो


O नाम स™तस™त=ततमोऽ4यायः

अ4याय 78
अथ अ†स™त=ततमोऽ4यायः

माक0डY
X य उवाच ॥
ततो ग<Æ<च रा³%f कI0ड¤eरम(?मम् ।
यk =स¸G गतो rवः कI0डधारो नzपो?म ॥ 78.1 ॥
तपः क‹Kवा त( =वप(लM स(रास(रभयM करम् ।
कI0डधारो म%दर#थः Vीड^ स नzपो?म ॥ 78.2 ॥

य(=धि•र उवाच ॥
क#या%व[ सम(Kप%नः क#य प(kो महाम=तः ।
तप#त™Kवा स(=वप(लM तो=षतो [न श:करः ॥ 78.3 ॥
एत=S#तरत#तात कथय#व ममानघ ।

माक0डY
X य उवाच ॥
प(रा kYताय(Ÿ राजन् पौल#Kयो नाम =व!वाः ॥ 78.4 ॥
उप[ ” महाभाग भरSाजस(तH नzप ।
प(kः प(kग(णय(
E ~O त#त#यH जातो धनM जयः ॥ 78.5 ॥
जातमाkM स(तM •ाKवा bcा लोक=पतामहः ।
चकार नाम स(Nीत ऋ=षrवसमि%वतः ॥ 78.6 ॥
य#मा=S!वसो जातो मम पौkKवमागतः ।
त#माSE!वणो नाम मया द?M तवानघ ॥ 78.7 ॥
यः #वयM सवrवानH
O धनगो™ता भ=वdय=त ।
चत(थÑ लोकपालानाम_यो य_पोऽ=प वा ॥ 78.8 ॥
य_ो य_ा=धपः !Y•ः कI0डधारोऽभवत् स(तः ।
स(#वM•पवयः Nा™य माता=पkोरन(•या ॥ 78.9 ॥
तपmकार =वप(लM नमदातीरमा
O ि!तः ।
यk ‰याÚYeरM िल:गM ‰याÚœटकम(?मम् ॥ 78.10 ॥
कI0डधा-ण तkEव तप#त™तM स(दाnणम् ।
hीd” पºाि—म4य#थो वषy#वासारथारणः ॥ 78.11 ॥
िशिश- जलम4य#थो वाय(भ_ः शतM समाः ।
एवM वषश^
O पwणa एका:ग(•ोऽभव?तः ॥ 78.12 ॥
चVव¿tरम^ सwयम
O िभतो भरतषभ
O ।
चत(थa पº” ताव?(तोष वzषवाहनः ॥ 78.13 ॥
वरM वzणीdव वKस य?Y मन=स रोच^ ।
तÀदािम न स%rह#तपसा तो=षतो °हम् ॥ 78.14 ॥
कI0डधार उवाच ॥
य=द त(†ोऽ=स ” rव वर=दKस(=रहागतः ।
ततो म%नामकÂ िल:गM तीथj चEत¿विKव=त ॥ 78.15 ॥
त´Kय(~Kवा महाrवः सोमोऽ%तधyनमागमत् ।
जगामा काशमा=व±य क¨लासM धरिणधरम् ॥ 78.16 ॥
ग^ चादशन
O rव सोऽ=प य_ो म(दाि%वतः ।
#थापयामास rˆशM कI0ड¤eरम(?मम् ॥ 78.17 ॥
अल:क‹Kवा गजM धYनM( धwपप(dप=व¤पनEः ।
=वतानEmामरE±छkE#तथEव िल:गपwजनEः ॥ 78.18 ॥
तप=O यKवा =Sजान् सTयग%नपाना=द भwषणEः ।
Nीण=यKवा महाrवM ततः #वभवनM ययौ ॥ 78.19 ॥
तदा Nभz=त त?ीथj =kष( लो‡ष( =व!(तम् ।
य(=धि•र परM प(0यM कI0ड¤eरसŒ•कम् ॥ 78.20 ॥
तk तीथa त( यः किm-पवासपरायणः ।
अच[ÀY
O वमीशानM सवपापE
O ः Nम(<य^ ॥ 78.21 ॥
स(वणj रजतM वा=प म¸ण मौि~तक”व च ।
bाcणY·यो ददाKयk स म(}यो मोद^ =द=व ॥ 78.22 ॥
तk तीथa नरः DाKवा ऋ–यज(ः सामस( =Sजः ।
ऋच”कH ज=पKवा च चत(वदफलM
a ल©त् ॥ 78.23 ॥
त¸#म#तीथa त( गोदानम%नदानमथा=प वा ।
यः Nय<छ=त =वNY·य#तKफलM शzण( पा0डव ॥ 78.24 ॥
यावि%त त#य रोमािण तKNसw=तकI¤ष( च ।
तावSषसह•ा
O िण #वगलो‡
O महीय^ ॥ 78.25 ॥
#वगवासो
O भˆ?#य प(kपौkसमि%वतः ।
त¸#म#तीथa महाभाग ‰याÚmEव =पपा=सतः ॥ 78.26 ॥
=नषादानH भ[नEव अट‰यामट=त #वयम् ।
=नषादानH भयËन†ः
O प=ततो नमदाज¤
O ॥ 78.27 ॥
जल™ल(तो महाभाग िल:ग•पधरोऽभवत् ।
उ~तmाकाशवा0या वE ‰याÚYeरमन(?मम् ॥ 78.28 ॥
पw6यM वE =kष( लो‡ष( }याŠत या#यKयसMशयम् ।
तk तीथa नरः DाKवा ति›ल:गमच[?(
O यः ॥ 78.29 ॥
bcहKया=दपाƒ·यो म(<य^ नाk सMशयः ।
एत?Y क=थतM राजन् कI0ड¤eरम(?मम् ॥ 78.30 ॥
!वणात् कीतनाद#य
O गोसह•फलM ल©त् ॥ 78.31 ॥

इ=त !ी#क%दप(राणY -वाख0डY कI0ड¤eरम=हमा अन(वणनोनाम


O अ†स™त=ततमोऽ4यायः

अ4याय 79

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f =प™प¤eरम(?मम् ।
यk =सGो महायोगी =प™पलादो महातपाः ॥ 79.1 ॥

य(=धि•र उवाच ॥
=प™पलाद#य च=रतM !ोत(िम<छाTयहM Nभो ।
माहाKTयM त#य तीथ#य
O यk =सGो महातपाः ॥ 79.2 ॥
क#य प(kो महाभाग =कमथj त™तवH#तपः ।
एत=S#तरतः सवj कथय#व ममानघ ॥ 79.3 ॥

माक0डY
X य उवाच ॥
िम=थला#थो महाभाग ˆदˆदा:गपारगः ।
या•व›~यm प(रतmचार =वप(लM तपः ॥ 79.4 ॥
तापसी त#य भ=गनी या•व›~य#य धीमतः ।
चचार सा=प तk#था श(!wष%ती मह?पः ॥ 79.5 ॥
तत#Kˆकि#मन् सम[ Dाताह=न रज#वला ।
अ%तवyसM क‹तवती दz†Åा ककटकÂ
X रहः ॥ 79.6 ॥
या•व›~योऽ=प तfाkौ प=रधा’न ^न वE ।
#व™नM दz†ÅाKयज<छ(V Nभा^ऽ%वEषयत् प(नः ॥ 79.7 ॥
तत सा bाcणी तात =कम%ˆdय=स भारत ।
‡न कायj तव =वभो वद#व मम त»वतः ॥ 79.8 ॥
या•व›~य उवाच ॥
अप=वkो मया भfY #व™नो दz†ोऽ` वE =निश ।
श(कÎM ” चाk व§M #वM =नि_™तM त%न दz±य^ ॥ 79.9 ॥
त<ÓnKवा bाcणी वा~यM भीतभीताभव%नzप ।
तS§M त( मया bcन् DाKवा%तधyनकÂ क‹तम् ॥ 79.10 ॥
त#या#तSचनM !(Kवा हा Kय(~Kवा महातपाः ।
पपात सहसा भwमौ िछ%नमwल इव fáमः ॥ 79.11 ॥
=क”त=द=त ज›प%तमाकाशाSाि–व=नगता
O ।
तोषय%ती च तM =वNM Nोवाच नzप^ तदा ॥ 79.12 ॥
ना#य दोषो मया दz†#तव चEव श(भ•^ ।
तव गभÑदयो [न तk दEवM परायणम् ॥ 79.13 ॥
न =वनाशोऽ#य कत‰यो
O यावत् काल#य पययः
O ।
त´=त •ी=डता सा च -म’
O =त =वमानतः ॥ 79.14 ॥
पालयामास तM गभj यावत् प(kो ‰यजायत ।
जातमाkM त( तM गभj कथ=यKवा न कºन ॥ 79.15 ॥
अe#थवz_मासा` सोKससजO महीत¤ ।
या=न स»वा=न लो‡ष( #थावरािण चरािण वE ॥ 79.16 ॥
ता=न वE पालय%KˆनM बालकÂ Kयज=त #म सा ।
एवम(~Kवा ततः सा4वी bाcणी नzपस?म ॥ 79.17 ॥
यथागतM जगामाथ साव#थाय म(Íतकम्
O ।
पादौ पाणी =व=नि_™य =वमz6य नय’ शw© ॥ 79.18 ॥
आ#यM च =वक‹तM क‹Kवा nरोदो<चEरनाथवत् ।
^न शÈrन =वk#ताः #थावरा ज:गमाm [ ॥ 79.19 ॥
अकTपयत् महÇ तात सशEलवनक%दराम् ।
ततो •ाKवा मह¿ÜतM _(धा=व†M =Sजषभम्
O ॥ 79.20 ॥
न जहा=त नग±छायामापय<च
O ततः पयः ।
आ™या=यत#तत#^न अमz^नEव भारत ।
ततः स िच%तया=व†ो =नम”
O hहगोचरम् ॥ 79.21 ॥
^न V€रसमाचारः V€रदz†µा =नरीि_तः ।
पपात सहसा भwमौ शनEmारी शनEmरः ॥ 79.22 ॥
शनEmरM बालकोऽ=प पाrनEव परामzशत् ।
पी=डतः सोऽ=प बा¤न उवाच वचनM तदा ॥ 79.23 ॥
Šक मयाऽपक‹तM =वN =प™पलाद महाम(’ ।
=नdVामन् गग’ चEव पा=ततो धरणीत¤ ॥ 79.24 ॥
सौ=रणा™[वम(~त#त( =प™पलादो महाम(=नः ।
Vोध•पोऽbवीSा~यM त<छzणd( व नरा=धप ॥ 79.25 ॥
=पतzमातz=वहीन#य बालभाव#य -म^
O ।
पीडH करो=ष क#मा»वM सौ- Kवमव¶=षतः ॥ 79.26 ॥

शनEmर उवाच ॥
V€र#वभावसŒजाता मम दzि† =Sजो?म ।
म(º KवM मH च कतyहM यद्bवी=ष न सMशयः ॥ 79.27 ॥

=प™पलाद उवाच ॥
अ` Nभz=तबालानH ज%मतः षोडशीः समाः ।
पीडा Kवया न कत‰या
O एष ^ समयः परः ॥ 79.28 ॥
एवमि#Kव=त तM चो~Kवा Nजगाम यथागतः ।
rवमागj शनEmारी NणTय ऋ=षस?मम् ॥ 79.29 ॥
ततmादशनM
O तk गतवान् स महाhहः ।
=विच%तयानmEकाकी VोधYन कल(षीक‹तः ॥ 79.30 ॥
आ—YयÇ =ह =दशM 4याKवा जनयामास पावकम् ।
क‹»वा मHसM ज(हावा—ौ =VयासTभवत»वतः ॥ 79.31 ॥
ताव<च ज=नता क‹Kया 6वालामाला=वभw=षता ।
£तभ(~सदzशाकारा =क:करोमी=त चाbवीत् ॥ 79.32 ॥
शोषयािम सम(fM Šक चwणया
O िम च पवतम्
O ।
भw¸म च ˆ†यामीह पात=यKवा नभ#तलम् ॥ 79.33 ॥
क#य मw¥4न प=तdयािम घातयािम च कÂ =Sज ।
शीÚमा=दश ” कायj न काला=तVमो भˆत् ॥ 79.34 ॥
त#या#तSचनM !(Kवा =प™पलादो महातपाः ।
Vोधर~ता%तनयन इदM वचनमbवीत् ॥ 79.35 ॥
महता VोधˆŸन मया KवM िचि%तता श(© ।
=पता ” या•व›~य#त( तM KवM घातय मािचरम् ॥ 79.36 ॥
एवम(~ता त( सा शीÚM #फIट%तीव नभ#तलम् ।
िम=थला#थो महाNा•ो यk ^ƒ महातपाः ॥ 79.37 ॥
यावत् प±य=त =द:मागj 6वलनाकसमNभम्
X ।
या•व›~यो महा^जा#त¿ÜतM सम(पि#थतम् ॥ 79.38 ॥
तH दz†Åा सहसाया%तÇ भीतभीतो महाम(=नः ।
भw^नाVिमतो =वNो जनकÂ नzपŠत ययौ ॥ 79.39 ॥
शरणाथमन(
O Nा™तM =विG मH नzपस?म ।
महाभwता<च मH र_ य=द श~नो=ष मानद ॥ 79.40 ॥

राजोवाच ॥
bc^जोभवम् भwतम=नवायj -रासदम् ।
Nभ(नËवा` श~नोिम अ%यM ग<छ महाम^ ॥ 79.41 ॥
ततmा%यM नzप!Y•M शरणाथÒ महातपाः ।
जगाम ^न चEवो~त इ%f#य शरणM ययौ ॥ 79.42 ॥
rवराज नम#^ऽ#त( महाभwता<च र_ माम् ।
त#य तSचनM !(Kवाbवी=द%f#तदा वचः ॥ 79.43 ॥
न च श~तः प=रkात(M bc^जो =ह -ःसहम् ।
ततm bcभवनM bाcणो bc=व?मः ॥ 79.44 ॥
जगाम =वdण(भवनM श~तोऽ=प Kय~तवान् भयात् ।
ततः स परमो=S—ो =नराशो जी=व^ नzप ॥ 79.45 ॥
अन(गTयमानो भw^न अग<छ<च म eरम् ।
त#य योगबलोƒतो महाrव#य पा0डव ॥ 79.46 ॥
नखमHसा%त- ल(™तो यथा rवो न प±य=त ।
अदz†मगम¿ÜतM 6वलनाकसमNभम्
X ॥ 79.47 ॥
म(º म(º=Y त प(nष म(ºYeरम(वाच ह ।
एवम(~तो महाrव#^न भw^न भारत ॥ 79.48 ॥
योगी%fM दशयामास
O नखमHसा%त- ि#थतम् ।
सM#था™य क‹KयH भw^शो 6वलKकालानलNभाम् ॥ 79.49 ॥
उवाच मा भE#KवM =वN मा च ग<छ महाम(’ ।
तत#तM सwÃमrह#थM महाrवोऽbवी=ददम् ॥ 79.50 ॥
=कम#य KवM महाभwत कतy क‹Kय वद#व ” ।

क‹Kयोवाच ॥
Vोधदी™^न rˆश =प™पलाrन िचि%तता ॥ 79.51 ॥
अ#य r प=तdयािम अŠह#यH =विG मH Nभो ।
एत<ÓnKवा महाrवो भwत#य वदना<<य(तम् ॥ 79.52 ॥
व=र•M ब%धयामास या•व›~य#य घातकम् ।
योगीeरM तM =वNY%fM द»वाभीŠत य(=धि•र ॥ 79.53 ॥
=वसज=O यKवा rव#तM तkEवा%तरधीयत ।
NYष=यKवा त( तM भwतM =प™पलादोऽ=प -मनाः
O ॥ 79.54 ॥
माता=पतz=वहीन#त( नमदातटमा
O ि!तः ।
एक=न•ो =नराहारो वषyिण षोडशEव त( ॥ 79.55 ॥
तोषयामास rˆशम(मया सह श:करम् ।

हर उवाच ॥
प=रत(†ोऽि#म ^ =वN तपसा’न स(•त ॥ 79.56 ॥
वरM वzणीdव ^ द`H मनसाभीि™सतM श(भम् ।

=प™पलाद उवाच ॥
य=द ” भगवH#त(†ो य=द rयो वरो मम ॥ 79.57 ॥
अk सि%न=हतो rव मम नाTना च श:कर ।
एवम(~त#त´Kय(~Kवा =प™पलादM महाम(=नम् ॥ 79.58 ॥
जगामादशनM
O rवो भwतस:घExनषY=वतः ।
=प™पलादो ग^ rˆ DाKवा तk महाTभ=स ॥ 79.59 ॥
#थाप=यKवा महrवM जगामो?रपवतम्
O ।
तk तीथa नरो भ~Kया DाKवा म%kय(तो नzप ॥ 79.60 ॥
तप=O यKवा =पतÊन् rवान् पwज=यKवा म eरम् ।
अe”ध#य य•#य फलM Nा™नोKयन(?मम् ॥ 79.61 ॥
मzतो nfप(रM या=त =प™प¤eरसि%नधौ ।
अथवा भोज[=SNान् =पतÊन=( À±य भि~ततः ॥ 79.62 ॥
SादशाÈदसह•ािण तz™ता ग<छि%त सÁ=तम् ।
सM%या]न त( यः किm?k तीथa तन(M Kय³त् ॥ 79.63 ॥
अ=नवxतका ग=त#त#य यथा ” श:करोऽbवीत् ।
एतत् सवj समा}यातM य»वM मH प=रपz†वान् ॥ 79.64 ॥
माहाKTयM =प™पलाद#य =प™प¤eरम(?मम् ।
एतत् प(0यM पापहरM ध%यM -ःखNणाशनम् ॥ 79.65 ॥
पठतH शz0वतH चEव सवपापNमोचनम्
O ॥ 79.66 ॥

इ=त !ी#क%दप(राणY -वाख0डY =प™प¤eरम=हमान(वणनो


O ना¦कोनाशी=ततमोऽ4यायः ॥

अ4याय 80

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f =वम¤eरम(?मम् ।
तk rविशला रTया महाrˆन भा=षता ॥ 80.1 ॥
गजनM
O œटक नाम तk rविशला श(भा ।
तk DाKवा त( यो भ~Kया तप[त्
O =पतzrवताः ॥ 80.2 ॥
त#य ^ SादशाÈदा=न स(तz™ता =द=व मो=दताः ।
त¸#म#तीथa त( यो भ~Kया bाcणान् पwज[%नzप ॥ 80.3 ॥
#व›ƒना=प =ह दा’न त#य चा%तो न =व`^ ।

य(=धि•र उवाच ॥
का=न दाना=न =वNY%f श#ता=न धरणीत¤ ॥ 80.4 ॥
या=न द»वा नरो भ~Kया म(<य^ सव=O कि›बषEः ।

माक0डY
X य उवाच ॥
स(वणj रजतM ता²M म¸ण मौि~तक”व च ॥ 80.5 ॥
भwिमदानM तथा गावो मोचय%KयMश(मा%नरम् ।
तk तीथa त( यः किmत् कIn^ Nाणसžयम् ॥ 80.6 ॥
nfलो‡ व]?ाव`ावदाÍतसTपÎवम् ।
ततः प(dक=रणÇ ग<Æत् कIn_YkसमH नzप ॥ 80.7 ॥
पwवj प(dक=रणी नाम कIn_YkM कलौ #मzतम् ।
तk DाKवा य³ÀYवM ^जोरा¸श =दवाकरम् ॥ 80.8 ॥
ऋच”कH जƒत् सौTयः सामˆदफलM ल©त् ।
यज(वद#य
a जपनM ऋ–ˆद#य तथEव च ॥ 80.9 ॥
•य_रM वा जƒन् म%kM 4यायमानो =दवाकरम् ।
आ=दKयÐदयM ज™Kवा म(<य^ सव=O कि›बषEः ॥ 80.10 ॥
तk तीथa त( यः DाKवा =व=धना पwज[Àt=वजान् ।
त#य को=टग(णM दानM जाय^ नाk सMशयः ॥ 80.11 ॥
काxत~यH च तथा मा4यH वEशा}यH त( =व¶षतः ।
अमावा#यH ‰यतीपा^ स:V” वEधzतौ रवौ ॥ 80.12 ॥
कIn_YkY नरः DाKवा nf#यान(चरो भˆत् ।
अनाश‡ ज¤ °—ौ पºा—ौ वा तथा=प वा ॥ 80.13 ॥
त¸#म#तीथa मzतो य#त( स या=त परमH ग=तम् ।
bाcणः _=kयो वE±यः शwfो वा नzपस?म ॥ 80.14 ॥
=व=हतM कमकI
O वyणः स ग<छ=त सतH ग=तम् ।

य(=धि•र उवाच ॥
Šक जपन् म(<य^ ‰याधY•yKवा वणj =Sजो?म ॥ 80.15 ॥
Šक कIवन्
O म(<य^ Nाणी या=त लोकमनामयम् ।

माक0डY
X य उवाच ॥
शzण( राज%नव=हत इ=तहासM प(रातनम् ॥ 80.16 ॥
ग(°तीथa समासा` bाcणो म(~तवान् यथा ।
प(रा =SजवरmासीÁो=व%दो नाम नामतः ॥ 80.17 ॥
त#य भायy स(सTप%ना bाcणी च प=त•ता ।
त#यH सŒजनयामास प(k”क च स(%दरम् ॥ 80.18 ॥
स बाल एव भव’ Vीड^ िशश(लीलया ।
कदािचद्bाcण!Y•ः का•मान=यत(M गतः ॥ 80.19 ॥
वना%नीKवा का•भारM गz पmा<च ि_™तवान् ।
Vीड%ना#^ िशश(#तk का•भा-ण पी=डतः ॥ 80.20 ॥
ममार बालक#तk =Sजो न •ातवH#तदा ।
bाc0य=प तदा त#¦ न शशMस भया?था ॥ 80.21 ॥
प(न=O Sजः स गो=व%दो =व=पनM सŒजगाम ह ॥ 80.22 ॥

bाc0य(वाच ॥
रावणो bcणः पौk§Eलो~यM य#य श:क^ ।
स हतो रामच%fYण सप(kामाKयबा%धवः ॥ 80.23 ॥
एवM प(kM =वना सौ}यM मKयa ना‡ न =व`^ ।
यश आ}या=यतM य#य #वगyथj य#य भारती ॥ 80.24 ॥
िम†ा%नM bाcण#याथa #वगवासोऽ
O =प =व`^ ।
प(kोKपि?=वनाशा·यH नापरM स(ख-ःखयोः ॥ 80.25 ॥
bcहKयाe”धा·यH नापरM पापप(0ययोः ।
Šक bवीमी=त वKस नान(सौ}यM स(तM =वना ॥ 80.26 ॥
एवM ब£=वधM -ःखM Nल=पKवा प(नः प(नः ।
बालM गzहग^ =वNY स:गो™य bाcणी तथा ॥ 80.27 ॥
एवM त#यH =वलप%KयH गता रा=kय(=O धि•र ।
भwTयH Nस(™तM गो=व%दM प(kशो‡न पी=डता ॥ 80.28 ॥
यावि%नरी_^ भायy भतyरM -ःखपी=डतम् ।
क‹िमरािशमयM तावÁो=व%दM नzपस?म ॥ 80.29 ॥
-ःखाÀ¾ःखत- म—ा दz†Åा तM पातकाि%वतम् ।
एवM -ःख=नम—ायाः शवरी
O =वगता तदा ॥ 80.30 ॥
प(नः Nात#त( गो=व%दो दभyय च वनM गतः ।
एवM न •ातवान् =वNः का•Yन च हतM स(तम् ॥ 80.31 ॥
गताm =दवसाः पºbाc0या गो=पतM च यत् ।
पश(पालः पº”ऽिÏ म=हषीn?माm गाः ॥ 80.32 ॥
अर0[ म=हषीम(~
O Kवा गाm भो~त(M गzहM गतः ।
=व•™तः पश(पा¤न गो=व%दो bाcणो?मः ॥ 80.33 ॥
याव¿_ाTयहM #वािमन् म=हषीगym र_य ।
ततः स Kव=रतो गाm bाcणो म=हषीः N=त ॥ 80.34 ॥
जगाम म=हषीगym =वN#य त#य र_तः ।
धावमान#य गावm म=हdयः स:गमM गताः ॥ 80.35 ॥
तk N=व†ा#त( ज¤ न`ा -वास(स:ग” ।
त6जलM पीतमाkM त( Kवरया ^न वा=रताः ॥ 80.36 ॥
अकामात् सिललM पीKवा N_ा›य नय’ श(© ।
आजगाम ततः पmा¿वनM =दनसž[ ॥ 80.37 ॥
भ(~Kवा -ःखाि%वतो राkौ गो=व%दः शयनM ययौ ।
=नfािभभwतो -ःœन !”णEव त( œ=दतः ॥ 80.38 ॥
प(न#तM चाधराkY
O त( त#य भायy =नरी_^ ।
क‹िमिभविa †तM गाkM ~विचत् प±यKयˆि†तम् ॥ 80.39 ॥
प(नः सा =व#मया=व†ा त#य भायy ग(णाि%वता ।
उवाच -dक‹तM त#य सा4वसा=व†Øतना ॥ 80.40 ॥

भायÑवाच ॥
अती^ पº” चाãिण इ%धनM ि_पता त( ^ ।
गz पmात् ि#थतो बाल#Kव•ातो घा=तत#Kवया ॥ 80.41 ॥
मया तत् पातकÂ घोरM Kवत् क‹तM न Nकािशतम् ।
^न N<छ%नपाƒन द°माना =दवा=नशम् ॥ 80.42 ॥
न स(खM तव गाk#य न च प±यािम चाKमनः ।
=नfा Nण†ा ” नाथ र=तmEव Kवया सह ॥ 80.43 ॥
!wय^ मानˆ शा§Y ±लोको गीतो महxषिभः ।
#मzKवा #मzKवा च तM राkौ प=रतापो न शाTय=त ॥ 80.44 ॥
कीतना%न±य^ऽधमÑ
O वध^ऽसौ
O च गwहनात् ।
इह लो‡ प- चEव पाप#या%तो न =व`^ ॥ 80.45 ॥
एवM सिº%KयमानाहM ि#थता राkौ भयात(रा ।
क‹िमरािशमयM KवH त( प±यािम कथयािम =कम् ॥ 80.46 ॥
प(नm का%त KवÀYहM ÄwणहKयाक‹िमपξतम् ।
~विच?(दि%त ^ चEव ~विच%न†ाः सम%ततः ॥ 80.47 ॥
एतKसM#मzKय सM#मzKय =वमzश%ती प(नः प(नः ।
न जा’ कारणM =किºत् पz<छािम कथय#व ” ॥ 80.48 ॥
तडागM वा=प स=रतM तीथj वा rवतालयम् ।
यM गतोऽ=स NभावोऽयM त#य ना%य#य ” म=तः ॥ 80.49 ॥
एवम(~त#Kवसौ =वNः कथयामास भारत ।
भायया
O पwववz
O ?ा%तM रममाणो नzपो?म ॥ 80.50 ॥
गोल(लायी =नवz»यथj नमदा
O स:गमM गतः ।
नािभमाkY ज¤ म—#तोयM पीतM य´†तः ॥ 80.51 ॥
ना%य?ीथj =वजानािम नमदा
O च स=रSरा ।
एवM !(Kवा च तKसवम(
O पवासः क‹तः _णात् ॥ 80.52 ॥
भky सह गता तk स:ग” वरव¥णनी ।
DाKवा =व=धNय(~^न स:ग” स(रपwिज^ ॥ 80.53 ॥
तपयामास
O rˆशM श:करM च सहोमया ।
पºामzतEः Dाप=यKवा bाc0या स=हतो =Sज ॥ 80.54 ॥
ग%धमा›या=दधwपEm नEˆ`Em स(शोभनEः ।
अपwजय?k िल:गM rवÇ काKयायनÇ श(भाम् ॥ 80.55 ॥
राkौ जागरणM क‹Kवा भky ^न सiव सा ।
ततः Nभा^ =वम¤ =SजM सTपw6य यKनतः ॥ 80.56 ॥
गोदा’न =हर0[न व§Yणा%’न भारत ।
गो=व%दः पwजयामास #वश~Kया bाcणM श(भम् ॥ 80.57 ॥
उ~तmाकाशवा0या त( तीथj ग(°ावती िKवदम् ।
ग(°YeरM तk िल:गM पाताला-िKथतM तदा ॥ 80.58 ॥
ग(°ावतीनमदयोः
O स:गमो ग(णवानभwत् ।
म(~तपापो गzहM यातः #वभायyस=हतो =Sजः ॥ 80.59 ॥
एत?ीथj पापहरM बालहKयाNणाशनम् ।
तk DाKवा च ज™Kवा च द»वा bाcणभोजनम् ॥ 80.60 ॥
उपा#य !ाGकरणाि?लोदकNदानतः ।
=नव]ि<छवलो‡ =ह यावदाÍत सTपÎवम् ॥ 80.61 ॥

इ=त !ी#क%दप(राणY -वाख0डY ग(°ावतीतीथम


O =हमान(वणनो
O नामाशी=ततमोऽ4यायः ॥

अ4याय 81

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f उ?- नमदातÕ
O ।
”घनादसमीƒ त( =वe•पा स=रSरा ॥ 81.1 ॥
=नगता
O =वe•प#य शरीरा-पकIवतः
O ।
प(रा दाnव’ rवो िल:गहीनः क‹तो =SजEः ॥ 81.2 ॥
नमदातटमा
O ि!Kय तपः कIव#तदा
j नzप ।
=वe•पोऽभवÀYवो =नगता
O स=रतH वरा ॥ 81.3 ॥
गता सा नमदातोयM
O स:गमो ग(णवानभwत् ।
त¸#म#तीथa नरः DाKवा स भˆ न प(नभˆत्
O ॥ 81.4 ॥
तk यत् =Vय^ कमO सवj तद_यM भˆत् ।
सा=रका =सिGमायाता प=तता तीथस:ग”
O ॥ 81.5 ॥
पwवम™सरसH
O !Y•ा शVशापादकामतः ।
िचkा:गrन रिमता कािचत् क†मवाप ह ॥ 81.6 ॥
सा=रका भव क›यािण वषyणH साऽhŠवश=तम् ।
मzKवा KवM नमदातो[
O =वe•पा स(स:ग” ॥ 81.7 ॥
=विचkा ब£चाव:गी
O सŒजाता सा=रका नzप ।
जा=त#मरा स(राभावा नमदातटमा
O ि!ता ॥ 81.8 ॥
ततः का¤ च सTNा™^ N6वा›य पावकÂ श(भम् ।
N=व†ा सा श(भाचारा =वe•पा स(स:ग” ॥ 81.9 ॥
=द‰यrहधरी राजन् Nा™ता शV#य मि%दरम् ।
एतद%तरमासा` सा=रकातीथम(
O <य^ ॥ 81.10 ॥
तk यत् =Vय^ कमO !ाGM य•ः िशवाचनम्
O ।
सवj को=टग(णM =व`ान् ”घनाद#य दशनात्
O ॥ 81.11 ॥
अवशः #ववशो वा=प य#त( Nाणान् प=रKय³त् ।
न त#य प(नरावzि?घÑ- सMसारसाग- ॥ 81.12 ॥
}याता=न पºिल:गा=न या=न दz†Åा िशवM •³त् ।
मानवो मन(ज!Y• शzण( ता=न य(=धि•र ॥ 81.13 ॥
”घनादM च गो•YशM वागीशM काकडYeरम् ।
ल_YeरM पºिल:गा%[का य#त( पwज[त् ॥ 81.14 ॥
अ’नEव शरी-ण स नरो =ह िशवM •³त् ।
को=टय•फलM Nा™य पmान् मो_मवा™न(यात् ॥ 81.15 ॥
आ}यानM कथ=यdयािम प(रावz?M तवानघ ।
धम]नः
O प(रा राजा अयो4या=धप=तबली
O ॥ 81.16 ॥
धमण
a रा6यM क‹तवान् य•Hm ब£दि_णान् ।
शz0वन् स धमशा§ा
O िण नमदाच
O =रतM तथा ॥ 81.17 ॥
!(Kवा =व=नगतो
O राजा -वाया उ?- तÕ ।
”घनादM सम·य<यO DाKवा वE नमदाज¤
O ॥ 81.18 ॥
उÁ<छ=त =दनक- अeा•ढो न-eरः ।
उ?रH =दशमाि!Kय गतो गो•YeरM िशवम् ॥ 81.19 ॥
यथा=वधानM सTपw6य वागीeरM गत#ततः ।
तk DाKवा =वधा’न पwज=यKवा िशवM नzपः ॥ 81.20 ॥
च%दनाग(nकपwरO धw
E पO EदÒपExवधानक¨ः ।
अeा•ढो नzप!Y•ः काकडYeरमागतः ॥ 81.21 ॥
तM Nपw6य ततो राजा गKवा वE नामr
O ज¤ ।
ल_YeरM पwज=यKवा ि#थतM वE =व=धपwवकम्
O ॥ 81.22 ॥
”घनादM ततो गKवा सwयmा#तम(
O पागमत् ।
4याKवा #वयM काल•पM यावि?•=त वE नzपः ॥ 81.23 ॥
तावद्घोरोऽ=प त(रगो °%त=र_चर#तदा ।
=द‰यrहधरः सmा™य™सरोिभः समावzतः ॥ 81.24 ॥
=वमा’ rवराज#य यया=व%fप(रÇ ि#थतः ।
श(नी पz•Y त( या रा•#तीथयाkH
O NकIवती
O ॥ 81.25 ॥
=द‰यrहधरा सा=प =वमा’न गता =द=व ।
धम]नोऽ
O =प तH दz†Åा =व#मया=व†Øतनः ॥ 81.26 ॥
अe•पM जगादाथ =क”त=द=त भारत ।
उवाचाकाशगो वाचM कथM KवM िख`] नzप ॥ 81.27 ॥
शरीर³न क†Yन तपः सा4या =वभwतयः ।
पादचारी =ह ग<छ KवM परपादEगतो
O °=स ॥ 81.28 ॥
भwयो याkH NकInषY तदा =सिGमवा™#य=स ।
ततो राजा च त#याथ !(Kवा तSचनM तदा ॥ 81.29 ॥
प(नxSतीय=दव] Nि#थतो िल:गपwजनम् ।
पºिल:गान् सम·य<यO समायात#त( नमदाम्
O ॥ 81.30 ॥
”घनादM यदाप±यÀtवा- rवM च दz†वान् ।
पºव~kM दशभ(जM =k’kM शwलपािणनम् ॥ 81.31 ॥
वzषा•ढM जगÁभj शशा:कक‹त¶खरम् ।
दz†Åा तM rवrˆशM त(†ाव पर”eरम् ॥ 81.32 ॥
जय rव महाrव महापातकनाशन ।
सMसारसाग- म—M मH सम(Gर साTNतम् ॥ 81.33 ॥

हर उवाच ॥
वरM वzण( महाभाग य?Y मन=स वत^
O ।
तÀदािम न स%rहि±eभ~तो =ह प(kक ॥ 81.34 ॥
य=द त(†ोऽ=स ” rव त%मH सहचरM कIn ।
एका पºिल:गा=न पwज=यdय=त यो नरः ॥ 81.35 ॥
स तवान(चरो rव भवKˆष वरो मम ।
धम]नवचः
O !(Kवा भवKˆवM हरोऽbवीत् ॥ 81.36 ॥
तM गzहीKवा त( राजानM क¨लासM स जगाम ह ।
#वrह#थM चकारासौ धम]नM
O नzपM नzप ॥ 81.37 ॥
एत?Y क=थतM राजि%न=तहासM प(रातनम् ।
!वणात् कीतनाद#य
O अe”धफलM ल©त् ॥ 81.38 ॥

इ=त !ी#क%दप(राणY -वाख0डY पºिल:गम=हमान(वणनो


O ना¦काशी=ततमोऽ4यायः ॥

अ4याय 82

माक0डY
X य उवाच ॥
अथा%यत् कथ=यdयािम तीथj पापNणाशनम् ।
मयwरकI~कIटM नाम bcहKया ‰यपोहनम् ॥ 82.1 ॥
मzक0ड#या!मM प(0यM नमदाद
O ि_णY तÕ ।
मzक0डो नाम भwपाल ऋ=षः परमधा¥मकः ॥ 82.2 ॥
तप#^ƒ महाभाग =द‰यEवषसह•क¨
O O ः ।
त#या!मपr रT[ म(नयः शM=सत•ताः ॥ 82.3 ॥
वसि%त #म जलाहाराः श(dकपkक‹ताशनाः ।
‡िच?%न =नराहारा मो_ोपाय=विच%तकाः ॥ 82.4 ॥
एति#म%न%त- राजन् ग%धवä शVगायनौ ।
=तN =तनामानौ गतौ शVसभH नzप ॥ 82.5 ॥
वधwर™सरसH !Y•ा दz†ा ता·यH य(=धि•र ।
दz†माkौ त( ग%धवä कामबाणNपी=डतौ ॥ 82.6 ॥
=तः कI~कIटशÈrन N =तबxO हण#तथा ।
घोdयमाणौ स(मध(रM सादयामास त( च ताम् ॥ 82.7 ॥
वzkहा तदिभNायM •ाKवा शापM ददौ तवा ॥ 82.8 ॥
पwणa =द‰यश^ वषa पmादkागिमdयथः ।
=तय–योनौ
O त( सTNा™तौ ग%धवä =ह य(=धि•र ॥ 82.9 ॥
जा=त#मरौ -राचारौ पि_णौ =NयदशÒनौ ।
सवतीथy%य(
O ?रन् तौ नारदM च ददशत(
O ः ॥ 82.10 ॥

ग%धवyवwचत(ः ॥
भ=वdयावः श(भाचार bcप(k तपोधन ।
कमणा
O ‡न चावH =ह म(~ताˆतौ वद#व तत् ॥ 82.11 ॥

नारद उवाच ॥
नमदा
O दि_णY ती- मzक0ड#या!मM श(भम् ।
=तय–यो
O =न=वमो_M च तीथj =ह परमM मतम् ॥ 82.12 ॥
जलापξतौ नमदायाः
O सवj तk भ=वdय=त ।
ततो =तः N =तm स(Dातौ =द‰य•=पणौ ॥ 82.13 ॥
ए‡न DानमाkYण पि_णौ =द‰यतH गतौ ।
DाKवा त( =व=धनाऽ’न 4याKवा rवM सदािशवम् ॥ 82.14 ॥
उ<चायyघोरम%kM तौ सदा 4यानि#थतौ नzप ।
एति#म%न%त- राजन् पाताला-िKथतM श(भम् ॥ 82.15 ॥
शतसwयNकाशM
O =ह िल:गM तk य(=धि•र ।
कI~कIÕeर”कÂ त( मयw-eर”व च ॥ 82.16 ॥
ग%धवä त( =वमान#थौ गतौ शV#य मि%दरम् ।
त¸#म#तीथa नरः DाKवा भˆ नEव प(नभˆत्
O ॥ 82.17 ॥
DाKवा =तलोदकÂ द»वा =पतÊणH परमा ग=तः ।
अवशः #ववशोऽवा=प य#त( Nाणान् प=रKय³त् ॥ 82.18 ॥
न त#य प(नरावzि?घÑ- सMसारसाग- ।
तk कीटाः पत:गाm पि_णोऽथ सरीसzपाः ॥ 82.19 ॥
म0डwकाः पापवz_ाm मzता याि%त िशवM पदम् ॥ 82.20 ॥

इ=त !ी#क%दप(राणY -वाख0डY मzक0डा!मकीतनो


O नाम Ûशी=ततमोऽ4यायः ॥

अ4याय 83

माक0डY
X य उवाच ॥
ततोऽ%यत् परमM तीथj च%fमKया#त( स:ग” ।
च%fYeरM =सGिल:गM तथा =सGYeरM प(नः ॥ 83.1 ॥
घ0ÕeरM म=हषYशमeतीथमतः
O परम् ।
वzष]नM हयhीवM श(कतीथमतः
O परम् ॥ 83.2 ॥
र”eरM ततो ग<Æ?ीथj पापNणाशनम् ।
”कलाया#तÕ राजन् महापातकनाशनम् ॥ 83.3 ॥
यदा दाnव’ पwवj महाrˆन मो=हताः ।
bाcणानH ि§य#तk रममाणाः समागताः ॥ 83.4 ॥
िच%तय%Kयm ता मो_M ”कलातीरमाि!ताः ।
तािभm रममाणािभरावzतM िशवपwजनम् ॥ 83.5 ॥
नीलोKपलदलExब›वEमिO ›लकाजा=तकI%दक¨ः ।
शw%यM NपwिजतM याव?ावि›ल:गM सम(िKथतम् ॥ 83.6 ॥
पातालादागतM िल:गM 6वलत् कालानलNभम् ।
र”e-=त =व}यातM रममाणात् सम(िKथतम् ॥ 83.7 ॥
§ीणH उवाच rˆशः शापमो_ो भविKव=त ।
ग<छ%त( सवyः #वगzहM साTNतM गतक›मषाः ॥ 83.8 ॥
इKय(~Kवा rवrˆश#तkEवा%तरधीयत ।
त¸#म#तीथa नरः DाKवा स भˆ न प(नभˆत्
O ॥ 83.9 ॥
अनाश‡न चा—ौ =ह [ मzता न प(नभवाः
O ।
=तलोदकÂ =पतÊणH त( =प0डदानM यथा=व=ध ॥ 83.10 ॥
!ाGYनव
E च दा’न =पतÊणH परमा ग=तः ।
इ%fYण bcणा पwवj =वdण(ना धनrन च ॥ 83.11 ॥
र_सा रावणYनाथ तथा Ø%fिजता नzप ।
जपो ज™त#तप#त™तM य•ा=न =व=वधा=न च ॥ 83.12 ॥
क‹ता=न नzपशा•ल
O गता =ह परमH ग=तम् ।
अ%य<च कथ=यdयािम हा=रणM तीथम(
O ?मम् ॥ 83.13 ॥
ह=रणYशM =सGिल:गM तथा वE धन(रीeरम् ।
बाणYeरM पर=विG तथा वE ल(Èध‡eरम् ॥ 83.14 ॥
िल:ग•पािण पwज=यKवा िशवM •³त् ।
आ}यानM कथ=यdयािम प(रावz?M य(=धि•र ॥ 83.15 ॥
अज(न
O ो ल(Èधको नाम म%दजा=तसम(¿वः ।
पयटन्
O मzगयH राज%नमदातीरमागतः
O ॥ 83.16 ॥
दz†Åा यwथM मzगाणH त( धावमानः प(नः प(नः ।
पलायमानाः सवa ^ एकः पmात् ि#थतो मzगः ॥ 83.17 ॥
हतो म4य=द’ सोऽ` कIर:गो नमदातÕ
O ।
प=ततोऽसौ गतNाणो =द‰यrहधरः प(नः ॥ 83.18 ॥
=वमा’ हMसय(~^ वE bcलोकÂ जगाम ह ।
ग^ त( ह=रणY सोऽथ ल(Èधकिm%तयाि%वतः ॥ 83.19 ॥
महापापा%य’का=न क‹ता=न त( मया प(नः ।
का गŠत याTयहM चाथ !Yय] मरणM मम ॥ 83.20 ॥
िच%त=यKवा ततो राजन् प=ततो नमदाज¤
O ।
तK_णा=À‰यrहोऽसौ ग%धवप(
O रमाययौ ॥ 83.21 ॥
ग^ ति#मन् rवलो‡ धन(बyणौ ज¤ ि#थतौ ।
चKवायता
a =न िल:गा=न }याता=न भ(वनk[ ॥ 83.22 ॥
ह=रणYeरM च बाणYशM ल(ÈधYशM धन(रीeरम् ।
र”eरM पºमM त( पºिल:गा=न कीत[त्
O ॥ 83.23 ॥
न त#य प(नरावzि?घÑ- सMसारसाग- ।
त¸#म#तीथa नरो राजन् DाKवा िशवप(रM •³त् ॥ 83.24 ॥
bcहKया=द पापा=न =वलयM याि%त पाxथव ।
अनाश‡ चाधज¤
O मzतः िशवमवा™न(यात् ॥ 83.25 ॥

