You are on page 1of 43

Shiv Stuti Marathi , Shiv Stuti

Marathi Lyrics – कैलासराणा िशव


चंद्रमौळी / िशवस्तुित
Tags: Bhakti Geet, Devotional song, Geet, Hindi Geet, Mantra,
Prarthana, गीत, प्राथर्ना, भिक्त गीत, मंत्र

शालू 3

कैलासराणा िशवचंद्रमौळी ।
फणींद्र माथां मुकुटी झळाळी ।
कारुण्यिसं धू भवदुःखहारी ।
तुजवीण शंभो मज कोण तारी ॥ १ ॥

रवींदु दावानल पूणर् भाळी ।


स्वतेज नेत्रीं ितिमरौघ जाळी ।
ब्रह्मांडधीशा मदनांतकारी ।
तुजवीण शंभो मज कोण तारी ॥ २ ॥

जटा िवभूित उिट चंदनाची ।


कपालमाला िप्रत गौतमीची ।
पंचानना िवश्विनवांतकारी ।
तुजवीण शंभो मज कोण तारी ॥ ३ ॥

वैराग्ययोगी िशव शूलपाणी ।


सदा समाधी िनजबोधवाणी ।
उमािनवासा ित्रपुरांतकारी ।
तुजवीण शंभो मज कोण तारी ॥ ४ ॥

उदार मेरु पित शैलजेचा ।


:
श्रीिवश्र्वनाथ म्हणती सुरांचा ।
दयािनधीचा गजचमर्धारी ।
तुजवीण शंभो मज कोण तारी ॥ ५ ॥

ब्रह्मािद वंदी अमरािदनाथ ।


भुजंगमाला धिर सोमकांत ।
गंगा िशरीं दोष महा िवदारी ।
तुजवीण शंभो मज कोण तारी ॥ ६ ॥

कपूर्रगौरी िगिरजा िवराजे ।


हळाहळें कंठ िनळािच साजे ।
दािरद्र्यदुःखे स्मरणें िनवारी ।
तुजवीण शंभो मज कोण तारी ॥ ७ ॥

स्मशानक्रीडा किरतां सुखावे ।


तो देव चूडामिण कोण आहे ।
उदासमूतीर् जटाभस्मधारी ।
तुजवीण शंभो मज कोण तारी ॥ ८ ॥

भूतािदनाथ अिर अंतकाचा ।


तो स्वामी माझा ध्वज शांभवाचा ।
राजा महेश बहुबाहुधारी ।
तुजवीण शंभो मज कोण तारी ॥ ९ ॥

नंदी हराचा हर नंिदकेश ।


श्रीिवश्वनाथ म्हणती सुरश
े ।
सदािशव व्यापक तापहारी ।
तुजवीण शंभो मज कोण तारी ॥ १० ॥

भयानक भीम िवक्राळ नग्न ।


लीलािवनोदें किर काम भग्न ।
तो रुद्र िवश्वंभर दक्ष मारी ।
:
तुजवीण शंभो मज कोण तारी ॥ ११ ॥

इच्छा हराची जग हे िवशाळ ।


पाळी रची तो किर ब्रह्मगोळ ।
उमापित भैरव िवघ्नहारी ।
तुजवीण शंभो मज कोण तारी ॥ १२ ॥

भागीरथीतीर सदा पिवत्र ।


जेथें असे तारक ब्रह्ममंत्र ।
िवश्वेश िवश्वंभर ित्रनेत्रधारी ।
तुजवीण शंभो मज कोण तारी ॥ १३ ॥

प्रयाग वेणी सकळा हराच्या ।


पादारिवं दी वाहाती हरीच्या ।
मंदािकनी मंगल मोक्षकारी ।
तुजवीण शंभो मज कोण तारी ॥ १४ ॥

कीतीर् हराची स्तुित बोलवेना ।


कैवल्यदाता मनुजा कळे ना ।
एकाग्रनाथ िवष अंिगकारी ।
तुजवीण शंभो मज कोण तारी ॥ १५ ॥

सवार्ंतरी व्यापक जो िनयंता ।


तो प्राणिलं गाजवळी महंता ।
अंकी उमा ते िगिररुपधारी ।
तुजवीण शंभो मज कोण तारी ॥ १६ ॥

सदा तपस्वी असे कामधेनू ।


सदा सतेज शिशकोिटभानू ।
गौरीपती जो सदा भस्मधारी ।
तुजवीण शंभो मज कोण तारी ॥ १७ ॥
:
कपूर्रगौर स्मरल्या िवसांवा ।
िचं ता हरी जो भजकां सदैवा ।
अंती स्वहीत सुवना िवचारी ।
तुजवीण शंभो मज कोण तारी ॥ १८ ॥

िवरामकाळीं िवकळ शरीर ।


उदास िचत्तीं न धरीच धीर ।
िचं तामणी िचं तनें िचत्तहारी ।
तुजवीण शंभो मज कोण तारी ॥ १९ ॥

सुखावसाने सकळ सुखाची ।


दुःखावसाने टळती जगाचीं ।
देहावसाने धरणी थरारी ।
तुजवीण शंभो मज कोण तारी ॥ २० ॥

अनुहात शब्द गगनी न माय ।


त्याने िननादें भव शून्य होय ।
कथा िनजांगे करुणा कुमारी ।
तुजवीण शंभो मज कोण तारी ॥ २१ ॥

शांित स्वलीला वदनीं िवलासे ।


ब्रह्मांडगोळी असुनी न िदसे ।
िभल्ली भवानी िशव ब्रह्मचारी ।
तुजवीण शंभो मज कोण तारी ॥ २२ ॥

पीतांबरे मंिडत नािभ ज्याची ।


शोभा जडीत विर िकंिकणीची ।
श्रीदेवदत्त दुिरतांतकारी ।
तुजवीण शंभो मज कोण तारी ॥ २३ ॥

िजवािशवांची जडली समाधी ।


िवटला प्रपंची तुटली उपाधी ।
:
शुद्धस्वरें गजर्ित वेद चारी ।
तुजवीण शंभो मज कोण तारी ॥ २४ ॥

िनधानकुंभ भरला अभंग ।


पाहा िनजांगें िशव ज्योितिलर्ं ग ।
गंभीर धीर सुर चक्रधारी ।
तुजवीण शंभो मज कोण तारी ॥ २५ ॥

मंदार िबल्वें बकुलें सुवासी ।


माला पिवत्र वहा शंकरासी ।
काशीपुरी भैरव िवश्व तारी ।
तुजवीण शंभो मज कोण तारी ॥ २६ ॥

जाई जुई चंपक पुष्पजाती ।


शोभे गळां मालितमाळ हातीं ।
प्रताप सूयर्शरचापधारी ।
तुजवीण शंभो मज कोण तारी ॥ २७ ॥

अलक्ष्यमुद्रा श्रवणीं प्रकाशे ।


संपूणर् शोभा वदनीं िवकसे ।
नेई सुपंथे भवपैलतीरीं ।
तुजवीण शंभो मज कोण तारी ॥ २८ ॥

नागेशनामा सकळा िजव्हाळा ।


मना जपें रे िशवमंत्रमाळा ।
पंचाक्षरी घ्यान गुहािवहारीं ।
तुजवीण शंभो मज कोण तारी ॥ २९ ॥

एकांित ये रे गुरुराज स्वामीं ।


चैतन्यरुपीं िशवसौख्य नामीं ।
िशणलों दयाळा बहुसाल भारी ।
तुजवीण शंभो मज कोण तारी ॥ ३० ॥
:
शास्त्राभ्यास नको श्रुित पढु ं नको तीथार्िस जाऊं नको ।
योगाभ्यास नको व्रतें मख नको तीव्रें तपें तीं नको ।
काळाचे भय मानसीं धरुं नको दुष्टांस शंकूं नको ।
ज्याचीया स्मरणें पतीत तरती तो शंभु सोडू नको ॥ ३१ ॥

Shiv Stuti Marathi , Shiv Stuti Marathi Lyrics English

Kailaasaraanaa Shivachandramaulii |
Phaniindra Maathaan Mukutiin Jhalaalii |
Kaarunyasindhuu Bhavaduhkhahaarii |
Tujaviina Shambho Maja Kona Taarii || 1||

Raviindu Daavaanala Puurna Bhaaliin |


Svateja Netriin Timiraugha Jaalii |
Brahmaandadhiishaa Madanaantakaarii |
Tujaviina Shambho Maja Kona Taarii || 2||

Jataa Vibhuutii Uti Chandanaachii |


Kapaalamaalaa Prita Gautamiichii |
Panchaananaa Vishvanivaantakaarii |
Tujaviina Shambho Maja Kona Taarii || 3||

Vairaagyayogii Shiva Shuulapaanii |


Sadaa Samaadhii Nijabodhavaanii |
Umaanivaasaa Tripuraantakaarii |
Tujaviina Shambho Maja Kona Taarii || 4||

