You are on page 1of 120

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

खुद्दकनिकाये

पेटकोपदे सपानि
१. अरियसच्‍चप्पकासिपठमभूनम
नमो सम्मासम्बुद्धानं परमत्थदस्सीनं

सीलाददगुणपारदमप्पत्तानं।

१. दु वे हे तू दु वे पच्‍चया सावकस्स सम्मादददिया उप्पादाय – परतो च घोसो सच्‍चानुसन्धि,


अज्झत्तञ्‍च योदनसो मनदसकारो। तत्थ कतमो परतो घोसो? या परतो दे सना ओवादो अनुसासनी
सच्‍चकथा सच्‍चानुलोमो। चत्तारर सच्‍चादन – दु क्खं समुदयो दनरोधो मग्गो। इमेसं चतुन्‍नं सच्‍चानं
या दे सना सन्दस्सना दववरणा दवभजना उत्तानीदकररया [उत्तादनदकररया (क॰)] पकासना – अयं
वुच्‍चदत सच्‍चानुलोमो घोसोदत।

२. तत्थ कतमो अज्झत्तं योदनसो मनदसकारो?

अज्झत्तं योदनसो मनदसकारो नाम यो यथादे दसते धम्मे बदहद्धा आरम्मणं अनदभनीहररत्वा
योदनसो मनदसकारो – अयं वुच्‍चदत योदनसो मनदसकारो।

तंआकारो योदनसो द्वारो दवदध उपायो। यथा पुररसो सुक्खे किे दवगतस्नेहे सु क्खाय
उत्तरारदणया थले अदभमन्थमानं भब्बो जोदतस्स अदधगमाय। तं दकस्स हे तु। योदनसो अन्धग्गस्स
अदधगमाय। एवमेवस्स यदमदं दु क्खसमुदयदनरोधमग्गानं अदवपरीतधम्मदे सनं मनदसकरोदत – अयं
वुच्‍चदत योदनसो मनदसकारो।

यथा दतस्सो उपमा पुब्बे अस्सुता च अस्सुतपुब्बा च पदिभन्धि। यो दह कोदच कामेसु


अवीतरागोदत…पे॰… दु वे उपमा अयोदनसो कातब्बा पन्धिमेसु वुत्तं। तत्थ यो च परतो घोसो यो च
अज्झत्तं योदनसो मनदसकारो – इमे द्वे पच्‍चया। परतो घोसेन या उप्पज्‍जदत पञ्‍ञा – अयं
वुच्‍चदत सुतमयी पञ्‍ञा। या अज्झत्तं योदनसो मनदसकारे न उप्पज्‍जदत पञ्‍ञा – अयं वुच्‍चदत
दचिामयी पञ्‍ञादत। इमा द्वे पञ्‍ञा वेददतब्बा। पुररमका च द्वे पच्‍चया। इमे द्वे हे तू द्वे पच्‍चया
सावकस्स सम्मादददिया उप्पादाय।

३. तत्थ परतो घोसस्स सच्‍चानुसन्धिस्स दे दसतस्स अत्थं अदवजानिो अत्थप्पदिसंवेदी


भदवस्सतीदत नेतं ठानं दवज्‍जदत। न च अत्थप्पदिसंवेदी योदनसो मनदसकररस्सतीदत नेतं ठानं
दवज्‍जदत। परतो घोसस्स सच्‍चानुसन्धिस्स दे दसतस्स अत्थं दवजानिो अत्थप्पदिसंवेदी भदवस्सतीदत
ठानमेतं दवज्‍जदत। अत्थप्पदिसंवेदी च योदनसो मनदसकररस्सतीदत ठानमेतं दवज्‍जदत। एस हे तु एतं
आरम्मणं एसो उपायो सावकस्स दनय्यानस्स, नत्थञ्‍ञो। सोयं न च सुत्तस्स अत्थदवजाननाय सह
युत्तो नादप घोसानुयोगेन परतो घोसस्स अत्थं अदवजानिेन सक्‍का उत्तररमनुस्सधम्मं
अलमररयञाणदस्सनं अदधगिुं , तस्मा दनब्बादयतुकामेन सुतमयेन अत्था पररयेदसतब्बा। तत्थ
पररयेसनाय अयं अनुपुब्बी भवदत सोळस हारा, पञ्‍च नया, अिारस मूलपदादन।

तत्थायं उद्दािगाथा

सोळसहारा नेत्ती, पञ्‍चनया सासनस्स पररयेदि।


अिारसमूलपदा, कच्‍चायनगोत्तदनदििा॥

४. तत्थ कतमे सोळसहारा?

दे सना दवचयो युदत्त पदिानं लक्खणं चतुब्यूहो आवट्टो दवभदत्त पररवत्तनो वेवचनो पञ्‍ञदत्त
ओतरणो सोधनो अदधिानो पररक्खारो समारोपनो – इमे सोळस हारा।

तत्थ उद्दािगाथा

दे सना दवचयो युदत्त, पदिानो च लक्खणो [पदिानञ्‍च लक्खणं (पी॰)]।


चतुब्यूहो च आवट्टो, दवभदत्त पररवत्तनो॥

वेवचनो च पञ्‍ञदत्त, ओतरणो च सोधनो।


अदधिानो पररक्खारो, समारोपनो सोळसो – [सोळस हारा (पी॰ क॰)]।

५. तत्थ कतमे पञ्‍च नया?

नन्धन्दयावट्टो दतपुक्खलो सीहदवक्‍कीदळतो ददसालोचनो अङ्कुसोदत।

तत्थ उद्दािगाथा

पठमो नन्धन्दयावट्टो, दु दतयो च दतपुक्खलो।


सीहदवक्‍कीदळतो नाम, तदतयो होदत सो नयो॥

ददसालोचनमाहं सु, चतुत्थो नयलञ्‍जको।


पञ्‍चमो अङ्कुसो नाम [पञ्‍चमं अङ्कुसं आहु (पी॰ क॰)], सब्बे पञ्‍च नया गता॥

६. तत्थ कतमादन अिारस मूलपदादन?

अदवज्‍जा तण्हा लोभो दोसो मोहो सुभसञ्‍ञा सुखसञ्‍ञा दनच्‍चसञ्‍ञा अत्तसञ्‍ञा समथो
दवपस्सना अलोभो अदोसो अमोहो असुभसञ्‍ञा दु क्खसञ्‍ञा अदनच्‍चसञ्‍ञा अनत्तसञ्‍ञा, इमादन
अिारस मूलपदादन। तत्थ नव पदादन अकुसलादन यत्थ सब्बं अकुसलं समोसरदत। नव पदादन
कुसलादन यत्थ सब्बं कुसलं समोसरदत।

कतमादन नव पदादन अकुसलादन यत्थ सब्बं अकुसलं समोसरदत?

अदवज्‍जा याव अत्तसञ्‍ञा, इमादन नव पदादन अकुसलादन, यत्थ सब्बं अकुसलं समोसरदत।

कतमादन नव पदादन कुसलादन यत्थ सब्बं कुसलं समोसरदत?

समथो याव अनत्तसञ्‍ञा, इमादन नव पदादन कुसलादन यत्थ सब्बं कुसलं समोसरदत। इमादन
अिारस मूलपदादन।

तत्थ इमा उद्दािगाथा

तण्हा च अदवज्‍जा लोभो, दोसो तथेव मोहो च।


चत्तारो च दवपल् ्‍लासा, दकले सभूदम नव पदादन॥

ये च सदतपिाना समथो, दवपस्सना कुसलमूलं।


एतं सब्बं कुसलं , इन्धियभूदम नवपदादन॥

सब्बं कुसलं नवदह पदे दह युज्‍जदत, नवदह चेव अकुसलं ।


एकके नव मूलपदादन, उभयतो अिारस मूलपदादन॥

इमेसं अिारसन्‍नं मूलपदानं यादन नव पदादन अकुसलादन, अयं दु क्खसमुदयो; यादन नव


पदादन कुसलादन, अयं दु क्खदनरोधगादमनी पदिपदा। इदत समुदयस्स दु क्खं फलं ,
दु क्खदनरोधगादमदनया पदिपदाय दनरोधं फलं । इमादन चत्तारर अररयसच्‍चादन भगवता बाराणदसयं
दे दसतादन।

७. तत्थ दु क्खस्स अररयसच्‍चस्स अपररमाणादन अक्खरादन पदादन ब्यञ्‍जनादन आकारादन


दनरुदत्तयो दनिे सा दे दसता एतस्सेवत्थस्स सङ्कासनाय पकासनाय दववरणाय दवभजनाय
उत्तानीकम्मताय पञ्‍ञापनायादत या एवं सब्बेसं सच्‍चानं। इदत एकमेकं सच्‍चं अपररमाणेदह
अक्खरपदब्यञ्‍जनआकारदनरुदत्तदनिे सेदह पररयेदसतब्बं , तञ्‍च ब्यञ्‍जनं अत्थपुथुत्तेन पन अत्थेव
ब्यञ्‍जनपुथुत्तेन।

यो दह कोदच समणो वा ब्राह्मणो वा एवं वदे य्य ‘‘अहं इदं दु क्खं पच्‍चक्खाय अञ्‍ञं दु क्खं
पञ्‍ञपेस्सामी’’दत तस्स तं वाचावत्थुकमेवस्स पुन्धितो च न सम्पादयस्सदत। एवं सच्‍चादन। यञ्‍च
रदत्तं भगवा अदभसम्बुद्धो, यञ्‍च रदत्तं अनुपादाय पररदनब्बुतो, एत्थिरे यं दकञ्‍दच भगवता भादसतं
सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इदतवुत्तकं जातकं अब्भुतधम्मं वेदल् ्‍लं , सब्बं तं धम्मचक्‍कं
पवदत्ततं। न दकञ्‍दच बुद्धानं भगविानं धम्मदे सनाय धम्मचक्‍कतो बदहद्धा, तस्स सब्बं सुत्तं
अररयधम्मेसु पररयेदसतब्बं। तत्थ पररग्गण्हनाय आलोकसभादन चत्तारर अररयसच्‍चादन थावरादन
इमादन।

तत्थ कतमं दु क्खं? जादत जरा ब्यादध मरणं संन्धखत्तेन पञ्‍चुपादानक्खिा दु क्खा। तत्थायं
लक्खणदनिे सो, पातुभावलक्खणा जादत, पररपाकलक्खणा जरा, दु क्खदु क्खतालक्खणो ब्यादध,
चुदतलक्खणं मरणं , दपयदवप्पयोगदवपररणामपररतापनलक्खणो सोको, लालप्पनलक्खणो पररदे वो,
कायसम्पीळनलक्खणं दु क्खं, दचत्तसम्पीळनलक्खणं दोमनस्सं , दकले सपररदहनलक्खणो उपायासो,
अमनापसमोधानलक्खणो अन्धप्पयसम्पयोगो, मनापदवनाभावलक्खणो दपयदवप्पयोगो,
अदधप्पायदववत्तनलक्खणो अलाभो, अपररञ्‍ञालक्खणा पञ्‍चुपादानक्खिा, पररपाकचुदतलक्खणं
जरामरणं, पातुभावचुदतलक्खणं चुतोपपदत्त, पदिसन्धिदनब्बत्तनलक्खणो समुदयो,
समुदयपररजहनलक्खणो दनरोधो, अनुसयसमुिेदलक्खणो मग्गो। ब्यादधलक्खणं दु क्खं,
सञ्‍जाननलक्खणो समुदयो, दनय्यादनकलक्खणो मग्गो, सन्धिलक्खणो दनरोधो।
अप्पदिसन्धिभावदनरोधलक्खणा अनुपाददसेसा दनब्बानधातु , दु क्खञ्‍च समुदयो च, दु क्खञ्‍च दनरोधो
च, दु क्खञ्‍च मग्गो च, समुदयो च दु क्खञ्‍च, समुदयो च दनरोधो च, समुदयो च मग्गो च,
दनरोधो च समुदयो च, दनरोधो च दु क्खञ्‍च, दनरोधो च मग्गो च, मग्गो च दनरोधो च, मग्गो
च समुदयो च, मग्गो च दु क्खञ्‍च।

८. तन्धत्थमादन सुत्तादन।

‘‘यमेकरदत्तं [जातक १ वीसदतदनपाते अयोघरजातके] पठमं, गब्भे वसदत माणवो।


अब्भुदितोव सो यादत, स गिं न दनवत्तती’’दत॥

अदिमा, आनन्द, दानुपपदत्तयो एकुत्तररके सुत्तं – अयं जादत।

तत्थ कतमा जरा?

अचररत्वा [ध॰ प॰ १५५] ब्रह्मचररयं , अलद्धा योब्बने धनं।


दजण्णकोञ्‍चाव झायन्धि, खीणमिे व पल् ्‍लले ॥

पञ्‍च पुब्बदनदमत्तादन दे वेसु – अयं जरा।

तत्थ कतमो ब्यादध?

सामं तेन कुतो राज, तु वन्धम्प जरायन्धि वेदेदस।


खदत्तय कम्मस्स फलो, लोको न दह कम्मं पनयदत॥

तयो दगलाना – अयं ब्यादध।

तत्थ कतमं मरणं ?


यथादप [दीघदनकाये अधोदलन्धखतगाथा] कुम्भकारस्स, कतं मदत्तकभाजनं।
खुिकञ्‍च महिञ्‍च, यं पक्‍कं यञ्‍च आमकं।
सब्बं भेदनपररयिं , एवं मच्‍चान जीदवतं॥

ममादयते पस्सथ फन्दमाने [हञ्‍ञमाने (पी) पस्स सु॰ दन॰ ७८३], मिे व अप्पोदके
खीणसोते।
एतन्धम्प ददस्वा अममो चरे य्य, भवेसु आसदत्तमकुब्बमानो॥

उदकप्पनसुत्तं – इदं मरणं।

तत्थ कतमो सोको?

इध सोचदत पेच्‍च सोचदत, पापकारी उभयत्थ सोचदत।


सो सोचदत सो दवहञ्‍ञदत, ददस्वा कम्मदकदलिमत्तनो [कम्मदकदलिं अत्थनो (पी॰)
पस्स ध॰ प॰ १५]॥

तीदण दु च्‍चररतादन – अयं सोको।

तत्थ कतमो पररदे वो?

कामेसु [सु॰ दन॰ ७८०] दगद्धा पसुता पमूळ्हा, अवदादनया ते दवसमे दनदविा।
दु क्खूपनीता पररदे वयन्धि, दकंसु भदवस्साम इतो चुतासे॥

दतस्सो दवपदत्तयो – अयं पररदे वो।

तत्थ कतमं दु क्खं?

सतं आदस अयोसङ्कू [अयोसङ्कु (पी॰ क॰) पस्स थेरगा॰ ११९७], सब्बे
पच्‍चत्तवेदना।
जदलता जातवेदाव, अच्‍दचसङ्घसमाकुला॥

महा वत सो पररळाहो [पररदाघो (पी॰ क॰) पस्स सं॰ दन॰ ५.१११३] संयुत्तके सुत्तं
सच्‍चसंयुत्तेसु – इदं दु क्खं।

तत्थ कतमं दोमनस्सं ?

सङ्कप्पेदह परे तो [परतो (क॰) पस्स सु॰ दन॰ ८२४] सो, कपणो दवय झायदत।
सुत्वा परे सं दनग्घोसं , मङ्कु होदत तथादवधो॥

द्वे मे तपनीया धम्मा – इदं दोमनस्सं।


तत्थ कतमो उपायासो?

कम्मारानं यथा उक्‍का, अिो डय्हदत नो बदह।


एवं डय्हदत मे हदयं , सु त्वा दनब्बत्तमम्बुजं॥

तयो अग्गी – अयं उपायासो।

तत्थ कतमो अन्धप्पयसम्पयोगो?

अयसाव [ध॰ प॰ २४०] मलं समुदितं , ततुिाय तमेव खाददत।


एवं अदतधोनचाररनं , सादन कम्मादन नयन्धि दु ग्गदतं॥

द्वे मे तथागतं अब्भादचक्खन्धि, एकुत्तररके सुत्तं दु केसु – अयं अन्धप्पयसम्पयोगो।

तत्थ कतमो दपयदवप्पयोगो?

सुदपनेन यथादप सङ्गतं, पदिबुद्धो पुररसो न पस्सदत।


एवन्धम्प दपयादयतं [ममादयतं (पी॰ क॰) पस्स सु॰ दन॰ ८१३] जनं , पेतं कालङ्कतं
[कालकतं (पी॰)] न पस्सदत॥

ते दे वा चवनधम्मं दवददत्वा तीदह वाचादह अनुसासन्धि। अयं दपयदवप्पयोगो।

यन्धम्पिं न लभदत, दतस्सो मारधीतरो।


तस्स चे कामयानस्स [कामयमानस्स (क॰) पस्स सु॰ दन॰ ७७३], छन्दजातस्स
जिुनो।
ते कामा पररहायन्धि, सल् ्‍लदवद्धोव रुप्पदत॥

संन्धखत्तेन पञ्‍चुपादानक्खिा दु क्खा।

चक्खु सोतञ्‍च घानञ्‍च, दजव्हा कायो ततो मनं।


एते लोकादमसा घोरा, यत्थ सत्ता पुथुज्‍जना॥

पञ्‍दचमे दभक्खवे खिा – इदं दु क्खं।

तत्थ कतमा जरा च मरणञ्‍च?

अप्पं वत जीदवतं इदं , ओरं वस्ससतादप मीयते [मीयदत (सु॰ दन॰ ८१०)]।
अथ वादप अदकिं जीदवतं , अथ खो सो जरसादप मीयते॥

संयुत्तके पसेनददसंयुत्तके सुत्तं अन्धय्यका मे कालङ्कता – अयं जरा च मरणञ्‍च।


तत्थ कतमा चुदत च उपपदत्त च?

‘‘सब्बे सत्ता मररस्सन्धि, मरणिं दह जीदवतं।


यथाकम्मं गदमस्सन्धि, अत्तकम्मफलू पगा’’दत [पुञ्‍ञपापफलू पगादत (सं॰ दन॰
१.१३३)]॥ –

अयं चुदत च उपपदत्त च।

इमेदह सुत्तेदह एकसददसेदह च अञ्‍ञेदह नवदवधं सुत्तं तं अनुपदविे दह लक्खणतो दु क्खं ञत्वा
साधारणञ्‍च असाधारणञ्‍च दु क्खं अररयसच्‍चं दनदिदसतब्बं। गाथादह गाथा अनुदमदनतब्बा,
ब्याकरणेदह वा ब्याकरणं – इदं दु क्खं।

९. तत्थ कतमो दु क्खसमुदयो?

कामेसु सत्ता कामसङ्गसत्ता [कामपसङ्गसत्ता (पी॰) पस्स उदा॰ ६३], सं योजने


वज्‍जमपस्समाना।
न दह जातु संयोजनसङ्गसत्ता, ओघं तरे य्युं दवपुलं महिं॥

चत्तारो आसवा सुत्तं – अयं दु क्खसमुदयो।

तत्थ कतमो दु क्खदनरोधो?

यन्धि न माया वसती न मानो,


यो वीतलोभो अममो दनरासो,
पनुण्णकोधो [पनुन्‍नकोधो (पी॰) पस्स उदा॰ २६] अदभदनब्बुतत्तो।
सो ब्राह्मणो सो समणो स दभक्खु॥

द्वे मा दवमुदत्तयो, रागदवरागा च चेतोदवमुदत्त; अदवज्‍जादवरागा च पञ्‍ञादवमुदत्त – अयं दनरोधो।

तत्थ कतमो मग्गो?

एसेव मग्गो नत्थञ्‍ञो, दस्सनस्स दवसुन्धद्धया।


अररयो अिदङ्गको मग्गो, मारस्सेतं पमोहनं॥

सदत्तमे, दभक्खवे , बोज्झङ्गा – अयं मग्गो।

तत्थ कतमादन चत्तारर अररयसच्‍चादन?

‘‘ये धम्मा [महाव॰ ६०] हे तुप्पभवा, तेसं हे तुं तथागतो आह।


तेसञ्‍च यो दनरोधो, एवंवादी महासमणो’’दत॥
हे तुप्पभवा धम्मा दु क्खं, हे तुसमुदयो, यं भगवतो वचनं। अयं धम्मो यो दनरोधो, ये दह केदच
संयोजदनयेसु धम्मेसु अस्सदानुपन्धस्सनो दवहरन्धि। दकले सा तण्हा पवड्ढदत, तण्हापच्‍चया
उपादानं…पे॰… एवमेतस्स केवलस्स दु क्खक्खिस्स समुदयो होदत। तत्थ यं संयोजनं – अयं
समुदयो। ये सं योजदनया धम्मा ये च सोकपररदे वदु क्खदोमनस्सुपायासा सम्भवन्धि – इदं दु क्खं। या
संयोजदनयेसु धम्मेसु आदीनवानुपस्सना – अयं मग्गो। पररमुच्‍चदत जादतया जराय ब्याधीदह मरणेदह
सोकेदह पररदे वेदह याव उपायासेदह – इदं दनब्बानं। इमादन चत्तारर सच्‍चादन।

तत्थ कतमा अनुपाददसेसा दनब्बानधातु ?

अत्थङ्गतस्स न पमाणमन्धत्थ, तं दह वा नन्धत्थ येन नं पञ्‍ञपेय्य।


सब्बसङ्गानं समूहतत्ता दवदू , दसता वादसतस्सु [वादसतस्स (पी॰ क॰)] सब्बे॥

संयुत्तके गोदधकसंयुत्तं।

इमादन असाधारणादन सुत्तादन। यदहं यदहं सच्‍चादन दनदििादन, तदहं तदहं सच्‍चलक्खणतो
ओतारे त्वा [ओहारे त्वा (पी॰ क॰)] अपररमाणेदह ब्यञ्‍जनेदह सो अत्थो पररयेदसतब्बो। तत्थ
अत्थानुपररवदत्त ब्यञ्‍जनेन पुन ब्यञ्‍जनानुपररवदत्त अत्थेन तस्स एकमेकस्स अपररमाणादन ब्यञ्‍जनादन
इमेदह सुत्तेदह यथादनन्धक्खत्तेदह चत्तारर अररयसच्‍चादन दनदिदसतब्बादन। पञ्‍चदनकाये अनुपदविादह
गाथादह गाथा अनुदमदनतब्बा, ब्याकरणेन ब्याकरणं। इमादन असाधारणादन सुत्तादन।

तेसं इमा उिानगाथा

यमेकरदत्तं पठमं, अि दानूपपदत्तयो।


पञ्‍च पुब्बदनदमत्तादन, खीणमिं व पल् ्‍ललं ॥

सामं तेन कुतो राज, तयो दे वा दगलानका।


यथादप कुम्भकारस्स, यथा नदददकप्पनं॥

इध सोचदत पेच्‍च सोचदत, तीदण दु च्‍चररतादन च।


कामेसु दगद्धा पसुता, याव दतस्सो दवपदत्तयो॥

सतं आदस [सतमायु (सी॰), सतधातु (पी॰)] अयोसङ्कू, पररळाहो महत्तरो।


सङ्कप्पेदह परे तो सो, तत्थ तपदनयेदह च॥

कम्मारानं यथा उक्‍का, तयो अग्गी पकादसता।


अयतो मलमुप्पन्‍नं, अब्भक्खानं तथागते॥

दतदवधं दे वानुसासन्धि, सुदपनेन सङ्गमो यथा।


दतस्सो चेव मारधीता, सल् ्‍लदवद्धोव रुप्पदत॥
चक्खु सोतञ्‍च घानञ्‍च, पञ्‍चक्खिा पकादसता।
अप्पं वत जीदवतं इदं , अन्धय्यका मे महल् ्‍दलका॥

सब्बे सत्ता मररस्सन्धि, उपपदत्त चुदतचयं।


कामेसु सत्ता पसुता, आसवेदह चतूदह च॥

यन्धि न माया वसदत, द्वे मा चेतोदवमुदत्तयो।


एसेव मग्गो नत्थञ्‍ञो, बोज्झङ्गा च सुदेदसता॥

अत्थङ्गतस्स न पमाणमन्धत्थ, गोदधको पररदनब्बुतो।


ये धम्मा हे तुप्पभवा, संयोजनानुपन्धस्सनो॥
इमा दस तेसं उिानगाथा।

१०. तन्धत्थमादन साधारणादन सुत्तादन येसु सुत्तेसु साधारणादन सच्‍चादन दे दसतादन अनुलोमन्धम्प
पदिलोमन्धम्प वोदमस्सकन्धम्प। तत्थ अयं आदद।

अदवज्‍जाय दनवुतो लोको, [अदजतादत भगवा]


दवदविा पमादा नप्पकासदत।
जप्पादभले पनं [जप्पानुलेपनं (क॰) पस्स सु॰ दन॰ १०३९] ब्रूदम, दु क्खमस्स महब्भयं॥

तत्थ या अदवज्‍जा च दवदविा च, अयं समुदयो। यं महब्भयं , इदं दु क्खं। इमादन द्वे
सच्‍चादन – दु क्खञ्‍च समुदयो च। ‘‘संयोजनं संयोजदनया च धम्मा’’दत संयुत्तके दचत्तसंयुत्तकेसु
ब्याकरणं। तत्थ यं संयोजनं , अयं समुदयो। ये सं योजदनया धम्मा, इदं दु क्खं। इमादन द्वे सच्‍चादन
– दु क्खञ्‍च समुदयो च।

तत्थ कतमं दु क्खञ्‍च दनरोधो च?

उन्धिन्‍नभवतण्हस्स, नेदत्तन्धिन्‍नस्स [सिदचत्तस्स (सु॰ दन॰ ७५१)] दभक्खुनो।


दवक्खीणो जादतसंसारो, नन्धत्थ दादन पुनब्भवो॥

यं दचत्तं , इदं दु क्खं। यो भवतण्हाय उपिे दो, अयं दु क्खदनरोधो। दवक्खीणो जादतसंसारो,
नन्धत्थ दादन पुनब्भवोदत दनिे सो। इमादन द्वे सच्‍चादन – दु क्खञ्‍च दनरोधो च। द्वे मा, दभक्खवे ,
दवमुदत्तयो; रागदवरागा च चेतोदवमुदत्त, अदवज्‍जादवरागा च पञ्‍ञादवमुदत्त। यं दचत्तं , इदं दु क्खं। या
दवमुदत्त, अयं दनरोधो। इमादन द्वे सच्‍चादन – दु क्खञ्‍च दनरोधो च।

तत्थ कतमं दु क्खञ्‍च मग्गो च?

