You are on page 1of 32

स ांख्यसूत्र

अन्तर्विषय ाः [गोप्यत म ्]

• १र्वषय ध्य याः


• २प्रध नक यि
• ३वैर ग्य ध्य य:
• ४आख्य ययक
• ५परमतयनर्ियाः
• ६तन्त्र ध्य याः
• ७तत्त्वप दाः
• ८प्रकीर्िप दाः
• ९सन्दर्ि

र्वषय ध्य याः[सम्प द्यत म ्]


अथ त्रत्रर्वधदाःु ख त्यन्तयनवर्ृ ताः अत्यन्त परु
ु ष थिाः । स ांख्यसत्र
ू -१.१ ।
(परमपरु
ु ष थिस्वरूपां)

न दृष्ट त ् तत्त्सर्धाः, यनवत


ृ े ऽप्यनव
ु र्ृ त दर्िन त ् । स ख्
ां यसूत्र-१.२ ।
(लौकककोप यैाः दाःु खयनवत्त्ृ यनप
ु पर्ताः)

प्र त्यहिक क्षुत्प्रतीक रवत ् तत्प्रतीक र चेष्टन त ् परु


ु ष थित्वां । स ांख्यसूत्र-१.३ ।
(लौकककोप यैाः दाःु खयनवत्त्ृ यनप
ु पर्ताः)

सव िसम्र्व त ्, सम्र्वे ऽर्प सत सम्र्व त ् िे याः प्रम र्कुर्लैाः । स ख्


ां यसूत्र-१.४ ।
(लौकककोप यैाः दाःु खयनवत्त्ृ यनप
ु पर्ताः)

उत्कष िदर्प मोक्षस्य सवोत्कषिश्रुतेाः । स ख्


ां यसूत्र-१.५ ।
(लौकककोप यैाः दाःु खयनवत्त्ृ यनप
ु पर्ताः)

अर्वर्ेषश्चोर्योाः । स ांख्यसूत्र-१.६ ।
(वैहदकोप य न मर्प दाःु खयनवत्त्ृ यनप
ु यत )

न स्वर् वतो बधस्य मोक्षस धनोपदे र्र्वधधाः । स ख्


ां यसूत्र-१.७ ।
(बन्धस्य स्व र् र्वकत्व नप
ु पर्ताः)

स्वर् वस्य नप ययत्व त ्, अननष्ठ


ु नलक्षर्मप्र म ण्यां । स ांख्यसूत्र-१.८ ।
(बन्धस्य स्व र् र्वकत्व नप
ु पर्ताः)

न र्क्योपदे र्र्वधधाः, उपहदष्टे ऽप्यनप


ु दे र्ाः । स ख्
ां यसत्र
ू -१.९ ।
(बन्धस्य स्व र् र्वकत्व नप
ु पर्ताः)

र्ुक्लपटवत ् बीर्वच्चेत ् । स ख्
ां यसूत्र-१.१० ।
(बन्धस्य स्व र् र्वकत्व नप
ु पर्ताः), पू

र्क्त्युद्भव नद्भ
ु व भय ां न र्क्योपदे र्ाः । स ख्
ां यसूत्र-१.११ ।
(बन्धस्य स्व र् र्वकत्व नप
ु पर्ताः), सस

1
न क लयोगतो व्य र्पनो यनत्यस्य सविसम्बन्ध त ् । स ख्
ां यसत्र
ू -१.१२ ।
(बन्धस्य क लदे र्यनसमतकत्व नुपपर्ताः)

न दे र्योगतो ऽप्यस्म त ् । स ांख्यसूत्र-१.१३ ।


(बन्धस्य क लदे र्यनसमतकत्व नुपपर्ताः)

न वस्थ तो दे िधमित्व तस्य ाः । स ख्


ां यसूत्र-१.१४ ।
(बन्धस्य अवस्थ र्वर्ेषयनसमतकत्व नप
ु पर्ताः)

असङ्गो ह्ययां परु


ु ष इयत । स ख्
ां यसत्र
ू -१.१५ ।
(बन्धस्य अवस्थ र्वर्ेषयनसमतकत्व नुपपर्ताः)

न कमिर् न्यधमित्व त ् अयतप्रसक्तेश्च । स ांख्यसूत्र-१.१६ ।


(बन्धस्य अवस्थ र्वर्ेषयनसमतकत्व नुपपर्ताः)

र्वधचत्रर्ोग नप
ु पर्ताः अन्यधमित्वे । स ख्
ां यसूत्र-१.१७ ।
(बन्धस्य धचतग त्रधमित्व नप
ु पर्ताः)

प्रकृयतयनबन्धन च्चेन्न तस्य अर्प प रतन््यां । स ांख्यसत्र


ू -१.१८ ।
(बन्धस्य प्रकृयतयनसमतकत्व नुपपर्ताः)

न यनत्यर्ुध बध
ु मुक्त स्वर् वस्य तद्योगस्तद्योग िते । स ख्
ां यसूत्र-१.१९ ।
(बन्धस्य प्रकृयतयनधगतकत्व नप
ु पर्ताः)

न र्वद्य तो ऽ प्यवस्तन
ु बन्ध योग त ् । स ख्
ां यसूत्र-१.२० ।
(बन्धस्य अर्वद्य यनसमतकत्वयनर साः)

वस्तत्ु वे ससन्ध न्ति यनाः । स ख्


ां यसूत्र-१.२१ ।
(बन्धस्य अर्वद्य यनसमतकत्वयनर साः)

र्वर् तीयद्वै त पर्तश्च । स ख्


ां यसूत्र-१.२२ ।
(बन्धस्य अर्वद्य यनसमतकत्वयनर साः)

र्वरुधोर्यरूप चेत ् । स ख्
ां यसूत्र-१.२३ ।
(बन्धस्य अर्वद्य यनसमतकत्वयनर साः), पू

न त दृक्पद थ िप्रतीतेाः । स ख्
ां यसूत्र-१.२४ ।
(बन्धस्य अर्वद्य यनसमतकत्वयनर साः), सस

न वयां षट्पद थिव हदनाः वैर्र्े षक हदवत ् । स ख्


ां यसूत्र-१.२५ ।
(बन्धस्य अर्वद्य यनसमतकत्वयनर साः), पू

अयनयतत्वे ऽर्प न यौक्तक्तकस्य सांग्रिाः, अन्यथ ब लोन्मत हदसमत्वां । स ख्


ां यसूत्र-१.२६ ।
(बन्धस्य अर्वद्य यनसमतकत्वयनर साः), सस

न न हदर्वषयोपर ग यनसमतको ऽप्यस्य । स ख्


ां यसूत्र-१.२७ ।
(बन्धस्य र्वषयव सन यनसमतकत्वयनर साः)

न ब ह्य भयन्तरयोाः उपरज्योपञ्र्क र् वो ऽर्प दे र्व्यवध न त ् स्रघ्


ु नस्थ प टसलपुत्रस्थयोररव । स ांख्यसूत्र-१.२८

(बन्धस्य र्वषयव सन यनसमतकत्वयनर साः)

द्वयोरे कदे र्लब्धोपर ग न्न व्यवस्थ । स ख्


ां यसूत्र-१.२९ ।
(बन्धस्य र्वषयव सन यनसमतकत्वयनर साः)
2
अदृष्टवर् च्चेत ् । स ख्
ां यसत्र
ू -१.३० ।
(बन्थस्य र्वषयव सन यनसमतकत्वयनर साः), पू

न द्वयोरे कक लयोग दप
ु क योपक रकर् वाः । स ख्
ां यसूत्र-१.३१ ।
(बन्धस्य र्वषयव सन यनसमतकत्वयनर साः), सस

पुत्रकमिवहदयत चेत ् । स ख्
ां यसत्र
ू -१.३२ ।
(बन्धस्य र्वषयव सन यनसमतकत्वयनर साः), पू

न त्स्त हि तत्र त्स्थर एक आत्म यो गर् ध


ि न हदकमिर् सांत्स्ियते । स ांख्यसत्र
ू -१.३३ ।
(बन्धस्य र्वषयव सन यनसमतकत्व यनर साः), सस

त्स्थरक य सि सधेाः क्षणर्कत्वां । स ांख्यसूत्र-१.३४ ।


(बन्ध दीन ां सवेष मर्प क्षणर्कत्व व दयनर साः) ,पु

न प्रत्यसर्ज्ञ ब ध त ् । स ख्
ां यसूत्र-१.३५ ।
(बन्ध दीन ां सवेष मर्प क्षणर्कत्व व दयनर साः) ,सस

श्रयु तन्य यर्वरोश्र्वच्च । स ख्


ां यसत्र
ू -१.३६ ।
(बन्ध दीन ां सवेष मर्प क्षणर्कत्व व दयनर साः)

दृष्ट न्त ससधेर् ् च । स ख्


ां यसूत्र-१.३७ ।
(बन्ध दीन ां सवेष मर्प क्षणर्कत्व व दयनर साः)

युगपज्र् यम नयोाः न क यिक रर्र् वाः । स ांख्यसूत्र-१.३८ ।


(बन्ध दीन ां सवेष मर्प क्षणर्कत्व व दयनर साः)

पूव प
ि ये उतर योग त ् । स ख्
ां यसूत्र-१.३९ ।
(बन्ध दीन ां सवेष मर्प क्षणर्कत्व व दयनर साः)

तद्भ वे तदयोग त ् उर्यव्यसर्च र दर्प न । स ख्


ां यसूत्र-१.४० ।
(बन्ध दीन ां सवेष मर्प क्षणर्कत्व व दयनर साः)

पूवर्
ि वम त्रे न यनयमाः । स ख्
ां यसूत्र-१.४१ ।
(बन्ध दीन ां सवेष मर्प क्षणर्कत्व व दयनर साः)

न र्वज्ञ नम त्रां ब ह्यप्रतीतेाः । स ांख्यसूत्र-१.४२ ।


(बन्ध दीन ां र्वज्ञ नम त्रस्वरूपत्वयनर साः)

तदर् वे तदर् व त ् र्न्


ू यां तहिि । स ख्
ां यसूत्र-१.४३ ।
(बन्ध दीन ां र्वज्ञ नम त्रस्वरूपत्वयनर साः)

र्ून्यां तत्त्व,ां र् वो र्वनश्ययत, वस्तुधमित्व त ् र्वन र्स्य । स ांख्यसूत्र-१.४४ ।


(सविर्न्
ू यत व दखण्डनां), पू

अपव दम त्रां अबध


ु न ां । स ख्
ां यसूत्र-१.४५ ।
(सविर्ून्यत व दखण्डनां), सस

उर्यपक्षसम नक्षेमत्व दयमर्प । स ख्


ां यसूत्र-१.४६ ।
(सविर्ून्यत व दखण्डनां)

अपरु
ु ष थित्वमुर्यथ । स ांख्यसूत्र-१.४७ ।
(सविर्ून्यत व दखण्डनां)

3
न गयतर्वर्ेष त ् । स ांख्यसत्र
ू -१.४८ ।
(आत्मनो गयतर्वर्ेषस्य बन्धयनसमतत्वयनर साः)

यनत्रियस्य तदसम्र्व त ् । स ांख्यसूत्र-१.४९ ।


(आत्मनो गयतर्वर्ेषस्य बन्धयनसमतत्वयनर साः)

मूतत्ि व त ् घट हदवत ् सम नधम िपतौ अपससध न्ताः । स ख्


ां यसूत्र-१.५० ।
(आत्मनो गयतर्वर्ेषस्य बन्धयनसमतत्वयनर साः)

गयतश्रयु तरर्प उप धधयोग द क र्वत ् । स ांख्यसत्र


ू -१.५१ ।
(आत्मनो गयतर्वर्ेषस्य बन्धयनसमतत्वयनर साः)

न कमिर् प्यतधमित्व त ् । स ख्
ां यसूत्र-१.५२ ।
(कमिर्ो बन्धयनसमतत्वयनर साः)

अयतप्रसक्तक्ताः अन्यधमित्वे । स ांख्यसूत्र-१.५३ ।


(कमिर्ो बन्धयनसमतत्वयनर साः)

यनगर्
ुि हद श्रयु तर्वरोधश्चेयत । स ांख्यसत्र
ू -१.५४ ।
(कमिर्ो बन्धयनसमतत्वयनर साः)

तद्योगो ऽप्यर्ववेक न्न सम नत्वां । स ख्


ां यसूत्र-१.५५ ।
(अर्ववेकयनसमतप्रकृयतपरु
ु षसांयोगस्यैव बन्धिे तुत्वां)

यनयतक रर् तदत्ु च्िर्ताः ध्व न्तवत ् । स ख्


ां यसूत्र-१.५६ ।
(र्ववेकस्यैव अर्ववेक न र्िे तत्ु वां)

प्रध न र्ववेक त ् अन्य र्ववेकस्य तध ने ि नां । स ांख्यसूत्र-१.५७ ।


(र्ववेकस्यैव अर्ववेक न र्िे तत्ु वां)

व ड्म त्रां न तत
ु त्त्वां धचतत्स्थतेाः । स ख्
ां यसूत्र-१.५८ ।
(धचतत्स्थतस्य र्प परु
ु षसांि न्तस्य बन्धस्य स्व त्मस क्ष त्क र यनवत्यित्वां)

युक्तक्ततो ऽर्प न ब ध्यते हदङ्मढ


ू वपरोक्ष िते । स ख्
ां यसूत्र-१.५९ ।
(धचतत्स्थतस्य र्प परु
ु षसांि न्तस्य बन्धस्य स्व त्मस क्ष त्क र यनवत्यित्वां)

अच क्षुष र् मनुम नेन बोधाः धूम हदसर्ररव वह्ै ाः । स ख्


ां यसत्र
ू -१.६० ।
(प्रकृयतपरु
ु षयोर नुम यनकत्वां)

सत्वरर्स्तमस ां स म्य वस्थ प्रकृयताः, प्रकृतेमि


ि न ्, मि तो ऽिङ्क राः, अिङ्क र त ् पञ्चतन्म त्र णर्,
उर्यसमत्न्ियां तन्म त्रेभयाः,स्थल
ू र्ूत यन परु
ु षाः इयत पञ्चर्वांर्यतगिर्ाः । स ख्
ां यसूत्र-१.६१ ।
(पञ्चर्वांर्यततत्त्वससर्धाः)