Udaara Meruu Pati Shailajechaa |


Shriivishvanaatha Mhanatii Suraanchaa |
Dayaanidhii Jo Gajacharmadhaarii |
Tujaviina Shambho Maja Kona Taarii || 5||
:
Brahmaadi Vandii Amaraadinaatha |
Bhujangamaalaa Dhari Somakaanta |
Gangaa Shiriin Doshha Mahaavidaarii |
Tujaviina Shambho Maja Kona Taarii || 6||

Karpuuragauriin Girijaa Viraaje |


Halaahale Kantha Nilaachi Saaje |
Daaridryaduhkhen Smaranen Nivaarii |
Tujaviina Shambho Maja Kona Taarii || 7||

Smashaanakriidaa Karitaan Sukhaave |


To Devachuudaamani Kona Aahe |
Udaasamuurtiin Jataabhasmadhaarii |
Tujaviina Shambho Maja Kona Taarii || 8||

Bhuutaadinaatha Ariantakaachaa |
To Svaami Maajhaa Dhvaja Shaambhavaachaa |
Raajaa Mahesha Bahubaahudhaarii |
Tujaviina Shambho Maja Kona Taarii || 9||

Nandii Haraachaa Hara Nandikesha |


Shrii Vishvanaatha Mhanatii Suresha |
Sadaashiva Vyaapaka Taapahaarii |
Tujaviina Shambho Maja Kona Taarii || 10||

Bhayaanaka Bhiima Vikraala Nagna |


Liilaavinoden Kari Kaama Bhagna |
To Rudra Vishvambhara Daksha Maarii |
Tujaviina Shambho Maja Kona Taarii || 11||

Ichchhaa Haraachii Jaga Hen Vishaala |


Paalii Rachiito Kari Brahmagola |
:
Umaapatii Bhairava Vighnahaarii |
Tujaviina Shambho Maja Kona Taarii || 12||

Bhaagiirathiitiira Sadaa Pavitra |


Jethen Ase Taaraka Brahmamantra |
Vishvesha Vishvambhara Trinetradhaarii |
Tujaviina Shambho Maja Kona Taarii || 13||

Prayaaga Venii Sakalaa Haraachyaa |


Paadaaravindiin Vahaatii Hariichyaa |
Mandaakinii Mangala Mokshakaarii |
Tujaviina Shambho Maja Kona Taarii || 14||

Kiirtii Haraachii Stuti Bolavenaa |


Kaivalyadaataa Manujaan Kalenaa |
Ekaagranaatha Vishha Angikaarii |
Tujaviina Shambho Maja Kona Taarii || 15||

Sarvaantariin Vyaapaka Jo Niyantaa |


To Praanalingaajavalii Mahantaa |
Ankiin Umaa Te Giriruupadhaarii |
Tujaviina Shambho Maja Kona Taarii || 16||

Sadaa Tapasvii Ase Kaamadhenuu |


Sadaa Sateja Shashi Kotibhaanuu |
Gauriipatii Jo Sadaa Bhasmadhaarii |
Tujaviina Shambho Maja Kona Taarii || 17||

Karpuuragaura Smaralyaa Visaanvaa |


Chintaa Harii Jo Bhajakaan Sadaivaa |
Antiin Svahiita Suchanaa Vichaarii |
Tujaviina Shambho Maja Kona Taarii || 18||
:
Viraama Kaaliin Vikala Shariira |
Udaasa Chittiin Na Dhariicha Dhiira |
Chintaamanii Chintanen Chittahaarii |
Tujaviina Shambho Maja Kona Taarii || 19||

Sukhaavasaane Sakalen Sukhaachiin |


Duhkhaavasaane Talatii Jagaachiin |
Dehaavasaanen Dharanii Tharaarii |
Tujaviina Shambho Maja Kona Taarii || 20||

Anuhaatashabda Gaganiin Na Maaya |


Tyaacheni Naaden Bhava Shuunya Hoya |
Kathaa Nijaangen Karunaa Kumaarii |
Tujaviina Shambho Maja Kona Taarii || 21||

Shaanti Svaliilaa Vadaniin Vilaase |


Brahmaandagoliin Asunii Na Diise |
Bhillii Bhavaanii Shiva Brahmachaarii |
Tujaviina Shambho Maja Kona Taarii || 22||

Piitaambaren Mandita Naabhi Jyaachii |


Shobhaa Jadiita Vari Kinkiniichii |
Shriidevadatta Duritaantakaarii |
Tujaviina Shambho Maja Kona Taarii || 23||

Jivaashivaanchii Jadalii Samaadhii |


Vitalaa Prapancha Tutalii Upaadhii |
Shuddhasvaren Garjati Veda Chaarii |
Tujaviina Shambho Maja Kona Taarii || 24||

Nidhaanakumbha Bharalaa Abhanga |


Pahaa Nijaangen Shiva Jyotilinga |
:
Gambhiira Dhiira Surachakradhaarii |
Tujaviina Shambho Maja Kona Taarii || 25||

Mandaara Bilven Bakulen Suvaasii |


Maalaa Pavitra Vahaa Shankaraasii |
Kaashiipuriin Bhairava Vishva Taarii |
Tujaviina Shambho Maja Kona Taarii || 26||

Jaai Jui Champaka Pushhpajaatii |


Shobhe Galaan Maalatimaala Haatiin |
Prataapasuurya Sharachaapadhaarii |
Tujaviina Shambho Maja Kona Taarii || 27||

Alakshyamudraa Shravaniin Prakaashe |


Sampuurna Shobhaa Vadaniin Vikaase |
Nei Supanthen Bhavapailatiiriin |
Tujaviina Shambho Maja Kona Taarii || 28||

Naageshanaamaa Sakalaan Jivhaalaa |


Manaa Japen Re Shivamantramaalaa |
Panchaaksharii Dhyaana Guhaavihaarii |
Tujaviina Shambho Maja Kona Taarii || 29||

Ekaanti Ye Re Gururaaja Svaamii |


Chaitanyaruupiin Shiva Saukhyanaamiin |
Shinalon Dayaalaa Bahusaala Bhaarii |
Tujaviina Shambho Maja Kona Taarii || 30||

Shaastraabhyaasa Nako Shrutii Padhun


Nako Tiirthaansi Jaaun Nako |
Yogaabhyaasa Nako Vraten Makha
Nako Tiivren Tapen Tiin Nako ||
:
Kaalaachen Bhaya Maanasiin Dharun
Nako Dushhtaansa Shankuun Nako |
Jyaachiiyaa Smaranen Patiita
Taratii To Shambhu Soduun Nako ||

