You are on page 1of 17

--

|| puyha--vcanam ||



(name of puujaa e.g. - or
name of event e.g. suurya-grahanam kaale)
|| sakalpa ||
asmin (name of puujaa e.g. asmin mah-gaapati homa karmi or
name of event e.g. suurya-grahanam kaale)

-

sarva upakrana udhyartham | tma udhyartham |
arra udhyartham | pj-dravya udhyartham |
udhyartha udhi-puyha vacayi ye |
puyhe caturo brahmnto tayi ye

-
- - -

-



|| puyha-vcanam ||
svmina mna-samdhiyt |
samhi-dha mana-ssma
prasda tu bhavanta |
prasan-nsma
bhavadbhir anujta puyha vcayi ye |
vcata
puyha bhavanto bruvantu |
puy-havas tu
ddha bhavanto bruvantu |
ddhyata
ddhi saddhi |
as tu
iva karma |
as tu
nti |
as tu ||
pu i |
as tu ||
tu i |
as tu ||
vighna |
as tu
yu ya |
as tu
rogya |
as tu
dhana dhnya saddhi |
as tu
gobrahmaebhya ubha |
bhavatu
aiaga bahig dee ari a-niraana |
as tu
agneya yat ppa tat pratihita |
as tu
sarva obhna |
as tu
sarva sa pda |
ntu

om ntintinti

- - -
|| prathnam ||
yanme manas vc karma v du kta kta |
tanna indro varuo bhapati savit ca punantu puna
puna ||
yo rudro agnau yo apsu ya oadhu |
yo rudro viv bhuvan'vi'vea tasmai rudrya namo astu
||
vikirida vilohita namas te astu bhagava |
yste sahasrag hetayo-nyamas ma-nnivapatu t - ||


-


- -

- -

|| varuvhanam ||
im a me varua rudh hava-mady ca maya |
vma payura cake ||
tatv ymi brahma vanda-mna-stad s te yajm no
havirbhi |
ahe-amno varue ha bodhyuru-ag sa m na yu pra
mo ||
om bhr bhuva suva | asmin kumbhe varua
dhyymi | vhaymi | sthpaymi ||





-
- -
- -



-

-
|| varua pjm ||
om varuya nama | ratna-sihsana samarpaym i
||
om varuya nama | pdayo pdya pdya
samarpaym i ||
om varuya nama | hastayo arghya arghya
samarpaym i ||
om varuya nama | om bhr bhuva suva |
camanya samarpaym i ||
om varuya nama | uddhodaka snna
snnarpaym i ||
om varuya nama | vastra samarpaym i ||
om varuya nama | upavta samarpaym i ||
om varuya nama | divya parimaa gandhan
dhraym i |
om varuya nama | pupa-mla samarpaym i ||
om varuya nama | tadu pari magalkatn
samarpaym i ||
|| varurcana ||
om varuya nama | om pracetase nama |
om apm-pataye nama | om svarpie nama |
om trtha-rjya nama | om makara-vhanya nama |
om jal-dhipataye nama | om pa-hastya nama |
om varuya nama | om va varuya nama ||
om varuya nama | nn vidha parimaa patra-pupi
samarpaym i ||
om varuya nama | dhpa ghrapaym i |
om varuya nama | magala-dpa sandaraymi |




-



om varuya nama | kadhali phala nivedaym i |
|| nrjjana mantra ||
om hirayaptra madho pa dadhti |
madavyo-snti |
ekadha brahmaa upaharati |
ekadhaiva yajam na yus tejo dadhti ||
jla-bimbya vidmahe nla puruya dhmahi |
tanno varua pracodayt ||
rjdhirjya prasahya shine |
namo vaya vai ravaya kurmahe |
sa me kmn kma kmya mahya |
km e varo vai ravao dadatu |
kuberya vai ravaya |
mahrjya nama ||
om varuya nama | karpra-nrjana sandaraym i |
raka rak dhraym i ||
om varuya nama | samasta rjopacara devopacarn
samarpaym i ||

-
puyhavcana japa-karmai sarvebhya brahmebhyo
nama ||


- -
.

-


-




( )
-

-

-

om dadhi-krvio akria ji or-avas ya vjina |


surabhi no mukh karat pra a yug i triat . ||
po hi mayo-bhuvas t na rje dadhtana |
mahe raya cakas e ||
yova ivatam o rasas tasya bhjayate-hana |
u atriva mtara ||
tasm ara gamma vo yasya kayya jinvatha |
po janayath ca na ||
|| pavamna sktam |( puyhavcanam )
hiraya-var ucaya pvak ysu jta ka yapo
ysvindra|
agni y garbha dadhire virps t na pa agg syon
bhavantu||
ysg rj varuo yti madhye saty-nte avapaya
jannm|
madhu-cuta ucayo y pvakst na pa agg syon
bhavantu||
ys dev divi kvanti bhaka y antarike bahudh
bhavanti|
y pthiv payas on-danti ukrst na pa agg syon
bhavantu||
ivena m caku payat'-paivay tanuvopa spata
tvaca me|
sarvg agng rapsu ado huve vo mayi varco balam ojo
ni dhatta||
pavam na suvarjana | pavitrea vicarai|
ya pot sa puntu m | punantu m devaja`n|
punantu manavo dhiy | punantu viva yava|
.