स्थल
ू त ् पञ्चतन्म त्रस्य । स ांख्यसत्र
ू -१.६२ ।
(पञ्चर्वांर्यततत्त्वससर्धाः)

ब ह्य भयन्तर भय ां तैश्च िङ्क रस्य । स ांख्यसूत्र-१.६३ ।


(पञ्चर्वांर्यततत्त्वससर्धाः)

तेन न्ताः करर्स्य । स ख्


ां यसत्र
ू -१.६४ ।
(पञ्चर्वांर्यततत्त्वससर्धाः)

तताः प्रकृतेाः । स ख्
ां यसूत्र-१.६५ ।
(पञ्चर्वांर्यततत्त्वससर्धाः)
4
सांितपर थित्व त ् परु
ु षस्य । स ांख्यसत्र
ू -१.६६ ।
(पञ्चर्वांर्यततत्त्वससर्धाः)

मूले मूल र् व दमूलां मूलां । स ांख्यसूत्र-१.६७ ।


(प्रकृतेरेव सविर्गन्मूलत्वां)

प रम्पयैऽर्प एकत्र पररयनष्ठेयत सांज्ञ म त्रां । स ांख्यसूत्र-१.६८ ।


(प्रकृतेरेव सविर्गन्मल
ू त्वां)

सम र्ाः प्रकृतेद्वियोाः । स ख्
ां यसत्र
ू -१.६९ ।
(प्रकृतेरेव सविर्गन्मूलत्वां)

अधधक ररत्रैर्वध्य त ् न यनयमाः । स ख्


ां यसूत्र-१.७० ।
(र्ववेकमननस्य अस वित्रत्रकत्वे िे ताःु )

मिद ख्यां आद्यां क यं तन्मनाः । स ख्


ां यसूत्र-१.७१ ।
(मितत्वस्वरूपां)

चरमो ऽिङ्क राः । स ख्


ां यसत्र
ू -१.७२ ।
(अिङ्क रतत्वस्वरूपां)

तत्क यित्वमुतरे ष ां । स ख्
ां यसूत्र-१.७३ ।
(तन्म त्र दीन ां अिङ्क रक यित्वे ऽर्प प्रकृयतक यित्वोपपयताः)

आद्यिे तत
ु तद्द्द्व र प रम्पये ऽप्यर्व
ु त ् । स ख्
ां यसूत्र-१.७४ ।
(तन्म त्र दीन ां अिङ्क रक यित्वे ऽर्प प्रकृयतक यित्वोपपयताः)

पूवर्
ि र्वत्वे द्वयोरे कतरस्य ि ने अन्यतरयोगाः । स ख्
ां यसूत्र-१.७५ ।
(प्रकृतेरेव सविक रर्ते यनय मकां)

न पररत्च्िन्नां सवोप द नां । स ांख्यसूत्र-१.७६ ।


(प्रकृतेरेव सविक रर्त्वे यनय मकां)

तदत्ु प र्तश्रत
ु ेश्च । स ख्
ां यसूत्र-१.७७ ।
(प्रकृतेरेव सविक रर्त्वे यनय मकां)

न वस्तन
ु ो वस्तसु सर्धाः । स ख्
ां यसूत्र-१.७८ ।
(र्ून्यस्य र्गत्क रर्त य ाः,र्गताः र्ून्यत य श्च खण्डनां)

अब ध त ् अदष्ट
ु क रर् र्न्यत्व च्च न वस्तुत्वां । स ख्
ां यसूत्र-१.७९ ।
(र्ून्यस्य र्गत्क रर्त य ाः,र्गताः र्ून्यत य श्च खण्डनां)

र् वे तद्योगेन तत्त्सर्धाः, अर् वे तदर् व त ् कुतस्तर ां तत्त्सर्धाः । स ख्


ां यसूत्र-१.८० ।
(र्न्
ू यस्य र्गत्क रर्त य ाः,र्गताः र्न्
ू यत य श्च खण्डनां)

न कमिर् उप द नत्व योग त ् । स ख्


ां यसूत्र-१.८१ ।
(कमिर् ां र्गदप द न त यनर साः)

न नुश्रर्वक दर्प तत्त्सर्धाः, स ध्यत्वेन ऽवर्ृ तयोग दपरु


ु ष थित्वां । स ख्
ां यसूत्र-१.८२ ।
(लौककक वैहदक कमिर् ां परमपुरुष थििेतत्ु वखण्डनां)

तत्र प्र यिर्ववेकस्य अन वर्ृ तश्रयु ताः । स ख्


ां यसूत्र-१.८३ ।
(लौककक वैहदक कमिर् ां परमपुरुष थििेतत्ु वखण्डनां)

5
दाःु ख द्ुाःखां र्लसर्षेकवन्न र् ड्यर्वमोकाः । स ांख्यसत्र
ू -१.८४ ।
(लौककक वैहदक कमिर् ां परमपुरुष थििेतत्ु वखण्डनां)

क म्ये ऽक म्येर्प स ध्यत्व र्वर्ेष त ् । स ख्


ां यसूत्र-१.८५ ।
(लौककक वैहदक कमिर् ां परमपुरुष थििेतत्ु वखण्डनां)

र्वर्मुक्तस्य बन्धध्वांसम त्रां, परां न सम नत्वां । स ांख्यसूत्र-१.८६ ।


(लौककक वैहदक कमिर् ां परमपरु
ु ष थििेतत्ु वखण्डनां)

द्वयोरे कतरस्यव प्यसत्न्नकृष्ट थिपररत्च्िर्ताः प्रम , तत्स धकतमां यतत्त्त्रर्वधां प्रम र्ां । स ख्
ां यसत्र
ू -१.८७ ।
(प्रम स्वरूपां, प्रम र्ेयत च)

तत्त्सधौ सविससधेाः न धधक्यससर्धाः । स ख्


ां यसूत्र-१.८८ ।
(प्रम स्वरूपां, प्रम र्ियत च)

यत ् सांबधां सत ् तद क रोल्लेणख र्वज्ञ नां तत ् प्रत्यक्षां । स ख्


ां यसूत्र-१.८९ ।
(प्रत्यक्षलक्षर्ां)

योधगन मब ह्यप्रत्यक्षत्व त ् न दोषाः । स ख्


ां यसत्र
ू -१.९० ।
(प्रत्यक्षलक्षर्ां)

लीनवस्तुलब्ध यतर्यसम्बन्ध द्व दोषाः । स ख्


ां यसूत्र-१.९१ ।
(प्रत्यक्षलक्षर्ां)

ईश्वर ससधेाः । स ांख्यसूत्र-१.९२ ।


(तदङ्गतय ईश्वरसत यनर साः)

मुक्त मुक्तयोाः अत्यतर र् व न्न तत्त्सर्धाः । स ांख्यसूत्र-१.९३ ।


(तदङ्गतय ईश्वरसत यनर साः)

उर्यथ प्यसत्करत्वां । स ांख्यसूत्र-१.९४ ।


(तदङ्गतय ईश्वरसत यनर साः)

मुक्त त्मनाः प्रर्ांस उप स ससधस्य व । स ख्


ां यसूत्र-१.९५ ।
(तदङ्गतय ईश्वरसत यनर साः)

तत्सत्न्नध न त ् अधधष्ठ तत्ृ वां मणर्वत ् । स ख्


ां यसूत्र-१.९६ ।
(तदङ्गतय ईश्वरसत यनर साः)

र्वर्ेषक येरवर्प र्ीव न ां । स ख्


ां यसूत्र-१.९७ ।
(तदङ्गतय ईश्वरसत यनर साः)

ससधरूप बोधृत्व त ् व क्य थोपदे र्ाः । स ख्


ां यसूत्र-१.९८ ।
(तदङ्गतय ईश्वरसत यनर साः)

अन्ताः करर्स्य तदज्


ु ज्वसलतत्व त ् लोिवत ् अधधष्ठ तत्ृ वां । स ांख्यसूत्र-१.९९ ।
(अन्ताः करर्स्यैव मख्
ु यमधधष्ठ नत्वां)

प्रयतबन्धदृर्ाः प्रयतबधज्ञ नमनम


ु नां । स ख्
ां यसूत्र-१.१०० ।
(अनुम न लक्षर्ां)

आिोपदे र्ाः र्ब्दाः । स ांख्यसत्र


ू -१.१०१ ।
(र्ब्द लक्षर्ां)

6
उर्यससर्धाः प्रम र् तदप
ु दे र्ाः । स ख्
ां यसत्र
ू -१.१०२ ।
(प्रम र्स्वरूपर्ववेचन फलां)

स म न्यतो दृष्ट दर्


ु यससर्धाः । स ांख्यसूत्र-१.१०३ ।
(स म न्यतोदृष्टरूप नुम नर्वर्ेषयनरूपर्ां)

धचदवस नो र्ोगाः । स ख्
ां यसूत्र-१.१०४ ।
(यनदि ष्ट
ु ां प्रम स्वरूपां)

अकतरुि र्प फलोपर्ोगो ऽन्न द्यवत ् । स ांख्यसत्र


ू -१.१०५ ।
(कतत्ि ृ वफलर्ोगयोाः वैयधधकरण्यर्ङ्क य ाः सम ध नां)

अर्ववेक द्व तत्त्सधेाः कताःुि फल वगमाः । स ांख्यसूत्र-१.१०६ ।


(कतत्ि ृ वफलर्ोगयोाः वैयधधकरण्यर्ङ्क य ाः सम ध नां)

नोर्यां च तत्व ख्य ने । स ख्


ां यसूत्र-१.१०७ ।
(प्रकृत्य दे ररत्न्िय र्वषयत्वोप धयाः)

र्वषयो ऽर्वषयो ऽप्ययतदरू दे ि न


ि ोप द न भय समत्न्ियस्य । स ांख्यसत्र
ू -१.१०८ ।
(प्रकृत्य दे ररत्न्िय र्वषयत्वोप धयाः)

सौक्ष्मम्य तदनप
ु लरुत्ब्धाः । स ख्
ां यसूत्र-१.१०९ ।
(प्रकृत्य दे ररत्न्िय र्वषयत्वोप धयाः)

क यिदर्िन तदप
ु लब्धेाः । स ख्
ां यसूत्र-१.११० ।
(प्रकृत्य दे ररत्न्िय र्वषयत्वोप धयाः)

व हदर्वप्रयतपतेाः तदससर्धररयत चेत ् । स ांख्यसूत्र-१.१११ ।


(सत्क यिव द यनरूपर्ां), पू

तथ प्येकतरदृष्ट्य एकतरससधेाः न पल पाः । स ख्


ां यसूत्र-१.११२ ।
(सत्क यिव द यनरूपर्ां), सस

त्रत्रर्वधर्वरोध पतेश्च । स ख्
ां यसत्र
ू -१.११३ ।
(सत्क यिव द यनरूपर्ां)

न सदत्ु प दो नर्
ृ ङ्
ृ गवत ् । स ख्
ां यसूत्र-१.११४ ।
(असत्क यिव दयनर करर्ां)

उप द नयनयम त ् । स ांख्यसूत्र-१.११५ ।
(असत्क यिव दयनर करर्ां)

सवित्र सविद सव िसम्र्व त ् । स ांख्यसूत्र-१.११६ ।


(असत्क यिव दयनर करर्ां)

र्क्तस्य र्क्यकरर् त ् । स ख्
ां यसूत्र-१.११७ ।
(असत्क यिव दयनर करर्ां)

क रर्र् व च्च । स ख्
ां यसूत्र-१.११८ ।
(असत्क यिव दयनर करर्ां)

न र् वे र् वयोगश्चेत ् । स ांख्यसूत्र-१.११९ ।
(सताः क यित्वोपपर्ताः), पू

7
न सर्व्यक्तक्तयनबन्धनौ व्यवि र व्यवि रौ । स ख्
ां यसत्र
ू -१.१२० ।
(सताः क यित्वोपपर्ताः), सस

न र्ाः क रर्लयाः । स ख्
ां यसूत्र-१.१२१ ।
(न र्स्वरूपां)

प रम्पयितो ऽन्वेषर् बीर् ङ्कुरवत ् । स ांख्यसूत्र-१.१२२ ।


(असर्व्यक्तक्तपक्षे अनवस्थ पररि राः)

उत्पर्तवददोषाः । स ख्
ां यसत्र
ू -१.१२३ ।
(असर्व्यक्तक्तपक्षे अनवस्थ पररि राः)

िे तुमदयनत्यमव्य र्प सकियमनेकम धश्रतां सलङ्गां । स ख्


ां यसत्र
ू -१.१२४ ।
(क यिस्वरूपां)

आञ्र्स्य दर्ेदतोव गुर्स म न्य दे ाः तत्त्सर्धाः प्रध नव्यपदे र् द्व । स ांख्यसूत्र-१.१२५ ।


(क यिस्वरूपां)

त्रत्रगर्
ु चेतनत्व हद द्वयोाः । स ख्
ां यसत्र
ू -१.१२६ ।
(क यिक रर्योाः स धम्यिवध
ै म्ये)

प्रीत्यप्रीयतर्वष द द्यैाः गुर् न ां अन्योन्यां वैधम्यं । स ांख्यसूत्र-१.१२७ ।


(क यिक रर्योाः स धम्यिवध
ै म्ये)

लध्वैहद धममाः स धम्यं च गुर् न ां । स ख्


ां यसूत्र-१.१२८ ।
(क यिक रर्योाः स धम्यिवध
ै म्ये)

उर्य न्यत्व त ् क यित्वां मिद दे घट


ि हदवत ् । स ख्
ां यसूत्र-१.१२९ ।
(मिद दे ाः क यित्वोपपर्ताः)

पररम र् त ् । स ांख्यसूत्र-१.१३० ।
(मिद दे ाः क यित्वोपपर्ताः)

समन्वय त ् । स ख्
ां यसूत्र-१.१३१ ।
(मिद दे ाः क यित्वोपपर्ताः)

र्क्तक्ततश्चेयत । स ांख्यसूत्र-१.१३२ ।
(मिद दे ाः क यित्वोपपर्ताः)