शालू 0

जीवन से सरे दुखों के नाश और अक्षय सुख िक प्रािप्त के िलए भिवष्यपुराणान्तगर्त


श्रीसूयर्सहस्रनामस्तोत्रम् का िनत्य पाठ करें।

|| भिवष्यपुराणान्तगर्ता श्रीसूयर्सहस्रनामस्तोत्रम् ||

सुमन्तुरुवाच

माघे मािस िसते पक्षे सप्तम्याङ्कुरुनन्दन ।

िनराहारो रिवम्भक्त्या पूजयेिद्विधना नृप ॥ १॥

पूवोर्क्तेन जपेज्जप्यन्देवस्य पुरतः िस्थतः ।

शुद्धैकाग्रमना राजिञ्जतक्रोधो िजतेिन्द्रयः ॥ २॥

शतानीक उवाच

केन मन्त्रेण जप्तेन दशर्नं भगवान्व्रजेत् ।

स्तोत्रेण वािप सिवता तन्मे कथय सुव्रत ॥ ३॥

सुमन्तुरुवाच

स्तुतो नामसहस्रेण यदा भिक्तमता मया ।

तदा मे दशर्नं यातः साक्षाद् देवो िदवाकरः ॥ ४॥


:
शतानीक उवाच –

नाम्नां सहस्रं सिवतुः श्रोतुिमच्चािम हे िद्वज ।

येन ते दशर्नं यातः साक्षाद्देवो िदवाकरः ॥ १॥

सवर्मङ्गलमङ्गल्यं सवर्पापप्रणाशनम् ।

स्तोत्रमेतन्महापुण्यं सवोर्पद्रवनाशनम् ॥ २॥

न तदिस्त भयं िकिञ्चद्यदनेन न नश्यित ।

ज्वराद्यैमुर्च्यते राजन् स्तोत्रेऽिस्मन् पिठते नरः ॥ ३॥

अन्ये च रोगाः शाम्यिन्त पठतः श्रृण्वतस्तथा ।

सम्पद्यन्ते यथा कामाः सवर् एव यथेिप्सताः ॥ ४॥

य एतदािदतः श्रुत्वा सङ्ग्रामं प्रिवशेन्नरः ।

स िजत्वा समरे शत्रूनभ्येित गृहमक्षतः ॥ ५॥

वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् ।

भूितकािर दिरद्राणां कुिष्ठनां परमौषधम् ॥ ६॥

बालानां चैव सवेर्षां ग्रहरक्षोिनवारणम् ।

पठते संयतो राजन् स श्रेयः परमाप्नुयात् ॥ ७॥

स िसद्धः सवर्सङ्कल्पः सुखमत्यन्तमश्नुते ।

धमार्िथर् िभधर्मर्लुब्धैः सुखाय च सुखािथर् िभः ॥ ८॥

राज्याय राज्यकामैश्च पिठतव्यिमदं नरैः ।


:
िवद्यावहं तु िवप्राणां क्षित्रयाणां जयावहम् ॥ ९॥

पश्वावहं तु वैश्यानां शूद्राणां धमर्वधर्नम् ।

पठतां श्रृण्वतामेतद्भवतीित न संशयः ॥ १०॥

तच्चृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीिम ते ।

नाम्नां सहस्रं िवख्यातं देवदेवस्य धीमतः ॥ ११॥

ध्यानम् –

ध्येयः सदा सिवतृमण्डलमध्यवतीर्

नारायणः सरिसजासनसिन्निवष्टः ।

केयूरवान् मकरकुण्डलवान् िकरीटी

हारी िहरण्मयवपुधृर्तशङ्खचक्रः ॥

|| अथ सूयर्सहस्रनामस्तोत्रम् ||

ॐ िवश्विविद्वश्विजत्कतार् िवश्वात्मा िवश्वतोमुखः ।

िवश्वेश्वरो िवश्वयोिनिनर् यतात्मा िजतेिन्द्रयः ॥ १॥

कालाश्रयः कालकतार् कालहा कालनाशनः ।

महायोगी महािसिद्धमर्हात्मा सुमहाबलः ॥ २॥

प्रभुिवर् भुभूर्तनाथो भूतात्मा भुवनेश्वरः ।

भूतभव्यो भािवतात्मा भूतान्तःकरणं िशवः ॥ ३॥

शरण्यः कमलानन्दो नन्दनो नन्दवधर्नः ।


:
वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥

प्राप्तयानः परप्राणः पूतात्मा प्रयतः िप्रयः ।

नयः सहस्रपात् साधुिदर् व्यकुण्डलमिण्डतः ॥ ५॥

अव्यङ्गधारी धीरात्मा सिवता वायुवाहनः ।

समािहतमितदार्ता िवधाता कृतमङ्गलः ॥ ६॥

कपदीर् कल्पपाद्रुद्रः सुमना धमर्वत्सलः ।

समायुक्तो िवमुक्तात्मा कृतात्मा कृितनां वरः ॥ ७॥

अिविचन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।

कान्तः कामािररािदत्यो िनयतात्मा िनराकुलः ॥ ८॥

कामः कारुिणकः कतार् कमलाकरबोधनः ।

सप्तसिप्तरिचन्त्यात्मा महाकारुिणकोत्तमः ॥ ९॥

सञ्जीवनो जीवनाथो जयो जीवो जगत्पितः ।

अयुक्तो िवश्विनलयः संिवभागी वृषध्वजः ॥ १०॥

वृषाकिपः कल्पकतार् कल्पान्तकरणो रिवः ।

एकचक्ररथो मौनी सुरथो रिथनां वरः ॥ ११॥

सक्रोधनो रिश्ममाली तेजोरािशिवर् भावसुः ।

िदव्यकृिद्दनकृद्देवो देवदेवो िदवस्पितः ॥ १२॥

दीननाथो हरो होता िदव्यबाहुिदर् वाकरः ।


:
यज्ञो यज्ञपितः पूषा स्वणर्रत
े ाः परावरः ॥ १३॥

परापरज्ञस्तरिणरंशुमाली मनोहरः ।

प्राज्ञः प्राज्ञपितः सूयर्ः सिवता िवष्णुरश


ं ुमान् ॥ १४॥

सदागितगर्न्धवहो िविहतो िविधराशुगः ।

पतङ्गः पतगः स्थाणुिवर् हङ्गो िवहगो वरः ॥ १५॥

हयर्श्वो हिरताश्वश्च हिरदश्वो जगित्प्रयः ।

त्र्यम्बकः सवर्दमनो भािवतात्मा िभषग्वरः ॥ १६॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।

कालः कल्पान्तको विह्नस्तपनः संप्रतापनः ॥ १७॥

िवरोचनो िवरूपाक्षः सहस्राक्षः पुरन्दरः ।

सहस्ररिश्मिमर् िहरो िविवधाम्बरभूषणः ॥ १८॥

खगः प्रतदर्नो धन्यो हयगो वािग्वशारदः ।

श्रीमानिशिशरो वाग्मी श्रीपितः श्रीिनकेतनः ॥ १९॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीिनवासो वसुप्रदः ।

कामचारी महामायो महोग्रोऽिविदतामयः ॥ २०॥

तीथर्िक्रयावान् सुनयो िवभक्तो भक्तवत्सलः ।

कीितर् ः कीितर् करो िनत्यः कुण्डली कवची रथी ॥ २१॥

िहरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।


:
बुिद्धमानमरश्रेष्ठो रोिचष्णुः पाकशासनः ॥ २२॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।

तमोघ्नो ध्वान्तहा विह्नहोर्ताऽन्तःकरणो गुहः ॥ २३॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः ।