कुम्भूपमं [ध॰ प॰ ४०] कायदममं दवददत्वा, नगरूपमं दचत्तदमदं ठपेत्वा।


योधेथ मारं पञ्‍ञावुधेन, दजतञ्‍च रक्खे अदनवेसनो दसया॥
तत्थ यञ्‍च कुम्भूपमो कायो यञ्‍च नगरूपमं दचत्तं , इदं दु क्खं। यं पञ्‍ञावुधेन मारं योधेथादत
अयं मग्गो। इमादन द्वे सच्‍चादन। यं, दभक्खवे , न तुिाकं, तं पजदहतब्बं। या संयोजना, अयं
मग्गो। ये ते धम्मा अनत्तदनया पहातब्बा, रूपं याव दवञ्‍ञाणं, इदं दु क्खञ्‍च मग्गो च।

तत्थ कतमं दु क्खञ्‍च समुदयो च दनरोधो च?

ये केदच सोका पररदे दवता वा, दु क्खा च [दु क्खञ्‍च (पी॰ क॰) पस्स उदा॰ ७०]
लोकन्धस्ममनेकरूपा।
दपयं पदिच्‍चप्पभवन्धि एते, दपये असिे न भवन्धि एते॥

ये सोकपररदे वा, यं च अनेकरूपं दु क्खं, यं पे मतो भवदत, इदं दु क्खं। यं पेमं, अयं
समुदयो। यो तत्थ छन्दरागदवनयो दपयस्स अदकररया, अयं दनरोधो। इमादन तीदण सच्‍चादन।
दतम्बरुको पररब्बाजको पच्‍चेदत ‘‘सयंकतं परं कत’’न्धि। यथेसा वीमंसा, इदं दु क्खं। या एते द्वे
अिे अनुपगम्म मन्धज्झमा पदिपदा अदवज्‍जापच्‍चया सङ्खारा याव जादतपच्‍चया जरामरणं , इदन्धम्प
दु क्खञ्‍च समुदयो च। दवञ्‍ञाणं नामरूपं सळायतनं फस्सो वेदना भवो जादत जरामरणं , इदं
दु क्खं। अदवज्‍जा सङ्खारा तण्हा उपादानं, अयं समुदयो। इदत इदं सयंकतं वीमंसेय्यादत
[वीमंसीयदत (पी॰ क॰)] यञ्‍च पदिच्‍चसमुप्पादे दु क्खं, इदं एसो समुदयो दनदििो।
अदवज्‍जादनरोधा सङ्खारदनरोधो च याव च जरामरणदनरोधोदत अयं दनरोधो। इमादन तीदण सच्‍चादन
दु क्खञ्‍च समुदयो च दनरोधो च।

११. तत्थ कतमं दु क्खञ्‍च समुदयो च मग्गो च?

‘‘यो दु क्खमिन्धक्ख [सं॰ दन॰ १.१५७] यतोदनदानं , कामेसु सो जिु कथं नमेय्य।
कामा दह लोके सङ्गादत ञत्वा, तेसं सतीमा दवनयाय दसक्खे’’दत॥

यो दु क्खमिन्धक्ख, इदं दु क्खं। यतो भवदत, अयं समुदयो। सन्धन्दिं यतो भवदत याव तस्स
दवनयाय दसक्खा, अयं मग्गो। इमादन तीदण सच्‍चादन।

एकादसङ्गुत्तरे सु गोपालकोपमसुत्तं।

तत्थ याव रूपसञ्‍ञुत्ता यञ्‍च सळायतनं यथा वणं पदििादे दत यञ्‍च दतत्थं यथा च लभदत
धम्मूपसन्धञहतं उळारं पीदतपामोज्‍जं चतुन्धब्बधं च अत्तभावतो च वत्थु , इदं दु क्खं। याव आसादिकं
हारे ता [सािे ता (सी॰ पी॰) पस्स अङ्गुत्तरदनकाये ] होदत, अयं समुदयो। रूपसञ्‍ञुत्ता
आसािकहरणं [आसादिकसािना (पी॰)] वणपदििादनं वीदथञ्‍ञुता गोचरकुसलञ्‍च, अयं मग्गो।
अवसेसा धम्मा अन्धत्थ हे तू अन्धत्थ पच्‍चया अन्धत्थ दनस्सया सावसेसदोदहता अनेकपूजा च
कल् याणदमत्ततप्पच्‍चया धम्मा वीदथञ्‍ञुता च हे तु, इमादन तीदण सच्‍चादन।

तत्थ कतमं दु क्खञ्‍च मग्गो च दनरोधो च?


सदत कायगता उपदिता, छसु फस्सायतनेसु संवुतो [संवरो (पी॰ क॰) पस्स उदा॰
२५]।
सततं दभक्खु समादहतो, जञ्‍ञा [जानेय्य (पी॰ क॰)] दनब्बानमत्तनो॥

तत्थ या च कायगता सदत यञ्‍च सळायतनं यत्थ सब्बञ्‍चेतं दु क्खं। या च कायगता सदत यो
च सीलसंवरो यो च समादध यत्थ या सदत, अयं पञ्‍ञाक्खिो। सब्बन्धम्प सीलक्खिो
समादधक्खिो, अयं मग्गो। एवंदवहाररना ञातब्बं दनब्बानं। अयं दनरोधो, इमादन तीदण सच्‍चादन।
सीले पदतिाय द्वे धम्मा भावेतब्बा समथो च दवपस्सना च। तत्थ यं दचत्तसहजाता धम्मा, इदं
दु क्खं। यो च समथो या च दवपस्सना, अयं मग्गो। रागदवरागा च चेतोदवमुदत्त, अदवज्‍जादवरागा च
पञ्‍ञादवमुदत्त, अयं दनरोधो। इमादन तीदण सच्‍चादन।

तत्थ कतमो समुदयो च दनरोधो च?

आसा च पीहा अदभनन्दना च, अनेकधातूसु सरा पदतदिता।


अञ्‍ञाणमूलप्पभवा पजन्धप्पता, सब्बा मया ब्यन्धिकता समूदलका॥

अञ्‍ञाणमूलप्पभवादत पुररमकेदह समुदयो। सब्बा मया ब्यन्धिकता समूदलकादत दनरोधो।


इमादन द्वे सच्‍चादन। चतुननं
्‍ धम्मानं अननुबोधा अप्पदिवेधा दवत्थारे न कातब्बं। अररयस्स सीलस्स
समादधनो पञ्‍ञाय दवमुदत्तया। तत्थ यो इमेसं चतुन्‍नं धम्मानं अननुबोधा अप्पदिवेधा, अयं समुदयो।
पदिवेधो भवनेदत्तया, अयं दनरोधो। अयं समुदयो च दनरोधो च।

तत्थ कतमो समुदयो च मग्गो च?

यादन [सु॰ दन॰ १०४१] सोतादन लोकन्धस्मं, [अदजतादत भगवा]


सदत तेसं दनवारणं।
सोतानं संवरं ब्रूदम, पञ्‍ञायेते दपधीयरे ॥

यादन सोतानीदत अयं समुदयो। या च पञ्‍ञा या च सदत दनवारणं दपधानञ्‍च, अयं मग्गो।
इमादन द्वे सच्‍चादन। सञ्‍चेतदनयं सुत्तं दळ्हनेदमयानाकारो छदह मासेदह दनदििो। तत्थ यं कायं
कायकम्मं सवङ्कं सदोसं सकसावं या सवङ्कता सदोसता सकसावता, अयं समुदयो। एवं वचीकम्मं
मनोकम्मं अवङ्कं अदोसं अकसावं, या अवङ्कता अदोसता अकसावता, अयं मग्गो। एवं वचीकम्मं
मनोकम्मं। इमादन द्वे सच्‍चादन समुदयो च मग्गो च।

तत्थ कतमो समुदयो च दनरोधो च मग्गो च?

‘‘दनन्धस्सतस्स चदलतं , अदनन्धस्सतस्स चदलतं नन्धत्थ, चदलते असदत पस्सन्धद्ध, पस्सन्धद्धया सदत
नदत न होदत, नदतया असदत [असदतया (पी॰) पस्स उदा॰ ७४] आगदतगदत न होदत,
आगदतगदतया असदत चुतूपपातो न होदत, चुतूपपाते असदत नेदवध न हुरं न उभयमिरे न।
एसेविो दु क्खस्सा’’दत।
तत्थ द्वे दनस्सया, अयं समुदयो। यो च अदनस्सयो, या च अनदत, अयं मग्गो। या
आगदतगदत न होदत चुतूपपातो च यो एसेविो दु क्खस्सादत, अयं दनरोधो। इमादन तीदण सच्‍चादन।
अनुपदितकायगता सदत…पे ॰… यं दवमुदत्तञाणदस्सनं , अयं समुदयो। एकारसउपदनस्सया दवमुदत्तयो
याव उपदनस्सयउपसम्पदा उपदितकायगतासदतस्स दवहरदत। सीलसंवरो सोसादनयो होदत, यञ्‍च
दवमुदत्तञाणदस्सनं , अयं मग्गो। या च दवमुदत्त, अयं दनरोधो। इमादन तीदण सच्‍चादन। समुदयो च
दनरोधो च मग्गो च।

१२. तत्थ कतमो दनरोधो च मग्गो च?

सयं कतेन सच्‍चेन, तेन अत्तना अदभदनब्बानगतो दवदतण्णकङ्खो।


दवभवञ्‍च ञत्वा लोकन्धस्मं, ताव खीणपुनब्भवो स दभक्खु॥

यं सच्‍चेन, अयं मग्गो। यं खीणपुनब्भवो, अयं दनरोधो। इमादन द्वे सच्‍चादन। पञ्‍च
दवमुत्तायतनादन सत्था वा धम्मं दे सेदस अञ्‍ञतरो वा दवञ्‍ञू सब्रह्मचारीदत दवत्थारे न कातब्बा। तस्स
अत्थप्पदिसंवेददस्स पामोज्‍जं जायदत, पमुददतस्स पीदत जायदत, याव दनन्धब्बन्दिो दवरज्‍जदत, अयं
मग्गो। या दवमुदत्त, अयं दनरोधो। एवं पञ्‍च दवमुत्तायतनादन दवत्थारे न। इमादन द्वे सच्‍चादन दनरोधो
च मग्गो च।

इमादन साधारणादन सुत्तादन। इमेदह साधारणेदह सु त्तेदह यथादनन्धक्खत्तेदह पदिवेधतो च लक्खणतो


च ओतारे त्वा अञ्‍ञादन सुत्तादन दनदिदसतब्बादन अपररहायिेन। गाथादह गाथा अनुदमदनतब्बा,
ब्याकरणेदह ब्याकरणं। इमे च साधारणा दस पररवड्ढका एको च चतुक्‍को दनिे सो साधारणो।
अयञ्‍च पदकण्णकदनिे सो। एकं पञ्‍च छ च सवेकदे सो सब्बं। इमे द्वे पररवज्‍जना पुररमका च
दस। इमे द्वादस पररवड्ढका सच्‍चादन। एत्तावता सब्बं सुत्तं नन्धत्थ, तं ब्याकरणं वा गाथा दवय।
इमेदह द्वादसदह पररवड्ढकेदह न ओतररतुं अप्पमत्तेन पररयेदसत्वा दनदिदसतब्बा।

तत्थायं सङ्खेपो। सब्बं दु क्खं सत्तदह पदे दह समोसरणं गिदत। कतरे दह सत्तदह?
अन्धप्पयसम्पयोगो च दपयदवप्पयोगो च, इमेदह द्वीदह पदे दह सब्बं दु क्खं दनदिदसतब्बं। तस्स द्वे
दनस्सया – कायो च दचत्तञ्‍च। तेन वुच्‍चदत ‘‘कादयकं दु क्खं चेतदसकञ्‍चे’’दत, नन्धत्थ तं दु क्खं न
कादयकं वा न चेतदसकं, सब्बं दु क्खं द्वीदह दु क्खेदह दनदिदसतब्बं कादयकेन च चेतदसकेन च।
तीदह दु क्खतादह सङ्गदहतं दु क्खदु क्खताय सङ्खारदु क्खताय दवपररणामदु क्खताय। इदत तं सब्बं
दु क्खं तीदह दु क्खतादह सङ्गदहतं। इदत इदञ्‍च दु क्खं दतदवधं। दु दवधं दु क्खं कादयकञ्‍च चेतदसकञ्‍च।
दु दवधं अन्धप्पयसम्पयोगो च दपयदवप्पयोगो च। इदं सत्तदवधं दु क्खं।

तत्थ दतदवधो समुदयो अचतुत्थो अपञ्‍चमो। कतमो दतदवधो? तण्हा च दददि च कम्मं। तत्थ
तण्हा च भवसमुदयो कम्मं। तथा [तत्थ (पी॰)] दनब्बत्तस्स हीनपणीतता [हीनपणीतताय
(पी॰)], अयं समुदयो। इदत यादप भवगतीसु हीनता च पणीतता च, यादप तीदह दु क्खतादह
सङ्गदहता, योदप द्वीदह मूलेदह समुदानीतो अदवज्‍जाय दनवुतस्स भवतण्हासंयुत्तस्स सदवञ्‍ञाणको
कायो, सोदप तीदह दु क्खतादह सङ्गदहतो।
तथा दवपल् ्‍लासतो दददिभवगिब्बा। सा सत्तदवधा दनदिदसतब्बा। एको दवपल् ्‍लासो तीदण
दनदिसीयदत, चत्तारर दवपल् ्‍लासवत्थूदन। तत्थ कतमो एको दवपल् ्‍लासो? यो दवपरीतग्गाहो
पदिक्खेपेन, ओतरणं यथा ‘‘अदनच्‍चे दनच्‍च’’दमदत दवपरीतं गण्हादत। एवं चत्तारो दवपल् ्‍लासा।
अयमेको दवपल् ्‍लासीयदत सञ्‍ञा दचत्तं दददि। कतमादन चत्तारर दवपल् ्‍लासवत्थूदन? कायो वेदना
दचत्तं धम्मा। एवं दवपल् ्‍लासगतस्स अकुसलञ्‍च पवड्ढे दत। तत्थ सञ्‍ञादवपल् ्‍लासो दोसं अकुसलमूलं
पवड्ढे दत। दचत्तदवपल् ्‍लासो लोभं अकुसलमूलं पवड्ढे दत। दददिदवपल् ्‍लासो मोहं अकुसलमूलं पवड्ढे दत।
तत्थ दोसस्स अकुसलमूलस्स तीदण दमित्तादन फलं – दमिावाचा दमिाकम्मिो दमिाआजीवो;
लोभस्स अकुसलमूलस्स तीदण दमित्तादन फलं – दमिासङ्कप्पो दमिावायामो दमिासमादध;
मोहस्स अकुसलमूलस्स द्वे दमित्तादन फलं – दमिादददि च दमिासदत च। एवं अकुसलं सहे तु
सप्पच्‍चयं दवपल् ्‍लासा च पच्‍चयो, अकुसलमूलादन सहे तू एतेयेव पदिपक्खेन अनूना अनदधका द्वीदह
पच्‍चयेदह दनदिदसतब्बा। दनरोधे च मग्गे च दवपल् लासमु
्‍ पादाय परतो [पररतो (पी॰)] पदिपक्खेन
चतस्सो।

तत्थत्थमा उद्दािगाथा

अदवज्‍जाय दनवुतो लोको, दचत्तं संयोजनन्धम्प।


सा पन्धिन्‍नभवतण्हा, द्वे मा चेव दवमुदत्तयो॥

कुम्भूपमं कायदममं, यं न तुिाकं तं पजह [जहा (पी॰ क॰)]।


ये केदच सोकपररदे वा, दतम्बरुको च सयंकतं ॥

दु क्खं दददि च उप्पन्‍नं , यञ्‍च गोपालकोपमं।


सदत कायगता माहु, समथो च दवपस्सना॥

आसा दपहा च अदभनन्दना च, चतुन्‍नमननुबोधना।


यादन सोतादन लोकन्धस्मं, दळ्हं नेदमयानाकारो॥

यं दनन्धस्सतस्स चदलतं , अनुपदितकायगतासदत।


सयं कतेन सच्‍चेन, दवमुत्तायतनेदह च॥

पेिकोपदे से महाकच्‍चायने न भादसते पठमभूदम अररयसच्‍चप्पकासना नातं जीवता भगवता


माददसेन समुिनेन तथागतेनादत।

२. सासिपट्ठािदु नतयभूनम
१३. तत्थ कतमं सासनप्पिानं ? संदकले सभादगयं सुत्तं, वासना भादगयं सुत्तं, दनब्बेधभादगयं
सुत्तं, असेक्खभादगयं सुत्तं, संदकले सभादगयञ्‍च वासनाभादगयञ्‍च, संदकले सभादगयञ्‍च
दनब्बेधभादगयञ्‍च, संदकले सभादगयञ्‍च दनब्बेधभादगयञ्‍च असेक्खभादगयञ्‍च, वासनाभादगयञ्‍च
दनब्बेधभादगयञ्‍च। आणदत्त, फलं , उपायो, आणदत्त च फलञ्‍च, फलञ्‍च उपायो च, आणदत्त च
फलञ्‍च उपायो च। अस्सादो, आदीनवो, दनस्सरणं , अस्सादो च आदीनवो च, अस्सादो च
दनस्सरणञ्‍च, आदीनवो च दनस्सरणञ्‍च, अस्सादो च आदीनवो च दनस्सरणञ्‍च। लोदककं,
लोकुत्तरं , लोदककञ्‍च लोकुत्तरञ्‍च। कम्मं , दवपाको, कम्मञ्‍च दवपाको च। दनदििं , अदनदििं ,
दनदििञ्‍च अदनदििञ्‍च। ञाणं , ञेय्यं, ञाणञ्‍च ञेय्यञ्‍च। दस्सनं , भावना, दस्सनञ्‍च भावना च।
दवपाककम्मं, न दवपाककम्मं , नेवदवपाकनदवपाककम्मं। सकवचनं , परवचनं , सकवचनञ्‍च
परवचनञ्‍च। सत्तादधिानं , धम्मादधिानं , सत्तादधिानञ्‍च धम्मादधिानञ्‍च। थवो, सकवचनादधिानं ,
परवचनादधिानं , सकवचनादधिानञ्‍च परवचनादधिानञ्‍च। दकररयं , फलं , दकररयञ्‍च फलञ्‍च।
अनुञ्‍ञातं, पदिन्धक्खत्तं , अनुञ्‍ञातञ्‍च पदिन्धक्खत्तञ्‍च। इमादन छ पदिन्धक्खत्तादन।

१४. तत्थ कतमं संदकले सभादगयं सुत्तं?

कामिा जालसञ्छन्‍ना, तण्हाछदनछाददता।


पमत्तबिुना बद्धा, मिाव कुदमनामुखे।
जरामरणमन्वेन्धि, विो खीरपकोव [खीरूपकोव (क॰) पस्स उदा॰ ६४] मातरं ॥

पञ्‍दचमे, दभक्खवे , नीवरणा।

तत्थ कतमं वासनाभादगयं सुत्तं?

मनोपुब्बङ्गमा धम्मा, मनोसेिा मनोमया।


मनसा चे पसन्‍नेन, भासदत वा करोदत वा।
ततो नं सुखमन्वेदत, छायाव अनपादयनी॥

संयुत्तके सुत्तं।

महानामस्स सक्‍कस्स इदं भगवा सक्यानं कदपलवत्थुन्धि नगरे नयदवत्थारे न सद्धासीलपररभादवतं


सुत्तं भावञ्‍ञेन पररभादवतं तं नाम पन्धिमे काले ।

तत्थ कतमं दनब्बेधभादगयं सुत्तं?

उद्धं अधो [उदा॰ ६१] सब्बदध दवप्पमुत्तो, अयं अहस्मीदत अनानुपस्सी।


एवं दवमुत्तो उदतारर ओघं , अदतण्णपुब्बं अपुनब्भवाय॥

सीलादन नु खो भवन्धि दकमन्धत्थयादन आनन्दो पुिदत सत्थारं ।

तत्थ कतमं असे क्खभादगयं सुत्तं?

‘‘यस्स सेलूपमं दचत्तं , दठतं नानुपकम्पदत।


दवरत्तं रजनीयेसु, कोपनेय्ये [कोपनीये (क॰) पस्स उदा॰ ३४] न कुप्पदत।
यस्सेवं भादवतं दचत्तं , कुतो तं दु क्खमेस्सती’’दत॥
साररपुत्तो नाम भगवा थेरञ्‍ञतरो सो मं आसज्‍ज अप्पदिदनस्सज्‍ज चाररकं पक्‍कमदत,
साररपुत्तस्स ब्याकरणं कातब्बं। यस्स नून भगवा कायगता सदत अभादवता अस्स अबहुलीकता
दवत्थारे न कातब्बं।

१५. तत्थ कतमं संदकले सभादगयञ्‍च वासनाभादगयञ्‍च?

छन्‍नमदतवस्सदत [उदा॰ ४५], दवविं नादतवस्सदत।


तस्मा छन्‍नं दववरे थ, एवं तं नादतवस्सदत॥

छन्‍नमदतवस्सतीदत संदकले सो। दवविं नादतवस्सतीदत वासना। तमो तमपरायनोदत दवत्थारे न।


तत्थ यो च तमो यो च तमपरायनो, अयं संदकले सो। यो च जोदत यो च जोदतपरायनो, अयं
वासना।

तत्थ कतमं संदकले सभादगयञ्‍च दनब्बेधभादगयञ्‍च सुत्तं?

न तं दळ्हं बिनमाहु धीरा, यदायसं दारुजपब्बजञ्‍च [दारुजं पब्बजञ्‍च (पी॰) ध॰


प॰ ३४५; सं॰ दन॰ १.१२१]।
सारत्तरत्ता मदणकुण्डले सु , पुत्तेसु दारे सु च या अपे क्खा॥

न तं दळ्हं बिनमाहु धीरा, यदा पुत्तेसु दारे सु च या अपेक्खा, अयं संदकले सो। एतन्धम्प
छे त्वा पररब्बजन्धि धीरा अनपेन्धक्खनो सब्बकामे पहायादत, अयं दनब्बेधो। यं चेतदयतं पकन्धप्पतं या
च नामरूपस्स अवक्‍कन्धि होदत। इमेदह चतूदह पदे दह संदकले सो। पन्धिमकेदह चतूदह दनब्बेधो।

तत्थ कतमं संदकले सभादगयञ्‍च दनब्बेधभादगयञ्‍च असेक्खभादगयञ्‍च सुत्तं?

अयं लोको सिापजातो, फस्सपरे तो रोगं [रोदं (पी॰) पस्स उदा॰ ३०] वददत
अत्ततो।
येन येन दह मञ्‍ञन्धि, ततो तं होदत अञ्‍ञथा॥

अञ्‍ञथाभावी भवसत्तो लोको, भवपरे तो भवमेवादभनन्ददत।


यददभनन्ददत तं भयं , यस्स भायदत तं दु क्खं।
भवदवप्पहानाय खो पदनदं ब्रह्मचररयं वुस्सदत॥

ये दह केदच समणा वा ब्राह्मणा वा भवेन भवस्स दवप्पमोक्खमाहं सु, सब्बेते ‘‘अदवप्पमुत्ता


भवस्मा’’दत वदादम। ये वा पन केदच समणा वा ब्राह्मणा वा दवभवेन भवस्स दनस्सरणमाहं सु,
सब्बेते ‘‘अदनस्सिा भवस्मा’’दत वदादम। उपदधं दह पदिच्‍च दु क्खदमदं सम्भोदत,
सब्बुपादानक्खया नन्धत्थ दु क्खस्स सम्भवो, लोकदममं पस्स, पुथू अदवज्‍जाय परे ता भूता भूतरता
भवा अपररमुत्ता। ये दह केदच भवा सब्बदध सब्बत्थताय सब्बेते भवा अदनच्‍चा दु क्खा
दवपररणामधम्मादत।
‘‘एवमेतं यथाभूतं, सम्मप्पञ्‍ञाय पस्सतो।
भवतण्हा पहीयदत, दवभवं नादभनन्ददत।
सब्बसो तण्हानं खया, असेसदवरागदनरोधो दनब्बानं॥

‘‘तस्स दनब्बुतस्स दभक्खुनो, अनुपादा पुनब्भवो न होदत।


अदभभूतो मारो दवदजतसङ्गामो, उपेच्‍चगा सब्बभवादन तादी’’दत॥

अयं लोको सिापजातो याव दु क्खन्धि यं तण्हा संदकले सो।

यं पुनग्गहणं ये दह केदच समणा वा ब्राह्मणा वा भवेन भवस्स दवमोक्खमाहं सु, सब्बेते


‘‘अदवमुत्ता भवस्मा’’दत वदादम। ये वा पन केदच समणा वा ब्राह्मणा वा दवभवेन भवस्स
दनस्सरणमाहं सु ‘‘अदनस्सिा भवस्मा’’दत वदादम। अयं दददिसंदकले सो, तं दददिसंदकले सो च
तण्हासंदकले सो च, उभयमेतं संदकले सो। यं पुनग्गहणं भवदवप्पहानाय ब्रह्मचररयं वुस्सदत, याव
सब्बसो उपादानक्खया सम्भवा, इदं दनब्बेधभादगयं। तस्स दनब्बुतस्स दभक्खुनो याव उपच्‍चगा
सब्बभवादन तादीदत इदं असेक्खभादगयं। चत्तारो पु ग्गला अनुसोतगामी संदकले सो दठतत्तो च
पदिसोतगामी च दनब्बेधो। थले दतितीदत असेक्खभूदम।

१६. तत्थ कतमं वासनाभादगयञ्‍च दनब्बेधभादगयञ्‍च सुत्तं?