तध ने प्रकृयताः पुरुषो व । स ांख्यसूत्र-१.१३३ ।


(मिद दे ाः क यित्वोपपर्ताः)

तयोरन्यत्वे तुच्ित्वां । स ांख्यसूत्र-१.१३४ ।


(मिद दे ाः क यित्वोपपर्ताः)

क य ित्क रर् नुम नां तत्स हित्य त ् । स ख्


ां यसूत्र-१.१३५ ।
(क यमाः क रर् नुम नर्वधधाः)

अव्यक्तां त्रत्रगुर् त्ल्लङ्ग त ् । स ांख्यसूत्र-१.१३६ ।


(क येभयाः प्रकृतेाः वैधम्यं)

तत्क यितस्तत्त्सधेन प
ि ल पाः । स ांख्यसूत्र-१.१३७ ।
(क येभयाः प्रकृतेाः वैधम्यं)

8
स म न्येन र्वव द र् व त ् धमिवन्न स धनां । स ख्
ां यसत्र
ू -१.१३८ ।
(पुरुष त्स्तत्व स धनां)

र्रीर हदव्ययतररक्ताः पुम न ् । स ांख्यसूत्र-१.१३९ ।


(पुरुष त्स्तत्व स धनां)

सांितपर थित्व त ् । स ख्
ां यसूत्र-१.१४० ।
(परु
ु ष त्स्तत्व स धनां)

त्रत्रगर्
ु हदर्वपयिय त ् । स ख्
ां यसत्र
ू -१.१४१ ।
(पुरुष त्स्तत्व स धनां)

अधधष्ठ न च्चेयत । स ख्
ां यसूत्र-१.१४२ ।
(पुरुष त्स्तत्व स धनां)

र्ोतर्
ृ व त ् । स ख्
ां यसूत्र-१.१४३ ।
(परु
ु ष त्स्तत्व स धनां)

कैवल्य थं प्रवत
ृ ेश्च । स ख्
ां यसत्र
ू -१.१४४ ।
(पुरुष त्स्तत्व स धनां)

र्डप्रक र् योग त्प्रक र्ाः । स ख्


ां यसूत्र-१.१४५ ।
(पुरुषस्य प्रक र्स्वरूपत्वां)

यनगुर्
ि त्व न्नधचधम ि । स ख्
ां यसूत्र-१.१४६ ।
(प्रक र् त्मनोाः धमिधसमिर् व यनर करर्ां)

श्रुत्य ससधस्य न पल पस्तत्प्रत्यक्षबोध त ् । स ख्


ां यसूत्र-१.१४७ ।
(प्रक र् त्मनोाः धमिधसमिर् व यनर करर्ां)

सुषुप्त्य द्यस क्षक्षत्वां । स ांख्यसूत्र-१.१४८ ।


(प्रक र् त्मनोाः धमिधसमिर् व यनर करर्ां)

र्न्म दव्ु यवस्थ ताः परु


ु षबिुत्वां । स ख्
ां यसूत्र-१.१४९ ।
(परु
ु षबिुत्व स धनां)

उप धधर्ेदे ऽप्येकस्य न न योगाः आक र्स्येव घट हदसर्ाः । स ांख्यसूत्र-१.१५० ।


(पुरुषबिुत्व स धनां)

उप धधसर्िद्यते न तु तद्व न ् । स ांख्यसूत्र-१.१५१ ।


(पुरुषबिुत्व स धनां)

एवमेकत्वेन पररवतिम नस्य न र्वरुध धम िध्य साः । स ांख्यसूत्र-१.१५२ ।


(परु
ु षबिुत्व स धनां)

अन्यधमित्वे ऽर्प न रोप तत्त्सर्धरे कत्व त ् । स ख्


ां यसूत्र-१.१५३ ।
(पुरुषबिुत्व स धनां)

न द्वै तश्रुयतर्वरोधो र् यतपरत्व त ् । स ख्


ां यसूत्र-१.१५४ ।
(आत्मैक्यव दोपपर्ताः)

र्वहदतबन्धक रर्स्य दृष्ट्य तिप


ू ां । स ांख्यसूत्र-१.१५५ ।
(आत्मैक्यव दोपपर्ताः) न न्ध दृष्ट्य चक्षुरमत मनुपलम्र्ाः । स ांख्यसूत्र-१.१५६ ।
(आत्मैक्यव दोपपर्ताः)
9
व मदे व हदमक्त
ुि ो न द्वै तां । स ख्
ां यसत्र
ू -१.१५७ ।
(आत्मैक्यव दोपपर्ताः)

अन द वद्य वदर् व द्भर्वरयदप्येवां । स ांख्यसूत्र-१.१५८ ।


(आत्मैक्यव दोपपर्ताः)

इदीनीसमव सवित्र न त्यन्तोच्िे दाः । स ख्


ां यसूत्र-१.१५९ ।
(आत्मैक्यव दोपपर्ताः)

व्य वत
ृ ोर्यरूपाः । स ख्
ां यसत्र
ू -१.१६० ।
(आत्मन ां सदै करूपत्वां)

स क्ष त्सम्बन्ध त्स क्षक्षत्वां । स ांख्यसूत्र-१.१६१ ।


(आत्मन ां सदै करूपत्वां)

यनत्यमुक्तत्वां । स ख्
ां यसूत्र-१.१६२ ।
(आत्मन ां सदै करूपत्वां)

औद सीन्यां चेयत । स ख्
ां यसत्र
ू -१.१६३ ।
(आत्मन ां सदै करूपत्वां)

उपर ग त्कतत्ि ृ वां धचत्स त्न्नध्य त ् धचत्स त्न्नध्य त ् । स ांख्यसूत्र-१.१६४ ।


(वस्तत
ु त्त्वर्वपरीततय परु
ु षे कतत
ि ृ य ाः बुधौ ज्ञ तत
ृ य श्च र् ने िे ताःु ),

प्रध नक यि[सम्प द्यत म ्]


र्वमक्त
ु मोक्ष थं स्व थं व प्रध नस्य । स ख्
ां यसूत्र-२.१ ।
(प्रकृतेाः र्गत्सष्ट
ृ ौ यनद नर्त
ू ाः अांर् ाः)

र्वरक्तस्य तत्त्सधेाः । स ांख्यसत्र


ू -२.२ ।
(प्रकृतेाः र्गत्सष्ट
ृ ौ यनद नर्त
ू ाः अांर् ाः)

न श्रवर्म त्र तत्त्सर्धाः अन हदव सन य ाः बलवत्त्व त ् । स ांख्यसूत्र-२.३ ।


(प्रकृतेाः र्गत्सष्ट
ृ ौ यनद नर्त
ू ाः अांर् ाः)

बिुर्त्ृ यवद्व प्रत्येकां । स ख्


ां यसूत्र-२.४ ।
(प्रकृतेाः र्गत्सष्टृ ौ यनद नर्त ू ाः अांर् ाः)

प्रकृयतव स्तवे च पुरुषस्य ध्य सससर्धाः । स ख्


ां यसूत्र-२.५ ।
(पुरुषे स्रष्टृत्वयनर करर्ां)

क यितस्तत्त्सधेाः । स ांख्यसूत्र-२.६ ।
(पुरुषे स्रष्टृत्वयनर करर्ां)

चेतनोद्ेर् त्न्नयमाः कण्टकमोक्षवत ् । स ख्


ां यसूत्र-२.७ ।
(पुरुषे स्रष्टृत्वयनर करर्ां)

अन्ययोगे ऽर्प त त्त्सर्धन िञ्र्स्येन योद िवत ् । स ांख्यसूत्र-२.८ ।


(पुरुषे स्रष्टृत्वयनर करर्ां)

10
र गर्वर गयोाः योगाः सर्ृ ष्टश्च । स ांख्यसत्र
ू -२.९ ।
(सर्ृ ष्टां प्रयत मुख्यां यनसमतक रर्ां)

मिद हदिमेर् पञ्चर्त


ू न ां । स ांख्यसूत्र-२.१० ।
(पुरुषमुक्तक्तयनसमत मिद हदसर्ृ ष्टाः)

आत्म थित्व त्सष्ट


ृ ेाः नैष म त्म थि आरम्र्ाः । स ांख्यसूत्र-२.११ ।
(परु
ु षमक्तु क्तयनसमत मिद हदसर्ृ ष्टाः)

हदक्क ल व क र् हदभयाः । स ख्
ां यसत्र
ू -२.१२ ।
(हदक्क लयोाः सर्ृ ष्टाः)

अध्यवस यो बुर्धाः । स ख्
ां यसत्र
ू -२.१३ ।
(मितत्व स्वरूप क य हि दाः)

तत्क यं धम िहद । स ख्
ां यसूत्र-२.१४ ।
(मितत्व स्वरूप क य हि दाः)

मिदप
ु र ग हद्वपरीतां । स ख्
ां यसत्र
ू -२.१५ ।
(मितत्व स्वरूप क य हि दाः)

असर्म नो ऽिङ्क राः । स ख्


ां यसूत्र-२.१६ ।
(अिङ्क रतत्वस्वरूपक य हि दाः)

एक दर् पञ्चतन्म त्रां तत्क यं । स ख्


ां यसूत्र-२.१७ ।
(अिङ्क रतत्वस्वरूपक य हि दाः)

स त्त्वकां एक दर्कां प्रवतिते वैकृत दिङ्क र त ् । स ख्


ां यसूत्र-२.१८ ।
(अिङ्क रतत्वस्वरूपक य हि दाः)

कमेत्न्िय बध
ु ीत्न्ियैर न्तरमेक दर्कां । स ख्
ां यसूत्र-२.१९ ।
(इत्न्िय र् ां स्वरूपां)

आिङ्क ररकत्वश्रत
ु ेाः न र्ौयतक यन । स ख्
ां यसूत्र-२.२० ।
(इत्न्िय र् ां स्वरूपां)

दे वत लयश्रयु तन िरम्र्कस्य । स ांख्यसूत्र-२.२१ ।


(इत्न्िय र् ां स्वरूपां)

तदत्ु पर्तश्रत
ु ेर्विन र्दर्िन च्च । स ांख्यसूत्र-२.२२ ।
(इत्न्िय र् ां अयनत्यत )

अतीत्न्ियां इत्न्ियां भ्र न्त न मधधष्ठ ने । स ांख्यसूत्र-२.२३ ।


(गोलक न मेवेत्न्ियत्व यनर करर्ां)

र्क्तक्तर्ेदे ऽर्प र्ेदससधौ नैकत्वां । स ांख्यसूत्र-२.२४ ।


(एकेत्न्ियव दयनर साः)

न कल्पन र्वरोधाः प्रम र्दृष्टस्य । स ख्


ां यसूत्र-२.२५ ।
(एकेत्न्ियव दयनर साः)

उर्य त्मकां च मनाः । स ांख्यसूत्र-२.२६ ।


(मनसाः ज्ञ नकमोर्य त्मकत्वां)

11
गर्
ु पररर् मर्ेद न्न न त्वमवस्थ वत ् । स ख्
ां यसत्र
ू -२.२७ ।
(मनसाः ज्ञ नकमोर्य त्मकत्वां)

रूप हदरसमल न्त उर्योाः । स ांख्यसूत्र-२.२८ ।


(इत्न्िय र् ां र्वषय ाः)

िष्टृत्व हदर त्मनाः करर्त्वसमत्न्िय र् ां । स ख्


ां यसूत्र-२.२९ ।
(इत्न्िय र् ां आत्मोक रकत्वां)

त्रय र् ां स्व लक्षण्यां । स ख्


ां यसत्र
ू -२.३० ।
(अन्ताःकरर्त्रयस्य अस ध रण्याः स ध रण्यश्च वत
ृ याः)

स म न्यकरर्वर्ृ ताः प्र र् द्य ाः व यवाः पञ्च । स ख्


ां यसूत्र-२.३१ ।
(अन्ताःकरर्त्रयस्य अस ध रण्याः स ध रण्यश्चवत
ृ याः)

िमर्ो ऽिमर्श्चेत्न्ियवर्ृ ताः । स ांख्यसूत्र-२.३२ ।


(इत्न्ियवत
ृ ेाः िसमकत्वयनयम र् वाः)

वत
ृ याः पञ्चतय्याः त्क्लष्ट त्क्लष्ट ाः । स ांख्यसत्र
ू -२.३३ ।
(पञ्चर्वध ाः धीवत
ृ याः)

तत्न्नवत
ृ वुपर् न्तोपर गाः स्वस्थाः । स ख्
ां यसूत्र-२.३४ ।
(वत्त्ृ यप
ु सांि रदर् य मेव परु
ु षस्य स्वरूपे ऽवत्स्थयताः)

कुसुमवच्च मणर्ाः । स ांख्यसत्र


ू -२.३५ ।
(वत्त्ृ यप
ु सांि रदर् य मेव परु
ु षस्य स्वरूपे ऽवत्स्थयताः)

पुरुष थं करर्ोद्भवो ऽप्यदृष्टोल्ल स त ् । स ांख्यसूत्र-२.३६ ।


(इत्न्ियप्रवत्त्ृ यप
ु धधाः)

धेनव
ु द्वत्स य । स ख्
ां यसूत्र-२.३७ ।
(इत्न्ियप्रवत्त्ृ यप
ु धधाः)

करर्ां त्रयोदर् र्वधां अव न्तरर्ेद त ् । स ख्


ां यसूत्र-२.३८ ।
(करर् न ां त्रयोदर्त्वां)

इत्न्ियेषु स धकतमत्वगुर्योग त ् कुठ रवत ् । स ांख्यसूत्र-२.३९ ।


(करर् न ां त्रयोदर्त्वां)

द्वयोाः प्रध नां मनो लोकवत ् र्त्ृ यवगेषु । स ांख्यसूत्र-२.४० ।


(करर्ेषु गौर्मख्
ु यर् वव्यवस्थ )

अव्यसर्च र त ् । स ख्
ां यसूत्र-२.४१ ।
(करर्ेषु गौर्मख्
ु यर् वव्यवस्थ )

तथ र्ेषसांस्क र ध रत्व त ् । स ांख्यसूत्र-२.४२ ।


(करर्ेषु गौर्मख्
ु यर् वव्यवस्थ )