िनत्योऽिदतो िनत्यरथः सुरश


े ः सुरपूिजतः ॥ २४॥

अिजतो िविजतो जेता जङ्गमस्थावरात्मकः ।

जीवानन्दो िनत्यगामी िवजेता िवजयप्रदः ॥ २५॥

पजर्न्योऽिग्नः िस्थितः स्थेयः स्थिवरोऽथ िनरञ्जनः ।

प्रद्योतनो रथारूढः सवर्लोकप्रकाशकः ॥ २६॥

ध्रुवो मेषी महावीयोर् हंसः संसारतारकः ।

सृिष्टकतार् िक्रयाहेतुमार्तर्ण्डो मरुतां पितः ॥ २७॥

मरुत्वान् दहनस्त्वष्टा भगो भगोर्ऽयर्मा किपः ।

वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८॥

िववस्वान् भानुमान् कायर्ः कारणस्तेजसां िनिधः ।

असङ्गगामी ितग्मांशुघर्मार्ंशुदीर्प्तदीिधितः ॥ २९॥

सहस्रदीिधितब्रर्ध्नः सहस्रांशुिदर् वाकरः ।

गभिस्तमान् दीिधितमान् स्रग्वी मिणकुलद्युितः ॥ ३०॥

भास्करः सुरकायर्ज्ञः सवर्ज्ञस्तीक्ष्णदीिधितः ।


:
सुरज्येष्ठः सुरपितबर्हुज्ञो वचसां पितः ॥ ३१॥

तेजोिनिधबृर्हत्तेजा बृहत्कीितर् बृर्हस्पितः ।

अिहमानूिजर् तो धीमानामुक्तः कीितर् वधर्नः ॥ ३२॥

महावैद्यो गणपितधर्नेशो गणनायकः ।

तीव्रप्रतापनस्तापी तापनो िवश्वतापनः ॥ ३३॥

कातर्स्वरो हृषीकेशः पद्मानन्दोऽितनिन्दतः ।

पद्मनाभोऽमृताहारः िस्थितमान् केतुमान् नभः ॥ ३४॥

अनाद्यन्तोऽच्युतो िवश्वो िवश्वािमत्रो घृिणिवर् राट् ।

आमुक्तकवचो वाग्मी कञ्चुकी िवश्वभावनः ॥ ३५॥

अिनिमत्तगितः श्रेष्ठः शरण्यः सवर्तोमुखः ।

िवगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ ३६॥

धमर्केतुधर्मर्रितः संहतार् संयमो यमः ।

प्रणताितर् हरो वायुः िसद्धकायोर् जनेश्वरः ॥ ३७॥

नभो िवगाहनः सत्यः सिवतात्मा मनोहरः ।

हारी हिरहर्रो वायुऋर्तुः कालानलद्युितः ॥ ३८॥

सुखसेव्यो महातेजा जगतामेककारणम् ।

महेन्द्रो िवष्टुतः स्तोत्रं स्तुितहेतुः प्रभाकरः ॥ ३९॥

सहस्रकर आयुष्मान् अरोषः सुखदः सुखी ।


:
व्यािधहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ ४०॥

आरोग्यकारणं िसिद्धऋर्िद्धवृर्िद्धबृर्हस्पितः ।

िहरण्यरेता आरोग्यं िवद्वान् ब्रध्नो बुधो महान् ॥ ४१॥

प्राणवान् धृितमान् घमोर् घमर्कतार् रुिचप्रदः ।

सवर्िप्रयः सवर्सहः सवर्शत्रुिवनाशनः ॥ ४२॥

प्रांशुिवर् द्योतनो द्योतः सहस्रिकरणः कृती ।

केयूरी भूषणोद्भासी भािसतो भासनोऽनलः ॥ ४३॥

शरण्याितर् हरो होता खद्योतः खगसत्तमः ।

सवर्द्योतो भवद्योतः सवर्द्युितकरो मतः ॥ ४४॥

कल्याणः कल्याणकरः कल्यः कल्यकरः किवः ।

कल्याणकृत् कल्यवपुः सवर्कल्याणभाजनम् ॥ ४५॥

शािन्तिप्रयः प्रसन्नात्मा प्रशान्तः प्रशमिप्रयः ।

उदारकमार् सुनयः सुवचार् वचर्सोज्ज्वलः ॥ ४६॥

वचर्स्वी वचर्सामीशस्त्रैलोक्येशो वशानुगः ।

तेजस्वी सुयशा वष्मीर् वणार्ध्यक्षो बिलिप्रयः ॥ ४७॥

यशस्वी तेजोिनलयस्तेजस्वी प्रकृितिस्थतः ।

आकाशगः शीघ्रगितराशुगो गितमान् खगः ॥ ४८॥

गोपितग्रर्हदेवेशो गोमानेकः प्रभञ्जनः ।


:
जिनता प्रजनो जीवो दीपः सवर्प्रकाशकः ॥ ४९॥

सवर्साक्षी योगिनत्यो नभस्वानसुरान्तकः ।

रक्षोघ्नो िवघ्नशमनः िकरीटी सुमनःिप्रयः ॥ ५०॥

मरीिचमाली सुमितः कृतािभख्यिवशेषकः ।

िशष्टाचारः शुभाकारः स्वचाराचारतत्परः ॥ ५१॥

मन्दारो माठरो वेणुः क्षुधापः क्ष्मापितगुर्रुः ।

सुिविशष्टो िविशष्टात्मा िवधेयो ज्ञानशोभनः ॥ ५२॥

महाश्वेतः िप्रयो ज्ञेयः सामगो मोक्षदायकः ।

सवर्वेदप्रगीतात्मा सवर्वेदलयो महान् ॥ ५३॥

वेदमूितर् श्चतुवेर्दो वेदभृद्वेदपारगः ।

िक्रयावानिसतो िजष्णुवर्रीयांशुवर्रप्रदः ॥ ५४॥

व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः ।

अलङ्काराक्षरो वेद्यो िवद्यावान् िविदताशयः ॥ ५५॥

आकारो भूषणो भूष्यो भूष्णुभुर्वनपूिजतः ।

चक्रपािणध्वर्जधरः सुरश
े ो लोकवत्सलः ॥ ५६॥

वािग्मपितमर्हाबाहुः प्रकृितिवर् कृितगुर्णः ।

अन्धकारापहः श्रेष्ठो युगावतोर् युगािदकृत् ॥ ५७॥

अप्रमेयः सदायोगी िनरहङ्कार ईश्वरः ।


:
शुभप्रदः शुभः शास्ता शुभकमार् शुभप्रदः ॥ ५८॥

सत्यवान् श्रुितमानुच्चैनर्कारो वृिद्धदोऽनलः ।

बलभृद्बलदो बन्धुमर्ितमान् बिलनां वरः ॥ ५९॥

अनङ्गो नागराजेन्द्रः पद्मयोिनगर्णेश्वरः ।

संवत्सर ऋतुनेर्ता कालचक्रप्रवतर्कः ॥ ६०॥

पद्मेक्षणः पद्मयोिनः प्रभावानमरः प्रभुः ।

सुमूितर् ः सुमितः सोमो गोिवन्दो जगदािदजः ॥ ६१॥

पीतवासाः कृष्णवासा िदग्वासािस्त्विन्द्रयाितगः ।

अतीिन्द्रयोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥ ६२॥

शिक्तमाञ्जलधृग्भास्वान् मोक्षहेतुरयोिनजः ।

सवर्दशीर् िजतादशोर् दुःस्वप्नाशुभनाशनः ॥ ६३॥

माङ्गल्यकतार् तरिणवेर्गवान् कश्मलापहः ।

स्पष्टाक्षरो महामन्त्रो िवशाखो यजनिप्रयः ॥ ६४॥

िवश्वकमार् महाशिक्तद्युर्ितरीशो िवहङ्गमः ।

िवचक्षणो दक्ष इन्द्रः प्रत्यूषः िप्रयदशर्नः ॥ ६५॥

अिखन्नो वेदिनलयो वेदिविद्विदताशयः ।

प्रभाकरो िजतिरपुः सुजनोऽरुणसारिथः ॥ ६६॥

कुनाशी सुरतः स्कन्दो मिहतोऽिभमतो गुरुः ।


:
ग्रहराजो ग्रहपितग्रर्हनक्षत्रमण्डलः ॥ ६७॥

भास्करः सततानन्दो नन्दनो नरवाहनः ।

मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥ ६८॥

मङ्गल्यचारुचिरतः शीणर्ः सवर्व्रतो व्रती ।

चतुमुर्खः पद्ममाली पूतात्मा प्रणताितर् हा ॥ ६९॥

अिकञ्चनः सतामीशो िनगुर्णो गुणवाञ्चुिचः ।

सम्पूणर्ः पुण्डरीकाक्षो िवधेयो योगतत्परः ॥ ७०॥

सहस्रांशुः क्रतुमितः सवर्ज्ञः सुमितः सुवाक् ।

सुवाहनो माल्यदामा कृताहारो हिरिप्रयः ॥ ७१॥

ब्रह्मा प्रचेताः प्रिथतः प्रयतात्मा िस्थरात्मकः ।

शतिवन्दुः शतमुखो गरीयाननलप्रभः ॥ ७२॥

धीरो महत्तरो िवप्रः पुराणपुरुषोत्तमः ।

िवद्याराजािधराजो िह िवद्यावान् भूितदः िस्थतः ॥ ७३॥

अिनदेर्श्यवपुः श्रीमान् िवपाप्मा बहुमङ्गलः ।

स्वःिस्थतः सुरथः स्वणोर् मोक्षदो बिलकेतनः ॥ ७४॥