इ=त !ी#क%दप(राणY -वाख0डY र”eरह=रणYeरल(Èध‡eरधन(रीeरबाणYeरकथनो नाम


•यशी=ततमोऽ4यायः ॥
अ4याय 84

माक0डY
X य उवाच ॥
तk DाKवा त( भ~Kया य उपवासपरायणः ।
_पाजागरणM कIयyÀ`ाÀानM च यKनतः ॥ 84.1 ॥
rव#य DपनM कIयyदमzतEः पºिभ#तथा ।
समाल©`थाश~Kया पwजH क‹Kवा =वधानतः ॥ 84.2 ॥
पाkM परीÃय दात‰यमाKमनः !Yय इ<छता ।
=पतर#त#य तz™यि%त SादशाÈदM न सMशयः ॥ 84.3 ॥
ग<छ=त तk दाता च यk rवो =नरŒजनः ।
गzहम4[ N=व†#त( #मर%नामा#य शि~ततः ॥ 84.4 ॥
नीलाfौ त( च यKप(0यM तत् सम#तM ल©त सः ।
शwल©r च यः कIयy<छÔाGM पविO ण पविO ण ॥ 84.5 ॥
=व¶षा<चEव मासा%^ त#य प(0यफलM शzण( ।
‡दा- चEव यKप(0यM कIÈजायH च तथा नzप ॥ 84.6 ॥
कनख¤ चEव यत् प(0यM ग:गासागरस:ग” ।
=सता=स^ त( यत् प(0यम%यतीथa =व¶षतः ॥ 84.7 ॥
अब(r
O चEव यKप(0यM प(0यम् चामरपव^
O ।
ग:गा`Eः सवतीथË
O m फलM Nा™नो=त मानवः ॥ 84.8 ॥
अ¸#म#तीथa तथा प(0यM लभ^ नाk सMशयः ।
=व=धम%kसमाय(~तM तप[त्
O =पतzrवताः ॥ 84.9 ॥
कIला=न तारयK[व दश पwवyपरािण सः ।
दि_णH चEव मKयm
O श(िचभwKO वा समा=हतः ॥ 84.10 ॥
%यासM क‹Kवा त( पwवÑ~तM Nद`ाद†प(dपकम् ।
शा§ो~तEर†िभम%kE
O मyनसEः शzण( तH#तथा ॥ 84.11 ॥
वा=रजM सौTयमा—YयM वाय‰यM पाxथवM प(नः ।
वान#पKयM भˆत् प(dपM NाजापKयM त( स™तमम् ॥ 84.12 ॥
अ†मM िशवप(dपM च शz0ˆ^षH =व=नणयम्
O ।
वा=रजM सिललM •YयM सौTयM मध(यत
( M पयः ॥ 84.13 ॥
आ—YयM धwपदीपM च वाय‰यM च%दना=दकम् ।
पाxथवM क%दमwला`M वान#पKयफलाKमकम् ॥ 84.14 ॥
NाजापKयम%ना`M च िशवप(dपम(पासनम् ।
अŠहसा NथमM प(dपM प(dपिमि%fय=नhहः ॥ 84.15 ॥
तzतीयM च दयाप(dप”िभ#त(dयि%त rवताः ।
तपसा चाच[¿~Kया
O अk तीथa नरा=धप ॥ 84.16 ॥
छkM च चामरM द`ा<छíयH चोपानहौ तथा ।
^न पwजनमाkYण पwिजताः प(nषा§यः ॥ 84.17 ॥
#वगलो‡
O व]?ाव`ावदा£त सTपÎवम् ।
शwलपाणY#त( यो भ~Kया DपनM चEव कार[त् ॥ 84.18 ॥
पºामz^न यmEव य_कदमकI
O :कI¦ः ।
समाल©<च rˆशM !ीख0डEरगरा=दिभः ॥ 84.19 ॥
नाना=वधEm प(dपEmाच¯ कIविO %त [ =Sजाः ।
nfM प(nषसw~तM च लो‡ यः #व#वसwkकम् ॥ 84.20 ॥
इषY Kवा=दकम%kा=द 6यो=तbycण”व च ।
गायkी च मध(mEव म0डलbाcण”व च ॥ 84.21 ॥
एत6जपM त( [ भ~Kया यज(वदसम(
a ¿वम् ।
rव•तM नाम दE‰यM प(nषा#तKप(रM यय(ः ॥ 84.22 ॥
आसीत् प(रा महाराज अ%धको नाम -जय
O ।
आराधयामास िशवM िचरकालम(पि#थतः ॥ 84.23 ॥
Nस%नो भगवान् rवो वरM याच#व स(•त ।
वरM लÈ4वा तदा दEKयोऽधावत् सहषतोऽ%धकः
O ॥ 84.24 ॥
प(- जनाm दz±य%^ भाजनEरKनपw
O =रतEः ।
सा_तEभyजनE#त#य शतसाह•यो=षतः ॥ 84.25 ॥
म%kान् पठि%त =वNाm मा:ग›य=न#व’न च ।
भwपM चामाKयभzKयEm रा6याeरथदि%तिभः ॥ 84.26 ॥
वधyपयि%त ^ सवa [ ‡िचत् प(रवा=सनः ।
Іः प(†ो वसM#तk स स(रन
E yिभभwय^ ॥ 84.27 ॥
वरलÈधM त( तM •ाKवा गीवyणाः श:=कता#तदा ।
एकीभwताm ^ सवa शV#य शरणM यय(ः ॥ 84.28 ॥
समागतान् स(रान् दz†Åा शVो वचनमbवीत् ।
कथM समागता#सवa यwयM च =k=दवौकसः ॥ 84.29 ॥
कथM च भयम(Kप%नM कथय4वM महास(राः ॥ 84.30 ॥

rवा ऊच(ः ॥
मzKय(लो‡ऽभवत् पाप#Kव%धको नाम -मदः
O ॥ 84.31 ॥
त#मा<च भयमाप%ना भव<छरणमागताः ।
एति#म%न%त- रौfो दानवो बलदाxपतः ॥ 84.32 ॥
एकाकी #य%दना•ढ आय(धExव=वधEय(त
O ः ।
अ%धको राजशा•ल
O ययौ शVप(रÇ ततः ॥ 84.33 ॥
#वणNाकारसM
O य~( तH शोिभतH =व=वधEगzi
O ः ।
-गमH
O शk(वग#य
O सदा पाxथवस?म ॥ 84.34 ॥
N=वˆशास(र#तk लीलया #वगzहM यथा ।
सम(Kथाय ततः शVः #वकीयºासनM ददौ ॥ 84.35 ॥
उप=व†ोऽ%धक#तk शV#यEवास’ श(© ।

शV उवाच ॥
Šक वो °ागमनM चाk Šक कायj कथय#व ” ॥ 84.36 ॥
यद#मदीयM =व?M च त?Y दा#यािम दानव ।

अ%धक उवाच ॥
न चाहM काम[ =व?M न गजा%न त(र:गमान् ॥ 84.37 ॥
#वकीयM दशय#वा`
O #वगशz
O :गारभwिमकम् ।
ऐरावतM महानागM सE%धवो<चEः !वोहयम् ॥ 84.38 ॥
उव±यादी
O =न सवyिण वा=दk=kतया=न च ।
अ%याः #वीया =वभwतीm दशय#व
O शचीप^ ॥ 84.39 ॥
त#यEतSचनM !(Kवा शVोऽ=प भय=वšलः ।
सवyिण च पदाथy=न दशयामास
O चा%धकम् ॥ 84.40 ॥
तदागKय स(रःE साधj य_ग%धव=O क%नरEः ।
नzKय%Kय™सरस#तk वा=दkExव=वधEनzप
O ॥ 84.41 ॥
त?#य =वÄमि<च?M दz†Åा™य™सरस#तदा ।
^न rवगणा#सवa k#ताः पाxथवस?म ॥ 84.42 ॥
स:hा¦xव=वधE#तk चVव¡ा=रभीषणEः ।
स%ता=पताः स(रा#सवa _यM नीता °’कशः ॥ 84.43 ॥
आ=दKय मnता`ाm भ—ा#स:hामम0ड¤ ।
यथा ŠसहकराVा%ताः eापदा ‰यचरन् व’ ॥ 84.44 ॥
तSr‡न ^ rवाः क‹ता#सवa परा:म(खाः ।
बलाÀY¶ष( hा”ष( Nजाः पीडय^ऽ=नशम् ॥ 84.45 ॥
आकT™य गz°^ _ीरM शाकÂ वास#तथEव च ।
न सTमा’ वच#^षH Nजास%ताप’ रतः ॥ 84.46 ॥
गzहीKवा शVभाय¯ च दानवोऽ=प गzहM गतः ।
ततः स(राm शVm bcाणM शरणM यय(ः ॥ 84.47 ॥
गजEm पवताकारE
O रeEmEव गजोप¦ः ।
#य%दनEगगनाकारE
O ः Šसहशा•लयो
O िजतEः ॥ 84.48 ॥
क<छपEमकरE
O mा=प मzग”षE#तथोरगEः ।
bcलोकमन(Nा™ता rवाmY%fप(रोगमाः ॥ 84.49 ॥
दz†Åा प‚ो¿वM rवM NणT[शM Nत(†(व(ः ।
जयrव जग%नाथ जयसTभw=त कारक ॥ 84.50 ॥
प‚यो’ स(र!Y• Kवा”व शरणM गताः ।
सोSYगM भा=षतM !(Kवा rवानH भा=वताKमनाम् ॥ 84.51 ॥
”घगTभीरया वाचा bcा Nोवाच वासवम् ।
Šक वो °ागमनM rवा#सवषH
a वE =ववणता
O ॥ 84.52 ॥
‡नावमा=नता#सवa तKसवj ” =नˆ`ताम् ।

rवा ऊच(ः ॥
अ%यको नाम नाT’=त दानवो बलदxपतः ॥ 84.53 ॥
^न rवगणा#सवa धनरKनExवव¥जताः ।
हKवा rवगणा%नाथ पश(च
O Vा=सतोमरEः ॥ 84.54 ॥
गzहीKवा शVभाय¯ वE दानवो =वगतो बलात् ।
ततः !(Kवा वच#^षH bcा लोक=पतामहः ॥ 84.55 ॥
िच%तयामास भगवान् वधM त#य त( र_सः ।
अव4यो दानवः पापः सवËर=प स(रास(रःE ॥ 84.56 ॥
ततः Nत(†(व(ः सवa rवाः शVप(रोगमाः ।
जय KवM rव rˆश लÃTया चाधशरीरवान्
O ॥ 84.57 ॥
आश( र_य rˆश त#मा?Y शरणM गताः ।

जनादन
O उवाच ॥
#वागतM वो महाभागा b(वतH चEव #वागतम् ॥ 84.58 ॥
Šक कायj Nो<यतH सवj कारणM य%म[ि™सतम् ।
पराभवः क‹तो [न स ग<छत( यमालयम् ॥ 84.59 ॥
एवम(~ता#स(रा#सवa कथयि%त #म त»वतः ।
Nदशय
O ि%त चा:गा=न ˆपमाना#Kवधोम(खाः ॥ 84.60 ॥
Ðतरा6याः क‹ता नाथ अ%ध‡न परािजताः ॥ 84.61 ॥
=प^व प(kान् प=रर_ rव जहीह शk(M सह प(kगोkEः ।
त´=त चो~Kवा कमलासनM Nभ(ः स(रास(रव
E िO %दतपादपीठः ॥ 84.62 ॥

इ=त !ी#क%दप(राणY -वाख0डYऽ%धकोपा}या’ चत(रशी=ततमोऽ4यायः ॥

अ4याय 85

माक0डY
X य उवाच ॥
श:खM चVÂ गदH पाशM स:गz° पर”eरः ।
उिKथतः शयना?wणj rवानH च जयNदः ॥ 85.1 ॥

‡शव उवाच ॥
पाता¤ य=द वा #वगa मKयa वा य=द वा स(राः ।
अ%धकÂ तM व=धdयािम [न स%ता=पता#स(राः ॥ 85.2 ॥
ग<छ%त( #वगzहM rवा#स%तोषY भा=वताKमनः ।
=वdणो#त( वचनM !(Kवा bcा`ा#त( सवासवाः ॥ 85.3 ॥
#वM #वM यानM समाn° Ð=द त(†ा =दवM यय(ः ।
ततो rवो माधव#त( यk =त•=त चा%धकः ॥ 85.4 ॥
तk गKवा Ðषी‡श आ—Yया§M म(मोच ह ।
दz†Åा 6वल%तM चा—YयM ‡शˆन =वस¥जतम् ॥ 85.5 ॥
=वसजयामास
O तदा वाnणM चा§म(?मम् ।
वाnणा§Yण बाणYन आ—Yय शो=षतM तदा ॥ 85.6 ॥
अ%धकिm%तयामास ‡न बाणो =वस¥जतः ।
क#[यM पौnषी शि~तः को या#य=त यमालयम् ॥ 85.7 ॥
ततोऽ%धकः कोपय(~तो बाणमाग#य
O सºरन् ।
दz†Åा य(Gप´ Nा™तM rवM तM चा%धकोऽbवीत् ॥ 85.8 ॥
न शमO Nा™न(षY चाk मम दz†µा =नरीि_तः ।
तथा न श~न(षY KवM त( शा•लाÁवयो
O ह- ॥ 85.9 ॥
आगतM च यथाभ_M माजyर#य च मwषकम् ।
तथा न श~न(षY KवM त( सMि#थतोऽ=प ममाhतः ॥ 85.10 ॥
तत#त( rव rˆशM श:खचVगदाधरम् ।
चत(भ(ज
O ावदा?M च S%Sय(GNदा=यनम् ॥ 85.11 ॥
दz†Åा गदाधरM rवM सा†ा:गM Nणतो भ(=व ।

अ%धक उवाच ॥
जय क‹dण पर#KवM =ह =वdणो िजdणो नमो नमः ॥ 85.12 ॥
Ðषी‡शाय ‡शाय जगGाkYऽ<य(ताय च ।
नमः प:कजनाभाय नमः प:कजमािल’ ॥ 85.13 ॥
जनादनाय
O rवाय पीताTबरधराय च ।
गो=व%दाय नमो =नKयM नमmोद=धशा=य’ ॥ 85.14 ॥
नमः करालव~kाय नzŠसहाय =नना=द’ ।
शा:xगणY ि#मतव~kाय श:खचVगदाभz^ ॥ 85.15 ॥
नमो वामन•पाय Vा%तलोकkयाय च ।
नमो वराह•पाय य••पाय ^ नमः ॥ 85.16 ॥
वास(rव नम#त(·यM नमः क¨टभनािश’ ।
वस(rवस(तmYश नम#^ स(रनायक ॥ 85.17 ॥
=वdणो rवा=धrˆश जगGातः Nजाप^ ।
NणामM [ऽ=प कIविO %त ^·यmा=प नमो नमः ॥ 85.18 ॥
सम#तभwतrवाय वास(rवाय धीम^ ।
त#¦ य•वराहाय =वdणˆऽिमत^ज] ॥ 85.19 ॥
ग(णानH =ह =वधानाय नम#^ऽ#त( प(नः प(नः ।
rव उवाच ॥
त(†ो °हM दानˆ%f वरM वzण( य´ि™सतम् ॥ 85.20 ॥
ददािम ^ वरM चा` याचमान#य साTNतम् ।

अ%धक उवाच ॥
य=द त(†ोऽ=स ” rव वरM दात(िम <छ=स ॥ 85.21 ॥
तदा दद#व ” rव य(GM परमशोभनम् ।

!ीभगवान(वाच ॥
कथM ददािम ^ य(GM तो=षतोऽहM Kवया प(नः ॥ 85.22 ॥
न KवH N=त भˆत् कोपः कथM य(4[ऽहम%धक ।
य=द ^ वत^
O ब(िGय(G
O M N=त न सMशयः ॥ 85.23 ॥
तxह KवM ग<छ शीÚM वE rवM N=त म eरम् ।

अ%धक उवाच ॥
Nसादा?#य rव#य =वजयी भ(वनk[ ॥ 85.24 ॥
कथM य(GM च- ^न श:क-ण वद#व नः ।
एत<ÓnKवा दानव#य भगवानbवी=ददम् ॥ 85.25 ॥
अहM ^ कथ=यdयािम [न य(GM Kवया सह ।
क¨लासिशखरM गKवा ध(न( तM च प(नः प(नः ॥ 85.26 ॥
ध(=न^ पव^
O ति#मन् किTपतM भ(वनkयम् ।
पति%त िशखराhािण शीयमाणा%य’कशः
O ॥ 85.27 ॥
चKवारः सागरा राज%’कीभwताः सम%ततः ।
उमया स=हतो nfो =वषयास~तØतनः ॥ 85.28 ॥
कTपमानm प=ततः पावKया
O सह श:करः ।
गाढमािल:–य rˆशम(मा वचनमbवीत् ॥ 85.29 ॥
=कमथj कTप^ शEलः कथM वE कTप^ धरा ।
पाताला=न त( स™तEव कTप^ #वगस™तकम्
O ॥ 85.30 ॥
Šक वा य(ग_यो rव तन् ममा}यात(मह=O स ।

म eर उवाच ॥
क#यEषा -म=O तजyताऽ=प पाeचर#य
O न( ॥ 85.31 ॥
ललाÕ ØदयM भ—ः Nया#य=त यमालयम् ।
क¨ला] सMि#थतो 4या’ स(™तोऽहM N=तबो=धतः ॥ 85.32 ॥
व=धd[ तM न स%rहः ष0म(खो वा भˆ`=द ।
ततः स िच%तयामास जानातीKय%धकोऽ™ययम् ॥ 85.33 ॥
उपायM िच%तयामास [नासौ व4य^ _णात् ।
तत#समागता rवा इ%fbcप(रोगमाः ॥ 85.34 ॥
रथM rवमयM क‹Kवा सवल_णसM
O यत( म् ।
‡िचÀYवाः ि#थताmVª ‡िच?(0डाhसMि#थताः ॥ 85.35 ॥
‡िचद_Y ि#थता राजन् य(गरि±मष( सMि#थताः ।
रथ#तT© 4वजाhY त( ‡िचद%यk सMि#थताः ॥ 85.36 ॥
एवM rवमयM क‹Kवा समा•ढो जगKNभ(ः ।
=नययौ
O दानवो यk VोधYनाऽ=प म eरः ॥ 85.37 ॥
दानवानदयामास
O आकाशM चाश(मा=नव ।
न तk दz±य^ सwयÑ न का•ा न च च%fमाः ॥ 85.38 ॥
ततो दानवरा³न आ—Yया§M स(योिजतम् ।
द°मानM शरE#तk सवj गीवyणम0डलम् ॥ 85.39 ॥
द°मानाः शरEmEवM rवM शरणमायय(ः ।
ततो rवा=धrˆन वाnणा§M =वस¥जतम् ॥ 85.40 ॥
वाnणा§Yण ^नEव आ—Yया§M Nशािमतम् ।
दानˆन ततो म(~तM वाय‰या§M नzपो?म ॥ 85.41 ॥
प%नगा§M च rवोऽ=प कोपा=व†ः Nम(~तवान् ।
माnतो भि_तः सपËः Vोधा=व†EनO सMशयः ॥ 85.42 ॥
दानˆन तदा म(~तM गnडा§M बलीयसा ।
^न त<छतधा नीतM प%नगा§M न दz±य^ ॥ 85.43 ॥
ततो rवा=धrˆन नारŠसहM =वस¥जतम् ।
अ§Eर§ािण सMवायO य(4[^ च पर#परम् ॥ 85.44 ॥
समM य(Gमभw?ात स(रास(रभय:करम् ।
चVªणालीकनाराचE#तोमरEः खडòम(ÁरEः ॥ 85.45 ॥
वKसद%तE#तथा भ›लEः क¥णकारEm शोभनEः ।
एवM न श~य^ ह%त(M दानवExव=वधाय(धEः ॥ 85.46 ॥
ततो दM†Ôाकरा¤न खडòनाराचतोमरEः ।
e!wन् दz†Åा यथा या=त ल6जमाना °धोम(खी ॥ 85.47 ॥
न सM#पzशि%त गाkािण श#ता गौडवधwयथा
O ।
आय(धा=न तत#Kय~Kवा बा£य(Gम(पि#थतौ ॥ 85.48 ॥
करEः करH#त( स:गz° Nहर%तौ =ह म(ि†िभः ।
ब%धEः करNहारा`Eय(4O [^ #म पर#परम् ॥ 85.49 ॥
दानवोऽ=प च तM rवM क_ा%तरमपीडयत् ।
=नmY†m तदा rवो मw¥छत#त( म eरः ॥ 85.50 ॥
मwछyगतM त( तM •ाKवा िच%तयामास दानवः ।
हा हा क†M क‹तM वा` पाƒन च -राKमना ॥ 85.51 ॥
Šक न( कायj मया चाk कथM वा=प •जाTयहम् ।
तM गzहीKवाथ rˆशM गतः क¨लासपवतम्
O ॥ 85.52 ॥
म(~Kवा शयानTम(<Øतम%धकोऽ=प ययौ _णात् ।
तत#स Øतनो भwKवा rवrवो म eरः ॥ 85.53 ॥
यावत् प±य=त चाKमानM #वकी[ भव’ ि#थतम् ।
तावत् स िच%तयामास पराभwतो -राKमना ॥ 85.54 ॥
Vोधˆगसमा=व†ो =नययौ
O दानवM N=त ।
आयसM लग(डM धzKवा Nभ(भyरसह•कम् ॥ 85.55 ॥
दानवM दz†वान् rवः Nाि_प?#य मwध=O न ।
खड्Ÿन ताडयामास दानवः Nहसन् रणY ॥ 85.56 ॥
गzहीKवा rव rˆशः कौˆरM बाणम(?मम् ।
Ðद[ ताडयामास 6विल^न च तK_णात् ॥ 85.57 ॥
तत#स दानव#तk n=धरोÁारम(=Áरन् ।
अधोम(ख#ततो भwKवा शw¤न =वदलीक‹तः ॥ 85.58 ॥
शwलाh=व_तः पापmVव¿tरम^ तदा ।
[ त( भwमौ पति%त #म rहतो र~त=ब%दवः ॥ 85.59 ॥
^·य उदभवन् पापा दानवाः श§पाणयः ।
‰याकIलm ततो rवो दानवEm प(नः प(नः ॥ 85.60 ॥
rˆन सM#मzता -गy चाम(0डा भीषणा तदा ।
आगता भीषणा rवी आय(धाय(तसMयत
( ा ॥ 85.61 ॥
महादM†Ôा महाकाया =प:गा_ी लTबक¥णका ।
उवाच rवी rˆशM समा=दश म eर ॥ 85.62 ॥

rव उवाच ॥
=पब KवM n=धरM भfY य´†M दानव#य च ।
प=ततM च पz=थ‰यH त( -गa यKनाÁÞहाण तत् ॥ 85.63 ॥
दानव#य वधY चा` सहायM कत(म
O ह=O स ।
ततो हताm ^ सवa खड्Ÿना=प सह•शः ॥ 85.64 ॥
अ%धकोऽ=प च तान् दz†Åा दानवाि%नधनM गतान् ।
ततो वाि–भः स(प(†ािभः #त(वन् rवM म eरम् ॥ 85.65 ॥
=त• =त•Y=त rˆशM च0डÇ N=त महाबलः ।
शwल=व_तर%lYण र~तM वE •ावयन् ब£ ॥ 85.66 ॥
पz=थवÇ पwरयामास चत(ः सागर”खलाम् ।
अ%त=र_Y ि#थ^ना=प शwलाhY सMि#थ^न च ॥ 85.67 ॥
#क%धY धz^न rˆन n=धरौघNवxषणा ।
पz=थवी पw=रता ^न सशEलवनकानना ॥ 85.68 ॥
n=ध-ण कŠट यावSा=रतोऽ=प म eरः ।
ततो Ðदयपय%तM
O rव#य च समागमत् ॥ 85.69 ॥
‰याकIलाm ततो rवाः Nण†ाm =दशM गताः ।
स त( #व#य शरीर#य अ:गा%य†ौ ‰यमदयत्
O ॥ 85.70 ॥
अ†ौ भEरव•पाm सम(Kप%ना म eरात् ।
दM†Ôाकरािलनः सवa हाहाकारM NकIवतः
O ॥ 85.71 ॥
खपराhकरा#स
O वa ख=डòनः कxतन#तथा ।
=पब%त( n=धरM सविO मKयाह पर”eर ॥ 85.72 ॥
पीतM त( तEm n=धरM _ीणM र~तM ि#थतM #थलम् ।
शरीरM शो=षतM त#य अि#थचमyव¶=षतम् ॥ 85.73 ॥
दानवmा%धकः Nाह अ%त=र_चर#तथा ।

अ%धक उवाच ॥
जयrव जग%नाथ उमा:गाधशरीरभz
O त् ॥ 85.74 ॥
वzषभासनमा•ढ शशा:कक‹त¶खर ।
जयखटÅा:गह#ताय ग:गH िशर=स धा=रणY ॥ 85.75 ॥
#मरNमथना[ह ईeराय नमोऽ#त( ^ ।
पwdणोद%त=वनाशाय गणनाथ नमो नमः ॥ 85.76 ॥
जय स(•पrहाय अ•पाय नमो नमः ।
bcो?मा:गनाशाय =वeYeर सनातन ॥ 85.77 ॥
±मशानवा=स’ =नKयM =नKयM भEरव•=पणY ।
KवM सवगm
O कतy KवM KवM हतy ना%य एव च ॥ 85.78 ॥
KवM भwिम#KवM =दशmEव 6यो=त#KवM ^जस#तथा ।
KवM वाय(ः सवभw
O तानH ज%त(•पो म eरः ॥ 85.79 ॥
KवM सोम#KवM ब(धmEव KवM ग(nभyगव#तथा
O ।
सौ=र#KवM rवrˆश भwिमप(k#तथEव च ॥ 85.80 ॥
ऋ_ािण या=न दz±य%^ गग’ शिशभा#करौ ।
एता%[व च सवyिण KवKNसादान् म eर ॥ 85.81 ॥
एवM ब£=वधM #त(Kवा rवrवM स दानवः ।
सMहता·यH च ह#ता·यH तM NणTय म eरम् ॥ 85.82 ॥

श:कर उवाच ॥
साध( साध( महास»व वरM याच#व दानव ।
दाताहM याचक#KवM त( ददामी=त य´ि™सतम् ॥ 85.83 ॥

अ%धक उवाच ॥
य=द त(†ोऽ=स rˆश य=द rयो वरो मम ।
तदाKमनः समीƒऽहM #था=पत‰यो =ह ना%यथा ॥ 85.84 ॥
भ#मी जटी =kशwली च =k’kी च चत(भ(ज
O ः ।
‰याÚचमÑ?रीयm नागय•ोपवीतकः ॥ 85.85 ॥
एत=द<छाTयहM सवj य=द दा#य=स श:कर ।
शwलाh#थो वद`ाव?ाव?(†ो म eरः ॥ 85.86 ॥

ईeर उवाच ॥
ददािम ^ वरM चा` य#Kवया प=रभा=षतः ।
मया Kवम(=दतः पwवj भz:=गरी=टभ=O वdय=स ॥ 85.87 ॥
इ=त !ी#क%दप(राणY -वाख0डYऽ%धकवरNदानो नाम पºाशी=ततमोऽ4यायः ॥

अ4याय 86

माक0डY
X य उवाच ॥
अ%धक#य वरM द»वा ^नEव सह श:करः ।
उमया स=हतmा=प क¨लासM पवतM
O गतः ॥ 86.1 ॥
तत#समागता rवा bcा`ा#सह वासवाः ।
Іप(†ाm ^ सवa म श तM NणYिम- ॥ 86.2 ॥

rव उवाच ॥
#वागतM वो महाभागा [ ‡िचि»वह चागताः ।
=नहतो दानव#तk भवदथa न सMशयः ॥ 86.3 ॥
र~^न त#य ” शwलM =नमलM
O च न दz±य^ ।
कत‰यM
O Šक मया चा` क¢यतH =ह =पतामह ॥ 86.4 ॥
स(त#त( भवतो bcन् यmाऽसौ =नहतो मया ।
कत(िO म<छाTयहM सTयक् तीथयाkH
O न सMशयः ॥ 86.5 ॥
उKथाय गTयतH सवa [ ‡िचि»वह चागताः ।
तत#सवËः स(रःE साधj NभासM N=त =नययौ
O ॥ 86.6 ॥
Nभासा`ा=न तीथy=न ग:गासागरस:ग” ।
अवगा° त( सवyिण =नमलKवM
O न =व`^ ॥ 86.7 ॥
नीलीभwतM यथाव§M =सतKवM नEव ग<छ=त ।
तथा क‹dण=kशwल#य =नमलKवM
O न जाय^ ॥ 86.8 ॥
नमदा
O त( ततो गKवा rवो rवEः समि%वतः ।
उ?रM दि_णM क€लमवगा° NयKनतः ॥ 86.9 ॥
गKवा त( दि_णY क€¤ पव^
O भzगस
( िŒ•^ ।
तk ि#थKवा महाrवो rवEः सह धराप^ ॥ 86.10 ॥
मनोहरM त( तK#थानM सवषH
a =ह =दवौकसाम् ।
•ाKवा तीथ=O व¶षM त( ि#थतो rवो म eरः ॥ 86.11 ॥
=गŠर =ब©द शw¤न ^न िभ%नM रसातलम् ।
=नमलM
O चाभव<छwलM न ¤पो दz±य^ ~विचत् ॥ 86.12 ॥
पातालाि%नःसzता ग:गा नाTना भोगवती=त सा ।
तk तीथj सम(Kप%नM शwल©r=त =व!(तम् ॥ 86.13 ॥
सwयa रा£ग^ तk महाप(0या सर#वती ।
=SतीयM स:गमM तk यथा ˆणी =सता=सतम् ॥ 86.14 ॥
तk bcा #वयM rवो bcYशM िल:गम(?मम् ।
य#य याTय=दशाभाŸ #वयM rवो जनादनः
O ॥ 86.15 ॥
=व`^ च #वयM तk =वdण(ः पीठYष( सMि#थतः ।
शw¤न च क‹ता -खा तk तोयवहा नzप ॥ 86.16 ॥
त?ोयM च गतM तk यk -वा नदीजलम् ।
तk िल:गM महाप(0यM चVतीथ=a त =व!(तम् ॥ 86.17 ॥
शwल©r च rˆशः DानM क‹Kवा यथा =व=ध ।
आKमानM म%य^ श(GM न =किºत् कल(षM तनौ ॥ 86.18 ॥
त#य चEवो?- भाŸ rव rवM जगÁ¾nम् ।
शwलपा¸ण ततः Nा™य पwजयामास यKनतः ॥ 86.19 ॥
सवती
O थमयM
O तीथj सवतीथy
O =धकÂ परम् ।
सवप(
O 0या=धकÂ प(0यM सवfá
O ःखâनम(?मम् ॥ 86.20 ॥
तk तीथj N=त•ा™य rवrवो जगÁ¾nः ।
र_कH#त( ततो म(~Kवा तk #था™य =वनायकम् ॥ 86.21 ॥
_YkपालशतM चा†ौ तीथj र_ि%त यKनतः ।
=वâना=न त#य कIविO %त य#तk #थात(िम<छ=त ॥ 86.22 ॥
‡िचत् कIटT( बिच%तH त( ‡िचि<च%तH क‹षीष( च ।
]वH च कIव^
O ‡िचî‰याजनपरायणाः
O ॥ 86.23 ॥
परो_वादM कIविO %त अ%[ =हसारता जनाः ।
परदारान् NसपिO %त अ%[ च =व?िच%तकाः ॥ 86.24 ॥
अ%[ऽ=प च वद%K[वM कथM तीथष(
a गTय^ ।
_(धया पीड«^ भायy °पKया=न तथEव च ॥ 86.25 ॥
मोहजा¤ =नप=तताः पापाचाराm [ नराः ।
^·यो र_ि%त त?ीथj rव#य च गणाः श(भम् ॥ 86.26 ॥
प(0या जनाः ि#थरा [ च DानM ^षH च जाय^ ।
पयोd0यH rवन`H च भोगवKयH =व¶षतः ॥ 86.27 ॥
एत<च स:गमM प(0यM यथा ˆ0यH =सता=स^ ।
दz†Åा तीथj त( ^ सवa गीवyणा Іमानसाः ॥ 86.28 ॥
rव#य सि%नधो भwKवा वणय
O ि%त पर#परम् ।
इदM तीथj च rˆश गयातीथसमM
O =व-ः ॥ 86.29 ॥
ग(°ाÁ¾°तरM तीथj न भwतM न भ=वdय=त ।
शwलपा¸ण सम·य<यO bcा`ाm स(रःE सह ॥ 86.30 ॥
[ गणाmEव ग%धवy यमो वnणवासवौ ।
नzKयगीतE#तथा #तोkEः सवa चEव स(रास(राः ॥ 86.31 ॥
rˆन भो=दतो यk शwलाhYण नzपो?म ।
kयो गतy#त( सŒजाता#तोयपwणy नरा=धप ॥ 86.32 ॥
आयyवतy नर!Y• महाकIिलशलािŒछताः ।
सवपाप_यकराः
O सव-ःखापहारकाः
O ॥ 86.33 ॥
त¸#म#तीथa नरः DाKवा उपवासपरायणः ।
दी_ाम%k=वहीनोऽ=प म(<य^ भवब%धनात् ॥ 86.34 ॥
यः प(नxव=धवत् DाKवा म%kEः पºिभ-व च ।
ˆदो~तEः पºिभम%kE
O ः स=हर0यEघटE
O #तथा ॥ 86.35 ॥
अ_रEदश
O िभmEव पºा_रEि§िभ#तथा ।
पzथ–भwतExSजातीनH तीथj श#तM नरा=धप ॥ 86.36 ॥
bc_k=वशH वा=प शwf#याथ ि§या#तथा ।
4याKवा rवkयM राजन् DानM चEव यथा=व=ध ॥ 86.37 ॥
दशा_-ण म%kYण तोयM =पब=त यो नरः ।
‡दा- च यथा पीतM तथा कI0डY न सMशयः ॥ 86.38 ॥
पº-फसमाय(~तM _कारा_रभw=षतम् ।
ओ:कारSयसMय~
( त”तदkान(कीतनम्
O ॥ 86.39 ॥
य#तk कIn^ DानM =व=धय(~तो िज^ि%fय ।
=तलिम!Yण तो[न तप[त्
O =पतzrवताः ॥ 86.40 ॥
कIलM तारय^ ŠवशÀशपwवyन् दशापरान् ।
ग:गायH पºतीथa च !ाGM वE कIn^ त( यः ॥ 86.41 ॥
स तk फलमा™नो=त शwल©r न सMशयः ।
य#तk =व=धना य(~तो दानM द`ा<च भि~ततः ॥ 86.42 ॥
तद_यM फलM तk क‹त#य स(कत
‹ ोऽथवा ।
गया_YkY यथाप(0यM सवका
O यष(
a चEव =ह ॥ 86.43 ॥
शwल©r तथा प(0यM Dानदाना=दतपणE
O ः ।
भ~Kया च यो ददात् यk काºनM गH महÇ जलम् ॥ 86.44 ॥
अ%नM क‹षीभवM शíयH वासH=स भwषणा=न च ।
अ%ना=दिभधनE
O mEव गzहM पwणj च सवतः
O ॥ 86.45 ॥
य(–यय(गÎा:गलM म(}यM नवM चEव ध(र%धरौ ।
दाना%[ता=न यो द`ाद्bाcणY ˆदपारŸ ॥ 86.46 ॥
!ो=kयM च कIलीनM च श(¸च च =विज^ि%fयम् ।
•ाKवा दानM च यो द`ा?#या%तो नEव =व`^ ॥ 86.47 ॥
kयोदश=द’dˆकÂ kयोदशग(णM भˆत् ॥ 86.48 ॥

इ=त !ी#क%दप(राणY -वाख0डY शwल©दोKपि?नyम षडशी=ततमोऽ4यायः ॥

अ4याय 87

माक0डY
X य उवाच ॥
उ?ानपादो रा³%f पz<छ=त #म म eरम् ।
=सGाm कीदzशा rव अपw6याmEव कीदzशाः ॥ 87.1 ॥
!ाGY चEवािχ य•Y दा’ चEव =व¶षतः ।
एतदा}या=ह ” rव क#य दानM न दीय^ ॥ 87.2 ॥

ईeर उवाच ॥
यथा का•मयो ह#ती यथा चममयो
O मzगः ।
bाcणmानधीयान§य#^ नामधारकाः ॥ 87.3 ॥
रोगी हीना=त=र~ता:गः काणः पौनभव#तथा
O ।
अवकीणःO कI0डगोलौ !ाGY दा’ न श(æ=त ॥ 87.4 ॥
मा=हdयो वzषलः #^नो वाध~योऽथ
O =व¶षतः ।
ए^ =वNाः सदा Kया6याः पmान् मानM NशMस=त ॥ 87.5 ॥
N=तhहM त( गzãणा=त काल•ानM =वना =Sजः ।
त#य दानM न दात‰यM वzथा भव=त =नdफलम् ॥ 87.6 ॥
द=रfान् r=ह राजM#KवM मा समzGान् कदाचन ।
‰या=धत#यौषधM प¢यM नीnज#य =कमौषधम् ॥ 87.7 ॥

उ?ानपाद उवाच ॥
=व=धm कीदzशी rव कथM !ाG#य च =Vया ।
दानM च दीय^ [न तन् ममा}यात(मह=O स ॥ 87.8 ॥

rव उवाच ॥
!ाGM क‹Kवा गz भ~Kया स(Dातो =विज^ि%fयः ।
वा–यत#तप[?ाव`ावत्
O स:}यामल:घयन् ॥ 87.9 ॥
शwल©दM ततो गKवा DानM क‹Kवा यथा=व=ध ।
पº#था’ष( यः !ाGM ह‰यक‰या=दिभm-त् ॥ 87.10 ॥
=प0डदानM च य कIयyत् पायसEमध(
O सxपषा ।
त#य तKफलमा™नो=त त¸#म#तीथa न सMशयः ॥ 87.11 ॥
उपानहौ च यो द`ाद्bाcणY·यो =व¶षतः ।
ग<Æ=Sमानमा•ढ#KवमरEः प=रवा=रतः ॥ 87.12 ॥
उ?मM च गzहM द`ात् स™तधा%यEm पw=रतम् ।
स #वगलो‡
O वस=त काº’ भवनो?” ॥ 87.13 ॥
=तलधYनM( च यो द`ात् सवKसH =व=धपwवकम्
O ।
नाकपz•Y व]?ाव`ावदाÍतसTपÎवम् ॥ 87.14 ॥
गz वा य=द वार0[ तीथa वा कIप´ष( च ।
तोयम%नM च यो द`ा`मलोकÂ न प±य=त ॥ 87.15 ॥
अ_यM चा%नदानM च तोयभwिम#तथEव च ।
अ%नदानात् परM दानM न भwतो न भ=वdय=त ॥ 87.16 ॥

उ?ानपाद उवाच ॥
क%यादानM कथM rव कत‰यM
O कथय#व तत् ।
N=तhहM तथा तोdयM क%योSाहम(प#करम् ॥ 87.17 ॥
दात‰यM क#य वE दानM द?M भव=त चा_यम् ।
उ?मM म4यमM वा=प कनीयHसM कथºन ॥ 87.18 ॥
राजसM तामसM वा=प =नः!Yयसमथा=प वा ।
ईeर उवाच ॥
सवषा”व
a दानानH क%यादानM =विशdय^ ॥ 87.19 ॥
यो द`ात् परया भ~Kया अिभगTय च यKनतः ।
कIलीन#य #व•प#य ग(ण•#य =व¶षतः ॥ 87.20 ॥
स(ल—Y च म(Íतa च द`ात् क%यामल:क‹ताम् ।
अeा%नागHm वासH=स यो द`ा<चEव भि~ततः ॥ 87.21 ॥
त#य वासो भˆ?k पदM यk =नरामयम् ।
[न सा -=हता द?ा NाणY·योऽ=प गरीयसी ॥ 87.22 ॥
^न सविO मदM द?M kEलो~यM सचराचरम् ।
धनM क%याथतः
O क›™यो न रोचय=त -म=O तः ॥ 87.23 ॥
स भˆत् कमचा0डालः
O कोशकारो भˆन् मzतः ।
क%याथj याच^ य#त( स धनी =नधनोऽ
O =प वा ॥ 87.24 ॥
अभो6यो भव^ मKयःO सवव#त(
O ष( व¥जतः ।
गz त#य च योऽ±नीयाि6जšालTपटको नzप ॥ 87.25 ॥
चा%fायणYन श(Gः #या?™तक‹<छÔमथा=प वा ।

राजोवाच ॥
=व?M न =व`^ य#य क%योSा ऽव=त•=त ॥ 87.26 ॥
कथM चोSाहनM कIयyrतदाचÃव ” Nभो ।

rव उवाच ॥
#व=व?Yनान(कत‰यM
O क%योSाहन”व च ॥ 87.27 ॥
क%या नाम सम(<चायO न दोषो याचक#य च ।
अिभगTयो?मM दानमाÍतM चEव म4यमम् ॥ 87.28 ॥
अधमM Nो<यमानM त( ]वादानM च =नdफलम् ।
असमथa न दात‰यM क%यादानM तथEव च ॥ 87.29 ॥
समथ#तार[
O =SSान् का•M ि_™तM यथा ज¤ ।
यथा नौका तथा =वSH#तार[त् परमM तटम् ॥ 87.30 ॥
आ=हताि—#त( यो भwKवा गzÏञ् शwfN=तhहम् ।
इह ज%म=न शwfKवM मzतः eा चोपजाय^ ॥ 87.31 ॥
वzथा ~¤शाm जाय%^ bाcण#याि—हो=kणः ।
असत् N=तhहM गzãण%नापदM च =वना =Sजः ॥ 87.32 ॥
तKसवj नाश[?#य िभ%ना नौका यथाTभ=स ।
अ=त~¤शवशा¥जतM =वनाशय=त तK_णात् ॥ 87.33 ॥
एवM -ःखा¥जतM प(0यM शwfY ग<छ=त ना%यथा ।
ल_दाि_0यलाभाय NदानM चापराधकम् ॥ 87.34 ॥
कीxतपाkYष( यÀ?M वzथा भव=त पाxथव ॥ 87.35 ॥

इ=त !ी#क%दप(राणY -वाख0डY दानम=हमान(वणनM


O नाम स™ताशी=ततमोऽ4यायः ॥

अ4याय 88

उ?ानपाद उवाच ॥
कि#मन् का¤ च =Vय^ !ाGM दानM च श:कर ।
तीथयाkा
O कथM कायy आ=त¢यM कथय#व नः ॥ 88.1 ॥

श:कर उवाच ॥
=पत(रथj यथा प(0यM सावका
O िलकम(?मम् ।
इदM तीथj तथा प(0यM Dानदाना=दतपणE
O ः ॥ 88.2 ॥
=व¶षYण च कIविO %त !ाGM चत(य(ग
O ा=दष( ।
म%व%तरादयो वKस !wयतH च चत(दश
O ॥ 88.3 ॥
आिe’ नवमी श(कÎा Sादशी काxतक#य च ।
तzतीया चEkमा] त( तथा भाfपद#य च ॥ 88.4 ॥
आषाढदशमी तथा माघ#यEव चस™तमी ।
!ावण#या†मी क‹dणा तथाषाढी त( पw¥णमा ॥ 88.5 ॥
फा›ग(न#य अमावा#या पौष#यEकादशी श(भा ।
काxतकी फा›ग(नी चEkी 6यE•ी पºदशी =सता ॥ 88.6 ॥
म%व%तरादयmEव °न%तफलदाः #मzताः ।
अय’ तw?- चEव दि_णY च तथEव =ह ॥ 88.7 ॥
काxत~यH च तथा मा4यH वEशा}यH च तzतीयया ।
चE•यH चEव तथा ष•्यH Nौ•प`H तथEव च ॥ 88.8 ॥
!ाGकालाm ^ सवa द?M भव=त चा_यम् ।
मध(मा] =स^ प_ एकाद±याम(पो=षतः ॥ 88.9 ॥
_पाजागरणM कIयy=Sdणोः पदसमीपतः ।
द`ाÀानM तथा श~Kया =हर0यM गोऽTबरािण च ॥ 88.10 ॥
धwपM दीपM च नEˆ`M •~प(dपच%दना=न च ।
अच¯ करो=त यो =वdणोः कथH पौराणकीतनम्
O ॥ 88.11 ॥
ऋ–यज(ःसामाथवyणH सw~तM त6जप=त =Sजः ।
सवपाप
O =व=नम(~
O तो =वdण(लोकÂ स ग<छ=त ॥ 88.12 ॥
Nभा^ कIn^ !ाGM =Sजान् भो6य NयKनतः ।
दrÀानM यथा श~Kया =हर0यM गोऽTबरािण च ॥ 88.13 ॥
=पतर#त#य तz™यि%त यावदाÍतसTपÎवम् ।
!ाGदm व]?k यk rवो जनादनः
O ॥ 88.14 ॥
kयोद±यH ततो ग<ÆÁ¾हावासी=त =त•=त ।
दz†Åा माक0डमीशानM
X सवपापE
O ः Nम(<य^ ॥ 88.15 ॥

उ?ानपाद उवाच ॥
ग(हाम4[ यथा rव िल:गM परमशोभनम् ।
N=त•ा [न rव#य तन् ममा}यात(मह=O स ॥ 88.16 ॥

ईeर उवाच ॥
=kष( लो‡ष( =व}यातM माक0डY
X eरसिŒ•कम् ।
बzहfथा%तरM य<च सामˆदM =Sजो?मः ॥ 88.17 ॥
अथवyथवशीषy
O िण तथा Ð<च वzषाक=पम् ।
िशवस:कि›पतM ज™Kवा म(<य^ सवपातक¨
O ः ॥ 88.18 ॥
स या=त परमM #थानM यk rवो म eरः ।
पादशौचM तथा त#य कIव^
O [ च भि~ततः ॥ 88.19 ॥
गोदा’नEव यKप(0यM लभ%^ नाऽk सMशयः ।
bाcणान् भोज[?k पायसEमध(
O सxपषा ॥ 88.20 ॥
ए‡न भोिज^ना=प सह•M ^न भोिजतम् ।
स(वणj रजतM व§M द`ा¿~Kया =Sजा=तष( ॥ 88.21 ॥
^न तz™यि%त ^ rवा मन(dयाः =पतर#तथा ।
च%fसwयh
O भ~Kया DानM कIविO %त [ नराः ॥ 88.22 ॥
rवाचनM
O च यः कIयy6जपM होमM =व¶षतः ।
द°ाÀानM यथाश~Kया bाcणY ˆदपारŸ ॥ 88.23 ॥
अeरKनM गजरKनM तwलाप(nष”व च ।
यो द`ा<छकटM तk स™तधा%यNपw=रतम् ॥ 88.24 ॥
य(~तM च ला:गलM द`ा`(वानौ त( ध(र%धरौ ।
गोभw=तल=हर0यM च पाkY दात‰यमीि™सतम् ॥ 88.25 ॥
अपाkY =व-षा =किºत् न rयM !Yय इ<छता ।
सवभw
O ता=न चाK¦व यतो धारय^ मही ॥ 88.26 ॥
ततो =वNाय सा rया सवस#यान(
O शािलनी ।
अ%य<च शzण( रा³%f गोदान#य च यKफलम् ॥ 88.27 ॥
यावSKस#य पादौ Sौ म(खM यो%यH च दz±य^ ।
तावÁौः पz=थवी •Yया यावÁभj न म(º=त ॥ 88.28 ॥
[न ‡ना™य(पा[न bाcणाय समप[त्
O ।
पz¢वी द?ा भˆ?Yन सशEलवनकानना ॥ 88.29 ॥
तारय%ती च सा द?ा कIलाना”कŠवश=तम् ।
रौ™यख(रÇ कH#यदोहH सवKसH च पयि#वनीम् ॥ 88.30 ॥
Nय<छि%त जनाः प(0या रा£h#^ =नशाक- ।
सव#यE
O व त( दान#य स:}या चाि#त नरा=धप ॥ 88.31 ॥
च%fसwयÑपराŸ च दानस:}या न =व`^ ।
यk गावः Nदz±य%^ सवतीथy
O =न तk वE ॥ 88.32 ॥
तk य•M =वजानीयात् नाk कायy =वचारणा ।
प(नः #मzKवा त( त?ीथj गमनM कIn^ नरः ॥ 88.33 ॥
अथवा !wय^ य#त( nf#यान(चरो भˆत् ॥ 88.34 ॥

इ=त !ी#क%दप(राणY -वाख0डY शwल©दम=हमान(कथनM नामा†ाशी=ततमोऽ4यायः ॥

अ4याय 89
ईeर उवाच ॥
अ%य<चा}यानकÂ वÃ[ प(रावz?M नरा=धप ।
सकIटT( बो गतः #वगमz
O =षदÒघतपा
O महान् ॥ 89.1 ॥