‘‘ददतो [उदा॰ ७५; दी॰ दन॰ २.१९७] पुञ्‍ञं पवड्ढदत, संयमतो वेरं न चीयदत।
कुसलो च जहादत पापकं, रागदोसमोहक्खया सदनब्बुतो’’दत॥

‘‘ददतो पुञ्‍ञं पवड्ढदत, संयमतो वेरं न चीयती’’दत वासना। ‘‘कुसलो च जहादत


पापकं, रागदोसमोहक्खया सदनब्बुतो’’दत दनब्बेधो।

सोतानुगतेसु धम्मेसु वचसा पररदचतेसु मनसानुपेन्धक्खतेसु दददिया सुप्पदिदवद्धे सु पञ्‍चादनसंसा


पादिकङ्खा। इधेकच्‍चस्स बहुस्सुता धम्मा होन्धि धाता अपमुिा वचसा पररदचता मनसानुपेन्धक्खता
दददिया सुप्पदिदवद्धा, सो युञ्‍जिो घिे िो वायमिो ददिे व धम्मे दवसेसं पप्पोदत। नो चे ददिे व
धम्मे दवसेसं पप्पोदत, दगलानो पप्पोदत। नो चे दगलानो पप्पोदत, मरणकालसमये पप्पोदत। नो चे
मरणकालसमये पप्पोदत, दे वभूतो पापुणादत। नो चे दे वभूतो पापुणादत, तेन धम्मरागेन ताय
धम्मनन्धन्दया पच्‍चेकबोदधं पापुणादत।

तत्थायं ददिे व धम्मे पापुणादत, अयं दनब्बेधो। यं सम्पराये पच्‍चेकबोदधं पापुणादत, अयं
वासना। इमादन सोळस सुत्तादन सब्बसासनं अदतग्गण्हिो दतिन्धि। इमेदह सोळसदह सुत्तेदह
नवदवधो सुत्तिो दवभत्तो भवदत। सो च पञ्‍ञवतो नो दु प्पञ्‍ञस्स, युत्तस्स नो अयुत्तस्स,
अकम्मस्स दवहाररस्स पकदतया लोके संदकले सो चरदत। सो संदकले सो दतदवधो – तण्हासंदकले सो
दददिसंदकले सो दु च्‍चररतसंदकले सो। ततो संदकले सतो उिहिो संदकले सो धम्मे सु पदतिहदत,
लोदकयेसु पदतिहतीदत। तत्थाकुसलो ददितो सचे तं सीलञ्‍च दददिञ्‍च परामसदत, तस्स सो
तण्हासंदकले सो होदत। सचे पनस्स एवं होदत ‘‘इदमनाहं सीले न वा वतेन वा ब्रह्मचररयेन वा दे वो
वा भदवस्सं [भदवस्सादम (पी॰)] दे वञ्‍ञतरो वा’’दत यस्स होदत दमिादददि, एतस्स
दमिादददिसंदकले सो भवदत। सचे पन सीले पदतदितो अपरामिस्स दह सीलवतं होदत, तस्स तं
सीलवतो योदनसो गदहतं अदवप्पदिसारं जनेदत याव दवमुदत्तञाणदस्सनं , तञ्‍च तस्स ददिे व धम्मे
कालङ्कतस्स वा तन्धियेव वा पन अपरापररयायेन वा, अञ्‍ञेसु खिेसु एवं सुतं ‘‘सुचररतं
वासनाय संवत्तती’’दत वासनाभादगयं सुत्तं वुच्‍चदत। तत्थ सीले सु दठतस्स दवनीवरणं दचत्तं , तं ततो
सक्‍कायदददिप्पहानाय भगवा धम्मं दे सेदत। सो अच्‍चिदनिं दनब्बानं पापुणादत; यदद वा
सासनिरे , अच्‍चिं दनब्बानं पापुणादत, यदद वा एकासने छ अदभञ्‍ञे। तत्थ द्वे पुग्गला
अररयधम्मे पापुणन्धि सद्धानुसारी च धम्मानुसारी च। तत्थ धम्मानुसारी उग्घदितञ्‍ञू, सद्धानुसारी
नेय्यो। तत्थ उग्घदितञ्‍ञू दु दवधो – कोदच दतन्धक्खन्धियो कोदच मुददन्धियो। तत्थ नेय्योदप दु दवधो –
कोदच दतन्धक्खन्धियो कोदच मुददन्धियो। तत्थ यो च उग्घदितञ्‍ञू मुददन्धियो, यो च नेय्यो
दतन्धक्खन्धियो, इमे पुग्गला असदमन्धिया होन्धि। तत्थ इमे पुग्गला सदमन्धिया पररहायन्धि च
उग्घदितञ्‍ञुतो, दवपञ्‍दचतञ्‍ञू नेय्यतो, इमे मन्धज्झमा भूदमगता दवपञ्‍दचतञ्‍ञू होदत। इमे तयो
पुग्गला।

१७. तत्थ चतुत्था पन पञ्‍चमा उग्घदितञ्‍ञू दवपञ्‍दचतञ्‍ञू नेय्यो च, तत्थ उग्घदितञ्‍ञू


पुग्गलो इन्धियादन पदिलदभत्वा दस्सनभूदमयं दठतो सोतापदत्तफलञ्‍च पापुणादत, एकबीजी होदत
पठमो सोतापन्‍नो। तत्थ दवपञ्‍दचतञ्‍ञू पुग्गलो इन्धियादन पदिलदभत्वा दस्सनभूदमयं दठतो
सोतापदत्तफलञ्‍च पापुणादत, कोलं कोलो च होदत दु दतयो सोतापन्‍नो। तत्थ ने य्यो पुग्गलो इन्धियादन
पदिलदभत्वा दस्सनभूदमयं दठतो सोतापदत्तफलञ्‍च पापुणादत, सत्तक्खत्तुपरमो च होदत, अयं तदतयो
सोतापन्‍नो। इमे तयो पुग्गला इन्धियवेमत्तताय सोतापदत्तफले दठता।

उग्घदितञ्‍ञू एकबीजी होदत, दवपञ्‍दचतञ्‍ञू कोलं कोलो होदत, नेय्यो सत्तक्खत्तुपरमो होदत।
इदं दनब्बेधभादगयं सुत्तं। सचे पन तदु त्तरर वायमदत, अच्‍चिदनिं दनब्बानं पापुणादत। तत्थ
उग्घदितञ्‍ञू पुग्गलो यो दतन्धक्खन्धियो, ते द्वे पुग्गला होन्धि – अनागादमफलं पापुदणत्वा
अिरापररदनब्बायी च उपहच्‍चपररदनब्बायी च। तत्थ दवपञ्‍दचतञ्‍ञू पुग्गलो यो दतन्धक्खन्धियो, ते द्वे
पुग्गला होन्धि – अनागादमफलं पापुणन्धि असङ्खारपररदनब्बायी च ससङ्खारपररदनब्बायी च। तत्थ
नेय्यो अनागादमफलं पापु णिो उद्धं सोतो अकदनिगामी होदत, उग्घदितञ्‍ञू च दवपञ्‍दचतञ्‍ञू च,
इन्धियनानत्तेन उग्घदितञ्‍ञू पुग्गलो दतन्धक्खन्धियो अिरापररदनब्बायी होदत, उग्घदितञ्‍ञू मुददन्धियो
उद्धं सोतो अकदनिगामी होदत। उग्घदितञ्‍ञू च दवपञ्‍दचतञ्‍ञू च इन्धियनानत्तेन उग्घदितञ्‍ञू पुग्गलो
दतन्धक्खन्धियो ससङ्खारपररदनब्बायी होदत, दतन्धक्खन्धियो अिरापररदनब्बायी होदत, उग्घदितञ्‍ञू
मुददन्धियो उपहच्‍चपररदनब्बायी होदत। दवपञ्‍दचतञ्‍ञू दतन्धक्खन्धियो असङ्खारपररदनब्बायी होदत,
दवपञ्‍दचतञ्‍ञू मुददन्धियो ससङ्खारपररदनब्बायी होदत, नेय्यो उपहच्‍चपररदनब्बायी होदत,
दवपञ्‍दचतञ्‍ञू दतन्धक्खन्धियो असङ्खारपररदनब्बायी होदत। दवपञ्‍दचतञ्‍ञू मुददन्धियो
ससङ्खारपररदनब्बायी होदत, नेय्यो उद्धं सोतो अकदनिगामी होदत। इदत पञ्‍च अनागादमनो, छिो
सकदागामी, तयो च सोतापन्‍नादत इमे नव सेक्खा।

तत्थ उग्घदितञ्‍ञू पुग्गलो दतन्धक्खन्धियो अरहत्तं पापुणिो द्वे पुग्गला होन्धि उभतोभागदवमुत्तो
पञ्‍ञादवमुत्तो च। तत्थ उग्घदितञ्‍ञू पुग्गलो मुददन्धियो अरहत्तं पापुणिो द्वे पुग्गला होन्धि,
दठतकप्पी [दठतकन्धप्प (पी॰ क॰) पस्स पु॰ प॰ १७] च पदिवेधनभावो पुग्गलो च दतन्धक्खन्धियो
सो अरहत्तं पापुणिो द्वे पुग्गला होन्धि चेतनाभब्बो च रक्खणाभब्बो च। तत्थ दवपञ्‍दचतञ्‍ञू
मुददन्धियो अरहत्तं पापुणिो द्वे पुग्गला होन्धि, सचे चेतेदत न पररदनब्बायी, नो चे चेतेदत
पररदनब्बायीदत। सचे अनुरक्खदत न पररदनब्बायी, नो चे अनुरक्खदत पररदनब्बायीदत। तत्थ नेय्यो
पुग्गलो भावनानुयोगमनु युत्तो पररहानधम्मो होदत कम्मदनयतो वा समसीदस वा, इमे नव अरहिो
इदं चतुन्धब्बधं सुत्तं संदकले सभादगयं असेक्खभादगयं। इमेसु पुग्गले सु तथागतस्स दसदवधं बलं
पवत्तदत।

१८. कतमं दसदवधं? इध बुद्धानं भगविानं अप्पवदत्तते धम्मचक्‍के महे सक्खा दे वपुत्ता
याचनाय अदभयाता [अदतयाता (पी॰ क॰)] होन्धि ‘‘दे सेतु सुगतो धम्म’’न्धि। सो अनुत्तरे न
बुद्धचक्खुना वोलोकेिो अिसादस सत्तानं तयो रासीनं सम्मत्तदनयतो दमित्तदनयतो अदनयतो। तत्थ
सम्मत्तदनयतो रादस दमिासदतं आपज्‍जेय्यादत नेतं ठानं दवज्‍जदत, असत्थुको पररदनब्बायेय्यादत नेतं
ठानं दवज्‍जदत, समापदत्तं आपज्‍जेय्यादत ठानमेतं दवज्‍जदत। तत्थ दमित्तदनयतो रादस अररयसमापदत्तं
पदिपज्‍दजस्सतीदत नेतं ठानं दवज्‍जदत, अनररयदमिापदिपदत्तं पदिपज्‍दजस्सतीदत ठानमेतं दवज्‍जदत।
तत्थ अदनयतो रादस सम्मापदिपज्‍जमानं सम्मत्तदनयतरादसं गदमस्सतीदत ठानमेतं दवज्‍जदत,
दमिापदिपज्‍जमानो सम्मत्तदनयतरादसं गदमस्सतीदत नेतं ठानं दवज्‍जदत। सम्मापदिपज्‍जमानं
सम्मत्तदनयतरादसं गदमस्सतीदत ठानमेतं दवज्‍जदत, दमिापदिपज्‍जमानं दमित्तदनयतरादसं गदमस्सतीदत
ठानमेतं दवज्‍जदत। इमे तयो अनुत्तरे न बुद्धचक्खुना वोलोकेिस्स सम्मासम्बुद्धस्स मे सतो इमे धम्मा
अनदभसम्बुद्धादत एत्तवता मं कोदच सहधम्मेन पदिचोददस्सतीदत नेतं ठानं दवज्‍जदत, वीतरागस्स ते
पदिजानतो अखीणासवताय सहधम्मेन कोदच पदिचोददस्सतीदत नेतं ठानं दवज्‍जदत। यतो पन इमस्स
अदनयतस्स रादसस्स धम्मदे सना, सा न ददस्सदत तक्‍करस्स सम्मादु क्खक्खयायादत नेतं ठानं
दवज्‍जदत, तथा ओवददतो यं पन मे अदनयतरादस सावको पुब्बेनापरं दवसेसं न सन्धिकररस्सतीदत
नेतं ठानं दवज्‍जदत।

१९. यं खो मुदन नानप्पकारस्स नानादनरुदत्तयो दे वनागयक्खानं दमेदत धम्मे ववत्थानेन वत्वा


कारणतो अञ्‍ञं पारं गदमस्सतीदत नेतं ठानं दवज्‍जदत। धम्मपदिसन्धम्भदा। यतो पदनमा दनरुदत्ततो
सत्त सत्त दनरुदत्तयो नादभसम्भुनेय्यादत नेतं ठानं दवज्‍जदत। दनरुदत्तपदिसन्धम्भदा। दनरुदत्त खो पन
अदभसमग्गरतानं सावकानं तमत्थमदवञ्‍ञापयेदत नेतं ठानं दवज्‍जदत। अत्थपदिसन्धम्भदा। महे सक्खा
दे वपुत्ता उपसङ्कदमत्वा पञहे पुन्धिंसु। कादयकेन वा मानदसकेन वा पररपीदळतस्स हत्थकुणीदत वा
पादे वा खञ्‍जे दिस्स [दिस्स (पी॰ क॰)] सो अत्थो न पररभादजयतीदत नेतं ठानं दवज्‍जदत।
पदिभानपदिसन्धम्भदा। यन्धि तं तेसं होदत तन्धि असिं भवतीदत नेतं ठानं दवज्‍जदत। यं दह नासं
तेसं न भवदत, तन्धि नासं तेसं भदवस्सतीदत नेतं ठानं दवज्‍जदत। एवं समुदयस्स दनरोधाय दस
अकुसलकम्मपथा। मारो वा इन्दो वा ब्रह्मा वा तथागतो वा चक्‍कवत्ती वा सो वत नाम मातुगामो
भदवस्सतीदत नेतं ठानं दवज्‍जदत, पुररसो अस्स राजा चक्‍कवत्ती सक्‍को दे वानदमन्दो भदवस्सतीदत
ठानमेतं दवज्‍जदत। इदतस्स एवरूपं बलं एवरूपं ञाणं , इदं वुच्‍चदत ठानािानञाणं पठमं
तथागतबलं तं दनदिदसतब्बं। तीदह रासीदह चतूदह वेसारज्‍जेदह चतूदह पदिसन्धम्भदादह
पदिच्‍चसमुप्पादस्स पवदत्तयं दनवदत्तयं भादगयञ्‍च। कुसलं कुसलदवपाकेसु च उपपज्‍जदत यञ्‍च
इन्धत्थपुररसानं। इदं पठमं बलं तथागतो एवं जानादत।

येसं पन सम्मत्तदनयतो रादस, नायं सब्बत्थगादमनी पदिपदा, दनब्बानगादमनीयेवायं पदिपदा।


तत्थ दसया दमित्तदनयतो रादस, एसादप न सब्बत्थगादमनी पदिपदा। सक्‍कायसमुदयगादमनीयेवायं
पदिपदा होतु, अयं तत्थ तत्थ पदिपदत्तया दठतो गिदत दनब्बानं , गिदत अपायं , गिदत
दे वमनुस्सस्स। यं यं वा पदिपदं पदिपज्‍जेय्य सब्बत्थ गिे य्य, अयं सब्बत्थगादमनी पदिपदा। यं
एत्थ ञाणं यथाभूतं, इदं वुच्‍चदत सब्बत्थगादमनी पदिपदाञाणं दु दतयं तथागतबलं ।

सा खो पनायं सब्बत्थगादमनी पदिपदा नानादधमुत्ता केदच कामेसु केदच दु क्‍करकाररयं केदच


अत्तदकलमथानुयोगमनुयुत्ता केदच संसारे न सुन्धद्धं पच्‍चेन्धि केदच अनज्‍जाभावनादत। तेन तेन चररतेन
दवदनबिानं सत्तानं यं ञाणं यथाभूतं नानागतं लोकस्स अनेकादधमुत्तगतं यथाभूतं पजानादत। इदं
तदतयं तथागतबलं ।

तत्थ सत्तानं अदधमुत्ता भवन्धि आसेवन्धि भावेन्धि बहुलीकरोन्धि। तेसं कम्मुपसयानं


तदादधमुत्तानं। सा चेव धातु संवहदत। कतरा पनेसा धातु नेक्खम्मधातु बलधातु कादच सम्पदत्त
कादच दमित्तञ्‍च धातु अदधमुत्ता भवन्धि। अञ्‍ञतरा उत्तरर न समनुपस्सन्धि। ते तदे विानं मया
जरामरणस्स अदभदनदवस्स वोहरन्धि ‘‘इदमेव सच्‍चं मोघमञ्‍ञ’’न्धि। यथा भगवा सक्‍कस्स
दे वानदमन्दस्स भादसतं। यं तत्थ यथाभूतं ञाणं। इदं वुच्‍चदत चतुत्थं तथागतबलं ।

तत्थ यंयेव धातु [यं यदे व धातुं (क॰)] सेिन्धि तं तं कायेन च वाचाय च आरम्भन्धि
चेतदसको। आरम्भो चेतना कम्मं कादयका वाचदसका आरम्भो चेतदसकत्ता कम्मिरं तथागतो एवं
पजानादत ‘‘इदमना सत्तेन एवं धातुकेन एवरूपं कम्मं कतं , तं अतीतमद्धानं इदमना हे तुना तस्स
एवरूपो दवपाको दवपच्‍चदत एतरदह दवपच्‍दचस्सदत वा अनागतमद्धान’’न्धि। एवं पच्‍चुप्पन्‍नमद्धानं
पजानादत ‘‘अयं पुग्गलो एवंधातुको इदं कम्मं करोदत’’। तण्हाय च दददिया च इदमना हे तुना न
तस्स दवपाको ददिे येव धम्मे दनब्बदत्तस्सदत, उपपज्‍जे वा’’दत अपरन्धि वा पररयाये एवं पजानादत
‘‘अयं पुग्गलो एवरूपं कम्मं कररस्सदत अनागतमद्धानं , इदमना हे तुना तस्स एवरूपो दवपाको
दनब्बदत्तस्सदत, इदमना हे तुना यादन चत्तारर कम्मिानादन इदं कम्मिानं पच्‍चुप्पन्‍नसुखं आयदतं च
सुखदवपाकं’’ …पे॰… इदत अयं अतीतानागतपच्‍चुप्पन्‍नानं कम्मसमादानानं हे तुसो ठानसो
दवपाकवेमत्ततं पजानादत उच्‍चावचा हीनपणीतता, इदं वुच्‍चदत कम्मदवपाकञाणं पञ्‍चमं
तथागतबलं ।

तथा सत्ता यं वा कम्मसमादानं समाददयिा तत्थ एवं पजानादत इमस्स पुग्गलस्स


कम्मादधमुत्तस्स रागचररतस्स नेक्खम्मधातूनं पाररपूररं गिन्धि, तस्स रागानुगते सुञ्‍ञमानस्स पठमं
झानं संदकदलस्सदत, सचे पुन उत्तरर वायामतो झानवोदानगते मानसे दवसेसभादगयं पदिपदं
अनुयुञ्‍दजयदत। तस्स दह झानभादगयंयेव पठमज्झाने दठतस्स दु दतयं झानं वोदानं गिदत, तदतयञ्‍च
झानं समापज्‍दजतुकामस्स सोमनन्धस्सन्धियं दचत्तं पररयादाय दतिदत, तस्स सा पीदत अदवसेसभादगयं
तदतयं झानं आददस्स दतिदत। सचे तस्स दनस्सरणं यथाभूतं पजानादत। तथागतस्स चतुत्थज्झानं
वोदानं गिदतयेव, चतुत्थस्स झानस्स हानभादगया धम्मा, ते च धम्मा यत्थ पजायन्धि येदह
चतुत्थज्झानं वोदानं ददस्सदत। एवं अज्झासयसमापदत्तया या चतस्सो समापदत्तयो तीदण
दवमोक्खमुखादन अि दवमोक्खझानानीदत चत्तारर झानादन दवमोक्खादत। अि च दवमोक्खा तीदण च
दवमोक्खमुखादन। समाधीदत चत्तारो समाधी – छन्दसमादध वीररयसमादध दचत्तसमादध
वीमंसासमाधीदत। समापदत्तयो चतस्सो अज्झासयसमापदत्तयो इदत इमेसं झानानं दवमोक्खसमापत्तीदत
एवरूपो संदकले सो रागचररतस्स पुग्गलस्स। एवं दोसचररतस्स। मोहचररतस्स। रागचररतस्स
पुग्गलस्स एवरूपं वोदानं इदत यं एत्थ ञाणं यथाभूतं असाधारणं सब्बसत्तेदह। इदं वुच्‍चदत छिं
तथागतबलं ।

तत्थ तथागतो एवं पजानादत लोदकका धम्मा लोकुत्तरा धम्मा भावनाभादगयं इन्धियं नामं
लभन्धि। आदधपतेय्यभूदमं उपादाय बलं नामं लभन्धि थामगतं मनो मदनन्धियं तं उपादाय। वीररयं
नामं लभन्धि आरम्भधातुं उपादाय। इदतस्स दे व एवरूपं ञाणं इमेदह च धम्मे दह इमे पुग्गला
समन्‍नागतादतदप धम्मदे सनं अकादस। आकारतो च वोकारतो च आसयज्झासयस्स
अदधमुदत्तसमन्‍नागतानं। इदं वुच्‍चदत परसत्तानं परपुग्गलानं इन्धियबलवीररयवेमत्ततं ञाणं सत्तमं
तथागतबलं ।

तत्थ च तथागतो लोकादीसु च भूमीसु संयोजनानञ्‍च सेक्खानं द्वीदह बले दह गदतं पजानादत,
पुब्बेदनवासानुस्सदतया अतीते संसारे एतरदह च पच्‍चुप्पन्‍ने ददब्बचक्खुना चुतूपपातं इदत इमादन द्वे
बलादन ददब्बचक्खुतो अदभनीदहतादन। सो अतीतमद्धानं ददब्बस्स चक्खुनो गोचरो सो एतरदह सदत
गोचरो इदत अत्तनो च परे सं च पुब्बेदनवासञाणं अनेकदवधं नानप्पकारकं पच्‍चुप्पन्‍नमद्धानं ददब्बेन
चक्खुना इमादन द्वे तथागतबलादन, अिमं पुब्बेदनवासो, नवमं ददब्बचक्खु।

पुन चपरं तथागतो अररयपुग्गलानं झानं वोदानं दनब्बेधभादगयं पजानादत अयं पुग्गलो इदमना
मग्गेन इमाय पदिपदाय आसवानं खया अनासवं चेतोदवमुदत्तं पञ्‍ञादवमुदत्तं ददिे व धम्मे सन्धिकत्वा
उपसम्पज्‍ज दवहरतीदत इदत अत्तनो च आसवानं खयं ञाणं ददिे किानं चतुभूदममुपादाय याव नवन्‍नं
अरहिानं आसवक्खयो ओदधसो सेक्खानं अनोदधसो अरहिानं। तत्थ चेतोदवमुदत्त द्वीदह आसवेदह
अनासवा कामासवेन च भवासवेन च, पञ्‍ञादवमुदत्त द्वीदह आसवेदह अनासवा ददिासवेन च
अदवज्‍जासवेन च, इमासं दद्वन्‍नं दवमुत्तीनं यथाभूतं ञाणं , इदं वुच्‍चदत आसवक्खये ञाणं। दसमं
तथागतबलं ।

२०. इमेसु दससु बले सु दठतो तथागतो पञ्‍चदवधं सासनं दे सेदत संदकले सभादगयं
वासनाभादगयं दस्सनभादगयं भावनाभादगयं असेक्खभादगयं। तत्थ यो तण्हासंदकले सो, इमस्स अलोभो
दनस्सरणं। यो दददिसंदकले सो, इमस्स अमोहो दनस्सरणं। यो दु च्‍चररतसंदकले सो, इमस्स तीदण
कुसलादन दनस्सरणं। दकं दनदानं ? तीदण इमादन [तीदण दह इमादन (पी॰)] मनोदु च्‍चररतादन –
अदभज्झा ब्यापादो दमिादददि। तत्थ अदभज्झा मनोदु च्‍चररतं कायकम्मं उपिपेदत, अददन्‍नादानं
सब्बञ्‍च तदु पदनब्बद्धं वाचाकम्मं उपिपेदत, मुसावादञ्‍च सब्बदवतथं सब्बं वाचमभावं सब्बमक्खं
पलासं अदभज्झा अकुसलमूलन्धि, सुचररते सुचररतं मुसावादा अददन्‍नादाना अदभज्झाय चेतना,
तत्थ ब्यापादो मनोदु च्‍चररतं कायकम्मं उपिपेदत, पाणादतपातं सब्बञ्‍च मेतं आकड्ढनं पररकड्ढनं
दनब्बद्धं रोचनं वाचाकम्मं उपिपेदत, दपसुणवाचं फरुसवाचं दमिादददि मनोदु च्‍चररतञ्‍च अदभज्झं
ब्यापादं दमिादददिं पयोजेदत, तस्स यो कोदच दमिादददि चागो रागजो वा दोसजो वा सब्बसो
दमिादददि सम्भूतो इदमना कारणेन दमिादददिं उपिपेदत, कामेसुदमिाचारं वचीकम्मं उपिपेदत
सम्फप्पलापं। इमादन तीदण दु च्‍चररतादन अकुसलमूलादन।

या अदभज्झा, सो लोभो। यो ब्यापादो, सो दोसो। या दमिादददि, सो मोहो। तादन अि


दमित्तादन उपिपेन्धि। ते सु गदहतेसु तीसु अकुसलमूलेसु दसदवधं अकुसलमूलं पाररपूररं गिदत,
तस्स दतदवधस्स दु च्‍चररतसं दकले सस्स वासनाभादगयञ्‍च सुत्तं दनस्सरणं। तत्थ यो बहुदसतो दनिे सो
यथा लोभो दोसो मोहोदप, तत्थ अदसतुं एत्थ लोभो उस्सदो तेन कारणेन तेसु वा धम्मेसु लोभो
पञ्‍ञदपयदत। तत्थायं मोहो अकुसलं मोहो अयं अदवज्‍जा, सा चतुन्धब्बधा रूपे अदभदनदविा, रूपं
अत्ततो समनुपस्सदत, अदवज्‍जागतो रूपविं अत्तानं , अत्तदन वा रूपं , रूपन्धस्मं वा अत्तानं। तत्थ
कतमं पदं सक्‍कायदददिया उिे दं वददत ‘‘तं जीवं तं सरीर’’न्धि नन्धत्थकदददि
अदधच्‍चसमुप्पन्‍नदददि च अञ्‍ञो च करोदत, अञ्‍ञो पदिसंवेददयदत। पन्धिमसदिकप्पानं तीदण
पदादन सक्‍कायदददिया सस्सतं भजन्धि ‘‘अञ्‍ञं जीवं अञ्‍ञं सरीर’’न्धि अदकररयञ्‍च तं
दु क्खदमितो अहे तुका च पतन्धि अनज्झाभावो च कम्मानं सब्बञ्‍च मानदय [मानदत (पी॰)]।
तत्थ ‘‘इदमेव सच्‍चं मोघमञ्‍ञ’’न्धि संसारे न सुन्धद्ध आजीवका छळासीदत पञ्‍ञपेन्धि। यथारूपे
सक्‍कायदददिया चतुवत्थुका, एवं पञ्‍चसु खिेसु वीसदतवत्थुका सक्‍कायदददिया सस्सतं भजदत।
अञ्‍ञाजीवका च सस्सतवाददके च सीलब्बतं भजन्धि परामसन्धि इदमना भदवस्सादम दे वो वा
दे वञ्‍ञतरो वा, अयं सीलब्बतपरामासो। तत्थ सक्‍कायदददिया सो रूपं अत्ततो समनुपस्सदत, ‘‘तं
जीवं तं सरीर’’दमदत तं कङ्खदत दवदचदकिदत नादधमुच्‍चदत नादभप्पसीददत पुब्बिे अपरिे
पुब्बिापरिे …पे॰… इदत वासनाभादगयेसु दठतस्स अयं उपक्‍दकले सो।