िनद्वर् न्द्वो द्वन्द्वहा सगर्ः सवर्गः संप्रकाशकः ।

दयालुः सूक्ष्मधीः क्षािन्तः क्षेमाक्षेमिस्थितिप्रयः ॥ ७५॥

भूधरो भूपितवर्क्ता पिवत्रात्मा ित्रलोचनः ।


:
महावराहः िप्रयकृद्दाता भोक्ताऽभयप्रदः ॥ ७६॥

चक्रवतीर् धृितकरः सम्पूणोर्ऽथ महेश्वरः ।

चतुवेर्दधरोऽिचन्त्यो िविनन्द्यो िविवधाशनः ॥ ७७॥

िविचत्ररथ एकाकी सप्तसिप्तः परात्परः ।

सवोर्दिधिस्थितकरः िस्थितस्थेयः िस्थितिप्रयः ॥ ७८॥

िनष्कलः पुष्कलो िवभुवर्सुमान् वासविप्रयः ।

पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ ७९॥

बलवान् ज्ञानवांस्तत्त्वमोङ्कारिस्त्रषु संिस्थतः ।

सङ्कल्पयोिनिदर् नकृद्भगवान् कारणापहः ॥ ८०॥

नीलकण्ठो धनाध्यक्षश्चतुवेर्दिप्रयंवदः ।

वषट्कारोद्गाता होता स्वाहाकारो हुताहुितः ॥ ८१॥

जनादर्नो जनानन्दो नरो नारायणोऽम्बुदः ।

सन्देहनाशनो वायुधर्न्वी सुरनमस्कृतः ॥ ८२॥

िवग्रही िवमलो िवन्दुिवर् शोको िवमलद्युितः ।

द्युितमान् द्योतनो िवद्युिद्वद्यावान् िविदतो बली ॥ ८३॥

घमर्दो िहमदो हासः कृष्णवत्मार् सुतािजतः ।

सािवत्रीभािवतो राजा िवश्वािमत्रो घृिणिवर् राट् ॥ ८४॥

सप्तािचर् ः सप्ततुरगः सप्तलोकनमस्कृतः ।


:
सम्पूणोर्ऽथ जगन्नाथः सुमनाः शोभनिप्रयः ॥ ८५॥

सवार्त्मा सवर्कृत् सृिष्टः सिप्तमान् सप्तमीिप्रयः ।

सुमेधा मेिधको मेध्यो मेधावी मधुसूदनः ॥ ८६॥

अङ्िगरःपितः कालज्ञो धूमकेतुः सुकेतनः ।

सुखी सुखप्रदः सौख्यं कामी कािन्तिप्रयो मुिनः ॥ ८७॥

सन्तापनः सन्तपन आतपस्तपसां पितः ।

उमापितः सहस्रांशुः िप्रयकारी िप्रयङ्करः ॥ ८८॥

प्रीितिवर् मन्युरम्भोत्थः खञ्जनो जगतां पितः ।

जगित्पता प्रीतमनाः सवर्ः खवोर् गुहोऽचलः ॥ ८९॥

सवर्गो जगदानन्दो जगन्नेता सुरािरहा ।

श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ ९०॥

उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।

धराध्यक्षो धमर्राजो धमार्धमर्प्रवतर्कः ॥ ९१॥

रथाध्यक्षो रथगितस्तरुणस्तिनतोऽनलः ।

उत्तरोऽनुत्तरस्तापी अवाक्पितरपां पितः ॥ ९२॥

पुण्यसङ्कीतर्नः पुण्यो हेतुलोर्कत्रयाश्रयः ।

स्वभार्नुिवर् गतानन्दो िविशष्टोत्कृष्टकमर्कृत् ॥ ९३॥

व्यािधप्रणाशनः क्षेमः शूरः सवर्िजतां वरः ।


:
एकरथो रथाधीशः िपता शनैश्चरस्य िह ॥ ९४॥

वैवस्वतगुरुमृर्त्युधर्मर्िनत्यो महाव्रतः ।

प्रलम्बहारासञ्चारी प्रद्योतो द्योिततानलः ॥ ९५॥

सन्तापहृत् परो मन्त्रो मन्त्रमूितर् मर्हाबलः ।

श्रेष्ठात्मा सुिप्रयः शम्भुमर्रुतामीश्वरेश्वरः ॥ ९६॥

संसारगितिवच्चेत्ता संसाराणर्वतारकः ।

सप्तिजह्वः सहस्राचीर् रत्नगभोर्ऽपरािजतः ॥ ९७॥

धमर्केतुरमेयात्मा धमार्धमर्वरप्रदः ।

लोकसाक्षी लोकगुरुलोर्केशश्चण्डवाहनः ॥ ९८॥

धमर्यूपो यूपवृक्षो धनुष्पािणधर्नुधर्रः ।

िपनाकधृङ्महोत्साहो महामायो महाशनः ॥ ९९॥

वीरः शिक्तमतां श्रेष्ठः सवर्शस्त्रभृतां वरः ।

ज्ञानगम्यो दुराराध्यो लोिहताङ्गो िववधर्नः ॥ १००॥

खगोऽन्धो धमर्दो िनत्यो धमर्कृिच्चत्रिवक्रमः ।

भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोिहतः ॥ १०१॥

एकोऽनेकस्त्रयी कालः सिवता सिमितञ्जयः ।

शाङ्र्गधन्वाऽनलो भीमः सवर्प्रहरणायुधः ॥ १०२॥

सुकमार् परमेष्ठी च नाकपाली िदिविस्थतः ।


:
वदान्यो वासुिकवैर्द्य आत्रेयोऽथ पराक्रमः ॥ १०३॥

द्वापरः परमोदारः परमो ब्रह्मचयर्वान् ।

उदीच्यवेषो मुकुटी पद्महस्तो िहमांशुभृत् ॥ १०४॥

िसतः प्रसन्नवदनः पद्मोदरिनभाननः ।

सायं िदवा िदव्यवपुरिनदेर्श्यो महालयः ॥ १०५॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।

धृतातपत्रप्रितमो िवमषीर् िनणर्यः िस्थतः ॥ १०६॥

अिहं सकः शुद्धमितरिद्वतीयो िववधर्नः ।

सवर्दो धनदो मोक्षो िवहारी बहुदायकः ॥ १०७॥

चारुराित्रहरो नाथो भगवान् सवर्गोऽव्ययः ।

मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ १०८॥

सुप्रभावः सुप्रतापः सुनेत्रो िदिग्विदक्पितः ।

राज्ञीिप्रयः शब्दकरो ग्रहेशिस्तिमरापहः ॥ १०९॥

सैंिहकेयिरपुदेर्वो वरदो वरनायकः ।

चतुभुर्जो महायोगी योगीश्वरपितस्तथा ॥ ११०॥

अनािदरूपोऽिदितजो रत्नकािन्तः प्रभामयः ।

जगत्प्रदीपो िवस्तीणोर् महािवस्तीणर्मण्डलः ॥ १११॥

एकचक्ररथः स्वणर्रथः स्वणर्शरीरधृक् ।


:
िनरालम्बो गगनगो धमर्कमर्प्रभावकृत् ॥ ११२॥

धमार्त्मा कमर्णां साक्षी प्रत्यक्षः परमेश्वरः ।

मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३॥

आधारभूतो रितमांस्तथा च धनधान्यकृत् ।

पापसन्तापहतार् च मनोवािञ्चतदायकः ॥ ११४॥

रोगहतार् राज्यदायी रमणीयगुणोऽनृणी ।

कालत्रयानन्तरूपो मुिनवृन्दनमस्कृतः ॥ ११५॥

सन्ध्यारागकरः िसद्धः सन्ध्यावन्दनविन्दतः ।

साम्राज्यदानिनरतः समाराधनतोषवान् ॥ ११६॥

भक्तदुःखक्षयकरो भवसागरतारकः

भयापहतार् भगवानप्रमेयपराक्रमः ।

मनुस्वामी मनुपितमार्न्यो मन्वन्तरािधपः ॥ ११७॥

फलश्रुितः

एतत्ते सवर्माख्यातं यन्मां त्वं पिरपृच्चिस ।

नाम्नां सहस्रं सिवतुः पाराशयोर् यदाह मे ॥ १॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।

बन्धमोक्षकरं चैव भानोनार्मानुकीतर्नात् ॥ २॥

यिस्त्वदं श्रृणुयािन्नत्यं पठे द्वा प्रयतो नरः ।


:
अक्षयं सुखमन्नाद्यं भवेत्तस्योपसािधतम् ॥ ३॥

नृपािग्नतस्करभयं व्यािधतो न भयं भवेत् ।

िवजयी च भवेिन्नत्यमाश्रयं परमाप्नुयात् ॥ ४॥

कीितर् मान् सुभगो िवद्वान् स सुखी िप्रयदशर्नः ।

जीवेद्वषर्शतायुश्च सवर्व्यािधिवविजर् तः ॥ ५॥

नाम्नां सहस्रिमदमंशुमतः पठे द्यः

प्रातः शुिचिनर् यमवान् सुसमृिद्धयुक्तः ।

दू रेण तं पिरहरिन्त सदैव रोगाः

भूताः सुपणर्िमव सवर्महोरगेन्द्राः ॥ ६॥

॥ इित श्री भिवष्यपुराणे सप्तमकल्पे श्रीभगवत्सूयर्स्य सहस्रनामस्तोत्रं सम्पूणर्म् ॥