श:कर उवाच ॥
कािशरा³=त =व}यातिmk]नो महाबलः ।
त#य प(य¯ स वस^ सवकामसम
O ि%वतः ॥ 89.2 ॥
सा प(री जनसTपwणy नानारKनोपशोिभता ।
वाराणासी=त =व}याता ग:गाती- समाि!ता ॥ 89.3 ॥
इ%fN#थसमN}या गौरीगोकIलसMयत
( ा ।
ब£=Sजसमाकीणy ˆद4व=नत=नः#वना ॥ 89.4 ॥
विण–जनEब£
O =वधEः Vय=वVयसMयत
( Eः ।
अ×ा×ालEः NतोलीिभnKसवा`E#त( मि0डता ॥ 89.5 ॥
rवतायतनExद‰यEरारा¦nपशोिभता ।
नानाप(dपफलEरTयE
O ः कदलीष0डमि0डता ॥ 89.6 ॥
त#या उ?र=द–भाŸ आरामmो?मः श(भः ।
सम%दारवनM नाम =kष( लो‡ष( =व!(तम् ॥ 89.7 ॥
नानाfáमलताकीणj नानाप(dपोपशोिभतम् ।
ब£म%दारसMय~
( तM ^न म%दारकÂ वनम् ॥ 89.8 ॥
=वNो दीघतपा
O नाम सवदा
O तk =त•=त ।
तप#तप=त सोऽKयथj ^न दीघतपाः
O #मzतः ॥ 89.9 ॥
स =त•^ सपKनी कि#त•^ प(kसMयत
( ः ।
श(!wषयि%त तM सवa स(ताः पº समीपगाः ॥ 89.10 ॥
त#य प(kः कनीयH#त( ऋdयशz:गो महातपाः ।
ˆदा4ययनसMय~
( तो bcचारी ग(णाि%वतः ॥ 89.11 ॥
योगा·यासरतो =नKयM क%दमwलफलाशनः ।
=त•^ मzग•ƒण मzगम4[ वसन् सदा ॥ 89.12 ॥
=दनारT© =दना%^ च माता=पkhतः ि#थतः ।
अिभवादय^ =नKयM भा~तमानz=षप(kकः ॥ 89.13 ॥
प(नजगाम
O तkEव कान’ =ग=रगš- ।
Vीडन् बालमzगःE साधj राजबाणमzत#त( सः ॥ 89.14 ॥
राजोवाच ॥
आ!” वसत#तk स(दीघतपस#तदा
O ।
सwन#( त#य कनीयH#त( कथM मzKय(वशM गतः ॥ 89.15 ॥

!ीभगवान(वाच ॥
शzणd( वEकमना भwKवा कथH िचkH महीप^ ।
!वणाrव त#या =ह सवपापE
O ः Nम(<य^ ॥ 89.16 ॥
कािशराजो महाराजा महाबलपराVमः ।
िचk]न इ=त }यातो वाराण#यH वसKयसौ ॥ 89.17 ॥
एवM वसM#तk रा6[ मि%kणो वा~यमbवीत् ।
मzगया च गिमdयािम यwयM रा6[ N=ति•ताः ॥ 89.18 ॥
गTयतH मि%kिभः Nो~तो गतोऽसौ वस(धा=धपः ॥ 89.19 ॥
छkE±छkािण दz±य%^ ग<छ%तM काननM N=त ।
रज#तkोिKथतM भw=र गजवािजपदाहतम् ॥ 89.20 ॥
^नEवा<छा=दतM सवj सा=दKयM भwिमम0डलम् ।
न तk दz±य^ सwयÑ न का•ा न च च%fमाः ॥ 89.21 ॥
पादपाm न दz±य%^ =ग=रसातw=न सवशः
O ।
तkा=प च महाराज मzगयwथमदz±यत ॥ 89.22 ॥
अधावन् प(nषाः सवa सराजाराजप(kकाः ।
वz%दलोपोऽभव?YषH शीÚM ज–म(xदशो दश ॥ 89.23 ॥
एकमागj गतो राजा िचk]नो महीप=तः ।
एकाकी स गत#तk यk यk च ^ मzगाः ॥ 89.24 ॥
N=व†#त( ततो -गa कान’ पि_व¥ज^ ।
व›मीग(›मलताकीणa N=व†ो नEव दz±य^ ॥ 89.25 ॥
एका~यप±यदाKमानM न चाeM न पदा=तकान् ।
न कोऽ=प चाk जाना=त नाहM ˆि‚ =दशो दश ॥ 89.26 ॥
एवM क†M गतो राजा िचk]नो नरा=धपः ।
छायH समाि!त#तk =व!Tय च प(नः प(नः ॥ 89.27 ॥
_(?zषातÑ Äमन् -गa कान’ =ग=रगš- ।
ततोऽप±यत् सरो =द‰यM पि‚नीष0डमि0डतम् ॥ 89.28 ॥
हMसकार0डवाकीणj चVवाकोपक€िजतम् ।
सरो दz†Åा त( रा³%fः सTNІतनwnहः ॥ 89.29 ॥
कIम(दा=न गzहीKवा त( तk DानM समाचरत् ।
तप=O यKवा =पतÊन् rवान् मन(dयHm यथा =व=ध ॥ 89.30 ॥
पपौ पानीयममलM यथावत् समभीि™सतम् ।
उ?ीयO स जला?ी- दz†Åा वz_M समीपतः ॥ 89.31 ॥
िच%तयाऽन(प=व†ोऽसौ Šक त( कमO करोTयहम् ।
तत±छायाि!तान् प±यन् वनोÀY¶ मzगान् बÍन् ॥ 89.32 ॥
‡िचत् पwवम(
O खा#तk अप- दि_णाम(खा ।
वाn0यिभम(खाः ‡िचत् ‡िचत् कौoरमाि!ताः ॥ 89.33 ॥
‡िचि%नfH NकIविO %त ऊ4वकणyः
O ि#थताः प- ।
मzगम4[ ि#थतो योगी ऋdयशz:गो महातपाः ॥ 89.34 ॥
मzगान् दz†Åा ततो राजा Nहाराथम
O िच%तयत् ।
व=धKवा च मzगM चEकÂ भ_यािम यदz<छया ॥ 89.35 ॥
#व#थाव#थो भ=वdयािम मzगमHस#य भ_णात् ।
काशÇ N=त गिमdयािम मागम%ˆषयM
O #ततः ॥ 89.36 ॥
=विच%KयEवM ततो राजा वz_मwलM समाि!तः ।
चापM धzKवा कराhYण Nाि_प?<छरM =वभ(ः ॥ 89.37 ॥
ि_™तमाkY श- ति#मन् सवa न†ा मzगा#ततः ।
^षH म4[ स चEˆक ऋdयशz:गो महातपाः ॥ 89.38 ॥
श-ण =वGः प=ततः क‹dण क‹dणY=त चाbवीत् ।
हाहा शÈदM क‹तM ^न ‡नाहM पा=ततोऽध(ना ॥ 89.39 ॥
क#यEषा -म=O तजyता यया ब(िGममोप
O =र ।
मzगम4[ ि#थतmाहM न =कºदपराGवान् ॥ 89.40 ॥
वाचH तH मान(षÇ !(Kवा स राजा =व#मयाि%वतः ।
शीÚM गKवा ततोऽप±यद्bाcणM bcवचसम्
O ॥ 89.41 ॥
हा हा क†M क‹तM ”ऽ` [नासौ घा=ततो मया ।

bाcण उवाच ॥
न ^ =सिGभˆत्
O =किºन् म=य पºKवमाग^ ॥ 89.42 ॥
तवEव =व=हता हKया म=य पºKवमाग^ ।
जननी ” =पता वzGौ Äातरो =ह तपि#वनः ॥ 89.43 ॥
Äातzजाया म=रdयि%त म=य पºKवमाग^ ।
एता हKया भ=वdयि%त तव श(िGः कथM भˆत् ॥ 89.44 ॥
उपायM कथ=यdयािम कत(j KवM य=द म%य] ॥ 89.45 ॥

राजोवाच ॥
उपायः क¢यतH ”ऽ` य#^ मन=स वत^
O ।
क=रd[ तदहM सवj NयK’न महाम(’ ॥ 89.46 ॥

शz:–य(वाच ॥
पz<छािम KवH कIतः को वा कथM Kविमह चागतः ।
bc_k=वशH म4[ऽ%Kयजः शwfोऽथवा प(नः ॥ 89.47 ॥

राजोवाच ॥
नाहM =वNो न वE±योऽहM न शwfः _=kयो °हम् ।

शz:–य(वाच ॥
मH गzहीKवा!मM प(0यM यk तौ =पतरौ मम ॥ 89.48 ॥
आˆदय#व दय#व चाKमानM प(kपा=पनमागतम् ।
तौ दz†Åा मH क=रd[^ काn0यM च तवोप=र ॥ 89.49 ॥
उपायM वा क=रd[^ [न शाि%तभ=O वdय=त ।
त#य तSचनM !(Kवा िचk]नो नzपो?मः ॥ 89.50 ॥
#क%धY क‹Kवा च तM =वNM जगामा!मकÂ N=त ।
न श~नो=त च तM वोढ(M =व!Tय च प(नः प(नः ॥ 89.51 ॥
तावत् प±य=त तM =वNM मw¥छतM =वक¤ि%fयम् ।
म(मोच िचk]न#त( छायH %यhोधक#य च ॥ 89.52 ॥
=व!ामM च ततः क‹Kवा वाचM कIवन्
O म(£म(£
O ः ।
प±यत#त#य रा³%f ऋdयशz:गो महातपाः ॥ 89.53 ॥
पºKवमगम<छीÚM 4यानयोŸन योग=वत् ।
दाहयामास तM =वNM =व=धदz†Yन कमणा
O ॥ 89.54 ॥
DानM क‹Kवा त( शोकातÑ nरोद च म(मोह च ।
ततmान%तरM राजा उSYगM परमM गतः ॥ 89.55 ॥
कथM या#[ गzहान` वाराण#यH हतो °हम् ।
bcहKया समा=व†ो ज(होTय—ौ क¤वरम् ॥ 89.56 ॥
अथवा ऋ=षवा~[न ग<छाT[वा!मM N=त ।
कथयािम यथावz?M गKवा त#य महा ऋषYः ॥ 89.57 ॥
एवM =विच%Kय राजासौ जगामा!मसि%नधौ ।
ऋdयशz:ग#य चा#थी=न गzहीKवा स नzपो?मः ॥ 89.58 ॥
दzि†मागa ि#थत#त#य bcषaभy=वताKमनः ।

दीघतपा
O उवाच ॥
आग<छ #वागतM ^ऽ` आस’ उप=व±यताम् ॥ 89.59 ॥
दीघतपा#TयहM
O ^ऽ` मध(पकःX स=व†रः ।

राजोवाचा ॥
अघ#यE
O व न यो–योऽहM महषaभy=वताKमनः ॥ 89.60 ॥
मzगम4[ ि#थतो =वN तव प(kो मया हतः ।
प(kâनM शा=ध मH =वN ती•द0डYन द0डय ॥ 89.61 ॥
मzगÄा%Kया हतो =वN ऋdयशz:गो महातपाः ।
इ=त •ाKवा च मH =वN कIndव च यथोिचतम् ॥ 89.62 ॥
माता त#य वचः !(Kवा गzहाि%नगKय
O =वšला ।
हा हता#मीKय(वाचाथ प=तता च महीत¤ ॥ 89.63 ॥
=वललाप स(-ःखातy प(kशो‡न पी=डता ।
हा प(k प(k=Y त वदन् कnणM कIररी यथा ॥ 89.64 ॥
!(Kय4ययनसTपwणÑ जपहोमपरायणः ।
आगतM KवH गzहSा- कदा पz<छािम प(kक ॥ 89.65 ॥
=kलो~याम=प !wय^ च%दनM =कल शीतलम् ।
प(kगातप=रdव:गm%दनाद=प शीतलः ॥ 89.66 ॥
प=रdविजत(िम<छािम KवामहM प(kस(=Nयम् ।
पºKवM च गिमdयािम Kव=Sहीना स(-ःिखता ॥ 89.67 ॥
एवM =वलपती दीना प(kशो‡न पी=डता ।
मw¥छता =वšला दीना =नपपात महीत¤ ॥ 89.68 ॥
भाय¯ च प=ततH दz†Åा प(kशो‡न पी=डतः ।
च(कोप म(=न!Y•िmk]नM नzपM तदा ॥ 89.69 ॥

दीघतपा
O उवाच ॥
या=ह या=ह महापाप मा म(खM दशय#व
O ” ।
Šक Kवया घा=ततो =वN °कामा<च स(तो मम ॥ 89.70 ॥
bcहKया भ=वdयि%त बहव#^ नरा=धप ।
सकIटT( ब#य ” KवM =ह मzKय(-वम(पागतः ॥ 89.71 ॥
एवम(~Kवा ततो =वNो =विच%Kय च प(नः प(नः ।
VोधM प=रKय6य ततो म(=नमागj जगाम ह ॥ 89.72 ॥

ऋ=षnवाच ॥
उSYगM Kयज भो राजन् -n~तM ग=दतM मया ।
प(kशोकािभभw^न -ःखमा™^न मानद ॥ 89.73 ॥
Šक करो=त नरः Nा•ः NYयमाणः
O #वकमिO भः ।
Nा[ण =ह मन(dयाणH ब(िGः कमyन(सा=रणी ॥ 89.74 ॥
अ’नEव Nका-ण य»वया िलिखतM मम ।
परM तव भ=वdयि%त =वNहKया न सMशयः ॥ 89.75 ॥
bc_k=वशH म4[ शwfो वा चा%Kयजा=दष( ।
क#KवM कथय सKयM ” क#मा<च =नहतः स(तः ॥ 89.76 ॥

िचk]न उवाच ॥
=व•ापयािम =वNषa _%त‰यM च ममोप=र ।
नाहM =वNोऽि#म भो तात न शwfो नEव वE±यजः ॥ 89.77 ॥
नचा=प चा%Kयजातीयः _=kयोऽहM =Sजो?म ।
कािशराजो मzगान् ह%त(मागतो वनम(?मम् ॥ 89.78 ॥
Äमता पा=तत#तk मzग•पधरो म(=नः ।
Šक कत‰यM
O मया =वN उपायM कथय#व ” ॥ 89.79 ॥

दीघतपा
O उवाच ॥
bcहKया न श~[त ए‡न त=रत(M =वभो ।
r¶ का¤ यथाश~Kया त<छzणd( व नरा=धप ॥ 89.80 ॥
चKवारो ” स(ता राजन् सभायy मातzपwवकाः
O ।
मया सह न जीवि%त ऋdयशz:ग#य कारणY ॥ 89.81 ॥
उपायM शोभनM तात कथयािम शzणd( व भोः ।
श~य^ य=द Øत् कत(j स(खोपायM न-eर ॥ 89.82 ॥
सकIटT( बसम#ता%नो दाहय#वान¤ नzप ।
अ#थी=न नमदातो[
O शwल©r =व=नि_ƒः ॥ 89.83 ॥
नमदाद
O ि_णY क€¤ शwल©r=त =व!(तम् ।
सवपापहरM
O तीथj सवतीथÑ?मो?मम्
O ॥ 89.84 ॥
श(िचभwKO वा ममा#थी=न ि_प KवM शwल©द‡ ।
म(<य^ सवपाƒ·यो
O मम वा~यात् न सMशयः ॥ 89.85 ॥

राजोवाच ॥
आrशो दीयतH तात क=रdयािम न सMशयः ।
सव#वम
O =प यत् =किºfा6यM कोशः ि§यः स(ताः ॥ 89.86 ॥
तव दानM Nय<छािम =वN मH KवM Nसीद च ।
पर#परM =ववदतोम(=O नरा•ो#तदा नzप ॥ 89.87 ॥
#फI=टKवा ÐदयM शीÚM म(’भyयy मzता तदा ।
प(kशोकसमाVा%ता =नजÒवा प=तता ि_तौ ॥ 89.88 ॥
प(kाm मातzशो‡न सवa पºKवमागताः ।
D(षाmEव त( ताः सवy मzताm सह भतzिO भः ॥ 89.89 ॥
पºKवM त( गतान् सवyन् म(=नम(}याि%नरीÃय तान् ।
=वNाmाšा=नता#^न ^ तkा!मवा=सनः ॥ 89.90 ॥
^·यो =नˆदयामास यथा वz?M नरो?मः ।
सMहतE#तEरन(•ातः कथिºÀ° यKनतः ॥ 89.91 ॥
rहM #वM पावनM क‹Kवा#थी=न Nगz° यKनतः ।
याTयH =ह Nि#थतो राजा पादचारी महीप=तः ॥ 89.92 ॥
न श~नो=त यदा ग%त(M छायामाि!Kय =त•=त ।
=व!Tय च प(नग<छन्
O =व!Tय च प(नः प(नः ॥ 89.93 ॥
सचEलM कIn^ Dानम#थीन् वोढा पr पr ।
=वना जलM =नराहारः सोऽग<छÀि_णाम(खः ॥ 89.94 ॥
अिच-णEव का¤न स गतो नमदातÕ
O ।
आ!म#थान् =Sजान् सवyन् पN<छ राजस?मः ॥ 89.95 ॥
क¢यतH ” =Sज!Y•ाः शwल©द#य मागकः
O ॥ 89.96 ॥

=वNा ऊच(ः ॥
नमदाद
O ि_णY क€¤ गतो fÃय=स ना%यथा ॥ 89.97 ॥
ऋ=षवा~[न वE राजा गतोऽथ =ह न-eरः ।
स ददशO तत#तीथj ब£=SजसमाकIलम् ॥ 89.98 ॥
ब£fáमलताकीणj ब£प(dपोपशोिभतम् ।
ब£मwलफलोƒतM ब£eापदशोिभतम् ॥ 89.99 ॥
ऋ=षस:घEः समाकीणj नाना•तधरEः श(भःE ।
एकपादि#थताः ‡िचदप- सwयव
O चसः
O ॥ 89.100 ॥
एकदzि†ि#थताः ‡िच•4वबा£
O ि#थताः प- ।
चा%fायणपरा ‡िचत् ‡िचत् प_ोपवा=सनः ॥ 89.101 ॥
मासोपवा=सनः ‡िचत् ‡िचदzत(म(पो=षताः ।
शीणपणy
O िशनः ‡िचत् ‡िचन् माnतभोजनाः ॥ 89.102 ॥
योगा·यासरताः ‡िचæाय%तः परमM पदम् ।
गाह#थमा
O ि#थताः ‡िचत् ‡िच<चEवाि—हो=kणः ॥ 89.103 ॥
एवM =वधान् =Sजान् दz†Åा जान(·यामवनÇ गतः ।
NणTय िशरसा राजन् राजा वचनमbवीत् ॥ 89.104 ॥
कि#मन् r¶ त( त?ीथj कथय4वM =Sजो?माः ।
सवषH
a वािŒछतH =स¸G द`ा<च फलमीि™सतम् ॥ 89.105 ॥

ऋ=षnवाच ॥
ध%व%तरशतM ग<छ भzगत
( (:ग#य मwध=O न ।
कI0डM fÃय=स =व#तीणj तोयपwणj स(शोभनम् ॥ 89.106 ॥
^षH तSचनM !(Kवा गतः कI0ड#य मwध=O न ।
दz†Åा =ह चEव त?ीथj Äाि%तजyता नzप#य =ह ॥ 89.107 ॥
वीÃय कI0डM महाभागM ग:गH चEव =व¶षतः ।
NाचÇ सर#वतÇ दz†Åा Äाि%तजyता नzप#य =ह ॥ 89.108 ॥
ततो =व#मयमाप%निm%तयानो म(£म(£
O ः ।
आकाशसMि#थतM दz†Åा सािमषM कIररM तथा ॥ 89.109 ॥
ÄममाणM गzहीKवा तM व4यमानM =नरािमषEः ।
पर#परM =ह य(4य%^ सवa चािमषभ_काः ॥ 89.110 ॥
हतmº(NहारE#त( कIररः प=ततोऽTभ=स ।
शw¤न शwिलना यk भwभागM ©=दतM प(रा ॥ 89.111 ॥
त?ीथ#य
O Nभाˆण स स`ः प(nषोऽभवत् ।
=वमान#थM त( तM दz†Åा Vौº वE =द‰य•=पणम् ॥ 89.112 ॥
अ™सरोिभगÒयमानM नzप#त?ीथमागतः
O ।
अ#थी=न भwमौ =नि_™य DानM क‹Kवा यथा =व=ध ॥ 89.113 ॥
=तलिम!Yण तो[न तप=O यKˆ†rवताः ।
धzKवा#थी=न ततो राजा =नि_™या%तज¤
O तथा ॥ 89.114 ॥
_ण”कÂ ततो वीÃय राजा ऊ4वम(
O खः ि#थतः ।
तH ददशO ततः सवyन् rवमwxतधरान् श(भान् ॥ 89.115 ॥
=द‰यव§Em सMवीतान् =द‰याभरणभw=षतान् ।
=वमानEः काºनExद‰यEर™सरोगण]=वतEः ॥ 89.116 ॥
पzथ–भwताm तान् सवyन् =वमा’ष( ‰यवि#थतान् ।
उKपततः समालो~य स राजा हxषतोऽभवत् ॥ 89.117 ॥
ऋ=षxवमानमा•ढिmk]नमथाbवीत् ।
भो भोः साध( महाराज िचk]न महाम^ ॥ 89.118 ॥
KवKNसादा%नzप!Y• ग=तxद‰या ममा` वE ।
इदM च य»वया =किºत् क‹तM परम-dकरम् ॥ 89.119 ॥
#वस(तोऽ=प न श~नो=त =पतÊणH कत(म
O ीदzशम् ।
मदीयवचनाfाजि%नdपाप#KवM भ=वdय=स ॥ 89.120 ॥
य»वM fÃय=स रा³%f कािमकÂ मन]ि™सतम् ।
आशीवyदM ततो द»वा िचk]नाय धीम^ ॥ 89.121 ॥
#वगj जगाम #वस(तE#ततो दीघतपा
O म(=नः ॥ 89.122 ॥

इ=त !ी#क%दप(राणY -वाख0डY दीघतपा}यानो


O ना¦कोननव=ततमोऽ4यायः ॥

अ4याय 90
उ?ानपाद उवाच ॥
दz†Åा त?ीथमाहाKTयM
O िचk]नो न-eरः ।
=वप(लM तीÃणधारM च क0ठY चा=स नzपो?म ॥ 90.1 ॥
rवान् सवyन् Ð=द 4यायन् bc=वdण(म eरान् ।
=व=नि_प%नथाKमानौ NKय_ौ =वdण(श:करौ ॥ 90.2 ॥
क- धzKवा त( राजानM nfो वचनमbवीत् ।

हर उवाच ॥
NाणKयागM महाराज अका¤ मा कIndव ह ॥ 90.3 ॥
अ`ा=प त( य(वा=स KवM न य(~तM मरणM तव ।
#व#थानM ग<छ वE शीÚM भोगान् भ(ì य´ि™सतान् ॥ 90.4 ॥
भ(ì =नdक0टकÂ रा6यM नाकÂ शV इवापरः ।

िचk]न उवाच ॥
न रा6यM काम[ rव न प(kा%न च बा%धवान् ॥ 90.5 ॥
न भाय¯ न च कोशM च न गाm न त(र:गमान् ।
म(º#व मH महाrव अ=वâनM =VयतH मम ॥ 90.6 ॥
#वगNा
O ि™तममा`E
O व KवKNसादान् म eर ।

rव उवाच ॥
य#याhतो भˆ=Sdण(bcा
O nf#तथEव च ॥ 90.7 ॥
#वगण
a त#य Šक कायj गतोऽसौ Šक क=रdय=त ।
त(†ाव KवH kयो rवा वzणीdव वरम(?मम् ॥ 90.8 ॥
य´ि™सतM महाराज सKय”त%न सMशयः ।

िचk]न उवाच ॥
य=द त(†ा§यो rवा bc=वdण(म eराः ॥ 90.9 ॥
अ` Nभz=त य(dमािभः #थात‰यिमह सवदा
O ।
गयािशरM यथा प(0यM क‹तM य(dमािभ-व च ॥ 90.10 ॥
तथEˆदM त( कत‰यM
O शwल©दM च पावनम् ।
यk यk ि#थता यwयM तk तk वसाTयहम् ॥ 90.11 ॥
गणानािमह सवषामव4योऽहM
a स(-eर ।

ईeर उवाच ॥
अ` Nभz=त =त•ाम शwल©r न-eर ॥ 90.12 ॥
कलH¶न kयो rवाि§कालM =नवसाम ।
नि%दसŒ•ो गणm KवM भ=वdय=स न सMशय ॥ 90.13 ॥
भ=वdयKयhपwजा ^ मKसमीƒ सदा नzप ।
Nि_™य च =नजा#थी=न यथा दीघतपा
O ययौ ॥ 90.14 ॥
सकIटT( बो =वमान#थः #वगa =त•=त तKकIn ।
एवM rवा वरM द»वा िचk]नाय पाxथव ॥ 90.15 ॥
कI0डमwध=O न या#याम§यो rवा#तदा ि#थताः ।
पर#परM वद%K[विमदM तीथj तथा श(भम् ॥ 90.16 ॥
यथा गयािशरM प(0यM सवमा
O =स च पठ्य^ ।
तथा -वातÕ प(0यM शwल©दM न सMशयः ॥ 90.17 ॥

bcोवाच ॥
इदM तीथj महाराज यथाप(0यM गयािशरः ।
DाKवा चEवोद‡ ति#म%नरो =नमलतH
O •³त् ॥ 90.18 ॥
एकÂ गयािशरM म(~Kवा सवतीथy
O =न श:कर ।
शwल©द#य तीथ#य
O कलH नाहिO %त षोडशीम् ॥ 90.19 ॥
कI0ड#य दि_णY भाŸ दशह#तNमाणतः ।
ऐ%fवाnणवाय‰यH Nमाण%KˆकŠवश=तः ॥ 90.20 ॥
एतत् NमाणM तीथ#य
O =प0डदाना=दकमस(
O ।
नराः प(0याm ^ सवa अk दानM क‹तM च यEः ॥ 90.21 ॥
=वdण(ि§’k•ƒण bc•पी =पतामहः ।
त¸#म#तीथa ि#थता =नKयM पwजH गzãणि%त भि~ततः ॥ 90.22 ॥
जातM जातM =नरीÃय%^ #वप(kM =ह =पतामहाः ।
कदा या#य=त प(kोऽसौ कदा दाता भ=वdय=त ॥ 90.23 ॥
पº#था’ष( यः !ाGM कIn^ भि~तमा%नरः ।
#वकIला=न त( सवyिण NYतभwता=न तार[त् ॥ 90.24 ॥
एकŠवशिKपतzप_Y मातzप_EकŠवश=तम् ।
भायyया एकादशEˆ=त सवy0[ता=न तार[त् ॥ 90.25 ॥
=SजrवNसाrन =पतÊणH च तथEव =ह ।
!ाGदो वस^ तk यk rवो म eरः ॥ 90.26 ॥
आKमनो घातका [ च गोâनाः §Eणहताm [ ।
दMि†Ôिभजलपा^न
O =व`(Kपा^न [ हताः ॥ 90.27 ॥
न ^षामि—सM#कारो न शौचM नोदक=Vया ।
तk तीथa त( यः !ाGM ^षH कIयyत् #वभि~ततः ॥ 90.28 ॥
मो_Nाि™तभˆ?Y
O षH =k#था’ष( न सMशयः ।
तzि™त#त( जाय^ ^षH वष”कÂ
O न सMशयः ॥ 90.29 ॥
अजानता क‹तM पापM बालभाˆष( यKक‹तम् ।
तKसवj न±य=त ि_NM सक‹KDा’न भwप^ ॥ 90.30 ॥
रज‡न यथा धौतव§M =नमलतH
O •³त् ।
पापोपिल™त#तीथऽa ि#मन् Dातो =नमलतH
O •³त् ॥ 90.31 ॥
सM%यासM कIn^ य#त( त¸#म#तीथa नरा=धप ।
4यायमानो महाrवM स ग<Æत् परमM पदम् ॥ 90.32 ॥
Vी=डKवा च यथा कामM #ˆ<छया िशवमि%द- ।
ˆदˆदा:गत»व•ो जाय^ =वप(¤ कI¤ ॥ 90.33 ॥
•पवान् स(भगmEव सव‰या
O =ध=वव¥जतः ।
सवध
O मसमोƒतः
O सवyचारसमि%वतः ॥ 90.34 ॥
एत?Y क=थतM राजM#तीथ#य
O फलम(?मम् ।
त<ÓnKवा मानवो =नKयM म(<य^ सवपातक¨
O ः ॥ 90.35 ॥
यmEनM !ाव[¿~Kया आ}यानM =Sजसि%नधौ ।
!ाGY rवगz चEव पठYत् पविO ण पविO ण ॥ 90.36 ॥
गीवyणा#त#य त(dयि%त मन(dयाः =पतzिभः सह ।
पठतH शz0वतH चEव न±[SE पापसºयः ॥ 90.37 ॥
िलिखKवा तीथमाहाKTयM
O bाcणY·यो ददा=त यः ।
जा=त#मरM स लभ^ Nा™नोKयिभमतM फलम् ॥ 90.38 ॥

इ=त !ी#क%दप(राणY -वाख0डY िचk]नकथावणनो


O नाम नव=ततमोऽ4यायः ॥
अ4याय 91

राजोवाच ॥
अ%य<च !ोत(िम<छािम ‡न ग:गावता=रता ।
nfशीषिO #थता प(0या rवी कथिमहागता ॥ 91.1 ॥
प(0या rविशलानाम त#या माहाKTयम(?मम् ।
एतदा}या=ह ” सवj Nसादात् प(nषो?म ॥ 91.2 ॥
nf उवाच ॥
शzणd( वEकमना भwKवा यथा ग:गावता=रता ।
प(रा rवी महाभाग bcा`Eः सकलEः स(रःE ॥ 91.3 ॥
अ·यथय6जग%नाथM
O rवrवM जगÁ¾nम् ।
घटम4[ ि#थता ग:गा मोिचता च स(भत
w ¤ ॥ 91.4 ॥
भारती च ततो म(~ता nfYण िशरसो भ(=व ।
नरा#तीथa तÕ त#याः DानM कIविO %त भि~ततः ॥ 91.5 ॥
=पबि%त च जलM =नKयM न ^ याि%त यमालयम् ।
यk सा प=तता कI0डY शwल©r नरा=धप ॥ 91.6 ॥
rवन`ाः Nती<यH च यk Nाची सर#वती ।
याTयH च शwल©दा}यमि#त तीथमन(
O ?मम् ॥ 91.7 ॥
तkrविशला रTया #वयM rˆन =न¥मता ।
तk DाKवा त( यो भ~Kया bाcणM भोज[%नzप ॥ 91.8 ॥
अ›प#यEव त( दान#य त#य चा%तो न =व`^ ।

उ?ानपाद उवाच ॥
का=न दाना=न श#ता=न rˆश धरणीत¤ ॥ 91.9 ॥
या=न द»वा नरो भ~Kया म(<य^ सव=O कि›बषEः ।
rविशलाया माहाKTयM DानदानािG यKफलम् ॥ 91.10 ॥
•तोपवास=न य¦यत्
O Nा™यM तSद#व ” ।

!ीभगवान(वाच ॥
आसीत् प(रा महावीयmY
O =दनाथो महाबलः ॥ 91.11 ॥
वीर]न इ=त }यातो म0डला=धपतीeरः ।
त#य रा6[ =रप(नyि#त न ‰या=धनO च त#करः ॥ 91.12 ॥
न चाधमÑऽभव?k धमO एव =ह सवदा
O ।
सदा म(दाि%वतो राजा सभायÑ ब£प(kकः ॥ 91.13 ॥
एका च -=हता त#य स(•पा =ग=रजा इव ।
दz†ा सा =पतzमातz·यH ब%ध(वगजनE
O ः सह ॥ 91.14 ॥
क‹Kवा वEवा=हकÂ कायj का¤ Nा™^ यथा =व=ध ।
अन%तरM Ø=दप=तSyदशाÈr म eरः ॥ 91.15 ॥
तत#त#या#त( यो भतy स मzKय(वशमागतः ।
=वधवH तH स(तH दz†Åा राजा शोकसमि%वतः ॥ 91.16 ॥
उवाच वचनM राजा #वभाय¯ -ःखपी=डतः ।
भfY -ःखिमदM जातM याव6जीवM स(-ःसहम् ॥ 91.17 ॥
नEषा र_=यत(M श~या •पयौवनदxपता ।
नोपायो =व`^ भायa भान(मKयाm र_णY ॥ 91.18 ॥
पर#परM =ववदतो#त<ÓnKवा क%यकाऽbवीत् ।

भान(मKय(वाच ॥
न •ीडािम तवाhYऽहM 6वल%ती दाह‡नच ॥ 91.19 ॥
सKयM नोKप`^ दोषो मदथa च नरा=धप ।
अ` NभzKयहM तात न ˆषM धार[ ~विचत् ॥ 91.20 ॥
#थwलव§Exनजा:गा=न प=रधा#यािम सMयता ।
च=रdयािम •तान् सवyन् प(राण=व=हतान=प ॥ 91.21 ॥
आKमानM शोष=यdयािम तोषय%ती जनादनम्
O ।
म¦षा वत^
O ब(िGय=O द KवM तात म%य] ॥ 91.22 ॥
भान(मKया वचः !(Kवा राजा DYहाxदतोऽभवत् ।
तीथयाkH
O सम(=À±य कोशM द»वा च प(dकलम् ॥ 91.23 ॥
=वसz6य राजा #वस(तH वzGान् क‹Kवा त( र_णY ।
प(nषM साय(धM चा%यM bाcणM च प(रो=हतम् ॥ 91.24 ॥
अवगा° तÕ 4यात(M ग:गायH सा नरा=धप ।
=नKयमापwजय=SNान् ग%धमा›या=दभwषणEः ॥ 91.25 ॥
दासीदासNभzतय#त#या [ र_णY _माः ।
ततः =पत(म^नE
O व ग:गाती- समाि#थताः ॥ 91.26 ॥
SादशाÈदा=न सा ती- ग:गायाः समवि#थता ।
Kय~Kवा ग:गH ~विचfाजप(kी का•H त( दि_णाम् ॥ 91.27 ॥
Nा™ता सा सिचवEः साधj यk -वा महानदी ।
ष0मासM च ि#थता तk ओ:का-ऽमरक0ट‡ ॥ 91.28 ॥
नाना=वधYष( तीथष(
a तीथy?ीथj जगाम ह ।
DाKवा DाKवा =Sजान् पw6यभि~तय(~ता °=धि•ता ॥ 91.29 ॥
वाnणÇ च =दशM गKवा rवन`ाm स:ग” ।
ददशO चा!मM प(0यमz=षस:घExनषY=वतम् ॥ 91.30 ॥
दz†Åा ऋ=षसमwहM सा NिणपK[दमbवीत् ।
माहाKTयM चा#य तीथ#य
O नाम चEवा#य कीतय
O ॥ 91.31 ॥

ऋ=षnवाच ॥
चVतीथj त( =व}यातM चVÂ द?M प(रा ह-ः ।
म e-ण त(†Yन rवrˆन शwिलना ॥ 91.32 ॥
अk तीथa त( यः DाKवा तप[त्
O =पतzrवताः ।
अ=नवxतका ग=त#त#य भ=वता नाk सMशयः ॥ 91.33 ॥
=Sती[ऽिÏ ततो ग<Æ<छwल©दM तपि#व=न ।
राkौ जागरणM क‹Kवा पठYत् पौरािणकÇ कथाम् ॥ 91.34 ॥
=वdण(पwजH NकIवÒत प(dपदीप=नˆदनEः ।
Nभा^ भोज[=SNान् दानM द`ात् #वभि~ततः ॥ 91.35 ॥
चत(थऽã
a िण तथा ग<Æ`k Nाची सर#वती ।
bcrवा=S=नdVा%ता पावनाथj नरा=धप ॥ 91.36 ॥
तk DाKवा नरो गKवा तप[त्
O =पतzrवताः ।
!ाGद#त( व]?k यk rवः =पतामहः ॥ 91.37 ॥
पº”ऽãिण ततो ग<Æि›ल:गM माक0डस
X िŒ•तम् ।
तk DाKवा त( यो भ~Kया अच[त्
O =पतzrवताः ॥ 91.38 ॥
!ाGM क‹Kवा यथा %यायम=न%`ान् पwज[Àt=वजान् ।
=पतर#त#य तz™यि%त SादशाÈदM न सMशयः ॥ 91.39 ॥
सवrवमयM
O #थानM सवती
O थमन(
O ?मम् ।
को=टतीथसमM
O #थानM को=टिल:गो?मो?मम् ॥ 91.40 ॥
=kराkM कIn^ य#त( श(िचः DानM िज^ि%fयः ।
प_M मासM च ष0मासमÈद”कÂ कदाचन ॥ 91.41 ॥
न त#य वस=तमKय
O a ना‡ वासः सदा_यः ।
=नयम#थ#त( म(<[त =kज%मज=नतादघात् ॥ 91.42 ॥
=वना प(मHसM या नारी SादशाÈद त( स(•ता ।
=त•^ सा_यM कालM nfलो‡ महीय^ ॥ 91.43 ॥
म(’m वचनM !(Kवा म(दH परिमकH ययौ ।
ततोऽवगाह^ तीथमह
O xनशमति%fतम् ॥ 91.44 ॥
दz†Åा तीथNभावM
O त( रा•ी वचनमbवीत् ।
!wयतH वचनM ”ऽ` bाcणाः सप(रो=हताः ॥ 91.45 ॥
न KयजामीदzशM #थानM याव6जीवाTयहxनशम् ।
माkY =पkY तथा ÄाkY सि¿वy<यिमदM वचः ॥ 91.46 ॥
वत^
O शwल©r सा =नयता •तचा=रणी ।
एका%तरोपवा]न शनEमyसम(पो=षता ॥ 91.47 ॥
rविशलाि#थता =नKयM 4यायमाना त( ‡शवम् ।
अहxनशM ि#थता भwमौ दz†ा रा•ी श(भानना ॥ 91.48 ॥
•त#था =नयताहारा नाTना भान(मती श(भा ।
ग^ष( =Sजम(}[dवाययौ शबरय(–मकम् ॥ 91.49 ॥
उवाच वचनM तk तH दz†Åा शबरा:गना ।
नEवाऽ#याः सदzशी कािचि»रष( लो‡ष( =व!(ता ॥ 91.50 ॥
सा_ादसौ rवक%या °वतीणy महीत¤ ।
भायyया वचनM !(Kवा शबर#ताम(वाच ह ॥ 91.51 ॥
कमला=न यथा लाभM द»वा KवM भ(ì सKवरम् ।
मम चEवाच’
O ब(िGनO भो~त‰यM मयाऽ` वE ॥ 91.52 ॥
न मया व¥जतM भfY पापवzæाऽश(भM क‹तम् ।

शबय(व
O ाच ॥
न पwवj त( मया #वािमन् भ(~तM त¸#म#त( वास- ॥ 91.53 ॥
भ(~त¶षM मया भ(~तM यावत् कालM #मराTयहम् ।
भायyया =नmयM •ाKवा DानM कत(j जगाम ह ॥ 91.54 ॥
अधÑ?रीयव§Yण DानM क‹Kवा त( भि~ततः ।
सवrवM
O नम#क‹Kय गतो rविशलH N=त ॥ 91.55 ॥
त#थौ स श:कमानोऽ=प 4यायमानो जनादनम्
O ।
कIम(दSयM शबयy त( दासीह#^ =नˆ=दतम् ॥ 91.56 ॥
दz†Åा रा•ी तथा प(dƒ दासÇ चEव तदाbवीत् ।
KˆदM प(dपSयM लÈधM क¢यतH त<च साTNतम् ॥ 91.57 ॥
शीÚM ग<छावग<छ KवM प(dपM चEवानयापरम् ।
अ’न वस(ना चEव कमला=न समानय ॥ 91.58 ॥
भान(मKया वचः !(Kवा गता सा शबरÇ N=त ।
!ीफला=न च प(dपािण बÍ%य%या=न r=ह ” ॥ 91.59 ॥

शबय(व
O ाच ॥
!ीफला=न च दा#यािम प(dपािण च =व¶षतः ।
मw›[न ” #पzहा नाि#त गKवा रा•Ç =नˆदय ॥ 91.60 ॥
गता दासी =नˆ`ाथ रा•ी च #वयमागता ।
उवाच शबरM रा•ी प(dपM मw›[न r=ह ” ॥ 91.61 ॥

शबर उवाच ॥
न मw›यM काम[ r=व फलप(dपसम(¿वम् ।
!ीफला=न च प(dपािण य´†M मम गz°ताम् ॥ 91.62 ॥
अच¯ कIn यथा%यायM वास(rवM जगKप=तम् ।

रा•ी उवाच ॥
=वना मw›यM न गzãणािम कमला=न तवाध(ना ॥ 91.63 ॥
धा%य#य खि0डका”का”तH N=त =नगz°ताम् ॥ 91.64 ॥

शबर उवाच ॥
नाहारM िच%तयाTय` म(~Kवा rवM वरान’ ॥ 91.65 ॥
rवकायj =वना भfY ना%याब(िGः Nवत^
O ।

रा•ी उवाच ॥
न Kवया%नM प=रKया6यM सवम%’
O N=ति•तम् ॥ 91.66 ॥
त#मात् सवNयK’न
O ममा%नM N=तगz°ताम् ।
तपि#वनो महाभागा [ चार0य=नवा=सनः ॥ 91.67 ॥
^ मÀtवा- ि#थताः सवa याच%^ ^ऽ%नकािžणः ।

शबर उवाच ॥
=नषYधोऽ=धक‹तः पwवj मया सKयM न सMशयः ॥ 91.68 ॥
सKयमwलM जगत् सवj सK[ चEव N=ति•तम् ।
सK[न तप^ सwयःO सK[न `ोत^ शशी ॥ 91.69 ॥
सK[न वायवोवाि%त धरा सK[ N=ति•ता ।
त#मात् सवNयK’न
O सKयM सKयM न लोप[त् ॥ 91.70 ॥

रा•ी उवाच ॥
आरामोपÐतM प(dपमार0यM प(dप”व च ।
VीतM N=हhहा›लÈधM प(dप”वM चत(xवधम् ॥ 91.71 ॥
उ?मM फलमार0यM गzहीKवा #वय”व =ह ।
म4यमM फलमाराTयमधमM Vीत”व च ॥ 91.72 ॥
N=तh ण य›लÈधM =नdफलM त=S-ब(ध
O ाः ।

प(रो=हत उवाच ॥
गzहाण राि• प(dपािण पwजH कIn जनाद’
O ॥ 91.73 ॥
उपकारM NकIव%ती
O पwजH चVª यथा=व=ध ।
राkौ जागरणM क‹Kवा कथा पौरािणकी !(ता ॥ 91.74 ॥
शबर#त( ततो भायyिमदM वचनमbवीत् ।
दीपाथj गz°तH DYहो यथाला©न स(%द=र ॥ 91.75 ॥
द»वा दीपM ततः क‹Kवा धwपM पwजH जनाद’
O ।
क‹Kवा जागरणM राkौ 4यायमान#त( ‡शवम् ॥ 91.76 ॥
ततः Nभातसम[ दz†Åा DानोKस(कŒजनम् ।
‡िच<च शwल©r त( rवन`H तथEव च ॥ 91.77 ॥
सर#वKयH तथा ‡िच%माक0डY
X [ तथा ½r ।
चVतीथa तथा ‡िचत् DानM कIविO %त भि~ततः ॥ 91.78 ॥
श(िचभwता#त( ^ सवa जना rविशलोप=र ।
!ाGM कIविO %त वE तk NयK’न =Sजषभाः
O ॥ 91.79 ॥
तान् दz†Åा शबरो =ब›वEः =प0डM =नवत[?तः
O O ।
भान(मKया तथा स~त(=प0ड=नवपणM
O क‹तम् ॥ 91.80 ॥
अ=न%` भोज[=SNM दTभदोष=वव¥जतम् ।
ह=वd[ण तथा द4ना शकरामध(
X सxपषा ॥ 91.81 ॥
पाय]न च ग‰[न क‹श-ण =व¶षतः ।
भोज=यKवा तथा रा•ी दानM द»वा यथा=व=ध ॥ 91.82 ॥
पा-कोपानहौ छkM शíया गोवzष”व च ।
=व=वधा=न च दाना=न मरKनमया=न च ॥ 91.83 ॥
तk तीथa महाराज क=पलH यः Nय<छ=त ।
^न द?ा मही राजन् सशEलवनकानना ॥ 91.84 ॥

उ?ानपाद उवाच ॥
=तलNदः Nजा इ†ा दीपदm_(n?मम् ।
भwिमदः #वगमा™नो
O =त दीघyय(m =हर0यदः ॥ 91.85 ॥
गzहदो रोगर=हतो रौ™यदो •पम(?मम् ।
वासोदm%fलोकÂ त( अeदः सwयलोकभाक्
O ॥ 91.86 ॥
वzषद#त( ि!यM प(0यH गोदाना?( =k=व†पम् ।
शíयादानM च यो द`ात् स #वगमभयNदः
O ॥ 91.87 ॥
धा%यदः शाeतM सौ}यM bcदो bc शाeतम् ।
सवषा”व
a दानानH bcदानM =विशdय^ ॥ 91.88 ॥
भायyमeM महÇ वासि#तलकH च न सxपषम् ।
[ न[न =ह भाˆन दानM =वNाय य<छ=त ॥ 91.89 ॥
^न ^न =ह भाˆन Nा™नो=त पदपwिजतम् ।
दz†Åा दाना=न सवyिण राöया द?ा=न या=न च ॥ 91.90 ॥
उवाच शबरो भाय¯ य<छzणd( व नरा=धप ।

शबर उवाच ॥
प(राणM प=ठतM भfY bाcणEवदपारगE
a ः ॥ 91.91 ॥
!(तM च तन् मया सवj दानधमपरM
O श(भम् ।
पwवज%मा
O ¥जतM पापM Dानदान•^न च ॥ 91.92 ॥
तKसवj च _यM जातM मदी[न =N[ शzण( ।
अk द?M £तM त™तM सवj भव=त चा_यम् ॥ 91.93 ॥
^ =Sजा भान(मKया च शwल©दM गता#ततः ।
ददzश(ः शबरM कI0डY शबयy सह सMि#थतम् ॥ 91.94 ॥
ईशा%यH च ततो गKवा भzगप
( वतमw
O ध=O न ।
मत(क
O ाम#तथा•ढो भायया
O सह पाxथव ॥ 91.95 ॥

राजप(•य(वाच ॥
=त• =त• महास»व शzणd( व वचनM मम ।
=कमथj Kयज=स Nाणान`ा=प च य(वा भवान् ॥ 91.96 ॥
Šक स%तापः सम(SYगः Šक -ःखM ‰या=ध-व च ।
िशश(m दz±य^ऽ`ा=प कारणM कथय#व ” ॥ 91.97 ॥

शबर उवाच ॥
कारणM नाि#त ” =किº%न -ःखM =किºrव =ह ।
सMसारसारभwतKˆ ना%या ब(िGः Nवत^
O ॥ 91.98 ॥
-ःœन लभ^ य#मान् मन(dयKवM वरान’ ।
मान(dयM ज%म चासा` यो न धमj समाच-त् ॥ 91.99 ॥
स ग<Æ%नरकÂ घोरम›पदोषYण स(%द=र ।
त#मात् प=तत(िम<छािम अ¸#म#तीथa तपि#व=न ॥ 91.100 ॥

राजप(•य(वाच ॥
अ`ा=प वत^
O कालः #वधमy =व=वधाः =Vयाः ।
क‹Kवा Nक‹तधमyिण तk दा’न श(æ=त ॥ 91.101 ॥
अहM दा#यािम ^ धा%यM वासH=स f=वणा=न च ।
=नKयM Kवमाच-धम
O j 4यायमानो जनादनम्
O ॥ 91.102 ॥

