You are on page 1of 2

Page 1 of 2

ardha naareeSwara aShTakam

चांपॆयगौराध शर रकायै
कपू रगौराध शर रकाय ।
धिमलकायै च जटाधराय
नमः शवायै च नमः शवाय ॥ १ ॥

क तू"रकाकुंकुमच$च तायै
$चतारजःपंज
ु %वच$च ताय ।
कृत मरायै %वकृत मराय
नमः शवायै च नमः शवाय ॥ २ ॥

झण*+वण*कंकणनप ू रु ायै
पादा-जराज*फ/णनूपुराय ।
हॆ मांगदायै भज
ु गांगदाय
नमः शवायै च नमः शवाय ॥ ३ ॥

%वशालनीलॊ*पललॊचनायै
%वकासपंकॆ6हलॊचनाय ।
समॆ7णायै %वषमॆ7णाय
नमः शवायै च नमः शवाय ॥ ४ ॥

मंदारमालाकलतालकायै
कपालमालां:कतकंधराय ।
;द<यांबरायै च ;दगंबराय
नमः शवायै च नमः शवाय ॥ ५ ॥

अंभॊधर@यामलकुंतलायै
त;ट*AभाताBजटाधराय ।
Cनर @वरायै Cन/खलॆ@वराय
नमः शवायै च नमः शवाय ॥ ६ ॥

AपंचसFृ GयH
ु मख
ु ला यकायै
सम तसंहारकतांडवाय ।
जगJजनHयै जगदॆ क%पKॆ
नमः शवायै च नमः शवाय ॥ ७ ॥

Vaidika Vignanam (http://www.vignanam.org)


Page 2 of 2

Aद Mतर*नॊJJवलकुंडलायै
फुरHमहापHनगभष ू णाय ।
शवािHवतायै च शवािHवताय
नमः शवायै च नमः शवाय ॥ ८ ॥

ऎत*पठॆ दFटकमFटदं यॊ
भ+*या स माHयॊ भु%व द घ जीवी ।
AाMनॊCत सौभाRयमनंतकालं
भूया*सदा त य सम तस%Sः ॥

Web Url: http://www.vignanam.org/veda/ardha-naareeswara-ashtakam-hindi.html

Vaidika Vignanam (http://www.vignanam.org)

You might also like