जीवन से सरे दुखों के नाश और अक्षय सुख िक प्रािप्त के िलए भिवष्यपुराणान्तगर्त


श्रीसूयर्सहस्रनामस्तोत्रम् का िनत्य पाठ करें।

|| भिवष्यपुराणान्तगर्ता श्रीसूयर्सहस्रनामस्तोत्रम् ||

सुमन्तुरुवाच

माघे मािस िसते पक्षे सप्तम्याङ्कुरुनन्दन ।

िनराहारो रिवम्भक्त्या पूजयेिद्विधना नृप ॥ १॥

पूवोर्क्तेन जपेज्जप्यन्देवस्य पुरतः िस्थतः ।

शुद्धैकाग्रमना राजिञ्जतक्रोधो िजतेिन्द्रयः ॥ २॥


:
शतानीक उवाच

केन मन्त्रेण जप्तेन दशर्नं भगवान्व्रजेत् ।

स्तोत्रेण वािप सिवता तन्मे कथय सुव्रत ॥ ३॥

सुमन्तुरुवाच

स्तुतो नामसहस्रेण यदा भिक्तमता मया ।

तदा मे दशर्नं यातः साक्षाद् देवो िदवाकरः ॥ ४॥

शतानीक उवाच –

नाम्नां सहस्रं सिवतुः श्रोतुिमच्चािम हे िद्वज ।

येन ते दशर्नं यातः साक्षाद्देवो िदवाकरः ॥ १॥

सवर्मङ्गलमङ्गल्यं सवर्पापप्रणाशनम् ।

स्तोत्रमेतन्महापुण्यं सवोर्पद्रवनाशनम् ॥ २॥

न तदिस्त भयं िकिञ्चद्यदनेन न नश्यित ।

ज्वराद्यैमुर्च्यते राजन् स्तोत्रेऽिस्मन् पिठते नरः ॥ ३॥

अन्ये च रोगाः शाम्यिन्त पठतः श्रृण्वतस्तथा ।

सम्पद्यन्ते यथा कामाः सवर् एव यथेिप्सताः ॥ ४॥

य एतदािदतः श्रुत्वा सङ्ग्रामं प्रिवशेन्नरः ।

स िजत्वा समरे शत्रूनभ्येित गृहमक्षतः ॥ ५॥

वन्ध्यानां पुत्रजननं भीतानां भयनाशनम् ।


:
भूितकािर दिरद्राणां कुिष्ठनां परमौषधम् ॥ ६॥

बालानां चैव सवेर्षां ग्रहरक्षोिनवारणम् ।

पठते संयतो राजन् स श्रेयः परमाप्नुयात् ॥ ७॥

स िसद्धः सवर्सङ्कल्पः सुखमत्यन्तमश्नुते ।

धमार्िथर् िभधर्मर्लुब्धैः सुखाय च सुखािथर् िभः ॥ ८॥

राज्याय राज्यकामैश्च पिठतव्यिमदं नरैः ।

िवद्यावहं तु िवप्राणां क्षित्रयाणां जयावहम् ॥ ९॥

पश्वावहं तु वैश्यानां शूद्राणां धमर्वधर्नम् ।

पठतां श्रृण्वतामेतद्भवतीित न संशयः ॥ १०॥

तच्चृणुष्व नृपश्रेष्ठ प्रयतात्मा ब्रवीिम ते ।

नाम्नां सहस्रं िवख्यातं देवदेवस्य धीमतः ॥ ११॥

ध्यानम् –

ध्येयः सदा सिवतृमण्डलमध्यवतीर्

नारायणः सरिसजासनसिन्निवष्टः ।

केयूरवान् मकरकुण्डलवान् िकरीटी

हारी िहरण्मयवपुधृर्तशङ्खचक्रः ॥

|| अथ सूयर्सहस्रनामस्तोत्रम् ||

ॐ िवश्विविद्वश्विजत्कतार् िवश्वात्मा िवश्वतोमुखः ।


:
िवश्वेश्वरो िवश्वयोिनिनर् यतात्मा िजतेिन्द्रयः ॥ १॥

कालाश्रयः कालकतार् कालहा कालनाशनः ।

महायोगी महािसिद्धमर्हात्मा सुमहाबलः ॥ २॥

प्रभुिवर् भुभूर्तनाथो भूतात्मा भुवनेश्वरः ।

भूतभव्यो भािवतात्मा भूतान्तःकरणं िशवः ॥ ३॥

शरण्यः कमलानन्दो नन्दनो नन्दवधर्नः ।

वरेण्यो वरदो योगी सुसंयुक्तः प्रकाशकः ॥ ४॥

प्राप्तयानः परप्राणः पूतात्मा प्रयतः िप्रयः ।

नयः सहस्रपात् साधुिदर् व्यकुण्डलमिण्डतः ॥ ५॥

अव्यङ्गधारी धीरात्मा सिवता वायुवाहनः ।

समािहतमितदार्ता िवधाता कृतमङ्गलः ॥ ६॥

कपदीर् कल्पपाद्रुद्रः सुमना धमर्वत्सलः ।

समायुक्तो िवमुक्तात्मा कृतात्मा कृितनां वरः ॥ ७॥

अिविचन्त्यवपुः श्रेष्ठो महायोगी महेश्वरः ।

कान्तः कामािररािदत्यो िनयतात्मा िनराकुलः ॥ ८॥

कामः कारुिणकः कतार् कमलाकरबोधनः ।

सप्तसिप्तरिचन्त्यात्मा महाकारुिणकोत्तमः ॥ ९॥

सञ्जीवनो जीवनाथो जयो जीवो जगत्पितः ।


:
अयुक्तो िवश्विनलयः संिवभागी वृषध्वजः ॥ १०॥

वृषाकिपः कल्पकतार् कल्पान्तकरणो रिवः ।

एकचक्ररथो मौनी सुरथो रिथनां वरः ॥ ११॥

सक्रोधनो रिश्ममाली तेजोरािशिवर् भावसुः ।

िदव्यकृिद्दनकृद्देवो देवदेवो िदवस्पितः ॥ १२॥

दीननाथो हरो होता िदव्यबाहुिदर् वाकरः ।

यज्ञो यज्ञपितः पूषा स्वणर्रत


े ाः परावरः ॥ १३॥

परापरज्ञस्तरिणरंशुमाली मनोहरः ।

प्राज्ञः प्राज्ञपितः सूयर्ः सिवता िवष्णुरश


ं ुमान् ॥ १४॥

सदागितगर्न्धवहो िविहतो िविधराशुगः ।

पतङ्गः पतगः स्थाणुिवर् हङ्गो िवहगो वरः ॥ १५॥

हयर्श्वो हिरताश्वश्च हिरदश्वो जगित्प्रयः ।

त्र्यम्बकः सवर्दमनो भािवतात्मा िभषग्वरः ॥ १६॥

आलोककृल्लोकनाथो लोकालोकनमस्कृतः ।

कालः कल्पान्तको विह्नस्तपनः संप्रतापनः ॥ १७॥

िवरोचनो िवरूपाक्षः सहस्राक्षः पुरन्दरः ।

सहस्ररिश्मिमर् िहरो िविवधाम्बरभूषणः ॥ १८॥

खगः प्रतदर्नो धन्यो हयगो वािग्वशारदः ।


:
श्रीमानिशिशरो वाग्मी श्रीपितः श्रीिनकेतनः ॥ १९॥

श्रीकण्ठः श्रीधरः श्रीमान् श्रीिनवासो वसुप्रदः ।

कामचारी महामायो महोग्रोऽिविदतामयः ॥ २०॥

तीथर्िक्रयावान् सुनयो िवभक्तो भक्तवत्सलः ।

कीितर् ः कीितर् करो िनत्यः कुण्डली कवची रथी ॥ २१॥

िहरण्यरेताः सप्ताश्वः प्रयतात्मा परन्तपः ।

बुिद्धमानमरश्रेष्ठो रोिचष्णुः पाकशासनः ॥ २२॥

समुद्रो धनदो धाता मान्धाता कश्मलापहः ।

तमोघ्नो ध्वान्तहा विह्नहोर्ताऽन्तःकरणो गुहः ॥ २३॥

पशुमान् प्रयतानन्दो भूतेशः श्रीमतां वरः ।

िनत्योऽिदतो िनत्यरथः सुरश


े ः सुरपूिजतः ॥ २४॥

अिजतो िविजतो जेता जङ्गमस्थावरात्मकः ।

जीवानन्दो िनत्यगामी िवजेता िवजयप्रदः ॥ २५॥

पजर्न्योऽिग्नः िस्थितः स्थेयः स्थिवरोऽथ िनरञ्जनः ।

प्रद्योतनो रथारूढः सवर्लोकप्रकाशकः ॥ २६॥

ध्रुवो मेषी महावीयोर् हंसः संसारतारकः ।

सृिष्टकतार् िक्रयाहेतुमार्तर्ण्डो मरुतां पितः ॥ २७॥

मरुत्वान् दहनस्त्वष्टा भगो भगोर्ऽयर्मा किपः ।


:
वरुणेशो जगन्नाथः कृतकृत्यः सुलोचनः ॥ २८॥

िववस्वान् भानुमान् कायर्ः कारणस्तेजसां िनिधः ।