स्मत्ृ य नुम न च्च । स ांख्यसूत्र-२.४३ ।


(करर्ेषु गौर्मख्
ु यर् वव्यवस्थ )

सम्र्वेन्न स्वताः । स ांख्यसूत्र-२.४४ ।


(करर्ेषु गौर्मख्
ु यर् वव्यवस्थ )

12
आपेक्षक्षको गर्
ु प्रध नर् वाः किय र्वर्ेष त ् । स ख्
ां यसत्र
ू -२.४५ ।
(करर्ेषु गौर्मख्
ु यर् वव्यवस्थ )

तत्कम त्ि र्ितत्व त ् तदथिमसर्चेष्ट लोकवत ् । स ख्


ां यसूत्र-२.४६ ।
(करर्ेषु गौर्मख्
ु यर् वव्यवस्थ )

सम नकमियोगे बध
ु ाःे प्र ध न्यां लोकवल्लोकवत ् । स ांख्यसूत्र-२.४७ ।
(करर्ेषु गौर्मख्
ु यर् वव्यवस्थ )

वैर ग्य ध्य य:[सम्प द्यत म ्]


अर्वर्ेष त ् र्वर्ेष रम्र्ाः । स ख्
ां यसत्र
ू -३.१ ।
(पञ्चतन्म त्रेभयाः सांसयृ तबीर्स्थूलसर्ृ ष्टाः)

तस्म च्िरीरस्य । स ख्
ां यसूत्र-३.२ ।
(पञ्चतन्म त्रेभयाः सांसयृ तबीर्स्थूलसर्ृ ष्टाः)

तदीर् त ् सांसयृ ताः । स ख्


ां यसूत्र-३.३ ।
(पञ्चतन्म त्रेभयाः सांसयृ तबीर्स्थल
ू सर्ृ ष्टाः)

आर्ववेक च्च प्रवतिनमर्वर्ेष र् ां । स ख्


ां यसूत्र-३.४ ।
(सांसत
ृ ेाः र्ववेकपयिन्तत्वां)

उपर्ोग हदतरस्य । स ांख्यसूत्र-३.५ ।


(सांसत
ृ ेाः र्ववेकपयिन्तत्वां)

सम्प्रयत पररमक्त
ु ो द्व भय ां । स ांख्यसूत्र-३.६ ।
(सांसत
ृ ेाः र्ववेकपयिन्तत्वां) म त र्पतर्
ृ ां स्थल
ू ां प्र यर्ाः इतरन्न तथ । स ख्
ां यसत्र
ू -३.७ ।
(स्थूलनहदनर र्रीरयोाः र्ेदाः)

पूवोत्पतेस्तत्क यित्वां र्ोग दे कस्य नेतरस्य । स ख्


ां यसूत्र-३.८ ।
(स्थूलनहदनर र्रीरयोाः र्ेद ाः)

सिदर्ैकां सलङ्गां । स ांख्यसूत्र-३.९ ।


(सलङ्गर्रीरां तत्क यं च)

व्यक्तक्तर्ेदाः कमिर्वर्ेष त ् । स ख्
ां यसूत्र-३.१० ।
(सलङ्गर्रीरां तत्क यं च)

तदधधष्ठ न श्रये दे िे तद्व दतद्व दाः । स ख्


ां यसूत्र-३.११ ।
(सलङ्गर्रीर धधष्ठ नसक्ष्म
ू मदे ि श्रयत्वां स्थूलदे िस्य)

न स्व तन््य तदृते ि य वत्च्चत्रवच्च । स ख्


ां यसूत्र-३.१२ ।
(सलङ्गर्रीर धधष्ठ नसक्ष्म
ू मर्रीरसत्त्व वश्यकत )

मूतत्ि वे ऽर्प न सङ्घ तयोग त ् तरणर्वत ् । स ख्


ां यसूत्र-३.१३ ।
(सलङ्गर्रीर धधष्ठ नसक्ष्म
ू मर्रीरसत्त्व वश्यकत )

अर्प
ु ररम र्ां तत्कृयतश्रत
ु ेाः । स ांख्यसूत्र-३.१४ ।
(सलङ्गर्रीरपररम र्ां)

13
तदन्नमयत्वश्रत
ु ेश्च । स ख्
ां यसत्र
ू -३.१५ ।
(सलङ्गर्रीरपररम र्ां)

पुरुष थं सांसयृ ताः सलङ्ग न ां सप


ू क रवि ज्ञाः । स ांख्यसूत्र-३.१६ ।
(सलङ्गर्रीरसांसत
ृ ेाः परु
ु ष थित्वां)

प ञ्चर्ौयतको दे िाः । स ांख्यसत्र


ू -३.१७ ।
(स्थल
ू र्रीरस्वरुपर्वषये मत र्ेद ाः)

च तर्
ु ौयतकसमत्येके । स ख्
ां यसत्र
ू -३.१८ ।
(चैतन्यस्य र्त
ू धमित्व र् वाः)

ऐकर्ौयतकसमत्यपरे । स ख्
ां यसूत्र-३.१९ ।
(चैतन्यस्य र्त
ू धमित्व र् वाः)

न स सां सर्धकां चैतन्यां प्रत्येक दृष्टेाः । स ख्


ां यसूत्र-३.२० ।
(चैतन्यस्य र्त
ू धमित्व र् वाः)

प्रपञ्चमरर् द्यर् वश्च । स ख्


ां यसत्र
ू -३.२१ ।
(चैतन्यस्य र्त
ू धमित्व र् वाः)

मदर्क्तक्तवच्चेत ् प्रत्येकपररदृष्टे स ांित्ये तदद्भ


ु वाः । स ख्
ां यसूत्र-३.२२ ।
(चैतन्यस्य र्त
ू धमित्व र् वाः)

ज्ञ न न्मक्तु क्ताः । स ख्


ां यसूत्र-३.२३ ।
(ज्ञ नर्वपयिय भय ां मक्तु क्तबन्धौ)

बन्धो र्वपयिय त ् । स ख्
ां यसूत्र-३.२४ ।
(ज्ञ नर्वपयिय भय ां मक्तु क्तबन्धौ)

यनयतक रर्त्व न्न समुच्चयर्वकल्पौ । स ख्


ां यसूत्र-३.२५ ।
(तत्वज्ञ नम त्रस्य मक्तु क्तिे तत्ु वां)

स्वप्नर् गर भय समव म ययक म ययक भय ां नोर्योमक्तुि क्ताः परु


ु षस्य । स ख्
ां यसूत्र-३.२६ ।
(तत्वज्ञ नम त्रस्य मक्तु क्तिे तत्ु वां)

इतरस्य र्प न त्यत्न्तकां । स ख्


ां यसूत्र-३.२७ ।
(उप सन त्मकज्ञ नस्य मक्तु क्तिे तुत्व र् वाः)

सङ्कत्ल्पते ऽप्येवां । स ख्
ां यसत्र
ू -३.२८ ।
(उप सन त्मकज्ञ नस्य मक्तु क्तिे तुत्व र् वाः)

र् वनोपचय त ् र्ुधस्य सवं प्रकृयतवत ् । स ांख्यसूत्र-३.२९ ।


(उप सन फलां)

र गोपियताः ध्य नां । स ख्


ां यसत्र
ू -३.३० ।
(ध्य नस्य मक्तु क्तस धनज्ञ नस धनत्वां)

वर्ृ तयनरोध त ् तत्त्सर्धाः । स ख्


ां यसूत्र-३.३१ ।
(ध्य नससद्द्ध्युप याः)

ध रर् सनस्वकमिर् तत्त्सर्धाः । स ख्


ां यसूत्र-३.३२ ।
(ध्य नस धन यन, तेष ां लक्षर् यन च)

14
यनरोधाः िहदि र्वध रर् भय ां । स ांख्यसत्र
ू -३.३३ ।
(ध्य नस धन यन, तेष ां लक्षर् यन च)

त्स्थरसुखम सनां । स ख्
ां यसूत्र-३.३४ ।
(ध्य नस धन यन, तेष ां लक्षर् यन च)

स्वकमि स्व श्रमर्वहितकम िनष्ठ


ु नां । स ख्
ां यसूत्र-३.३५ ।
(ध्य नस धन यन, तेष ां लक्षर् यन च)

वैर ग्य त ् अभय स च्च । स ांख्यसत्र


ू -३.३६ ।
(मुख्य धधक ररर्ाः यम हदपञ्चक पेक्ष र् वाः)

र्वपयियर्ेद ाः पञ्च । स ख्
ां यसत्र
ू -३.३७ ।
(बन्धिे तर्ु वपयियर्वर् गाः)

अर्क्तक्तरष्टर्वर्यतध तु । स ख्
ां यसूत्र-३.३८ ।
(र्वपयियिे तन
ू ां अर्क्तीन ां र्ेद ाः)

तर्ु ष्टनिवध । स ख्
ां यसत्र
ू -३.३९ ।
(बुद्द्ध्यर्क्तक्त सांप दकयोाः तर्ु ष्टससद्द्ध्योाः र्वर् गाः)

ससर्धरष्टध । स ख्
ां यसूत्र-३.४० ।
(बुद्द्ध्यर्क्तक्त सांप दकयोाः तर्ु ष्टससद्द्ध्योाः र्वर् गाः)

अव न्तरर्ेद ाः पूवव
ि त ् । स ख्
ां यसूत्र-३.४१ ।
(र्वपयिय र्क्तक्ततर्ु ष्टससधीन ां ककत्ञ्चहद्ववरर्ां)

एवसमतरस्य ाः । स ख्
ां यसूत्र-३.४२ ।
(र्वपयिय र्क्तक्ततर्ु ष्टससधीन ां ककत्ञ्चहद्ववरर्ां)

आध्यत्त्मक हद र्ेद त ् नवध तुर्ष्टाः । स ख्


ां यसूत्र-३.४३ ।
(र्वपयिय र्क्तक्ततर्ु ष्टससधीन ां ककत्ञ्चहद्ववरर्ां)

ऊि हदसर्ाः ससर्धरष्टध । स ांख्यसूत्र-३.४४ ।


(र्वपयिय र्क्तक्ततर्ु ष्टससधीन ां ककत्ञ्चहद्ववरर्ां)

नेतर हदतरि नेन र्वन । स ख्


ां यसूत्र-३.४५ ।
(तप आहद ससधेाः त त्त्त्वकससर्धत्व र् वाः)

दै व हदप्रर्ेद । स ांख्यसूत्र-३.४६ ।
(दै व हदसर्ृ ष्टप्रर्ेद ाः तदवधयश्च)

आब्रह्मस्तम्बपयिन्तां तत्कृते सर्ृ ष्टाः आर्ववेक त ् । स ख्


ां यसूत्र-३.४७ ।
(दै व हदसर्ृ ष्टप्रर्ेद ाः तदवधयश्च)

ऊध्वं सत्वर्वर् ल । स ख्
ां यसत्र
ू -३.४८ ।
(गुर्प्रर्ेदेन सर्ृ ष्टर्ेद ाः)

तमोर्वर् ल मूलताः । स ांख्यसत्र


ू -३.४९ ।
(गुर्प्रर्ेदेन सर्ृ ष्टर्ेद ाः)

मध्ये रर्ोर्वर् ल । स ख्
ां यसत्र
ू -३.५० ।
(गुर्प्रर्ेदेन सर्ृ ष्टर्ेद ाः)

15
कमिवधै च्य त ् प्रध नचेष्ट गर्िद सवत ् । स ांख्यसत्र
ू -३.५१ ।
(र्वधचत्रसष्ट
ृ ीन ां यनसमतां)

आवर्ृ तस्तत्र प्युतरोतरयोग धेयाः । स ख्


ां यसूत्र-३.५२ ।
(आमुक्तक्त सष्ट
ृ ीन ां िे यत्वां)

सम नां र्र मरर् हदनां दाःु खां । स ांख्यसूत्र-३.५३ ।


(आमक्तु क्त सष्ट
ृ ीन ां िे यत्वां)

न क रर्लय त ् कृतकृत्यत मग्नवदत्ु थ न त ् । स ख्


ां यसत्र
ू -३.५४ ।
(प्रकृयतलयस्य र्प आत्यत्न्तकमुक्तक्तरूपत्व र् वाः)

अक यित्वे ऽर्प तद्योगाः प रवश्य त ् । स ख्


ां यसूत्र-३.५५ ।
(प्रकृयतलयस्य र्प आत्यत्न्तकमुक्तक्तरूपत्व र् वाः)

स हि सविर्वत ् सविकत ि । स ख्
ां यसूत्र-३.५६ ।
(प्रकृयतलयस्य र्प आत्यत्न्तकमक्तु क्तरूपत्व र् वाः)

ईदृर्ेश्वरससर्धाः ससध । स ख्
ां यसत्र
ू -३.५७ ।
(प्रकृयतलीनस्यैव र्न्येश्वरत्वां)

प्रध नसर्ृ ष्टाः पर थं स्वतो ऽप्यर्ोक्तृत्व त ् । स ख्


ां यसूत्र-३.५८ ।
(प्रध नकतक
ि ृ सष्ट
ृ ेाः उपप र्ताः प्रयोर्नां च)

उष्ट्रकुङ्कुमविनवत ् । स ख्
ां यसत्र
ू -३.५९ ।
(प्रध नकतक
ि ृ सष्ट
ृ ेाः उपप र्ताः प्रयोर्नां च)

अचेतनत्वे ऽर्प क्षीरवच्चेर्ष्टतां प्रध नस्य । स ांख्यसूत्र-३.६० ।


(प्रध नकतक
ि ृ सष्ट
ृ ेाः उपप र्ताः प्रयोर्नञ्च)

कमिवत ् दृष्टेव ि क ल दे ाः । स ख्
ां यसूत्र-३.६१ ।
(प्रध नकतक
ि ृ सष्ट
ृ ेाः उपप र्ताः प्रयोर्नञ्च)

स्वर् व च्चेर्ष्टतमनसर्सन्ध न त ् र्त्ृ यवत ् । स ख्


ां यसूत्र-३.६२ ।
(प्रध नकतक
ि ृ सष्ट
ृ ेाः उपप र्ताः प्रयोर्नञ्च)