शबर उवाच ॥
न चाहM काम[ r=व धा%यM व§ािण चEव =ह ।
यः पर#या%नम±ना=त स नरोऽ±ना=त =कि›बषम् ॥ 91.103 ॥
राजप(•य(वाच ॥
क%दमwलफलाहारो भ(~Kवा वE भÃयम(?मम् ।
अवगा° च तीथy=न सवपापE
O ः Nम(<य] ॥ 91.104 ॥
ततो =वम(~तपाप#त( यः किmत् प(nषः श(िचः ।
कमणा
O ^न चEव KवM गŠत सTNा™#य] श(भाम् ॥ 91.105 ॥

शबर उवाच ॥
अk म4[ मया Kय~ताः Nाणा दz†Åा =हतM च यत् ।
सKय%न लोप[ r=व इ=त ” =निmता म=तः ॥ 91.106 ॥
Nसादः =VयतH r=व _म#व KवM जनEः सह ।
बGो?रीयव§Yण आKमानM च NयKनतः ॥ 91.107 ॥
भायया
O स=हत#तk हŠर 4याKवा पपात ह ।
नगाधj प=ततो यावÁतजीवो नरा=धप ॥ 91.108 ॥
तwdणÇ भwतM त( तM दz†Åा कI0ड#योप=र भwिमप ।
=kमwxतगतa तKका¤ शबरो भायया
O सह ॥ 91.109 ॥
=द‰यM =वमानमा•ढो गतm ग=तम(?माम् ॥ 91.110 ॥

इ=त !ी#क%दप(राणY -वाख0डY शबर#वगyरोहणM ना¦कनव=ततमोऽ4यायः ॥

अ4याय 92

राजोवाच ॥
तत#तया=प rˆश भान(मKया =ह =क:क‹तम् ।
एतन् ” सMशयM rव कथय#व Nसादतः ॥ 92.1 ॥

हर उवाच ॥
िच%त=यKवा त( सा रा•ी गता कI0ड#य सि%नधौ ।
दz†Åा तीथ#य
O माहाKTयM रा•ी हषaण पw=रता ॥ 92.2 ॥
=वNान् बÍन् समाÍय पwजयामास तK_णात् ।
ददौ च =व=वधM दानM bाcणY·यो नरा=धप ॥ 92.3 ॥
द»वा च दि_णा”वM मध(मा] च भwिमप ।
अमायH च ततो रा•ी गता पवतमw
O ध=O न ॥ 92.4 ॥
नगशz:गM समाn° क‹Kवा त( करसTप(टम् ।
=व•ा™य bाcणान् सवy=नदM वचनमbवीत् ॥ 92.5 ॥
मम माता =पता Äाता तथाऽ%[ चEव बा%धवाः ।
सवa _म%त( ^ सवË=रदM वा<यM तदा वचः ॥ 92.6 ॥
इKय(~Kवा शwल©r त( तपः क‹Kवा स(दाnणम् ।
=वसz6य चEवमाKमानM त¸#म#तीथa =दव:गता ॥ 92.7 ॥

bाcणा ऊच(ः ॥
स%rशM कथ=यdयाम#Kवयो~तM शोभन•^ ।
माता=पkोm स(!ोिण मा ^ऽभwदk सMशयः ॥ 92.8 ॥
ततो =वसz6य लोकÂ त( ि#थता पवतस
O ि%नधौ ।
अधÑ?रीयव§M त( गाढM क‹Kवा प(नः प(नः ॥ 92.9 ॥
ततो =वसz6य चाKमान”किच?ा नरा=धप ।
नगाधj प=तता याव?ावÀÞ†ा स(रास(रःE ॥ 92.10 ॥
=द‰यM =वमानमाn° क¨लासM सा जगाम ह ।
ततः सा प±यतH ^षH जनानH =k=दवM गता ॥ 92.11 ॥

इ=त !ी#क%दप(राणY -वाख0डY भान(मती#वगyरोहणM नाम =Sनव=ततमोऽ4यायः ॥

अ4याय 93

rव उवाच ॥
ततः प(dक=रणÇ ग<Æत् सवपापNणा
O िशनीम् ।
!(Kवा त#याः NभावM त( सवपापE
O ः Nम(<य^ ॥ 93.1 ॥
-वाया उ?- क€¤ तीथj परमशोभनम् ।
यkा#^ सवदा
O rवो =द‰यमwxतxदवाकरः ॥ 93.2 ॥
कIn_YkM यथाप(0यM सवका
O िमकम(?मम् ।
इदM तीथj तथा प(0यM सवकामफलNदम्
O ॥ 93.3 ॥
कIn_YkY यथा वzिGदyन#य जगतीप^ ।
प(dक=र0यH तथा वzिGदyन#या=प न सMशयः ॥ 93.4 ॥
यव”कÂ त( यो द`ात् सौवणj चाk वE नzप ।
प(dक=र0यH तथा DानM सवj #था’e- #मzतम् ॥ 93.5 ॥
सwयh
O यथा श~Kया द»वा दानM यथा =व=ध ।
ह#KयeरथरKना=न गzहM गाm ध(र%धरान् ॥ 93.6 ॥
स(वणj रजतM वा=प bाcणY·यो ददा=त यः ।
kयोदश=दनM याव»रयोदशग(णM भˆत् ॥ 93.7 ॥
=तलिम!Yण तो[न तप[त्
O =पतzrवताः ।
SादशाÈदM भˆ?zि™त#तk तीथa महीप^ ॥ 93.8 ॥
य#तk कIn^ !ाGM पायसEमध(
O सxपषा ।
!ाGM मघा=द ऋ_Yष( =पतÊणH द?म_यम् ॥ 93.9 ॥
अ_तEबदरE
O xब›वE=र:ग(दEवË =तलEः सह ।
अ_यM फलमा™नो=त त¸#म#तीथa न सMशयः ॥ 93.10 ॥
तk DाKवा त( यो rवM पwज[<च =दवाकरम् ।
स ग<Æत् परमM लोकÂ =kदशEर=प वि%दतः ॥ 93.11 ॥
ऋच”कH पठY`#त( यज(षः साTन एव च ।
समh#य स ˆद#य फलमा™नो=त वE =Sजः ॥ 93.12 ॥
=kप(dकरM जƒन् म%kM 4यायमानो =दवाकरम् ।
स ग<Æत् परमM लोकÂ =kदशEर=प वि%दतम् ॥ 93.13 ॥
य#तk =व=धवत् NाणH#Kयज^ नzपस?म ।
स ग<Æत् परमM #थानM यk rवो =दवाकरः ॥ 93.14 ॥

माक0डY
X य उवाच ॥
भwयोऽ™य%यत् NवÃयािम आ=दK[eरम(?मम् ।
सव-ःखहरM
O पाथO सव=O वâन=वनाशनम् ॥ 93.15 ॥
अ#य तीथ#य
O चा%या=न तीथy=न कInन%दन ।
न लभ%^ ि!यM ना‡ मKयa पातालगोच- ॥ 93.16 ॥
कIn_YkM यथा ग:गा नEिमषM प(dकरM तथा ।
वाराणसी च ‡दारM Nयागो नzपन%दन ॥ 93.17 ॥
र=वतीथ#य
O सवyिण कलH नाहिO %त षोडशीम् ।
र=वतीथa च यÀ?M शzणd( व कInन%दन ॥ 93.18 ॥
DYहाथa कथ=यdयािम वाध~[
O नाि#त पि0डतः ।
शz0व%त( ऋषयः सवa तपो=न•ा महाKमानः ॥ 93.19 ॥
!(तM ” nfसाि%न4[ #क%दnfगणEः सह ।
पावKया
O Nाxथतः शTभwर=वतीथ#य
O यKफलम् ॥ 93.20 ॥
शTभ(ना=प तदा}यातM =ग=रजायाः प(र#तदा ।
तKसव”क
O िच?Yन nfोÁीतM !(तM मया ॥ 93.21 ॥
-¥भ_ोपहता =वNा नमदा
O तटमाि!ताः ।
उÀालको विश•m मा0ड‰यो गौतम#तथा ॥ 93.22 ॥
या•व›~योऽथ शाि0ड›यçयवनो भागव#तथा
O ।
नाश‡ त(xवभा0डm बालिख›यादय#तथा ॥ 93.23 ॥
शातातपोऽ=प श:खm जEिम=नगÑिभल#तथा ।
जEगीष‰यः शतानीक ऋ=षस:घाः समागताः ॥ 93.24 ॥
तीथयाkा
O क‹ता तE#त( नमदाया
O सम%ततः ।
आ=दK[शM समायाताः Nस:गादz=षस?माः ॥ 93.25 ॥
वz_E#सŒछा=दतM सवj धवEि#त%-कपाटलEः ।
जTबीरEरज(न
O ःE कI%दEजटा‡सर
O Šकश(कः¨ ॥ 93.26 ॥
प(%नागना=र‡रE#त( ख=दरEः क›पपादपEः ।
अ’कeापदाकीणj मzगमालासमाकIलम् ॥ 93.27 ॥
ऋ_हि#तसमाय(~तM िचkक¨m स(शोिभतम् ।
N=व±य ऋषयः सवa व’ प(dपफलाकI¤ ॥ 93.28 ॥
वना%^ च नारी श(Äा दz†ा र~ताTबराि%वता ।
र~तमा›या स(शोभाढ«ा र#तच%दनच¥चता ॥ 93.29 ॥
र~ताभरणसMय~
( ता शिशह#ता भयावहा ।
त#याः समीपगो दz†ः क‹dणजीमwतसि%नभः ॥ 93.30 ॥
महाकायो भीमव~kः पाशह#तो भयावहः ।
अनाधzdयो वयोवzG आत(रः =प:गलोचनः ॥ 93.31 ॥
दीघिO जšः कराला#य#तीÃणादM†Ôो -रासदः ।
वzGH ि§यM कIn!Y• ^ प±यन् =वNप(:गवाः ॥ 93.32 ॥
ततः समीपगा वzGा स च वzGm भारत ।
#वा4याय=नरतExवNE#तौ पz†ौ पापक¥मणौ ॥ 93.33 ॥
वzGावwचत(ः ॥
य(dमाकÂ यिमनः सवa =त•4वM तीथम4यतः
O ।
शीÚM N=व±यतH सवa नमदा
O चEव ]‰यताम् ॥ 93.34 ॥
तयोः !(Kवा त( वचनM bाcणाः शM=सत•ताः ।
ज–म(#^ नमदाक<छM
O दz†Åा -वH =Sजो?माः ॥ 93.35 ॥
नताः ‡िचत् #त(व%Kय%[ जयr=व नमोऽ#त( ^ ॥ 93.36 ॥

ऋषय ऊच(ः ॥
नमोऽ#त( ^ =सGगणExनषY=व^ नमोऽ#त( ^ सवप
O =वkम:ग¤ ।
नमोऽ#त( ^ =वNसह•पwिज^ ।
नमोऽ#त( ^ nfसम(¿ˆ प- ॥ 93.37 ॥
नमोऽ#त( ^ सवप
O =वkपाव’ नमोऽ#त( ^ r=व व- Nसीद नः ।
नमोऽ#त( ^ शीतज¤ स(खNr स=रS- पापह- दयाि%व^ ॥ 93.38 ॥
अ’कभwता:गस(शोिभता:Ÿ ग%धवय_ोरगपा
O =वता:Ÿ ।
महागजौघा म=हषा वराहाः Vीडि%त तो[ स(महो¥ममालEः ॥ 93.39 ॥
नमामः सवa वरr स(खNrऽ#मान् पश(पाशबGान् ।
पापEर’क¨ः पश(पाशबGा Äमि%त ताव%नर‡ष( =नKयम् ॥ 93.40 ॥
याव?वाTभो न=ह सM#पzशि%त #पz†M करEm%fमसो रˆm ।
अ’कसMसारभयाxदतानH पापEर’क¨ः प=रˆि†तानाम् ॥ 93.41 ॥
ग=त#KवमTभोजसमानव~kY S%SEर’क¨रिभसMवzतानाम् ।
न`#त( पw6या =वमला भवि%त ।
KवH r=व चासा` न सMशयोऽk ॥ 93.42 ॥
-खात(राणामभयM ददा=स rवEर’क¨रिभपwिजता=स ।
=व0मwkrहाणवम—rहा
O भवि%त ताव%नर‡ष( मKयyः ॥ 93.43 ॥
महा=नलोG“ततर:गभ:गM जलM न याव?व सM#पzशि%त ।
T¤<छाः प(िल%दा#Kवथ यात(धानाः =पबि%त चाTभ#तव r=व प(0यम् ॥ 93.44 ॥
^ऽ=प Nम(ºि%त भया?( घोरात् =कमk =वNा भयपापभीताः ।
घो- य(Ÿऽि#मन् किलनाT%यप(0[ KवM Äाज] कालजलौघपwणa ॥ 93.45 ॥
r‰यk न_kप´ऽ=प ग:गा तव Nसादा=À=व r‰य=त•त् ।
का¤ य´†M प=रपालय KवM या#याम लोकÂ तव स(Nसादात् ॥ 93.46 ॥
वयM तथा KवM कIn नः NसादM Kवामाि!ता#KवH शरणM गता वE ।
ग=त#Kव”वाk =प^व प(kM Kवमा=दrव Nभˆ =विचkY ॥ 93.47 ॥
का¤ऽ™यनावzि†भवM _यM च र_#व (?) ।
सवj जगतः #व•पम् .... .... ॥ 93.48 ॥
एवM #त(ता महाrवी नमदा
O स=रतH वरा ।
NKय_ा सा पराभwता bाcणानH य(=धि•र ॥ 93.49 ॥

नमदोवाच
O ॥
त(†ाहM वरदा =वNा दा#[ वो वािŒछतM फलम् ।
ततोऽवषन्
O महा”घा धा%यM च Nच(रM तथा ॥ 93.50 ॥
क%दमwलफलM शाकÂ स(खM सवसM
O ि!तम् ।

माक0डY
X य उवाच ॥
पठि%त [ #तोkिमदM न-%f शz0वि%त भ~Kया परया Nप%नाः ॥ 93.51 ॥
^·योऽ%तका¤ स=र-?”यM गŠत =वशGH =नतरH ददा=त ।
Nातः सम(Kथाय समान एवM स:कीत[fá
O fम(मH च rवीम् ॥ 93.52 ॥
पापा=न सवyिण लयM hयाि%त समा!य%^ च महान(भावाः ।
पापE#त( म(~ता =द=व मोदय%^ शTभोxगरा चEव त( ना%यथा च ॥ 93.53 ॥

माक0डY
X य उवाच ॥
दz†ा#^ प(nषा ना%या नमदातटमा
O ि!ताः ।
DानrवाचनE
O य(~
O ताः पºEव त( महाबलाः ॥ 93.54 ॥
^ दz†ा bाcणEः सवËवदˆदा:गपारगE
a ः ।

=वNा ऊच(ः ॥
=दना%^ च ि§योय(–O मM दz†M रौfM भयावहम् ॥ 93.55 ॥
kयो वzGाm प(nषाः पाशह#ता भयावहाः ।
-धरा
O -xनस:काशा इतmYतm चºलाः ॥ 93.56 ॥
‰याहरि%त िभया वाचा आकाžा दशन#य
O च ।
अपर#प=रण#सवa =नरी_%^ पर#परम् ॥ 93.57 ॥
^ष( स:घYष( यKNो~तM तKसवj कथयािम ^ ।
प(nषा ऊच(ः ॥
तीथyवगाहनM सवËः पwवप
O िmमदि_णY ॥ 93.58 ॥
उ?- च क‹तM भ~Kया न पापM तÛपो=हतम् ।
=नdपापाmाk सŒजाता#तीथ#या#य
O Nभावतः ॥ 93.59 ॥
शz0व%त( ऋषयः सवa अि—6वालोपमा =Sजाः ।
पातका=न च घोरािण या%यिच%Kया=न r=हनाम् ॥ 93.60 ॥
पा=प•Yन त( चा’न गरोदyरा =व•=षताः ।
ÐतM चा%[न िमk#य स(वणj च तथा च वE ॥ 93.61 ॥
bcहKया क‹ता रौfा क‹तM चा%[न पातकम् ।
स(रापानM त( चा™य#य सŒजातM चा%यकामतः ॥ 93.62 ॥
गोवधM पाप”^न क‹त”‡न पा=पना ।
अकामतोऽ=प सवषH
a पातका=न नरा=धप ॥ 93.63 ॥
bाcणा#तH#त( ^ दz†Åा पा=प•ा गतक›मषाः ।
तीथ#या#य
O Nभाˆण नमदायाः
O Nभावतः ॥ 93.64 ॥
न ~वािचत् पातकानH त( Nˆशmाk जाय^ ।
एवM सिº%Kय ^ सवa पा=प•ाm पर#परम् ॥ 93.65 ॥
ि_N”व सम(GÙKय =विच%Kय Ðद[ ह=रम् ।
DाKवा -वाज¤ प(0[ ताxपKवा =पतzrवताः ॥ 93.66 ॥
नKवा त( भा#करM rवM Ð=द 4याKवा जनादनम्
O ।
क‹Kवा Nदि_णH भ~Kया 6विल^ जातˆद=स ॥ 93.67 ॥
प=तताः पा0डव!Y• पापो=S—ाm पा=पनः ।
साि»वकÇ कामनH क‹Kवा Kय~Kवा Nाणान् =दव:गताः ॥ 93.68 ॥
=नdपापा#^ महाभागEनमदायो?-
O O तÕ ।
=वमान#था#तदा दz†ा bाcणE#^ य(=धि•र ॥ 93.69 ॥
आmयमत(
O लM दz†मz=षिभनमदातÕ
O O ।
तदा Nभz=त ^ सवa रागSYष=वव¥जताः ॥ 93.70 ॥
र=वतीथj =Sजा Іाः ]व%^ मो_काžया ॥ 93.71 ॥

इ=त !ी#क%दप(राणY -वाख0डYऽकती


X थम
O =हमान(वणनो
O नाम =kनव=ततमोऽ4यायः ॥
अ4याय 94

माक0डY
X य उवाच ॥
तीथ#या#य
O च यKप(0यM त<छzणd( व नरा=धप ।
पि0डतो वzGभाˆन भ~Kया kातो न-eर ॥ 94.1 ॥
उÀYशM कथ=यdयािम दz†Åा वा%तर”व च ।
कIn_YkM यथापwतM र=वतीथj !(तM तथा ॥ 94.2 ॥
ईe-ण प(रा}यातM ष0म(ख#य य(=धि•र ।
!(तM nfगणEः सवËरहM तk समीपगः ॥ 94.3 ॥
मात0डhहणY
O Nा™^ [ •जि%त षडानन ।
र=वतीथa कIn_YkY त(›य”व फलM भˆत् ॥ 94.4 ॥
Dा’ दा’ तथा जा™[ हो” चEव =व¶षतः ।
कIn_YkY तथा प(0यM नाk कायy =वचारणा ॥ 94.5 ॥
hा” वा य=द वार0[ प(0या सवk
O नमदा
O ।
र=वतीथa =व¶षYण र=वपविO ण भwिमप ॥ 94.6 ॥
तk सwय=O द’ भ~Kया ‰यतीपा^ च वEधzतौ ।
स:VमणY hहणY वाऽ=प [ •जि%त िज^ि%fयाः ॥ 94.7 ॥
कामVोध=व=नम(~
O ता रागSYषE#तथEव च ।
कथH च वEdणवÇ पाथO ˆदा4ययन”व च ॥ 94.8 ॥
ऋ–ˆदM वा यज(वदM
a सामˆदमथवणम्
O ।
ऋच”कH त( ज™KवEव सम#तफलमा™न(यः( ॥ 94.9 ॥
गाय•या च चत(वदफलमा™नो
a =त मानवः ।
Nभा^ पwज[ÀYवम%नदान=हर0मयEः ॥ 94.10 ॥
तk DाKवा =S³ यो–[ क=पलH यः Nय<छ=त ।
पz=थवी ^न वE द?ा सशEलवनकानना ॥ 94.11 ॥
भwलÑकm भ(वलÑको महलÑको जन#तथा ।
तपः सKय तथा लोकÂ पाताला%[कŠवश=तः ॥ 94.12 ॥
^न द?M भˆत् सवj गोदानM [न वE क‹तम् ।
^षामÈदक‹तM पापM न±[SE नाk सMशयः ॥ 94.13 ॥
य(=धि•र उवाच ॥
प(0या ग=तः कथM तात एतत् कथय त»वतः ।

माक0डY
X य उवाच ॥
प(रा क‹तय(ग#यादौ bcालोक=पतामहः ॥ 94.14 ॥
उKपा` तथा सकलM भwतhामM चत(xवधम् ।
आकIला पz=थवी ^न सŒजाता पा0ड(न%दन ॥ 94.15 ॥
ततः पmा=Sिच%K[दM कथM लोको भ=वdय=त ।
कथM #वगj Nया#यि%त मानवा भि~तसMयत
( ाः ॥ 94.16 ॥
भान(mEव कथM Nीतो लोकानH जाय^ भzशम् ।
=वरºYिm%Kयमान#य अि—कI0डात् सम(िKथता ॥ 94.17 ॥
6वल%ती ^जसा पwणy घ0टा ल(िलत=नः#वना ।
दz†Åा तH त( महाभागH क=पलH कI0डम4यगाम् ॥ 94.18 ॥
bcालोकग(n#तH त( NणT[दम(वाच ह ।
नम#^ का=प¤ प(0[ सवलो‡dवन(
O ?” ॥ 94.19 ॥
मा:ग›[ म:ग¤ r=व =kष( लो‡ष( वि%द^ ।
KवM लÃमी#KवM धz=तमधा
a प=वkा त( वरान’ ॥ 94.20 ॥
उमाrवी=त =व}याता KवM शची नाk सMशयः ।
वEdणवी KवM महाrवी bcाणी KवM वरान’ ॥ 94.21 ॥
कIमारी KवM महाभाŸ भि~तः !Gा तथEव च ।
कालराkी त( भwतानH कIमारी पर”eरी ॥ 94.22 ॥
KवM k(=ट#KवM घटी चEव म(Íत_ण”व
O च ।
सMवKसरतवो
O मासा#KवM कालः प(nषः सदा ॥ 94.23 ॥
नाि#त =किº»वया हीनM kEलो~[ सचराच- ।
एवM #त(ता त( सा ^न क=पला पर”ि•ना ॥ 94.24 ॥
तम(वाच महाभागा NІा पर”ि•नम् ।
Nस%ना तव वा~[न rवrव जगÁ¾रो ॥ 94.25 ॥

bcोवाच ॥
जगिGताय ज=नता मया KवM पर”e=र ।
#वगyन् मKयिO मतो या=ह लोकानH =हतकाTयया ॥ 94.26 ॥
सवrवमयÇ
O KवH त( सवलोकमयÇ
O तथा ।
=व=धना [ Nदा#यि%त ^षH वासि§=व†ƒ ॥ 94.27 ॥
एवम(~ता ततः प(0या क=पला पर”ि•ना ।
आजगाम भ(वः पz•Y व%`माना स(रो?¦ः ॥ 94.28 ॥
प=वkा वस(धा ^न सŒजाता पा0ड(न%दन ।
त#या अ:Ÿष( [ rवा#तान् ” =नगदतः शzण( ॥ 94.29 ॥
म(œ °ि—ः ि#थतो rवो द%^ष( च भ(ज:गमाः ।
धाता =वधाता चो•ौ च अिeनौ कणसM
O ि#थतौ ॥ 94.30 ॥
व¡पािणः ि#थतः शz:Ÿ शz:गम4[ =पतामहः ।
कालो म4यगत#तात पाशभzSnण#तथा ॥ 94.31 ॥
यमm भगवान् rव आ#य#योप=र सMि#थतः ।
नािभम4[ ि#थत±छ%दो rवा ज:घास( भारत ॥ 94.32 ॥
वस(%धरा ि#थता ना·यH पवताः
O सि%धष( ि#थताः ।
वz_ा ग(›मा=न व››यm सि%धमागa ‰यवि#थताः ॥ 94.33 ॥
ऋषयो रोमक€ƒष( सMि#थताः पा0ड(न%दन ।
Dाय(#थाः =पतरः सवa N•वM सवती
O थजम्
O ॥ 94.34 ॥
सवषH
a गोमयM !Y•M प=वkM पापनाशनम् ।
ख(-ष( प%नगाः सवa प(<छाhY सwयर±मयः
O ॥ 94.35 ॥
एवM भwता त( क=पला सवrवमयी
O =कल ।
[ 4यायि%त गz भ~Kया ^ म(~ता नाk सMशयः ॥ 94.36 ॥
NातnKथाय यो भ~Kया =नKयM कIयyत् Nदि_णम् ।
Nदि_णीक‹ता ^न स™तSीपा वस(%धरा ॥ 94.37 ॥
क=पलापºग‰[न यः Dापय=त श:करम् ।
=वdण(M वा जगदाधारM सwयj वा Kव%यदEवतम् ॥ 94.38 ॥
पºामz^न सMDा™य भ~Kया ग‰[न पा0डव ।
अÈदM वा !ो=k[ =नKयM क=पलH यः Nय<छ=त ॥ 94.39 ॥
त(›य”तत् फलM Nो~तM श:क-ण य(=धि•र ।
य Nदा#य=त =वNाय र=वतीथa स(यि%kतः ॥ 94.40 ॥
क=पलH वाथ क‹dणH वा eYतH र~तH च पाटलाम् ।
_ी=रणÇ तnणÇ श(ÄH सवKसH व§सMयत
( ाम् ॥ 94.41 ॥
#वणशz
O :गÇ रौ™यख(रÇ =वdण(•पM =SजM #मरन् ।
आKमानM =वdण(•पM च धYनम
( ा=दKय•=पणीम् ॥ 94.42 ॥
यो ददा=त महाबाहो त#य वासि§=व†पो ।
bcहKया =व=नम(~
O तः स(रापानM च दाnणम् ॥ 94.43 ॥
ग(व:गनागमः
O #^यो #वािमfोहो गवH वधः ।
िमk=वeासघातM च ग(n=न%दासम(¿वम् ॥ 94.44 ॥
ि#थ=तन†Y
O च वM¶ च =नमy›य#यावल:घनम् ।
क%यागमागमmEव अभ_#य त( भ_णम् ॥ 94.45 ॥
वzषली गमनM रौfM कI•पागमनो¿वम् ।
अि—दM गरदM चEव क€टसाÃयसम(¿वम् ॥ 94.46 ॥
तKसवj नाश[त् पापM धYनद
( y’न पा0डव ।
स(रिभस:ग” प(0[ =न•(^ पापनाश’ ॥ 94.47 ॥
!ाGM NYत#य यो भ~Kया दाप[त् कIि%तन%दन ।
त#य Nीतो भˆत् सwयःO स(Nीतो भव एव च ॥ 94.48 ॥
दानM यÀीय^ तk सwयम(
O =À±य भि~ततः ।
िमkलो‡ स(खM या=त नमदायाः
O Nसादतः ॥ 94.49 ॥
द=ध<छ%r मध(<छ%r rवया’ स(खNr ।
भी”e- कIn!Y• समM प(0यM Nश#य^ ॥ 94.50 ॥
पz=थ‰यH सागरा%तायH N}यातM तीथपºकम्
O ।
[ न जानि%त भwिम#था ^ मzता नाk सMशयः ॥ 94.51 ॥
DानM rवाचनM
O जा™यM होमM bाcणपwजनम् ।
भwिमदा’न व§Yण अ%नदा’न भि~ततः ॥ 94.52 ॥
उपान<छkशयाना गzहदा’न पा0डव ।
hामक%याNदा’न गजदानह[न च ॥ 94.53 ॥
=व`ाशकटदा’न सवषामभयNदः
a ।
स या=त सवतीथy
O =न र=वतीथj य(=धि•र ॥ 94.54 ॥
तीथयाkाNभाˆण
O ‰याधयो याि%त सžयम् ।
शkवो िमkतH याि%त =वषM वा °मzताय^ ॥ 94.55 ॥
hहाः सवऽभवन्
a Nीताः Nीत#त#य =दवाकरः ।
तीथ#या#य
O पयः पीKवा यत् प(0यM जाय^ नzणाम् ॥ 94.56 ॥
अÈदमeKथ]वायH क=पलाया#त( दानतः ।
तKफलM कथ=यdयािम भ~Kया तव महीप^ ॥ 94.57 ॥
पापाः सवa =वलीय%^ िभ%नपाkY जलM यथा ।
तीथ#या
O िभम(खM वz?M ग<छतH नाk सMशयः ॥ 94.58 ॥
इह बा°ा%तरM तीथj क=थतM तव पाxथव ।
पा=प•ानH क‹तâनानH #वािमिमk=वरो=धनाम् ॥ 94.59 ॥
तीथy}यानM श(भM ^षH गो=पत‰यM सदा ब(धEः ॥ 94.60 ॥

इ=त !ी#क%दप(राणY -वाख0डY आ=दK[eरतीथकी


O तनो
O नाम चत(नव
O =ततमोऽ4यायः ॥

अ4याय 95

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f करŒ³eरम(?मम् ।
यk ^ =नहता#तात दानवा#तKपदान(गःE ॥ 95.1 ॥
इ%fा`EmEव सMІEः #त(तो य•ः स(ब(िGिभः ।
^षH [ प(kपौkाm पwववE
O रमन(#मरन् ॥ 95.2 ॥
तk #था#त( स(राः सवa #थाप=यKवा °¾माप=तम् ।
इ%fच%fयमाः सwयःO #थाप=यKˆ†=सG[ ॥ 95.3 ॥
Іप(†ाः स(राः सवa ज–म(राकाशसि#थताः ।
दानवानH महाभाग करोटµः प=तता यतः ॥ 95.4 ॥
तदा Nभz=त त?ीथj करोटी=त महीप^ ।
=व}यातM भार^ लो‡ भwपz•Y पा0ड(न%दन ॥ 95.5 ॥
अ†TयH च चत(द±यH
O श(© प_Y त( भि~ततः ।
उपोdय शwिलनmाhY राkौ कIवÒत जागरम् ॥ 95.6 ॥
तKकथालापसMय~
( तM ˆदोÁीतM तथEव च ।
Nभा^ =वम¤ Nा™^ #थाण(M सTपw6य यKनतः ॥ 95.7 ॥
पºामz^न सMDा™य !ीख0डYनव
E चाच[त्
O ।
शतप›लवप(dपEm पwज[<च NयKनतः ॥ 95.8 ॥
ब£•पM जƒ%म%kM दि_णH त( Nदाय च ।
तKफलM समवा™नो=त आ=दK[eर नामr
O ॥ 95.9 ॥
!(ततीथNभावM
O वE यः पठY<च नरा=धप ।
तKसवj कथ=यdयािम भ~Kया तव महीप^ ॥ 95.10 ॥
यथो~^न =वधा’न नािभमाkY ज¤ ि#थतः ।
!ाGM तkEव NYताय कार[त िज^ि%fयः ॥ 95.11 ॥
=व=वधEरhपाठEm ˆदा4ययनतKपरEः ।
गो=हर0[न सTपw6य व§ताTबwलभोजनEः ॥ 95.12 ॥
भwषणEः प×दानEm bाcणM पा0ड(न%दन ।
त¸#म#तीथa त( सTपw6य कािमकÂ भोजनM दrत् ॥ 95.13 ॥
भˆत् को=टगणM त#य नाk कायy =वचारणा ।
तk तीथa यथा भ~Kया Kय³ÀYहM च मानद ॥ 95.14 ॥
त#य तीथa भˆत् प(0यM त<छzणd( व नरा=धप ।
यावदि#थमन(dय#य =त•^ नमदाTभ
O =स ॥ 95.15 ॥
तावSस=त धमyKमा िशवलो‡ स(-ल©
O ।
ततः कालात् N<य(तm rवो मान(dयतH गतः ॥ 95.16 ॥
को=ट4वजप=तः !ीमान् जाय^ नाk सMशयः ।
सवध
O मसमाय(
O ~तो ”धावी जीवप(kकः ॥ 95.17 ॥
=व}यातm धरापz•Y दीघyय(मyनवो भˆत् ।
इ%fच%fय¦ः nfEरा=दKयEवस(
O िभ#तथा ॥ 95.18 ॥
=वeYrवE#तथा सवËः #था=पताि§द¶eरः ।
नमदो?रक€
O ¤ त( लोकानH =हतकाTयया ॥ 95.19 ॥
मानवः NYतम(=À±य NासादM कार[?( यः ।
ति#म%नरवर!Y•ः स सÁ=तमवा™न(यात् ॥ 95.20 ॥
%यायोपा¥जतf‰[ण यः !ाGM कIn^ऽk वE ।
bाcणाः _=kया वE±याः ि§यः शwfाm सKक‹ताः ॥ 95.21 ॥
^ऽ=प याि%त प- लो‡ शा:क- स(रपwिज^ ।
यः शzणो=त नरो भ~Kया माहाKTयM तीथजM
O नzप ॥ 95.22 ॥
त#य पापM Nण±[त ष0मा]न त( यKक‹तम् ।

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f कIमा-eरम(?मम् ॥ 95.23 ॥
N=सGM सवतीथyनामग#K[eरम(
O ?मम् ।
ष0म(œन तप#त™तM सवपातकनाशनम्
O ॥ 95.24 ॥
DानM च परया भ(~Kया =सिGः Nा™ता नरा=धप ।
rवसE%या=धपो राजन् सवशk(
O =वमदनः
O ॥ 95.25 ॥
उh^जा महाKमा च सŒजात#तीथ]वनात्
O ।
तदा Nभz=त त?ीथj =व}यातM नमदातÕ
O ॥ 95.26 ॥
त¸#म#तीथa त( यो भ~Kया एकिच?ो िज^ि%fयः ।
अ†TयH च चत(द±यH
O काxतक#य =व¶षतः ॥ 95.27 ॥
Dाप[=Á=रजानाथM द=ध-–धYन सxपषा ।
गीतM तk Nकत‰यM
O =प0डदानM यथा=व=ध ॥ 95.28 ॥
bाcणEः !ो=kयEः पाथO षट्कम=O नरतEः सदा ।
यिKकिºÀीय^ तk अ_यM पा0ड(न%दन ॥ 95.29 ॥
सवतीथyत्
O परM तीथj =न¥मतM शिशना नzप ।
एत?Y सवमा}यातM
O कIमा-eरजM फलम् ॥ 95.30 ॥
कIमारदशनात्
O प(0यM Nा™य^ पा0ड(न%दन ।
मzतः #वगमवा™नो
O =त सKयमीeरभा=षतम् ॥ 95.31 ॥
ततो ग<Æ?( रा³%f अग#K[eरम(?मम् ।
तk =सGो महाभाग अग#Kयो म(=नप(:गवः ॥ 95.32 ॥

य(=धि•र उवाच ॥
कथM =सGो महाभाग अग#Kयो म(=नप(:गवः ।
कITभो¿वो महाभाग िमkावnणसTभवः ॥ 95.33 ॥
नमदातटमा
O ि!Kय तKसवj कथय#व ” ।

माक0डY
X य उवाच ॥
महाN±नो महाराज प=रपz†m य#Kवया ॥ 95.34 ॥
त?YऽहM सTNवÃयािम शzणd( वEकमनाः सदा ।
प(राक‹तय(Ÿ तात भारातy जगती ि#थता ॥ 95.35 ॥
=व•™त(कामा rˆशM नाकपz•M गता नzप ।
इ%fाय कथयामास दEKयभाराxदतM जगत् ॥ 95.36 ॥

इ%f उवाच ॥
bcा च जगतः कतy तवEव मम स(%द=र ।
bcलोकÂ गिमdयािम मि%kिभदËवतEः सह ॥ 95.37 ॥
ततः सवa गता#तk यkासौ कमलासनः ।

बzह#प=तnवाच ॥
bcि%नलTबना
O जाता दEKयभाराSस(%धरा ॥ 95.38 ॥
असह%ती त( तM भारM या=त rवी रसातलम् ।
NतीकारM पz=थ‰याm कIndव जगतीप^ ॥ 95.39 ॥
सवस»वोपकाराय
O सzि†#Kव=य जगKप^ ।

=पतामह उवाच ॥
कतyऽि#म सवजगतामयो
O =नकलशो¿वः ॥ 95.40 ॥
अग#Kय#तपसH रािशः श~तो दEKय=नवारणY ।
एकतः सवrवानH
O बलM ^जm जाय^ ॥ 95.41 ॥
एकतो ऋ=षम(}य#य जाय^ नाk सMशयः ।
bcणो वचनM !(Kवा सवa rवाः सवासवाः ॥ 95.42 ॥
तथEव कारणM चा%यत् कथयि%त #म भारत ।
=व•ातM rवrˆश =वeािमkिचकीxषतम् ॥ 95.43 ॥
=kश:~वथa च य•ोऽयM =वeािमkYण सा=धतः ।
#पधया
O च विश•#य य•ा:गा=न समासzजत् ॥ 95.44 ॥
#पधया
O सzजताकाशM भw¸म चा%यH समासzजत् ।
यथा त( =हमव<छEलः पwवyपरमहोद=धम् ॥ 95.45 ॥
‰या™यEव सMि#थतो भwTयH rवकायyथसाधकः
O ।
तथासौ #पध^
O =व%4यः #पधया
O कौिशक#य च ॥ 95.46 ॥
=त•ि%त rवकायyिण कौिश‡न स(-eर ।
कायSयNतीकारM
O िच%तय #वजगÁ¾रो ॥ 95.47 ॥

bcोवाच ॥
एक#Kव#य ग(nxवNो °ग#Kयो म(=नप(:गवः ।
उKप´ वतमान#य
O कौिशक#य -रासदः ॥ 95.48 ॥
अग#Kयो माग©?ा
O वE भ=वdय=त न सMशयः ।
ग(nराKमवतH शा#ता सवषH
a वE न सMशयः ॥ 95.49 ॥
वधनM
O पवत#या#य
O rवमागNव
O तनम्
O ।
शासः कौिशक=वN#य वस(धायH सम%ततः ॥ 95.50 ॥
_मः सम#तकायyणH िमkावnणन%दनः ।
एवM त( =नmयM क‹Kवा rवाः ]%f=पतामहाः ॥ 95.51 ॥
यय(वस(
O %धरासाधj =हमव%तM नŸeरम् ।
ददzश(#^ ि#थतM =वNM 4यायमानM च यो=गनम् ॥ 95.52 ॥
स(दzढM =नmल4यानM मो_माग=O नयामकम् ।
त%दz†Åा #तोत(मारÈधाः ]%fच%fाः सवाnणाः ॥ 95.53 ॥

rवा ऊच(ः ॥
जयिम<छ#व rवानH भगवन् कलशो¿व ।
Nसादस(म(खो भwKवा rवानH भयमागतम् ॥ 95.54 ॥

अग#Kय उवाच ॥
Šक कायj त( सम(Kप%नM [न •रM समागताः ।
एका%तवा=सनM =नKयM तM मH यwयM स(राm भोः ॥ 95.55 ॥
उ<यतH यन् मया कायj तKसवj करवा0यहम् ।
ततो म%दा=नलोG“तकमलाकरशोिभना ॥ 95.56 ॥
ग(nM ’kसह•Yण NYरयामास वzkहा ।

वा~प=तnवाच ॥
Kवया पwवj महाभाग rवकायyथ=O सG[ ॥ 95.57 ॥
सम(fाः कxषताः सवa ईe-ण यथा जगत् ।
=व4व#ताि§दशाः सवa दानवEबलद
O xपतEः ॥ 95.58 ॥
िजता rवा#त( ^ सवa दानˆ·यः परा:म(खाः ।
^षH वरापहाराय सम(fाः शो=षताः प(रा ॥ 95.59 ॥
साTNतM -ःिखता धाkी प±[मH भwतधा=रणीम् ।
दEKयभा-ण -ःखातy भwिमजyता रसातलम् ॥ 95.60 ॥
ग%त‰यM दि_णामाशH तपोरा¶ =Sजो?म ।
नमदोद
O =धमयyदH कIn प(0यH महा=Sज ॥ 95.61 ॥
वz¸G =व%4यनग#या=प rवकायj सम(Gर ।
कौिशकोऽथ कनीयH#^ य उ%मागNव
O तकः
O ॥ 95.62 ॥

अग#Kय उवाच ॥
rवकायj क=रdयािम स(खM =त• वस(%ध- ।
ग<छािम दि_णामाशH श~तः िशdय#य वारणY ॥ 95.63 ॥
वधनM
O पवत#या#य
O वारयािम न सMशयः ।

rवा ऊच(ः ॥
याTयH गKवा स(रःE साधj f†‰यो यM न सMशयः ॥ 95.64 ॥
Šसह#´ भा#क- =वN [न या#यि%त भि~ततः ।
न±य^ च धनM धा%यM ^षH सौ}यM न सMशयः ॥ 95.65 ॥
अ=धकाराय rवानH स च दz†ो भ=वdय=त ।
तKN=त•ाय गीवyणाः समM वस(धया गताः ॥ 95.66 ॥
अग#KयM तपसH रा¸श =नग<छ%तः
O सम%ततः ।
अग#Kयपद=व_Yपा<चिलता च वस(%धरा ॥ 95.67 ॥
मनोˆŸन सTNा™तः कौिशको यk तापसः ।
कौिशकोऽ=प ग(nM दz†Åा सा†ा:गM NिणपKय च ॥ 95.68 ॥
ध%[ऽहM म(=नशा•लNीतोऽहM
O तव दशनात्
O ।
अघपाkM
O समादाय द4य_तसमि%वतम् ॥ 95.69 ॥
•वy च च%दनM पw6यभ~Kया पाkY समा=हतम् ।
ग(nपादप=रि_™त उवाच मध(रM तदा ॥ 95.70 ॥
आrशो दीयतH तात तव NYdयो =Sजो?म ।

अग#Kय उवाच ॥
rवकाय=O वघातM च कौिशक KवM =वसजय
O ॥ 95.71 ॥
rवकाय=O वसz†Yन कमणा
O न Nवत]
O ।
य=द ^ =नmला भि~तxवeािमk ममोप=र ॥ 95.72 ॥
तदा KवM वज[ः
O सवम(
O %माग#य
O Nवतनम्
O ।

=वeािमk उवाच ॥
ग(nराKमवतH शा#ता राजा शा#ता -राKमनाम् ॥ 95.73 ॥
इह N<छ%नपापानH शा#ता वEव#वतो यमः ।
#पधया
O च विश•#य =kश:कIमa स(यािचतः ॥ 95.74 ॥
अ` Nभz=त तत् सवj Kय~त”व =Sजो?म ।
इKय(~तः Nययौ शीÚM -वातीरM स(-लभम्
O ॥ 95.75 ॥
उ?रM तटमासा` तप#तk समारभत् ।
नमदा
O =kष( लो‡ष( प=वkा पापनािशनी ॥ 95.76 ॥
=नmयM परमM क‹Kवा िमkावnणन%दनः ।
िशलात¤ =न=व†#त( चचार =वप(लM तपः ॥ 95.77 ॥
वाय(भ_ः सदा कालM कITभयो=नमहातपाः
O ।
•ातो भि~तय(तः !Y• ईe-ण य(=धि•र ॥ 95.78 ॥
NKय_ो Sाद¶ वषa स:गतः पावतीप
O =त ः ।

ईeर उवाच ॥
साध( साध( म(=न!Y• तपसा `ो=ततM नभः ॥ 95.79 ॥
=नmयM तव त(†ोऽि#म िमkावnणन%दन ।
वषyय(तसह•Yण ना%[षH वरदो °हम् ॥ 95.80 ॥

अग#Kय उवाच ॥
सMसारप›वलातीतसzि†ज%म=वव¥जत ।
-लÃयास(
O रस:घानH Nम´श नमोऽ#त( ^ ॥ 95.81 ॥
नि%द#क%दगणा rवा वzथा =कαयि%त मो=हताः ।
सनKकIमारम(}याm ऋषयः शM=सत•ताः ॥ 95.82 ॥
Kवf“पM ^ न जानि%त शTभो नाथ नमोऽ#त( ^ ।
bcा`ा rवताः सवa 4यायि%त Kवामहxनशम् ॥ 95.83 ॥
नE^ प±यि%त Kवf“पM धातदव
a नमोऽ#त( ^ ।

ईeर उवाच ॥
Nस%न#तव =वNY%f ऊ4व-त#Kवयो
O =नज ॥ 95.84 ॥
तव भि~तगzहीतोऽहM Nस%न उमया सह ।

अग#Kय उवाच ॥
य=द त(†ोऽ=स rˆश य=द rयो वरो मम ॥ 95.85 ॥
NKय_ो भव तीथऽa ि#मन् य=द सKयM वरNदः ।
अ%तज¤
O सदाकालM धमy4य_ो म eर ॥ 95.86 ॥
िशलायH भव =नKयM च नमदायो?-
O तÕ ।
rवकाय#य
O कतyहM KवKNसादा6जगKप^ ॥ 95.87 ॥
त´=त चो~Kवा वzषवाहनोऽ=प जगाम क¨लासनगM नŸशः ।
अयो=नजो योगब¤न य(~तः N=व`या िल:गबलाि<छव#य ॥ 95.88 ॥
जगाम दि_णामाशH स(रस:घEरिभ†(तः ।
तपोवनM यथाप(0यM rवदानव]=वतम् ॥ 95.89 ॥
N=व†ो म(=नशा•लः
O प=वkM rवकTबलम् ।
=नmला स(षमाrवी सMि#थता धरणी तथा ॥ 95.90 ॥
प(dपािण ववzष(दवा
a जयशÈदM प(नः प(नः ।

य(=धि•र उवाच ॥
त#य तीथ#य
O यKप(0यM क¢यतH म(=नस(•त ॥ 95.91 ॥
आ=दम4यावसा’ च bाcणEः सह बा%धवEः ।
=पतÊणH सवतीथyनH
O सवस»वोपकारकम्
O ॥ 95.92 ॥