असङ्गगामी ितग्मांशुघर्मार्ंशुदीर्प्तदीिधितः ॥ २९॥

सहस्रदीिधितब्रर्ध्नः सहस्रांशुिदर् वाकरः ।

गभिस्तमान् दीिधितमान् स्रग्वी मिणकुलद्युितः ॥ ३०॥

भास्करः सुरकायर्ज्ञः सवर्ज्ञस्तीक्ष्णदीिधितः ।

सुरज्येष्ठः सुरपितबर्हुज्ञो वचसां पितः ॥ ३१॥

तेजोिनिधबृर्हत्तेजा बृहत्कीितर् बृर्हस्पितः ।

अिहमानूिजर् तो धीमानामुक्तः कीितर् वधर्नः ॥ ३२॥

महावैद्यो गणपितधर्नेशो गणनायकः ।

तीव्रप्रतापनस्तापी तापनो िवश्वतापनः ॥ ३३॥

कातर्स्वरो हृषीकेशः पद्मानन्दोऽितनिन्दतः ।

पद्मनाभोऽमृताहारः िस्थितमान् केतुमान् नभः ॥ ३४॥

अनाद्यन्तोऽच्युतो िवश्वो िवश्वािमत्रो घृिणिवर् राट् ।

आमुक्तकवचो वाग्मी कञ्चुकी िवश्वभावनः ॥ ३५॥

अिनिमत्तगितः श्रेष्ठः शरण्यः सवर्तोमुखः ।

िवगाही वेणुरसहः समायुक्तः समाक्रतुः ॥ ३६॥

धमर्केतुधर्मर्रितः संहतार् संयमो यमः ।


:
प्रणताितर् हरो वायुः िसद्धकायोर् जनेश्वरः ॥ ३७॥

नभो िवगाहनः सत्यः सिवतात्मा मनोहरः ।

हारी हिरहर्रो वायुऋर्तुः कालानलद्युितः ॥ ३८॥

सुखसेव्यो महातेजा जगतामेककारणम् ।

महेन्द्रो िवष्टुतः स्तोत्रं स्तुितहेतुः प्रभाकरः ॥ ३९॥

सहस्रकर आयुष्मान् अरोषः सुखदः सुखी ।

व्यािधहा सुखदः सौख्यं कल्याणः कलतां वरः ॥ ४०॥

आरोग्यकारणं िसिद्धऋर्िद्धवृर्िद्धबृर्हस्पितः ।

िहरण्यरेता आरोग्यं िवद्वान् ब्रध्नो बुधो महान् ॥ ४१॥

प्राणवान् धृितमान् घमोर् घमर्कतार् रुिचप्रदः ।

सवर्िप्रयः सवर्सहः सवर्शत्रुिवनाशनः ॥ ४२॥

प्रांशुिवर् द्योतनो द्योतः सहस्रिकरणः कृती ।

केयूरी भूषणोद्भासी भािसतो भासनोऽनलः ॥ ४३॥

शरण्याितर् हरो होता खद्योतः खगसत्तमः ।

सवर्द्योतो भवद्योतः सवर्द्युितकरो मतः ॥ ४४॥

कल्याणः कल्याणकरः कल्यः कल्यकरः किवः ।

कल्याणकृत् कल्यवपुः सवर्कल्याणभाजनम् ॥ ४५॥

शािन्तिप्रयः प्रसन्नात्मा प्रशान्तः प्रशमिप्रयः ।


:
उदारकमार् सुनयः सुवचार् वचर्सोज्ज्वलः ॥ ४६॥

वचर्स्वी वचर्सामीशस्त्रैलोक्येशो वशानुगः ।

तेजस्वी सुयशा वष्मीर् वणार्ध्यक्षो बिलिप्रयः ॥ ४७॥

यशस्वी तेजोिनलयस्तेजस्वी प्रकृितिस्थतः ।

आकाशगः शीघ्रगितराशुगो गितमान् खगः ॥ ४८॥

गोपितग्रर्हदेवेशो गोमानेकः प्रभञ्जनः ।

जिनता प्रजनो जीवो दीपः सवर्प्रकाशकः ॥ ४९॥

सवर्साक्षी योगिनत्यो नभस्वानसुरान्तकः ।

रक्षोघ्नो िवघ्नशमनः िकरीटी सुमनःिप्रयः ॥ ५०॥

मरीिचमाली सुमितः कृतािभख्यिवशेषकः ।

िशष्टाचारः शुभाकारः स्वचाराचारतत्परः ॥ ५१॥

मन्दारो माठरो वेणुः क्षुधापः क्ष्मापितगुर्रुः ।

सुिविशष्टो िविशष्टात्मा िवधेयो ज्ञानशोभनः ॥ ५२॥

महाश्वेतः िप्रयो ज्ञेयः सामगो मोक्षदायकः ।

सवर्वेदप्रगीतात्मा सवर्वेदलयो महान् ॥ ५३॥

वेदमूितर् श्चतुवेर्दो वेदभृद्वेदपारगः ।

िक्रयावानिसतो िजष्णुवर्रीयांशुवर्रप्रदः ॥ ५४॥

व्रतचारी व्रतधरो लोकबन्धुरलङ्कृतः ।


:
अलङ्काराक्षरो वेद्यो िवद्यावान् िविदताशयः ॥ ५५॥

आकारो भूषणो भूष्यो भूष्णुभुर्वनपूिजतः ।

चक्रपािणध्वर्जधरः सुरश
े ो लोकवत्सलः ॥ ५६॥

वािग्मपितमर्हाबाहुः प्रकृितिवर् कृितगुर्णः ।

अन्धकारापहः श्रेष्ठो युगावतोर् युगािदकृत् ॥ ५७॥

अप्रमेयः सदायोगी िनरहङ्कार ईश्वरः ।

शुभप्रदः शुभः शास्ता शुभकमार् शुभप्रदः ॥ ५८॥

सत्यवान् श्रुितमानुच्चैनर्कारो वृिद्धदोऽनलः ।

बलभृद्बलदो बन्धुमर्ितमान् बिलनां वरः ॥ ५९॥

अनङ्गो नागराजेन्द्रः पद्मयोिनगर्णेश्वरः ।

संवत्सर ऋतुनेर्ता कालचक्रप्रवतर्कः ॥ ६०॥

पद्मेक्षणः पद्मयोिनः प्रभावानमरः प्रभुः ।

सुमूितर् ः सुमितः सोमो गोिवन्दो जगदािदजः ॥ ६१॥

पीतवासाः कृष्णवासा िदग्वासािस्त्विन्द्रयाितगः ।

अतीिन्द्रयोऽनेकरूपः स्कन्दः परपुरञ्जयः ॥ ६२॥

शिक्तमाञ्जलधृग्भास्वान् मोक्षहेतुरयोिनजः ।

सवर्दशीर् िजतादशोर् दुःस्वप्नाशुभनाशनः ॥ ६३॥

माङ्गल्यकतार् तरिणवेर्गवान् कश्मलापहः ।


:
स्पष्टाक्षरो महामन्त्रो िवशाखो यजनिप्रयः ॥ ६४॥

िवश्वकमार् महाशिक्तद्युर्ितरीशो िवहङ्गमः ।

िवचक्षणो दक्ष इन्द्रः प्रत्यूषः िप्रयदशर्नः ॥ ६५॥

अिखन्नो वेदिनलयो वेदिविद्विदताशयः ।

प्रभाकरो िजतिरपुः सुजनोऽरुणसारिथः ॥ ६६॥

कुनाशी सुरतः स्कन्दो मिहतोऽिभमतो गुरुः ।

ग्रहराजो ग्रहपितग्रर्हनक्षत्रमण्डलः ॥ ६७॥

भास्करः सततानन्दो नन्दनो नरवाहनः ।

मङ्गलोऽथ मङ्गलवान् माङ्गल्यो मङ्गलावहः ॥ ६८॥

मङ्गल्यचारुचिरतः शीणर्ः सवर्व्रतो व्रती ।

चतुमुर्खः पद्ममाली पूतात्मा प्रणताितर् हा ॥ ६९॥

अिकञ्चनः सतामीशो िनगुर्णो गुणवाञ्चुिचः ।

सम्पूणर्ः पुण्डरीकाक्षो िवधेयो योगतत्परः ॥ ७०॥

सहस्रांशुः क्रतुमितः सवर्ज्ञः सुमितः सुवाक् ।

सुवाहनो माल्यदामा कृताहारो हिरिप्रयः ॥ ७१॥

ब्रह्मा प्रचेताः प्रिथतः प्रयतात्मा िस्थरात्मकः ।

शतिवन्दुः शतमुखो गरीयाननलप्रभः ॥ ७२॥

धीरो महत्तरो िवप्रः पुराणपुरुषोत्तमः ।


:
िवद्याराजािधराजो िह िवद्यावान् भूितदः िस्थतः ॥ ७३॥

अिनदेर्श्यवपुः श्रीमान् िवपाप्मा बहुमङ्गलः ।

स्वःिस्थतः सुरथः स्वणोर् मोक्षदो बिलकेतनः ॥ ७४॥

िनद्वर् न्द्वो द्वन्द्वहा सगर्ः सवर्गः संप्रकाशकः ।

दयालुः सूक्ष्मधीः क्षािन्तः क्षेमाक्षेमिस्थितिप्रयः ॥ ७५॥

भूधरो भूपितवर्क्ता पिवत्रात्मा ित्रलोचनः ।

महावराहः िप्रयकृद्दाता भोक्ताऽभयप्रदः ॥ ७६॥

चक्रवतीर् धृितकरः सम्पूणोर्ऽथ महेश्वरः ।