.

- -

- -

-
- -
-
-
- - -
-


-

-

-

-

-
-
-
- - -

- -

- -

-

jtaveda pavitravat. | pavitrea punhi m|
ukrea devaddyat. | agne kratv kratg ranu |
yatte pavitra-marcii | agne vitata-mantar |
brahma tena punmahe | ubhbhy devasavita |
pavitrea savena ca | ida brahma punmahe |
vai vadev punat devygt | yasyai bahv-stanuvo
vtap h - |
tay madanta sadha-mdye u | vayagg sym a patayo
raym |
vai vnaro ra mibhir-m puntu | vta pre-ne iro
mayo bh - |
dyv-pthiv payas payobhi | tvar yajiye m
puntm |
bhad-bhi savita-stbhi | vari hair-deva-manmabhi
|
agne dakai punhi m | yena dev apunata |
yenpo divya-kaa | tena divyena brahma |
ida bramha punmahe | ya pvamnr-adhyeti |
ibhi-ssambhtag rasam | sarvag sa pta-ma nti |
svadita mtar-ivan | pvam nryo adhyeti |
ibhi-ssambhtag rasam | tasmai saras vat duhe |
krag sarpir-madh-dakam || pvam n-
ssvas tyayan - |
sudughhi payas vat - | ibhi-ssambhto rasa |
brhmae-vam tag hitam | pvam nr-di antu na |
im a lokamatho am um | kmnth-samardhayantu na |
- - -
-

- -
-

-

-

-
- - -
-




-


devr-devai sam bht - | pvam n-ssvas tyayan - |
sudughhi ghta-cuta | ibhi-ssabhto rasa |
brhmae-vam tag hitam | yena dev pavitrea |
tmna punate sad | tena sahasra-dhrea |
pvam nya punantu m | prjpatya pavitram |
ato-dhym ag hiramayam | tena brahma vido vayam|
pta brahma punmahe | indra-ssunt saham puntu
|
soma-ssvas ty varua-ssam cy | yamo raj pram-
bhi puntu m |
jtaved morja-yanty puntu | bhrbhuvas suva|
om taccha yorvmahe | gtu yajya |
gtu yajapataye | daivs svastirastu na|
svas tir-mnu ebhya | rdhva jigtu bheajam |
anno astu dvipade | a catu pade |
om nti nti nti |

-

- -



-
|| udhvsanam ||
tatv ymi brahma vanda-mnas tad s te yajm no
havirbhi |
ahe-amno varueha bodhyuru-agsa m na yu pra
mo ||
om varuya nama |
asmat kumbhat varua yatha stha pratihpaym i
||
obhanrthe kemya punar-gamanya ca ||

-
|| prokyam ||
om pa vitra pavitro va sarva-va anga topi va |
ya smret pundarkaka sa bahaya bhyantara uci
||
puyha jlena yajamna samasta pj-dravyai
tmn ca proka ||


(for sprinkling the )
|| prokaa mantra ||
(for sprinkling the trtham )



- -
- -

-
--

-
-
-
tai br 2|6|5|2
devasya tv savitu pras ave | a vinor-bhubhym ||
p o hastbhyam | a vinor-bhaiajyena |tejas e
brahmavarca-sy-bhiicmi ||
devasya tv savitu pras ave | a vinor-bhubhyam |
p o hastbhym | saras vatyai bhaiajyena | vryy-
nndyy-bhiicmi ||
devasya tv savitu pras ave | a vinor-bhubhyam |
p o hastbhym | indra-syendriyea | riyai yaas e
baly-bhiicmi ||


-
-
- - -
tai sa 1|7|10|3
devasya tv savitu pras ave' vinor-bhubhyam p o
hastbhyg saras vatyai vco yantur-yantren-gnestv
smrjyen-bhiicmi | bhas pates tv smrjyen-
bhiicmi ||


(for consuming the )
|| prana mantr ||
(for consuming the trtham )


-
-



tai br 2|4|4|10 || 2|6|6||
drupaddiva mucatu | drupaddiven-mum ucna |
svinna sntv maldiva | pta pavitree-vjyam |
pa undhantu mainas a ||

You might also like