You are on page 1of 5

॥ अा#द%य'दय!

ताे%म् ॥

॥ अथ अा#द%य'दयम् ॥

तताे यु#प%र'ा)तं समरे !च#तया !"थतम् ।


रावणं चा#ताे दृष्ट्वा यु#ाय समुप%&थतम् ॥ १॥

दैवतै% समाग%य !"ुम%यागताे रणम् ।


उपाग%या'वीद् रामं अग"#याे भगवानृ'षः ॥ २॥

राम राम महाबाहाे शृणु गु#ं सनातनम् ।


येन सवा$नर'(व)स समरे !वज$य&य'स ॥ ३॥

अा#द%य'दयं पु#यं सव#श%ु'वनाशनम् ।


जयावहं जपे$%&यम् अ!"यं परमं !शवम् ॥ ४॥

सव#म%&लमा%&)यं सव#पाप&णाशनम् ।
!च#ताशाेक)शमनं अायुव&ध&नमु*मम् ॥ ५॥

र"#मम%तं समु$%तं देवासरनम*कृतम् ।


पूजय%व !वव#व$तं भा#करं भुवने&रम् ॥ ६॥
सव#देवा'(काे !ेष तेज$वी र"#मभावनः ।
एष देवासरगणान् लाेकान् पाित गभ#$त&भः ॥ ७॥

एष !"ा च !व#णु& !शवः !क#दः !जापितः ।


महे$%ाे धनदः कालाे यमः साेमाे !पां पितः ॥ ८॥

!पतराे वसवः सा#या !"#नाै म"ताे मनुः ।


वायुव%ि'ः !जा!ाण ऋतकता& !भाकरः ॥ ९॥

अा#द%यः स"वता सूय$ः खगः पूषा गभ#$तमान् ।


सवण%सदृशाे भानु: !हर"यरेता !दवाकरः ॥ १०॥

ह"रद%ः सह#ा%च'ः स"सि"म%र'(चमान् ।


ित#मराे()थनः श"#ु: !व!ा माता$%ड अंशमान् ॥ ११॥

!हर$यगभ(ः !श!शर: तपनाे भा#कराे र"वः ।


अ"#गभाे(ऽ*दतेः पु#ः श"#ः !श!शरनाशनः ॥ १२॥

!याेमनाथ(तमाेभेद, ऋ"यजुःसामपारगः ।
घनवृ%&रपां !म#ाे !व#$यवीथी !व#$मः ॥ १३॥

अातपी म"डल% मृ#युः !प#$लः सव#तापनः ।


क"व"व$%ाे महातेजाः र"ः सव#भवाे'वः ॥ १४॥
न"#$हताराणाम+धपाे !व#भावनः ।
तेजसाम'प तेज$वी !ादशा%&'माेऽ+त ते ॥ १५॥

नमः पूवा%य !गरये प"#माया'ये नमः ।


!याेितग(णानां पतये !दना%धपतये नमः ॥ १६॥

जयाय जयभ$ाय हय#$ाय नमाे नमः ।


नमाे नमः सह#ांशाे अा#द%याय नमाे नमः ॥ १७॥

नम उ"ाय वीराय सार$%ाय नमाे नमः ।


नमः प"#बाेधाय माता$%डाय नमाे नमः ॥ १८॥

!"ेशाना'युतेशाय सूया%या&द(यवच%से ।
भा#वते सव#भ%ाय राै$ाय वपुषे नमः ॥ १९॥

तमाे%ाय !हम$ाय श"ु$ाया'मता*+ने ।


कृतघ्नघ्नाय देवाय !याेितषां पतये नमः ॥ २०॥

त"चामीकराभाय व"ये !व#कम&णे ।


नम#तमाेऽ(भिन+ाय !चये लाेकसा&'णे ॥ २१॥

नाशय%येष वै भूतं तदेव सृजित !भुः ।


पाय$येष तप#येष वष#$येष गभ#$त&भः ॥ २२॥
एष स#ेषु जागित& भूतेषु प"रिन&'तः ।
एष एवा$%हाे(ं च फलं चैवा%&हाेि*णाम् ॥ २३॥

वेदा% क्रतव#ैव क्रतूनां फलमेव च ।


यािन कृ#यािन लाेकेषु सव# एष र"वः !भुः ॥ २४॥

एनमाप&स कृ#$%ेषु का#तारेषु भयेषु च ।


क"त$यन् पु#षः क"#$ावसीदित राघव ॥ २५॥

पूजय%वैनमेका-ाे देवदेवं जग#पितम् ।


एतत् ि"गु%णतं ज"वा यु#ेषु !वज$य&य'स ॥ २६॥

अ"#$%&णे महाबाहाे रावणं !वं व"ध$य&स ।


एवमुक्त्वा तदाऽग&'याे जगाम च यथागतम् ॥ २७॥

एत#$%वा महातेजा न"शाेकाेऽभव*दा ।


धारयामास स#ीताे राघवः !यता%&वान् ॥ २८॥

अा#द%यं !े#य ज"वा त परं हष#मवा'वान् ।


ि"राच&य श#चभू'(वा धनुरादाय वीय$वान् ॥ २९॥

रावणं !े#य !"ा$%ा यु#ाय समुपागमत् ।


सव# यत्नेन महता वधे त"य धृताेऽभवत् ॥ ३०॥
अथ र"वरवद%&र'(य रामं
मु#दतमनाः परमं !"#यमाणः ।
िन#शचरपितस*+यं !व#द%वा
सरगणम'यगताे वच#$वरेित ॥३१॥

॥ इित अा#द%य'दयं ॥

You might also like