चतुवेर्दधरोऽिचन्त्यो िविनन्द्यो िविवधाशनः ॥ ७७॥

िविचत्ररथ एकाकी सप्तसिप्तः परात्परः ।

सवोर्दिधिस्थितकरः िस्थितस्थेयः िस्थितिप्रयः ॥ ७८॥

िनष्कलः पुष्कलो िवभुवर्सुमान् वासविप्रयः ।

पशुमान् वासवस्वामी वसुधामा वसुप्रदः ॥ ७९॥

बलवान् ज्ञानवांस्तत्त्वमोङ्कारिस्त्रषु संिस्थतः ।

सङ्कल्पयोिनिदर् नकृद्भगवान् कारणापहः ॥ ८०॥

नीलकण्ठो धनाध्यक्षश्चतुवेर्दिप्रयंवदः ।

वषट्कारोद्गाता होता स्वाहाकारो हुताहुितः ॥ ८१॥

जनादर्नो जनानन्दो नरो नारायणोऽम्बुदः ।


:
सन्देहनाशनो वायुधर्न्वी सुरनमस्कृतः ॥ ८२॥

िवग्रही िवमलो िवन्दुिवर् शोको िवमलद्युितः ।

द्युितमान् द्योतनो िवद्युिद्वद्यावान् िविदतो बली ॥ ८३॥

घमर्दो िहमदो हासः कृष्णवत्मार् सुतािजतः ।

सािवत्रीभािवतो राजा िवश्वािमत्रो घृिणिवर् राट् ॥ ८४॥

सप्तािचर् ः सप्ततुरगः सप्तलोकनमस्कृतः ।

सम्पूणोर्ऽथ जगन्नाथः सुमनाः शोभनिप्रयः ॥ ८५॥

सवार्त्मा सवर्कृत् सृिष्टः सिप्तमान् सप्तमीिप्रयः ।

सुमेधा मेिधको मेध्यो मेधावी मधुसूदनः ॥ ८६॥

अङ्िगरःपितः कालज्ञो धूमकेतुः सुकेतनः ।

सुखी सुखप्रदः सौख्यं कामी कािन्तिप्रयो मुिनः ॥ ८७॥

सन्तापनः सन्तपन आतपस्तपसां पितः ।

उमापितः सहस्रांशुः िप्रयकारी िप्रयङ्करः ॥ ८८॥

प्रीितिवर् मन्युरम्भोत्थः खञ्जनो जगतां पितः ।

जगित्पता प्रीतमनाः सवर्ः खवोर् गुहोऽचलः ॥ ८९॥

सवर्गो जगदानन्दो जगन्नेता सुरािरहा ।

श्रेयः श्रेयस्करो ज्यायान् महानुत्तम उद्भवः ॥ ९०॥

उत्तमो मेरुमेयोऽथ धरणो धरणीधरः ।


:
धराध्यक्षो धमर्राजो धमार्धमर्प्रवतर्कः ॥ ९१॥

रथाध्यक्षो रथगितस्तरुणस्तिनतोऽनलः ।

उत्तरोऽनुत्तरस्तापी अवाक्पितरपां पितः ॥ ९२॥

पुण्यसङ्कीतर्नः पुण्यो हेतुलोर्कत्रयाश्रयः ।

स्वभार्नुिवर् गतानन्दो िविशष्टोत्कृष्टकमर्कृत् ॥ ९३॥

व्यािधप्रणाशनः क्षेमः शूरः सवर्िजतां वरः ।

एकरथो रथाधीशः िपता शनैश्चरस्य िह ॥ ९४॥

वैवस्वतगुरुमृर्त्युधर्मर्िनत्यो महाव्रतः ।

प्रलम्बहारासञ्चारी प्रद्योतो द्योिततानलः ॥ ९५॥

सन्तापहृत् परो मन्त्रो मन्त्रमूितर् मर्हाबलः ।

श्रेष्ठात्मा सुिप्रयः शम्भुमर्रुतामीश्वरेश्वरः ॥ ९६॥

संसारगितिवच्चेत्ता संसाराणर्वतारकः ।

सप्तिजह्वः सहस्राचीर् रत्नगभोर्ऽपरािजतः ॥ ९७॥

धमर्केतुरमेयात्मा धमार्धमर्वरप्रदः ।

लोकसाक्षी लोकगुरुलोर्केशश्चण्डवाहनः ॥ ९८॥

धमर्यूपो यूपवृक्षो धनुष्पािणधर्नुधर्रः ।

िपनाकधृङ्महोत्साहो महामायो महाशनः ॥ ९९॥

वीरः शिक्तमतां श्रेष्ठः सवर्शस्त्रभृतां वरः ।


:
ज्ञानगम्यो दुराराध्यो लोिहताङ्गो िववधर्नः ॥ १००॥

खगोऽन्धो धमर्दो िनत्यो धमर्कृिच्चत्रिवक्रमः ।

भगवानात्मवान् मन्त्रस्त्र्यक्षरो नीललोिहतः ॥ १०१॥

एकोऽनेकस्त्रयी कालः सिवता सिमितञ्जयः ।

शाङ्र्गधन्वाऽनलो भीमः सवर्प्रहरणायुधः ॥ १०२॥

सुकमार् परमेष्ठी च नाकपाली िदिविस्थतः ।

वदान्यो वासुिकवैर्द्य आत्रेयोऽथ पराक्रमः ॥ १०३॥

द्वापरः परमोदारः परमो ब्रह्मचयर्वान् ।

उदीच्यवेषो मुकुटी पद्महस्तो िहमांशुभृत् ॥ १०४॥

िसतः प्रसन्नवदनः पद्मोदरिनभाननः ।

सायं िदवा िदव्यवपुरिनदेर्श्यो महालयः ॥ १०५॥

महारथो महानीशः शेषः सत्त्वरजस्तमः ।

धृतातपत्रप्रितमो िवमषीर् िनणर्यः िस्थतः ॥ १०६॥

अिहं सकः शुद्धमितरिद्वतीयो िववधर्नः ।

सवर्दो धनदो मोक्षो िवहारी बहुदायकः ॥ १०७॥

चारुराित्रहरो नाथो भगवान् सवर्गोऽव्ययः ।

मनोहरवपुः शुभ्रः शोभनः सुप्रभावनः ॥ १०८॥

सुप्रभावः सुप्रतापः सुनेत्रो िदिग्विदक्पितः ।


:
राज्ञीिप्रयः शब्दकरो ग्रहेशिस्तिमरापहः ॥ १०९॥

सैंिहकेयिरपुदेर्वो वरदो वरनायकः ।

चतुभुर्जो महायोगी योगीश्वरपितस्तथा ॥ ११०॥

अनािदरूपोऽिदितजो रत्नकािन्तः प्रभामयः ।

जगत्प्रदीपो िवस्तीणोर् महािवस्तीणर्मण्डलः ॥ १११॥

एकचक्ररथः स्वणर्रथः स्वणर्शरीरधृक् ।

िनरालम्बो गगनगो धमर्कमर्प्रभावकृत् ॥ ११२॥

धमार्त्मा कमर्णां साक्षी प्रत्यक्षः परमेश्वरः ।

मेरुसेवी सुमेधावी मेरुरक्षाकरो महान् ॥ ११३॥

आधारभूतो रितमांस्तथा च धनधान्यकृत् ।

पापसन्तापहतार् च मनोवािञ्चतदायकः ॥ ११४॥

रोगहतार् राज्यदायी रमणीयगुणोऽनृणी ।

कालत्रयानन्तरूपो मुिनवृन्दनमस्कृतः ॥ ११५॥

सन्ध्यारागकरः िसद्धः सन्ध्यावन्दनविन्दतः ।

साम्राज्यदानिनरतः समाराधनतोषवान् ॥ ११६॥

भक्तदुःखक्षयकरो भवसागरतारकः

भयापहतार् भगवानप्रमेयपराक्रमः ।

मनुस्वामी मनुपितमार्न्यो मन्वन्तरािधपः ॥ ११७॥


:
फलश्रुितः

एतत्ते सवर्माख्यातं यन्मां त्वं पिरपृच्चिस ।

नाम्नां सहस्रं सिवतुः पाराशयोर् यदाह मे ॥ १॥

धन्यं यशस्यमायुष्यं दुःखदुःस्वप्ननाशनम् ।

बन्धमोक्षकरं चैव भानोनार्मानुकीतर्नात् ॥ २॥

यिस्त्वदं श्रृणुयािन्नत्यं पठे द्वा प्रयतो नरः ।

अक्षयं सुखमन्नाद्यं भवेत्तस्योपसािधतम् ॥ ३॥

नृपािग्नतस्करभयं व्यािधतो न भयं भवेत् ।

िवजयी च भवेिन्नत्यमाश्रयं परमाप्नुयात् ॥ ४॥

कीितर् मान् सुभगो िवद्वान् स सुखी िप्रयदशर्नः ।

जीवेद्वषर्शतायुश्च सवर्व्यािधिवविजर् तः ॥ ५॥

नाम्नां सहस्रिमदमंशुमतः पठे द्यः

प्रातः शुिचिनर् यमवान् सुसमृिद्धयुक्तः ।

दू रेण तं पिरहरिन्त सदैव रोगाः

भूताः सुपणर्िमव सवर्महोरगेन्द्राः ॥ ६॥

॥ इित श्री भिवष्यपुराणे सप्तमकल्पे श्रीभगवत्सूयर्स्य सहस्रनामस्तोत्रं सम्पूणर्म् ॥


:

You might also like