You are on page 1of 4

Argala Stotra |

voidcan.org/argala-stotra/

Argala Stotra in Hindi


1/4

Argala Stotra in English

Argala stotram

Jaya tvam devi caamunndde jaya bhuu-taapa-haarinni |


Jaya sarva-gate devi kaalaraatri namostu te ||1||

Jayantii manggalaa kaalii bhadrakaalii kapaalinii |


Durgaa shivaa kssamaa dhaatrii svaahaa svadhaa namostu te ||2||

Madhu-kaittabha-vidhvamsi vidhaatr-varade namah |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||3||

Mahissaasura-nirnaashi bhaktaanaam sukhade namah |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||4||

Dhuumranetra-vadhe devi dharma-kaama-artha-daayini |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||5||

Raktabiija-vadhe devi canndda-munndda-vinaashini |


2/4
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||6||

Nishumbha-shumbha-nirnaashi trailokya-shubhade namah |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||7||

Vandita-angghri-yuge devi sarva-saubhaagya-daayini |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||8||

Acintya-ruupa-carite sarva-shatru-vinaashini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||9||

Natebhyah sarvadaa bhaktyaa ca-aparnne durita-apahe |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||10||

Stuvadbhayo bhakti-puurvam tvaam cannddike vyaadhi-naashini |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||11||

Cannddike satatam yuddhe jayanti paapa-naashini |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||12||

Dehi saubhaagyam-aarogyam dehi devi param sukham |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||13||

Vidhehi devi kalyaannam vidhehi vipulaam shriyam |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||14||

Vidhehi dvissataam naasham vidhehi balam-uccakaih |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||15||

Sura-asura-shiro-ratna-nighrsstta-caranne-aMbike |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||16||

Vidyaavantam yashasvantam lakssmiivantan.ca maam kuru |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||17||

Devi pracanndda-dordanndda-daitya-darpa-nissuudini |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||18||

Pracanndda-daitya-darpa-ghne cannddike prannataaya me |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||19||

Caturbhuje catur-vaktra-samstute param-eshvari |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||20||

Krssnnena samstute devi shashvad-bhaktyaa sada-ambike |


Ruupam dehi jayam dehi yasho dehi dvisso jahi ||21||

Himaacala-sutaa-naatha-samstute param-eshvari |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||22||

Indraannii-pati-sadbhaava-puujite param-eshvari |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||23||

Devi bhakta-janoddaama-datta-anando-daye-ambike |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||24||
3/4
Bhaaryaa manoramaam dehi mano-vrtta-anusaarinniim |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||25||

Taarinni durga-samsaara-saagarasya-acaloa-udbhave |
Ruupam dehi jayam dehi yasho dehi dvisso jahi ||26||

Idam stotram patthitvaa tu mahaastotra patthen-narah |


saptashatiim sama-araadhya varam-aapnoti durlabham ||27||

According to Hindu Mythology chanting of Argala Stotra regularly is the most powerful way to please Goddess
Argala and get her blessing.

How to chant Argala Stotra

To get the best result you should chant Argala Stotra early morning after taking bath and in front of Goddess Argala
Idol or picture. You should first understand the Argala Stotra meaning in hindi to maximize its effect.

Benefits of Argala Stotra

Regular chanting of Argala Stotra gives peace of mind and keeps away all the evil from your life and makes you
healthy, wealthy and prosperous.

Argala Stotra Image:

Argala Stotra in Tamil/Telgu/Gujrati/Marathi/English

Use Google Translator to get Argala Stotra in language of your choice.

Download Argala Stotra

By clicking below you can Free Download Argala Stotra in PDF format or also can Print it.

4/4

You might also like