माक0डY
X य उवाच ॥
=पतÊन् मो_दM Nो~तM सवका¤
O जना=धप ।
िशवा}यH काxत‡ मा=स क‹dणप_Y चत(दशीम्
O ॥ 95.93 ॥
उपोdय यो नरो भ~Kया कामVोध=वव¥जतः ।
शमीतnM समा#थाय राkौ कIवÒत जागरम् ॥ 95.94 ॥
तKकथालापसMय~
( तो धमy}यानExSजEः सह ।
गवH घz^न rˆशM राkौ च Dाप[त् प(नः ॥ 95.95 ॥
घÕनEव घटाधaन तदधaन #वशि~ततः ।
घz^न बोध[ÀीपM घzतM =वNाय दाप[त् ॥ 95.96 ॥
पºामz^न ग‰[न Dाप[त् पर”eरम् ।
Nभा^ पwज[=SNान् #वदार=नरतान् सदा ॥ 95.97 ॥
ˆदा·यसनशीलHm परदार=वव¥जतान् ।
शwf]वारता =नKयM धwतक
O मरता
O जनाः ॥ 95.98 ॥
प=तताः क€टसाÃ[ण N=तhहरताः सदा ।
ˆदSYषणशीलाm कIÈजाm =वकलाः सदा ॥ 95.99 ॥
हीना=त=र~तगाkा [ =Sजाः !ाGY =वव¥जताः ।
ˆदो~^न =वश(Gा:गाः पw6या =नKयM य(=धि•र ॥ 95.100 ॥
भwिमदा’न व§Yण क%यादानExव¶षतः ।
!ाGका¤ष( योŸष( भत‰या
O भि~ततKपरEः ॥ 95.101 ॥
गोदानM तk कत‰यM
O !YयोऽथमाKमन#तथा
O ।
सवKसH _ी=रणÇ श(ÄH प(†H वE शीलसMयत
( ाम् ॥ 95.102 ॥
कTबलM परया भ~Kया पा-कोपानहौ तथा ।
=हर0यnि~मणÇ क%थH ताTबwलM भोजनM तथा ॥ 95.103 ॥
घ0टाभरणशोभाढ«H व§य(–मावग(ि0ठताम् ।
#वणशz
O :गÇ रौ™यख(रÇ कH#यदो न सMयत
( ाम् ॥ 95.104 ॥
उ<चायO परया भ~Kया यावदाÍतसTपÎवम् ।
सवO को=टग(णM पाथO श(भM वा य=द वाश(भम् ॥ 95.105 ॥
तीथy}यानM च यो भ~Kया पठ^ शzण^
( ऽथवा ।
म(<य^ सवपाƒ·यः
O िशवलो‡ वसKय=प ॥ 95.106 ॥

इ=त !ी#क%दप(राणY -वाख0डYऽग#Kयतीथव


O णनो
O नाम पºनव=ततमोऽ4यायः ॥

अ4याय 96

माक0डY
X य उवाच ॥
अथान%reरM ग<Æत् सवrवनम#क‹
O तम् ।
nf#य परमान%दो यk जातो य(=धि•र ॥ 96.1 ॥
त?ीथj कथ=यdयािम सwयपाप_यM
O करम् ।

य(=धि•र उवाच ॥
आन%दmEव सŒजातो nf#य =Sजस?म ॥ 96.2 ॥
कथय#व महाभाग सžYपान् म(=नस?म ।
माक0डY
X य उवाच ॥
कथयािम नzप!Y• आन%reरम(?मम् ॥ 96.3 ॥
दानवानH वधM क‹Kवा rवrवm श:करः ।
पwिजतो दEवतEः सवËः =क%नरEय_प%नगE
O ः ॥ 96.4 ॥
आन%दM परमM Nा™य ननतO वzषवाहनः ।
भEरवM •पमासा` गौरी चाधy:गधा=रता ॥ 96.5 ॥
भwतˆतालक:कालEभËरवEभËरवो वzतः ।
नमदायो?-
O ती- दि_णY पा0ड(न%दन ॥ 96.6 ॥
त(†मnÁणE
E O #तk #था=पतः कमलासनः ।
तदा Nभz=त वE rव आन%reर उ<य^ ॥ 96.7 ॥
अ†TयH च चत(द±यH
O पौणमा#यH
O नरा=धप ।
=वŠध DाKवाच[ÀY
O वH स(ग%धYन =व¤प[त् ॥ 96.8 ॥
bाcणान् पwज[?k यथाश~Kया य(=धि•र ।
गोदानM तk कत‰यM
O व§दानM तथEव च ॥ 96.9 ॥
वस%त#य kयोद±यH !ाGM तkEव कार[त् ।
इ:ग(दEबदरE
O xब›वEर_^न ज¤न वा ॥ 96.10 ॥
NYतानH कार[<छÔाGमान%reरतीथ‡
O ।
NYता आनि%दताः #य(#^ यावदाÍत सTपÎवम् ॥ 96.11 ॥
स%त=तधनसौ}यM
O च स™तज%म=न जाय^ ।
आन%दm भˆ?YषH ज%म ज%म य(=धि•र ॥ 96.12 ॥

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f मातzतीथमन(
O ?मम् ।
स:गम#य समीप#थM नमदाद
O ि_णY तÕ ॥ 96.13 ॥
मातर#तk रा³%f सŒजाता नमदातÕ
O ।
उमया यािचत#तk ‰यालय•ोपवीतकः ॥ 96.14 ॥
उवाच यो=गनीवz%दM क†M क†M न शोभनम् ।
उवाच वरदmाि#म यो=गवz%दवरNदः ॥ 96.15 ॥

यो=ग%य ऊच(ः ॥
अ³याः सवrवानH
O Kवत् Nसादान् म eर ।
तीथyनामिभस:}या’ N}याता वस(धात¤ ॥ 96.16 ॥
एवM भवत( यो=ग%य#तkEवा%तरधीयत ॥ 96.17 ॥

माक0डY
X य उवाच ॥
त¸#म#तीथa त( यो मKयÑ नवTयH =विज^ि%fयः ।
उपोdय परया भ~Kया पwज[न् मातzम0डलम् ॥ 96.18 ॥
त#य ता मातरः Nीताः NीतोऽयM वzषवाहनः ।
ब%4याया मzतवKसाया अप(kाया य(=धि•र ॥ 96.19 ॥
DपनM चार©?k म%k•Ebycणो?¦ः ।
स=हर0[न कIT©न पºरKनफलाि%वतम् ॥ 96.20 ॥
Dाप[त् प(kकामा च कH#यपाkYण म%kतः ।
प(kान् सा लभ^ नारी वीयय(
O ~तान् ग(णाि%वतान् ॥ 96.21 ॥
यM यM काममिभ4या[?M तM सा लभ^ नzप ।
मातzतीथyत् परM तीथj ना#Kय%यत् पा0ड(न%दन ॥ 96.22 ॥
त#यEवान%तरM तात जलम4[eरM परम् ।
िल:Ÿeरिम=त }यातM स(रास(रनम#क‹तम् ॥ 96.23 ॥

य(=धि•र उवाच ॥
अKय~ता सा त( -वा या कथM Kय~ता च शTभ(ना ।
जलम4[ =ह =त•Yत शwलपािणः =पनाकधzक् ॥ 96.24 ॥
तदहM !ोत(िम<छािम तव वा~याÀt=वजो?म ।

माक0डY
X य उवाच ॥
आmयभw
O ता लो‡ऽि#मन् N=त•ा पा0ड(न%दन ॥ 96.25 ॥
पि0डतो वzGभाˆन कथयािम नzपो?म ।
आदौ क‹तय(Ÿ तात दानवो बलदxपतः ॥ 96.26 ॥
कालबाdप इ=त Nो~तो -जयो
O rवदानवEः ।
तपmचार =वप(लM नमदाया
O ज¤ श(© ॥ 96.27 ॥
आराधयन् महाrवम(hYण तपसा भzशम् ।
तत#त(तोष भगवान् सपKनीको म eरः ॥ 96.28 ॥
ईeर उवाच ॥
भो भो वKस वरM bw=ह त(†ोऽहM तव भि~ततः ।
rव#य वचनM !(Kवा कालबाdपोऽbवीSचः ॥ 96.29 ॥
rवाmEव मया भ—ाः Nसादा?व शwिलनः ।
स:hा” च =वष0णोऽहM त#मादाराधनM क‹तम् ॥ 96.30 ॥
ह#तM िशर=स य#यEव दा#यािम च म eर ।
न स जीˆत् प(मHलो‡ वर”तM दद#व ” ॥ 96.31 ॥

ईeर उवाच ॥
य?Yऽिभल=षतM दEKय त?थEव भ=वdय=त ।
इ=त !(Kवा वचो दEKयः शTभ(”वािभ-fሠ॥ 96.32 ॥
ह#तM ^ मw¥4न दा#यािम न तKसKयM वच#तव ।
nfः पला=यत#^न ‡शवM शरणM गतः ॥ 96.33 ॥
=नˆ` ‡शवM सवj ति#म%’व %यलीयत ।

‡शव उवाच ॥
ह%TयहM तM महाrव -†M दEKयज’eरम् ॥ 96.34 ॥
ह#तM िशर=स त#यEव दापयािम म eर ।
तत#Kव=रतमाप%नः N=व†ो नमदातÕ ॥ 96.35 ॥
क‹dणः §ीˆषधारी च दEKयसMम(खमागतः ।
SाŠkश›ल_णोƒता =नय(~ता कामसायक¨ः ॥ 96.36 ॥
मध(माथव‡ शTभ(M 4याKवा सवk
O क¨शवी ।
वनM बÄाम सवk
O स(शीला वटपादपम् ॥ 96.37 ॥
_ोभय%तीव िच?ा=न सा -” धमन%दन
O ।
=र:गमाणm दEKयोऽसौ कालबाdपः स(-जनः
O ॥ 96.38 ॥
N=व†ः स व’ रT[ यk सा श(भलोचना ।
अहM भवािम ^ भतy -जयो
O rवदानवEः ॥ 96.39 ॥
kEलो~य#वािमनी KवM च Nसीद मम स(%द=र ।

!ीक‹dण उवाच ॥
य=द मH म%य] भाय¯ NKययm भˆन् मम ॥ 96.40 ॥
दानव उवाच ॥
#वयM भवािम त%व:=ग शपथM मम साधनम् ।
तदहM च क=रdयािम इ=त ” सKयभा=षतम् ॥ 96.41 ॥

§µ(वाच ॥
कIndव KवM महाभाग िशरो ह#^ Nदीयताम् ।

माक0डY
X य उवाच ॥
कामा%धYनव
E रा³%f =नि_™तो म#त‡ करः ॥ 96.42 ॥
तK_णादभव¿#म द–ध#तzणचयो यथा ।
‡शव#योप=र तदा प(dपवzि†ः पपात ह ॥ 96.43 ॥
गताः सवa =दवM rवाः #व#थानM =वगत6वराः ।
_ौरािÈधमगम=Sdण(ः कालबाdƒ =नपा=त^ ॥ 96.44 ॥
य इदM शzणय
( ा¿~Kया च=रतM दानव#य च ।
!ाGM तkEव यः कIयyत् कामVोध=वव¥जतः ॥ 96.45 ॥
उGÙता#^न सवa वE नरका<च =पतामहाः ।
_YkY त¸#म#त( यो द`ाद्bाcणY ˆदपारŸ ॥ 96.46 ॥
त#य दानफलM सवj कIn_Ykा=Sिशdय^ ।
#पश^
O य इदM िल:गM श:क-ण च =न¥मतम् ॥ 96.47 ॥
#पशमाkो
O मन(dय#त( nfवासोऽिभजाय^ ।
एत#मात् कारणाfाजMलोकपालाm rवताः ॥ 96.48 ॥
-गyrवी तथा चEव मध(ह%ता चत(भ(ज
O ः ।
दानवा`ाm सवऽa =प र_णY Øeर#य च ॥ 96.49 ॥
र_%^ च सदाकालM गzह‰यापार•पतः ।
प(kÄातzसमा भwKवा #वािमसTब%ध•=पणः ॥ 96.50 ॥
िल:ŸeरM त( रा³%f rवEर`ाऽ=प रÃय^ ॥ 96.51 ॥

इ=त !ी#क%दप(राणY -वाख0डY भ#मास(रवधो नाम ष0णव=ततमोऽ4यायः ॥


अ4याय 97

माक0डY
X य उवाच ॥
ततो ग<Æ<च रा³%f धनदM तीथम(
O ?मम् ।
नमदाद
O ि_णY क€¤ सवपाप_य:करम्
O ॥ 97.1 ॥
सवती
O थफलM
O तk Nा™य^ नाk सMशयः ।
चEkमा] kयोद±यH श(कÎप_Y िज^ि%fयः ॥ 97.2 ॥
उपोdय परया भ~Kया राkौ कIवÒत जागरम् ।
पºामz^न रा³%f Dाप[SरदM =वभ(म् ॥ 97.3 ॥
पwज[¿ि~तय(~^न गीतवा`M Nदाप[त् ।
Nभा^ पwज[=SNानाKमनः !Yय इ<छता ॥ 97.4 ॥
N=तhहा=वम(~ताm =व`ा=सGा%तवा=दनः ।
भत‰या
O =ह =NयEभ~Kया
O प=रवाद=वव¥जताः ॥ 97.5 ॥
पwज[Áो=हर0[न व§ाल:करणYन च ।
ह#Kयeरथदा’न सवपाप_यो
O भˆत् ॥ 97.6 ॥
=kज%मज=नतM पापM धनद#य Nभावतः ।
#वगदM
O -xवनीतानH =वनीतानH च म(ि~तदम् ॥ 97.7 ॥
धनवान् स नर‰याÚ भˆ6ज%म=न ज%म=न ।
कIलीनKवM #व•पKवM -ःखM नाि#त =नर%तरम् ॥ 97.8 ॥
‰याधY#त( न भयM ^षH न%rGनद]वनात् ।
धन#य च य#तीथa =व`H वE Nददा=त =ह ॥ 97.9 ॥
स या=त भा#करM लोकÂ सव-ःख
O =वव¥जतः ।

माक0डY
X य उवाच ॥
अहM ^ कथ=यdयािम Ø=तहासM प(रातनम् ॥ 97.10 ॥
SY भायa क±यप#या#तH सवलो‡dवन(
O ?” ।
गnKमान् =वनताप(kः कf“प(kोरगाः #मzताः ॥ 97.11 ॥
स%तोषYण SयM तात =त•तः का±यƒ गz ।
कf्वा#त( भ=गनी तk इ†ा च =वनता तथा ॥ 97.12 ॥
VीडY=Sनतया साधj क±यपोऽ=प Nजाप=तः ।
तत#Kˆक=द’ पाथO आ!म#था स(शोभना ॥ 97.13 ॥
उ<चEः!वोहयM दz†Åा अ=तˆगM नभःि#थतम् ।
प±य प±य च त%व:=ग अeM सवk
O पा0ड(रम् ॥ 97.14 ॥
धावमानम=व!ा%तM जˆन मानसोपमम् ।

कf“nवाच ॥
कथ”त?( त%व:=ग क‹dणM ज›प=स पा0ड(रम् ॥ 97.15 ॥
असKयM भा=षतM भfY यमलोकÂ गिमdय=स ।

=वनतोवाच ॥
सKयानz^ त( वच’ पणोऽयM ”ऽ#त( ^ऽध(ना ॥ 97.16 ॥
सह•M चEव वषyणाम•ाKवा दा#यतH •³त् ।
असKया य=द ” वाणी क‹dण उ<चEः!वाहयः ॥ 97.17 ॥
तदाहM KवÁÞ दासी सवदE
O व भवािम =ह ।
य=द तw<चEः!वाः eYतो दासी KवM मÁÞ प(नः ॥ 97.18 ॥
एवM पर#परM Sा·यH दासीयमbवी=द=त ।
#वा!मM =ह गता कf“ राkौ िच%तात(रा ि#थता ॥ 97.19 ॥
eYतवणj त( क=थतM ±यामM तमeकÂ तदा ।
प(kाणH क=थतM पाथO पणmEव क‹तो मया ॥ 97.20 ॥
!(तM सवË#तथा वा~यM सपËमyतzपण#तदा ।
जाता दासी न स%rहः eYतो भा#करवाहनः ॥ 97.21 ॥

कf“nवाच ॥
यथाहM न भˆ दासी तKकायj च =विच%Kयताम् ।
उ<चEः!वो रोमक€ƒ =वश4वM यwय”व च ॥ 97.22 ॥
एकÂ म(Íतj =त•4वM यावत् क‹dणः Nदz±य^ ।
_णYन‡
E न भवतH दासी सा भव^ मम ॥ 97.23 ॥
दासीKˆ या त( त%व:गी =वनता सKयगाxवता ।
ततः #व#थानगाः सवa भव%त( स(िखनः सदा ॥ 97.24 ॥

सपy ऊच(ः ॥
यथा KवM जननी चEव सवषH
a भ(=व प%नगी ।
तथा सा=प =व¶षण विºत‰या न मातzवत् ॥ 97.25 ॥
ततः सा ^न वा~[न VIGा कालानलोपमा ।
मम वा~यमकIवyणा [ ‡िच¿¾=व प%नगाः ॥ 97.26 ॥
ह‰यवाहम(खM सवa या#य%तीKय=वचा=रणः ।
^न वा~[न भीता#^ हयरोमस(ˆि†ताः ॥ 97.27 ॥
न†ाः ‡िच=Àशो =द‰याः कf“शापभयाि%वताः ।
‡िचÁ:गाज¤ न†ाः ‡िच%न†ाः सर#वतीम् ॥ 97.28 ॥
‡िचन् महोदŠध नीताः N=व†ा =व%4यक%द- ।
आि!Kय नमदातोयM
O मिणनागो?मो नzप ॥ 97.29 ॥
चचार =वप(लM भ~Kया उ?- नमदातÕ
O ।
मातzशापधरो नागः N=व†ो नमदाज¤
O ॥ 97.30 ॥
KवKNसाrन भो नाथ मातzशापM तराTयहम् ।
ह‰यवाहम(खM य#मात् Nयािम न जगKप^ ॥ 97.31 ॥

ईeर उवाच ॥
ह‰यवाहम(खM वKस न या#य=स ममा•या ।
मम लोक=नवासोऽ=प तव प(k भ=वdय=त ॥ 97.32 ॥

मिणनाग उवाच ॥
अि#मन् #था’ महाrव #थीयतामMशभागतः ।
सह•H¶न भाŸन #थीयतH नमदाज¤
O ॥ 97.33 ॥
उपकाराय लोकानH मम नाTना च श:कर ।

ईeर उवाच ॥
#थापय #वपरM िल:गमा•या मम प%नग ॥ 97.34 ॥
इKय(~Kवा%तदधY
O rव#तदEव िशवया सह ।
तk तीथa त( [ भ~Kया श(चयो यतमानसाः ॥ 97.35 ॥
पºTयH च चत(द±याम†TयH
O श(कÎप_‡ ।
अचय
O ि%त सदा पाथO नोपसपिO %त ^ यमम् ॥ 97.36 ॥
द4ना च मध(ना चEव घz^न _ीरतो जनाः ।
Dापयि%त =व•पा_म(माrहाधधा
O =रणम् ॥ 97.37 ॥
कामा:गदहनM rवM महास(र=नषwदनम् ।
सMDापयि%त [ भ~Kया प±यि%त परमM पदम् ॥ 97.38 ॥
षट्कम=O नरता#तात शwfNणयव¥जताः ।
^ऽ=प याि%त परM लोकÂ सवपाप
O =वव¥जताः ॥ 97.39 ॥
•ाKयHm -धरान्
O ष0ढान् वाध~यHm
O क‹षीवलान् ।
िभ%नदzि†करान् =वNान् किm%नEव च पwज[त् ॥ 97.40 ॥
वzषली मि%द- य#य म=हषM य#त( वाह[त् ।
^ =वNा •रत#Kया6या •^ !ाGY नzƒeर ॥ 97.41 ॥
काणाः कI0डाm गोलाm वE`ाmEव =वव¥जताः ।
नE^ पw6या =Sजाः पाथO मिणनाŸe- श(© ॥ 97.42 ॥
यदी<Æ•4वगमनH
O =पतzणामाKमन#तथा ।
सवy:गnिचरा:गाm सदा पw6या =Sजा#त( वE ॥ 97.43 ॥
स या=त परमM लोकÂ यावदाÍतसTपÎवम् ।
ततः #वगy<<य(तः सोऽ=प जाय^ =वप(¤ कI¤ ॥ 97.44 ॥
मिणनाŸeरM rवM यः प±य=त नरा=धप ।
धYनM( शíयH तथा छkM क%यH दासÇ स(भि~ततः ॥ 97.45 ॥
पाkY द`ा?( रा³%f यदी<Æ<छÔय
Y आKमनः ।
स(रभीिण च प(dपािण ग%धव§ािण दाप[त् ॥ 97.46 ॥
दीपM धा%यM गzहM श(ÄM सवÑप#करसMयत
( म् ।
दद^ [ नरा भ~Kया ^ •जि%त =k=व†पम् ॥ 97.47 ॥
मिणनाŸ नzप #वणप%नगो
O यः Nदीय^ ॥ 97.48 ॥
पातका=न Nलीय%त आमपाkY जलM यथा ।
नमदातोयसM
O =सGM भो6यM =वNाय दीय^ ॥ 97.49 ॥
^ऽ=प पापExव=नम(~
O ताः Vीड%^ दEवतEः सह ।
Kया=गनो भोगसMय~
( ता धमy}यानरताः सदा ॥ 97.50 ॥
rव=Sजग(रोभ~ता#ती
O थ]वापरायणाः
O ।
माता=पतz#वािमभ~ताः Vोधfोह=वव¥जताः ॥ 97.51 ॥
एतEः सवËग(ण
O य(
E ~O ता [ नराः पा0ड(न%दन ।
जाय%^ #वगकामाm
O #वगa वासो भ=वdय=त ॥ 97.52 ॥
सवती
O थवरM
O तीथj मिणनागM नzपो?म ।
तीथy}यानिमदM प(0यM यः पठY<छzणय
( ाद=प ॥ 97.53 ॥
सोऽ=प पाप=व=नम(~
O तः िशवलो‡ महीय^ ।
न =वषM Vम^ ^षH =वचरि%त य´<छया ॥ 97.54 ॥
भाfप`H च यः ष•्यH भाfY Dाया<च दश‡
O ।
त#य प(0यफलावाि™तरा}यानकथ’न त( ॥ 97.55 ॥

इ=त !ी#क%दप(राणY -वाख0डY मिणनागतीथव


O णनो
O नाम स™तनव=ततमोऽ4यायः ॥

अ4याय 98

माक0डY
X य उवाच ॥
दि_णY नमदाती-
O तीथj परमशोभनम् ।
सवपापहरM
O प(0यM गोपा¤eरम(?मम् ॥ 98.1 ॥
गोrहाि%नःसzतM िल:गM प(0यM भwिमत¤ नzप ।

य(=धि•र उवाच ॥
गोrहात् =नःसzतM क#माि›ल:गM पाप_यM करम् ॥ 98.2 ॥
दि_णY नमदा
O ती- मिणनागसमीपतः ।
सžYपात् क¢यतH =वN गोपा¤eरम(?मम् ॥ 98.3 ॥

माक0डY
X य उवाच ॥
कामधYन#( तप#तk प(kाथj च चकार ह ।
4यायती परया भ~Kया rवrवM म eरम् ॥ 98.4 ॥
त(†#त#या जग%नाथः क=पलाया म eरः ।
=नःसzतो rहम4या?( अ_यः पर”eरः ॥ 98.5 ॥

म eर उवाच ॥
त(†ो r=व जग%मातः क=प¤ पर”e=र ।
आराधनM क‹तM क#माSद r=व वरान’ ॥ 98.6 ॥

स(रिभnवाच ॥
लोकानाम(पकाराय सz†ाहM पर”ि•ना ।
लो‡ कायj =ह सवj वE मKNसादात् N=स4य=त ॥ 98.7 ॥
लोकाः सवa Nप±यि%त KवKपसादाि»रशwिलनम् ।
तीथa KवM भव भोः शTभो लोकानH =हतकाTयया ॥ 98.8 ॥

माक0डY
X य उवाच ॥
तदा Nभz=तत?ीथj =व}यातM वस(धात¤ ।
Dा’नE‡न रा³%f सवपापM
O ‰यपोह=त ॥ 98.9 ॥
गोपा¤¶ त( गोदानM य#त( भ~Kया Nदाप[त् ।
यो–[ =Sजो?” rया यो–या धYनः( सकाºनी ॥ 98.10 ॥
सव§ा तnणी श(Äा _ी=रणी वzषसMयत
( ा ।
क‹dणप_Y चत(द±याम†TयH
O वा य(=धि•र ॥ 98.11 ॥
सवष(
a चEव मा]ष( काxत‡ च =व¶षतः ।
दाप[त् परया भ~Kया =S³ #वा4यायतKप- ॥ 98.12 ॥
=व=धना च Nदा#यि%त =व=धना N=तगzãण^ ।
उभयोः प(0यकमyिण NY_काः प(0यभाजनाः ॥ 98.13 ॥
=प0डदानM Nकत‰यM
O NYतानH भावसMयत
( Eः ।
=प0डYन‡
E न रा³%f NYता याि%त परH ग=तम् ॥ 98.14 ॥
भ~Kया NणामM nf#य [ कIविO %त =द’ =द’ ।
^षH पापM Nली[त िभ%नपाkY जलM यथा ॥ 98.15 ॥
त¸#म#तीथa त( यो राजन् वzषM चEव सम(Kसz³त् ।

य(=धि•र उवाच ॥
वzषोKसगa क‹^ तात यKफलM भव^ नzणाम् ॥ 98.16 ॥
तKसवj कथय#वा` NयK’न =Sजो?म ।

माक0डY
X य उवाच ॥
सवल_णसTप%’
O वzषY चEव त( यKफलम् ॥ 98.17 ॥
तदहM सTNवÃयािम शzण( KवM धमन%दन
O ।
काxत‡ चEव वEशाœ पौणमा#यH
O नरा=धप ॥ 98.18 ॥
nf#य सि%नधौ भwKवा श(िचः DाKवा िज^ि%fयः ।
वzषोKसगj तथा राजन् कार[GरNीत[ ॥ 98.19 ॥
#था’ ि#थKवा प=वkY त( चत•ो विKसकाः श(भाः ।
वzषभाय च म(ºYत सवल_णसM
O यत( ाः ॥ 98.20 ॥
NीयतH च महाrवो bcा=वdण(#तथा प- ।
वzष© रोमस:}या त( सवy:Ÿष( नरा=धप ॥ 98.21 ॥
तावSषNमाणM
O त( िशवलो‡ महीय^ ।
िशवलो‡ उ=षKवा त( पmान् मKयa च जाय^ ॥ 98.22 ॥
कI¤ मह=त सTभwतो धनधा%यसमाकI¤ ।
स(•ƒ •पवHmEव =व`ाढ्[ सKयवा=दनाम् ॥ 98.23 ॥
गोपा¤eरकÂ प(0यM मया}यातM य(=धि•र ।
गोrहात् =नःसzतM िल:गM नमदाद
O ि_णY तÕ ॥ 98.24 ॥

इ=त !ी#क%दप(राणY -वाख0डY गोपा¤eरम=हमान(वणनो


O नामा†नव=ततमोऽ4यायः ॥

अ4याय 99

माक0डY
X य उवाच ॥
नमदायो?-
O क€¤ तीथj परमशोभनम् ।
सवपापहरM
O प(0यM नाTना वE गौत”eरम् ॥ 99.1 ॥
#था=पतM गौत”नEव लोकानH =हतकाTयया ।
#वगसोपान•ƒण
O तीथj प(MसH य(=धि•र ॥ 99.2 ॥
ग<छ KवM परया भ~Kया यk rवो जगÁ¾nः ।
पातकानH =वनाशाय #वगवासा™त[
O नzप ॥ 99.3 ॥
सौ}य#य वधनM
O िल:गM जयदM -ःखनाशनम् ।
=प0डदा’न चE‡न कIलानH उG-»रयम् ॥ 99.4 ॥
यत् =किºÀीय^ भ~Kया #व›पM वा य=द वा ब£ ।
तKसवj शतसाह•मा•या गौतम#य च ॥ 99.5 ॥
तीथyनH परमM तीथj #वयM nfYण भा=षतम् ।

माक0डY
X य उवाच ॥
दि_णY नमदाक€
O ¤ तीथj परमशोभनम् ॥ 99.6 ॥
श:खचwडYeरM तk N=सGM भwिमम0ड¤ ।
श:खचwडYeर#तk सMि#थतः पा0ड(न%दन ॥ 99.7 ॥
वEन^यभयात् पाथO सMि#थतो नमदातÕ
O ।
तk तीथa त( यो भ~Kया श(िचभwKO वा समा=हतः ॥ 99.8 ॥
Dाप[<छ:खचwडM त( _ौfYण द=धसxपषा ।
राkौ जागरणM क‹Kवा rव#याhY नरा=धप ॥ 99.9 ॥
द=धभ~^न सTपw6य bाcणान् छM=सत•तान् ।
गोदानM च तथा rयM सवपाप_यM
O करम् ॥ 99.10 ॥
त¸#म#तीथa त( यः पाथO सपद†ोऽ
O =प न±य=त ।
सोऽ=प या=त परM लोकÂ श:खचwड#य चा•या ॥ 99.11 ॥

इ=त !ी#क%दप(राणY -वाख0डY श:खचwडतीथम


O =हमान(वणनो
O नाम नवनव=ततमोऽ4यायः

अ4याय 100

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f पराशरवरो?मम् ।
पराशरो महाKमा च नमदाया#तÕ
O श(© ॥ 100.1 ॥
तपmचार =वप(लM प(kाथj पा0ड(न%दन ।
=हमाचलस(ता गौरी लÃमीनारायणाि%वता ॥ 100.2 ॥
तो=षता परया भ~Kया नमदायो?-
O तÕ ।
पराश-ण ऋ=षणा त#य त(†ा वरM ददौ ॥ 100.3 ॥

r‰य(वाच ॥
भो भो ऋ=षवर!Y• त(†ाहM तव भि~ततः ।
वरM याच#व =वNY%f पराशरमहाम^ ॥ 100.4 ॥

पराशर उवाच ॥
य=द त(†ा=स ” r=व य=द rयो वरो मम ।
प(kो ” दीयतH शीÚM सवशा§
O =वशारदः ॥ 100.5 ॥
तीथj चाk भˆÀY=व सि%नधानM व-ण त( ।
लोकोपकार Kवथj #थीयतH =ग=रनि%द=न ॥ 100.6 ॥
पराशरािभधा’न नमदाद
O ि_णY तÕ ।
पराशरवचः !(Kवा rवी =हमवतः स(ता ॥ 100.7 ॥
एवM भवत( ^ =वN इKय(~Kवा%तरधीयत ।
पराशरो महाKमा च #थापयामास पावतीम्
O ॥ 100.8 ॥
श:करM #थापयामास स(रास(रनम#क‹तम् ।
अ¥चतM सवrवानH
O दानवानH -रासदम् ॥ 100.9 ॥
पराशरो महाKमा च क‹ताथÑ =वगत6वरः ।
त¸#म#तीथa त( यो भ~Kया श(िचः Nयतमानसः ॥ 100.10 ॥
मा] चEkY च =व}या^ !ावणY नzपन%दन ।
मा=स मागिO श- चEव श(कÎप_Y त( सवदा
O ॥ 100.11 ॥
श:करM पा0डव!Y• =ग=रजH पwज[?था ।
अ†TयH च चत(द±यH
O सwयप
O विO ण सवदा
O ॥ 100.12 ॥
ि§यो वा प(nषा वा=प कामVोध=वव¥जताः ।
तk गKवा शwचौ #था’ नमदाद
O ि_णY तÕ ॥ 100.13 ॥
उपोdय परया भ~Kया •तM कIय(महाम(
O O ’ ।
राkौ जागरणM क‹Kवा दीपदानM #वशि~ततः ॥ 100.14 ॥
सपKनीकान(?मHm शील!Gासमि%वतान् ।
पwज[द्bाcणान् पाथO अ%नदान=हर0मयEः ॥ 100.15 ॥
व§Yण छkदा’न शíया ताTबwलभोजनEः ।
!ाGM कायj नzप!Y• आम!ाGM Nश#य^ ॥ 100.16 ॥
आमM चत(ग(ण
O M Nो~तM bाcणानH य(=धि•र ।
ˆदो~^न =वधा’न =Sजाः पw6याः NयKनतः ॥ 100.17 ॥
ह#तमाkकIशEmEव =तलEm वािŒछतEनzप
O ।
=वNM चोद:म(खM चEव आKमानM दि_णाम(खम् ॥ 100.18 ॥
आमM दभष(
a =नःि_™य इKय(<चायO =Sजाhतः ।
NYता या%त( परM लोकÂ तीथ#या#य
O Nभावतः ॥ 100.19 ॥
पापM ” NशमM यात( यात( वzिGः सदा श(भम् ।
वz¸G यात( सदा वMशो •ा=तवगÑ =Sजो?म ॥ 100.20 ॥
एवम(<चायO =वNY%fM rयM पराशरा!” ।
गोभwनील=हर0या=न अ%नM व§M च शि~ततः ॥ 100.21 ॥
दात‰यM पा0डव!Y• पराशरवरा!” ।
यः शzणो=त नरो भ~Kया सोऽ=प पापEः Nम(<य^ ॥ 100.22 ॥

इ=त !ी#क%दप(राणY -वाख0डY पराशरतीथम


O =हमान(वणनो
O नाम शततमोऽ4यायः ॥

अ4याय 101

माक0डY
X य उवाच ॥
भी”eरM ततो ग<Æत् सवपाप_य:करम्
O ।
]‰य^ ऋ=षस:घEm भीम•तधरEर=प ॥ 101.1 ॥
तk तीथa त( यः DाKवा सोपवासो िज^ि%fयः ।
जपMmEका_रM म%kमw4वबा£
O xदवाकरम् ॥ 101.2 ॥
त#य ज%मा¥जतM पापM तK_णाrव न±य=त ।
स™तज%मा¥जतM पापM गाय•या न±य^ l(वम् ॥ 101.3 ॥
दशिभज%मज
O =नतM श^न च प(राक‹तम् ।
=kज%मना सह•Yण गायkी हि%त =कि›बषम् ॥ 101.4 ॥
वE=दकÂ लौ=ककÂ चा=प जा™यM ज™तM ज’eर ।
तK_णाÀह^ पापM तzणM च 6वलनो यथा ॥ 101.5 ॥
तrव बलमाि!Kय कदािचत् पापमाच-त् ।
अ•ाना?#य तिK_NM न फलM =ह कदाचन ॥ 101.6 ॥
तk तीथa त( गोदानM शि~तमाkYण दाप[त् ।
तद_यM फलM सवj जाय^ पा0ड(न%दन ॥ 101.7 ॥

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f नारreरम(?मम् ।
तीथyनH परमM तीथj =न¥मतM नारrन त( ॥ 101.8 ॥
य(=धि•र उवाच ॥
नारrन म(=न!Y• क#य तीथj =व=न¥मतम् ।
एतदा}या=ह ” सवO Nस%नो य=द स?म ॥ 101.9 ॥

माक0डY
X य उवाच ॥
पर”ि•स(तmा=प नारदो भगवानz=षः ।
नमदायोत-
O क€¤ तप#^ƒ प(राक‹^ ॥ 101.10 ॥
नवनाडी=नरोधYन का•ाव#थH ग^न च ।
तो=षतः !ीमहाrवो नारrन य(=धि•र ॥ 101.11 ॥

ईeर उवाच ॥
त(†ोऽहM तव =वNY%f योगीeर अयो=नज ।
वरM Nाथय
O rव य?Y मन=स वत^
O ॥ 101.12 ॥

नारद उवाच ॥
KवKNसाrन भो rव योगmEव N=स4यत( ।

ईeर उवाच ॥
योगो भवत( भि~त#^ सवकालM
O म¦व त( ॥ 101.13 ॥
#ˆ<छाचारो भˆ ग<छ #वगपातालगोच-
O ।
मKयa च Äम] यो=ग%न ‡ना=प =नवाय]
O ॥ 101.14 ॥
स™त#वरा§यो hामा मwछना#Kˆक
O Š व श= त ः ।
मम =NयकरM =द‰यM नzKयM गीतM च यो=गना ॥ 101.15 ॥
क¸ल च प±य] =नKयM rवदानव=क%नरEः ।
Kव?ीथj भwत¤ प(0यM मKNसादा¿=वdय=त ॥ 101.16 ॥
इKय(~Kवा%तदधY
O rवो नारद#तk िल:=गनम् ।
#थापयामास रा³%f सवस»वोपकारकम्
O ॥ 101.17 ॥

माक0डY
X य उवाच ॥
पz=थ‰याम(?मM तीथj =न¥मतM नारrन त( ।
त¸#म#तीथa नर!Y• नाग<Æ=Sिज^ि%fयः ॥ 101.18 ॥
मा=स भाfपr रT[ क‹dणप_Y चत(दशीम्
O ।
उपोdय परया भ~Kया राkौ कIवÒत जागरम् ॥ 101.19 ॥
छkM तk Nदात‰यM bाcणY श(भल_णम् ।
श§Yण =नहता [ त( ^षH !ाGM Nदाप[त् ॥ 101.20 ॥
याि%त ^ परमM लोकÂ =प0डदानNभावतः ।
क=पला चEव दात‰या तk r¶ नरा=धप ॥ 101.21 ॥
अ#य !ाGNभाˆण bाcणानH नरा=धप ।
नमदातोयपान#य
O %याया¥जतधन#य च ॥ 101.22 ॥
ए^षH च Nभाˆण NYता या%त( परH ग=तम् ।
इKय(<चायO =S³ rया दि_णा च #वशि~ततः ॥ 101.23 ॥
ह=वdया%नM =वशाला_ =SजानH चEव दाप[त् ।
=व`ादा’न चE‡न अ_या ग=तरा™य^ ॥ 101.24 ॥
त¸#म#तीथa त( रा³%f यो द`ादhज%म’ ।
काºनM स =तलM चEव स ग<Æ<च =k=व†पम् ॥ 101.25 ॥

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f तीथSयमन(
O ?मम् ।
द=धछ%दM मध(छ%दM सवपाप_यM
O करम् ॥ 101.26 ॥
द=ध<छ%r नरः DाKवा यो द`ा<च =S³ द=ध ।
उप=त•=त त#यEतत् स™तज%मस( भारत ॥ 101.27 ॥
न ‰या=धनO जरा त#य न शोको न च मKसरः ।
दशच%fशतM याव6जाय^ =वप(¤ कI¤ ॥ 101.28 ॥
मध(<छ%r त( मध(ना िमि!तM च =तलोदकम् ।
न च वEव#वतM rवM प±य^ स™तज%मस( ॥ 101.29 ॥
मध(ना सह िम!M च =तलM य#त( Nय<छ=त ।
त#य प(k#य पौk#य दा=र¬M नEव जाय^ ॥ 101.30 ॥
मध(ना सह सMिम!M =तलM य#त( Nय<छ=त ।
मध(ना सह सMिम!M य#त( =प0डM Nदाप[त् ॥ 101.31 ॥
त¸#म#तीथa त( यः DाKवा =व=धवÀि_णाम(खः ।
=पता =पतामहmEव तथEव N=पतामहः ॥ 101.32 ॥
षोडशाÈदा=न त(dयि%त नाk कायy =वचारणा ।
माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f नि%दतीथमन(
O ?मम् ॥ 101.33 ॥
यk =सGm वE न%दी तत् सवj कथयाTयहम् ।
नमदH
O प(रतः क‹Kवा प(रा न%दी म eरम् ॥ 101.34 ॥
तप#त™तM जपMmEव तीथy?ीथj जगाम ह ।
द=ध<छ%दM मध(<छ%दM याव»य~Kवा च ग<छ=त ॥ 101.35 ॥
तत#त(†ो महाrवो नि%दनM तम(वाच ह ।

म eर उवाच ॥
भो भोः Nस%नो न%दीश वरM वzण( य´ि™सतम् ॥ 101.36 ॥
तपसा ^न त(†ोऽहM तीथयाkाक‹
O ^न च ।

न%`(वाच ॥
न चाहM काम[ =व?M न चाहM कIलस%त=तम् ॥ 101.37 ॥
म(¸~त न काम[ चा%यÀYˆश चरणाTब(जम् ।
क‹िमकीटपत:Ÿष( =तय–यो
O =नग^ष( च ॥ 101.38 ॥
ज%मज%म=न या#यािम Kव¿ि~तरचला च ” ।
त´=त चो~तो rˆन पर”¶न नि%दकः ॥ 101.39 ॥
गzहीKवा तM क- शीÚM जगाम =नलयM हरः ।
त¸#म#तीथa त( यः DाKवा भ~Kया •य_M Nपwज[त् ॥ 101.40 ॥
अि—†ो” च यKप(0यM फलM Nा™नो=त मानवः ।
तk तीथa महाप(0[ NाणKयागM करो=त यः ॥ 101.41 ॥
िशव#यान(चरो भwKवा मोद^ क›पम_यम् ।
ततः का¤न महता जाय^ =वप(¤ कI¤ ॥ 101.42 ॥
ˆदˆदा:गत»व•Y जीˆ<च शरदH शतम् ।
एत?Y क=थतM पाथO सवत(
O ि†NदM श(भम् ॥ 101.43 ॥
-लभM
O सKयसŒ•#य सवपाप_यM
O करम् ॥ 101.44 ॥

इ=त !ी#क%दप(राणY -वाख0डY नि%दतीथव


O णनो
O ना¦कशततमोऽ4यायः ॥
अ4याय 102

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f वnणYeरम(?मम् ।
यk =सGः प(रा rवो वnणो नzपस?म ॥ 102.1 ॥
=प0याकशाकपणËm क‹<छÔचा%fायणा=दिभः ।
आरा4य =ग=रजानाथM ततः =स¸G गता जनाः ॥ 102.2 ॥
तk तीथa नरः DाKवा स%त™यO =पतzrवताः ।
पwज[<छ:करM भ~Kया स ग<Æत् परमM पदम् ॥ 102.3 ॥
कIि0डकH वधनÇ
O वा=प महSा जलभाजनम् ।
अ%’न स=हतM पाथO त#य प(0यफलM शzण( ॥ 102.4 ॥
यKफलM लभ^ मKयःO सkY Sादशवाxष‡ ।
तKफलM समवा™नो=त नाk कायy =वचारणा ॥ 102.5 ॥
सवषा”व
a दानानाम%नदानमन(?मम् ।
य`त् Nी=तकरM चEव तोयM च नzपस?म ॥ 102.6 ॥
तk तीथa मzतानH च नराणH भा=वताKमनाम् ।
वाnणY च प(- वासो यावदाÍत सTपÎवम् ॥ 102.7 ॥
भ(~Kवा तk ब£M कालM मKयलो‡ऽ
O िभजाय^ ।
अ%नदानNदो =नKयM जीˆ<च शरदH शतम् ॥ 102.8 ॥

माक0डY
X य उवाच ॥
ततो ग<Æ<च रा³%f अि—तीथमन(
O ?मम् ।
यk =सGो महा^जा#तपः क‹Kवा £ताशनः ॥ 102.9 ॥
सवभ_ीक‹
O तो यm द0ड‡ म(=नना प(रा ।
नमदातटमा
O ि!Kय पwतो जातो £ताशनः ॥ 102.10 ॥
तk तीथa नरः DाKवा सम·य<यO जगÁ¾nम् ।
उमया स=हत भ~Kया सवपापE
O ः Nम(<य^ ॥ 102.11 ॥
तk तीथa नरः DाKवा द?Y वE काºनM नzप ।
bाcणY·यो जलM द»वा लभ^ वाब(द
O M फलम् ॥ 102.12 ॥
द=ध<छ%r मध(<छ%r न%दी¶ वाnणY तथा ।
आ—Y[ तKफलM तात DाKवा म(<[त =कि›बषEः ॥ 102.13 ॥
^ व%`ा मान(षY लो‡ ध%याmा™तमनोरथाः ।
यExह दz†M महाप(0यM नमदाती
O थपºकम्
O ॥ 102.14 ॥
#वगलोकमवाप(
O #^ याव=द%fाmत(दश
O ।
ततः #वगy<<य(ताmा=प राजानः सि%त धा¥मकाः ॥ 102.15 ॥
सवपाप
O =व=नम(~
O ता भ(Œज^ ^ऽचलH महीम् ।
आख0डलNतापोऽयM नमदातट]व’
O ॥ 102.16 ॥
ग:गाकनख¤ प(0या कIn_YkY सर#वती ।
hा” वा य=द वार0[ प(0या सवk
O नमदा
O ॥ 102.17 ॥
-वातीरM व]ि%नKयM तोयM य#त( सदा =पoत् ।
Dातोऽसौ सवती
O थष(
a सोमपानM =द’ =द’ ॥ 102.18 ॥
ग:गा`ाः स=रतः सवyः सम(fाm सरH=स च ।
क›पा%^ सžयM याि%त न मzतEका च नमदा
O ॥ 102.19 ॥

इ=त !ी#क%दप(राणY -वाख0डY तीथपºकव


O णनो
O नाम Û=धकशततमोऽ4यायः ॥

अ4याय 103

य(=धि•र उवाच ॥
हनwमदीeर%नाम कथM जातM महाम^ ।
bcहKयाहरM तीथj -वायादि_णY तÕ ॥ 103.1 ॥

माक0डY
X य उवाच ॥
साध( पz†M महाबाहो सोमवMश=वभwषण ।
ग(°ाÁ¾°तरM तीथj ना}यातM क#यिचन् मया ॥ 103.2 ॥
तव DYहात् NवÃयािम पी=डतो वाध‡न
O त( ।
जातM पwवj महाय(GM रामरावणयोर=प ॥ 103.3 ॥
प(ल#Kयो bcणः प(k#त#य वE =व!वाः स(तः ।
रावण#त#य सŒजातो दशhीवोऽ=प रा_सः ॥ 103.4 ॥
kEलो~य=वजयी जातः Nसादा<छwिलन#तथा ।
गीवyणा =न¥जताः सवa राम#य गz=हणी Ðता ॥ 103.5 ॥
य¿tराता कITभकणÑ वE सीता सा वनमाि!ता ।
=वभीषणYन पापोऽयM म%द#Kय~तो =वचायO च ॥ 103.6 ॥
स िजतः कातवी
O यण
a स िजतो जामदि—ना ।
स हतो रामच%fYण त#य रा6यM ÐतM तथा ॥ 103.7 ॥
ततो रा”ण र_ोऽ=प िजतः स:}[ महाबलः ।
वनM भ—M हतो र_ो गKवा वाय(स^
( न वE ॥ 103.8 ॥
रावण#य स(तः स:}[ हतmा_कIमारकः ।
एवM रामायणY जा^ सीता मो_Y क‹^ ततः ॥ 103.9 ॥
अयो4यायH ग^ रा” हनwमाm महाबलः ।
क¨लासM =ह गतः पाथO Nणामाथj म e- ॥ 103.10 ॥
=त• =त•Y=त चो~तो वE नि%दना वानरो?मः ।
bcहKयाय(त#KवM =ह रा_सानH वधYन =ह ॥ 103.11 ॥
भEरव#यासनM प(0यM न ग%ताऽ=स महाबल ।

हन(मान(वाच ॥
न¸%द#KवM =ह वरM य<छ पातक#योपशा%त[ ॥ 103.12 ॥
भwKवा =नdपातकोऽहM वE Nणमािम म eरम् ।

न%`(वाच ॥
nfrहो¿वा प(0या नमदा
O स=रतH वरा ॥ 103.13 ॥
!वणा6ज%मच=रतM कीतनाÀt
O =वग(णM •³त् ।
स™तज%मा¥जतM पापM न±[fYवावगाहनात् ॥ 103.14 ॥
त#मा?ी- वस KवM च -वास:गमदि_णY ।
4यायमानो =व•पा_M =kशwलकरसMि#थतम् ॥ 103.15 ॥
जटाम(कट
I स:काशM ‰यालय•ोपवीतकम् ।
उमाधy:गधरM rवM गोराजासनसMि#थतम् ॥ 103.16 ॥
वKसरान् स(बÍन् यावæायत#त#य तk वE ।
तk त(†ो महाrव आगतः सह भायया
O ॥ 103.17 ॥
उवाच मध(रH वाणÇ ”घगTभीरया =गरा ।
साध( वKस Kवया चाk क†M तप=स सMि#थतम् ॥ 103.18 ॥
हनwमHm हरM दz†Åा उमाधy:गधरM ि#थतम् ।
सा†ा:गM Nणतो भwKवा जयrव नमोऽ#त( ^ ॥ 103.19 ॥
जय चा%धकघाताय बाणास(र=वमxद’ ।
जय भwतपनाथाय जय भEरवभwषण ॥ 103.20 ॥
जय काम=वनाशाय ग:गH िशर=स धा=रणY ।
एवM #त(तो महाrवो वरदो वानर#य च ॥ 103.21 ॥