कम िकृष्टेव िन हदताः । स ांख्यसत्र


ू -३.६३ ।
(प्रध नकतक
ि ृ सष्ट
ृ ेाः उपप र्ताः प्रयोर्नञ्च)

र्वर्वक्तबोध त ् सर्ृ ष्टयनवर्ृ ताः प्रध नस्य सद


ू वत ् प के । स ख्
ां यसूत्र-३.६४ ।
(सर्ृ ष्टयनवर्ृ तिे तुाः)

इतरै तरवतद्ोष त ् । स ख्
ां यसूत्र-३.६५ ।
(सर्ृ ष्टयनवर्ृ तिे ताःु )

द्वयोरे कतस्य वौद सीन्यमपवगिाः । स ख्


ां यसूत्र-३.६६ ।
(सर्ृ ष्टयनवर्ृ तिे तुाः)

अन्यसष्ट्
ृ युपर गे ऽर्प न र्वरज्य
(म) ते प्रबध
ु रज्र्ुतत्वस्येवोरगाः । स ख्
ां यसूत्र-३.६७ ।
(सर्ृ ष्टर्वर्ेषयनवत
ृ ेाः सष्ट्
ृ यन्तरप्रवत्त्ृ यप
ु घ तकत्व र् वाः)

कमियनसमतयोग च्च । स ांख्यसूत्र-३.६८ ।


(सर्ृ ष्टर्वर्ेषयनवत
ृ ेाः सष्ट्
ृ यन्तरप्रवत्त्ृ यप
ु घ तकत्वीर् वाः)
16
नैरपेक्ष्मये ऽर्प प्रकृत्यप
ु क रे ऽर्ववेको यनसमतां । स ांख्यसत्र
ू -३.६९ ।
(प्रकृयतप्रवर्ृ तयनवत्त्ृ योाः यनय मकोपप दनां)

नतिकीवत ् प्रवत
ृ स्य र्प यनवर्ृ ताः च ररत र्थय त
ि ् । स ख्
ां यसूत्र-३.७० ।
(प्रकृयतप्रवर्ृ तयनवत्त्ृ योाः यनय मकोपप दनां)

दोषबोधे ऽर्प नोपसपिर्ां प्रध नस्य कुलवधूवत ् । स ांख्यसूत्र-३.७१ ।


(प्रकृयतप्रवर्ृ तयनवत्त्ृ योाः यनय मकोपप दनां)

नैक न्ततो बन्धमोक्षौ परु


ु षस्य अर्ववेक दृते । स ांख्यसत्र
ू -३.७२ ।
(बन्धमोक्षयोाः आत्मगतत्व र् वाः)

प्रकृतेर ञ्र्स्य त ् ससङ्गत्व त ् पर्ुवत ् । स ांख्यसूत्र-३.७३ ।


(बन्धमोक्षयोाः आत्मगतत्व र् वाः)

रूपैाः सिसर्ाः आत्म नां बध्न यत प्रध नां कोर्क रवहद्वमोचयेत्येकरूपेर् । स ख्


ां यसूत्र-३.७४ ।
(बन्धमोक्षयनसमत यन)

यनसमतत्वमर्ववेकस्य न दृष्टि यनाः । स ख्


ां यसत्र
ू -३.७५ ।
(बन्धमोक्षयनसमत यन)

तत्व भय स न्नेयत नेतीयत त्य ग त ् र्ववेकससर्धाः । स ख्


ां यसत्र
ू -३.७६ ।
(तत्त्व भय सस्यैव र्ववेकिे तुत्वां)

अधधक ररप्रर्ेद न्न यनयमाः । स ांख्यसूत्र-३.७७ ।


(तत्त्व भय सस्यैव र्ववेकिे तत्ु वां)

ब धधत नव
ु त्त्ृ य मध्यर्ववेकतो ऽप्युपर्ोगाः । स ांख्यसूत्र-३.७८ ।
(र्ववेकर्वर्ेषस्यैव यनस्त रोप यत्वां)

र्ीवन्मुक्तश्च । स ख्
ां यसूत्र-३.७९ ।
(र्ववेकर्वर्ेषस्यैव यनस्त रोप यत्वां)

उपदे श्योपदे ष्टृत्व तत्त्सर्धाः । स ांख्यसूत्र-३.८० ।


(र्ीवन्मक्तु क्तस धनां)

श्रुयतश्च । स ख्
ां यसूत्र-३.८१ ।
(र्ीवन्मुक्तक्तस धनां)

इतरथ अन्धपरम्पर । स ख्
ां यसूत्र-३.८२ ।
(र्ीवन्मुक्तक्तस धनां)

चिभ्रमर्वत ् धत
ृ र्रीराः । स ख्
ां यसूत्र-३.८३ ।
(र्ीवन्मक्तु क्तस धनां)

सांस्क रलेर्ताः तत्त्सर्धाः । स ख्


ां यसूत्र-३.८४ ।
(र्ीवन्मुक्तक्तस धनां)

र्ववेक त्न्नाः र्ेषदाःु खयनवत


ृ ौ कृतकृत्यो नेतर न्नेतर त ् । स ख्
ां यसूत्र-३.८५ ।
(पुरुषे र्ववेकस्यैव कृतकृत्यत िे तुत्वां)

आख्य ययक [सम्प द्यत म ्]

17
र र्पत्र
ु वत ् तत्वोपदे र् त ् । स ख्
ां यसत्र
ू -४.१ ।
(तत्त्वोपदे र्स्य र्ववेकिे तुत्वां)

र्पर् चवदन्य थोपदे र्े ऽर्प । स ांख्यसूत्र-४.२ ।


(तत्त्वोपदे र्स्य र्ववेकिे तुत्वां)

आवर्ृ तरसकृदप
ु दे र् त ् । स ांख्यसूत्र-४.३ ।
(तत्त्वोपदे र्स्य र्ववेकिे तत्ु वां)

र्पत पत्र
ु वदर्
ु योदृिष्टत्व त ् । स ख्
ां यसत्र
ू -४.४ ।
(क्वधचदनुम न त ् दे िस्य र्ङ्गुरत ज्ञ नोपपर्ताः)

श्येनवत ् सुखदाःु खी त्य ग र्वयोग भय ां । स ख्


ां यसूत्र-४.५ ।
(ज्ञ नयनरपत्त्यङ्ग मनोधमोाः)

अहियनल्विययनीवत ् । स ांख्यसत्र
ू -४.६ ।
(ज्ञ नयनरपत्त्यङ्ग मनोधमोाः)

यिन्निस्तवद्व । स ांख्यसत्र
ू -४.७ ।
(ज्ञ नयनरपत्त्यङ्ग मनोधमोाः)

अस धन नुधचन्तनां बन्ध य र्रतवत ् । स ख्


ां यसूत्र-४.८ ।
(ज्ञ नयनरपत्त्यङ्ग मनोधमोाः)

बिुसर्योगे र्वरोधाः र ग हदसर्ाः कुम री कङ्कर्


(र्ङ्ख) वत ् । स ख्ां यसत्र
ू -४.९ ।
(ज्ञ नयनरपत्त्यङ्ग मनोधमोाः)

द्व भय मर्प तथैव । स ख्


ां यसूत्र-४.१० ।
(ज्ञ नयनरपत्त्यङ्ग मनोधमोाः)

यनर र्ाः सुखी र्पङ्गल वत ् । स ांख्यसूत्र-४.११ ।


(ज्ञ नयनरपत्त्यङ्ग मनोधमोाः)

अन रम्र्े ऽर्प परगिृ े सख


ु ी सपिवत ् । स ख्
ां यसत्र
ू -४.१२ ।
(ज्ञ नयनरपत्त्यङ्ग मनोधमोाः)

बिुर् स्त्र गुरूप सने ऽर्प स र द नां षट्पदवत ् । स ख्


ां यसूत्र-४.१३ ।
(स रग्रिर् वश्यकत )

इषुक रवन्नैकधचतस्य सम धधि यनाः । स ांख्यसूत्र-४.१४ ।


(एक ग्रत वश्यकत )

कृतयनयमलङ्घन द नथिक्यां लोकवत ् । स ख्


ां यसत्र
ू -४.१५ ।
(र् स्त्रर्वहितयनयम नल्
ु लङ्घन वश्यकत )

तहद्वस्मरर्े ऽर्प र्ेकीवत ् । स ांख्यसूत्र-४.१६ ।


(र् स्त्रर्वहितयनयमस्मरर् वश्यकत )

नोपदे र्श्रवर्े ऽर्प कृतकृत्यत पर मर् दृ


ि ते र्वरोचनवत ् । स ांख्यसूत्र-४.१७ ।
(श्रत
ु थिमनन वश्यकत )

दृष्टस्तयोररन्िस्य । स ख्
ां यसूत्र-४.१८ ।
(श्रुत थिमनन वश्यकत )
18
प्रर्यतब्रह्मचयोपसपिर् यन कृत्व ससर्धाः बिुक ल त ् तद्वत ् । स ांख्यसत्र
ू -४.१९ ।
(गुरुसेव )

न क लयनयमो व मदे ववत ् । स ांख्यसूत्र-४.२० ।


(ज्ञ नयनरपतेाः क लदे र् हदयनयम र् वाः)

अध्यस्तरूपोप सन त ् प रम्पयेर् यज्ञोप सक न समव । स ख्


ां यसूत्र-४.२१ ।
(ज्ञ नयनरपतेाः क लदे र् हदयनयम र् वाः)

इतरल र्े ऽप्य वर्ृ ताः पञ्च त्ग्नयोगतो र्न्मश्रत


ु ेाः । स ख्
ां यसत्र
ू -४.२२ ।
(पुनर वर्ृ तिे तुर्त
ू न्युप सन यन)

र्वरक्तस्य िे यि नमुप दे योप द नां िां सक्षीरवत ् । स ांख्यसूत्र-४.२३ ।


(ज्ञ नयनरपत्त्यधधक राः)

लब्ध यतर्ययोग द्व तद्वत ् । स ांख्यसूत्र-४.२४ ।


(ज्ञ नयनरपत्त्यधधक राः)

न क मच ररत्वां र गोपिते र्क


ु वत ् । स ख्
ां यसत्र
ू -४.२५ ।
(र गदोष ाः तच्िमनोप य श्च)

गुर्योग त ् बधाः र्क


ु वत ् । स ांख्यसूत्र-४.२६ ।
(र गदोष ाः तच्िमनोप य श्च)

न र्ोग ि गर् त्न्ताः मयु नवत ् । स ख्


ां यसूत्र-४.२७ ।
(र गदोष ाः तच्िमनोप य श्च)

दोषदर्िन दर्
ु योाः । स ख्
ां यसूत्र-४.२८ ।
(र गदोष ाः तच्िमनोप य श्च)

न मसलनचेतस्यप
ु दे र् बीर्प्ररोिो ऽर्वत ् । स ांख्यसूत्र-४.२९ ।
(र गदोष ाः तच्िमनोप य श्च)

न र् सम त्रमर्प मसलनदपिर्वत ् । स ख्
ां यसूत्र-४.३० ।
(र गदोष ाः तच्िमनोप य श्च)

न तज्र्स्य र्प तिपत पङ्कर्वत ् । स ख्


ां यसूत्र-४.३१ ।
(र गदोष ाः तच्िमनोप य श्च)

न र्यू तयोगे ऽर्प कृतकृत्यत उप स्यससर्धवत ् उप स्यससर्धवत ् । स ांख्यसूत्र-४.३२ ।


(अष्टैश्वय िर् मर्प मुक्तक्तस म्य र् वाः)

परमतयनर्ियाः[सम्प द्यत म ्]
मङ्गल चरर्ां सर्ष्ट च र त ् फलदर्िन त ् श्रयु ततश्चेयत । स ख्
ां यसूत्र-५.१ ।
(मङ्गल चरर्प्रयोर्नां)

नेश्वर धधर्ष्ठते फलयनरपर्ताः कमिर् तत्त्सधेाः । स ख्


ां यसूत्र-५.२ ।
(ईश्वरस्य फलद तत्ृ व र्वाः)

19
स्वोपक र दधधष्ठ नां लोकवत ् । स ांख्यसत्र
ू -५.३ ।
(ईश्वरस्य फलद तत्ृ व र्वाः)

लौकककेश्वरवहदतरथ । स ांख्यसूत्र-५.४ ।
(ईश्वरस्य फलद तत्ृ व र्वाः)

प ररर् र्षको व । स ांख्यसूत्र-५.५ ।


(ईश्वरस्य फलद तत्ृ व र्वाः)

न र ग दृते तत्त्सर्धाः प्रयतयनयतक रर्त्व त ् । स ख्


ां यसत्र
ू -५.६ ।
(ईश्वरस्य फलद तत्ृ व र्वाः)

तद्योगे ऽर्प न यनत्यमुक्ताः । स ांख्यसूत्र-५.७ ।


(ईश्वरस्य फलद तत्ृ व र्वाः)

प्रध नर्क्तक्तयोग च्चेत ् सङ्ग पर्ताः । स ख्


ां यसूत्र-५.८ ।
(ईश्वरस्य फलद तव
ृ र्वाः)

सत म त्र च्चेत्सवमश्वयं । स ख्
ां यसत्र
ू -५.९ ।
(ईश्वरस्य फलद तत्ृ व र्वाः)

प्रम र् र् व न्न तत्त्सर्धाः । स ांख्यसूत्र-५.१० ।


(ईश्वरे प्रम र् र् वाः)

सम्बन्ध र् व न्न नुम नां । स ख्


ां यसूत्र-५.११ ।
(ईश्वरे प्रम र् र् वाः)

श्रुयतरर्प प्रध नक यित्वस्य । स ांख्यसूत्र-५.१२ ।


(ईश्वरे प्रम र् र् वाः)

न र्वद्य र्क्तक्तयोगो यनस्सङ्गस्य । स ख्


ां यसूत्र-५.१३ ।
(बन्धस्य अर्वद्य यनसमतकत्वव दयनर साः)

तद्योगे तत्त्सध वन्योन्य श्रयत्वां । स ांख्यसूत्र-५.१४ ।


(बन्धस्य अर्वद्य यनसमतकत्वव दयनर साः)