२१. तत्थ सन्धद्धन्धियेन सब्बं दवदचदकन्धितं पजहदत, पञ्‍दञन्धियेन उदयब्बयं पस्सदत,


समादधन्धियेन दचत्तं एकोदद करोदत वीररदयन्धियेन आरभदत। सो इमेदह पञ्‍चदह इन्धियेदह
सद्धानुसारी अवेच्‍चप्पसादे दनरतो अनिररयं समादधं उप्पादे दत। इन्धियेदह सु द्धेदह धम्मानुसारी
अप्पच्‍चयताय अनिररयं समादधं उप्पादे दत। सो ‘‘इदं दु क्ख’’न्धि यथाभूतं पजानादत। सच्‍चादन
इदं दस्सनभादगयं सुत्तं। तस्स पञ्‍चन्‍नं ओरम्भादगयानं संयोजनानं तीदण संयोजनादन
दस्सनपहातब्बादन सब्बेन सब्बं पहीनादन द्वे पुग्गलकतादन। तत्थ तीदण अकुसलमूलादन
भावनापहातब्बादन उपररन्धक्खत्तादन छ भवे दनब्बत्तेन्धि। तत्थ तेसु अदभज्झाय च ब्यापादे सु तनुकतेसु
छ भवा पररक्खया मररयादं गिन्धि, द्वे भवा अवदसिा। तस्स अदभज्झा च ब्यापादो च सब्बेन
सब्बं पररक्खीणा होन्धि। एको भवो अवदसिो होदत। सो च मानवसेन दनब्बत्तेदत। दकञ्‍चादप एत्थ
अञ्‍ञेदप चत्तारो दकले सा रूपरागो भवरागो अदवज्‍जा उद्धच्‍चं केतुन्धस्ममानभूता नप्पदिबला
अन्धस्ममानं दवदनवत्तेतुं, सब्बे दप ते अन्धस्ममानस्स पहानं आरभते। खीणेसु न च तेसु
इदमुत्तररदस्सनभूदमयं पञ्‍चसु सेक्खपुग्गले सु तीसु च पदिप्पन्‍नकेसु द्वीसु च फलिे सु भावनाभादगयं
सुत्तं। तदु त्तरर असेक्खभादगयसुत्तं, कत्थदच भूदम दनपीदळयदत। इदञ्‍च पञ्‍चमं सुत्तं। दतण्णं
पुग्गलानं दे दसतं पुथुज्‍जनस्स सेक्खस्स असेक्खस्स संदकले सभादगयं वासनाभादगयं। पुथुज्‍जनस्स
दस्सनभादगयं। भावनाभादगयं पञ्‍चन्‍नं सेक्खानं। यं पठमदनदििं असेक्खभादगयं सब्बेसं अरहिानं।
सा पन पञ्‍चदवधा सत्तवीसआकारे [सत्तवीसं आकारे (पी॰)] पररयेदसतब्बं। एतेसु तस्स गतीनं
ततो उत्तरर। तञ्‍च खो सङ्खेपेन पञ्‍ञासाय आकारे दह सम्पतदत, ये पञ्‍ञास आकारा सासने
दनदििा, ते सङ्न्धखदपयिा दसदह आकारे दह पतन्धि। ये अररयसच्‍चं दनक्खेपेन दठते सङ्न्धखदपयत्ता
अिसु आकारे सु पतन्धि। चतूसु च साधारणेसु सुत्तेसु या हारसम्पातस्स भूदम, ते सङ्न्धखदपयिा
पञ्‍चसु सु त्तेसु पतन्धि। सं दकले सभादगये वासनाभादगये भावनाभादगये दनब्बेधभादगये असेक्खभादगये
च। ते सङ्न्धखदपयिा चतूसु सुत्तेसु पतन्धि। संदकले सभादगये वासनाभादगये दनब्बेधभादगये
असेक्खभादगये च। ते सङ्न्धखदपयमाना तीसु सुत्तेसु पतन्धि, पुथुज्‍जनभादगये सेक्खभादगये
असेक्खभादगये च। ते सङ्न्धखदपयिा द्वीसु सुत्तेसु पतन्धि दनब्बेधभादगये च पुब्बयोगभादगये च।
यथा वुत्तं भगवता द्वे अत्थवसे सम्पस्समाना तथागता अरहिो सम्मासम्बुद्धा धम्मं दे सेन्धि सुत्तं
गेय्यं…पे॰… सत्था पुब्बयोगसमन्‍नागते अप्पकदसरे न मञ्‍ञमाना वदसयन्धि पुब्बयोगा च भदवस्सन्धि
सिानं मञ्‍ञमानाधराय। तत्थ पञ्‍ञावेमत्ततं अत्तनो समनुपस्समानेन अिदवधे सुत्तसङ्खेपे, यत्थ
यत्थ सक्‍कोदत, तत्थ तत्थ योजेतब्बं। तत्थ तत्थ योजेत्वा सुत्तस्स अत्थो दनदिदसतब्बो। न दह सदत
वेदना मनो धारे त्वा सक्‍का येन केनदच सुत्तस्स अत्थो यथाभूतं दनदिदसतुं।

तत्थ पुरिमकािं सुत्तािं इमा उद्दािगाथा

कामिा जालसञ्छन्‍ना, पञ्‍च नीवरणादन च।


मनोपुब्बङ्गमा धम्मा, महानामो च सादकयो॥

उद्धं अधो दवप्पमुत्तो, यञ्‍च सीलदकमन्धत्थया।


यस्स सेलूपमं दचत्तं , उपदतस्स पुिाददका॥

यस्स कायगतासदत, छन्‍नं तमोपरायणो।


न तं दळ्हं चेतदसकं, अयं लोकोदतआददकं॥

चत्तारो चेव पुग्गला, ददतो पुञ्‍ञं पवदड्ढतं ।


सोतानुगतधम्मेसु, इमा ते सं उिानगाथा॥

२२. तत्थ कतमा आणदत्त?

सचे भायथ [उदा॰ ४४] दु क्खस्स, सचे वो दु क्खमन्धप्पयं।


माकत्थ पापकं कम्मं, आदव वा यदद वा रहो॥

‘‘अतीते , राध, रूपे अनपेक्खो होही’’दत दवत्थारे न कातब्बा। ‘‘सीलविेन, आनन्द,


पुग्गले न सदा करणीया दकन्धिमे अदवप्पदिसारो अस्सा’’दत। अयं वुच्‍चदत आणदत्त।

तत्थ कतमं फलं ?

धम्मो हवे रक्खदत धम्मचाररं , छत्तं महिं यथ वस्सकाले ।


एसादनसंसो धम्मे सुदचण्णे , न दु ग्गदतं गिदत धम्मचारी॥

इदं फलं ।

तत्थ कतमो उपायो?

‘‘सब्बे धम्मा [ध॰ प॰ २७९] अनत्ता’’दत, यदा पञ्‍ञाय पस्सदत।


अथ दनन्धब्बन्ददत दु क्खे, एस मग्गो दवसुन्धद्धया॥

‘‘सत्तहङ्गेदह समन्‍नागतो खो, दभक्खु, अदप दहमविं पब्बतराजानं चाले य्य, को पन वादो
छवं अदवज्‍जं सत्तकेसु ’’ वेय्याकरणं कातब्बं। अयं उपायो।
तत्थ कतमा आणदत्त च फलञ्‍च?

सचे भायथ दु क्खस्स, सचे वो दु क्खमन्धप्पयं।


माकत्थ पापकं कम्मं, आदव वा यदद वा रहो॥

सचे दह पापकं कम्मं , करोथ वा कररस्सथ।


न वो दु क्खा पमोक्खान्धत्थ, उपच्‍चादप पलायतं [पलायतो (पी॰)]॥

पुररदमकाय गाथाय आणदत्त पन्धिदमकाय फलं । सीले पदतिाय द्वे धम्मा भावे तब्बा या च
दचत्तभावना या च पञ्‍ञाभावना या च आणदत्त रागदवरागा च फलं ।

तत्थ कतमं फलञ्‍च उपायो च?

सीले पदतिाय [सं॰ दन॰ १.२३] नरो सपञ्‍ञो, दचत्तं पञ्‍ञञ्‍च भावयं।
आतापी दनपको दभक्खु, सो इमं दवजिये जिं ॥

पुररदमकाय अड्ढगाथाय उपायो, पन्धिदमकाय अड्ढगाथाय फलं । नन्धन्दयो [नन्धन्दको (पी॰


क॰)] सक्‍को इदसवुत्थपुररररकामएकरक्खे [इदसवु त्त… (पी॰)] सुत्तं मूलतो उपादाय याव छसु
धम्मेसु। उत्तरर पञ्‍चसु धम्मेसु याचयोगो [यो च योगो (पी॰)] करणीयो, अयं उपायो।
असहगतस्स कामासवादप दचत्तं मुच्‍चतीदत। सब्बासु छसु तीसु। अयं उपायो च फलञ्‍च।

तत्थ कतमा आणदत्त च फलञ्‍च उपायो च?

सुञ्‍ञतो लोकं अवेक्खस्सु , मोघराज सदा सतो।


अत्तानुदददिं उहच्‍च [ऊहच्‍च (सु॰ दन॰ ११२५)], एवं मच्‍चुतरो दसया॥

‘‘सुञ्‍ञतो लोकं अवेक्खस्सु , मोघराजा’’दत आणदत्त। ‘‘सदा सतो’’दत उपायो।


‘‘अत्तानुदददिं उहच्‍च, एवं मच्‍चुतरो दसया’’दत फलं । समादधं, दभक्खवे , भावेथ, समादहतो,
दभक्खवे, दभक्खु रूपं अदनच्‍चन्धि पजानादत। एवं पस्सं अररयसावको पररमुच्‍चदत जादतयादप…पे॰…
उपायासेदहदप इध तीदणदप’’।

२३. तत्थ कतमो अस्सादो?

कामं कामयमानस्स, तस्स चेतं सदमज्झदत। अयं अस्सादो।

‘‘धम्मचररया समचररया कुसलचररया हे तूदह, ब्राह्मण, एवदमधेकच्‍चे सत्ता कायस्स भेदा


सुगदतं सग्गं लोकं उपपज्‍जन्धि’’। अयं अस्सादो।

तत्थ कतमो आदीनवो?


कामेसु वे हञ्‍ञते सब्बा मुच्‍चेव – अयं आदीनवो। पसेनददसंयुत्तके सुत्ते पब्बतोपमा – अयं
आदीनवो।

तत्थ कतमं दनस्सरणं ?

यो कामे पररवज्‍जेदत, सप्पस्सेव पदा दसरो।


सोमं दवसदत्तकं लोके, सतो समदतवत्तदत॥

संयुत्तके सुत्तं पाररित्तको पण्डु पलासो सन्‍दनपलासो – इदं दनस्सरणं।

तत्थ कतमो अस्सादो च आदीनवो च?

यादन [जा॰ १.२.१४४ दु कदनपाते ] करोदत पुररसो, तादन अत्तदन पस्सदत।


कल् याणकारी कल् याणं , पापकारी च पापकं॥

तत्थ यं पापकारी पच्‍चनु भोदत अयं अस्सादो। लाभालाभअिकेसु ब्याकरणं, तत्थ अलाभो
अयसो दनन्दा दु क्खं, अयं आदीनवो। लाभो यसो सुखं पसंसा, अयं अस्सादो।

तत्थ कतमं अस्सादो च दनस्सरणञ्‍च?

‘‘सुखो दवपाको पुञ्‍ञानं , अदधप्पायो च इज्झदत।


न्धखप्पञ्‍च परमं सन्धिं, दनब्बानमदधगिती’’दत॥

यो च दवपाको पुञ्‍ञानं या च अदधप्पायस्स इज्झना, अयं अस्सादो। यं न्धखप्पञ्‍च परमं


सन्धिं दनब्बानमदधगिदत, इदं दनस्सरणं।

बादत्तंसाय चेव महापुररसलक्खणेदह समन्‍नागतस्स महापुररसस्स द्वे येव गदतयो होन्धि, सचे
अगारं अज्झावसदत, राजा होदत चक्‍कवत्ती याव अदभदवदजदनत्वा अज्झावसदत अयं अस्सादो। सचे
अगारस्मा अनगाररयं पब्बजदत सब्बेन ओघेन [ओसधेन (पी॰ क॰)] दनस्सरणं अयं अस्सादो च
दनस्सरणञ्‍च।

तत्थ कतमो आदीनवो च दनस्सरणञ्‍च?

आदानस्स [आददन्‍नस्स (क॰)] भयं ञत्वा, जादतमरणसम्भवं।


अनादातुं दनब्बत्तदत, जादतमरणसङ्खया॥

पुररदमकाय अड्ढगाथाय जादतमरणसम्भवो आदीनवो। अनादातुं दनब्बत्तदत जादतमरणसङ्खयादत


दनस्सरणं।
दकिं वतायं लोको आपन्‍नो यदमदं जायते च मीयते च। याव कुदस्सुनामस्स दु क्खस्स अिो
भदवस्सदत परतो वादत एत्थ या उपररक्खा, अयं आदीनवो। यो गेधं ञत्वा अदभदनक्खमदत याव
पुराणकाय राजधादनया, इदं दनस्सरणं। अयं आदीनवो च दनस्सरणञ्‍च।

तत्थ कतमो अस्सादो च आदीनवो च दनस्सरणञ्‍च?

कामा दह दचत्रा दवदवधा [मधुरा (थेरगा॰ ७८७)] मनोरमा, दवरूपरूपेदह मथेन्धि


दचत्तं।
तस्मा अहं [थेरगा॰ ७८७] पब्बदजतोन्धि राज, अपण्णकं सामञ्‍ञमेव से य्यो॥

यं ‘‘कामा दह दचत्रा दवदवधा मनोरमा’’दत अयं अस्सादो। यं ‘‘दवरूपरूपेदह मथेन्धि


दचत्त’’न्धि अयं आदीनवो। यं अहं अगारस्मा पब्बदजतोन्धि राज अपण्णकं सामञ्‍ञमेव से य्योदत
इदं दनस्सरणं।

बलवं बालोपमसुत्तं यं आसाय वा वेदनीयं कम्मं गाहदत, तथा चेदप यं यं पापकम्मं


अनुभोदत, तत्थ दु क्खवेदनीयेन कम्मेन अभादवतकायेन च याव पररत्तचेतसो च आदीनवं दस्सेदत
सुखवेदनीयेन कम्मेन अस्सादे दत। यं पुरासददसो होदत। भादवतदचत्तो भादवतकायो भादवतपञ्‍ञो
महानामो अपररत्तचेतसो, इदं दनस्सरणं।

२४. तत्थ कतमं लोदककं सुत्तं?

न दह पापं कतं कम्मं , सज्‍जु खीरं व मुच्‍चदत।


डहिं बालमन्वेदत, भस्मिन्‍नोव [भस्माछन्‍नोव (क॰) पस्स ध॰ प॰ ७१] पावको॥

चत्तारर अगदतगमनादन, इदं लोदककं सुत्तं।

तत्थ कतमं लोकुत्तरं सुत्तं?

‘‘यन्धस्सन्धियादन समथङ्गतादन [समथं गतादन (पी॰) पस्स ध॰ प॰ ९४], अस्सा यथा


सारदथना सुदिा।
पहीनमानस्स अनासवस्स, दे वादप तस्स दपहयन्धि ताददनो’’दत॥

‘‘अररयं वो, दभक्खवे , सम्मासमादधं दे सेस्सामी’’दत इदं लोकुत्तरं सुत्तं।

तत्थ कतमं लोदककं लोकुत्तरञ्‍च सुत्तं?

सदत्तया दवय ओमिो, दय्हमानोव मत्थके।


कामरागप्पहानाय, सतो दभक्खु पररब्बजे॥

‘‘सदत्तया दवय ओमिो, दय्हमानोव मत्थके’’दत लोदककं।


‘‘कामरागप्पहानाय, सतो दभक्खु पररब्बजे ’’दत लोकुत्तरं ।
कबळीकारे आहारे अन्धत्थ छन्दोदत लोदककं। नन्धत्थ छन्दोदत लोकुत्तरं सुत्तं।

तत्थ कतमं कम्मं ?

यो पाणमदतपातेदत, मुसावादञ्‍च भासदत।


लोके अददन्‍नं आददयदत [आदददय (क॰) पस्स अ॰ दन॰ ५.१७४], परदारञ्‍च
गिदत॥

सुरामेरयपानञ्‍च, यो नरो अनुयुञ्‍जदत।


अप्पहाय पञ्‍च वेरादन, दु स्सीलो इदत वुच्‍चदत॥

तीदणमादन, दभक्खवे, दु च्‍चररतादन। इदं कम्मं।

तत्थ कतमो दवपाको?

सदिवस्ससहस्सादन, यथारूपी दवपच्‍चगा॥

‘‘ददिा मया, दभक्खवे [सं॰ दन॰ ४.१३५], छ फस्सायतदनका नाम दनरया। ददिा मया,
दभक्खवे, छ फस्सायतदनका नाम सग्गा’’। अयं दवपाको।

तत्थ कतमं कम्मञ्‍च दवपाको च?

अयसाव मलं समुदितं , ततुिाय तमेव खाददत।


एवं अदतधोनचाररनं , सादन कम्मादन नयन्धि दु ग्गदतं॥

अयसाव मलं समुदितं , याव सादन कम्मानीदत इदं कम्मं। नयन्धि दु ग्गदतन्धि दवपाको।

चतूसु सम्मापदिपज्‍जमानो मातरर दपतरर तथागते तथागतसावके या सम्मापदिपदत्त, इदं कम्मं।


यं दे वेसु उपपज्‍जदत, अयं दवपाको। इदं कम्मञ्‍च दवपाको च।

२५. तत्थ कतमं दनदििं सुत्तं?

नेलङ्गो सेतपिादो, एकारो वत्तती [वत्तते (क॰) उदा॰ ६५] रथो।


अनीघं पस्स आयिं , दछन्‍नसोतं अबिनं।
यं वा दचत्तं समणेसु, दचत्तागहपदत ददस्सदत॥

एवं इमाय गाथाय दनदििो अत्थो।

गोपालकोपमे एकादस पदादन। एवं खो, दभक्खवे, दभक्खु रूपञ्‍ञू होदत। या च


अदतरे कपूजाय पूजेता होतीदत। इमादन एकादस पदादन यथाभादसतादन दनदििो अत्थो।
तत्थ कतमो अदनदििो अत्थो?

सुखो दववेको तुिस्स, सुतधम्मस्स पस्सतो।


अब्यापज्‍जं [अब्यापज्झं (पी॰ क॰) पस्स उदा॰ ११] सुखं लोके, पाणभूतेसु
संयमोदत॥

सुखा दवरागता लोके, कामानं समदतक्‍कमो।


अन्धस्ममानस्स यो दवनयो, एतं वे परमं सुखन्धि॥

इदं अदनदििं । अि महापु ररसदवतक्‍का। इदं अदनदििं ।

तत्थ कतमं दनदििञ्‍च अदनदििञ्‍च?

पसन्‍ननेत्तो [सु॰ दन॰ ५५५] सुमुखो, ब्रहा उजु पतापवा।


मज्झे समणसङ्घस्स, आददच्‍चोव दवरोचदस॥

पसन्‍ननेत्तो याव आददच्‍चोव दवरोचसीदत दनदििो। पसन्‍ननेत्तो यो भगवा कथञ्‍च पन


पसन्‍ननेत्तता, कथं सुमुखता, कथं ब्रहकायता, कथं उजुकता, कथं पतापवता, कथं दवरोचतादत
अदनदििो। फेणदपण्डोपमं वेय्याकरणं यथा फेणदपण्डो एवं रूपं यथा पुब्बुळो एवं वेदना माया
दवञ्‍ञाणं पञ्‍चक्खिा पञ्‍चदह उपमादह दनदििा। केन कारणेन फेणदपण्डोपमं रूपं सब्बञ्‍च
चक्खुदवञ्‍ञेय्यं यं वा चतूदह आयतनेदह? कथं वेदना पुब्बुळूपमा? कतरा च सा वेदना सुखा
दु क्खा अदु क्खमसुखा? एवमेसा अदनदििा। एवं दनदििञ्‍च अदनदििञ्‍च।

२६. तत्थ कतमं ञाणं ?

पञ्‍ञा दह सेिा लोकन्धस्मं, यायं दनब्बेधगादमनी।


याय [यायं (क॰) पस्स इदतवु॰ ४१] सम्मा पजानादत, जादतमरणसङ्खयं॥

तीदणमादन इन्धियादन अनञ्‍ञातञ्‍ञस्सामीदतन्धियं अञ्‍दञन्धियं अञ्‍ञातादवन्धियं , इदं ञाणं।

तत्थ कतमं नेय्यं?

कामेसु [उदा॰ ६३] सत्ता कामसङ्गसत्ता, संयोजने वज्‍जमपस्समाना।


न दह जातु संयोजनसङ्गसत्ता, ओघं तरे य्युं दवपुलं महिं॥

चतूदह अङ्गेदह समन्‍नागता कायस्स भेदा दे वेसु उप्पज्‍जन्धि। उदाने कादपयं सुत्तं
अपण्णकपसादनीयं – इदं नेय्यं।

तत्थ कतमं ञाणञ्‍च नेय्यञ्‍च?

सब्बे धम्मा अनत्तादत, यदा पञ्‍ञाय पस्सदत।


अथ दनन्धब्बन्ददत दु क्खे, एस मग्गो दवसुन्धद्धया॥

यदा पस्सतीदत ञाणं। यो सब्बधम्मे अनत्ताकारे न उपिपेदत इदं नेय्यं।

चत्तारर अररयसच्‍चादन, तत्थ तीदण नेय्यादन मग्गसच्‍चं सीलक्खिो च पञ्‍ञाक्खिो च, इदं


ञाणञ्‍च नेय्यञ्‍च।

२७. तत्थ कतमं दस्सनं ?

एसेव मग्गो [ध॰ प॰ २७४ धम्मपदे ] नत्थञ्‍ञो, दस्सनस्स दवसुन्धद्धया।


एतन्धञह तुिे पदिपज्‍जथ, मारस्सेतं पमोहनं॥

चतूदह अङ्गेदह समन्‍नागतो अररयसावको अत्तनाव [अत्तनायेव (क॰) सं॰ दन॰ ५.१००३]
अत्तानं ब्याकरे य्य ‘‘खीणदनरयोन्धि याव सोतापन्‍नोहमन्धस्म अदवदनपातधम्मो दनयतो
सम्बोदधपरायणो’’दत। इदं दस्सनं।

तत्थ कतमा भावना?

यन्धस्सन्धियादन सुभादवतादन, अज्झत्तं बदहद्धा च सब्बलोके।


सो पुग्गलो मदत च रूपसञ्‍ञी, सुमोहगता न जानादत [दकंसु मोहगतानु जानादत
(क॰)]॥

चत्तारर धम्मपदादन – अनदभज्झा अब्यापादो सम्मासदत सम्मासमादध। अयं भावना।

तत्थ कतमं दस्सनञ्‍च भावना च?

वचसा मनसाथ कम्मुना च, अदवरुद्धो सम्मा दवददत्वा [दवददत्वान (क॰) सु॰ दन॰
३६७] धम्मं।
दनब्बानपदादभपत्थयानो, सम्मा सो लोके पररब्बजेय्य॥

सोतापदत्तफलं सन्धिकातु कामेन कतमे धम्मा मनदसकातब्बा, भगवा आह पञ्‍चुपादानक्खिा।


इदं दस्सनञ्‍च भावना च।

२८. तत्थ कतमे दवपाकधम्मधम्मा?

यादन करोदत पुररसोदत दवत्थारो। तीदणमादन, दभक्खवे , सुचररतादन। इमे दवपाकधम्मधम्मा।

तत्थ कतमे नदवपाकधम्मधम्मा?

रूपं वेददयतं सञ्‍ञा, दवञ्‍ञाणं या चेव चेतना।


नेसोहमन्धस्म न मेसो अत्ता, इदत ददिो दवरज्‍जदत॥
पञ्‍दचमे, दभक्खवे, खिा – इमे नदवपाकधम्मधम्मा।

तत्थ कतमो नेवदवपाको नदवपाकधम्मधम्मो?

‘‘ये एवं पदिपज्‍जन्धि, नयं बुद्धेन दे दसतं।


ते दु क्खस्सिं कररस्सन्धि, सत्थुसासनकारका’’दत॥

इदत या च सम्मापदिपदत्त यो च दनरोधो, उभयमेतं नेवदवपाको नदवपाकधम्मो। ब्रह्मचररयं


वो, दभक्खवे, दे सेस्सादम, ब्रह्मचररयफलादन च ब्रह्मचररयञ्‍च अररयो अिदङ्गको मग्गो
ब्रह्मचररयफलादन सोतापदत्तफलं याव अरहत्तं।

२९. तत्थ कतमं सकवचनं ?

सब्बपापस्स अकरणं , कुसलस्स उपसम्पदा।


सदचत्तपररयोदपनं , एतं बुद्धान सासनं॥

तीदणमादन, दभक्खवे, दवमोक्खमुखादन। इदं सकवचनं।

तत्थ कतमं परवचनं ?

नन्धत्थ पुत्तसमं पेमं, नन्धत्थ गोणसदमतं धनं।


नन्धत्थ सूररयसमा आभा, समुिपरमा सरा॥

हे तुना माररसा कोदसया सुभादसतेन सङ्गामदवजयो सोदप नाम, दभक्खवे , सक्‍को दे वानदमन्दो
सकं फलं पररभुञ्‍जमानोदत दवत्थारे न कातब्बं। इदं परवचनं।

तत्थ कतमं सकवचनञ्‍च परवचनञ्‍च?

‘‘यं पत्तं यञ्‍च पत्तब्बं , उभयमेतं रजानुदकण्णं।


ये एवंवाददनो नन्धत्थ, तेसं कामेसु दोसो’’दत॥

इदं परवचनं। ये च खो ते उभो अिे अनुपगम्म वट्टं तेसं नन्धत्थ पञ्‍ञापनाय। इदं
सकवचनं।

‘‘नन्ददत पुत्तेदह पुदत्तमा, गोमा गोदह [भोदगको भोगेदह (पी॰) सं॰ दन॰ १.१२] तथेव
नन्ददत।
उपधी दह नरस्स नन्दना, न दह सो नन्ददत यो दनरूपधी’’दत – परवचनं॥

‘‘सोचदत पुत्तेदह पुदत्तमा, गोमा गोदह तथेव सोचदत।


उपधी दह नरस्स सोचना, न दह सो सोचदत यो दनरूपधी’’दत – सकवचनं॥
इदं सकवचनं परवचनञ्‍च।

३०. तत्थ कतमं सत्तादधिानं ?

