You are on page 1of 3

ïIg[ezay nm>

Aw zItlaòkm!< àar_yye,
ASy ïIzItlaStaeÇSy mhadev \i;> AnuòuPDNd> zItla devta
lúmIbIRjm! ÉvanI zi´> svaRivS)aeqkinv&Äye jpe ivinyaeg>,
$ñr %vac, vNde=h< zItla< devI— rasÉSwa< idgMbrm!,
majRnIklzaepetam!< zUpaRl<k«tmStkam!. 1.
vNde=h< zItla< devI— svRraegÉyapham!,
yamasa* invteRt ivS)aeqkÉy< mht!. 2.
zItle iztle ceit yae äUyÎahpIift>,
ivS)aeqkÉy< "aer< i]à< tSy à[Zyit. 3.
ySTvamudœkmXye tu x&Tva pUjyte nr>,
ivS)aeqkÉy< "aer< g&he tSy n jayte. 4.
zItle JvrdGxSy pUitgNxyutSy c à[òc]u;>
pu<sSTvama÷jIRvnaE:xm!. 5.
zItle tnujaÜaegan! n&[a< hris ÊSTyjan!,
ivS)aeqkivid[aRna< Tvmeka=m&tvi;R[I. 6.
glg{f¢ýa raega ye caNye daé[a n&[am!,
TvdnuXyanmaÇe[ zItle yaiNt s<Kzym!. 7.
n mÙae naE;x< tSy papraegSy iv*te,
Tvame ka< zItle xaÇI— naNya< pZyaim devtam!. 8.
çrégaëeçäya namaù
atha çétaläñöakamà prärabhyaye |
asya çréçétalästotrasya mahädeva åñiù anuñöupchandaù çétalä devatä
lakñmérbéjam bhaväné çaktiù sarvävisphoöakanivåttaye jape viniyogaù |
éçvara uväca | vande'haà çétaläà devéà räsabhasthäà digambaram |
märjanékalaçopetämà çürpälaìkåtamastakäm || 1 ||
vande'haà çétaläaà devéà sarvarogabhayäpahäm|
yämäsädya nivarteta visphoöakabhayaà mahat || 2 ||
çétale çitale ceti yo brüyaddähapéòitaù |
visphoöakabhayaà ghoraà kñipraà tasya praëaçyati || 3 ||
yastvämudkamadhye tu dhåtvä püjayate naraù |
visphoöakabhayaà ghoraà gåhe tasya na jäyate || 4 ||
çétale jvaradagdhasya pütigandhayutasya ca praëañöacakñuñaù
puàsastvämähurjévanauñdham || 5 ||
çétale tanujänrogän nåëäà harasi dustyajän |
visphoöakavidirëänäà tvamekä'måtavarñiëé || 6 ||
galagaëòagrahyä rogä ye cänye däruëä nåëäm |
tvadanudhyänamätreëa çétale yänti saìkçayam || 7 ||
na mantro nauñadhaà tasya päparogasya vidyate |
tvämekäà çétale dhätréà nänyäà paçyämi devatäm || 8 ||
m&[altNtus†zI— naiÉùNm ys<iSwtam!,
tSTvam!< saiÂNtyedeiv tSy m&TyunR jayte. 9.
Aòk< ]ItladeVya yae nr> àpQesda,
ivS)aeqkÉy< "aer< g&he tSy n jayte. 10.
ïaetVy< piQtVy< c ïÏaÉai´smiNvtE>,
%psgRivnazay prm!< SvSTyyn< mht!. 11.
zItle Tv< jgNmata zItle Tv< jgiTpta,
zItle Tv< jgÏaÇI iztlayE nmae nm>. 12.
rasÉae gÑRíEv oraevEzaonNdn>,
zItlavahníEv ËvaRkNdink«Ntn>. 13.
@tain ornamain zItla¢e tu y> pQet!,
tSy gehe izzUna< c zItlaé'œn jayte. 14.
zItlaòkmeved< n dey< ySykSyict!,
datVy< n sda tSmE ïÏaÉi´yutay vE. 15.
. #it iïSkNdpura[e zItlaòk< smaÝm!.
måëälatantusadåçéà näbhihånma yasaàsthitäm |
tastvämà säïcintayedevi tasya måtyurna jäyate || 9 ||
añöakaà kñétalädevyä yo naraù prapaöhesadä |
visphoöakabhayaà ghoraà gåhe tasya na jäyate || 10 ||
çrotavyaà paöhitavyaà ca çraddhäbhäktisamanvitaiù |
upasargavinäçäya paramà svastyayanaà mahat || 11 ||
çétale tvaà jaganmätä çétale tvaà jagatpitä |
çétale tvaà jagaddhätré çitaläyai namo namaù || 12 ||
räsabho gardbhaçcaiva kharovaiçäkhanandanaù |
çétalävähanaçcaiva dürväkandanikåntanaù || 13 ||
etäni kharanämäni çétalägre tu yaù paöhet |
tasya gehe çiçünäà ca çétaläruìna jäyate || 14 ||
çétaläñöakamevedaà na deyaà yasyakasyacit |
dätavyaà na sadä tasmai çraddhäbhaktiyutäya vai || 15 ||
|| iti çriskandapuräëe çétaläñöakaà samäptam ||

You might also like