ईeर उवाच ॥
वरM Nाथय
O KवM वKस NाxथतM रभसM वद ।

हन(मान(वाच ॥
bcर_ोवधा6जाता bcहKया म eर ॥ 103.22 ॥
=नdपापोऽहM भˆयM वE य(dमत् सTभाषणYन च ।

ईeर उवाच ॥
नमदाती
O थj माहाKTय4यानयोगNभावतः ॥ 103.23 ॥
म%मwxतदशनात्
O स`ो =नdपापो नाk सMशयः ।
इKय(~Kवा%तदधY
O rव उमासाधj =kलोचनः ॥ 103.24 ॥
हन(मदीeरM तk #थापयामास भि~ततः ।
आKमयोगब¤नEव bcचयNभावतः
O ॥ 103.25 ॥
ईeर#य Nभाˆण कामदM #था=पतM िशवम् ।
अ<Æ`मNत~यj च =वनाशोKपि?व¥जतम् ॥ 103.26 ॥

माक0डY
X य उवाच ॥
हन(मदीe- तk NKययM यKप(राभवत् ।
यSÙ?M Sापर#यादौ kYता%^ च न-eरा ॥ 103.27 ॥
स(पणÑ नाम राजxषबभw
O व वस(धात¤ ।
त#य रा6[ सदा सौ}यM दीघyय(मyनवः सदा ॥ 103.28 ॥
शतबा£बभw
O वा#य प(kो भीमपराVमः ।
आस~तः स सदाकालM जप4या’ न-eर ॥ 103.29 ॥
Vीड^ पz=थवÇ सव¯ पवतHm
O वना=न च ।
वधाथj मzगयwथानामागतो =व%4यपव^
O ॥ 103.30 ॥
मzगजा=तसमाकीणa हि#तजा=तसमाि!^ ।
हि#तिचkकशोभाढ्[ मzगवाराहस:कI¤ ॥ 103.31 ॥
Vी=डKवा च ततो राजा चास’ सMि#थतः स च ।
वनम4[ तदा दz†Åा Äम%तM =प:गलM =Sजम् ॥ 103.32 ॥

राजोवाच ॥
एको व’ व’ क#मा¿tरम] प(ि#तकाकरः ।
इतmYतो =नरी_M#KवM कथय#व =Sजो?म ॥ 103.33 ॥

bाcण उवाच ॥
का%यकIÈजात् समायातः NY=षतो राजक%यया ।

राजोवाच ॥
कथय#व Nसाrन क#मात् कायySद Nभो ॥ 103.34 ॥

bाcण उवाच ॥
िशख0डी चEव राजा वE का%यकIÈजM ब(भ_
( ^ ।
अप(kः स महीपालः क%या जाता मनोरथEः ॥ 103.35 ॥
नzप
जा=त#मरा श(भाचारा नमदायाः
O Nभावतः ।
=पkो~ता सा च क%या वE =ववाहाय Nकि›पता ॥ 103.36 ॥
असा- चा` सMसा- क%यादानM ददाTयहम् ।

क%योवाचा ॥
यि#मन् का¤ °हM िल™] ति#मन् का¤ Nदीयताम् ॥ 103.37 ॥
प(kीवा~[न राजासौ =व#मया=व†Øतनः ।

िशख0ड्यव
( ाच ॥
क¢यतH ” महाभाŸ भा=षतM =ह Kवया कथम् ॥ 103.38 ॥
=पतzवा~[न सा वाला िशरसावनता भ(=व ।
कथयामास यSÙ?M हन(मदीe- नzप ॥ 103.39 ॥
कला=प%य#TयहM तात ि#थता भतzस
O हान(गा ।
उर:ग”श साि%न4[ -वाया उ?- तÕ ॥ 103.40 ॥
हन(मतो व’ प(0[ Vीडािम #म यदz<छया ।
भतzय
O ~
( ता तk ग(°Y वŒज(¤ सर¤ fá” ॥ 103.41 ॥
आगता ल(Èधका#तk _(धातy वनम(?मम् ।
भतzक
O ोपय(तEः पापEहताहM
O प=तना सह ॥ 103.42 ॥
hीवH =नमोटयामास(भ_णोKपाटनM
O क‹तम् ।
£ताशनम(œ ^ त( हस%तmाश( ल(Èधकाः ॥ 103.43 ॥
भज=O यKवा ततो मHसM भ_=यKवा य´<छया ।
स(™ताः #व#´ि%fया राkौ =वगता शवरी
O _यम् ॥ 103.44 ॥
त%मHस¶षM ज(†M वE जTब(कगz
¨ lO वायसEः ।
म<छरीरो¿वM चाि#थ Dाय(मH]न सMयत
( म् ॥ 103.45 ॥
गzहीKवा प=kणE‡न आकाशात् पतता तदा ।
सािमषM पि_णM दz†Åा पि_णोऽ%[ समागताः ॥ 103.46 ॥
दz†Åा पि_समwहM त( अि#थख0डM ‰यसजयत्
O ।
=वहगानH सम#तानH धावतH चा=प प±यताम् ॥ 103.47 ॥
प=ततM नमदातो[
O हन(मदीe- नzप ।
मदीयमि#थख0डM च प=ततM नमदाज¤
O ॥ 103.48 ॥
त#य तीथNभाˆण
O जाताहM _=k[ कI¤ ।
भwप क%या™यहM जाता सTपwणश
O िशव%म(खी ॥ 103.49 ॥
जा=त#मरा न-%fाि#म जाताहM _=k[ कI¤ ।
एत?Y सवमा}यातM
O कारणM नzपस?म ॥ 103.50 ॥
मदथj =वषम#था’ शकI%तमzगजा=तष( ।
य=द NYषय] तात कम=प नमदाज¤
O ॥ 103.51 ॥
त#याहM कथ=यdयािम #थानिचÏM समhकम् ।
क%याया वचनM !(Kवा िशख0डी °ाह मH नzप ॥ 103.52 ॥
hामŠवशM च दा#यािम ग<छ KवM नमदातÕ
O ।
NY_णM ” N=त•ातमलÃयाऽपी=ड^न त( ॥ 103.53 ॥
ग<छ KवM नमदH
O प(0यH सवपाप_य:करीम्
O ।
अhजH सोमनाथ#य हन(मदीe- श(© ॥ 103.54 ॥
अधVो¶
O त( -वाया =व#तीणa वटपादपEः ।
कदTबकवनEmEव सTNधा’ वन#य च ॥ 103.55 ॥
%यhोधवटसाि%न4[ अि#थलÃयM Nदz±य^ ।
मzि?कामि#थस:गz° ग<छ -वान् =Sजो?म ॥ 103.56 ॥
आिeन#य =स^ प_Y =kप(रा=र=तथौ ि#थ^ ।
Dापय शwिलनM भ~Kया राkौ कIn च जागरम् ॥ 103.57 ॥
Nभा^ ि_™यतH शीÚM नािभमाkY ज¤ ि#थतः ।
इKय(<चायO =Sज!Y• स(ग=त#त#य जाय^ ॥ 103.58 ॥
अि#थ ि_™Kवा प(नः DानM कत‰यमघनाशनम्
O ।
क=थतM क%यया य<च तKसवj प(#त‡ क‹तम् ॥ 103.59 ॥
आगतोऽहM नzप!Y• त¸#म#तीथa महाल[ ।
सािभ•ानM ततो दz†Åा गzहीKवाि#थ नzपो?म ॥ 103.60 ॥
पwवÑ~^न =वधा’न =नि_™तM नमदाज¤
O ।
प(dपवzि†ः पपाताथ साध( साि4व=त bाcण ॥ 103.61 ॥
=वमानM त( ततो =द‰यM दz†M हन(मदीe- ।
ततो bाcणराजानौ गzहीKवानशनM ि#थतौ ॥ 103.62 ॥
आKमानM शोष=यKवा च ईeराराध’ रतौ ।
एवM स%4यायतो rवM शतबा£xSजो?मः ॥ 103.63 ॥
मासाधy?( मzतो राजा शतबा£महाम
O =त ः ।
=क:=कणीजालशोभाढ«M =वमानM तk चागतम् ॥ 103.64 ॥
साध( साध( नzप!Y• =वमानारोहणM कIn ।

राजोवाच ॥
ऊ4वमा
O गj न ग<छािम =वNो याव%न सMि#थतः ॥ 103.65 ॥
उपrशNदो म°M गn•पो =Sजो?मः ।

rवा ऊच(ः ॥
हन(मदीe- राज%[ मzताः सि%त मानवाः ॥ 103.66 ॥
^ याि%त िशवलोकÂ वE सवपाप_यM
O करम् ।
नEव पाप_यmा#य bाcण#य न-eर ॥ 103.67 ॥
गzहM च गz=हणी =व?M bाcण#य Nवत^
O ।
शतबा£#ततो =वNM भाषयामास भि~ततः ॥ 103.68 ॥
Kयज मwलमधम#य
O लोभ”कÂ =Sजो?म ।
इKय(~Kवा Nययौ राजा #वगj #वxगजनEः सह ॥ 103.69 ॥
=दनEः क¨िmÁतो =वNः #वगj स(क=‹ तिभः सह ।
वा=ह%याः कािशराज#य प(•याः तीथNभावतः
O ॥ 103.70 ॥
आKमनः क%यया द?Y पwवज%मा
O ¥जतM तपः ।
अ†TयH च चत(द±यH
O सवकालM
O म(नीeर ॥ 103.71 ॥
=व¶षादािe’ मा] क‹dणप_Y चत(दशी
O ।
Dाप[दीeरM भ~Kया _ौf_ी-ण सxपषा ॥ 103.72 ॥
द4ना च ख0डय(~^न =तलतो[न वा प(नः ।
!ीख0डYन स(ग%धYन चाच[?M
O म eरम् ॥ 103.73 ॥
ततः स(ग%धप(dपEm =ब›वपkEm पwतनम् ।
!ाGM यः कार[?k bाcणEवदपारगE
a ः ॥ 103.74 ॥
सवल_णसTपw
O णËः कIलीनEगzह
O पालक¨ः ।
तप[द्
O bाcणM भ~Kया अ%नव§=हर0यक¨ः ॥ 103.75 ॥
नरक#था =दवM याि%त इKय(<चायO =Sजातयः ।
#वग#थाः
O परमM लोकिमKय(~Kवा Nण”Àt=वजान् ॥ 103.76 ॥
प=ततान् वज[
O =SNान् वzषली य#य मि%द- ।
#ववzषM त( प=रKय6य वzषEर%यEवzष
O ाय^ ॥ 103.77 ॥
वzषलÇ तH =व-दवा
a न शwfा वzषली भˆत् ।
bcहKया स(रापानM ग(nदार=नषYवणम् ॥ 103.78 ॥
स(वणहरणM
O त#य िमkfोहभवM तथा ।
न±यि%त पातकाः सवa इK[वM श:करोऽbवीत् ॥ 103.79 ॥
वा~Nलाƒन Šक वKस ब£नो~^न Šक त( वा ।
सवपापसमोƒतो
O द`ाÀानM =Sजो?” ॥ 103.80 ॥
सवrवमयी
O धYनः( सवrवा
O िKमका ि#थता ।
शz:गाhYष( महीपाल शVो वस=त =नKयशः ॥ 103.81 ॥
ह=र #क%धY िशरो bcा ललाÕ वzषवाहनः ।
च%fाकä लोच’ •Yयौ िजšायH त( सर#वती ॥ 103.82 ॥
मnÁणाः सदा सा4या#त#या:गा=न न-eर ।
ओ:कारmत(रो ˆदाः सषड:गपदVमाः ॥ 103.83 ॥
ऋषयो रोमक€ƒष( अि#थ}याता महानगाः ।
द0डह#तो महाकायः क‹dणो म=हषवाहनः ॥ 103.84 ॥
पz•भागि#थतो =नKयM श(भाश(भ=नरी_कः ।
चKवारः सागराः प(0याः _ीरधाराः #त’ष( च ॥ 103.85 ॥
=वdण(rहो¿वा ग:गा दशनात्
O पापहा=रणी ।
एवM या सMि#थता य#मा?#माrषा सदा ब(धEः ॥ 103.86 ॥
लÃमीm गोम[ य#याः प=वkा सवम:गला
O ।
गोमया›¤पनM त#मात् कत‰यM
O पा0ड(न%दन ॥ 103.87 ॥
ग%धवy™सरसो ग:गा गोख(-ष( च सMि#थताः ।
अिeनौ कणयो
O xनKयM वत^
a र=वप(kकौ ॥ 103.88 ॥
पz=थ‰यH सागरा%तायH या=न तीथy=न पा0डव ।
ता=न सवyिण Nा™ता=न गवH पाrष( =नKयशः ॥ 103.89 ॥

य(=धि•र उवाच ॥
सवती
O थसमा
O गावो गीवyणEः समल:क‹ताः ।
एतKकथय ” तात क#माÁोष( समाि!ताः ॥ 103.90 ॥

माक0डY
X य उवाच ॥
सवrवमयो
O =वdण(गyवो =वdण(शरीरजाः ।
rया#त#मात् सदा व%`ाः कि›पता =वब(धEजनE
O ः ॥ 103.91 ॥
eYता वा क=पला वा=प _ी=रणी पा0ड(न%दन ।
सवyसH _ी=रणीगyवः eYतव§ावग(ि0ठताः ॥ 103.92 ॥
कH#यदोह=नका rयाः #वणशz
O :गीxवभw=षताः ।
हनwमदीeर#याhY भ~Kया =वNYष( दाप[त् ॥ 103.93 ॥
=नसग#´न
O सा rया #वगमाKमन
O इ<छता ।
असमथÑ यम#^षH =वdण(लोकÂ Nयाि%त ^ ॥ 103.94 ॥
=वdण(लोक<य(तः सोऽ=प Nया=त =Sजमि%दरम् ।
तkEव जाय^ प(kो =वSान् वनसमि%वतः ॥ 103.95 ॥
सवपापहरM
O तीथj हन(मदीeरM श(भम् ।
शzणो=त म(<य^ पापाSणस:करसTभवात्
O ॥ 103.96 ॥
दशa सिº%त[`#त( म(<य^ नाk सMशयः ॥ 103.97 ॥
इ=त !ी#क%दप(राणY -वाख0डY हन(मदीeरवणनो
O नाम •य=धकशततमोऽ4यायः ॥

अ4याय 104

माक0डY
X य उवाच ॥
आmयj क=थतM तात यदभw%नमदातÕ
O ।
सोमनाथ#यतीथj =ह वाराण#या समM नzप ॥ 104.1 ॥

य(=धि•र उवाच ॥
=नम—ो -ःखसMसा- Ðतरा6यो =Sजो?म ।
य(dमSाणी जलEः Dातो =न-ःखोऽहM
O सबा%धवः ॥ 104.2 ॥

माक0डY
X य उवाच ॥
साध( साध( महाबाहो सोमवMश =वभwषण ।
पz†M ^ -लभM
O तीथj ग(°ाÁ¾°तरM यथा ॥ 104.3 ॥
आदौ =पतामह#तात सम#त#य जन#य च ।
मनसा त#य सŒजाता ऋषयो दश प(:गवाः ॥ 104.4 ॥
मरीिचर•य:=गरसौ प(ल#Kयः प(लहः Vत(ः ।
NØताm विश•m भzगन
( yरद एव च ॥ 104.5 ॥
ज•Y NØतसो द_ो महा^जाः Nजाप=तः ।
द_#या=प स(ता जाताः पºाशत् क%यकाः =कल ॥ 104.6 ॥
ददौ स दश धमyय क±यपाय kयोदश ।
तथEव च महाभाग स™तŠवश=तिम%दˆ ॥ 104.7 ॥
तासH =ह रो=हणी च%f#याभी†ा साभव?दा ।
त#याm कारणM क‹Kवा श™तो द_Yण च%fमाः ॥ 104.8 ॥
_यरो–यभव<च%fो =वव_ायाः Nजाप^ः ।
द_शापNभाˆण =न#^जाः शवरीप
O =तः ॥ 104.9 ॥
गतः =पतामहM सोमो ˆपमानः NणTय च ।
bcयो’ नम#त(·यM ˆदगभO नमोऽ#त( ^ ॥ 104.10 ॥
bcोवाच ॥
सवk
O -लभा
O -वा =kष( #था’ष( भारत ।
ओ:का- च भzग_
( YkY नमदा
O °¾रŸe- ॥ 104.11 ॥
का•वत् सMि#थतः सोमो 4याय^ पर”eरम् ।
यावSषशतM
O पwणj ताव?(†ो म eरः ॥ 104.12 ॥
NYKय_ः सोमनाथ#य वzषासन उमाधगः
O ।
सा†ा:गM Nणतो भwKवा जय rव नमोऽ#त( ^ ॥ 104.13 ॥
जय श:कर पापक‹ता%त नमो जय ईeर नाथ नमोऽ#त( नमः ।
जय वास(=कभwषण भwतप^ जय शwलकपालधराय नमः ॥ 104.14 ॥
जय अ%धकrह=वनाश नमो जय दानवrहवधाय नमः ।
जय =नdकलसकलकलाय नमो जय कालकलादमनाय नमः ॥ 104.15 ॥
जय नीलक0ठ उमाप^ जय सwÃम=नरŒजनशÈद नमः ।
जय आ` अना` अन%त नमो जय पािण=पनाक=kशwल नमः ॥ 104.16 ॥
एवM #त(तो महाrवः सोमना´न पा0डव ।
त(†#त#य नzप!Y• उमया सह श:करः ॥ 104.17 ॥

ईeर उवाच ॥
वरM वरय भfM ^ य?Y मन=स वत^
O ।

सोम उवाच ॥
द_शाƒन द–धोऽहM _ीणrहो म eर ॥ 104.18 ॥
पापNशमनM rव कIn सवj म¦व त( ।

म eर उवाच ॥
भव¿ि~तगzहीतोऽहM तw†mEवोमया सह ॥ 104.19 ॥
=नdपापः सोमनाथ#य सŒजात#तीथ]वनात्
O ।
इKय(~Kवा%तदधY
O rवः सोमो 4याKवा _णM नzप ॥ 104.20 ॥
#थापयामास िल:गM त( =सिGदM NािणनH भ(=व ।
सव-ःखहरM
O rवM bcहKया=वनाशनम् ॥ 104.21 ॥
माक0डY
X य उवाच ॥
सोमनाथNभावM च सžYपात् कथयािम ^ ।
शTबरो नाम राजाभw?#य प(kि§लोचनः ॥ 104.22 ॥
=kलोचनस(तः क0ठः पाप=न•ो महाधमः ।
व’ =वÄमत#त#य मzगयwथM Kवदz±यत ॥ 104.23 ॥
मzगयwथM हतM सवj =kलोचनस(^न च ।
मzग•पी =Sजो म4[ =वचरि%नज’
O व’ ॥ 104.24 ॥
तदा हत#त( श§Yण क0ठYन ऋ=षस?मः ।
bcहKयाय(तः क0ठो =न#^जा ‰यचरन् महीम् ॥ 104.25 ॥
=वचर%न=प सTNा™तो नमदानागस:ग”
O ।
कदTबपाटलाकीणa =ब›वनार:गशोिभ^ ॥ 104.26 ॥
िचिºनी चTपकोƒ^ अगि#ततnशोिभ^ ।
उ%म?भz:गसMय~
( ^ तथा सवk
O शोिभ^ ॥ 104.27 ॥
िचkक¨मzग
O माजyरEः Šसiः सवk
O शwकरEः ।
शशक¨गवयE
O य(~
O ^ िशखि0डरवना=द^ ॥ 104.28 ॥
N=व†#तS’ क0ठ#तzषातःO !मकxषतः ।
Dातो -वाज¤ प(0[ स:ग” पापनाश’ ॥ 104.29 ॥
पkािण च =विचkािण भ_यन् सह =क:करEः ।
स(™तः पादपछायायH !ा%तो मzगवधYन च ॥ 104.30 ॥
आनचO परया भ~Kया सोमनाथM य(=धि•र ।
पीKवा तोयM क0ठमाkM सवपाप_य:करम्
O ॥ 104.31 ॥
ताव?ीथव-
O =वNः Dानाथj स:गमM N=त ।
मागगो
O bाcणो भwय#तत#तÁतमानसः ॥ 104.32 ॥
मागa वz_Y समा•ढा §ी चEका च भय:करी ।
उवाच bाcणM सा =ह =त• =त• =Sजो?म ॥ 104.33 ॥
k#तो =नरी_^ याव=Àशः सवy न-eर ।
तावSÙ_ समा•ढH ि§यM र~ताTबरावzताम् ॥ 104.34 ॥
र~तप(dपधरH वालH र~तच%दनच¥चताम् ।
र~ताभरणशोभाढ«H पाशह#तH ददशO ह ॥ 104.35 ॥

§µ(वाच ॥
स%rशM शzण( ” =वN य=द ग<छ=स स:गमम् ।
म¿तy =त•^ तk शीÚ”व =वसजय
O ॥ 104.36 ॥
एका=कनी च ^ भायy =त•^ वनम4यगा ।
इKयाक0यO गतो =वNः स:गमM स(र-लभम्
O ॥ 104.37 ॥
वz_छायाि#थतM क0ठM bाcणो =ह ददशO ह ।

bाcण उवाच ॥
वना%^ च मया दz†ा बाला कमललोचना ॥ 104.38 ॥
र~ताTबरधरा त%वी र~तच%दनच¥O चता ।
र~तमा›या स(शोभाढ«ा पाशह#ता मzŸ_णा ॥ 104.39 ॥
वz_ा•ढावदSा~यM भतyरM NYषय#व माम् ।

क0ठ उवाच ॥
कि#मन् #था’ त( =वNY%f =त•^ मzगलोचना ॥ 104.40 ॥
क#य सा ‡न कायण
a एतत् सवj वद =ह ” ।

bाcण उवाच ॥
स:गमादधVो¶
O च उ`ाना%^ Nशोिभ^ ॥ 104.41 ॥
तk =त•=त सा नारी सोKकि0ठतमना =वभो ।
ततो भzKयम(वाØदM क0ठो राजा य(=धि•र ॥ 104.42 ॥
पz<छ KवM ग<छ का चा=स आगता ~व गिमdय=स ।
ततः ि_NM गत#तk यk नारी ि#थताभवत् ॥ 104.43 ॥
वz_#थH ददz¶ बालाम(वाच नzपस?म ।
KवH राजा पz<छ^ बा¤ का=स KवM ~व गिमdय=स ॥ 104.44 ॥

§µ(वाच ॥
ग(nराKमवतH शा#ता राजा शा#ता -राKमनाम् ।
इह N<छ%नपापानH शा#ता वEव#वतो यमः ॥ 104.45 ॥
bcहKया#य सŒजाता मzग•प=SजोSधात् ।
मया य(~तोऽ=प राजासौ म(~त#तीथNभावतः
O ॥ 104.46 ॥
अkाधVोशमाkM
O वE bcहKया न सM=व¶त् ।
सोमनाथNभावा<च तीथj वाराणसीसमम् ॥ 104.47 ॥
ग<छ KवM NYष[ः क0ठM शीÚ”व न सMशयः ।
सम#तM कथयामास तSÙ?ा%तM नzपM N=त ॥ 104.48 ॥
त#य वा~[न राजासौ पपात धरणीत¤ ।

भzKय उवाच ॥
क#मा»वM शोच] नाथ पwवजातM
O शwभाश(भम् ॥ 104.49 ॥
इKयाक0यO वच#त#य स राजा िKवदमbवीत् ।
NाणKयागM करोTयk सोमनाथ समीपतः ॥ 104.50 ॥
शीÚमानीयतH वãिण=र%धना=न बÍ%य=प ।
आनीतM तK_णात् सवj भzKयEः #वEवशव
O xतिभः ॥ 104.51 ॥
DानM क‹Kवा श(© तो[ स:ग” पापनाश’ ।
अ¥चKवा परया भ~Kया सोमनाथM न-eर ॥ 104.52 ॥
=kःNदि_णकÂ क‹Kवा 6विल^ जातˆद=स ।
N=व†ः क0ठराज#त( Ð=द क‹Kवा जनादनम्
O ॥ 104.53 ॥
पीताTबरधरM rवM महाम(कट
I धा=रणम् ।
=वdणो4यy’न चाkEव स(ग=तमa भविKव=त ॥ 104.54 ॥
पपात प(dपवzि†m साध( साध( नzपाKमज ।
आmयमत(
O लM दz†Åा =नरी_ च पर#परम् ॥ 104.55 ॥
£तM तEः पाव‡ भzKयEÐ=O द 4याKवा गदाधरम् ।
=वमान#था =दवM सवa स:गताः पा0ड(न%दन ॥ 104.56 ॥

माक0डY
X य उवाच ॥
सोमनाथNभावोऽयM शzणd( वEकमना नzप ।
अ†TयH च चत(द±यH
O सवका¤
O श(© =द’ ॥ 104.57 ॥
=व¶षा<छ(कÎप_Y च सwयवा-ण
O स™तमी ।
उपोdय यो नरो भ~Kया राkौ कIवÒत जागरम् ॥ 104.58 ॥
पºामz^न ग‰[न Dाप[त् पर”eरम् ।
!ीख0ड¤पनM कIयyत् प(dपधwपा=दकÂ तथा ॥ 104.59 ॥
घz^न बोध[ÀीपM गीतM नzKयM च कार[त् ।
सोमवा-ण चा†TयH Nभा^ पwज[Àt=वजम् ॥ 104.60 ॥
आKमव%तM िजतVोधM =Sज=न%दा=वव¥जतम् ।
सवy:गnिचरM शा%तM #वदारप=रपालकम् ॥ 104.61 ॥
गायkÇ पठमानM च =वकमरO =हतM सदा ।
प(नभwवz
O षO ली शwfी वत^
O य#य मि%द- ॥ 104.62 ॥
हीना:गा#Kव=त=र~ता:गा [षH पwवyप- न =ह ।
•^ !ाGY तथा दा’ =Sजा व6यyः सदा ब(धEः ॥ 104.63 ॥
प(Mmली तnणी भायy =Sजः #वा4यायव¥जतः ।
आKमना सह दातारमधो नय=त पा0डव ॥ 104.64 ॥
शा›मली नौकया त(›याः #वधम=O नरता =Sजाः ।
दातारM चEवमाKमानM तारयि%त तरि%त च ॥ 104.65 ॥
!ाGM सो”e- पाथO यः कIयy-त मानवः ।
=पतर#त#य तz™यि%त यावदाभwतसTपÎवम् ॥ 104.66 ॥
अ%नM व§M =हर0यM च यो द`ादhज%म’ ।
स या=त शा:करM लोकिम=त ” सKयभा=षतम् ॥ 104.67 ॥
हयM यो वE ददात् यk सTपwणyभरणाि%वतम् ।
र~तM वा पीतवणj वा सवल_णल
O ि_तम् ॥ 104.68 ॥
कI:कI”न =विल™ता:गमNजM च दr=द=त ।
•–दामभw=षतM क0ठY =सतव§ावग(ि0ठतम् ॥ 104.69 ॥
अ:िÚराधीयतH #क%धY मदीयM हयमाnह ।
आ•ढY bाcणY भwयो भा#करः Nीयतािम=त ॥ 104.70 ॥
स या=त शा:करM लोकÂ सवपाप
O =वव¥जतः ।
त#मा›लोका<<य(तmा=प राजा भव=त धा¥मकः ॥ 104.71 ॥
त#य वM¶ सदा रा6यM न न±य=त कदाचन ।
दीघyय(जyय^ प(kो भायy च वशवxतनी ॥ 104.72 ॥
जीˆSषशतM
O साhM सव-ःख
O =वव¥जतः ।
सोम#य चोपराŸ त( यो ग<Æ=Sिज^ि%fयः ॥ 104.73 ॥
सोपवासो िजतVोधो गH त( द`ाÀt=वज%म’ ।
सवKसH _ीरसMय~
( तH eYतवण¯ बलाि%वताम् ॥ 104.74 ॥
शबलÇ पीतवण¯ वा धw²H वा नीलक%धराम् ।
क=पलH वा सव§H वा घ0टाभरणभw=षताम् ॥ 104.75 ॥
रौ™यख(रH कH#यदोहH #वणशz
O :गÇ न-eर ।
eYतया वध^
O वMशो र~ता सौभा–यवxधनी ॥ 104.76 ॥
शबली ता²वणy च -ःखâना च Nकीxतता ।
क=पला त( ह-त् पापM =kज%मिभnपा¥जतम् ॥ 104.77 ॥
त#य लोकमवा™नो=त मा%धात(m ज’eर ।
प_ा%^ च ‰यतीपा^ वEधzतौ र=वस:V” ॥ 104.78 ॥
=दन_[ गज<छाया hहणY भा#कर#य च ।
[ •जि%त =वश(Gा:गा वEर÷[ स(र-ल©
O ॥ 104.79 ॥
मातzहा ग(nहा यो =ह आKमहा त( =व¶षतः ।
fáपदा`M जƒि%नKयM NाणायामM तथा नzप ॥ 104.80 ॥
गायkÇ वEdणवÇ चEव सौरÇ शEवÇ यदz<छया ।
सोऽ=प पापEः Nम(<[त इK[वM श:करोऽbवीत् ॥ 104.81 ॥
यः कIयyत् सोमनाथ#य तk कतy Nदि_णम् ।
Nदि_णीक‹तM ^न जTबwSीपM न-eर ॥ 104.82 ॥
bcहKया स(रापानM ग(nदार=नषYवणम् ।
Äwणहा श(4य^ तk एव”व न सMशयः ॥ 104.83 ॥
तीथy}यानिमदM प(0यM यः शzणो=त िज^ि%fयः ।
‰या=धतो राजरोŸन अत(लH ि!यमा™न(यात् ॥ 104.84 ॥
प(kाथÒ लभ^ प(kM =नdकामः #वगमा™न(
O यात् ।
म(<य^ सवपाƒ·य#ती
O थj !(Kवा वरM नzप ॥ 104.85 ॥
एत?Y सवमा}यातM
O सोमनाथ#य यत् फलम् ॥ 104.86 ॥

इ=त !ी#क%दप(राणY -वाख0डY सोमनाथतीथम


O =हमान(वणनो
O नाम
चत(र=धकशततमोऽ4यायः ॥

अ4याय 105

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f =प:गलावतकÂ
O नzप ।
स:गम#य समीप#थM -वाया उ?- तÕ ॥ 105.1 ॥
ह‰यवा न रा³%f #था=पतः =प:ग¤eरः ।
य(=धि•र उवाच ॥
ह‰यवा न =वNY%f #था=पतmYeरः कथम् ॥ 105.2 ॥

माक0डY
X य उवाच ॥
-तसा य=द nfYण तxपतो ह‰यवाहनः ।
Nा™तो nfYण सौT[न rहM Nा™य जगाम सः ॥ 105.3 ॥
ह‰यवाहम(œ ि_™^ nfYणािमत^जसा ।
nf#य ^जसा द–धः तीथयाkH
O करो=त सः ॥ 105.4 ॥
चचार परया भ~Kया 4यानम(hM £ताशनः ।
वाय(भ_ः शतM साhM यावदासीत् £ताशनः ॥ 105.5 ॥
ताव?(†ो महाrवो £ताशनम(वाच ह ।
ह‰यवाह वरM bw=ह य?Y मन=स वत^
O ॥ 105.6 ॥

£ताशन उवाच ॥
नम#^ सवलो‡श
O उh•प नमोऽ#त( ^ ।
य(dमfY^न सTपξ†ः कIÈजो जातो म eर ॥ 105.7 ॥
शरीरातÑ °हM क‹dणः सMि#थतो नमदातÕ
O ।
इKय(~Kवा%तदधY
O rवो नीnज#KवM भ=वdय=स ॥ 105.8 ॥
ह‰यवा न रा³%f #था=पतः =प:ग¤eरः ।
िजतVोधोऽ=प य#तk उपवासM समाच-त् ॥ 105.9 ॥
अ=तराkफलM तk अ%^ nfमवा™न(यात् ।
ग(णाि%वताय दीनाय क=पलH तk भारत ॥ 105.10 ॥
अल:क‹Kवा सव§H च सवKसH •पसMयत
( ाम् ।
यः Nय<छ=त =वNाय स ग<Æत् परमM पदम् ॥ 105.11 ॥
ततो ग<Æ?( रा³%f तीथj परमशोभनम् ।
#था=पतM °Þ=षस:घEm bcवMशो¿वExSजEः ॥ 105.12 ॥
ऋणमोचन=व}यातM -वातटसमाि!तम् ।
ष0मासM मन(जो भ~Kया तk य#तप[त्
O =पतÊन् ॥ 105.13 ॥
=द‰यEः =प•यEमन(
O dयEm ऋणEराKमक‹तEः सह ।
म(<य^ तK_णात् सोऽथ DाKवा वE नमदाज¤
O ॥ 105.14 ॥
NKय_M पातकÂ तk दz±य^ चEव •=प च ।
तk तीथa त( यो राज%’किच?ो िज^ि%fयः ॥ 105.15 ॥
DानM दानM नरो धीमान् कार[¿ि~ततKपरः ।
ऋणkय=वम(~त#त( वीयवान्
O मोद^ =द=व ॥ 105.16 ॥

माक0डY
X य उवाच ॥
त#यEवान%तरM पाथO क=पलातीथम(
O ?मम् ।
#था=पतM क=प¤नEव सवपापNणाशनम्
O ॥ 105.17 ॥
अ†TयH च =स^ प_Y चत(द±यH
O न-eर ।
Dाप[त् परया भ~Kया क=पला_ीरसxपषा ॥ 105.18 ॥
मध(ना ख0डय(~^न द4य_तफ¤न च ।
क=प¤शM नzप!Y• =नशी´ तM जगKNभ(म् ॥ 105.19 ॥
!ीख0डYन स(ग%धYन ग(0ठ[<च म eरम् ।
ततः स(ग%धप(dपEm eYतEm नzपन%दन ॥ 105.20 ॥
अचय
O ि%त िजतVोधा न ^ याि%त यमालयम् ।
अ=सपkवनM घोरM यमव›लÇ स(दाnणाम् ॥ 105.21 ॥
^ •जि%त स(खM पाथO क=प¤¶ स(पwिज^ ।
DाKवा -वाज¤ प(0[ पwज[द्bाcणM श(भम् ॥ 105.22 ॥
गोNदा’न व§Yण अ%’न =कल भारता ।
छkशíयाNदा’न भwमौ राजा भˆ?( सः ॥ 105.23 ॥
नीरोग#ती•^जाm जीवKप(kः =NयMवदः ।
शkवो िमkतH याि%त जाय^ नाk सMशयः ॥ 105.24 ॥

इ=त !ी#क%दप(राणY -वाख0डY क=प¤eरम=हमान(वणनो


O नाम पºा=धकशतमोऽ4यायः ॥

अ4याय 106

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f पwत‡eरम(?मम् ।
नमदाद
O ि_णY क€¤ सवपाप_य:करम्
O ॥ 106.1 ॥
स(#था=पतः िशव#तk लोकानH =हतकाTयया ।
य#तk मन(जः शTभ(M पwज[त् पा0ड(न%दन ॥ 106.2 ॥
सवyन् कामानवा™नो=त न स या=त यमालयम् ।
क‹dणा†TयH चत(द±यH
O सवकामा
O नरा=धप ॥ 106.3 ॥
[ऽचय
O ि%त महाकालM न ^ याि%त यमालयम् ॥ 106.4 ॥
जलशायी=त नाTना वE =व}यातM वस(धात¤ ।
दानवानH वधM क‹Kवा स(™त#तk जनादनः
O ॥ 106.5 ॥
चVÂ च _ािलतM तk rवrˆन शौ=रणा ।
स(दशनM
O च =नdपापM -वातोयNभावतः ॥ 106.6 ॥

य(=धि•र उवाच ॥
चVतीथj समाचÃव ऋ=षस:घExनषY=वतम् ।
=वdणोः Nभावमत(लM -वायाmEव यKफलम् ॥ 106.7 ॥

माक0डY
X य उवाच ॥
साध( साध( महाभाग =वdण(ना च य(=धि•र ।
गz°ाÁ¾°तरM तीथj =न¥मतM च=Vणा #वयम् ॥ 106.8 ॥
त?YऽहM सTNवÃयािम कथH पापNणािशनीम् ।
आसीत् प(रा महादEKयो नल”घ इ=त !(तः ॥ 106.9 ॥
^न rवा िजताः सवa Ðतरा6या नरा=धप ।
नल”घभयात् पाथO =वdण(nfाः सवासवाः ॥ 106.10 ॥
यम#क%दज¤शाि—वायवो वE ध’eरः ।
वस(वा~प=त=सGाm NØताm =पतामहः ॥ 106.11 ॥
गता rवाः परM लोकÂ =वdण(nfनम#क‹तम् ।
#त(वि%त =व=वधEः #तोkEवyगीशNम(खा स(राः ॥ 106.12 ॥
नमः िशवमwत[
O त(·यM Nाक् सz†Yः ‡वलाKम’ ।
ग(णkय=वभागाय पmा¿Yदम(ƒय(षY ॥ 106.13 ॥
इ%fा=दNम(खान् rवान् =ववणyनवनीप^ ।
Nसादािभम(खो rवः NKय(वाच =दवौकसः ॥ 106.14 ॥
#वागतM स(रस:घाm काि%तन†ा
O प(रातनी ।
=हमपξ†Nभाणीव 6यो=तषH च म(खा=न वE ॥ 106.15 ॥
Nसभाद¥चषा”तदन(Áीणj स(राय(धम् ।
वzk#य ह%त(ः कIिलशM कIि0ठत!ीव ल_^ ॥ 106.16 ॥
=कºायम=र-वyरः पाणौ पाशः NØतसः ।
म%kोपÐतवीय#य
O फिणनो दE%यमागतः ॥ 106.17 ॥
कIoर#य मनः श›यM शMसतीव पराभवम् ।
अप=वGा:गदो बा£भ—शाख
O इव fáमः ॥ 106.18 ॥
यमोऽ=प ‰यिलख¿Ü¸म द0डYना=प हतिKवषा ।
कIn त#¦ नमो rह=नxव0णो या=त लाघवम् ॥ 106.19 ॥
अमी च Sादशा=दKयाः Nताप_यशीतलाः ।
िचk%य#ता इव गताः Nकामालोकनीयताम् ॥ 106.20 ॥
म=य सzि†m लोकानH र_ा य(dमा#ववि#थता ।
ततो म%दा=नलो¿Üतकमलाकरशोिभना ॥ 106.21 ॥
ग(n’kसह•Yण NYरयामास वzkहा ।
स=S’kो हर§µ_ः सह•नयना=धकौ ॥ 106.22 ॥
वाच#प=तnवाØदM NाŒजिलहसवाहनम्
j ।
य(dमSMशो¿व#तात नल”घो महाबलः ॥ 106.23 ॥
^न rवगणाः सवa =नर#ता दानˆन च ।
नल”घो न व4योऽतmिल^न मया स(रःE ॥ 106.24 ॥
=वना माधवrˆन सा4यो भव=त नEव =ह ।
श:खप‚गदापाणY जय चVधर Nभो ॥ 106.25 ॥
इ=त rव#त(Šत !(Kवा Nब(Gो जलशा=यकः ।
उवाच मध(रH वाणÇ ”घगTभीरया =गरा ॥ 106.26 ॥
=कमथj बो=धतो bcन् सम#तEm स(रास(रःE ।

bcोवाच ॥
नल”घभ[’ह सTNा™ता#तव मि%दरम् ॥ 106.27 ॥
न व4यः क#यिचत् पापो नल”घो जनादन
O ।
तव ह#^न -†ाKमा मzKय(M Nा™#य=त ना%यथा ॥ 106.28 ॥

जनादन
O उवाच ॥
#व#थानM या%त( गीवyणा व=धdयािम महाबलम् ।
#थानM शMस%त( ” rवा वस^ यk -म=O तः ॥ 106.29 ॥

rवा ऊच(ः ॥
=हमालयग(हH क‹dण वस^ दानˆeरः ।
चत(åवशKसह•E#त( क%यािभ#त( समावzतः ॥ 106.30 ॥
त(र:गEः #य%दनEmEव स:}या ^षH न =व`^ ।
भवना=न =विचkािण अस:}या=न बÍ%य=प ॥ 106.31 ॥
=Sरदाः पवताकारा
O हयाm =Sरदोपमाः ।
महाबलोऽवस?k गीवyणभयदायकः ॥ 106.32 ॥
!(Kवा rवो वच#^षH rवानामात(राKमनाम् ।
गnडM िच%तयामास शk(स:घ=वदारणम् ॥ 106.33 ॥
चVÂ क-ण स:गz° गदH श:खM ततः Nभ(ः ।
शा:गj च म(शलM सीरM गzहीKवा =ह जनादनः
O ॥ 106.34 ॥
आ•ढः पि_राजM त( वधाथj दानव#य च ।
दानव#य गz पाथO उKपाता घोरदशनाः
O ॥ 106.35 ॥
गोमाय(गzह
O म4[ त( कपोतो गzहमा=वशत् ।
=वना वा^न त#यEव 4वजद0डM पपात ह ॥ 106.36 ॥
सपमw
O षकयोब(G
O M तथा ‡श=रनागयोः ।
उ%मागyः स=रत#तk वह%^ चVमाि!ताः ॥ 106.37 ॥
अका¤ तnप(dपािण दz±य%^ तk पव^
O ।
ततः Nा™तो जग%नाथो =हमव%तM नŸeरम् ॥ 106.38 ॥
पाºज%यM च क‹dणYन पw=रतM प(रसि%नधौ ।
पाºज%य#य शÈrन आ•ढो दानˆeरः ॥ 106.39 ॥

नल”घ उवाच ॥
कोऽयM मzKय(वशM Nा™त#Kव•ा’न समावzतः ।
ध(%ध(मार •ज शीÚM #वसE%यप=रवा=रतः ॥ 106.40 ॥
बलादानय तM बG्वा ममाhY बलशािलनम् ।

ध(%ध(मार उवाच ॥
आनयािम न स%rहः स(रप_Hm साTNतम् ॥ 106.41 ॥
#य%दनEm समाय(~तो गजवािजभटEः सह ।
दz†#तातो जग`ो=नः स(पण#थो
O महाबलः ॥ 106.42 ॥
गz°तH गz°ता”ष इKय(~ता#^ च =क:कराः ।
चत(xद_( च वत%^
O =क:कराः ‡शव#य च ॥ 106.43 ॥
स(पणaनाि—बाणYन ह%य%^ शलभा इव ।
ध(%ध(मारोऽ=प क‹dणYन शरघा^न ता=डतः ॥ 106.44 ॥
हतो व_#थलोपा%^ प=ततः #य%दनोप=र ।
हाहाकारM ततः सवa दानवाmVIn`ताः ॥ 106.45 ॥
नल”घ#ततः VIGो रथा•ढो =व=नगतः
O ।
ददशO ‡शवM पाथO श:खचVगदाधरम् ॥ 106.46 ॥