ये केदच भूता भदवस्सन्धि ये वादप, सब्बे गदमस्सन्धि पहाय दे हं।


तं सब्बजादनं कुसलो दवददत्वा, धम्मे [आतादपयो (उदा॰ ४२)] दठतो ब्रह्मचररयं
चरे य्य॥

तयोमे, दभक्खवे, सत्थारो, तथागतो अरहं सेक्खो पदिपदो। इदं सत्तादधिानं ।

तत्थ कतमं धम्मादधिानं ?

यञ्‍च कामसुखं [उदा॰ १२] लोके, यञ्‍दचदं दददवयं सुखं।


तण्हक्खयसुखस्सेते, कलं नाग्घन्धि सोळदसं॥

सदत्तमे, दभक्खवे , बोज्झङ्गा, इदं धम्मादधिानं।

तत्थ कतमं सत्तादधिानञ्‍च धम्मादधिानञ्‍च? दु िसमिं सच्‍चं दु िसो पदिवेधो बाले दह, जानतो
पस्सतो नन्धत्थ नन्दीदत वदादम। दु िसमिं सच्‍चं दु िसो पदिवेधो बाले हीदत धम्मादधिानं। जानतो
पस्सतो नन्धत्थ नन्दीदत सत्तादधिानं। दारुक्खिोपमं गङ्गाय तीररया ओररमञ्‍च तीरं पाररमञ्‍च तीरं
थले वा [थले व च (क॰) संयुत्तदनकाये ] न च उस्सीदनं , मज्झे च न संसीदनं मनुस्सग्गाहो च
अमनुस्सग्गाहो च अिोपूदतभावो च, इदं धम्मादधिानं। एवं पन दभक्खु दनब्बानदनन्‍नो भदवस्सदत
दनब्बानपरायणोदत सत्तादधिानं। इदं सत्तादधिानञ्‍च धम्मादधिानञ्‍च।

तत्थ कतमो थवो?

मग्गानिदङ्गको सेिो, सच्‍चानं चतुरो पदा।


दवरागो सेिो धम्मानं , दद्वपदानञ्‍च चक्खुमा॥

तीदणमादन, दभक्खवे, अग्गादन – बुद्धो सत्तानं , दवरागो धम्मानं , सङ्घो गणानं। अयं थवो।

३१. तत्थ कतमं अनुञ्‍ञातं ?

कायेन [ध॰ प॰ ३६१] संवरो साधु, साधु वाचाय संवरो।


मनसा संवरो साधु, साधु सब्बत्थ संवुतो।
सब्बत्थ संवुतो दभक्खु, सब्बदु क्खा पमुच्‍चदत॥

इदं भगवता अनुञ्‍ञातं।

तीदणमादन, दभक्खवे, करणीयादन – कायसुचररतं वचीसुचररतं मनोसुचररतं। इदं अनुञ्‍ञातं।


तत्थ कतमं पदिन्धक्खत्तं ?

नन्धत्थ पुत्तसमं पेमं। दवत्थारो इदं पदिन्धक्खत्तं।

तीदणमादन, दभक्खवे, अकरणीयादन सयं अदभञ्‍ञाय दे दसतादन। कतमादन तीदण?


कायदु च्‍चररतं वचीदु च्‍चररतं मनोदु च्‍चररतं। इदं पदिन्धक्खत्तं।

तत्थ कतमं अनुञ्‍ञातञ्‍च पदिन्धक्खत्तञ्‍च?

कायेन कुसलं करे , अस्स कायेन संवुतो।


कायदु च्‍चररतं दहत्वा, कायसुचररतं चरे ॥

द्वीदह पठमपदे दह चतुत्थेन च पदे न अनुजानादत। कायदु च्‍चररतं दहत्वादत तदतयेन पदे न
पदिन्धक्खत्तन्धि। महादवभङ्गो अदचरतपानादो।

तत्थत्थमा उद्दािगाथा

सचे भायदस दु क्खस्स, मादभनन्धन्द अनागतं।


वस्सकाले यथा छत्तं, कुसलादन कमत्थके॥

सब्बे धम्मा अनत्तादत, समागतं दवचालये।


न वो दु क्खा पमोक्खान्धत्थ, समथो च दवपस्सना॥

कामिन्दं उपादाय, यो सो दवतक्‍केदह खज्‍जदत।


सुभादवतत्ते बोज्झङ्गे, सो इमं दवजिये जिं ॥

सुञ्‍ञतो लोकं अवेक्खस्सु , समादधभादव भावसे।


कामं कामयमानस्स, धम्मचररयाय सुगदतं॥

हञ्‍ञते सब्बा मुच्‍चेव, दनप्पोठे िो चतुदिसा।


यो कामे पररवज्‍जेदत, पाररछत्तोपमेव च॥

यादन करोदत पुररसो, लोकधम्मा पकादसता।


सुखो दवपाको पुञ्‍ञानं , तदतयं अञ्‍ञं न दवज्‍जदत॥

आदानस्स भयं ञत्वा, जायते जीयतेदप च।


कामा दह दचत्रा दवदवधा, अथ लोणसल् ्‍लोपमं॥

न दह पापं कतं कम्मं , अगतीदह च गिदत।


यन्धस्सन्धियादन समथङ्गतादन, तथेव पञ्‍चञादणको॥
सदत्तया दवय ओमिो, दवञ्‍ञाणञ्‍च पदतदिता।
यो पाणमदतपातेदत, तीदण दु च्‍चररतादन च॥

सदिवस्ससहस्सादन, खणं लद्धान दु ल््‍लभं।


अयसाव मलं समुदितं , चतूसु पदिपदत्तसु॥

नेलङ्गो सेतपिादो, अथ गोपालकोपमं।


सुखो दववेको तुिस्स, दवतक्‍का च सुदेदसता॥

फेणदपण्डोपमं रूपं , ब्रहा उजु पतापवा।


पञ्‍ञा दह सेिा लोकन्धस्मं, अनञ्‍ञा तीदण इन्धियादन॥

कामेसु सत्ता कामसङ्गसत्ता, अथ वण्णो रहस्सवा।


सब्बे धम्मा अनत्तादत, अररयसच्‍चञ्‍च दे दसतं॥

एसेव मग्गो नत्थञ्‍ञो, सोतापन्‍नोदत ब्याकरे ।


यन्धस्सन्धियादन सुभादवतादन, अथ धम्मपदे दह च॥

वचसा मनसा चेव, पञ्‍चक्खिा अदनच्‍चतो।


यादन करोदत पुररसो, तीदण सुचररतादन च॥

रूपं वेददयतं सञ्‍ञा, पञ्‍चक्खिा पकादसता।


यो एवं पदिपज्‍जदत, ब्रह्मा चेव फलादन च॥

सब्बपापस्स अकरणं , दवमोक्खा तं दह दे दसता।


नन्धत्थ पुत्तसमं पेमं, दे वानं असुरान च॥

यं पत्तं यञ्‍च पत्तब्बं , नन्ददत सोचदत दनच्‍चं।


ये केदच भूता भदवस्सन्धि, सत्थारो च पकादसता॥

यञ्‍च कामसुखं लोके, बोज्झङ्गा च सुदेदसता।


मग्गानिदङ्गको सेिो, तयो च अग्गपदत्तयो॥

कायेन संवरो साधु, करणीयञ्‍च दे दसतं।


नन्धत्थ अत्तसमं पेमं, अररया तीदण च दे दसता॥

कायेन कुसलं अदभरतो, दवनयञ्‍च कामसुखं लोके।


बोज्झङ्गा च सुदेदसता, दु िसं अनतं चेव परापरं च।

पेिकोपदे से सासनप्पिानं नाम दु दतयभूदम समत्ता।


३. सुत्तानिट्ठाितनतयभूनम
३२. तत्थ कतमं सुत्तादधिानं ?

लोभादधिानं दोसादधिानं मोहादधिानं अलोभादधिानं अदोसादधिानं अमोहादधिानं


कायकम्मादधिानं वाचाकम्मादधिानं मनोकम्मादधिानं सन्धद्धन्धियादधिानं वीररदयन्धियादधिानं
सदतन्धियादधिानं समादधन्धियादधिानं पञ्‍दञन्धियादधिानं।

तत्थ कतमं लोभादधिानं ?

दवतक्‍कमदथतस्स [दवतक्‍कदनम्मदथतस्स (क॰) ध॰ प॰ ३४९] जिु नो, दतब्बरागस्स


सुभानुपन्धस्सनो।
दभय्यो तण्हा पवड्ढदत, एस खो गाळ्हं करोदत बिनं॥

दवतक्‍कमदथतस्सादत कामरागो। सुभानुपन्धस्सनोदत कामरागवत्थु। दभय्यो तण्हा पवड्ढतीदत


कामतण्हा। एस गाळ्हं करोदत बिनन्धि रागं, इदत यो यो धम्मो मूलदनन्धक्खत्तो, सो येवेत्थ धम्मो
उग्गावदहतब्बो [उग्गापदयतब्बो (पी॰ क॰)]। न भगवा एकं धम्मं आरब्भ अञ्‍ञं धम्मं दे सेदत।
यस्स दवतक्‍केदत कामदवतक्‍को तमेव दवतक्‍कं कामदवतक्‍केन दनदिसीयदत। दतब्बरागस्सादत तस्सेव
दवतक्‍कस्स वत्थुं दनदिसदत। सुभानुपन्धस्सनो दभय्यो तण्हा पवड्ढतीदत तमेव रागं कामतण्हादत
दनदिसदत। एस गाळ्हं करोदत बिनन्धि तमेव तण्हासंयोजनं दनदिसदत। एवं गाथासु अनुदमदनतब्बं।
एवं सवेय्याकरणेसु।

तत्थ भगवा एकं धम्मं दतदवधं दनदिसदत, दनस्सन्दतो हे तुतो फलतो।

ददं दपयो [पस्स संयुत्तदनकाये ] होदत भजन्धि नं बहू, दकदत्तञ्‍च पप्पोदत यसो च
वड्ढदत।
अमङ्कुभूतो पररसं दवगाहदत, दवसारदो होदत नरो अमिरी॥

ददन्धि यं यं दानं , इदं दानमदयकं पु ञ्‍ञदियं। तत्थ हे तु। यं चेतं। भजन्धि नं बहू,
दकदत्तन्धि यो च कल् याणो दकदत्तसिो लोके अब्भुग्गिदत, यं बहुकस्स जनस्स दपयो भवदत
मनापो च। यञ्‍च अदवप्पदिसारी कालङ्करोदत अयं दनस्सन्दो। यं कायस्स भेदा दे वेसु उपपज्‍जतीदत
इदं फलं । इदं लोभादधिानं।

३३. तत्थ कतमं दोसादधिानं ?

यो पाणमदतपातेदत, मुसावादञ्‍च भासदत।


लोके अददन्‍नं आददयदत, परदारञ्‍च गिदत।
सुरामेरयपानञ्‍च, यो नरो अनुयुञ्‍जदत [अदभदगज्झदत (पी॰ क॰) पस्स अ॰ दन॰
५.१७४]॥
अप्पहाय पञ्‍च वेरादन, दु स्सीलो इदत वुच्‍चदत।
कायस्स भेदा दु प्पञ्‍ञो, दनरयं सोपपज्‍जदत॥

यो पाणमदतपाते तीदत दु िो पाणमदतपातेदत। मुसावादञ्‍च भासतीदत दोसोपघाताय मुसावादञ्‍च


भासदत। सुरामेरयपानञ्‍च, यो नरो अनुयुञ्‍जतीदत दोसो दनदानं। यो च सुरामेरयपानं अनुयुञ्‍जदत
यथापरदारदवहारी [यथापमुददतदवहारी (क॰)] अदमत्ता जनयन्धि।

पञ्‍च वेरादन अप्पहायादत पञ्‍चन्‍नं दभक्खापदानं समदतक्‍कमनं सब्बेसं दोसजानं सा पण्णदत्त,


तेनेव दोसजदनतेन कम्मेन दु स्सीलो इदत वुच्‍चदत सोदप धम्मो हे तुना दनदिदसतब्बो, दनस्सन्दे न
फले न च।

तीदण बालस्स बाललक्खणादन – दु ब्भादसतभासी [दु ब्भादसतभादसता (पी॰ क॰) पस्स अ॰


दन॰ ३.३] च होदत, दु च्‍दचन्धितदचिी च दु क्‍किकम्मकारी च। तत्थ यं कायेन च वाचाय च
परक्‍कमदत, इदमस्स दु क्‍किकम्मकारी। तायं यथा च मुसावादं भासदत यथा पुब्बदनदििं , इदमस्स
दु ब्भादसता। यञ्‍च सङ्कप्पे दत मनोदु च्‍चररतं ब्यापादं , इदमस्स दु च्‍दचन्धितदचन्धिता। यं सो इमेदह तीदह
बाललक्खणेदह समन्‍नागतो तीदण तज्‍जादन दु क्खादन दोमनस्सादन अनुभवदत, सो च होदत सभग्गतो
वा पररसग्गतो वा तज्‍जं कथं कथन्धि। यदा भवदत सो च पाणादतपातादददसअकुसलकम्मपथा, सो
ततोदनदानं दु क्खं दोमनस्सं पदिसंवेदेतीदत। पुन चपरं यदा पस्सदत चोरं राजापरादधकं रञ्‍ञा गदहतं
जीदवता वोरोपेतं, तस्सेवं भवदत सचे ममन्धम्प राजा जानेय्य ममन्धम्प राजा गाहापेत्वा जीदवता
वोरोपेय्यादत, सो ततोदनदानं दु क्खं दोमनस्सं पदिसं वेदेदत। पुन चपरं बालो यदा भवदत आसना
समारूळ्हो याव या मे गदत भदवस्सदत इतो पेच्‍च परं मरणादत सो ततोदनदानं दु क्खं दोमनस्सं
पदिसंवेदेदत इदत बाललक्खणं हे तु। तीदण तज्‍जादन दु क्खादन दनस्सन्दो। कायस्स भेदा दनरयेसु
उपपज्‍जदत, इदं फलं । इदं दोसादधिानं।

३४. तत्थ कतमं मोहादधिानं ?

सतञ्‍चेव सहस्सानं , कप्पानं संसररस्सदत।


अथवा दप ततो दभय्यो, गब्भा गब्भं गदमस्सथ॥

अनुपादाय बुद्धवचनं , सङ्खारे अत्ततो उपादाय।


दु क्खस्सिं कररस्सन्धि, ठानमेतं न दवज्‍जदत॥

यो यं अनमतग्गसंसारं समापन्‍नो जायते च मीयते च, अयं अदवज्‍जाहे तुका। यादनदप च


सङ्खारानं पयोजनादन, तादनदप अदवज्‍जापच्‍चयादन, यं अदस्सनं बुद्धवचनस्स, अयं
अदवज्‍जासुत्तेयेव दनदििं । यो च सङ्खारे अत्ततो हरदत पञ्‍चक्खिे पञ्‍च दददियो उपगिदत।
‘‘एतं मम, एसोहमन्धस्म, एसो मे अत्ता’’दत इदं सुत्तं अदवज्‍जाय दनन्धक्खत्तं , अदवज्‍जाय
दनन्धक्खदपतं। एवं सत्था सु त्ते नयेन [सुतनयेन (पी॰)] धम्मेन दनदिसदत। असाधारणेन तंयेव तत्थ
दनदिदसतब्बं। न अञ्‍ञं।
ये दह केदच, दभक्खवे , समणा वा ब्राह्मणा वा ‘‘इदं दु क्ख’’न्धि नप्पजानन्धि चत्तारर
सच्‍चादन दवत्थारे न, यं तत्थ अप्पजानना, इदं दु क्खं, अयं हे तु। अप्पजानिो दवदवधे सङ्खारे
अदभसङ्खरोदत, अयं दनस्सन्दो। यञ्‍च दददिगतादन परामसदत ‘‘इदमेव सच्‍चं मोघमञ्‍ञ’’न्धि
अयं दनस्सन्दो। यं पुनब्भवं दनब्बत्तेदत, इदं फलं । अयन्धम्प धम्मो सदनदििो हे तुतो च फलतो च
दनस्सन्दतो च।

एत्थ पन केदच धम्मा साधारणा भवन्धि। हे तु खलु आददतोयेव सुत्ते दनन्धक्खदपस्सन्धि। यथा दकं
भवे चत्ताररमादन, दभक्खवे, अगदतगमनादन। तत्थ यञ्‍च छन्दागदतं गिदत यञ्‍च भयागदतं गिदत,
अयं लोभो अकुसलमूलं। यं दोसा, अयं दोसोयेव। यं मोहा, अयं मोहोयेव। एवं इमादन तीदण
अकुसलमूलादन आददतोये व उपपररन्धक्खतब्बादन। यत्थ एकं दनदिदसतब्बं , तत्थ एकं दनदिसीयदत।
तथा द्वे यथा तीदण, न दह आदीदह अदनन्धक्खत्ते हे तु वा दनस्सन्दो वा फलं वा दनदिदसतब्बं।

अयञ्‍चेत्थ गाथा –

छन्दा दोसा भया मोहा, यो धम्मं अदतवत्तदत।


दनहीयदत [दनहीयते (पी॰ क॰) पस्स अ॰ दन॰ ४.१७] तस्स यसो, काळपक्खेव
चन्धन्दमा॥

कत्थ छन्दा च अयं लोभो यथा दनदििं पुब्बे। इदं मोहादधिानं।

३५. तत्थ कतमं अलोभादधिानं ?

‘‘असुभानुपन्धस्सं [असुभानुपस्सी (पी॰) पस्स ध॰ प॰ ८] दवहरिं , इन्धियेसु सुसंवुतं।


भोजनन्धि च मत्तञ्‍ञुं , सद्धं आरद्धवीररयं।
तं वे नप्पसहदत मारो, वातो सेलंव पब्बत’’न्धि॥

तत्थ या असुभाय उपपररक्खा, अयं कामेसु आदीनवदस्सनेन पररच्‍चागो। इन्धियेसु सुसंवुतो


तस्सेव अलोभस्स पाररपूररयं मम आयतनसोदचतं अनुपादाय। भोजनन्धि च मत्तञ्‍ञुन्धि
रसतण्हापहानं। इदत अयं अलोभो असुभानुपन्धस्सताय वत्थुतो धारयदत, सो अलोभो हे तु। इन्धियेसु
गुत्तद्वारताय गोचरतो धारयदत, भोजनेमत्तञ्‍ञुताय परतो धारयदत, अयं दनस्सन्दो। तं वे नप्पसहदत
मारो, वातो सेलं व पब्बतन्धि, इदं फलं । इदत योयेव धम्मो आददन्धि दनन्धक्खत्तो, सोयेव मज्झे
चेव अवसाने च।

नाहं , दभक्खवे , अञ्‍ञं एकधम्मन्धम्प समनुपस्सादम असमुप्पन्‍नस्स कामिन्दस्स अनुप्पादाय


उप्पन्‍नस्स वा पहानाय, यथदयदं [यदददं (पी॰ क॰) पस्स अ॰ दन॰ १.१७] असुभदनदमत्तं। तत्थ
असुभदनदमत्तं मनदसकरोिस्स अनुप्पन्‍नो चेव कामिन्दो न उप्पज्‍जदत, उप्पन्‍नो च कामिन्दो
पहीयदत। इदं अलोभस्स वत्थु। यं पुन अनुप्पन्‍नो कामरागो पररयाददयदत रूपरागं अरूपरागं, इदत
फलं । इदत अयन्धम्प च धम्मो दनदििो हे तुतो च दनस्सन्दतो च फलतो च। इदं अलोभादधिानं।

तत्थ कतमं अदोसादधिानं ?


एकन्धम्प चे पाणमदु िदचत्तो, मेत्तायदत कुसलो [कुसली (क॰) पस्स इदतवु॰ २७] तेन
होदत।
सब्बे च पाणे मनसानुकम्पं [अनुकम्पमानो (पी॰)], पहूतमररयो पकरोदत पुञ्‍ञं॥

एकन्धम्प चे पाणमदु िदचत्तो मेत्तायतीदत अयं अदोसो। दनग्घातेन अस्सादो, कुसलो तेन होतीदत
तेन कुसले न धम्मेन संयुत्तो धम्मपञ्‍ञदत्तं गिदत। कुसलोदत यथा पञ्‍ञाय पञ्‍ञो पन्धण्डच्‍चेन
पन्धण्डतो। पहूतमररयो पकरोदत पुञ्‍ञन्धि तस्सायेव दवपाको अयं लोदकयस्स, न दह लोकुत्तरस्स।
तत्थ या मेत्तायना, अयं हे तु। यं कुसलो भवदत अयं दनस्सन्दो। याव अब्यापज्‍जो भूदमयं बहुपुञ्‍ञं
पसवदत, इदं फलं । इदत अदोसो दनदििो हे तुतो च दनस्सन्दतो च फलतो च।

एकादसादनसंसा मेत्ताय चे तोदवमुदत्तया। तत्थ या मेत्ताचेतोदवमुदत्त, अयं अररयधम्मेसु रागदवरागा


चेतोदवमुदत्त, लोदककाय भूदमका हे तु, यं सुखं आयदतं मनापो होदत मनु स्सानं , इमे एकादस
धम्मा दनस्सन्दो। यञ्‍च अकतावी ब्रह्मकाये उपपज्‍जदत। इदं फलं । इदं अदोसादधिानं।

३६. तत्थ कतमं अमोहादधिानं ?

पञ्‍ञा दह सेिा लोकन्धस्मं, यायं दनब्बेधगादमनी [दनब्बेधभादगनी (पी॰ क॰) पस्स


इदतवु ॰ ४१]।
याय सम्मा पजानादत, जादतमरणसङ्खयं॥

पञ्‍ञा दह सेिादत वत्थुं। दनब्बेधगादमनीदत दनब्बानगादमदनयं यथाभूतं पदिदवज्झदत। सम्मा


पजानादत, जादतमरणसङ्खयन्धि अमोहो। पञ्‍ञादत हे तु। यं पजानादत अयं दनस्सन्दो। यो
जादतमरणसङ्खयो, इदं फलं । इदत अमोहो दनदििो हे तुना च दनस्सन्दे न च फले न च।

तीदणमादन, दभक्खवे [इदतवु॰ ६२ दतकदनपाते ], इन्धियादन अनञ्‍ञातञ्‍ञस्सामीदतन्धियं


अञ्‍दञन्धियं अञ्‍ञातादवन्धियं। तत्थ कतमं अनञ्‍ञातञ्‍ञस्सामीदतन्धियं ? इध, दभक्खवे , दभक्खु
अनदभसमेतस्स दु क्खस्स अररयसच्‍चस्स अदभसमयाय छन्दं जनेदत वायमदत, वीररयं आरभदत, दचत्तं
पग्गण्हादत पदहदत। एवं चतुन्‍नं अररयसच्‍चानं कातब्बं। तत्थ कतमं अञ्‍दञन्धियं ? इध, दभक्खवे,
दभक्खु ‘‘इदं दु क्खं अररयसच्‍च’’न्धि यथाभूतं पजानादत, या च मग्गो, इदं अञ्‍दञन्धियं।
आसवक्खया अनासवो होदत, इदं वुच्‍चदत अञ्‍ञातादवन्धियं। तथायं पञ्‍ञा, अयं हे तु। यं छन्दं
जनेदत वायमदत, या पजानादत, अयं दनस्सन्दो। येन सब्बसो आसवानं खया हे तु, यं खये
ञाणमुप्पज्‍जदत, अनुप्पादे ञाणञ्‍च, अयं दनस्सन्दो। यं अरहत्तं , इदं फलं । तत्थ खीणा मे
जादत, वुदसतं ब्रह्मचररयं , कतं करणीयन्धि, इदं खये ञाणं। नापरं इत्थत्तायादत पजानामीदत इदं
अनुप्पादे ञाणं। इदत इमादन इन्धियादन अमोहो दनदििो हे तुना च दनस्सन्दे न च फले न च। इमादन
असाधारणादन दनदििादन।

तत्थ कतमादन कुसलमूलादन साधारणादन? कुसलञ्‍च वो, दभक्खवे , दे सेस्सादम


कुसलमूलञ्‍चेव। तत्थ कतमं कुसलमूलं? अलोभो अदोसो अमोहो। तत्थ कतमं कुसलं ? अि
सम्मत्तादन सम्मादददि याव सम्मासमादध। तत्थ यादन कुसलमूलादन, अयं हे तु। यञ्‍च अलोभो तीदण
कम्मादन समुिापेदत सङ्कप्पं वायामं समादधञ्‍च, अयं अलोभस्स दनस्सन्दो। तत्थ यो अदोसो, अयं
हे तु। यं तयो धम्मे पिपेदत सम्मावाचं सम्माकम्मिं सम्माआजीवञ्‍च, अयं दनस्सन्दो। तत्थ यो
अमोहो हे तु, यं द्वे धम्मे उपिपेदत अदवपरीतदस्सनन्धम्प च अनदभलापनं , अयं दनस्सन्दो। इमस्स
ब्रह्मचररयस्स यं फलं , ता द्वे दवमुदत्तयो रागदवरागा चेतोदवमुदत्त अदवज्‍जा दवरागा च पञ्‍ञादवमुदत्त,
इदं फलं । इदत इमादन तीदण कुसलमूलादन दनदििादन हे तुतो च दनस्सन्दतो च फलतो च। एवं
साधारणादन कुसलादन पदिदवन्धज्झतब्बादन।

यत्थ दु वे यत्थ तीदण। अयञ्‍चेत्थ गाथा।

‘‘तुलमतुलञ्‍च सम्भवं, भवसङ्खारमवस्सदज मुदन।


अज्झत्तरतो समादहतो, अदभन्धन्द कवचदमवत्तसम्भव’’न्धि॥

तुलमतुलञ्‍च सम्भवन्धि तुलसङ्खतं अतुलसङ्खतं। तत्थ ये सङ्खता तुलं, ते द्वे धम्मा


अस्सादो च आदीनवो च तुदलता भवन्धि। एत्तको कामेसु अस्सादो। एत्तको आदीनवो इमस्स, इदं
दनस्सरणन्धि इदत दनब्बानं पजानादत। द्वीदह कारणेदह अतुलं न च सक्‍का तुलदयतुं। एत्तकं एतं नेतं
परमत्थीदत तेन अतुलं। अथ पापुणा रतनं कररत्वा अिररयभावेन अतुलं। तत्थ कुसलस्स च
अदभसम्भवा जानना पस्सना, अयं अमोहो। यं तत्थ ञाता ओदसरणा भवसङ्खारानं , अयं
अलोभो। यं अज्झत्तरतो समादहतोदत दवक्खेपपदिसं हरणा, अयं अदोसो। इदत इमादन तीदण
कुसलमूलादन। तुलमतुलसम्भवन्धि अयं अमोहो। यो भवसङ्खारानं समोसरणं लोभो सम्मासमाधीनं
अस्सादो, अयं हे तु। यं अज्झत्तरतो अदवज्‍जण्डकोसं सम्भेदो, अयं दनस्सन्दो। सा पवदत्त इमादन
तीदण दनदििादन कुसलमूलादन हे तुतो च दनस्सन्दतो च फलतो च।

एत्तावता एसा पवदत्त च दनवदत्त च अकुसलमूलेदह पवत्तदत, कुसलमूलेदह दनवत्ततीदत इमेदह


च तीदह सब्बं अकुसलमूलं समोसरणं गिदत। सो धम्मे वा वचनतो दनदििो तण्हादत वा कोधोदत
वा असम्पजञ्‍ञन्धि वा अनुसयोदत वा मक्खोदत वा पळासोदत वा अस्सतीदत वा इस्सादत वा
मिररयन्धि वा अञ्‍ञाणन्धि वा, तेदह ये च वत्थूदह दनदिदसतब्बं। यन्धस्समादन द्वे वचनादन
धम्मपदादन दनदििादन न सो अन्धत्थ दकले सा, यो इमेसु नवसु पदे सु समोधानं समोसरणं गिदत।
अयं दकले सो, न च लोभो, न च दोसो, न च मोहो।

यथा अकुसलमूलादन, एवं कुसलादन पदिक्खेपेन दनदिदसतब्बादन।

इदं अमोहादधिानं।

३७. तत्थ कतमं कायकम्मादधिानं ?