न बीर् ङ्कुरवत ् स हदसांस रश्रत


ु ेाः । स ांख्यसूत्र-५.१५ ।
(बन्धस्य अर्वद्य यनसमतकत्वव दयनर साः)

र्वद्य तो ऽन्यत्वे ब्रह्मब धप्रसङ्गाः । स ख्


ां यसूत्र-५.१६ ।
(बन्धस्य अर्वद्य यनसमतकत्वव दयनर साः)

अब धे नैरफल्यां । स ख्
ां यसूत्र-५.१७ ।
(बन्धस्य अर्वद्य यनसमतकत्वव दयनर साः)

र्वद्य ब ध्यत्वे र्गतो ऽप्येवां । स ांख्यसूत्र-५.१८ ।


(बन्धस्य अर्वद्य यनसमतकत्वव दयनर साः)

तिप
ू त्वे स हदत्वां । स ख्
ां यसूत्र-५.१९ ।
(बन्धस्य अर्वद्य यनसमतकत्वव दयनर साः)

न धम िपल पाः प्रकृयतक यिवधै च्य त ् । स ख्


ां यसूत्र-५.२० ।
(प्रध नप्रवत
ृ ेाः कमियनसमतकत्वयनर साः)

20
श्रयु तसलङ्ग हदसर्ाः तत्त्सर्धाः । स ांख्यसत्र
ू -५.२१ ।
(प्रध नप्रवत
ृ ेाः कमियनसमतकत्वयनर साः)

न यनयमाः प्रम र् न्तर वक र् त ् । स ख्


ां यसूत्र-५.२२ ।
(प्रध नप्रवत
ृ ेाः कमियनसमतकत्वयनर साः)

उर्यत्र प्येवां । स ख्
ां यसूत्र-५.२३ ।
(प्रध नप्रवत
ृ ेाः कमियनसमतकत्वयनर साः)

अथ त
ि ् ससर्धश्चेत्सम नमर्
ु योाः । स ख्
ां यसत्र
ू -५.२४ ।
(प्रध नप्रवत
ृ ेाः कमियनसमतकत्वयनर साः)

अन्ताः करर्धमित्वां धम िदीन ां । स ख्


ां यसूत्र-५.२५ ।
(धम िधमियोाः अन्ताः करर्धमित्वां)

गुर् दीन ां च न त्यन्तब धाः । स ांख्यसूत्र-५.२६ ।


(सत्व हदगर्
ु तधम िर् ां अत्यन्त यनषेधस्य यक्त
ु त)

पञ्च वयवयोग त ् सख
ु सांर्वर्ताः । स ख्
ां यसत्र
ू -५.२७ ।
(सत्व हदगुर्तधम िर् ां अत्यन्त यनषेधस्य युक्तत )

न सकृद्द्ग्रिर् त्सम्बन्ध ससर्धाः । स ख्


ां यसूत्र-५.२८ ।
(व्य यिस्वरूपां तत्स धनां च), पू

यनयतधमिस हित्यमुर्योरे कतरस्य व व्य यिाः । स ख्


ां यसूत्र-५.२९ ।
(व्य यिस्वरूपां तत्स धनां च), सस

न तत्व न्तरां वस्तक


ु ल्पन प्रसक्तेाः । स ख्
ां यसूत्र-५.३० ।
(परोक्तव्य यिस्वरूप हदखण्डनां)

यनर्र्क्त्युद्भवसमत्य च य ाःि । स ांख्यसूत्र-५.३१ ।


(परोक्तव्य यिस्वरूप हदखण्डनां)

आधेयर्क्तक्तयोग इयत पञ्चसर्खाः । स ख्


ां यसूत्र-५.३२ ।
(परोक्तव्य यिस्वरूप हदखण्डनां)

न स्वरूपर्क्तक्तयनियमाः पन
ु व िदप्रसक्तेाः । स ांख्यसूत्र-५.३३ ।
(परोक्तव्य यिस्वरूप हदखण्डनां)

र्वर्ेषेर् नथिक्य प्रसक्तेाः । स ख्


ां यसूत्र-५.३४ ।
(परोक्तव्य यिस्वरूप हदखण्डनां)

पल्लव हदरवनुपपतेश्च । स ख्
ां यसूत्र-५.३५ ।
(परोक्तव्य यिस्वरूप हदखण्डनां)

आधेयर्क्तक्तससधौ यनर्र्क्तक्तयोगाः सम नन्य य त ् । स ख्


ां यसत्र
ू -५.३६ ।
(परोक्तव्य यिस्वरूप हदखण्डनां)

व च्यव चक र् वाः सम्बन्धाः र्ब्द थियोाः । स ख्


ां यसूत्र-५.३७ ।
(र्ब्दप्र म ण्यस धनां)

त्रत्रसर्स्स म्बन्धससर्धाः । स ख्
ां यसूत्र-५.३८ ।
(लोकवेदयोाः र्क्तक्तग्रिर्ोप य ाः)

21
न क ये यनयमाः उर्यथ दर्िन त ् । स ख्
ां यसत्र
ू -५.३९ ।
(लोकवेदयोाः र्क्तक्तग्रिर्ोप य ाः)

लोके व्यत्ु पन्नस्य वेद थिप्रतीयताः । स ांख्यसूत्र-५.४० ।


(लोकवेदयोाः र्क्तक्तग्रिर्ोप य ाः)

न त्रत्रसर्रपौरुषेयत्व द्वे दस्य तदथिस्य प्यतीत्न्ियत्व त ् । स ख्


ां यसूत्र-५.४१ ।
(वेदस्य अतीत्न्िय थित्वयनर करर्ां), पू

न यज्ञ दे ाः स्वरूपतो धमित्वां वैसर्ष्ट्य त ् । स ख्


ां यसत्र
ू -५.४२ ।
(वेदस्य अतीत्न्िय थित्वयनर करर्ां), सस

यनर्र्क्तक्ताः व्युत्पत्त्य व्यवत्च्िद्यते । स ख्


ां यसूत्र-५.४३ ।
(वैहदकर्ब्दर्क्तक्तग्रिव्यवस्थ )

योग्य योग्येषु प्रतीयतर्नकत्व तत्त्सर्धाः । स ांख्यसूत्र-५.४४ ।


(वैहदकर्ब्दर्क्तक्तग्रिव्यवस्थ )

न यनत्यत्वां वेद न ां क यित्वश्रत


ु ेाः । स ांख्यसत्र
ू -५.४५ ।
(वेदस्य यनत्यत्व पौरूषेयत्वयोयनिर साः)

न पौरुषेयत्वां तत्कताःुि परु


ु षस्य र् व त ् । स ख्
ां यसूत्र-५.४६ ।
(वेदस्य यनत्यत्व पौरूषेयत्वयोयनिर साः)

मुक्त मुक्तयोरयोग्यत्व त ् । स ख्
ां यसूत्र-५.४७ ।
(वेदस्य यनत्यत्व पौरूषेयत्वयोयनिर साः)

न पौरुषेयत्व त्न्नत्यत्वमङ्कुर हदवत ् । स ख्


ां यसूत्र-५.४८ ।
(वेदस्य यनत्यत्व पौरूषेयत्वयोयनिर साः)

तेष मर्प तद्योगे दृष्टब ध हदप्रसक्तक्ताः । स ख्


ां यसूत्र-५.४९ ।
(वेदस्य यनत्यत्व पौरूषेयत्वयोयनिर साः)

यत्स्मन ् अदृष्टे ऽर्प कृतबुर्धरुपर् यते तत्पौरुषेयां । स ख्


ां यसूत्र-५.५० ।
(वेदस्य यनत्यत्व पौरूषेयत्वयोयनिर साः)

यनर्र्क्त्यसर्व्यक्तेाः स्वताः प्र म ण्यां । स ांख्यसूत्र-५.५१ ।


(वेद न ां स्वताः प्र म ण्यां)

न सताः ख्य नां नर्


ृ ङ्
ृ गवत ् । स ांख्यसूत्र-५.५२ ।
(गुर् न ां न त्यन्त सत्त्वां अयनविचनीयत्वां व )

न सतो ब धदन त
ि ् । स ख्
ां यसत्र
ू -५.५३ ।
(गर्
ु न ां न त्यन्त सत्त्वां अयनविचनीयत्वां व )

न यनविचनीयस्य तदर् व त ् । स ांख्यसूत्र-५.५४ ।


(गुर् न ां न त्यन्त सत्त्वां अयनविचनीयत्वां व )

न न्यथ ख्य यताः स्ववचोव्य घ त त ् । स ख्


ां यसूत्र-५.५५ ।
(अन्यथ ख्य यतयनर साः)

सदसत्ख्य यताः ब ध ब ध त ् । स ांख्यसूत्र-५.५६ ।


(सदसत्ख्य यत यनर साः)

22
प्रतीत्यप्रतीयतभय ां न स्फोट त्मकाः र्ब्दाः । स ांख्यसत्र
ू -५.५७ ।
(स्फोटयनर साः)

न र्ब्दयनत्यत्वां क यित प्रतीतेाः । स ख्


ां यसूत्र-५.५८ ।
(वर्ियनत्यत्वयनर साः)

पूवसि सध सत्त्वस्य सर्व्यक्तक्ताः दीपेनेव घटस्य । स ख्


ां यसूत्र-५.५९ ।
(वर्ियनत्यत्वयनर साः), पू

सत्क यिससध न्तश्चेत ् ससधस धनां । स ख्


ां यसत्र
ू -५.६० ।
(वर्ियनत्यत्वयनर साः), सस

न द्वै तम त्मनो सलङ्ग त ् तद्भे दप्रतीतेाः । स ख्


ां यसूत्र-५.६१ ।
(आत्म द्वै त यनर साः)

न न त्म र्प प्रत्यक्षब ध त ् । स ांख्यसूत्र-५.६२ ।


(आत्म द्वै त यनर साः)

नोर् भय ां तेनैव । स ख्
ां यसत्र
ू -५.६३ ।
(आत्म द्वै त यनर साः)

अन्यपरत्वमर्ववेक न ां तत्र । स ांख्यसूत्र-५.६४ ।


(आत्म द्वै तयनर साः)

न त्म र्वद्य नोर्यां र्गदप


ु द नक रर्ां यनस्सङ्गत्व त ् । स ख्
ां यसूत्र-५.६५ ।
(आत्म द्वै तयनर साः)

नैकस्य नन्दधचिप
ू त्वे द्वयोर्ेद त ् । स ख्
ां यसूत्र-५.६६ ।
(आत्म द्वै तयनर साः)

दाःु खयनवत
ृ ेगौर्ाः । स ख्
ां यसूत्र-५.६७ ।
(आत्म द्वै तयनर साः)

र्वमक्तु क्तप्रर्ांस मन्द न ां । स ख्


ां यसूत्र-५.६८ ।
(आत्म द्वै तयनर साः) न व्य पकत्वां मनसाः करर्त्व हदत्न्ियत्व द्व व स्य हदवच्चक्षुर हदवच्च । स ख्
ां यसत्र
ू -५.६९ ।
(मनसोयनरवयवत्व र्वर्ुत्वयनत्यन ां यनर साः)

सकियत्व त ् गयतश्रत
ु ेाः । स ख्
ां यसूत्र-५.७० ।
(मनसोयनरवयवत्व र्वर्ुत्वयनत्यन ां यनर साः)

न यनर् िगत्वां तद्योग त ् घटवत ् । स ख्


ां यसूत्र-५.७१ ।
(मनसोयनरवयवत्व र्वर्त्ु वयनत्यन ां यनर साः)

प्रकृयतपरु
ु षयोरन्यत्सविमयनत्यां । स ख्
ां यसत्र
ू -५.७२ ।
(प्रकृयतपरु
ु ष यतररक्तस्य सविस्य यनत्यत्वां)

न र् गल र्ो र् धगनो यनर् िगत्वश्रत


ु ेाः । स ख्
ां यसूत्र-५.७३ ।
(प्रकृयतपरु
ु ष यतररक्तस्य सविस्य यनत्यत्वां)

न नन्द सर्व्यक्तक्तमक्तुि क्ताः यनधिमत्ि व त ् । स ख्


ां यसूत्र-५.७४ ।
(मक्त
ु े ाः आनन्द सर्व्यक्तक्तरूपत्व र् वाः)

न र्वर्ेषगुर्ोत्च्िर्तस्तद्वत ् । स ांख्यसूत्र-५.७५ ।
(मुक्तेाः र्वर्ेषगुर्ोच्िे दस्वरूपत्व र् वाः)
23
न र्वर्ेषगयताः यनत्रियस्य । स ांख्यसत्र
ू -५.७६ ।
(मुक्तेाः लोक न्तरगयतरूपत्व र् वाः)

न क रोपर गोत्च्िर्ताः क्षणर्कत्व हददोष त ् । स ख्


ां यसूत्र-५.७७ ।
(मुक्तेाः उपर गन र्, सवोत्च्िर्तरूपत्व र् वाः)

न सवोत्च्िर्तरपरु
ु ष थित्व हददे ष त ् । स ांख्यसूत्र-५.७८ ।
(मक्त
ु े ाः र्न्
ू य हदरूपत्व नप
ु पर्ताः)

एवां र्न्
ू यमर्प । स ख्
ां यसत्र
ू -५.७९ ।
(मुक्तेाः र्न्
ू य हदरूपत्व नप
ु पर्ताः)

सांयोग श्च र्वर् ग न्त इयत न दे र् हदल र्ो ऽर्प । स ख्


ां यसत्र
ू -५.८० ।
(मुक्तेाः स्व म्यर्वर्ेष हदरूपत्व र् वाः)

न र् धगयोगो र् गस्य । स ख्
ां यसूत्र-५.८१ ।
(मक्त
ु े ाः लयरूपत्व र् वाः)

न णर्म हदयोगो ऽप्यवश्यांर् र्वत्व त ् तदत्ु च्ितेररतरयोगवत ् । स ख्


ां यसत्र
ू -५.८२ ।
(मुक्तेाः ऐश्वयि पदवीर्वर्ेष हदरूपत्व र् वाः)