नल”घ उवाच ॥
ह%यतH दानवाः क‹dणो =नहतो [न दानवः ।
हKवा च ” चमwम(}यमध(ना च ~व या#य=त ॥ 106.47 ॥
इKय(~Kवा दानवः पाथO धषयामास
O सायक¨ः ।
दानव#य शरH#तk Æदयामास ‡शवः ॥ 106.48 ॥
गnKमान् भ_यामास तKसE%यम=तभीषणम् ।
क‹dणYन =Sग(णा#तk NY=षता =ह िशलीम(खाः ॥ 106.49 ॥
=Sग(णाÀt=वग(णीक‹Kय NYषयामास दानवः ।
^ऽ=प चा†ग(णाः क‹dणM छादयामास(रोजसा ॥ 106.50 ॥
ततः VIGYन rˆन आ—YयM NY=षतM तदा ।
वाnणM N=तवाय‰यM नल”घो ‰यसजयत्
O ॥ 106.51 ॥
नारŠसहM नzŠसहोऽयM NYषयामास पा0डव ।
नारŠसहM ततो दz†Åा नल”घो महाबलः ॥ 106.52 ॥
उ?ीणःO #य%दना<छीÚM खडòM गz° क-ण त( ।
NYषयामास क‹dणाय तM ह%त(M बलव?रः ॥ 106.53 ॥
VIGोऽथ दानवः पाथO आगतः ‡शवM N=त ।
खड्Ÿन घातयामास गदापा¸ण जनादनम्
O ॥ 106.54 ॥
म0डलाhM ततो गz° ‡शवो Іमानसः ।
हतो व_#थ¤ दEKयो नल”घो महाबलः ॥ 106.55 ॥
जनादनM
O तदा दEKयो नाराØन जघान ह ।
जनादन#ततः
O VIGो नल”घM मzधY नzप ॥ 106.56 ॥
अमोघM चVमादाय िशर#त#य %यपातयत् ।
पतता िशरसा त#य वस(धा च NकिTपता ॥ 106.57 ॥
सम(fाः _(िभताः पाथO भया-%मागगा
O िमनः ।
प(dपव¸† ततो rवा ववzष(ः ‡शवोप=र ॥ 106.58 ॥
अव4यः स(रस:घानH स हतः ‡शˆन त( ।
#व#थानm गतो rवो नल”घY =नपा=त^ ॥ 106.59 ॥
जनादनोऽ
O =प कौ%^य नमदातटमा
O ि!तः ।
लÃमीसमि%वतः क‹dणो =वलीनो नमदातÕ
O ॥ 106.60 ॥
चVÂ =वमोिचतM पाप_ालनाय मलाि%वतम् ।
प=ततM नमदातो[
O जलशा=य समि%वतम् ॥ 106.61 ॥
=नधwत
O क›मषM जातM नमदायाः
O Nभावतः ।
नल”घवधोKप%नM यKपापM मन(जा=धप ॥ 106.62 ॥
तKसवj _ािलतM शीÚM -वायाTभ=स भारत ।
तदा Nभz=त लो‡ऽि#मन् जलशायी महीत¤ ॥ 106.63 ॥
चVतीथj वद%Kय%[ अ’काघौघनाशनम् ॥ 106.64 ॥
त?ीथ#य
O NभावM वE शzणd( वEकमना नzप ।
नागानH च यथान%तो गीवyणानH जनादन
O ॥ 106.65 ॥
मासानH मागशीषÑऽ
O =प नदीप(0या =ह नमदा
O ।
मा=स मागa =स^ प_Y एकाद±यH श(© =द’ ॥ 106.66 ॥
गKवा [ मन(जा#तk कामVोध=वव¥जताः ।
Dापयि%त ि!यः का%तM नागपय:कशा
O =यनम् ॥ 106.67 ॥
रा³%f परया भ~Kया _ौfसागरसxपषा ।
ग(डYन तोयिम!Yण जग`ोŠन जनादनम्
O ॥ 106.68 ॥
Dा™यमानाm प±यि%त [ लोकागतपातकाः ।
^ याि%त परमM लोकÂ स(रास(रनम#क‹तम् ॥ 106.69 ॥
घz^न बोध[Àीपमथवा तEलिमि!तम् ।
राkौ जागरणM क‹Kवा rवः #या%नाk सMशयः ॥ 106.70 ॥
कथH च वEdणवÇ भ~Kया [ शz0वि%त नरो?माः ।
bcहKया=दपाƒ·यो म(<य%^ नाk सMशयः ॥ 106.71 ॥
[ कIविO %त Nदि_णM जलशा=य जगÁ¾nम् ।
Nदि_णीक‹तM ^न जTबwSीपM न-eर ॥ 106.72 ॥
ततः Nभा^ =वम¤ =पतÊन् स%त™यO यKनतः ।
!ाGM वE bाcणE#तk पw6यEः पा0डवस?म ॥ 106.73 ॥
#वदार=नरतEः शा%तEः परदार=वव¥जतEः ।
ˆदा·यसनशीलEm #वकम=O नरतEः श(भःE ॥ 106.74 ॥
=नKयM स6जनशीलEm =kस%4याप=रपालक¨ः ।
तादzशEः कार[<छÔाGिम<Æय(ः !Yय आKमनाम् ॥ 106.75 ॥
^ ध%या मान(षY लो‡ प(0याmEवाk मान(षाः ।
[ वसि%त सदा कालM पr bcा![ ½r ॥ 106.76 ॥
जलशा=यनM च प±यि%त NKय_M स(रनायकम् ।
प_ोपवासM [ ‡िचS्रतM चा%fायणM श(भम् ॥ 106.77 ॥
मासोपवासम(hM च तथा%यत् परमM •तम् ।
तk तीथa त( यः पाथO कIयyत् #वगमवा™न(
O यात् ॥ 106.78 ॥
अतः परM NवÃयािम =तलधYनो#त( यKफलम् ।
तथा यि#मन् यथा rयM दानM त#य !(तM फलम् ॥ 106.79 ॥
एतत् कथा%त- प(0[ म(नी%fEः पापनाशनम् ।
!(तM =ह नEिमषार0[ नारदा`Eर’कधा ॥ 106.80 ॥
इदमा}यानमाय(dयM प(0यM कीxत=ववधनम्
O ।
=वNाणH !ाव[`#त( सवj तत् फलमा™न(यात् ॥ 106.81 ॥
बÍनH न Nrया=न गोगzहM शयनM =कल ।
=वभ~तदि_णा °Yषा दातारM नोप=त•=त ॥ 106.82 ॥
एक#¦ सा Nदात‰या बÍनH न य(=धि•र ।
सा च =वVयमाप%ना द दास™तमM कIलम् ॥ 106.83 ॥
=तलाः eYता#तथा क‹dणाि#तलाः Nो~ताm वणतः
O ।
=तलानH च Nमाणा=न धYनोवKस#य
O कार[त् ॥ 106.84 ॥
दात‰या वKस‡नाथ बÍनH कािमनH न त( ।
यि#मन् r¶ च यन् मानM =तलानH च =वचारतः ॥ 106.85 ॥
^न मा’न सा कायy अ_यM फलिम<छता ।
अचनीया
O NयK’न ग%धप(dपा_तExवभो ॥ 106.86 ॥
नासायH सवग%धाm
O िजšायH षêसा धzताः ।
म(~ताफला=न वा द%तज:घाप(<Æष( योज[त् ॥ 106.87 ॥
कI_ौ कापyसकÂ rयM ना·यH प‚M सकाºनम् ।
ओ•Y मध(घत
z M द`ात् कIयyत् सxपm रोम‡ ॥ 106.88 ॥
कTब¤ कTबलM द`ा›ललाÕ ता²भाजनम् ।
#क%धY त( शकला rया लोहद0डM च स:कÕ ॥ 106.89 ॥
ग(डM चEव ग(r द`ा<छÔो0यH मध(घ^
z तथा ।
यव] पायसM द`ाद्घzत_ौfसमि%वतम् ॥ 106.90 ॥
#वणशz
O :गी रौ™यख(री म(~ताला:ग(लभwषणा ।
व§M सद%नM दात‰यM कH#यपाkस(दोहना ॥ 106.91 ॥
य?( बालक‹तM पापM यSा क‹तमजानता ।
वाचा क‹तM कमक‹
O तM मनसा य<च िचि%ततम् ॥ 106.92 ॥
जलमाkY •ीव’ च म(श¤ वा =वल:िघ^ ।
वzषलीगम’ चEव ग(nदार=नषYवणY ॥ 106.93 ॥
क%यायH गम’ चEव स(•ण#^य
O एव च ।
स(रापानM च य<चा=प =तलधYनः( प(ना=त =ह ॥ 106.94 ॥
अहोराkोपवा]न =व=धवत् सा मयो=दता ।
यासौ यमप(- चEव नदी वEतरणी #मzता ॥ 106.95 ॥
बाल(कायाः #थ¤ चEव प<य^ यk -dक‹ती ।
अवीिचनरकोƒतौ यौ वE य(गलपवतौ
O ॥ 106.96 ॥
यk लोहम(खाः काका यk #थानM भयानकम् ।
अ=सपkवनM यk त™तM च बाल(कम् ॥ 106.97 ॥
तKस(œन ‰य=तVTय धमराजाऽ!मM
O •³त् ।
धमराज#त(
O तM दz†Åा सwनत
z M वा~यमbवीत् ॥ 106.98 ॥
=वतानM =वततM यो–यM मिणरल=वभw=षतम् ।
अkाग<छ नzप!Y• ग<छ KवM परमH ग=तम् ॥ 106.99 ॥
मा च पापर^ दानM न तÀानM परM =हतम् ।
मा =वका¤ =व•ƒ च न ‰य:Ÿ त( तथEव च ॥ 106.100 ॥
अˆद=व-षY चEव bाcणY मद=वकΈ ।
िमkâ’ च क‹तâ’ च •तही’ तथEव च ॥ 106.101 ॥
ˆदा%तगाय दात‰या त#य त»वM =वजान^ ।
ˆदा%तŸ त( सा rया !ो=k[ऽभwतबालका ॥ 106.102 ॥
सवy:गnिच- rया प=वkY च =NयMवr ।
पौणमा#याममावा#यH
O काxत~यH चा=प भारत ॥ 106.103 ॥
वEशा}यH मागशीषa
O च hहणY च%fसwययोः
O ।
अय’ =वष(ˆ चEव ‰यतीपा^ च सवथा
O ॥ 106.104 ॥
षडशी=तम(œ चEव गजछायास( सवदा
O ।
एष ^ क=थतः क›पि#तलधYनोमयानघ
O ॥ 106.105 ॥
िभ»वा च भा#करM लोकÂ ह=रलोकÂ •जि%त ^ ।
एत?Y सवमा}यातM
O चVतीथफलM
O नzप ॥ 106.106 ॥
!वणात् कीतनाSाऽ
O =प गोसह•फलM ल©त् ॥ 106.107 ॥

इ=त !ी#क%दप(राणY -वाख0डY चVतीथमाहाKTयव


O णनो
O नाम षड=धकशततमोऽ4यायः ॥

अ4याय 107

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f तीथj परमशोभनम् ।
च%fा=दKयM नzप!Y• #था=पतM च0डम(0डयोः ॥ 107.1 ॥
आसीKप(रा महाभागौ च0डम(0डौ त( दानवौ ।
तपm Øरत(#तk नमदायH
O य(=धि•र ॥ 107.2 ॥
4यायतो भा#करM rवM तमो नाशM जगÁ¾nम् ।
ता·यH च तो=षतः सोऽ=प सह•Hश(nवाच ह ॥ 107.3 ॥
साध(साि4व=त तौ पाथO नमदाया#तÕ
O शw© ।
च0डम(0डौ वरM bwतM =विश†M मन]ि™सतम् ॥ 107.4 ॥

च0डम(0डावwचत(ः ॥
अ³यौ चEव rˆश सवषH
a rवतानzणाम् ।
रोगEmYव प=रKय~तौ स=वकाशM =दवाकर ॥ 107.5 ॥
त?´=त श(भM वा~यM भा#कर#ताववीदत् ।
ततmा%तदधY
O भान(दyनवा·यH च भा#करम् ॥ 107.6 ॥
#था=पतM परया भ~Kया पwज[`ो िज^ि%fयः ।
गीवyणता मन(dय#य Nा™ता तkEव वत^
O ॥ 107.7 ॥
वस^ भा#क- लो‡ वEरºY rवसि%नधौ ।
घz^न बोध[ÀीपM ष•्यH ष•्यH न-eर ॥ 107.8 ॥
म(<य^ सवपाƒ·यो
O मzतो या=त प(रM रˆः ।
च%fा=दKयिम=त }यातM तk तीथj नरो?म ॥ 107.9 ॥
=वजय%^ सदा कालM च%fा=दKयM •जि%त [ ॥ 107.10 ॥

इ=त !ी#क%दप(राणY -वाख0डY च%fा=दK[eरम=हमान(वणनो


O नाम
स™ता=धकशततमोऽ4यायः ॥

अ4याय 108

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f यमहासमन(?मम् ।
सवपापहरM
O पाथO -वाया#तटमाि!तम् ॥ 108.1 ॥

य(=धि•र उवाच ॥
यमहासM कथM जातM पz=थ‰यH म(=नप(:गव ।
एतत् सवj समा}या=ह मम कौतwहलM परम् ॥ 108.2 ॥

माक0डY
X य उवाच ॥
साध( साध( महाभाग पz†M ^ धमन%दन
O ।
Dानाथj नमदायH
O त( आगत#^ =पता प(रा ॥ 108.3 ॥
रज‡न यथा धौतM =नमलM
O वसनM भˆत् ।
तथEव प±यता राजन् -वाजलमन(?मम् ॥ 108.4 ॥
हा#यM क‹तM य”नाथ उिKथतM िल:गम(?मम् ।
तत#तदा =ह रा³%f वाग(वाचाऽशरी=रणी ॥ 108.5 ॥
यमहासिमदM तीथj }याŠत या#य=त सवदा
O ।
Dाप=यKवा िशवM तk यमः #वगj जगाम ह ॥ 108.6 ॥
यमहा] त( रा³%f िजतVोधो िज^ि%fयः ।
=व¶षादािe’ मा=स क‹dणप_Y चत(दशीम्
O ॥ 108.7 ॥
उपोdय परया भ~Kया सवपापE
O ः Nम(<य^ ।
राkौ जागरणM क‹Kवा दीपM rव#य बोध[त् ॥ 108.8 ॥
घz^न चEव रा³%f शzण( त#यEव यKफलम् ।
म(<य^ सवपापE
O #त( अगTयागमनो¿वEः ॥ 108.9 ॥
अभÃयभ_णEः पापEः पापEवy ƒयसTभवEः ।
अवा°वाह’य<च अfो° fोहणY तथा ॥ 108.10 ॥
DानमाkYण त<चEव न±[त् पापम’कधा ।
यमलोकÂ न प±[<च न Kय³त् पा0ड(न%दन ॥ 108.11 ॥
बÍनH परमM ग(™तM तीथj भwTयH नzपाKमज ।
तद_यफलM ^षH यमहा] Nदा=यनाम् ॥ 108.12 ॥
अमावा#यH िजतVोधो य#त( पwजय^ =Sजान् ।
भwिमदा’न यो भ~Kया =तलदा’न भारत ॥ 108.13 ॥
क‹dणािजनNदा’न =तलधYनN
( दानतः ।
वस(© वzिGयोŸ च [ Nदा#यि%त भि~ततः ॥ 108.14 ॥
ओदनM वा=र धwवyहM हयM चा=प महाबलम् ।
क%यH व§मजH गH वE म=हषीमथवािeनीम् ॥ 108.15 ॥
[ य<छि%त नzप!Y• नोपसपिO %त ^ यमम् ।
यमोऽ=प भव=त Nीतो ज%मज%म य(=धि•र ॥ 108.16 ॥
यम#य वाहनM §Ç च म=हषÇ तk भारत ।
त#य दा’न सततM यमः Nीतो भˆ%नzप ॥ 108.17 ॥
न स या=त य” लो‡ य=द पापEः समाि!तः ।
एत#मात् कारणात् पाथO म=हषीदानM उ?मम् ॥ 108.18 ॥
औणव§SयM
O कायj लोहवणj च ˆि†तम् ।
दाप[Gमराजाय
O NीयतH ” =Sजो?म ॥ 108.19 ॥
अ’नEव त( दा’न यमः Nीतोऽ#त( ” सदा ।
इKय(<चायO =Sज#याhY यमलोकÂ भयावहम् ॥ 108.20 ॥
अ=सपkव’ घो- यमव›ली स(दाnणा ।
रौfा वEतरणी Ø=त कITभीपाकः स(दाnणः ॥ 108.21 ॥
कालसwkM महाभीमM तथा यमलपवतौ
O ।
VकचM तEलय%kM च #था’ गzlाः स(दाnणाः ॥ 108.22 ॥
अ=नeासो महारौfो भीषणो रौरव#तथा ।
ए^ घोराm नरकाः !wय%^ =Sजस?म ॥ 108.23 ॥
तKNसाrन ^ सौTया#तीथ#या#य
O Nभावतः ।
दान#या#य Nभाˆण यमहासNभावतः ॥ 108.24 ॥
यमलोकÂ न वE या=त नरकÂ नEव प±य=त ॥ 108.25 ॥

इ=त !ी#क%दप(राणY -वाख0डY यमहासम=हमान(वणनो


O नामा†ा=धकशततमोऽ4यायः ॥

अ4याय 109

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f कोटीeरमन(?मम् ।
ऋ=षको=टः समायाता तk वE कInन%दन ॥ 109.1 ॥
क‹dणSEपायन#तk मो_ाथj म(=नप(:गवः ।
म%k=यKवा =SजEः सवËवदम0डलपारगE
a ः ॥ 109.2 ॥
पºामz^न ग‰[न =तलिम!Yण तKपर ।
=पतzणH तपणM
O क‹Kवा =प0डदानM यथा=व=ध ॥ 109.3 ॥
!ावण#य त( मास#य पw¥णमायH =व¶षतः ।
Nा™य^ चा_या तzि™तयyवदाÍतसTपÎवम् ॥ 109.4 ॥
=पतÊणH परमM ग(°M -वाजलम(पाि!तम् ।
मो_दM सवभw
O तानH =न¥मतM म(=नप(:गवEः ॥ 109.5 ॥

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f ‰यासतीथमन(
O ?मम् ।
-लभM
O मन(जःE पाथO अ%त=र_Y ‰यवि#थतम् ॥ 109.6 ॥

य(=धि•र उवाच ॥
क#माSE ‰यासतीथj त( अ%त=र_Y ‰यवि#थतम् ।
एतदाचÃव सžYपा%न च h%थ#य =व#तरः ॥ 109.7 ॥

माक0डY
X य उवाच ॥
साध( साध( महाबाहो धमवान्
O ग(nवKसलः ।
#वधम=O नरतः पाथO तीथयाkाक‹
O तादरः ॥ 109.8 ॥
-लभM
O सवज%तw
O नH ‰यासतीथj न-eर ।
धxषतो वzGभाˆन वEक›[न नरा=धप ॥ 109.9 ॥
गतØता#त( सŒजात#तथा भोः पा0ड(न%दन ।
ग(°ाÁ¾°तरM तीथj ना}यातM क#यिचन् मया ॥ 109.10 ॥
काल#तkEव रा³%f न व]Sासवा•या ।
अ%त=र_Y च सŒजातM -वायाmYि†तM यतः ॥ 109.11 ॥
=वरिºनËव श~नो=त -वाया ग(णकीतनम्
O ।
‰यासतीथj =व¶षYण !(तमाkM वदाTयहम् ॥ 109.12 ॥
NKय_ः NKययो यk दz±य^ =ह कलौ य(Ÿ ।
=वह:गो ग<छ^ नEव िभ»वा शwलM स(दाnणम् ॥ 109.13 ॥
त#योKप¸? समा]न कथयािम नzपाKमज ।
आसीत् पwवj महाराज ऋ=षmEव पराशरः ॥ 109.14 ॥
^न चोhM तप#त™तM ग:गाTभ=स त( भारत ।
Nाणाया”न चा=त•त् N=व†ो जाÏवीज¤ ॥ 109.15 ॥
पwणa च Sाद¶ वषa =नdVा%तो जलम4यतः ।
िभ_ाथa चागतो hामM ना=व तkEव =त•ती ॥ 109.16 ॥
तk दz†ा परोKसz†ा बाला ^न मनोरमा ।
तH च दz†Åा स कामातO उवाच मध(रा_रम् ॥ 109.17 ॥
मH रम#वा` KवM का=स काम(कÂ मzगलोच’ ।
नावा•ढY नदीती- मम िच?Nमा=थनी ॥ 109.18 ॥
एवम(~ता त( सा ^न NणTय ऋ=षस?मम् ।
नावM र_ाTयहM =वN जानािम #वािमनM न त( ॥ 109.19 ॥
म”दM च वयो bcŒÆषM KवM •ात(मह=O स ।
एवम(~त#तया सोऽ=प _णM 4याKवाbवी=ददम् ॥ 109.20 ॥
अहM •ानबला¿fY जानािम तव सTभवम् ।
क¨वतप(
O =kका न KवM राजप(kी =ह स(%दरी ॥ 109.21 ॥

क%योवाच ॥
कः =पता क¢यतH bcन् क#याहम(दरो¿वा ।
कि#मन् वM¶ NजाताहM क¨वततनया
O कथम् ॥ 109.22 ॥

पराशर उवाच ॥
कथयािम च ^ तातM यM KवM मH प=रपz<छ=स ।
वस( नामा च राजाभwत् सोमवM¶ Nतापवान् ॥ 109.23 ॥
जTबwSीपा=धपो भfY शk(स%kासन#तथा ।
शता=न स™त भायyणH प(kाणH त( दशEव =ह ॥ 109.24 ॥
धमण
a पािलता लोकाः िशवपwजारतः सदा ।
T¤<छा#त#य =वरोधYन शाकSीप=नवा=सनः ॥ 109.25 ॥
^षH च साधनाथyय गतो›ल:âय महोद=धम् ।
सMय~
( तः प(kभzKयEm पौnषY मह=त ि#थतः ॥ 109.26 ॥
सhाम#तEः समारÈधmाव:
O =ग वस(ना सह ।
िजता T¤<छाः सम#ताm वस(ना °वनीभzता ॥ 109.27 ॥
करदा#^ क‹ता#^न सभzKयबलवाहनाः ।
Nधाना त#य म=हषी तव माता मzŸ_णा ॥ 109.28 ॥
Nवास#´ च भwपा¤ सŒजाता च रज#वला ।
नारीणH त( सदा का¤ म%मथो °=धको भˆत् ॥ 109.29 ॥
=व¶षYण ऋतौ का¤ िभ`^ कामसायक¨ः ।
म%म´न त( स%त™तािच%तयत् सा श(©_णा ॥ 109.30 ॥
•तM सTNYषयाTय` वस(राजसमीपतः ।
‰याÐतः सKवरो •तो ग<छ KवM नzपसि%नधौ ॥ 109.31 ॥

•त उवाच ॥
पररा6[ वस(द=a व गतो राजा =Sड%तक‹त् ।
तk ग%त(M न श~[त जलय%kExवना श(© ॥ 109.32 ॥
जलयाना=न सवyिण ’या=न च प- तÕ ।
त#य वा~[न सा नारी =वष0णा मदपी=डता ॥ 109.33 ॥
रा•Ç दz†Åा सखी bw^ क#मा»वM प=रिख`] ।
¤खोऽयM NYdयतH r=व श(कह#^ यथा तथा ॥ 109.34 ॥
सम(fM ल:घ=यKवा त( शकI%तो या=त स(%द=र ।
‰याÐतो ¤खक#तk िलख ¤खMऽममा•या ॥ 109.35 ॥
KवH =वना प×रा•ी सा वस(राज न जीव=त ।
ऋत(कालm सTNा™तः सम#तM चावधायताम्
O ॥ 109.36 ॥
िलिखतो भwजपkY
O च वz?ः स ¤ख‡न त( ।
शwकः पŒजरम4य#थ आनीत#तk सि%नधौ ॥ 109.37 ॥
रा•ी उवाच तM तk गz°¤खM श(क •ज ।
गतः प_ी ततः शीÚM वस(राजसमीपतः ॥ 109.38 ॥
ि_™तो ¤खः श(‡नEव सKयभामा =वस¥जतः ।
¤खाथj िच%तयामास वीयj गz° न-eरः ॥ 109.39 ॥
अमोघप(=टकH क‹Kवा N=तलो‡न =व!(तः ।
शwक#य चापयामास
O ग<छ रा•ी समीपतः ॥ 109.40 ॥
वस(राजM NणTयाथ बीजM गz° पपात ह ।
सम(fोप=र सTNा™तः श(को या=त य´<छया ॥ 109.41 ॥
सािमषM च श(कÂ •ाKवा ±[न#तkा=प धा=वतः ।
हतmº(Nहा-ण श(कः ±[’न भारत ॥ 109.42 ॥
मwछyप%न#य तSीयO प=ततM जलम4यतः ।
मK#[न =गिलतM तk तSीयj पाxथव#य च ॥ 109.43 ॥
दाशEमK#यो
O गहीतm आनीतः #वगzहM N=त ।
याव?M पाटयामासwयमलM
O ददz¶ तदा ॥ 109.44 ॥
शिशम0डलस:काशM सwय^जः
O समNभम् ।
दz†Åा ^ धxषताः सवa क¨वतy जाÏवीतÕ ॥ 109.45 ॥
हxषता#^ गताः सवa Nधान#य च मि%दरम् ।
प(kM रा•Y NदायEव प(kÇ च NKयपालयत् ॥ 109.46 ॥
त»वM r=व वरारो क¨वतक%यका
O न= ह ।
ततः सा िच%तयामास पराशरवच#तदा ॥ 109.47 ॥
एवम(~ता त( सा ^न द»वाKमानM न-eर ।
उवाच सा4वी भो bcन् मK#यग%धो =नवKयताम्
O ॥ 109.48 ॥
तत#^न त( सा बाला =द‰यग%धािभवा=सता ।
क‹ता योगब¤नEव 6वाल=यKवा =वभावस(म् ॥ 109.49 ॥
क‹Kवा Nदि_णM वÏYnGÙता ^न सा तदा ।
6वलमान#य म4[ त( काम#थाना=न सोऽ#पzशत् ॥ 109.50 ॥
•ाKवा कामोKस(कÂ =वNM भीता सा नzपन%दन ।
उवाच सहसा बाला =दवा च लोकसि%नधौ ॥ 109.51 ॥
तत#^न _णM 4याता पwरय%ती =दगTबरम् ।
आगता तामसी तात यया ‰या™तM सम%ततः ॥ 109.52 ॥
ततः स=व#मयM ^न रहोबाला मzŸ_णा ।
का”नEव =ह त™^न §ीसौ}यM Vीडता तदा ॥ 109.53 ॥
तत#^न म(ÍतनापKयभा-ण
a पी=डता ।
बालकÂ तk ज=टलM स(भगM द0डधारकम् ॥ 109.54 ॥
कम0डल(धरM शा%तM ”खलाक=टभwषणम् ।
धzतोपवीतकÂ #क%धY =वdण(माया=ववा¥जतम् ॥ 109.55 ॥
माता =ह श:=कता तk दz†Åा प(k#य चापलम् ।
ˆपमाना ततो बाला गता सा शरणM म(’ः ॥ 109.56 ॥
र_ र_ म(=न!Y• पराशर महाम(’ ।
जातमKय¿¾तM =वNM कौपीनाTबर”खलम् ॥ 109.57 ॥
द0डह#तM जटाय(~तम(?रीय=वभw=षतम् ।

पराशर उवाच ॥
मा भEषी#KवM स(तो जातः क%यEव KवM भ=वdय=स ॥ 109.58 ॥
नाTना सKयवती Ø=त =Sतीया ग%धयोजना ।
श%तन(नyम राजा वE स ^ भतy भ=वdय=त ॥ 109.59 ॥
Nथमा म=हषी त#य सोमवMश=वभwषणा ।
ग<छ KवM #वा!मM भfY पwव•ƒण
O सMि#थता ॥ 109.60 ॥
मा वEक›यM कIndˆदM दz†M •ान#य ” बलम् ।
इKय(~Kवा Nययौ =वNः सा बाला #थलमाि!ता ॥ 109.61 ॥
नKवा प(kM पराभ~Kया सा†ा:गM Nण[न च ।
तM Nया%तमथालो~य सKयवKयbवीत् स(तम् ॥ 109.62 ॥
कामो rय#Kवयाभी†ः DYहो वE य=द मात=र ।
=कम™य(पा=दश KवM मH [न =सिGमवा™न(याम् ॥ 109.63 ॥

‰यास उवाच ॥
ईeराराध’ यKनM कIndव KवM सदािTब‡ ।
ततः सा प(kवा~[न =वष0णा पा0ड(न%दन ॥ 109.64 ॥
योजनग%धोवाच ॥
Kव=SयोगादहM प(k पºKवM यािम ना%यथा ।
नाि#त प(kसमः DYहो नाि#त ÄातzसमM बलम् ॥ 109.65 ॥

प(k उवाच ॥
मा =वषादM कInM KवM =ह सKयM वE =पतzभा=षतम् ।
आपKका¤ KवयाहM वE #मत‰यः
O काय=O सG[ ॥ 109.66 ॥
आपद#तार=यdयािम _TयतH मातराKम³ ।
इKय(~Kवा त( ययौ ‰यासः क%या साऽ=प =पत(गzह
O म् ॥ 109.67 ॥
पराशरस(त#तk =नष0णो वनम4यतः ।
kYताय(गावसा’ त( Sापरादौ न-eर ॥ 109.68 ॥
‰यासो =वरº[ जात आ}यातो नारrन च ।
ऋ=षमहान(
O भाव#त( प(kः पाराशर#य च ॥ 109.69 ॥
क¨वतक%यकाजातो
O जानी=ह जाÏवी तÕ ।
वा~यो~Kया नारद#यEव आगताः स(रस?माः ॥ 109.70 ॥
भान(ः =पतामहः शV ऋ=षस:घEः समावzतः ।
आशीवyदM पzथ–द»वा साध( साि4व=त भा=षतः ॥ 109.71 ॥
=पताम न बालोऽसौ जातमकमy=द सM#क‹तः ।
SEपायनो Sीपज%मा पाराशयःO पराशरात् ॥ 109.72 ॥
क‹dणगाkात् क‹dणनामा ह‰यादात(xविशdय=त ।
=वरिºनािभ=ष~तोऽसौ ऋ=षस:घEः प(नः प(नः ॥ 109.73 ॥
‰यास#KवM सवलोकाना
O िमKय(~Kवा Nयय(ः प(नः ।
तीथयाkा
O समारÈधा क‹dणSEपाय’न त( ॥ 109.74 ॥
ग:गावगा=हता ^न ‡दारM प(dकरM तथा ।
गया च नEिमषM तीथj कIn_YkY सर#वती ॥ 109.75 ॥
उ6ज=य%यH महाकालM सोमनाथM ययौ ततः ।
पz=थ‰यH सागरा%तायH Dातो ‰यासो महाम(=नः ॥ 109.76 ॥
अटन् वE नमदH
O Nा™तो nfrहो¿वH नदीम् ।
सा¼ादM नमदH
O दz†Åा िच?M =व!ाTयपाxथव ॥ 109.77 ॥
तपmचार =वप(लM नमदातटमा
O ि!तः ।
hीd” पºाि—म4य#थो वषyस( #थि0ड¤शयः ॥ 109.78 ॥
साfवासा#त(
O म%^ 4यायमानो म eरम् ।
सzि†सMहारकतyरम<Æ`M च सदािशवम् ॥ 109.79 ॥
=नKयM =सGYeरM िल:गM पwजयन् पा0ड(न%दन ।
अचनात्
O =सGिल:ग#य 4यानयोगNभावतः ॥ 109.80 ॥
NKय_ ईeरो जातः क‹dणSEपायन#य त( ।
तो=षतोऽहM Kवया =वN वरM Nाथय
O शोभनम् ॥ 109.81 ॥

‰यास उवाच ॥
य=द त(†ोऽ=स ” rव य=द rयो वरो मम ।
NKय_ो नमदाती-
O #वयM भवा` ” =वभो ॥ 109.82 ॥
अतीतानागत•ानM KवKNसादान् म eर ।

ईeर उवाच ॥
एवM भवत( ^ =वN मKपसादात् न सMशयः ॥ 109.83 ॥
Kवया भि~तगzहीतोऽहM NKय_ो नमदातÕ
O ।
इKय(~Kवा Nययौ rवः क¨लासM नगम(?मम् ॥ 109.84 ॥
पKनीस:hहणM जातM प(kो जातो यदा#य च ।
rवEर4या=सतः सवËः ]%fbcप(रोग¦ः ॥ 109.85 ॥
प(kज%मततो•ाKवा आगता ऋ=षस?माः ।
तीथयाkाNस:Ÿन
O पराशरप(रोगमाः ॥ 109.86 ॥
म%व=k=वdण(हारीतया•व›~योशनोऽ:=गराः ।
यमाप#तTबसMवतy काKयायनबzह#पती ॥ 109.87 ॥
एवमा=द सह•ािण ल_को=टर’कधा ।
‰यासा!” श(© प(0[ Nा™ताः सवa =Sजो?माः ॥ 109.88 ॥
दz†Åा ‰यास#त( =वNY%fान·य(Kथाय क‹तो`मः ।
=पतzपwवj NणTयादौ ^षH वात¯ Nदापयन् ॥ 109.89 ॥
क‹ताŒजिलप(टो भwKवा इदM वा~यम(वाच ह ।
उGÙतM त( ममान%दM य(dमत् सTभाषदशनात्
O ॥ 109.90 ॥
आर0या=न च शाका=न फला%यार0यका=न च ।
ता=न दा#यािम सवषH
a य(dमाकÂ =पतzपwवकम्
O ॥ 109.91 ॥
=नय¦ः सMयत
( ान् सवyन् NK[कÂ Nणनाम च ।
तत#तM NणतM दz†Åा तk SEपायनM =Sजम् ॥ 109.92 ॥
वध=O यKवा जयाशी¥भ#ततो वी_ पर#परम् ।
पराशरः सम#तEm वीि_तो म(=नप(:गवEः ॥ 109.93 ॥
उ?रM दीयतH तात क‹dणSEपायन#य च ।
एवम(~त#त( तEः सवËभगवHm
O पराशरः ॥ 109.94 ॥
उवाच #वाKमजM ‰यासमz=षिभयिO <चकीxषतम् ।
’<छि%त दि_णY क€¤ •तभ:गभयात् स(त ॥ 109.95 ॥
परM वE भो~त(कामाm तव !Gा=व¶षतः ।

‰यास उवाच ॥
करोिम भवतH य(~तमkEव #थीयतH _णम् ॥ 109.96 ॥
यावदासा` स=रतM करोिम =व=धपwवकम्
O ।
एवम(~Kवा श(िचभwKO वा नमदातटमा
O ि!तः ॥ 109.97 ॥
#तोkM जगाद सहसा तM =नबोध ज’eर ॥ 109.98 ॥

‰यास उवाच ॥
जय r=व नमो वरr िशवr जय पाप=वमxद=न शwलक- ।
जय भEरवrह=वलीनक- जय r=व =पतामहस%निम^ ॥ 109.99 ॥
जय भा#करशVसदानिम^ जय ष0म(खतातस(^ वरr ।
जय rवशरीरसमwहम[ जय सागरगािम=न भwिमस(^ ॥ 109.100 ॥
जय जय लोकसम#तक‹ताभरणY जय -ःखद=रf=वनाशक- ।
जय प(k कलk=ववzिGक- जय r=व स(दशनपापह-
O ॥ 109.101 ॥
एतÛासक‹त #तोkM यः पठYि<छवसि%नधौ ।
गz वा श(Gभाˆन कामVोध=वव¥जतः ।
‰यास#त#य भˆत् Nीतः NीतोऽयM वzषवाहनः ॥ 109.102 ॥
#त(ता च नमदाrवी
O ततो वचनमbवीत् ।

नमदोवाच
O ॥
#त(=तवाrन त(†ाि#म भो भो ‰यासमहाम(’ ॥ 109.103 ॥
यिम<छ=स वरM सTयक् तM ^ सवj ददाTयहम् ।
‰यास उवाच ॥
य=द त(†ा=स ” r=व य=द rयो वरो मम ॥ 109.104 ॥
आ=त¢यम(?- क€¤ मम दात(M Kवमह=O स ।

नमदोवाच
O ॥
अय(~तM िचि%ततM ‰यास अमागa KवM Nवत]
O ॥ 109.105 ॥
इ%fच%fयमाः श~ता उ%मागण
a न वा=हत(म् ।
अ%यM याच#व वKस यिKकिº¿¾=व -लभम्
O ॥ 109.106 ॥
एव !(Kवा वचो r‰या ‰यासो मwछ¯ गत#तदा ।
वzथा ~¤शm सŒजातः प=ततो धरणीत¤ ॥ 109.107 ॥
धरणी किTपता सवy सशEलवनकानना ।
मwछyप%नM ततो ‰यासM •ाKवा rवाः पराशरम् ॥ 109.108 ॥
आयाता rवताः सवa हाहाकारM NकIवतः
O ।
उKथापय%त#^ ‰यासमwच(m स=रतH वराम् ॥ 109.109 ॥
bाcणाथj त( स:ि~ल†ा नाम तोः स=रS- ।
गवाथa bाcणाथa च Nाणान् प=रKय³त् ॥ 109.110 ॥
एवM सा नमदा
O Nो~ता bcा`Em स(रfá
E तO म् ।
=वक€लतH वE Nददौ सम%ताfYवािभ=ष~तः स ज¤न पwतः ॥ 109.111 ॥
सØतनः सKयवती स(तोऽयM ननाम rवEः सह नमदा%तE
O ः ।

‰यास उवाच ॥
तीथj सम#तM Kव=य rवतानH फलM N=द†M मम म%दभा–यम् ॥ 109.112 ॥

नमदोवाच
O ॥
यतो यतो ‰यासमहान(भाव स(”nनाTनो धरणीधर#य ।
=व%4य#य चा%य#य च ^ =ह मागj या#यािम वE धमधर#य
O ध%या ॥ 109.113 ॥
एवम(~तो महा^जा ‰यासः सKयवतीय(तः ।
दि_णY चालयामास #वा!मान् म(=नप(:गवान् ॥ 109.114 ॥
द0डह#तो महा^जा £MकारEनzप
O न%दन ।
‰यास£Mकारभीता च चिलता nfनि%दनी ॥ 109.115 ॥
द0डYन दशयन्
O मागj rवी तk Nवxतता ।
‰यासमागगतH
O rवÇ दz†Åा Ø%fप(रोगमाः ॥ 109.116 ॥
प(dपवz¸† द-‰यy] #त(Šत कIविO %त =क%नराः ।
NफI›लनयना जाताः पराशरम(खा =Sजाः ॥ 109.117 ॥
Šक कIमÑऽk म=हTना ^ कमणा
O ^ वरM िजताः ।

‰यास उवाच ॥
तपः क‹Kवा स(=वप(लM दानM द»वा महKफलम् ॥ 109.118 ॥
एतrव नरEः कायj साधwनH प=रतोषणम् ।
स(=वभ~ता महाभागा अन(hा°#य सTN=त ॥ 109.119 ॥
त#मान् ममा!” प(0[ #थीयतH नाk सMशयः ।
आ=त¢यM शाकपणËm उद‡न =विमि!तEः ॥ 109.120 ॥
N=तप%नM सम#तEm पराशरम(खExSजEः ।
!य4वमा!मM प(0यM नमदायो?-
O तÕ ॥ 109.121 ॥

माक0डY
X य उवाच ॥
Dानतपणक‹
O Kया=न क‹ता=न च =Sजो?¦ः ।
‰यासकI0डM ततो गKवा होमM सTयगकारयन् ॥ 109.122 ॥
!ीफलExब›वपkEm 4यानय(~ताm ज(š=त ।
गौतमो भzगम
( ा0ड‰यौ नारदो लोमश#तथा ॥ 109.123 ॥
पराशर#तथा श:खः कौिशकçयवनो म(=नः ।
=प™पलादो विश•m नािश‡त(महातपाः
O ॥ 109.124 ॥
=वeािमkो °ग#Kयm उÀालकयमौ तथा ।
शाि0ड›यो जEिम=नः का‰यो या•व›~योशना:=गराः ॥ 109.125 ॥
अ=kः शातातपmEव भरतो म(Áल#तथा ।
वाK#यायनो महा^जाः सMवतःO शि~त-व च ॥ 109.126 ॥
जातwकणÑ भरSाजो बालिख›यादय#तथा ।
एकिच?ा =Sजा राजन् म%kत%kM NकIवतः
O ॥ 109.127 ॥
ततः सम(िKथतM िल:गM 6वलKकालानलNभम् ।
सा†ा:गM Nणतो ‰यासो rवM दz†Åा =kलोचनम् ॥ 109.128 ॥
आशीवyदM प(नxवNा द»वा ‰यासM तदा यय(ः ।
ततः Nभz=त त»व• तीथj }यातM त( पा0डव ॥ 109.129 ॥
Dानदान=वधानM च यि#मन् का¤ N=ति•तम् ।
कथयािम सम#तM ^ ÄातÊणH चEव पा0डव ॥ 109.130 ॥
काxतक#या=स^ प_Y चत(द±यH
O नzपो?म ।
उपोdय यो नरो भ~Kया राkौ कIवÒत जागरम् ॥ 109.131 ॥
Dाप[दीeरM भ~Kया _ौfYण _ीरसxपषा ॥ 109.132 ॥
द4ना च ख0डय(~^न कIशतो[न वा प(नः ।
!ीख0डYन स(ग%धYन पwज[त म eरम् ॥ 109.133 ॥
ततः स(ग%धप(dपEm =ब›वपkEm पwज[त् ।
कIम(rन च कI%rन कIशप(dपा_ता=दिभः ॥ 109.134 ॥
उ%म?प(dपEm रसEः सौTयEmEवा™यन(?¦ः ।
अच[त्
O परया भ~Kया Sीƒeरमन(?मम् ॥ 109.135 ॥
म%दारा=दकप(dपEm पwज[त् पर”eरम् ।
ग(डम0डNदा’न पातकÂ =दवसा¥जतम् ॥ 109.136 ॥
मासा¥जतM च न±[त ग(डम0डश^न च ।
ष0मासM च सह•Yण अकyÈदM =Sग(णन
Y त( ॥ 109.137 ॥
आज%मज=नतM पापमय(^न Nण±य=त ।
पौणमा#यH
O नzप!Y• DानM कIवÒत भि~ततः ॥ 109.138 ॥
म%kो~^न =वधा’न क‹Kवा पाप_य:करम् ।
वाnणM च तथा •YयM सवपाप_यM
O करम् ॥ 109.139 ॥
rवान् =पतÊन् मन(dयHm =व=धव?प[%नz
O प ।
ऋच”कH जƒत् Dातः सामˆदफलM ल©त् ॥ 109.140 ॥
यज(वदमथवyणM
a गाय•या सवमा™न(
O यात् ।
जƒद†ा_रM म%kM सौरM वा शEव”व च ॥ 109.141 ॥
अथवा वEdणवM म%kM Sादशा_र”व च ।
पwज[द्bाcणान् भ~Kया सवल_णल
O ि_तान् ॥ 109.142 ॥
#वधम=O नरतान् =वNान् दTभलोभ=वव¥जतान् ।
हीना:गान=धका:गHm प=तताञ् छwf]=वतान् ॥ 109.143 ॥
शwfा%’न च सMय~
( ता वzषली य#य मि%द- ।
पौनभवा#तथा
O -†ा ग(n=न%दापरायणाः ॥ 109.144 ॥
ˆदा4ययनहीनाm त(काः काकवz?यः ।
ईदzशान् वज[<छÔ
O ाGY दा’ चEव •^ तथा ॥ 109.145 ॥
गायkी पाठमाkYण वरM =वNः स(पि0डतः ।
नायM भzतचत(xव`ः सवyशीसव=O वVयी ॥ 109.146 ॥
ईदzशान् वज[<छÔ
O ाGY •^ दा’ =हर0म[ ।
उपानहौ च व§M च शíयH वा छkमासनम् ॥ 109.147 ॥
यो द`ाद्bाcणY भ~Kया सोऽ=प #वगa महीय^ ।
NKय_ा स(रभी तk =तलधYन#( तथा मता ॥ 109.148 ॥
=तलधYनN
( दातारः #व#वदातार एव च ।
क‹dणािजनNदातारो दातारः कIŒजर#य च ॥ 109.149 ॥
क%या=व`ाNदातारोऽ_यM लोकमवा™न(यः( ।
धwवहौ
O दि_णाय(~तौ धा%योप#करसMयत
( ौ ॥ 109.150 ॥
दाप[त् सवकामाय
O इ=त ” सKयभा=षतम् ।
सwkYण ˆ†[दीशमथवा जगतीnहम् ॥ 109.151 ॥
मि%दरM परया भ~Kया अथवा पर”eरम् ।
अथ Nदि_णा कायy =वना शwfYण मानवEः ॥ 109.152 ॥
जTबwपÎ_ाšयौ Sीपौ शा›मिलm भˆ%नzप ।
कIशः Vौº#तथा शाकः प(dकरmY=त स™तमः ॥ 109.153 ॥
स™तसागरपय%ता
O ˆि†ता ^न भारत ।
Sीƒe- त( रा³%f वzषोKसगÑ िज^ि%fयEः ॥ 109.154 ॥
वzष#य मो_णY नEव ऐeरM लोकमा™न(यात् ।
य#त( वE पा0ड(रो व~kY ललाÕ चरणY तथा ॥ 109.155 ॥
ला:गw¤ च म(œ श(Äः स वE नाक#य दशनः
O ।
नीलोऽयमीदzशः Nो~तो द`ाÀtवीƒe- शw© ॥ 109.156 ॥
पामरा#^ऽ™यस:}याता ना‡ ग<छि%त पाxथव ।
सौ- च0डYe- लो‡ प(- वE चVपािणनः ॥ 109.157 ॥
स भ(:~^ #ˆ<छया लोकÂ ‰यासतीथNभावतः
O ।
सपKनीकH#ततो =वNान् पwज[?k भि~ततः ॥ 109.158 ॥
=सतरKना=न व§ािण Nद`ादhज%म’ ।
क‹Kवा Nदि_णाय(–मM NीयतH ” जगÁ¾nः ॥ 109.159 ॥
नाि#त =वNसमो ब%ध(=रह लो‡ परk च ।
यमलो‡ महाघो- प=ततM योऽिभर_=त ॥ 109.160 ॥
प(nषाः परया भ~Kया ˆदशा§ाथिO च%तकाः ।
SीƒeरM महाrवM सM#मरि%त गz ि#थताः ॥ 109.161 ॥
^षH न जाय^ शोको न हा=ननO च -dक‹तम् ।
NथमM पwज[?k िल:गM =सGYeरM नzप ॥ 109.162 ॥
यk =सGो महाभागः सKयवKयाm न%दनः ।
अ#यEवाचनतः
O =सGः पाराशयÑ म(=न#ततः ॥ 109.163 ॥
त¸#म#तीथa त( [ राजन् NाणKयागM NकIव^
O ।
^ याि%त परमM लोकÂ नाk कायy =वचारणा ॥ 109.164 ॥
समा सह•ािण मzतो ज¤ =ह यो वE =नम—ः पत’ च षोडश ।
महाहˆ षि†रशी=तगोगz Kवनाश‡ भारत चा_या ग=तः ॥ 109.165 ॥
अथ योŸन ^नEव Nा™य^ चा_या ग=तः ।
सwयलोकÂ
O ततो गKवा िशवलोकÂ •जि%त ^ ॥ 109.166 ॥
=पता=पतामहmEव तथEव N=पतामहः ।
अन(भत
w ा =नरी_%^ आग<छ%तM #वगोkजम् ॥ 109.167 ॥
=त•^ चEव गोkYष( यो द`ा<च =तलोदकम् ।
काxत~यH च तथा माâयH वEशा}यH च =व¶षतः ॥ 109.168 ॥
#वगj च ^ Nया%Kय%^ #व#वप(kNभावतः ।
एत?Y क=थतM सवj SीƒeरफलM श(भम् ॥ 109.169 ॥
यः पठYत् NातnKथाय यः शzणो=त नरो नzप ।
सोऽ=प पापExव=नम(~
O तो मोद^ िशवमि%द- ॥ 109.170 ॥
ईeरM सवतीथyनH
O =न¥मतM ऋ=षप(:गवEः ।
कामदM सवज%तw
O नH -वायH च नzपो?म ॥ 109.171 ॥

इ=त !ी#क%दप(राणY -वाख0डY Sीƒeर‰यासतीथव


O णनो
O नाम नवा=धकशततमोऽ4यायः ॥

अ4याय 110

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f Nभा]eरम(?मम् ।
=व}यातH =kष( लो‡ष( #वगसोपानम(
O ?मम् ॥ 110.1 ॥
य(=धि•र उवाच ॥
NभासM नाम तीथj त( यथाजातM महाफलम् ।
#वगसोपानमा
O गj च सžYपात् कथय#व ” ॥ 110.2 ॥

माक0डY
X य उवाच ॥
-भगा
O र=वपKनी च Nभा ना”=त =व!(ता ।
तया चारा=धतः शTभ(nhYण तपसा प(रा ॥ 110.3 ॥
वाय(भ_ा ि#थता वषj िशव4यानपरायणा ।
तत#त(†ो महाrवः NभH तH पा0ड(न%दन ॥ 110.4 ॥
उवाच =कαय^ क#माद्बा¤ KवM bw=ह Øि†तम् ।
अहM च भा#करोƒतmा%तरM नEव =व`^ ॥ 110.5 ॥

Nभोवाच ॥
ना%यो rव#तथा शTभो भतy प(dय=त न ~विचत् ।
सग(णो वा=प चा}यातो =नग(ण
O ो f‰यव¥जतः ॥ 110.6 ॥
=Nयो वा य=द वा SYdयः §ीणH भतy =ह rवता ।
-भगा
O Kˆन द–धाहM लोकम4[ म eर ॥ 110.7 ॥
अलÈधसौ}या भत(m
O ^न =कα[ म eर ।

rव उवाच ॥
व›लभा भा#कर#य KवM मKNभावा¿=वdय=स ॥ 110.8 ॥

पावKय(
O वाच ॥
व›लभा तव वा~[न भा#क- न भ=वdय=त ।
वzथा ~¤शो भˆrव Nभाया#तk का कथा ॥ 110.9 ॥
rवीवा~[न nfYण 4याति#तिमरनाशनः ।
आगतो गगना¿ान(नमदायो?-
O O तÕ ॥ 110.10 ॥