कायेन कुसलं करे , अस्स कायेन संवुतो।


कायदु च्‍चररतं दहत्वा, कायेन सुचररतं चरे ॥

तीदणमादन, दभक्खवे, सुचररतादन [इदतवु॰ ६९ सुचररतसुत्ते]। पाणादतपाता वेरमणी,


अददन्‍नादाना वेरमणी, कामेसुदमिाचारा वेरमणी, इदं कायकम्मादधिानं।
तत्थ कतमं वाचाकम्मादधिानं ?

सुभादसतं [सु॰ दन॰ ४५२ सुत्तदनपाते ] उत्तममाहु सिो, धम्मं भणे नाधम्मं तं दु दतयं।
दपयं भणे नान्धप्पयं तं तदतयं, सच्‍चं भणे नादलकं तं चतुत्थं॥
चत्ताररमादन च वचीसुचररतादन इदं वाचाकम्मादधिानं।

तत्थ कतमं मनोकम्मादधिानं ?

मनेन कुसलं कम्मं , मनसा संवुतो भवे।


मनोदु च्‍चररतं दहत्वा, मनसा सुचररतं चरे ॥

तीदणमादन मनोसुचररतादन, अनदभज्झा, अब्यापादो, सम्मादददि, इदं मनोकम्मादधिानं।


इमादन असाधारणादन सुत्तादन।

तत्थ कतमादन साधारणादन सुत्तादन?

वाचानुरक्खी मनसा सुसंवुतो, कायेन च नाकुसलं कदयरा [अकुसलं न कदयरा (पी॰


क॰) पस्स ध॰ प॰ २८१]।
एते तयो कम्मपथे दवसोधये , आराधये मग्गदमदसप्पवेददतं॥

दतस्सो इमा, दभक्खवे , पाररसुन्धद्धयो – कायकम्मपाररसुन्धद्ध, वाचाकम्मपाररसुन्धद्ध,


मनोकम्मपाररसुन्धद्ध।

तत्थ कतमा कायकम्मपाररसुन्धद्ध? पाणादतपाता वेरमणी, अददन्‍नादाना वेरमणी,


कामेसुदमिाचारा वेरमणी। तत्थ कतमा वचीकम्मपाररसुन्धद्ध? मुसावादा वेरमणी…पे॰… सम्फप्पलापा
वेरमणी। तत्थ कतमा मनोकम्मपाररसुन्धद्ध? अनदभज्झा अब्यापादो सम्मादददि। इदं साधारणसुत्तं।

इदत साधारणादन च सुत्तादन असाधारणादन च सुत्तादन पदिदवन्धज्झतब्बादन। पदिदवन्धज्झत्वा वाचाय


कायेन च सुत्तस्स अत्थो दनदिदसतब्बो।

३८. तत्थ कतमं सन्धद्धन्धियादधिानं ?

यस्स सद्धा [सं॰ दन॰ १.२६०; थेरगा॰ ५०७ अिकदनपाते च पन्धस्सतब्बं ] तथागते ,
अचला सुप्पदतदिता।
सीलञ्‍च यस्स कल् याणं , अररयकिं पसंदसतं॥

सङ्घे पसादो यस्सन्धत्थ, उजुभूतञ्‍च दस्सनं।


अददलिोदत तं आहु, अमोघं तस्स जीदवतं॥

सद्धा वे नन्धन्दका आरादधको, नो तस्स सद्धोदत।


सब्बं दसयादत भगविं , तथारूपो धम्मसम्पसादो॥
इदं सन्धद्धन्धियादधिानं।

तत्थ कतमं वीररयादधिानं ?

आरम्भथ [आरभथ (पी॰) पस्स सं॰ दन॰ १.१८५] दनक्‍कमथ, युञ्‍जथ बुद्धसासने।
धुनाथ मच्‍चुनो सेनं, नळागारं व कुञ्‍जरो॥

चत्तारोमे, दभक्खवे, सम्मप्पधाना, इदं वीररयादधिानं॥

तत्थ कतमं सदतन्धियादधिानं ?

सतीमतो सदा भिं , भिमत्थु सतीमतो।


सतीमतो सदा [सुवे (सं॰ दन॰ १.२३८)] सेय्यो, सतीमा सुखमेधदत॥

चत्तारो सदतपिाना दवत्थारे न कातब्बा, इदं सदतन्धियादधिानं।

तत्थ कतमं समादधन्धियादधिानं ?

आकङ्खतो ते नरदम्मसारदथ, दे वा मनुस्सा मनसा दवदचन्धितं।


सब्बेन जञ्‍ञा कदसणादप पादणनो, सिं समादधं अरणं दनसेवतो॥

तयोमे, दभक्खवे, समाधी – सदवतक्‍को सदवचारो, अदवतक्‍को दवचारमत्तो, अदवतक्‍को


अदवचारो। इदं समादधन्धियादधिानं।

तत्थ कतमं पञ्‍दञन्धियादधिानं ?

पञ्‍ञा दह से िा लोकन्धस्मन्धि दवत्थारे न।

दतस्सो इमा, दभक्खवे , पञ्‍ञा – सुतमयी, दचिामयी, भावनामयी, इदं पञ्‍दञन्धियादधिानं


सुत्तं, इमादन इन्धियादधिानादन असाधारणादन सुत्तादन।

३९. तत्थ कतमादन साधारणादन इन्धियादधिानादन सुत्तादन?

अवीतरागो [अ॰ दन॰ ६.५४] कामेसु, यस्स पञ्‍दचन्धिया मुदू।


सद्धा सदत च वीररयं , समथो च दवपस्सना।
ताददसं दभक्खुमासज्‍ज, पु ब्बेव उपहञ्‍ञदत॥

पञ्‍दचमादन इन्धियादन। सन्धद्धन्धियाददइन्धियं दिब्बं। तीसु अवेच्‍चप्पसादे दवत्थारे न सुत्तं कातब्बं।


इमादन साधारणादन इन्धियादधिानादन सुत्तादन। यं यस्स सम्बिं कुसलस्स वा अकुसलस्स वा तेन
तेन अदधिानेन तं सुत्तं दनदिदसतब्बं , नत्थञ्‍ञो धम्मो दनदिदसतब्बो। तत्थ साधारणं कुसलं नादप
कुसलं अकुसलं यथा साधारणादन च कुसलमूलादन साधारणादन च अकुसलमूलादन उप्पन्‍नं
कामदवतक्‍कं पजहदत…पे॰… चत्तारो सम्मप्पधाना कुसलं अकुसलञ्‍च।

तत्थत्थमा उद्दािगाथा

दवतक्‍को दह ममन्धत्थको [पमन्धत्थको (पी॰)], ददं दपयो नरो इदत।


यो पाणमदतपातेदत, तीदण तस्स बाललक्खणं॥

सतञ्‍चेव सहस्सानं , ये च समणब्राह्मणा।


छन्दा दोसा भया मोहा, चतूदह अगतीदह च॥

असुभानुपन्धस्सं दवहरिं , दनदमत्तेसु असुभा च।


एकन्धम्प चे दपयं पाणं , दमत्ता सचे सुभादसता॥

पञ्‍ञा दह सेिा लोकन्धस्मं, अनुञ्‍ञा तीदण इन्धियादन।


कुसलाकुसलमूलादन च, तुलमतुलञ्‍च सम्भवं॥

कायेन कुसलं करे , तीदण सुचररतादन च।


सुभादसतं उत्तममाहु, सिो वचीसुचररतादन च॥

कायेन च कुसलं कदयरा, मनोदु च्‍चररतादन च।


कायानुरक्खी च सदा, दतस्सो च पाररसुन्धद्धयो॥

यस्स सद्धा तथागते , समुप्पादे च दे दसतो।


आरम्भथ दनक्‍कमथ, या च सम्मप्पधानता॥

सतीमतो सदा भिं , सदतपिानभावना।


आकङ्खतो च अनञ्‍ञाणं , ये च तीदण समाधयो॥

पञ्‍ञा दह सेिा लोकन्धस्मं, दतस्सो पञ्‍ञा पकादसता।


अवीतरागो कामेसु, तथे व पञ्‍दचन्धिया॥

इदत थेरस्स महाकच्‍चायनस्स

जम्बुवनवादसनो पेिकोपदे से

तदतयभूदम सुत्तादधिानं नाम।

४. सुत्तनिचयचतुत्थभूनम
४०. तत्थ कतमो सुत्तदवचयो?

तत्थ कुसले दह धम्मेदह अकुसले दह धम्मेदह पुब्बापरसो साधुकं उपपररन्धक्खयदत। दकंनु खो इदं
सुत्तं आरदभ…पे॰… तेदह सुत्तेदह सह अदधसन्‍निे दह यु ज्‍जदत उदाहु न युज्‍जतीदत?

यथा भगवा दकले से आददन्धि तत्थ दे सेदत। दकं दे दसतं ? तेसं दकले सानं पहानं उदाहु नो
दे दसतन्धि उपपररन्धक्खतब्बं । यदद न दे दसतं भगवदत तेसं दकले सानं पहानं कुसला धम्मा
पररयेदसतब्बा यत्थ ते अकुसला पहानं गिन्धि। सचे समन्‍नेहमानो न लभदत। तत्थ अकुसला
धम्मा अपकदड्ढतब्बा वीमंदसतब्बा, संदकले सभादगयसुत्तं, यदद दकले सा अपकदड्ढयिा। ये वा न
दे न्धि तत्थ उपपररन्धक्खतब्बा अररयमग्गधम्मा तासु भूमीसु दकले सा पहानं गिन्धि, उदाहु न
गििीदत। यत्तका पन दकले सा दे दसता। न तत्तका अररयधम्मा दे दसता। यत्थ दकले सा पहानं
गिन्धि, तत्थ ये दकले सा अररयधम्मानं पदिपक्खेन न युज्‍जन्धि, ते अपकदड्ढतब्बा, सचे
अपकदड्ढयिा योजनं दे दत। तत्थ एवं वीमंदसतब्बं। द्वे तीदण वा तदु त्तरर वा दकले सा एकेन
अररयमग्गेन पहानं गििीदत। सचे एवं वीमंदसयिा योजनं दे दत, तत्थ उपपररन्धक्खतब्बं।
परम्पराय वा दपिकसम्पदानेन वा सुत्तस्स अत्थो च नत्थो च। यं वा न सक्‍का सुत्तं दनदिदसतुं नेव
सुत्तं दवदचदकन्धितब्बं। एवं यथा आददन्धि कुसला धम्मा होन्धि। ये दकले सा ते पहीनेय्यादत। ते
उपपररन्धक्खतब्बा। पुरो वा कुसलो पदिपक्खेन वा पुरो दे सना, अनूना अनदधका उग्गहे तब्बा। यथा
पठमो उदत्तलो येसदमदादन दकले सानं ये अररयधम्मा दे दसता इमे दकले सा इमेदह अररयधम्मेदह
पहीयन्धि, उदाहु नप्पहीयिीदत दवदचदनतब्बा। यदद उपपररन्धक्खयमाना युज्‍जन्धि, गहे तब्बा। अथ न
युज्‍जन्धि, ये दकले सा अपदिपक्खा होन्धि, ते दकले सा अपररपन्धक्खतब्बा। ये च अररयधम्मा
पदिपक्खा होन्धि, ते अररयधम्मा अपकदड्ढतब्बा। न दह अररयधम्मा अनागादमदकले सप्पहानं
गिन्धि, नादप अररयधम्मा सब्बदकले सानं पहानाय संवत्तन्धि। यथा कुसला मेत्ता अकुसलो रागो
न तु कुसला मेत्तादत कारे त्वा अकुसलस्स रागस्स पहानाय सम्भवदत ब्यापादो मेत्ताय पहानं
गिदत। तस्मा उभो दकले सा उपपररन्धक्खतब्बा। यो यो च धम्मो उपदददसयदत कुसलो वा
अकुसलो वा सो अपकदड्ढतब्बो। सचे ते युज्‍जन्धि अपकदड्ढयमानो नन्धत्थ उपपररन्धक्खतब्बं। द्वे वा
दकले सा एकेन अररयधम्मे न पहीनेय्यादत द्वीदह वा अररयधम्मेदह एको वा दकले सो पहीयतीदत।

अथ वा एवन्धम्प उपपररन्धक्खयमानं युज्‍जदत, तत्थ वीमंदसतब्बं वा यथा युज्‍जदत तत्थ


वीमंदसतब्बं वा, यथा ननु सक्‍का सुत्तं दनदिदसतुं , न दह सुत्ते दवदचदकन्धितब्बं। दकले सो मं
अररयधम्मेसु दे दसतेसु उभयतो उपपररन्धक्खतब्बं। दकर ये वा इमे दकले सा दे दसता ये च अररयधम्मा
दे दसता गाथाय वा ब्याकरणेन वा, दकं नु खो इमे दकले सा इमेदह अररयधम्मेदह पहीयन्धि, उदाहु
नप्पहीयन्धि? इमे वा अररयधम्मा इमेसं दकले सानं पहानाय संवत्तिीदत। दकञ्‍चादप कुसले दह धम्मेदह
अकुसला धम्मा पहानं गिन्धि। न तु सब्बेदह अररयधम्मेदह सब्बाकुसला पहानं गिन्धि। यथा
मेत्ता कुसलो अकुसलो च रागो न तु कुसला मेत्ता अकुसलो रागोदत कारे त्वा मेत्ताय रागो पहानं,
ब्यापादो मेत्ताय पहानं गिन्धि। एवं दकले सोदत कारे त्वा सुत्तेन पहानं गिदत। न सुत्तो धम्मोदत
कारे त्वा सब्बं दकले सस्स पहानाय संवत्तदत। यं तु सुत्तस्स अररयधम्मो संदकले सपदिपक्खो, सो तेन
पहानं गितीदत।

४१. तत्थ कुसले दे दसते सुत्ते ब्याकरणे वा संदकले सा न युज्‍जन्धि अररयधम्मा वा, ते
महापदे से दनदिदसतब्बावयवेन अपकदड्ढतब्बा। तत्थ दकले सेदह च दे दसतेदह अररयधम्मेसु च यदददप
तेन अररयधम्मेन ते दकले सा पहानं गिन्धि। तत्थदप उत्तरर उपपररन्धक्खतब्बं। केन कारणेन एते
दकले सा पजदहतब्बा, केन कारणेन अररयधम्मा दे दसतादत? येन येन वा आकारे न अररयधम्मा
दे दसता, तेन तेन पकारे न अयं दकले सो दठतो। अन्धत्थ दह एको दकले सो, ते न वा अररयधम्मा न
अञ्‍ञथा अञ्‍ञथा पहातब्बो, यथा दददि रागो अदवज्‍जा च दस्सनेन पहातब्बा। सा चे एवञ्‍च
अदवज्‍जा भावनाय भूदम वा धम्मा भावनाय पहातब्बा। सायेव उद्धं भादगयं असङ्खतदस्सनाय
दवमुदत्तया अदनदमत्तेन चेतोसमादधना अमनदसकारे न पहीयदत। एवं सात्थं सब्यञ्‍जनं उपपररन्धक्खतब्बं।
ये दस्सनेन पहातब्बा दकले सा दस्सनाकारे न अररयधम्मो दे दसतो, भावनाय पहातब्बा भावनाकारे न
अररयधम्मो दे दसतो, पदतसेवना पहातब्बा पदतसेवनाकारे न अररयधम्मो दे दसतो, एवं
दवनोदनपहातब्बा याव सत्त आसवा कातब्बा, यावञ्‍ञथा। अञ्‍ञथा हे स धम्मो पहातब्बो
अञ्‍ञेनाकारे न अररयधम्मो दे दसतो, सो अररयधम्मो अञ्‍ञथा पररयेदसतब्बो। यदद अयं धम्मो
पररयेसतो यो च दे सेदत येन येनाकारे न, सो अररयधम्मो पररयेदसतब्बो, ते नाकारे न दकले सो
पहीयदत। सो तत्थ उपपररन्धक्खतब्बो। अथ न युज्‍जदत यदद दह तेन सुत्तेन दवदहतं सुत्तं वीमंदसतब्बं।
यथा युज्‍जदत, तथा गहे तब्बं। यथा न युज्‍जदत, तथा न गहे तब्बं , अद्धा एतं भगवता न भादसतं ,
आयस्मता वा दु ग्गदहतं , यथा महापदे से दनदिदसतब्बं , भगवता यथाभूतं दे दसतं , यो च धम्मो
दे दसतो कुसलो च अकुसलो च तस्स धम्मस्स पच्‍चयो पररयेदसतब्बो। न दह पच्‍चया दवना धम्मो
अप्पच्‍चयो उप्पज्‍जदत। तत्थ को आकारो पररयेसनाय?

तत्थ तथारूपं सहे तु सप्पच्‍चयं सोयं धम्मो वुत्तोदत इदं वीमंदसतब्बं। सो च पच्‍चयो दतदवधो –
मुदु मज्झो अदधमत्तो। तत्थ मुदुन्धि पच्‍चये मुदुधम्मो गहे तब्बो, एवं सत्येस पच्‍चयो दु दवधो
परं परापच्‍चयो च समनिरपच्‍चयो च। सो पच्‍चयो मुदुतेन ब्यादधमत्तं पररयेदसतब्बं। दकं कारणं ?
अञ्‍ञतरोदप पच्‍चयो अञ्‍ञेदह पच्‍चयेदह पररयदत्तं वा पाररपूररं वा गिदत। तत्थ यो धम्मो दे दसतो,
तस्स धम्मस्स एतेन वा कारणेन वा हे तु पररयेदसतब्बो। यथा पच्‍चयो हे तुना पच्‍चयेन च, सो तस्स
धम्मस्स दनस्सन्दो पररयेदसतब्बो। यथा दनदििो अदधिाने पधानं पररयेसदत, सो पच्‍चयो
पररयेदसतब्बो। न दह मुदुस्स धम्मस्स अदधमत्तो दनस्सन्दो अदधमत्तस्स वा दनस्सन्दस्स मुदुधम्मो,
अथ मुदुस्स मुदु मज्झाय मज्झो अदधमत्तस्स अदधमत्तो युज्‍जदत, तं गहे तब्बं , अथ न युज्‍जदत न
गहे तब्बं। यञ्‍च भगवा आरभदत धम्मं दे सेतुं, तंयेव धम्मं मज्झिपररयोसानं दे सेदत, यथा
सुत्तादधिाने धम्मा आददन्धि दनदिसदत, तंयेव बहु तस्स सुत्तस्स पररयोसानं। तस्स दह धम्मस्स
वसेन तं सुत्तं होदत गाथा वा ब्याकरणं खुिकं महिं वा, यथा पन दु दवधा अनुरूपन्धि वा थपना
च दे सनाथपना। रूपन्धिदप धम्मस्स पररयेदसतब्बा। यथा च भगवता पञ्‍चन्‍नं इन्धियानं संवरणं
दे दसतं तण्हाय दनग्गहणत्थं इिाव होदत। दे सेदत यथा गोपालकोपमे सुत्ते अञ्‍ञेदहदप सुत्तेदह भगवा
भासदत इिाव होदत मन्धज्झमदनकाये दवतक्‍को अयं भगवतो दे सनानुरूपन्धि इदत सो धम्मो
अञ्‍ञेसुदप वेय्याकरणेसु पररयेदसतब्बो। न दह एकं दह सुत्ते दिब्बो। युज्‍जनं तं गहे तब्बं।

४२. तत्थ कतमं अनुञ्‍ञातं ? यं दकञ्‍दच सुत्तं भगवता न भादसतं तञ्‍च सुत्तेसुयेव न्धन्दस्सदत,
एवमेतं धारे तब्बं। यथा असुकेन भादसतन्धि, तं सुत्तं वीमंदसतब्बं। दकं नु खो इमं सुत्तं अनुञ्‍ञातं
खमं भगवतो उदाहु नानुञ्‍ञातं खमं, दकञ्‍दच रूपञ्‍च सुत्तं भगवतो अनुञ्‍ञातं खमं दकञ्‍दच
रूपञ्‍च नानुञ्‍ञातं खमं? यं सब्बसो अनोतारे त्वा दसबलो गोचरं दे सेदत, तं सब्बं सुत्तं भगवतो
नानुञ्‍ञातं खमं। अन्धत्थदप सो सावको दसबलानं गोचरं जानादत ओदधसो अनोदधसो, तं पन बलं
सब्बसो न जानादत अञ्‍ञथा नाम सवनेन, यथा आयस्मता साररपुत्तेन येन ब्राह्मणो ओवददतो,
तस्स आयस्मतो नन्धत्थ इन्धियबलवेमत्तञाणं , तेन पुग्गलपरो [पुग्गलो परोपरञ्‍च (पी॰)] परञ्‍च तं
अजानिो सदत उत्तररकरणीये उप्पाददतो, सो भगवता अपसाददतो। यथाव आयस्मा महाकस्सपो
भादगनेय्यं ओवददत अनिररयसमन्‍नागतो इन्धद्धपादिहीरे न अङ्गुदलयो अदीपेत्वा यं सब्बेसं धम्मानं
कम्मसमादानानं हे तुसो ठानसो यथाभूतं ञाणं, तस्स आयस्मतो संदवज्‍जते , तेन नं ओवददत, तं
भगवा करोदत।

‘‘सचेदप दस पज्‍जोते , धारदयस्सदस कस्सप।


नेव दक्खदत रूपादन, चक्खु तस्स न दवज्‍जती’’दत॥

अदप च खो यथा दू तो राजवचनेन सत्तमनुसासदत, एवं सेसानुगो अञ्‍ञातकं घोसं परे सं


दे सेदत। अनुञ्‍ञातखमसुत्तं गहे तब्बं। अननुञ्‍ञातखमं न गहे तब्बं।

तत्थ कतमो सुत्तसङ्करो? पञ्‍चदवधं सुत्तं, संदकले सभादगयं वासनाभादगयं दस्सनभादगयं


भावनाभादगयं असेक्खभादगयं। अञ्‍ञं आराधेय्य अञ्‍ञं दे सेदत अञ्‍ञस्स च सुत्तस्स अत्थं अञ्‍ञन्धि
सुत्ते दनदिसदत। सुत्तस्स वा दह अनेकाकारं अत्थं दनदिसदत। अररयधम्मसाधने अत्थं दववरदत।
वासनाभादगयस्स अत्थं दस्सनभादगयेसु दनदिसदत। ओरम्भादगयानं संयोजनानं अत्थं उद्धं भादगयेसु
दनदिसदत। मुदुमज्झानं इन्धियानं अदधमत्तेसु सुत्तेसु दनदिसदत। इदत अयं सुत्तं सम्भेदं हे तुना च
दनस्सन्दे न च फले न च दनिे सेन च मुदुमज्झादधमत्ततायदप च अत्थेन च ब्यञ्‍जनेन च यो सम्भेदो,
अयं वुच्‍चदत सुत्तसङ्करो। यो असम्भेदो, अयं वुच्‍चदत सुत्तदवचयो।

तत्थायं उद्दािगाथा

पुररमानं अक्खण्डं , यथाभूतस्स पच्‍चयो।


दनस्सन्दो वासनासन्धद्ध, अनुञ्‍ञा सुत्तसङ्करो॥

थेरस्स महाकच्‍चायनस्स

सुत्तदवचयो नाम चतुत्थभूदम।

५. पञ्‍चमभूनम
४३. तत्थ कतमो हारदवभङ्गो? यत्थ सोळस हारा अक्खरसो भेदं गिन्धि। तत्थ आददन्धि
दे सनाहारो। तत्थ अयं गाथा कुसला वा अकुसला वा सच्‍चादन वा सच्‍चेकदे सो वा। दकं दे दसतन्धि?
सुत्ते वीमंसा दे सनाहारो। यथा अररयसच्‍चादन दनक्खेपो चत्तारर सच्‍चादन साधारणादन असाधारणादन
च। यादन च अिारस पदादन दु क्खतो सत्त पदादन सङ्खेपेन कादयकेन चेतदसकेन दु क्खेन,
अन्धप्पयसम्पयोगेन दपयदवप्पयोगेन च तीदह च सङ्खतादह। तत्थ तीदण सङ्खतलक्खणादन दतस्सो
दु क्खता उप्पादो सङ्खतलक्खणं, सङ्खारदु क्खताय दु क्खता च सङ्खतलक्खणं ,
दवपररणामदु क्खताय दु क्खतादत अञ्‍ञथत्थं च सङ्खतलक्खणं , दु क्खदु क्खताय च दु क्खता, इमेसं
दतण्णं सङ्खतलक्खणानं तीसु वेदनाभूमीसु अदु क्खमसुखा वेदना उप्पादो सङ्खतलक्खणं ,
सङ्खारदु क्खताय च दु क्खता तयो सङ्खतलक्खणं , सुखा वेदनाय च दवपररणामदु क्खताय च
दु क्खतादत अञ्‍ञथत्तं सङ्खतलक्खणं , दु क्खावेदना दु क्खदु क्खता च दु क्खता इमन्धि इमेसु
नवपदे सु पठमकेसु सत्तसु पदे सु सोळससु पदे सु दु क्खा पररयेदसतब्बा, एकादस दु क्खताय च
लक्खणं दनिे से दनदििं । पातुभावलक्खणा जादतया च पातुभावचुदतलक्खणो चुतोदत दवत्थारे न
पन्‍नरसपदादन कत्तब्बादन, एवं साधारणादन असाधारणादन च सत्तसु दससु पदे सु सञ्‍ञास दतदवधे
च सासनप्पिाने अिारसदवधेसु च सुत्तादधिानेसु दसदवधेसु च सुत्तदवधेय्येसु सोळसदवधेसु च हारे सु
एकवीसदतदवधाय च पदवचयवीमंसायादत इदं दे दसतं । यथाभूतञ्‍च दे दसतन्धि, अयं वुच्‍चदत
दे सनाहारो।

४४. तत्थ कतमो दवचयो हारो?