नेन्ि हदपदयोगो ऽर्प तद्वत ् । स ांख्यसूत्र-५.८३ ।


(मुक्तेाः ऐर्ेवयि पदवीर्वर्ेष हदरूपत्व र् वाः)

न र्त
ू प्रकृयतकत्वसमत्न्िय र् म िङ्क ररकत्वश्रत
ु ेाः । स ख्
ां यसूत्र-५.८४ ।
(इत्न्िय र् ां र्त
ू प्रकृयतकत्वयनर साः)

न षट् पद थियनयमस्तद्बोध न्मक्तु क्ताः । स ख्


ां यसूत्र-५.८५ ।
(परोक्त पद थिसख्
ां य यनयमस्य, तधोधस्य मुक्तक्तिे तुत य श्च यनर साः)

षोडर् हदरवप्येवां । स ख्
ां यसूत्र-५.८६ ।
(परोक्त पद थिसख्
ां य यनयमस्य, तधोधस्य मुक्तक्तिे तुत य श्च यनर साः)

न र्यु नत्यत तत्क यित्वश्रत


ु ेाः । स ख्
ां यसूत्र-५.८७ ।
(अर्न
ू ां यनत्यत्वयनर साः)

न यनर् िगत्वां क यित्व त ् । स ख्


ां यसूत्र-५.८८ ।
(अर्न
ू ां यनत्यत्वयनर साः)

न रूपयनबन्धन त ् प्रत्यक्षयनयमाः । स ख्
ां यसूत्र-५.८९ ।
(पररम र्स्वरूप हद यनर्ियाः)

न पररम र्च तुर्विध्यां द्व भय ां तद्योग त ् । स ख्


ां यसूत्र-५.९० ।
(स म न्यस धनां, तत्स्वरूपां च)

अयनत्यत्वे ऽर्प त्स्थरत योग त ् प्रत्यसर्ज्ञ नां स म न्यस्य । स ांख्यसूत्र-५.९१ ।


(स म न्यस धनां, तत्स्वरूपां च)

न तदपल पस्तस्म त ् । स ख्
ां यसूत्र-५.९२ ।
(स म न्यस धनां, तत्स्वरूपां च)

न न्ययनवर्ृ तरूपत्वां र् वप्रतीतेाः । स ख्


ां यसूत्र-५.९३ ।
(स िश्यस्य तत्त्व न्तरत यनर करर्ां)

24
न तत्त्व न्तरां स दृश्य प्रत्यक्षोपलब्धेाः । स ख्
ां यसत्र
ू -५.९४ ।
(स दृश्यस्य तत्त्व न्तरत यनर करर्ां)

यनर्र्क्त्यसर्व्यक्तक्तव ि वैसर्ष्ट्य तदप


ु लब्धेाः । स ख्
ां यसूत्र-५.९५ ।
(स दृश्यस्य तत्त्व न्तरत यनर करर्ां)

न सांज्ञ सांक्षज्ञ सम्बन्धो ऽर्प । स ांख्यसूत्र-५.९६ ।


(स दृश्यस्य तत्त्व न्तरत यनर करर्ां)

न सम्बन्धयनत्यतोर्य यनत्यत्व त ् । स ांख्यसत्र


ू -५.९७ ।
(स दृश्यस्य तत्त्व न्तरत यनर करर्ां)

न र्ाः सम्बन्धाः धसमिग्र िकप्रम र्ब ध त ् । स ांख्यसूत्र-५.९८ ।


(स दृश्यस्य तत्त्व न्तरत यनर करर्ां)

न समव यो ऽत्स्त प्रम र् र् व त ् । स ांख्यसूत्र-५.९९ ।


(समव य यनर साः)

उर्यत्र प्यन्यथ ससधेनि प्रत्यक्षमनम


ु नां व । स ख्
ां यसत्र
ू -५.१०० ।
(समव ययनर साः)

न नुमेयत्वमेव किय य ाः नेहदष्ठस्य ततद्वतोरे व परोक्षप्रतीतेाः । स ख्


ां यसूत्र-५.१०१ ।
(किय य ाः अनुमेयत नैयत्ययनर साः)

न प ञ्चर्ौयतकां र्रीरां बिून मुप द न योग त ् । स ांख्यसूत्र-५.१०२ ।


(र्रीरस्य प ञ्चर्ौयतकत्वयनर साः)

न स्थूलसमयत यनयमाः आयतव हिकस्य र्प र्वद्य म नत्व त ् । स ांख्यसूत्र-५.१०३ ।


(र्रीरस म न्यस्य स्थूलत्वयनर साः)

न प्र िप्रक र्कत्वसमत्न्िय र् ां अप्र िेाः सविप्र िेव ि । स ख्


ां यसत्र
ू -५.१०४ ।
(इत्न्िय र् ां प्र प्यक ररत्वयनरूपर्ां)

न तेर्ो ऽपसपिर् त ् तैर्स चक्षुाः वर्ृ ततस्तत्त्सधेाः । स ख्


ां यसूत्र-५.१०५ ।
(इत्न्िय र् ां प्र प्यक ररत्वयनरूपर्ां)

प्र िथिप्रक र्सलङ्ग त ् वर्ृ तससर्धाः । स ांख्यसूत्र-५.१०६ ।


(इत्न्िय र् ां प्र प्यक ररत्वयनरूपर्ां)

र् गगुर् भय ां तत्व न्तरां वर्ृ ताः सम्बन्ध थं सपितीयत । स ख्


ां यसूत्र-५.१०७ ।
(वत
ृ ेाः स्वरूपां)

न िव्ययनयमस्तद्योग त ् । स ख्
ां यसूत्र-५.१०८ ।
(वत
ृ ेाः स्वरूपां)

न दे र्र्ेदे ऽप्यन्योप द नत स्मद हदवत्न्नयमाः । स ख्


ां यसूत्र-५.१०९ ।
(इत्न्िय र् ां अर्ौयतकत्वां)

यनसमतव्यपदे र् त ् तदव्यपदे र्ाः । स ख्


ां यसूत्र-५.११० ।
(इत्न्िय र् ां अर्ौयतकत्वां)

ऊरमर् ण्डर्र्र यर्


ु ोयद्भज्र्स ङ्क त्ल्पक स सां सर्धकां चेयत न यनयमाः । स ख्
ां यसूत्र-५.१११ ।
(स्थूलर्रीरर्वर्ेष ाः)

25
सवेषु पधृ थव्यप
ु द नां अस ध रण्य त ् तद्द्व्यपदे र्ाः पव
ू व
ि त ् । स ांख्यसत्र
ू -५.११२ ।
(स्थूलर्रीरर्वर्ेष ाः)

न दे ि रम्र्कस्य प्र र्त्वसमत्न्ियर्क्तक्ततस्तत्त्सधेाः । स ांख्यसूत्र-५.११३ ।


(प्रर्स्य दे ि रम्र्कत्व र् वाः)

र्ोक्तुर धधष्ठ न त ् र्ोग यतनयनम िर्ां अन्यथ पयू तर् वप्रसङ्ग त ् । स ख्


ां यसूत्र-५.११४ ।
(दे ि धधष्ठ त ृ यनर्ियाः)

र्त्ृ यद्व र स्व म्यधधर्ष्ठयतनमक न्त्य त ् । स ख्


ां यसत्र
ू -५.११५ ।
(दे ि धधष्ठ त ृ यनर्ियाः)

सम धधसष
ु यु िमोक्षेषु ब्रह्मरूपत । स ख्
ां यसूत्र-५.११६ ।
(आत्मनो यनत्यमक्त
ु त्वोपप दनां)

द्वयोाः सबीर्मन्यत्र तधयताः । स ांख्यसूत्र-५.११७ ।


(सष
ु यु िसम धधभय ां मोक्षे र्वर्ेषाः)

द्वयोररव त्रयस्य र्प दृष्टत्व त ् न तु द्वौ । स ख्


ां यसत्र
ू -५.११८ ।
(मोक्षे प्रम र्ां)

व सनय न स्व थिख्य पनां दोषयोगे ऽर्प न यनसमतस्य प्रध नब धकत्वां । स ख्


ां यसूत्र-५.११९ ।
(सुषुिौ आत्मनाः ब्रह्मरूपत्व स धनां)

एकाः सांस्क राः किय यनवितक ि ाः न तु प्रयतकियां सांस्क रर्ेद बिुकल्पन प्रसक्तेाः । स ख्
ां यसूत्र-५.१२० ।
(र्ीवन्मक्त
ु े ऽर्प सांस्क र नवु र्ृ ताः)

न ब ह्यबर्ु धयनयमाः वक्ष


ृ गल्
ु मलतौषधधवनस्पयततर्
ृ वीरूध दीन मर्प र्ोक्तृर्ोग यतनत्वां पव
ू व
ि त ् । स ख्
ां यसूत्र-
५.१२१ ।
(र्रीरस म न्ये ब ह्यज्ञ नसत यनयम र् वाः)

स्मत
ृ ेश्च । स ख्
ां यसत्र
ू -५.१२२ ।
(र्रीरस म न्ये ब ह्यज्ञ नसत यनयम र् वाः)

न दे िम त्रताः कम धि धक ररत्वां वैसर्ष्टयश्रत


ु ेाः । स ांख्यसत्र
ू -५.१२३ ।
(र्रीरस म न्ये ब ह्यज्ञ नसत यनयम र् वाः)

त्रत्रध त्रय र् ां व्यवस्थ कमिदेिोपर्ोगदे िोर्यदे ि ाः । स ख्


ां यसत्र
ू -५.१२४ ।
(दे िेषु च तुर्विध्यां)

न ककत्ञ्चदप्यनुर्ययनाः । स ख्
ां यसूत्र-५.१२५ ।
(दे िेषु च तर्ु विध्यां)

न बद्द्
ु ध्य हदयनत्यत्वां आश्रय र्वर्ेषे ऽर्प वक्तह्वत ् । स ख्
ां यसत्र
ू -५.१२६ ।
(बुधीच्ि दीन ां यनत्यत यनर साः)

आश्रय ससधेश्च । स ख्
ां यसूत्र-५.१२७ ।
(बुधीच्ि दीन ां यनत्यत यनर साः)

योगससधयो ऽप्यौषध हदससहद्ववन्न पल पनीय ाः । स ख्


ां यसूत्र-५.१२८ ।
(ससधीन ां सत्यत )

न र्त
ू चैतन्यां प्रत्येक दृष्टेाः स ि
ां त्ये ऽर्प च स ांित्ये ऽर्प च । स ख्
ां यसूत्र-५.१२९ ।
(र्ूतचैतन्यव द यनर साः)
26
तन्त्र ध्य याः[सम्प द्यत म ्]
अस्त्य त्म न त्स्तत्वस धन र् व त ् । स ख्
ां यसत्र
ू -६.१ ।
(आत्म त्स्तत्व यनरूपर्ां)

दे ि हदव्ययतररक्तो ऽसौ वैधच्य त ् । स ख्


ां यसूत्र-६.२ ।
(आत्म त्स्तत्व यनरूपर्ां)

षष्ठीव्यपदे र् दर्प । स ख्
ां यसूत्र-६.३ ।
(आत्म त्स्तत्व यनरूपर्ां)

न सर्ल पत्र
ु वत ्, धसमिग्र िकम नब ध त ् । स ख्
ां यसत्र
ू -६.४ ।
(आत्म त्स्तत्व यनरूपर्ां)

अत्यन्तदाःु खयनवत्त्ृ य कृतकृत्यत । स ख्


ां यसूत्र-६.५ ।
(आत्मनाः कृतकृत्यत यनसमतां)

यथ दाःु ख त ् क्लेर्ाः परु


ु षस्य, न तथ सुख सर्ल षाः । स ख्
ां यसूत्र-६.६ ।
(आत्मनाः कृतकृत्यत यनसमतां)

कुत्र र्प को ऽर्प सुखीयत । स ख्


ां यसूत्र-६.७ ।
(दाःु खयनवत
ृ ेरेव पुरुष थित्वां)

तदर्प दाःु खर्बसलतसमयत दाःु खपक्षे यनक्षक्षपन्ते र्ववेचक ाः । स ांख्यसूत्र-६.८ ।


(दाःु खयनवत
ृ ेरेव पुरुष थित्वां)

सुखल र् र् व दपरु
ु ष थित्व समयत चेन्न द्वै र्वध्य त ् । स ांख्यसूत्र-६.९ ।
(दाःु खयनवत
ृ ेरेव परु
ु ष थित्वां)

यनगुर्
ि त्वम त्मनो ऽसङ्गत्व हदश्रत
ु ेाः । स ख्
ां यसूत्र-६.१० ।
(गुर्बन्धस्यैव अर्ववेकमूलत्वां), पू

परमधमित्वे ऽर्प तत्त्सर्धरर्ववेक त ् । स ख्


ां यसूत्र-६.११ ।
(गुर्बन्धस्यैव अर्ववेकमूलत्वां), सस

अन हदरर्ववेकाः अन्यथ दोषद्वयप्रसक्तेाः । स ख्


ां यसूत्र-६.१२ ।
(अर्ववेकस्य न हदत्वां)

न यनत्याः स्य द त्मवदन्यथ नत्ु च्िर्ताः । स ख्


ां यसूत्र-६.१३ ।
(अर्ववेकस्य न हदत्वां)

प्रयतयनयतक रर् न श्यत्वमस्य ध्व न्तवत ् । स ख्


ां यसूत्र-६.१४ ।
(मुक्तक्तक रर्र्ववरर्ां)

अत्र र्प प्रयतयनयमो ऽन्वयव्ययतरे क त ् । स ांख्यसूत्र-६.१५ ।


(मुक्तक्तक रर्र्ववरर्ां)

प्रक र न्तर सम्र्व दर्ववेक एव बन्धाः । स ख्


ां यसूत्र-६.१६ ।
(बन्धस्वरूपां)

27
न मक्त
ु स्य पन
ु बिन्धयोगो ऽप्यन वर्ृ त श्रत
ु ेाः । स ांख्यसत्र
ू -६.१७ ।
(मुक्तेयनित्यत्वां)

अपरु
ु ष थित्वमन्यथ । स ख्
ां यसूत्र-६.१८ ।
(मुक्तेयनित्यत्वां)

