You are on page 1of 2

!ीरामा&कम्!

!! (!ी )यासiवरिचतम्)
!
!
भ2 iव3षसu6दर8 सम9तपापख<डनम् ।
9वभ?तिच@रAजन8 सदCव राममDयम् ॥ १ ॥
!
जटाकलापशोिभत8 सम9तपापनाशकJ । !
9वभ?तभीiतभAजन8 भ2ह राममDयम् ॥ २ ॥
!
iनज9वMपबोधकJ कPपाकर8 भवापहम् ।
सम8 िशव8 iनरAजन8 भ2ह राममDयम् ॥ ३ ॥
!
सहRपSकिTपत8 UनामMपवा9तवम् ।
iनराकPiत iनरामय8 भ2ह राममDयम् ॥ ४ ॥
!
iनXRपSiनiवकTपiनमZल8 iनरामयम् ।
िच[कMपस6तत8 भ2ह राममDयम् ॥ ५ ॥
!
भवाि]धपोतMपकJ U3ष[हकिTपतम् ।
गuणाकर8 कPपाकर8 भ2ह राममDयम् ॥ ६ ॥
!
महावा?यबोधकaiवराजमानवा?पदCः ।
पर8 cdVयापकJ भ2ह राममDयम् ॥ ७ ॥!
!
िशवRद8 सuखRद8 भविfछद8 hमापहम् ।
iवराजमान[िशकJ भ2ह राममDयम् ॥ ८ ॥
!
!
!
Rāmāṣṭakam
!
The octet on Lord Rāma by Sage Vyāsa
!
!
bhaje viśeṣa-sundaraṃ samasta-pāpa-khaṇḍanam
svabhakta-citta-rañjanaṃ sadaiva rāmam-advayam 1
!
!
jaṭākalāpa-śobhitaṃ samasta-pāpa-nāśakaṃ
svabhakta-bhīti-bhañjanaṃ bhajeha rāmam-advayam 2
!
!
nija-svarūpa-bhodhakaṃ kṛpākaraṃ bhavāpaham
samaṃ śivaṃ nirañjanaṃ bhajeha rāmam-advayam 3
!
!
saha-prapañca-kalpitaṃ hyanāmarūpa-vāstavam
nirākṛtiṃ nirāmayaṃ bhajeha rāmam-advayam 4
!
!
niṣprapañca-nirvikalpa-nirmalaṃ nirāmayam
cideka-rūpa-santataṃ bhajeha rāmam-advayam 5
!
!
bhavābdhipota-rūpakaṃ hyaśeṣa-deha-kalpitam
guṇākaraṃ-kṛpākaraṃ bhajeha rāmam-advayam 6
!
!
mahā-vākya-bodhakair-virāja-māna-vākpadaiḥ
paraṃ brahma-vyāpakaṃ bhajeha rāmam-advayam 7
!
!
śiva-pradaṃ sukha-pradaṃ bhavacchidaṃ bhramāpaham
virāja-māna-deśikaṃ bhajeha rāmam-advayam 8

You might also like