पदं पञहा च पु िा च, दकं पुब्बं दकञ्‍च पन्धिमं।


अनुगीदत सा च दवचयो, हारो दवचयोदत दनदििो॥

पदन्धि पठमं पदं । तस्स को अत्थो? यं भगवा पुिो आयस्मता अदजतेन तं गहे तब्बं ,
कदतपदादन पुिादन यथादकं केनस्सु दनवुतो लोकोदत गाथा, इमादन कदतपदादन चत्तारर इदत
दवसज्‍जनाय पुिा। यत्तकेदह पदे दह भगवता दवसज्‍दजतादन पदादन इदत पुिाय च या पदानं
सङ्कासना, इदं वुच्‍चदत पदन्धि।

पञहादत इमादन चत्तारर पदादन। कदत पञहा? एको वा द्वे वा तदु त्तरर वा इमादन चत्तारर
पदादन एको पञहो, अत्थानुपररवदत्त ब्यञ्‍जनं होदत, सम्बहुलादनदप पदादन एकमेवत्थं पुिदत।
इमादन चत्तारर पदादन अनुपररवत्तीदन तं ब्यञ्‍जनेन एको पञहोव होदत। केनस्सु दनवुतो लोकोदत
लोकं सिाय पुिदत, केनस्सु नप्पकासदत दकस्सादभले पनं ब्रूसीदत तंयेव पुिदत। दकंसु तस्स
महब्भयन्धि तंयेव पुिदत। एवं अत्थानुपररवदत्त ब्यञ्‍जनं एको पञहो होदत, सो पञहो चतुन्धब्बधो
एकंसब्याकरणीयो दवभज्‍जब्याकरणीयो पदिपुिाब्याकरणीयो ठपदनयोदत। तत्थ चक्खु अदनच्‍चन्धि
एकंसब्याकरणीयो, यं अदनच्‍चं तं दु क्खन्धि दवभज्‍जब्याकरणीयो, दसया अदनच्‍चं न चक्खु, यादनदप
आयतनादन च न चक्खु, तादनदप अदनच्‍चन्धि न चक्खुयेव, अयं दवभज्‍जब्याकरणीयो, यं चक्खु तं
चक्खुन्धियं नेदत पदिपुिाब्याकरणीयो, तं चक्खु तथागतोदत ठपदनयो। अञ्‍ञत्र चक्खुनादत ठपदनयो
पञहो। इदं पञहं भगवा दकं पुन्धितो, लोकस्स सं दकले सो पुन्धितो। दकं कारणं ? दतदवधो दह
संदकले सो तण्हासंदकले सो च दददिसंदकले सो च दु च्‍चररतसंदकले सो च। तत्थ अदवज्‍जाय दनवुतोदत
अदवज्‍जं दस्सेदत, जप्पादत तण्हं दस्सेदत, महब्भयन्धि अकुसलस्स कम्मस्स दवपाकं दस्सेदत, सोतं
नाम सुखवेदनीयस्स कम्मस्स दु क्खवेदनीयो दवपाको भदवस्सतीदत नेतं ठानं दवज्‍जतीदत भगवा
दवसज्‍जेदत, चतूदह यो पदे दह अदवज्‍जाय दनवुतो लोकोदत…पे॰… एवं वुच्‍चदत।

४५. तदु त्तरर पदिपुिदत, सवन्धि सब्बदध सोतादत गाथा, चत्तारर पदादन पुिदत तं भगवा
द्वीदह पदे दह दवसज्‍जेदत।

यादन सोतादन लोकन्धस्मं, सदत तेसं दनवारणं।


सोतानं संवरं ब्रूदम, पञ्‍ञायेते दपधीयरे ॥
इमादन चत्तारर पदादन द्वीदह पदे दह दवसज्‍जेदत। इदं पदन्धि पुन्धितो, तस्स संदकदलिस्स
लोकस्स वोदानं पुन्धितो, सोतादन छ तण्हाकाया बहुलादधवचनेन दनदििा भवन्धि सब्बेदह
आयतनेदह। तादन सोतादन केन दनवाररयिीदत पररयुिानपहानं पुिदत, केन सोता दपधीयरे दत
अनुसयसमुग्घातं पुिदत। तत्थ भगवा छसु द्वारे सु सदतया दे सेदत, यो दह सम्पजानो दवहरदत
सदतदोवाररके च तस्स इन्धियादन गुत्तादन सम्भवन्धि। तत्थ गुत्तेसु इन्धियेसु या या दवपस्सना, सा
सा तेसं तेसं सोतानं तस्सा च अदवज्‍जाय यो लोको दनवुतो अच्‍चिपहानाय संवत्तदत। एवं सोतादन
दपदहतादनदप भवन्धि ततो उत्तरर पुिदत।

पञ्‍ञा च सदत च नामरूपस्स खो तस्स भगविं पुि्ठुमागम्म कत्थेतं उपसम्मदत इमादन


चत्तारर पदादन भगवा एकेन पदे न दवसज्‍जेदत।

यमेतं पञहं अपुन्धि [पु िसे पञहं (पी॰ क॰) पस्स सु॰ दन॰ १०४३], अदजत तं
वदादम ते…पे॰…।
दवञ्‍ञाणस्स दनरोधेन, एत्थेतं उपसम्मदत॥

इदमना पञहे न दकं पुिदत? अनुपाददसेसदनब्बानधातुं पुिदत, तं भगवा अनुपाददसेसाय


दनब्बानधातुया दवसज्‍जेदत। तत्थ पठमेन पञहे न संदकले सं पुिदत। दु दतयेन पञहे न वोदानं पुिदत।
तदतयेन पञहे न सोपाददसे सदनब्बानधातुं पुिदत। चतुत्थेन पञहे न अनुपाददसे सदनब्बानधातुं पदिपुिदत
ततो उत्तरर पदिपु िदत।

ये च सङ्खातधम्मासे , ये च सेखा [सेक्खा (क॰) पस्स सु॰ दन॰ १०४४] पुथू इध।
तेसं मे दनपको इररयं , पु िो पब्रूदह माररस॥

इमादन चत्तारर पदादन पुिदत। कदत च पन ते पञहे सङ्खातधम्मा च अरहिा सेक्खा च?


दकं पुब्बं दकञ्‍च पन्धिमन्धि अयमत्थो। तत्थ कतरं पठमं पुिदत, कतरं पिा? अरहिं पठमं
पुिदत। सेक्खधम्मे तत्थ केन पदे न सङ्खातधम्मादत अरहिो गदहता, पुथूदत सेक्खा गदहता। तेसं
मे दनपकोदत साधारणं पदं भगविं पुिदत। तस्स साधारणादन च असाधारणादन च पञहे सु
पुन्धितब्बादन। तं भगवा दवसज्‍जेदत। न तथा पुिं, पठमं पुिं, तं पिा दवसज्‍जेदत। यं पिा
पुन्धितं पठमं दवसज्‍जेदत। दकञ्‍च इदं पुन्धितं दवसु द्धानं दवसुज्झिानञ्‍च का इररयादत इदं पुन्धि,
तं कामेसु नादभदगज्झेय्य। मनसानादवलो दसयादत पररयुिानादन दवतक्‍केन च भगवा दनवारे दत, द्वे
पन दवतक्‍कअनादवलताय पररयुिानं , यथा नीवरणेसु दनदििं । कुसला सब्बधम्मेसूदत अरहिं
दवसज्‍जेदत।

केनस्सु तरदत ओघन्धि गाथा, इमादन चत्तारर पदादन। चत्तारोयेव पञहा। दकं कारणं , न दह
एत्थ अत्थानुपररवदत्त ब्यञ्‍जनं [यथानुपररवन्धत्थवज्‍जं (पी॰ क॰)] यथा पठमं अदजतपञहे सु, तस्स
न एकंसेन बहूदन दवसज्‍जनादन, बहुका पञहा, एकोव न चादप, सब्बे पुिदत, पुब्बे
दवसज्‍दजतो, यथा चतुत्थो अदजतोपञहे , यं एत्थ यथाभूतं पररयेसनापदबिेन दवसज्‍जनायो एवं
यथाभूतं पररयेसदत। यो पु न एत्थ यं एवं पुिदत तत्थ अयमाकारो पुिनायं अिोजिा बदहजिादत
गाथा [सं॰ दन॰ १.२९] पुन्धितदवसज्‍जनाय मन्धग्गतब्बा। कथं दवसज्‍दजतादत भगवादत दवसज्‍जेदत?
सीले पदतिाय नरो सपञ्‍ञोदत गाथा। तत्थ दचत्तभावनाय समथा, पञ्‍ञाभावनाय दवपस्सना। तत्थ
एवं अनुमीयदत, ये धम्मा समथेन च दवपस्सनाय च पहीयन्धि, ते इमे अिोजिा बदहजिा। तत्थ
दवसज्‍जनं समथेन रागो पहीयदत, दवपस्सनाय अदवज्‍जा। अज्झत्तवत्थुको रागो अिोजिा,
बादहरवत्थुको रागो बदहजिा। अज्झत्तवत्थुका सक्‍कायदददि, अयं अिोजिा। एकसदि दददिगतादन
च बादहरवत्थुकादन बदहजिा, या दह अज्झत्तवत्थुका या दददिभादगयेन भदवस्सदत, अयं जिा। तथा
संन्धखत्तेन या कादच अज्झत्तवत्थुका तण्हा च दददि च, अयं अिोजिा। या कादच बादहरवत्थुका
तण्हा च दददि च, अयं बदहजिा।

यथा दे वता भगविं पुिदत ‘‘चतुचक्‍कं नवद्वार’’न्धि गाथा [संयुत्तदनकाये ]। तत्थ भगवा
दवसज्‍जेदत ‘‘छे त्वा नन्धद्धं वरत्तं चा’’दत गाथा, इदं भगवा दु क्खदनरोधगादमदनं पदिपदं दवसज्‍जेदत।
इमाय दवसज्‍जनाय भगवा अनुमीयदत दकले से एत्थ पुररमाय गाथाय दनदिदसतब्बेन। तं दह
चतुचक्‍कन्धि चत्तारो वा हत्थपादा। नवद्वारन्धि नव वणमुखादन। यथा चतुचक्‍कन्धि चत्तारो
उपादाना, उपादानप्पच्‍चया भवो, उपादानदनरोधा भवदनरोधो। नवद्वारन्धि नव मानदवधा,
मानजादतकाय दह दु क्खं सेय्येनन्धि परसो तीदण दतकादन पुण्णं। दतकेन संयुत्तं दह पञ्‍चकामगुदणको
रागो। तत्थ नद्धीदत तण्हा दवसज्‍जीयदत। वरत्तन्धि मानं दवसज्‍जेदत, इिा लोभो च पापकोदत
पञ्‍चकामगुदणको रागो। तत्थ दवसमलोभो पापकोदत दनदिदसयदत समूलतण्हन्धि। अञ्‍ञाणमूलका
तण्हादत अञ्‍ञाणमूलका तण्हा, तण्हाय च दददिया च पहानं। ये च पुन अञ्‍ञेदप केदच
चतुचक्‍कयोगेन तेनेव कारणेन च युज्‍जन्धि, संसारगादमनो धम्मा सब्बे दनदिदसतब्बा। तत्थायं गाथा
दवसज्‍जना पुिाय च दवसज्‍जनाय समेदत [समंदत (पी॰)]। यं यदद सन्दे न अथ सह ब्याकरणेन
अनुगीदतयं च सो दवचयोदत भगवा यत्तकादन पदादन दनन्धक्खपदत, तत्तकेदह अनुगायदत।

४६. अिदह, दभक्खवे , अङ्गेदह समन्‍नागतो दभक्खु दू तेय्यं गिुमरहदत [कातुमरहदत (पी॰
क॰) पस्स अ॰ दन॰ ८.१६]। इमादन अि पदादन दनन्धक्खत्तादन। छदह पदे दह भगवा अनुगायदत।

‘‘यो वे न ब्यथदत [ब्याथदत (क॰)] पत्वा, पररसं उग्गवादददनं।


न च हापेदत वचनं , न च छादे दत सासनं॥

‘‘असन्धन्दन्धद्धं च भणदत, पुन्धितो न च कुप्पदत।


स वे ताददसको दभक्खु, दू तेय्यं गिुमरहती’’दत॥

तत्थ पन भगवा यत्तकादन पदादन दनन्धक्खपदत, तत्तकेदह अनुगायदत। सत्तदह, दभक्खवे ,


अङ्गेदह समन्‍नागतो कल् याणदमत्तो दपयो गरुभावनीयोदत दवत्थारे न, इदं भगवा सत्तदह पदे दह
अनुगायदत। इदत बहुस्सुतवा अनुगायदत, अप्पतरकथं पदं वा दनक्खेपो, बहुस्सुतवा नव पदादन
दनक्खेपो, अप्पतररका अनुगीदतया बहुतररका अनुगायदत। अयं वुच्‍चदत ते अनुगीदत च दवचयो,
अयं दवचयो नाम हारो।

तत्थ कतमो युदत्तहारो?

सब्बेसं हारानं , या भूमी यो च गोचरो तेसं।


युत्तायुदत्त पररक्खा, हारो युत्तीदत दनदििो॥
हारानं सोळसन्‍नं यथा दे सना यथा दवचयो यो च दनदिदसयदत, अयं दनिे सो। अयं पुिा
सुत्तेसु न युज्‍जतीदत या तत्थ वीमंसा, अयं युदत्त।

यथा दह सहे तू सप्पच्‍चया सत्ता संदकदलस्सन्धि, अन्धत्थ हे तु अन्धत्थ पच्‍चयो सत्तानं संदकले साय,
सहे तू सप्पच्‍चया सत्ता दवसुज्झन्धि, अन्धत्थ हे तु अन्धत्थ पच्‍चयो सत्तानं दवसुन्धद्धया। सीलवता,
आनन्द, पुग्गले न न वेय्याकरदणया दकन्धि मे दवप्पदिसारो उप्पादे य्य…पे॰… अब्याकरणं कत्तब्बं,
अयं दवसुन्धद्धया मग्गो। तस्स हे तु को पच्‍चयो, सीलक्खिस्स चत्तारर चत्तारर हे तु च पच्‍चयो च।
सप्पुररससंसेवो यो च पदतरूपदे सवासो च, अयं उपादापच्‍चयता सप्पच्‍चयो। यं पोराणकम्मं अस्स
दवपाको पच्‍चयो, ताय पच्‍चयाय अत्तसम्मापदणदध, अयं हे तु। इदत सीलक्खिो सहे तु सप्पच्‍चयोदत
इदं लोदककं सीलं ।

यं पन लोकुत्तरं सीलं , तस्स तीदण इन्धियादन पच्‍चयो – सन्धद्धन्धियं वीररदयन्धियं समादधन्धियं


– अयं पच्‍चयो। सदतन्धियञ्‍च पञ्‍दञन्धियञ्‍च हे तु। पञ्‍ञाय दनब्बेधगादमदनया, यं सीलं जायदत।
सोतापन्‍नस्स च सीलं तेनायं हे तु अयं पच्‍चयो। यं पुन समादधनो पस्सन्धद्ध च पीदत च पामोज्‍जं
पच्‍चयो। यं सुखं हे तु तेन समादधक्खिो सहे तु सप्पच्‍चयो। यं समादहतो यथाभूतं पजानादत, अयं
पञ्‍ञा। तस्स परतोघोसो अज्झत्तं च योदनसो मनदसकारो हे तु च पच्‍चयो च, इदत इमे तयो खिा
सहे तू सप्पच्‍चया एवं सत्त पञ्‍ञा। सत्तब्याकरणीसु च सुत्तेसु न युज्‍जदत। अयं युदत्तहारो। सो चतूसु
महापदे सेसु दिब्बो।

४७. तत्थ कतमं पदिानं ?

धम्मं दे सेदत दजनो, तस्स च धम्मस्स यं पदिानं।


इदत याव सब्बधम्मा, एसो हारो पदिानो॥

तत्थ पञ्‍चकामगुणा कामरागस्स पदिानं। येसं केसञ्‍दच कामरागो उप्पज्‍जदत उप्पन्‍नो वा


उप्पज्‍दजस्सदत वा, एतेसु येदप पञ्‍चसु रूपेसु आयतनेसु नाञ्‍ञत्र एतेदह कामरागस्स पदिानन्धि।
वुच्‍चते , तेन पञ्‍च कामगुणा कामरागस्स पदिानं। पञ्‍दचन्धियादन रूपरागस्स पदिानं। मदनन्धियं
भवरागस्स पदिानं। पञ्‍चक्खिा सक्‍कायदददिया पदिानं। एकसदि दददिगतादन दददिरागस्स
पदिानं। कामधातु कामरागस्स पदिानं। अरूपधातु अरूपरागस्स पदिानं। सुखसञ्‍ञा कामरागस्स
पदिानं। ब्यापादसञ्‍ञा ब्यापादस्स पदिानं। असम्पजञ्‍ञता सम्मोहस्स पदिानं। नव आघातवत्थूदन
ब्यापादस्स पदिानं। नवदवधं मानं [नवमानं दवधमानस्स (पी॰ क॰)] मानस्स पदिानं। सुखा
वेदना रागानुसयस्स पदिानं। दु क्खा वेदना पदिघानु सयस्स पदिानं। अदु क्खमसुखा वेदना
अदवज्‍जानुसयस्स पदिानं। अत्तवादु पादानञ्‍च मुसावादो च लोभस्स पदिानं। पाणादतपातो च
दपसुणवाचा च फरुसवाचा च ब्यापादस्स पदिानं। दमित्तञ्‍च सम्फप्पलापो च मोहस्स पदिानं।
भवं भोगञ्‍च वोकारो अहं कारस्स पदिानं। बादहरानं पररग्गहो ममंकारस्स पदिानं। कायस्स सङ्गं
[कायवङ्कं (पी॰)] दददिया पदिानं। कादयकदोसो दोसस्स पदिानं। कादयककासावो लोभस्स
पदिानं। यो यो वा पन धम्मो येन येन आरम्मणेन उप्पज्‍जदत सच्‍चादधिानेन वा धम्मादधिानेन वा
अनुसयनेन वा, सो धम्मो तस्स पदिानं। तेन सारम्मणेन सो धम्मो उप्पज्‍जदत।
यथा मनुस्सो पुररमस्स पदस्स पदिानं अलभिो दु दतयं पदं उद्धरदत, सो पिानुपदं
संहरदत। यदद पन यो न दु दतयपदस्स पदिानं लभदत, अपरं पदं उद्धरदत। तस्स यो चेसो
पच्‍चयो भवदत। एवं धम्मो कुसलो वा अकुसलो वा अब्याकतो वा पदिानं अलभिो न पवत्तदत।
यथा पयुत्तस्स धम्मस्स योदनलाभो [योदनसो लाभो (पी॰)], अयं वुच्‍चदत पदिानो हारो।

४८. तत्थ कतमो लक्खणो हारो?

वुत्तन्धि एकधम्मे , ये धम्मा एकलक्खणा तेन।


सब्बे भवन्धि वुत्ता, सो हारो लक्खणो नाम॥

येसञ्‍च सुसमारद्धा, दनच्‍चं कायगतासतीदत गाथाय वुत्ताय कायगतासदतया वुत्ता वेदनागता


दचत्तगता धम्मगता च सदत चतुन्‍नं सदतपिानानं एकेन सदतपिानेन। न दह दचत्तं एकन्धस्मं
दवञ्‍ञाणदिदतया पवत्तदत, नानासु गतीसु पवत्तदत, कायगतासदतया वुत्ताय वुत्ता वेदनागता
दचत्तधम्मगता च। न दह कायगतासदतया भादवताय सदतपिाना चत्तारो भावनापाररपूररं न गिन्धि।
एवं तस्सददसेसु धम्मेसु वु त्तेसु सब्बधम्मा वुत्ता च भवन्धि।

सदचत्तपररयोदापनं , एतं बुद्धान सासनन्धि गाथा चेतदसका धम्मा वुत्ता, दचत्ते रूपं वुत्तं। इदं
नामरूपं दु क्खं अररयसच्‍चं। ततो सदचत्तपररयोदापना यं यं ओदपेदत, तं दु क्खं। येन ओदपेदत,
सो मग्गो। यतो ओदपना, सो दनरोधो। चक्खुं च पदिच्‍च रूपे च उप्पज्‍जदत चक्खुदवञ्‍ञाणं , तत्थ
सहजाता वेदना सञ्‍ञा चेतना फस्सो मनदसकारो एते ते धम्मा एकलक्खणा उप्पादलक्खणेन। यो
च रूपे दनन्धब्बन्ददत, वेदनाय सो दनन्धब्बन्ददत, सञ्‍ञासङ्खारदवञ्‍ञाणेसुदप सो दनन्धब्बन्ददत। इदत ये
एकलक्खणा धम्मा, तेसं एकन्धि धम्मे दनदििे सब्बे धम्मा दनदििा होन्धि, अयं वुच्‍चदत लक्खणो
हारो।

तत्थ कतमो चतुब्यूहो हारो?

दनरुदत्त अदधप्पायो च, ब्यञ्‍जना दे सनाय च।


सुत्तत्थो पुब्बापरसन्धि, एसो हारो चतुब्यूहो॥

तत्थ कतमा दनरुदत्त, सा कथं पररयेदसतब्बा [पन्धस्सतब्बा (पी॰ क॰)]? यथा वुत्तं भगवता
एकादसदह अङ्गेदह समन्‍नागतो दभक्खु न्धखप्पं धम्मेसु महत्तं पापुणादत, अत्थकुसलो च होदत,
धम्मकुसलो च होदत, दनरुदत्तकुसलो च होदत, इत्थादधवचनकुसलो च होदत, पुररसादधवचनकुसलो
च, दवपुररसादधवचनकुसलो च, अतीतादधवचनकुसलो च, अनागतादधवचनकुसलो च,
पच्‍चुप्पन्‍नादधवचनकुसलो च। एकादधप्पायेन कुसलो नानादधप्पायेन कुसलो। दकन्धि दे दसतं ,
अतीतानागतपच्‍चुप्पन्‍नं। इत्थादधवचनेन पुररसादधवचनेन दवपुररसादधवचनेन सब्बं यथासुत्तं दनदििं । तं
ब्यञ्‍जनतो दनरुदत्तकोसल् ्‍लतो यो यं सुत्तस्स सुदनरुदत्तदु न्‍दनरुदत्ततं अवेक्खदत, इदं एवं दनरोपदयतब्बं।
इदन्धम्प न दनरोपदयतब्बं। इदं वुच्‍चते दनरुदत्तकोसल् लं
्‍ ।
४९. तत्थ कतमं अदधप्पायकोसल् ्‍लं ? यथादे दसतस्स सुत्तस्स सब्बस्स वारं गिदत इमेन
भगवता दे दसतब्बन्धि। यथा दकं अप्पमादो अमतं पदं , पमादो मच्‍चुनो पदन्धि गाथा। एत्थ भगवतो
को अदधप्पायो? ये असीदतमेव आकङ्खन्धि ते अप्पमत्ता दवहररस्सन्धि, अयं अदधप्पायो।

योगस्स कालं न दनवत्तदत या च, सो न तत्थ पादपिवे भवन्धि।


वेदनामग्गइदसना [वेदनामग्गं इदसना (पी॰)] पवेददतं , धुतरजासवा दु क्खा पमोक्खाता॥

एत्थ भगवतो को अदधप्पायो? ये दु क्खे नास्सादका [दु क्खेन साधका (पी॰)], ते


वीररयमारदभस्सन्धि दु क्खक्खयायादत। अयं तत्थ भगवतो अदधप्पायो। इदत गाथाय वा ब्याकरणेन वा
दे दसते इदमना सुत्तेन साधका, यो एवं धम्मानुधम्मं पदिपज्‍जतीदत सो अदधप्पायो, अयं वुच्‍चदत
दे सनादधप्पायो।

तत्थ कतमो पुब्बापरसन्धि? यं गाथायं वा सुत्तेसु वा पदादन असीदत तादन भवन्धि एवं वा
एवमेदत तस्सा गाथाय सु त्तस्स वा यादन पुररमादन पदादन यादन च पन्धिमकादन, तादन
समोसारे तब्बादन। एवं सो पुब्बापरे न सन्धि ञायदत। या एका समारद्धा गाथा द्वे तीदण वा तस्स
मेकदे से भादसतानं अभादसतादह गाथादह अदनदििो अत्थो भवदत तदु पधाररतब्बं। यंव सब्बा [यं
वत्तब्बं (पी॰)] इदतस्स पररयेसमानस्स पररयेसना कङ्खा, तस्स वा पुग्गलस्स पञ्‍ञत्तीनं अपरे
पररयेदसतब्बं। इदं वुच्‍चते पुब्बापरे न सन्धि। कोसल् ्‍लन्धि वत्थुतो दनदानकोसल् ्‍लं । ब्यञ्‍जनतो
दनरुदत्तकोसल् ्‍लं । दे सनादधप्पायकोसल् ्‍लं । पुब्बापरे न सन्धिकोसल् ्‍लं । तत्थ तस्स गाथा पररयेदसता
दनदानं वा। उपलन्धब्भतुं न अत्थो दनदिदसतब्बो वत्थुतो दनदानकोसल् ्‍लं अत्थकोसल् ्‍लं इमेदह चतूदह
पदे दह अत्थो पररयेदसयिो यथाभूतं पररदयिो होदत। अथ च सब्बो वत्थुतो वा दनदानेन वा यो
अदधप्पायो ब्यञ्‍जनो दनरुदत्त सन्धि च अनुत्तरो एसो पुब्बापरे न एवं सुत्तत्थेन दे दसतब्बं। अयं
चतुब्यूहो हारो।

५०. तत्थ कतमो आवट्टो हारो?