भान(nवाच ॥
क#मादाšा=नतो rव अ%धकास(रनाशन ।
rव उवाच ॥
NभH पालय भानो स%तोषYण प-ण च ॥ 110.11 ॥
Nभाया मि%द- =नKयM #थीयतH =हमनाशन ।
एवM लÈधवरा rवात् Nभा #था™याह श:करम् ॥ 110.12 ॥
#वH¶न #थीयतामk तीथम(
O %मीलयानघ ।

माक0डY
X य उवाच ॥
सवrवमयM
O िल:गM #था=पतM पा0ड(न%दन ॥ 110.13 ॥
Nभा]eरना”दM सवलो‡
O च -लभम्
O ।
अ%या=न या=न तीथy=न का¤ ^ऽ=प फलि%त वE ॥ 110.14 ॥
Nभासºा=प रा³%f स`ः प(0यफलNदम् ।
माघमा] च स™तTयH =व¶षफलदM भˆत् ॥ 110.15 ॥
अeM यो दाप[?k यथो~तM bाcणY नzप ।
इ%f#य Nा™य^ लोकमथवा भा#करM •³त् ॥ 110.16 ॥
दौभy–यM न±य^ तk DानमाkYण पा0डव ।
तk तीथa त( यो भ~Kया क%यादानM Nय<छ=त ॥ 110.17 ॥
bाcणाय =ववाहाथa दाƒयत् पा0ड(न%दन ।
समानवय] =वNY कIली’ ध=न’ तथा ॥ 110.18 ॥
यो ददा=त महाराज महापातकसMयत
( ः ।
त#य पापM च न±[त उद‡ लवणM यथा ॥ 110.19 ॥
#वािमfोहो¿वM पापM यKपापM #^यसTभवम् ।
क€टसाÃयNदM पापM चा0डाल•तचा=रणाम् ॥ 110.20 ॥
दािTभकÂ वz_क<ÆदमगTयागमनो¿वम् ।
hामक€टो¿वM य<च गरदM वा Nवारकम् ॥ 110.21 ॥
=व`ा=वVयणY य<च सMसगÑ¿वपातकम् ।
पKनीfोहो¿वM घोरM सवfोहो¿वM
O नzप ॥ 110.22 ॥
bcहKया च यKपापM यKपापM भwिमहा=रणः ।
गोवधY चEव यKपापM ग(विO —bाcणYष( च ॥ 110.23 ॥
जTबwपÎ_ाšयौ Sीपौ शा›मिलm भˆ%नzप ।
कIशVौº#तथा शाकः प(dकरmEव स™तमः ॥ 110.24 ॥
तKपापM =वलयM या=त क%यादा’न पा0डव ।
िभ»वाथ भा#करM लोकÂ श(भM •³त् ॥ 110.25 ॥
Vीड^ nfलोक#थो याव=द%fाmत(दश
O ।
सवपाप_[
O जा^ िशवो भव=त भावतः ॥ 110.26 ॥
ताव¿tरम=त त?ीथj NभासM पा0ड(न%दन ।
सोऽe”धफलM Nा™य सKयमीeरभा=षतम् ॥ 110.27 ॥
गोदानM च महKप(0यM सवपाप_य:करम्
O ।
NKय_M स(रभÇ तk जलधYनM( तथादzतः ॥ 110.28 ॥
=तलधYनN
( दाता च अeदाता तथEव च ।
क%या=व`ाNदाता च अ_यM लोकमा™न(यात् ॥ 110.29 ॥
भw=रव§H _ीरय(~तH धा%योप#करसMयत
( ाम् ।
दाप[त् सवकामोऽथ
O स(रभÇ नzपस?म ॥ 110.30 ॥
स™तसागरपय%ता
O ˆि†ता ^न भारत ।
Sीƒe- त( रा³%f वzषोKसगj िज^ि%fयEः ॥ 110.31 ॥
सवकालM
O त( कत‰यM
O चत(द±यH
O =व¶षतः ॥ 110.32 ॥

इ=त !ी#क%दप(राणY Nभासतीथम


O =हमान(वणनो
O नाम दशा=धकशततमोऽ4यायः ॥

अ4याय 111

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f नमदाद
O ि_णY तÕ ।
#था=पतM वास(‡नyTना अ¶षाघौघनाशनम् ॥ 111.1 ॥

य(=धि•र उवाच ॥
आः क#मात् कारणा?ात #था=पतM दि_णY तÕ ।
त»वM सवj ममा}या=ह Kव¶षM धमकारणम्
O ॥ 111.2 ॥

माक0डY
X य उवाच ॥
शzण( KवM कInशा•ल
O यः N±नः =Vय^ Kवया ।
भEरवM •पमा#थाय नzKयM शTभ(mकार ह ॥ 111.3 ॥
त<छÔमा6जाय^ #ˆदो ग:गातोय=विमि!तः ।
तkEव प%नगः Dातो हरतोय=विमि!^ ॥ 111.4 ॥
म%दा=कनी ततः VIGा ‰याल#योप=र भारत ।
अजगरKवमा™नो=ष उरगM चाbवी?दा ॥ 111.5 ॥

वास(=कnवाच ॥
अन(hा°ोऽ#TयहM पापो भवKया हरसTभz^ ।
kEलो~यपावनी प(0या स=र»वM श(भल_णY ॥ 111.6 ॥
सMसार<Æदनकरी आतy नामाxतनािशनी ।
#वगSार
O ि#थ^ r=व दयH कIn ममोप=र ॥ 111.7 ॥

ग:गोवाच ॥
चर KवM =वप(लM नाग तपो वE श:करM N=त ।
तत#तपmचारासावीeराराधनM परम् ॥ 111.8 ॥
ततm 4यायतो rवM दमय(~तोऽभवत् स च ।
ततो वषश^
O पwणa उपnGो जगÁ¾nः ॥ 111.9 ॥
आगKय तKसमीप#थः ±लÃणH वाणीम(दाहरत् ।
वरM वरयत( !Y•M प%नग KवM महाबल ॥ 111.10 ॥

प%नग उवाच ॥
य=द त(†ोऽ=स ” rव वरM दात(M =kशwलभzत् ।
तदा ” दीयतH #थानM #वकीयM वzषवाहन ॥ 111.11 ॥

ईeर उवाच ॥
Nस%नोऽहM महाबाहो -वH ग<छ श(भH Kवरम् ।
याT[ चEव तÕ प(0[ DानM क‹Kवा =वधानतः ॥ 111.12 ॥
इKय(~Kवाऽ%तदधY
O rवो वास(=क#Kव=रताि%वतः ।
•ƒणाजग-णाथ =वˆश नमदाज¤
O ॥ 111.13 ॥
मागण
a त#य त6जातM जाωयाः •ोत उ?मम् ।
=नधwत
O क›मषः सपःO स जातो नमदाज¤
O ॥ 111.14 ॥
#था=पतmYeर#तk नमदाया
O य(=धि•र ।
^न नाŸeरो भwTयH सवपाप
O =वनाशनः ॥ 111.15 ॥
अ†TयH च चत(द±यH
O मध(ना Dाप[ि<छवम् ।
=वम(~तः सवपाƒ·यो
O जाय^ °नलो यथा ॥ 111.16 ॥
अप(kा [ नराः पाथO DानM कIविO %त स:ग” ।
^ लभ%^ श(भान् प(kान् कातवीयÑपमान
O =प ॥ 111.17 ॥
!ाGM तkEव [ भ~Kया उपवासपरायणाः ।
कIविO %त तारयि%त #वा%नरका%नzपन%दन ॥ 111.18 ॥
एवमा}यातवानि#म तव DYहा=S¶षतः ।

माक0डY
X य उवाच ॥
ततो ग<Æ<च रा³%f माक0डY
X eरम(?मम् ॥ 111.19 ॥
नमदाद
O ि_णY क€¤ गीवyणEविO %दतM श(भम् ।
ग(°ाÁ¾°तरM तीथj ना}यातM क#यिचन् मया ॥ 111.20 ॥
#था=पतM च मया प(0यM #वगभोगM
O च म(ि~तदम् ।
•ानM तkEव ” जातM Nसादा<छ:कर#य च ॥ 111.21 ॥
अ%यसw~तM च यो 4या[î¾पदM च ज¤ जƒत् ।
सोऽ=प घोरादघौघा<च म(<य^ पा0ड(न%दन ॥ 111.22 ॥
वािचक¨मyनसEmा=प कमजE
O र=प पा0डव ।
पºYि%fया0यव†·य याTयामाशH च सMि#थतः ॥ 111.23 ॥
यो जƒत् सिल¤ भ~Kया इK[वM श:करोऽbवीत् ।
!ाGM तkEव यो भ~Kया कIn^ नzपन%दन ॥ 111.24 ॥
=पतर#त#य वE तz™ता यावदाÍतसTपÎवम् ।
आमलEबदरE
O xब›वEर_तEवy ज¤न वा ॥ 111.25 ॥
तप[?k
O यः NYतान् NYता याि%त श(भH ग=तम् ॥ 111.26 ॥

इ=त !ी#क%दप(राणY -वाख0डY माक0डY


X eरम=हमान(वणनो
O ना¦कादशा=धकशततमोऽ4यायः

अ4याय 112
माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f तीथj परमशोभनम् ।
उ?- नमदाक€
O ¤ य•वाट#य म4यतः ॥ 112.1 ॥
स:कषणM
O च =व}यातM पz=थ‰यH पापनाशनम् ।
तपmीणj प(रा राज%नमदाया#तÕ
O श(© ॥ 112.2 ॥
बलभfYण रा³%f Nािणनाम(पकारकम् ।
गीवyणEmEव तkEव सि%नधौ नzपन%दन ॥ 112.3 ॥
उमया स=हतः शTभ(ः ि#थत#तkEव ‡शवः ।
य#तk Dाप[¿~Kया िजतVोधो िज^ि%fयः ॥ 112.4 ॥
एकाद±यH =स^ प_Y म%kYण Dाप[ि<छवम् ।
!ाGM तk च यो भ~Kया NYतानH वE Nदाप[त् ॥ 112.5 ॥
स या=त परमM #थानM बलभfवचो यथा ।
ततो ग<Æ<च रा³%f म%म´eरम(?मम् ॥ 112.6 ॥
Dानमाkो नरो राजन् यमलोकÂ न प±य=त ।
अनपKया त( या नारी Dाप[त् पा0ड(न%दन ॥ 112.7 ॥
प(kM सा लभ^ पाथO सKयव%तM दzढ•तम् ।
तk DाKवा नरो राजन् म(=नः Nयतमानसः ॥ 112.8 ॥
उपोdय परया भ~Kया गोसह•फलM ल©त् ।
तk नzKयM NकIविO %त [ नरा भि~तमानसाः ॥ 112.9 ॥
गीतवा=दkसMय~
( तM राkौ जागरणM श(भम् ।
सहािTबको महाrव#त(†ो वE म%म´eरः ॥ 112.10 ॥
Šक क=रdय=त सMn†ो यम#तM न च प±य=त ।
का”न #था=पतM तk एत#मात् कारणात् नzप ॥ 112.11 ॥
अ%नदा’न भो राजन् कीxततM फलम(?मम् ।
सोपानM #वगमा
O ग#य
O पz=थ‰यH म%म´eरः ॥ 112.12 ॥
=व¶षा?k स:}यातM !ाGदा’न भारत ।
अ%नदा’न भो राजन् कीxततM फलम(?मम् ॥ 112.13 ॥
एत?Y सवमा}यातM
O तव भ~Kया त( भारत ॥ 112.14 ॥

इ=त !ी#क%दप(राणY -वाख0डY म%म´eरम=हमान(वणनोनाम


O Sादशा=धकशततमोऽ4यायः

अ4याय 113

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f एर0डीस:ग”eरम् ।
N}यातM सवलो‡ष(
O bcहKयाNणाशनम् ॥ 113.1 ॥

य(=धि•र उवाच ॥
कारणM नEव जा’ऽहM तKसवj कथय#व ” ।
एवम(~त#त( धमyKमा धमप(
O kYण धीमता ॥ 113.2 ॥
कथयामास तKसवमz
O =षस:घEः समावzतः ।

माक0डY
X य उवाच ॥
क=थतM चोमया पwवj शTभ(ना पर”ि•ना ॥ 113.3 ॥
त?YऽहM सTNवÃयािम !wयतH Äातzिभः सह ।

म eर उवाच ॥
अ=kनyमाšयो rव मानसो bcणः स(तः ॥ 113.4 ॥
अि—होkरतो =नKयM rवताऽ=त=थपwजकः ।
सोमः सM#था=पतोऽkEव क‹तो =वNYण पव^
O ॥ 113.5 ॥
अनसw[=त नाTना वE त#य भायy ग(णाि%वता ।
प=त•ता प=तNाणा पKय(ः काय=O ह^ रता ॥ 113.6 ॥
एवM जातः सदा कालो न प(kो न च प(=kका ।
अपराãणY महाबाहो स(खासीनौ त( तौ ~विचत् ॥ 113.7 ॥
वदतः स(ख-ःखा=न दEवद?ा=न या=न च ।

अ=knवाच ॥
सौT[ श(© =N[ का%^ स(•ƒ =Nयभा=षिण ॥ 113.8 ॥
पwणच%f
O =नभाका- =Nयका” =नराल] ।
न Kवया सदzशी लो‡ kEलो~[ सचराच- ॥ 113.9 ॥
प=तप(k=Nया नारी स(Ð6जन=ह^ रता ।
प(kYण लोका6जय=त प(kYण परमा ग=तः ॥ 113.10 ॥
नाि#त प(kसमो ब%ध(ः पz=थ‰यH चEव दz±य^ ।
अ=सपkव’ घो- पत%तM योऽिभर_=त ॥ 113.11 ॥
-¥भ_Ydव=प दE%यादौ वzGका¤ऽ=प प(kकः ।
प(kM =वना च Šक भfY जी=वतEः सधनEर=प ॥ 113.12 ॥
‰या=धिभः प=रभwतोऽ=प =नxव0णोऽ=प यदा स(तः ।
लोकल6जानयk#तः प=वkM कत(म
O ह=O त ॥ 113.13 ॥
एतÁ¾णसमाय(~तो =नग(ण
O ः सग(णः स(तः ।
प(kही’ कIतः सौ}यिमह लो‡ परk च ॥ 113.14 ॥
अहm म4यराkY च िच%Kयमानm सवदा
O ।
श(dयि%त मम गाkािण hीd” कIस=रतो यथा ॥ 113.15 ॥

अनसwयोवाच ॥
य»वया सwिचतM =वN तKसवj शोचयाTयहम् ।
तवोSYगकरM कायj तन् ” दह=त Øत=स ॥ 113.16 ॥
[ च प(kा भ=वdयि%त दीघyय(ग(ण
O सMयत
( ाः ।
तKकायj च समी_YऽहM [न त(†ः Nजाप=तः ॥ 113.17 ॥

अ=knवाच ॥
तप#त™तM मया भfY ज%मNभz=त-dकरम् ।
•तोपवासExनय¦ः शाकाहा-ण स(%द=र ॥ 113.18 ॥
_ीणM rहM त( प±यािम अश~तोऽहM श(भान’ ।
#थात(M शोचािम चाKमानM रह#यM क=थतM मया ॥ 113.19 ॥

अनसwयोवाच ॥
भतःO प=त•ता नारी प=तप(k=ववxधनी ।
=kवगसाधना
O सा च ]‰या सा =वप(¤ ज’ ॥ 113.20 ॥
जप#तप#तीथयाkा
O प(kY6याम%kसाधनम् ।
वदि%त ग(रवः सवa यथो~तM ग(nभा=षतम् ॥ 113.21 ॥
अन(•ाता च -ःœऽहM तप#त™#यािम -dकरम् ।
प(kाxथनी ब£=दना%यहM यािम स(रो?मम् ॥ 113.22 ॥

अ=knवाच ॥
साध( साध( महाNा•Y मम स%तोषका=रिण ।
अन(•ाता मया भfY प(kाथj तप आचर ॥ 113.23 ॥
rवानH च मन(dयाणH =पतÊणामनzणM कIn ।
न भायy सदzशो ब%ध(ि§ष( लो‡ष( =व`^ ॥ 113.24 ॥
न=ह rवाः NशMसि%त भायया
O र=हतM स(खम् ।
सTम(œ सTम(खा या=त =वलो” च परा:म(खी ॥ 113.25 ॥
^न भायy NशMसि%त सrवास(रमान(षाः ।
महा•^ महाN•Y सKय•ƒ श(© _णY ॥ 113.26 ॥
तपmर#व शीÚM KवM प(kाथj च ममा•या ।
एतSा~यावसा’ सा सा†ा:गM Nणताऽbवीत् ॥ 113.27 ॥
KवKNसाrन =वNY%f सव”तदवा™न(
O याम् ।
हMसलीलाग=तयy%ती लोला_ी वरव¥णनी ॥ 113.28 ॥
=वषम#थानसwया त( Nा™तासौ नमदH
O नदीम् ।
सोमना´न त?(›यM नाk कायy =वचारणा ॥ 113.29 ॥
[ #मरि%त =दवा राkौ योजनानH शतEर=प ।
म(<य%^ सवपाƒ·यो
O nfलो‡ वसि%त ^ ॥ 113.30 ॥
नमदायाः
O समीƒ त( SY तÕ SY च योज’ ।
N=वश%ती तप#तk -वायH वरव¥णनी ॥ 113.31 ॥
य#या दशनमाkY
O ण न±य^ पापसºयम् ।
ततः त#यो?- ती- प- पणyशना श(भा ॥ 113.32 ॥
=नयम#था =वशाला_ी शाकाहा-ण स(%दरी ।
#त(व%ती त( ततो rवाञ् छ(भःE #तोkEm सMयता ॥ 113.33 ॥
hीd”ष( च महाrवी पºा¸— साध[?तः ।
वषyका¤ साfवासाचर<चा%fायणM
O •तम् ॥ 113.34 ॥
म%^ च ततः Nा™^ तोयवासाभव?तः ।
Nातः DानM ततः सा%4यM कIयyÀYवा=दतपणम्
O ॥ 113.35 ॥
rवानामचनM
O क‹Kवा होमM क‹Kवा यथा =व=ध ।
एवM वषश^
O Nा™^ =वdण(nf=पतामहाः ॥ 113.36 ॥
सTNा™ता =Sज•ƒण एर0ड्याः स:गमM N=त ।
सMि#थता अhत#त#या ˆदम·य(<चरि%त ^ ॥ 113.37 ॥
अनसwया जपM Kय~Kवा =नरी_%ती म(£म(£
O ः ।
उिKथता सा =वशाला_ी अघj द»वा यथा=व=ध ॥ 113.38 ॥
अ` ” सफलM ज%म अ` ” सफलM तपः ।
दश’न
O त( =वNाणH सवपापE
O ः Nम(<य^ ॥ 113.39 ॥
Nदि_णH ततः क‹Kवा सा†ा:गM Nणताऽbवीत् ।
क%दमwलफलExद‰यEर`ाहM तपया
O िम वः ॥ 113.40 ॥

=वNा ऊच(ः ॥
तपसा त( =विचkYण तव सK[न स(•^ ।
तz™ता वE सवका¦#त(
O तपि#व%याm दशनात्
O ॥ 113.41 ॥
अ#माकÂ कौत(कÂ जातM =कमथj त™य^ Kवया ।
#वगमो_M
O त( र_ाथj तप#त™य=स -dकरम् ॥ 113.42 ॥

अनसwयोवाच ॥
तपसा =स4य^ #वग#तपसा
O परमा ग=तः ।
तपसा चEव भो =वNाः सवकाममवा™न(
O यात् ॥ 113.43 ॥

bाcणा ऊच(ः ॥
त%वी ±यामा =वशाला_ी िD–धा:गी •पसMयत
( ा ।
हMसलीलाग=त#KवM =ह Šक चाKमानM =वशोष=स ॥ 113.44 ॥

अनसwयोवाच ॥
य(वKˆ च तपः कायj य(वKˆ परमा ग=त ।
य(वKˆ च स(तोKपि?वzG
O Kˆ सवम
O =Nयम् ॥ 113.45 ॥

=वNा ऊच(ः ॥
साध( साध( महाNा•Y वरM Nाथय
O स(•^ ।
य»वया चािभल=षतM तKसवj NददाTयहम् ॥ 113.46 ॥
अहM =वdण(रहM nfो °हM सा_ात् =पतामहः ।
गwढ•पधरा लो‡ #विचÏEnपलि_ताः ॥ 113.47 ॥
त#या वा~यावसा’ त( #व•पM दशय
O ि%त ^ ।
#वEः #वE •पEः ि#थता rवाः सwयको
O =टसमNभाः ॥ 113.48 ॥
चत(भ(ज
O ो वास(rवः श:खचVगदाधरः ।
अतसीप(dपवण#त(
O पीतवासा जनादनः
O ॥ 113.49 ॥
गnKमान् वाहनM य#य ि!या च स=हतो ह=रः ।
Nस%नवदनः !ीमाञ् िछव•पो ‰यवि#थतः ॥ 113.50 ॥
=सतवासा महाभागmत(वदनसM
O यत( ः ।
हMसोप=रसमा•ढो °_मालाकरोऽनघ ॥ 113.51 ॥
आगतो नमदाती-
O bcा लोक=पतामहः ।
वzषभM त( समा•ढो दशबा£समि%वतः ॥ 113.52 ॥
भ#मोG“िलतगाk#त( पºव~kि§लोचनः ।
जटाम(कट
I सMय~
( तm%fाधक‹
O त¶खरः ॥ 113.53 ॥
एतf“पधरो rवः सव‰यापी
O म eरः ।
अनसwया त( तkEव rवानH दशनात्
O परम् ॥ 113.54 ॥
ˆपमाना रह#[ त( तान् प±य%ती म(£म(£
O ः ।
अहM bcा °हM =वdण(रहM nfः Nकीxततः ॥ 113.55 ॥
आनि%दता त( सा rवी दz†ÅEतान् महा•त ।

अनसwयोवाच ॥
Šक ‰यापाराm ‡ यwयM =वdण(nf=पतामहाः ॥ 113.56 ॥
तदहM !ोत(िम<छामीमM N±नM कथय%त( ^ ।

bcोवाच ॥
Nावzट्कालो °हM Nो~त आपmEव Nकीxततः ॥ 113.57 ॥
”घ•पो °हM Nो~तो वषyिम वस(धात¤ ।
अहM सवyिण भwता=न Nा~स%4या °¾=द^ रवौ ॥ 113.58 ॥
एत#मात् कारणा¿ावरह#यM क=थतM मया ।

=वdण(nवाच ॥
म%तKवा<च =व=हतM =वdण(•पM चराचरम् ॥ 113.59 ॥
पालनीयM जगत् सवj =वdणोमyहाKTयम(?मम् ।

nf उवाच ॥
hीdमकालो °हM Nो~तः सवभw
O त_य:करः ॥ 113.60 ॥
शोषयािम जगKसवj nf•प#तपि#व=न ।
एवM bcा च =वdण(m nfmEव महीप^ ॥ 113.61 ॥
=त•ः स%4या§यो rवा§यः काला§योऽ—यः ।
तथा bcा च =वdण(m nfmEकKवमागताः ॥ 113.62 ॥
वरM ददािम ^ भfY य?Y मन=स वत^
O ।

अनसwयोवाच ॥
व%4या लोक¨रहM लो‡ }या™यमाना च सवदा
O ॥ 113.63 ॥
bcा =वdण(m nfm Nसादात् स(म(खा यतः ।
प=रत(†ा§यो rवा -धषyऽ
O =प ममोप=र ॥ 113.64 ॥
अ¸#म#तीथa त( साि%न4यM वरM ददत( ”ऽध(ना ।

rवा ऊच(ः ॥
एवM भवत( ^ वा~यM य»वया NाxथतM श(© ॥ 113.65 ॥
NKय_ा वEdणवी माया एर0डी चEव नामतः ।

अनसwयोवाच ॥
य=द त(†ा§यो rवा मम भि~तNबो=धताः ॥ 113.66 ॥
मम प(kा भव%Kवk ह=रnf=पतामहाः ।

=वdण(nवाच ॥
अथदाः
O प(kतH याि%त न कदािच<ÓnतM मया ॥ 113.67 ॥
भfY ददािम तान् प(kान् rवत(›यपराVमान् ।
=पतzत(›यग(णोƒतान् सोमयािज ब£!(तान् ॥ 113.68 ॥

अनसwयोवाच ॥
ईि™सतM त( Nदात‰यM यन् मया NाxथतM ह- ।
ना%यथा त<च कत‰यM
O =नवस%त( ममोद- ॥ 113.69 ॥

!ीभगवान(वाच ॥
पwवj त( भzगस
( व
M ाr गभवास
O उपा¥जतः ।
त#याहM चEव पारM त( न च प±यािम शोभ’ ॥ 113.70 ॥
#मरमाणः प(रावz?M िच%तयािम प(नः प(नः ।
एवM सिº%Kयमानौ =ह =पतामहम eरौ ॥ 113.71 ॥
अयो=नजा भ=वdयाम#तव प(kाः स(शोभ’ ।
यो=नवासM च वE rवा नEव याि%त वरान’ ॥ 113.72 ॥
इKय(~Kवा च तया साधj NKय_ा#^ऽभवM#तदा ।
kयो rवा गताः पाथO नमदायो?-
O तÕ ॥ 113.73 ॥
Nा™ता वरM त( सा rवी =NयM मा %fपव^
O ।
_ीणrहा च सा नारी श(dकrहा स(दाnणा ॥ 113.74 ॥
क‹तय•ोपवीता सा तपो=न•ा श(©_णा ।
िशलात¤ =नष0णा साऽप±यत् का%ता महा•तम् ॥ 113.75 ॥
Іा त(†ा महाrवी =त• का%^=त चाbवीत् ।
तH दz†Åा स म(=नधÒमान् प(नः का%ताम(वाच ह ॥ 113.76 ॥

अ=knवाच ॥
साध( साध( महाNा•Y अनसw[ महा•^ ।
असा4यM सवनारीणH
O वरM Nा™ता=स -लभम्
O ॥ 113.77 ॥

अनसwयोवाच ॥
KवKNसादान् महषaऽहM वरM Nा™ता च -लभम्
O ।
^नाहM ^ Nय<छािम प(kानz=षतपोधनान् ॥ 113.78 ॥
एवम(~Kवा ततो rवी हषaण महता य(ता ।
अलोकय?दा का%तM ^ना=प श(भदशना
O ॥ 113.79 ॥
दशनाrव
O सŒजातM ललाÕ म0डलM श(भम् ।
नवयोजनसाह•रि±म जालसमावzतम् ॥ 113.80 ॥
कदTबगोलकाकारM =kगणM प=रम0डलम् ।
त#य म4[ त( rˆशः प(nषो =द‰य•पधzक् ॥ 113.81 ॥
मवणःO स वE rवः सwयको
O =टसमNभः ।
पwवप(
O kोऽनसwयायाः सा_ाÀYवः =पतामहः ॥ 113.82 ॥
च%fमा इ=त =व}यातः सोमः प(kो नzपाKमज ।
इ†ः प(kो वरीयH#त( कलाषोडशसMयत
( ः ॥ 113.83 ॥
N=तप<च =Sतीया च तzतीया च तथा नzप ।
चत(थÒ पºमी ष•ी स™तमी चा†मी तथा ॥ 113.84 ॥
नवमी दशमी चEव तथा चEकादशी परा ।
Sादशी च kयोदशी चत(दशी
O ततः परम् ॥ 113.85 ॥
ततः पºदशी rवी पwणमासी
O Nकीxतता ।
अमावा#या त( =व}याता अथ सा षोडशी कला ॥ 113.86 ॥
चत(xवध#य लोक#य सwÃमो भwKवा वरान’ ।
आ™याय^ जगत् सवj सोमोऽयM सचराचरम् ॥ 113.87 ॥
स(रास(राm ग%धवy रा_साः प%नगा#तथा ।
=पशाचाm तथा=दKयाः =पतरm =पतामहः ॥ 113.88 ॥
सवa तम(पजीवि%त £तM f‰यM त( तिK#थतम् ।
वन#प=तग^ सो” यि<छ%`ा<च वन#प=तम् ॥ 113.89 ॥
भ(:~^ -ःखM च वE मwढो दहKयÈदक‹तM श(भम् ।
वन#प=तग^ सो” यो भ_YÀ%तधावनम् ॥ 113.90 ॥
च%fमा भि_त#^न =पतzवMश#त( घा=ततः ।
अमावा#यH त( रा³%f DानM कIयy`था=व=ध ॥ 113.91 ॥
अÈद”कÂ =वशालाि_ =पतÊणH परमा ग=तः ।
=हर0यM रजतM व§M यो दद=त =Sजा=तष( ॥ 113.92 ॥
सवj ल_ग(णM राजMलभ^ नाk सMशयः ।
एतÁ¾ण=विश†ोऽसौ सोम•पः Nजाप=तः ॥ 113.93 ॥
सŒजातः Nथमः प(kोऽनसwयाया#त( न%दनः ।
=Sतीय#त( महाभाग -वyसा नाम नामतः ॥ 113.94 ॥
सzि†सMहारकतy च #वयM सा_ान् म eरः ।
इ%fोऽ=प शा=पत#^न =Sती[न वरान’ ॥ 113.95 ॥
=Sतीय#य त( प(k#य सTभवः क=थतो मया ।
द?ाkYय#त( नाTना वE तzतीयो मध(सद
w नः ॥ 113.96 ॥
जगÛापी जग%नाथः #वयM rवो जनादनः
O ।
अवतीणÑ महाभागbcशTभ(समि%वतः ॥ 113.97 ॥
प(kNाि™तपदM तीथj नमदायो?-
O तÕ ।
अनसwयाक‹तM पाथO सवपाप_यM
O करम् ॥ 113.98 ॥

इ=त !ी#क%दप(राणY -वाख0डY एर0डीतीथम


O =हमान(वणनो
O नाम
kयोदशा=धकशततमोऽ4यायः ॥

अ4याय 114

माक0डY
X य उवाच ॥
एत#यान%तरM पाथO सौवणj तीथम(
O ?मम् ।
=व}यातM =kष( लो‡ष( सवपाप_य:करम्
O ॥ 114.1 ॥
-वायH -लभM
O DानM स:गम#य समीपतः ।
=वभ~तM ह#तमाkM च प(0य_YkY नरा=धप ॥ 114.2 ॥
स(वणिO शल‡ DाKवा शा¸%त या=त परH श(भाम् ।
=न¥मKवा भा#करM rवM होत‰यM त( £ताश’ ॥ 114.3 ॥
=ब›ˆन घzतिम!Yण =ब›वपkYण भw=रणा ।
NीयतH =ह जग%नाथो ‰या=धन±यत(
O ” सदा ॥ 114.4 ॥
=S³·यmYत् Nय(~तM #या`ाग#य फलमा™न(यात् ।
तk दा’न NीताKमा मzतः #वगमवा™न(
O यात् ॥ 114.5 ॥
श(कÎप_Y तथा†TयH सोपवासो िज^ि%fयः ।
य#तk कIn^ !ाGM नzrवभि~ततो नरः ॥ 114.6 ॥
सम(G-त् कI¤ तk दशपwवyन् दशापरान् ।
काºनM वा=प यो द`ाGYनM( चEव स(शोभनाम् ॥ 114.7 ॥
स या=त परमM #थानM यk rवो म eरः ।
पwज=यKवा िशवM तk शkwणH =वजयो भˆत् ॥ 114.8 ॥
प(kवान् ग(णवHmEव सव‰या
O =ध =वव¥जतः ।
इK[वM क=थतM राजन् सौवणj तीथम(
O ?मम् ॥ 114.9 ॥
माक0डY
X य उवाच ॥
एति#म%न%त- तीथj कर0डYeरम(?मम् ।
N}यातM सवलो‡ष(
O नमदायो?-
O तÕ ॥ 114.10 ॥
सवपापहरM
O Nो~तM सव-ःखâनम(
O ?मम् ।
ततो ग<Æ<च रा³%f तीथj परमशोभनम् ॥ 114.11 ॥
सौभा–यकरणM =द‰यM नराणH पापनाशनम् ।
तk या -भगा
O नारी नरो वा नzपन%दन ॥ 114.12 ॥
DाKवाऽच[-मH
O nfM सौभा–यM त#य जाय^ ।
तzतीयायामहोराkM सोपवासो िज^ि%fयः ॥ 114.13 ॥
=नम%k[Àt=वजM तk सपKनीकÂ स(•=पणम् ।
ग%धमा›यEरल:क‹Kय प(dपधwपा=धवा=सतम् ॥ 114.14 ॥
भोज[त् पायसा%’न क‹श-णाथ भि~ततः ।
भोज=यKवा यथा %यायM Nदि_णमथाच-त् ॥ 114.15 ॥
KवM त( rवो महाrव सपKनीको वzष4वज ।
यथा ^ rव rˆश न =वयोगः कदाचन ॥ 114.16 ॥
सोमनाथा}यकाप0या?M
O 4यायामीह िच%तयन् ।
6[•Y श(~¤ तzतीयायH सौभा–[ नमदाज¤
O ॥ 114.17 ॥
DाKवा द»वा च स(भगा न =N[ण =वय(6य^ ।

य(=धि•र उवाच ॥
न दौभy–यM न दा=र¬M न शोको न च -ग=O तः ॥ 114.18 ॥
एतत् सवj भˆ`Yन तKसवj कथय#व ” ।

माक0डY
X य उवाच ॥
दौभy–यM -गŠO त चEव दा=र¬M शोकवधनम्
O ॥ 114.19 ॥
वEध‰यM स™तज%म=न जाय^ न य(=धि•र ।
कमणा
O [न पापानH _य#त<च वदािम ^ ॥ 114.20 ॥
6[•Y मा] =स^ प_Y ततीयायH =व¶षतः ।
तk DाKवा त( यो भ~Kया पºा¸— साध[?पः ॥ 114.21 ॥
सोऽ=प पापEर¶षE#त( म(<य^ नाk सMशयः ।
ग(–ग(लM( दाह[`#त( गौरी िशवसमीपतः ॥ 114.22 ॥
ति#मन् कमिO ण =वN#य उ~ता=न भव^ ततः ।
rहपा^ क‹^ #वगिO मK[वM श:करोऽbवीत् ॥ 114.23 ॥
eYतEर~तE#तथा पीतEव§E
O m =व=वधEः श(भःE ।
bाcणीbycणHmEव पwज=यKवा यथा=व=ध ॥ 114.24 ॥
प(dपEनyना=वधEmEव ग%धधwपEः स(शोभनEः ।
क0ठY सwkM समाधाय कI:कI”न =व¤प[त् ॥ 114.25 ॥
क›प=यKवा ि§यM गौरÇ bाcणM िशव•=पणम् ।
ता·यH द`ात् समादzKय दानम(Kसz6य वा=रणा ॥ 114.26 ॥
कणˆ†M
O Kव:गदM च काºनÇ म(=fकH तथा ।
स™तधा%यM तथा rयM भोजनM नzपस?म ॥ 114.27 ॥
अ%या=न चEव दाना=न त¸#म#तीथa नरो?म ।
सवदानE
O m यKप(0यM तKप(0यM =kग(णM भˆत् ॥ 114.28 ॥
तk साह•ग(िणतM नाk कायy =वचारणा ।
श:क-ण समM तk भ(:~^ भोगानन(?मान् ॥ 114.29 ॥
सौभा–यM त#य =वप(लM जाय^ नाk सMशयः ।
अप(kो लभ^ प(kM =नधनो
O धनमा™न(यात् ॥ 114.30 ॥
कामदM तीथराजM
O त( नमदायH
O ‰यवि#थतम् ॥ 114.31 ॥

इ=त !ी#क%दप(राणY -वाख0डY सौभा–यतीथम


O =हमान(वणनो
O नाम
चत(दशा
O =धकशततमोऽ4यायः ॥

अ4याय 115

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f भा0डारM तीथम(
O ?मम् ।
दा=र¬©दकरणM प(nषHmEकŠवश=तम् ॥ 115.1 ॥
धनrन तप#त™तM Nस%नः प‚सTभवः ।
तkEव #व#वदा’न Nा™तM =व?मन%तकम् ॥ 115.2 ॥
तk गKवा त( यो भ~Kया DाKवा =व?M Nय<छ=त ।
त#य =व?प=र<Æदो न भˆ<च कदाचन ॥ 115.3 ॥
त#यEवान%तरM राजन् रो=हणीतीथम(
O ?मम् ।
=व}यातM =kष( लो‡ष( सवपापहरM
O परम् ॥ 115.4 ॥

य(=धि•र उवाच ॥
रो=हणीतीथमाहाKTयM
O सवपापNणाशनम्
O ।
!ोत(िम<छािम त»ˆन तन् ” KवM व~त(मह=O स ॥ 115.5 ॥

माक0डY
X य उवाच ॥
ति#म%’काणˆ
O घो- न†Y #थावरज:ग” ।
त#योद- शयान#य rवrव#य पा0डव ॥ 115.6 ॥
ना·यामभwन् महKप‚M र=वम0डलसि%नभम् ।
कीणका‡सरय(
O तM पkEm समल:क‹तम् ॥ 115.7 ॥
तk bcा सम(Kप%नmत(वदनप:कजः
O ।
Šक करोमी=त rˆश िच%Kयमानः #वrहतः ॥ 115.8 ॥
भगवानभव?k मरीिचभरता
O = धप ।
मरीØः क±यपो जातः सवसz
O ि†कर#ततः ॥ 115.9 ॥
द_#या=प तदा जाताः पºाशत् क%यका#त( वE ।
ददौ स दश धमyय क±यपाय kयोदश ॥ 115.10 ॥
तथEव च पराः क%याः स™तŠवश=तिम%दˆ ।
रो=हणी नाम या तासH म4[ तारा=धपानना ॥ 115.11 ॥
अभी†ा सवनारीणH
O भत(m
O ा=प =व¶षतः ।
प(नः सा =नmयीभwता तप] भो नरा=धप ॥ 115.12 ॥
ततः सा नमदाती-
O चचार =वप(लM तपः ।
एकराkM =SराkM च षड्Sादश तथापरEः ॥ 115.13 ॥
प_मासोपवासEm कषय%ती
O क¤वरम् ।
आराधय%ती सततM म=हषास(रमाxदनीम् ॥ 115.14 ॥
DाKवा DाKवा ज¤ =नKयM नमदायाः
O श(िचः ि#मता ।
तत#त(†ा महाभागा rवी नारायणी नzप ॥ 115.15 ॥
Nस%ना ^ महाभाŸ •^न =नय”न च ।
ददािम ^ न स%rहो वरM वzण( य´ि™सतम् ॥ 115.16 ॥
एवM !(Kवा त( वचनM रो=हणी शिशनः =Nया ।
वरM व•Y ततो rवीिमदM वचनमbवीत् ॥ 115.17 ॥
सवyसH च सपKनीनाम=धका शिशनः =Nया ।
यथा भवा=न °िचरा»वKNसादा?था कIn ॥ 115.18 ॥
एवमि#Kव=त सा Nो~ता भवा%या भि~ततKपरEः ।
#तwयमाना स(रगणE#तkEवा%तरधीयत ॥ 115.19 ॥
तदा Nभz=त सा rवी रो=हणी शिशनः =Nया ।
सŒजाता सवलोक#य
O व›लभा नzपस?म ॥ 115.20 ॥
तk तीथa त( या नारी नरो वा Dा=त भि~ततः ।
व›लभा भव^ सा त( भत(व
O Ë रो=हणी यथा ॥ 115.21 ॥
तk तीथष(
a यः किmत् NाणKयागM करो=त च ।
स™तज%म=न त#यEव =वयोगो नEव जाय^ ॥ 115.22 ॥

माक0डY
X य उवाच ॥
ततो ग<Æ?( रा³%f चVतीथमन(
O ?मम् ।
]नाप(-=त =व}यातM सवपाप_यकरम्
O ॥ 115.23 ॥
सEनापK[ऽिभ=ष~^न rवrˆन च=Vणा ।
अिभ=ष~तो महा]नः स rˆ%fप(रोग¦ः ॥ 115.24 ॥
दानव#य वधाथyय =वजयाय =दवौकसाम् ।
भwिमदा’न =वNY%fH#तप=O यKवा यथा =व=ध ॥ 115.25 ॥
श:ख©री=ननाrन पटहानH च =नः#वनEः ।
वीणािभm मzद0गEm झ›लरीकH#यतालक¨ः ॥ 115.26 ॥
त<ÓnKवा =ननदM घोरM दानवो बलदxपतः ।
स(राणामा=वघाताथम
O िभषYक#य चाhतः ॥ 115.27 ॥
ह#Kयeरथप»या`Eः प=रपwणÑ रवाकIलःE ॥ 115.28 ॥
तत#त( ताम् रौfव#य वा=हनÇ शरEः स(शा:गÑि6झतक¨ः स(तीÃणEः ।
=व4व#य ह#Kयeरथान् महाKमा चVÂ =वम(~तM मध(घा=तना च ॥ 115.29 ॥
दz†Åा त( भीषणM चVमिभ‰या™तM षडाननः ।
Kय~Kवा तkा™यव#थानM चकार =वप(लM तपः ॥ 115.30 ॥
चVÂ म(~तM =वनाशाय ह=रणा लोकधा=रणा ।
=वšलH दाहयामास पपात =वम¤ ज¤ ॥ 115.31 ॥
=नdपापM त<च सŒजातM नमदायाः
O Nभावतः ।
Nावzट्का¤ श(© प_Y Sाद±यH चEव भारत ॥ 115.32 ॥
यm या=त िजतVोधmVतीथj ह=र=Nयम् ।
सोऽ=प पापEः Nम(<[त यमM घोरM न प±य=त ॥ 115.33 ॥
राkौ जागरणM क‹Kवा दीपM rव#य दाप[त् ।
कथH च वEdणवÇ तk rवrवM समा=हतः ॥ 115.34 ॥
भीम•तM च पाराकÂ क‹<छÔM चा%fायणM तथा ।
•तM सा%तपनM rव =kराk•तकÂ भzशम् ॥ 115.35 ॥
त-SEतरणीम%^ भीमM चVमहxनशम् ।
क€टशा›मिलवz_Hm कदािच%नEव प±य=त ॥ 115.36 ॥
एत?Y क=थतM सवj चVतीथ#य
O यKफलम् ॥ 115.37 ॥

इ=त !ी#क%दप(राणY -वाख0डY चVतीथम


O =हमान(वणनो
O नाम पºदशा=धक
शततमोऽ4यायः ॥

अ4याय 116

माक0डY
X य उवाच ॥
धwमपातM ततो ग<Æन् महापातकनाशनम् ।
समीƒ चVतीथ#या
O =वdण(ना =न¥मतM प(रा ॥ 116.1 ॥
”कलH परमH rवीिममH kEलो~यपावनीम् ।
कदािचत् पयसH राजा सा%तःप(रप=र<छदः ॥ 116.2 ॥
िश†E=र†Eब%ध(
O िभm अघपाkY
O ण सMयत
( Eः ।
ह#ताभरणसMय~
( तEः प(0यEरमलकाि%तिभः ॥ 116.3 ॥
च%fम0डलमानEm य(~तEम(~
O ताफलE#तथा ।
Nवालल=तकािभm इ%fनीलसमि%वतEः ॥ 116.4 ॥
अघj ददौ तदा त#यE वnणः स=रतH प=तः ।
ग:गा`ाः स=रतः सवy#तापी चा=प पयोिdणका ॥ 116.5 ॥
नि%दनी निलनी प(0या सवम
O घj द-#तदा ।

नमदोवाच
O ॥
मदी[ स:ग” =द‰[ DाKवा स%तपय
O ि%त [ ॥ 116.6 ॥
त#य स™तकIलोKप%नH#तारयािम न सMशयः ।
जलाŒज¸ल ततो द»वा सम(fो वा~यमbवीत् ॥ 116.7 ॥
ध%योऽहM क‹तक‹KयोऽहM Kवया r=व वरान’ ।
समायाता=स भfM ^ मH चाk पावनM कIn ॥ 116.8 ॥

नमदोवाच
O ॥
प=वkोऽ=स महाभाग एकाकी KवM महोदधY ।

माक0डY
X य उवाच ॥
एवM भगवती राज%नमदा
O ”कला श(भा ॥ 116.9 ॥
पwिजता साग-णा=प श(© Šसहास’ ि#थता ।
पािणhहM गzहीता सा प(nकIK]न भारत ॥ 116.10 ॥
प(nकIKस#य भायy सा गzहधमण
a सMयत
( ा ।
सदा वE वत^
O राजM#तkEव स:ग” श(© ॥ 116.11 ॥
प(dपवzि†#तदा °ासीि»रदशानH महोKसˆ ।
तk #वयMवरmासीत् स=रतः पz=थवीप^ ॥ 116.12 ॥
तk यः कIn^ !ाGM #थानM च =पतzतपणम्
O ।
ल_य•फलM Nा™य स म(~तो नाk सMशयः ॥ 116.13 ॥
एवM kEलो~यपw6या ^ नमदा
O लोकपावनी ।
त#या माहाKTयमत(लM कीxततM =ह महाभ(ज ॥ 116.14 ॥
भ~Kया !(Kवा महाभाग nfलो‡ महीय^ ।
आ=दम4यावसा’ष( -वामाहाKTयम(?मम् ॥ 116.15 ॥
यः किm<छzणय
( ा¿~Kया त#य #याSािŒछतM फलम् ।
!(Kवा माहाKTयमत(लM यो नरो =ह िज^ि%fयः ॥ 116.16 ॥
दानM कIयy?दा त#य सवकामा
O थ=O सGयः ।
प(#तकÂ पwज=यKवा त( धwपदीपकच%दनEः ॥ 116.17 ॥
दानM तk Nकत‰यM
O bाcणHmा=प पwज[त् ।
!वणYन त( दा’न स(Nीता नमदा
O भˆत् ॥ 116.18 ॥
तीथa तीथa च क=थतM तKपwवj पा0ड(न%दन ।
प(0यM !(Kवा त( माहाKTयM तÀा’नEव पा0डव ॥ 116.19 ॥
एत#मात् कारणाÀानM !(Kवा दानM =ह कारणम् ।
त<ÓnKवा राजशा•लो
O माक0डY
X य#य भा=षतम् ॥ 116.20 ॥
अघj द»वा यथा%यायM पwज=यKवा ऋषीन् सदा ।
अeEगजE
O #तथा रथEÄyतzिभः सह धमराट्
O ॥ 116.21 ॥
तीथयाkH
O चकाराश( नमदायH
O य(=धि•र ।
उ?- दि_णY ती- Dानपानावगाहनम् ॥ 116.22 ॥
इ=त !ी#क%दप(राणY -वाख0डY य(=धि•रमाक0डY
X यसMवाr नमदाच
O =रkवणनो
O नाम
षोडशा=धकशततमोऽ4यायः ॥

इ=त !ी#क%दप(राण#य -वाख0डः ॥

You might also like