अर्वर्ेष पर्तरुर्योाः । स ांख्यसूत्र-६.१९ ।


(मक्त
ु े यनित्यत्वां)

मक्तु क्तरन्तर य ध्वस्तेनि पराः । स ांख्यसत्र


ू -६.२० ।
(अन्तर यध्वांसम त्रस्य मक्तु क्तरूपत्वां)

तत्र प्यर्वरोधाः । स ख्
ां यसूत्र-६.२१ ।
(अन्तर यध्वांसम त्रस्य मक्तु क्तरूपत्वां)

अधधक ररत्रैर्वध्य न्न यनयमाः । स ख्


ां यसूत्र-६.२२ ।
(अधधक ररर्ेदेन अन्तर यध्वसयनरपर्तर्ेदाः)

द र्ढिय थिमत
ु रे ष ां । स ख्
ां यसत्र
ू -६.२३ ।
(यनयम न ां आवश्यकत )

त्स्थरसुखम सनसमयत न यनयमाः । स ख्


ां यसूत्र-६.२४ ।
(यनयम न ां आवश्यकत )

ध्य नां यनर्विषयां मनाः । स ांख्यसूत्र-६.२५ ।


(ध्य नस्वरूपां)

उर्यथ प्यर्वर्ेषश्चेन्नैवमुपर गयनरोध हद्वर्ेषाः । स ख्


ां यसूत्र-६.२६ ।
(योगस्य वश्कत )

यनस्सङ्गे ऽप्यप
ु र गो ऽर्ववेक त ् । स ख्
ां यसूत्र-६.२७ ।
(उपर गिे ताःु )

र्प स्फहटकयोररव नोपर गाः ककन्त्वसर्म नाः । स ांख्यसूत्र-६.२८ ।


(उपर गिे ताःु )

ध्य नध रर् भय स वैर ग्य हदसर्ाः तत्न्नरोधाः । स ख्


ां यसूत्र-६.२९ ।
(उपर ग यनरोधिे ताःु )

लयर्वक्षेपयोव्य व
ि त्त्ृ येत्य च य िाः । स ख्
ां यसूत्र-६.३० ।
(उपर ग यनरोधिे ताःु )

न स्थ नयनयमाः धचतप्रस द त ् । स ख्


ां यसूत्र-६.३१ ।
(उपर ग यनरोधिे ताःु )

प्रतेर द्योप द नत न्येष ां क यित्वश्रुतेाः । स ख्


ां यसूत्र-६.३२ ।
(प्रकृतेरेव र्गन्मल
ू त)

यनत्यत्वे ऽर्प न त्मनो योग्यत्व र् व त ् । स ांख्यसूत्र-६.३३ ।


(प्रकृतेरेव र्गन्मल
ू त)

श्रुयतर्वरोध न्न कुतक प


ि सदस्य त्मल र्ाः । स ख्
ां यसूत्र-६.३४ ।
(प्रकृतेरेव र्गन्मल
ू त)

28
प रम्पये ऽर्प प्रध न नव
ु र्ृ तरर्व
ु त ् । स ांख्यसत्र
ू -६.३५ ।
(प्रकृतेरेव र्गन्मल
ू त)

सवित्र क यिदर्िन त ् र्वर्त्ु वां । स ांख्यसूत्र-६.३६ ।


(प्रकृतेरेव र्गन्मल
ू त)

गयतयोगे ऽप्य द्यक रर्त ि यनरर्व


ु त ् । स ांख्यसूत्र-६.३७ ।
(प्रकृतेरेव र्गन्मल
ू त)

प्रससध धधक्यां प्रध नस्य न यनयमाः । स ांख्यसत्र


ू -६.३८ ।
(प्रकृतेरेव र्गन्मल
ू त)

सत्त्व दीन मतधमित्वां तिप


ू त्व त ् । स ख्
ां यसूत्र-६.३९ ।
(प्रकृतेाः गुर्रूपत स धनां)

अनप
ु र्ोगे ऽर्प पुमथं सर्ृ ष्टाः प्रध नस्योष्ट्रकुङ्कुमविनवत ् । स ांख्यसूत्र-६.४० ।
(प्रध नप्रवर्ृ तिे ताःु )

कमिवधै च्य त्सर्ृ ष्टवैधच्यां । स ख्


ां यसत्र
ू -६.४१ ।
(प्रध नप्रवर्ृ तिे ताःु )

स म्यवैषम्य भय ां क यिद्वयां । स ांख्यसूत्र-६.४२ ।


(सर्ृ ष्टप्रलयनसमते)

र्वमक्त
ु बोध न्न सर्ृ ष्टाः प्रध नस्य लोकवत ् । स ख्
ां यसूत्र-६.४३ ।
(प्रध नस्यसष्ट्
ृ यप ु रमयनसमत हद यनरूपर्ां)

न न्योपसपिर्े ऽर्प मुक्तोपर्ोगाः यनसमत र् व त ् । स ख्


ां यसूत्र-६.४४ ।
(प्रध नस्यसष्ट्
ृ यप ु रमयनसमत हद यनरूपर्ां)

पुरुषबिुत्वां व्यवस्थ ताः । स ख्


ां यसूत्र-६.४५ ।
(प्रघ नस्यसष्ट्
ृ युपरमयनसमत हद यनरूपर्ां)

उप धधश्चेत ् तत्त्सधौ पन
ु द्वम तां । स ांख्यसूत्र-६.४६ ।
(उप धधर्ेद त ् बन्धमोक्षव्यवस्थ र् वाः)

द्व भय मर्प प्रम र्र्वरोधाः । स ांख्यसूत्र-६.४७ ।


(अर्वद्य पुरुषयोरत्स्तत्व ङ्गीक रे अद्वै द्यर्वरोधाः)

द्व भय मप्यर्वरोध न्नपव


ू म
ि ुतरां च स ध क र् व त ् । स ख्
ां यसत्र
ू -६.४८ ।
(अर्वध पुरुषयोर त्स्तत्व ङ्गीक रे अद्वै द्यर्वरोधाः)

प्रक र्तस्तत्त्सधौ कमिकतर्ि ृ वरोधाः । स ख्


ां यसूत्र-६.४९ ।
(आत्मनाः प्रक र्स्वरूपत्वे दोषाः)

र्डव्य वत
ृ ो र्डां प्रक र्ययत धचिप
ू ाः । स ांख्यसूत्र-६.५० ।
(आत्मनाः प्रक र्स्वरूपत्वे दोषाः)

न श्रयु तर्वरोधो र धगर् ां वेर ग्य य तत्त्सधेाः । स ांख्यसूत्र-६.५१ ।


(अद्वै तश्रत
ु ेाः स्वपक्षे स मरस्यां)

र्गत्सत्यत्वमदष्ट
ु करर्र्न्यत्वम ् ब धक र् व त ् । स ांख्यसत्र
ू -६.५२ ।
(र्गत्सत्यत्वस धनां)

29
प्रक र न्तर सांर्व त्सदत्ु पर्ताः । स ांख्यसत्र
ू -६.५३ ।
(सत्क यिव दस्यैव स धत
ु )

अिङ्क राः कत ि न परु


ु षाः । स ांख्यसूत्र-६.५४ ।
(अिङ्क रस्यैव कतत्ि ृ वां)

धचदवस न र्ुक्तक्ताः तत्कम ित्र्ितत्व त ् । स ख्


ां यसूत्र-६.५५ ।
(र्ोगोप धधाः)

चन्ि हदलोकेप्य वर्ृ ताः यनसमतसद्भ व त ् । स ख्


ां यसत्र
ू -६.५६ ।
(पुनर वर्ृ तिे ताःु )

लोकस्य नोपदे र् त ् ससर्धाः पव


ू व
ि त ् । स ख्
ां यसूत्र-६.५७ ।
(पुनर वर्ृ तिे ताःु )

प र म्पयेर् तत्त्सधौ र्वमक्तु क्तश्रुयताः । स ांख्यसूत्र-६.५८ ।


(पन
ु र वर्ृ तिे ताःु )

गयतश्रत
ु ेश्च व्य पकत्वे ऽर्प उप धधयोग त ् र्ोगदे र्क लल र्ाः व्योमवत ् । स ांख्यसत्र
ू -६.५९ ।
(आत्मनो गयतश्रुत्युपपर्ताः)

अनधधर्ष्ठतस्य पयू तर् वप्रसङ्ग न्न तत्त्सर्धाः । स ख्


ां यसूत्र-६.६० ।
(दे िरचन ां प्रयत र्ोक्त्रधधष्ठ नस्य वश्यकत )

अदृष्टद्व र चेदसम्बधस्य तदसम्र्व ज्र्ल हदवदङ्कुरे । स ख्


ां यसूत्र-६.६१ ।
(दे िरचन ां प्रयत र्ोक्त्रधधष्ठ नस्य वश्यकत )

यनगुर्
ि त्व तदसम्र्व दिङ्क र धम िते । स ांख्यसूत्र-६.६२ ।
(दे िरचन ां प्रयत र्ोक्त्रधधष्ठ नस्य वश्यकत )

र्वसर्ष्टस्य र्ीवत्वमन्वयव्ययतरे क त ् । स ांख्यसूत्र-६.६३ ।


(र्ीवत्वोप धधाः)

अिङ्क रकत्रिधीन क यिससर्धनेश्वर धीन प्रम र् र् व त ् । स ख्


ां यसूत्र-६.६४ ।
(सष्ट्
ृ य दीन ां क लम त्रयनसमत िङ्क र हदक यित )

अदृष्टोद्भयू तवत्सम नत्वां । स ख्


ां यसूत्र-६.६५ ।
(सष्ट्
ृ य दीन ां क लम त्रयनसमत िङ्क र हदक यित )

मितो ऽन्यत ् । स ांख्यसूत्र-६.६६ ।


(सष्ट्
ृ य दीन ां क लम त्रयनसमत िङ्क र हदक यित )

कमियनसमताः प्रकृतेाः स्वस्व समर् वो ऽप्यन हदाः बीर् ङ्कुरवत ् । स ख्


ां यसूत्र-६.६७ ।
(प्रकृयतपरु
ु षयोाः र्ोग्यर्ोक्तृर् वस्य अन हदकमियनसमतकत्वां)

अर्ववेकयनसमतो व पञ्चसर्खाः । स ख्
ां यसूत्र-६.६८ ।
(तत्रैव मतर्ेदाः)

सलङ्गर्रीरयनसमतक इयत सनन्दन च यिाः । स ख्


ां यसूत्र-६.६९ ।
(पुरुष थिस्वरूपयनगमनां)

तत्त्व सम ससूत्र णर् । स ख्


ां यसूत्र-६.७० ।

(कर्पलमिर्षिप्रर्ीत यन)
30
तत्त्वप दाः[सम्प द्यत म ्]
अथ तस्तत्त्वसम साः । स ांख्यसत्र
ू _सांयक्त
ु -२.१.१ ।

अष्टौ प्रकृतयाः । स ख्
ां यसूत्र_सांयुक्त-२.१.२ ।

षोडर् र्वक र ाः । स ख्
ां यसूत्र_सांयुक्त-२.१.३ ।

पुरुषाः । स ांख्यसूत्र_सांयुक्त-२.१.४ ।

त्रैगुण्यां । स ख्
ां यसूत्र_सांयुक्त-२.१.५ ।

सञ्चराः । स ख्
ां यसूत्र_सांयुक्त-२.१.६ ।

प्रयतसञ्चराः । स ख्
ां यसूत्र_सांयक्त
ु -२.१.७ ।

अध्य त्मां । स ख्
ां यसूत्र_सांयुक्त-२.१.८ ।

अधधर्ूतां । स ांख्यसूत्र_सांयुक्त-२.१.९ ।

अधधदै वतां । स ख्
ां यसूत्र_सांयक्त
ु -२.१.१० ।

प्रकीर्िप दाः[सम्प द्यत म ्]


पञ्च सर्बध
ु याः । स ांख्यसूत्र_सांयुक्त-२.२.१ ।

पञ्च कमियोनयाः । स ख्
ां यसूत्र_सांयुक्त-२.२.२ ।

अञ्च व यवाः । स ख्
ां यसूत्र_सांयुक्त-२.२.३ ।

पञ्च कम त्ि म नाः । स ख्


ां यसूत्र_सांयुक्त-२.२.४ ।

पञ्चपव र्ि वद्य । स ख्


ां यसूत्र_सांयुक्त-२.२.५ ।

अष्ट र्वांर्यतध र्क्तक्ताः । स ांख्यसत्र


ू _सांयक्त
ु -२.२.६ ।

नवध तर्ु ष्टाः । स ख्


ां यसत्र
ू _सांयक्त
ु -२.२.७ ।

अष्टध ससर्धाः । स ख्
ां यसूत्र_सांयुक्त-२.२.८ ।

दर्मसू लक थ ाःि । स ख्
ां यसूत्र_सांयुक्त-२.२.९ ।

अनुग्रिाः सगिाः । स ख्
ां यसूत्र_सांयुक्त-२.२.१० ।

चतद
ु ि र्र्वधो र्त
ू सगिाः । स ख्
ां यसूत्र_सांयुक्त-२.२.११ ।

त्रत्रर्वधो बन्धाः । स ांख्यसूत्र_सांयुक्त-२.२.१२ ।

त्रत्रर्वधो मोक्षाः । स ांख्यसूत्र_सांयुक्त-२.२.१३ ।

त्रत्रर्वधां प्रम र्ां । स ख्


ां यसूत्र_सांयुक्त-२.२.१४ ।

त्रत्रर्वधां दाःु खां । स ख्


ां यसूत्र_सांयुक्त-२.२.१५ ।

एतत्परां य थ तर्थयां । स ख्
ां यसत्र
ू _सांयुक्त-२.२.१६ ।

31
एतत्ज्ञ त्व कृतकृत्याः स्य त ् । स ख्
ां यसत्र
ू _सांयक्त
ु -२.२.१७ ।

न सौ पन
ु ाः त्रत्रर्वधेन दाःु खेन सर्र्य
ू ते न सर्र्ीयते । स ांख्यसत्र
ू _सांयक्त
ु -२.२.१८ ।

32

You might also like