एकन्धि पदिाने , पररयेसदत सेसकं पदिानं।


आवट्टदत पदिपक्खे, आवट्टो नाम सो हारो॥

यथा दकं उन्‍नळानं पमत्तानन्धि गाथायो। यं पमादो, इदं दकस्स पदिानं ? कुसलानं धम्मानं
ओसग्गस्स। कुसलधम्मोसग्गो पन दकस्स पदिानं ? अकुसलधम्मपदिसेवनाय। दकस्स पदिानं ,
कुसलधम्मपदिसेवनाय? दकस्स पदिानं , दकले सवत्थुपदिसेवनाय? इदत पमादे न मोहपन्धक्खया दददि
अदवज्‍जा छन्दरागपन्धक्खया। तत्थ तण्हा च दददि चत्तारो आसवा तण्हा कामासवो च भवासवो च
ददिासवो च अदवज्‍जासवो च। तत्थ दचत्ते अत्थीदत दददि चेतदसकेसु दनच्‍चन्धि पञ्‍चसु कामगुणेसु
अज्झावहनेन कामासवो, उपपत्तीसु आसदत्त भवासवो। तत्थ रूपकायो कामासवस्स भवासवस्स च
पदिानं। नामकायो ददिासवस्स अदवज्‍जासवस्स च पदिानं।

तत्थ अल् ्‍दलयनाय अज्झत्तवाहनं कामासवस्स लक्खणं। पत्थनगन्थनअदभसङ्खारकायसङ्खारणं


भवासवस्स लक्खणं, अदभदनवेसो च परामासो च ददिासवस्स लक्खणं। अप्पदिवेधो धम्मेसु
असम्पजञ्‍ञा च अदवज्‍जासवस्स लक्खणं। इमे चत्तारो आसवा चत्तारर उपादानादन। कामासवो
कामुपादानं , भवासवो भवुपादानं , ददिासवो ददि् ठुपादानं , अदवज्‍जासवो अत्तवादु पादानं , इमेदह
चतू दह उपादानेदह पञ्‍चक्खिा। तत्थ अदवज्‍जासवो दचत्ते पहातब्बो, सो दचत्ते दचत्तानुपन्धस्सस्स
पहीयदत। ददिासवो धम्मे सु पहातब्बो, सो धम्मेसु धम्मानुपन्धस्सस्स पहीयदत। भवासवो आसदत्तया
पहातब्बो, सो वेदनासु वेदनानुपन्धस्सस्स पहीयदत। कामासवो पञ्‍चसु कामगुणेसु पहातब्बो, सो
काये कायानुपन्धस्सस्स पहीयदत। तत्थ कायानुपस्सना दु क्खमररयसच्‍चं भजदत। वेदनानुपस्सना पञ्‍चन्‍नं
इन्धियानं पच्‍चयो सुन्धखन्धियस्स दु न्धक्खन्धियस्स सोमनन्धस्सन्धियस्स दोमनन्धस्सन्धियस्स उपेन्धक्खन्धियस्स,
सत्तदकले सोपचारो तेन समुदयं भजदत। दचत्ते दचत्तानुपस्सना दनरोधं भजदत। धम्मेसु धम्मानुपस्सना
मग्गं भजदत। तेनस्स चतूसु च दस्सनेन तस्सेव सब्बे पहीयन्धि, येन दनदििा पठमं उन्‍नळानं
पमत्तानं तेसं वड्ढन्धि आसवा। जानतो दह पस्सतो आसवानं खयो दु क्खं समुदयो दनरोधो मग्गो दह
अकुसला धम्मा। एवं पररयेदसतब्बा। याव तस्स अकुसलस्स गदत ततो पदिपक्खेन अकुसले धम्मे
पररयेसदत तेसं दकले सानं हारे न आवट्टदत। अयं वुच्‍चते आवट्टो हारो। एवं सुक्‍कादप धम्मा
पररयेदसतब्बा। अकुसलधम्मे आगदमस्स।

तत्थ आवट्टस्स हारस्स अयं भूदम सदत उपिाना च दवपल् ्‍लासा च चत्तारर ञाणादन
सक्‍कायसमुप्पादायगादमनी च पदिपदा सक्‍कायदनरोधगादमनी पदिपदा।

५१. तत्थ कतमो दवभदत्त हारो? यं दकञ्‍दच दवभज्‍जब्याकरणीयं वुच्‍चदत दवभदत्त हारो। यथा
दकं आगनत्वा च पुन पुग्गलो होदत, नो वागतं न पररभासदत [नो वा न पररभासदत (पी॰), न
तावायं पररभादस (क॰)] पररपुिताय पञहाय अदतयनं एकस्स दकञ्‍दच – अयं वुच्‍चते दवभदत्त
हारो।

तत्थ कतमो पररवत्तनो हारो। यं दकञ्‍दच पदिपक्खदनिे सो, अयं वुच्‍चदत पररवत्तनो हारो। यथा
वुत्तं भगवता सम्मादददिकस्स पुररसपुग्गलस्स दमिादददि दनज्‍दजण्णा होतीदत दवत्थारे न सब्बादन
मग्गङ्गादन। अयं वुच्‍चते पररवत्तनो हारो।

तत्थ कतमो वेवचनो हारो?

वेवचनेदह अनेकेदह, एकं धम्मं पकादसतं ।


सुत्ते यो जानादत सुत्तदवदू , वेवचनो नाम सो हारो॥

यथा आयस्मा साररपुत्तो एकन्धि वत्थुन्धि वेवचनेन नानावुत्तेन भगवता पसंदसतो ‘‘महापञ्‍ञो
साररपुत्तो हासपञ्‍ञो जवनपञ्‍ञो’’दत इदं पञ्‍ञाय वेवचनं। यथा च मग्गदवभङ्गे दनय्यानत्थो
एकमेकं मग्गङ्गं वेवचनेदह दनदििं । एवं अदवज्‍जाय वेवचना। एकं अकुसलमूलं तदे व सिं तेसु तेसु
जनपदे सु तेन तेन पजानन्धि। न दह अनेन तदे वदप आलदपयन्धि अञ्‍ञं भजदत। सब्बकामजहस्स
दभक्खुनोदत कामा आलदपता। यस्स दनन्धत्थण्णो सङ्कोदत तेयेव कामे सङ्कादत आलपदत। सुणमानस्स
पुरेतरं रज्‍जन्धि तेयेव कामे रज्‍जन्धि आलपदत। एवं सुत्तन्धि यो धम्मो दे दसयदत तस्स पररयेदि
‘‘कतमस्स धम्मस्स इदं नामं कतमस्स इदं वेवचन’’न्धि। सब्बञ्‍ञू दह येसं येसं या दनरुदत्त
होदत, यथागादम तेन तेन दे सेतीदत तस्स वेवचनं पररयेदसतब्बं। अयं वेवचनो हारो।
५२. तत्थ कतमो पञ्‍ञदत्त हारो? चत्तारर अररयसच्‍चानीदत सुत्तं दनदिसदत, दनक्खेपपञ्‍ञदत्त।
या समुदयपञ्‍ञदत्त। कबळीकारे आहारे अन्धत्थ छन्दो अन्धत्थ रागो याव पदतदितं। तत्थ दवञ्‍ञाणं
पभवपञ्‍ञदत्तं पञ्‍ञपे दत। कबळीकारे आहारे नन्धत्थ छन्दो…पे॰… समुग्घादत पञ्‍ञदत्त।

तस्स कामासवादप दचत्तं दवमुच्‍चदत, भवासवादप दचत्तं दवमुच्‍चदत, अदवज्‍जासवादप दचत्तं


दवमुच्‍चतीदत पहानपञ्‍ञदत्तं पञ्‍ञपेदत। तण्हा यस्स पुरक्खता पञ्‍ञा पररवत्तदत गाथा मनापपञ्‍ञदत्तं
पञ्‍ञपेदत। एवं पन मनापपञ्‍ञत्तीदत एकधम्मं भगवा पञ्‍ञपेदत। न दह तण्हा दु क्खसमुदयोदत
कारे त्वा सब्बत्थ तण्हासमुदयो दनदिदसतब्बो। यथा उप्पन्‍नं कामदवतक्‍कं नादधवासेदत दवनोदे दत
पजहतीदत पदिक्खेपपञ्‍ञदत्त। एवं सब्बेसं धम्मानं कुसलानञ्‍च अकुसलानञ्‍च यञ्‍चस्स धम्मक्खेत्तं
भवदत, सो चेव धम्मो तत्थ पवत्तदत। तदवदसिा धम्मा तस्सानुवत्तका होन्धि। सा दु दवधा पञ्‍ञदत्त
– पराधीनपञ्‍ञदत्त च साधीनपञ्‍ञदत्त च। कतमा साधीनपञ्‍ञदत्त? समादधं, दभक्खवे [पस्स सं॰
दन॰ ३.५], भावेथ, समादहतो, दभक्खवे , दभक्खु यथाभूतं पजानादत। ‘‘रूपं अदनच्‍च’’न्धि
यथाभूतं पजानादत, अयं साधीनपञ्‍ञदत्त पराधीनपञ्‍ञदत्त च, सा पञ्‍ञदत्त पञ्‍ञाय च सीलस्स च,
यथा चत्तारर झानादन भावेथ। तस्स अन्धत्थ समादधन्धियं मुदूदन चत्तारर इन्धियादन तादन
चतुपराधीनादन, तीदण अवेच्‍चप्पसादे दत पराधीनं समादधन्धियं चत्तारर इन्धियादन पराधीनादत चतूसु
अररयसच्‍चेसु अपराधीनं पञ्‍दञन्धियं सदतपिानेसु सम्मप्पधानेसु वीररदयन्धियं। इदत सके पदिाने
सके खेत्तसाधीनो सो धम्मो, सो च तत्थ पञ्‍ञापे तब्बो। तस्स पदिपक्खा दनघातो दनदिदसतब्बो।
एत्थायं अनेकाकारपञ्‍ञदत्त केन कारणेन अयं धम्मो पञ्‍ञत्तोदत। अयं वुच्‍चते पञ्‍ञदत्त।

५३. तत्थ कतमो ओतरणो हारो? छसु धम्मेसु ओतारे तब्बं। कतमेसु छसु ? खिेसु धातूसु
आयतनेसु इन्धियेसु सच्‍चेसु पदिच्‍चसमुप्पादे सु। नन्धत्थ तं सुत्तं वा गाथा वा ब्याकरणं वा। इमेसु
छन्‍नं धम्मानं अञ्‍ञतरन्धस्मं न सन्धन्दस्सदत। एत्तावता एस सब्बा दे सना या ता खिा वा धातुयो वा
आयतनादन वा सच्‍चादन वा पदिच्‍चसमुप्पादो वा, तत्थ पञ्‍चन्‍नं खिानं वेदनाक्खिो रागदोसमोहानं
पदिानं। तत्थ दतस्सो वेदनायो तस्स सुखाय वेदनाय सोमनस्सो सदवचारो, दु क्खाय वेदनाय
दोमनस्सो सदवचारो, अदु क्खमसुखाय वेदनाय उपे क्खो सदवचारो। यं पुन तत्थ वेददयतं इदं
दु क्खसच्‍चं, खिेसु सङ्खारक्खिो तत्थ कायो पमत्तं सउपवत्तदत, तञ्‍च सङ्खारगतो दद्वधा च
भवङ्गोतरणं कम्मं तीदण च सङ्खारादन पुञ्‍ञादभसङ्खारा वा अपुञ्‍ञा वा आनेञ्‍जा वा हे तु
सब्बसरागस्स नो वीतरागस्स, दोसस्स अदभसङ्खारादन च अवीतरागो चेतेदत च पकप्पेदत च,
वीतरागो पन चेतेदत च नो अदभसङ्खरोदत, यं उण्हं वदजरं किे वा रुक्खे वा अञ्‍ञत्थ वा
पतिं दभन्ददत च डहदत च, एवं सरागचेतना चेतेदत च अदभसङ्खरोदत च। यथा सतं वदजरं न
दभन्ददत न च डहदत, एवं वीतरागचेतना चेतेदत न च अदभसङ्खरोदत। तत्थ पञ्‍चन्‍नं खिानं एको
खिो अदनन्धियसरीरं सञ्‍ञाक्खिो।

तत्थ धातूनं अिारस धातु यो। तत्थ या रूपी दस धातुयो, तासु दे दसयमानासु रूपक्खिो
दनदिदसतब्बो, दु क्खं अररयसच्‍चं। येदप च छ दवञ्‍ञाणकाया मनोधातुसत्तमा, तत्थ दवञ्‍ञाणक्खिो
च दनदिदसतब्बो, दु क्खं अररयसच्‍चं। धम्मधातु पन धम्मसमोसरणा, सो धम्मो हे तुना च दनस्सन्दे न
च फले न च दकच्‍चेन च वेवचनेन च येन येन उपलब्भदत, तेन तेन दनदिदसतब्बो। यदद वा
कुसला यदद वा अकुसला यदद वा अब्याकता यदद वा असङ्खता। द्वादसन्‍नं आयतनानं दस
आयतनादन रूपादन तं दु क्खं अररयसच्‍चं दनदिदसतब्बं। रूपक्खिो च मनायतनञ्‍च दवञ्‍ञाणक्खिेन
दनदिदसतब्बं , दु क्खं अररयसच्‍चं। धम्मायतनं नानाधम्मसमोसरणं। तत्थ ये धम्मा इन्धियानं इन्धियेसु
दनदिदसतब्बा, ये अदनन्धियानं अदनन्धियेसु दनदिदसतब्बा। पररयायतो च ओतारे तब्बा। यथा सा
धम्मधातु तथा धम्मायतनं पररयेदसतब्बं। यायेव दह धम्मधातु तदे व धम्मायतनं अनूनं अनदधकं।

तत्थ पदिच्‍चसमुप्पादो अन्धत्थ दतदवधो, अन्धत्थ चतुन्धब्बधो, अन्धत्थ दु दवधो। तत्थ दतदवधो
पदिच्‍चसमुप्पादो हे तुफलदनस्सन्दो। अदवज्‍जा सङ्खारा तण्हा उपादानं च अयं हे तु, दवञ्‍ञाणं
नामरूपं सळायतनं फस्सो वेदना च अयं पच्‍चयो, यो भवो अयं दवपाको, या जादत मरणं अयं
दनस्सन्दो।

कथं चतुन्धब्बधो हे तु पच्‍चयो दवपाको दनस्सन्दो च? अदवज्‍जा च तण्हासङ्खारा च उपादानं च


– अयं हे तु। दवञ्‍ञाणं नामरूपस्स पच्‍चयो। नामरूपं उपपज्‍जदत, तथा उपपन्‍नस्स सळायतनं
फस्सो वेदना च – अयं पच्‍चयो। यो भवो अयं दवपाको। या जादत या च जरामरणं – अयं
दनस्सन्दो।

कथं दु दवधो पदिच्‍चसमुप्पादो? अदवज्‍जा सङ्खारा तण्हा उपादानं – अयं समुदयो। दवञ्‍ञाणं
नामरूपं सळायतनं फस्सो वेदना भवो जादत मरणञ्‍च – इदं दु क्खं। यं पन अदवज्‍जादनरोधा
सङ्खारदनरोधो इमादन तप्पदिपक्खेन द्वे सच्‍चादन। तस्मा पदिच्‍चसमुप्पादो येन आकारे न दनदििो,
तेन तेन दनदिदसतब्बो।

तथा बावीसदत इन्धियादन। द्वादस इन्धियादन चक्खुन्धियादन चक्खुन्धियं येन दोमनन्धस्सन्धियं , इदं
दु क्खं। पुररदसन्धियं च दददिया च तण्हापदिानं। यतो पुररसो पुररसकानं तं एवं कातब्बता। अथ
अज्झत्तं सारज्‍जदत। अयं अहं कारो तं यसा सारत्तो बदहद्धा पररयेसदत, अयं ममंकारो एवं इत्थी,
तत्थ सुन्धखन्धियं च सोमनन्धस्सन्धियं च पुररदसन्धियस्सानुवत्तका होन्धि। तस्स अदधप्पायपररपुण्णा
लोभधम्मा कुसलमूले पवड्ढे न्धि। तस्स चे अयमदधप्पायो न पाररपूररं गिदत। तस्स दु न्धक्खन्धियं च
दोमनन्धस्सन्धियं च वत्तदत। दोसो च अकुसलमूलं पवड्ढदत। सचे पन उपेक्खा भावेदत
उपेन्धक्खन्धियस्स अनुवत्तकामा भवदत। अमोहो च कुसलमूलं पवड्ढदत। इदत सत्त इन्धियादन
दकले सवत्थुमुपादाय अनन्वे मादन अवमादन सब्बस्स वेदना इन्धत्थन्धियं पुररदसन्धियं। तत्थ अि
इन्धियादन सन्धद्धन्धियं याव अञ्‍ञातादवनो इन्धियं , अयं दु क्खदनरोधगादमनी पदिपदा। दसन्‍नं
पञ्‍दञन्धियानं कामरागस्स पदिानं। मदनन्धियं भवरागस्स पदिानं। पञ्‍दञन्धियादन रूपरागस्स
पदिानं। इन्धत्थन्धियं च पुररदसन्धियं च सत्त पञ्‍ञदत्तया पदिानं। तत्थ येन ये न इन्धियेन युत्तं वा
गाथाय ओतारे तुं सक्‍कोदत, तेन तेन दनदिदसतब्बो। एवं खिेसु धातूसु आयतनेसु सच्‍चेसु
पदिच्‍चसमुप्पादे सु अयं ओतरणो हारो।

५४. तत्थ कतमो सोधनो हारो? यो गाथा एकेन आरम्भो भादसस्सन्धि। तत्थ एदकस्सा
भादसताय अवदसिासु भादसतासु सो अत्थो न दनदिदसतब्बो। दकं कारणं ? न दह ताव सो अत्थो
भादसतो, सो अभादसतो न सक्‍का दनदिदसतुं। यथा दकं अप्पमादो अमतं पदन्धि गाथा अयमेका
गाथा दनदिदसतब्बा। दकं कारणं , अन्धत्थक्खाताव इमस्स आरम्भस्स अनभादसतं ?

एवं [एतं (पी॰) पस्स ध॰ प॰ २२] दवसेसतो ञत्वा, अप्पमादन्धि पन्धण्डता।


अप्पमादे पमोदन्धि, अररयानं गोचरे रतादत॥
इदं अभादसतं। इदमस्सादप गाथाय भादसताय अत्थो दनदिदसतब्बो। दकं कारणं , अन्धत्थ तत्थ
अवदसिं ? ते झादयनो [ध॰ प॰ २३] सातदतका, दनच्‍चं दळ्हपरक्‍कमादत गाथा, एवं इमा गाथायो
उपधाररता यदा भवन्धि, तदा अत्थो दनदिदसतब्बो। एवं अस्सुतपुब्बेसु सुत्तेसु ब्याकरणेसु वा
एकुिे सो भादसतो। या वीमंसा तुलना इदं अन्धत्थ दकच्‍चं, इदं सुत्तं भादसतं तस्स वेवचनं दनदििं वा
न वादत। तत्थ या वीमंसा, अयं वुच्‍चते सोधनो हारो।

५५. तत्थ कतमो अदधिानो हारो? एकत्तता च वेमत्तता च। तत्थ दकतपञ्‍ञदत्त च


दकच्‍चपञ्‍ञदत्त च। सा एकत्तता च वेमत्तता च यथा पञ्‍ञदत्त एकवेवचनेन वेमत्तता पजानातीदत
पञ्‍ञा, सा च आदधपते य्यिे न पञ्‍ञदत्त। यं अनोमदत्तयिे न पञ्‍ञत्तन्धि। तं अनोमदत्तयिे न पञ्‍ञाबलं ।
तनुभूता गोचरत्तवसा सेवसदत तीसु रतनेसु अनुस्सदत बुद्धानुस्सदत धम्मानुस्सदत सङ्घानुस्सदत
अदवपरीतानुस्सरणताय। सम्मादददि धम्मानं पदवचयेन धम्मदवचयसम्बोज्झङ्गो अदभनीहारतो
अदभञ्‍ञादत। सङ्खेपेन मग्गा का वत्थु अदवकोपनताय एकत्ता, यथा उण्हे न संसिं उण्होदकं,
सीतेन संसिं सीतोदकं खारोदकं गुळ्होदकन्धि, इदं एकत्तता वेमत्तता च।

अन्धत्थ पुन धम्मो नानाधम्मसङ्घतो एकतो यथारूपं चत्तारो वारे तब्बा, तञ्‍च रूपन्धि एकत्तता।
पथवीधातु आपो तेजो वायोधातूदत वेमत्तता। एवं सब्बा चतस्सो धातुयो रूपन्धि एकत्तता,
पथवीधातु आपो तेजो वायोधातूदत वेमत्तता। पथवीधातूदत लक्खणतो एकत्तता, संदकण्णवत्थुतो
वेमत्तता। यं दकञ्‍दच कक्खळलक्खणं , सब्बं तं पथवीधातूदत एकत्तता। केसा लोमा नखा दिा
छदव चम्मन्धि वेमत्तता। एवं सब्बं चतस्सो धातुयो रूपन्धि एकत्तं। सिा गिा रसा फोिब्बादत
वेमत्तता।

अन्धत्थ पुन धम्मो वेमत्तता अञ्‍ञो नामं लभदत। यथा कायानुपस्सनाय नवसञ्‍ञा
दवनीलकसञ्‍ञा उद् धुमातकसञ्‍ञा, अयं असुभसञ्‍ञा, या एकत्तता आरम्मणतो वेमत्ततो, सा एवं
सञ्‍ञावेदनासु आदीनवं समनुपस्सतो तथादधिानं समादधन्धियं च सायेव धम्मे सु तत्थ सञ्‍ञाभावना
वीररदयन्धियं च धम्मेसु धम्मानुपस्सना दचत्ते अत्तसञ्‍ञं पजहतो पञ्‍दञन्धियं च दचत्ते दचत्तानुपस्सना।
(इदत) [( ) नन्धत्थ पी॰ पोत्थके] यो कोदच ञाणपचारो सब्बसो पञ्‍ञाय गोचरो पञ्‍ञा, अयं
वेमत्तता, यथा कामरागो भवरागो दददिरागोदत वेमत्तता तण्हाय। इदत यं एकत्तताय च वेमत्तताय
च ञाणं वीमंसना तुलना। अयं अदधिानो हारो।

५६. तत्थ कतमो पररक्खारो हारो? सहे तु सप्पच्‍चयं वोदानञ्‍च संदकले सो च, यं तदु भयं
पररयेदि, स पररक्खारो हारो। इदत धम्मानं सहे तुकानं हे तु पररयेदसतब्बो, सप्पच्‍चयानं पच्‍चयो
पररयेदसतब्बो।

तत्थ दकं नानाकरणं , हे तुस्स च पच्‍चयस्स च? सभावो हे तु, परभावो पच्‍चयो। परभावस्स
पच्‍चयो हे तुदप, सभावस्स हे तुया परभावस्स कस्सदच पच्‍चयो अवुत्तो हे तु, वुत्तो पच्‍चयो।
अज्झदत्तको हे तु, बादहरो पच्‍चयो। सभावो हे तु, परभावो पच्‍चयो। दनब्बत्तको हे तु, पदिग्गाहको
[पररग्गाहको (क॰)] पच्‍चयो। नेवादसको हे तु, आगिुको पच्‍चयो। असाधारणो हे तु, साधारणो
पच्‍चयो। एकोयेव हे तु, अपरापरो पच्‍चयो।
हे तुस्स उपकरणं समुदानेतब्बो। समुदानं हे तु, तत्थ दु दवधो हे तु। दु दवधो पच्‍चयो –
समनिरपच्‍चयो च परम्परपच्‍चयो च। हे तुदप दु दवधो – समनिरहे तु च परम्परहे तु च। तत्थ
कतमो परम्परपच्‍चयो? अदवज्‍जा नामरूपस्स परम्परपच्‍चयो, दवञ्‍ञाणं समनिरपच्‍चयताय पच्‍चयो।
यदद आददन्धि अदवज्‍जादनरोधो भवदत नामरूपस्स दनरोधोदप। तत्थ समनिरं दकं कारणं
परम्परपच्‍चयो समनिरपच्‍चयो समुिादनतो, अयं पच्‍चयतो। तत्थ कतमो परम्परहे तु? दवजानिस्स
परम्परहे तुताय हे तु, अञ्‍ञाकारो समनिरहे तुताय हे तु। यस्स दह यं समनिरं दनब्बत्तदत, सो
तस्स हे तुदप जादतदनरोधा बदह आकारदनरोधो, आकारदनरोधा दण्डदनरोधो, दण्डदनरोधा
खण्डदनरोधो। एवं हे तुदप दद्वधा सो तादह पन्धस्सतब्बो।

पदिच्‍चसमुप्पादो यथा अदवज्‍जापच्‍चयो तस्स पुन दकंपच्‍चयो, अयोदनसो मनदसकारो। सो कस्स


पच्‍चयो सङ्खारानं , इदत पच्‍चयो च समुप्पन्‍नं च तस्स को हे तु अदवज्‍जाये व। तथा दह पुररमा
कोदि न पञ्‍ञायदत। तत्थ अदवज्‍जानुसयो अदवज्‍जापररयुिानस्स हे तु पुररमा हे तु पिा पच्‍चयो,
सादप अदवज्‍जासङ्खारानं पच्‍चयो चतूदह कारणेदह सहजातपच्‍चयताय समनिरपच्‍चयताय
अदभसन्दनपच्‍चयताय पदतिानपच्‍चयताय।

५७. कथं सहजातपच्‍चयताय अदवज्‍जासङ्खारानं पच्‍चयो? यं दचत्तं रागपररयुिं, तत्थ


अदवज्‍जापररयुिानेन सब्बं पञ्‍ञाय गोचरं हन्धि। तत्थ सङ्खारा दतपच्‍चयदिका
अद्धाभूदमकारमहत्तस्स [लद्धा भूदमकरमहत्तस्स (पी॰ क॰)] अयं अदवज्‍जासहसमुप्पन्‍नं वुन्धद्धं
दवरून्धळ्हं वेपुल््‍लतमापज्‍जिी चतूदह कारणेदह पञ्‍ञा पहीयदत। कतमेदह चतूदह? अनुसयो
पररयुिानं संयोजनं उपादानं। तत्थ अनुसयो पररयुिानं जादत पररयुदिता संयुज्‍जदत संयुत्ता
उपाददयदत उपादानपच्‍चया भवो। एवं ते सङ्खारा दतदवधा उप्पन्‍ना भूदमगता नासञ्‍ञत्थ अयं
मग्गेन दवनीतत्तायादत [दवदनभत्ताय (पी॰), दवदनभत्तताय (क॰)] ते थामगता अपदतदवनीतादतदप ते
सङ्खारादत वुच्‍चदत, एवं सहे तुसमुप्पन्‍निे न अन्धत्थ मेव पच्‍चया सङ्खारानं पच्‍चयो दनदििं अपनेत्वा
कुसलं अकुसलं कुसलो च अकुसलो च पन्धक्खदपतब्बो, दवपाकधम्मा अपने त्वा वचनीयं अवचनीयं
वचनीयञ्‍च अवचनीयञ्‍च पन्धक्खदपतब्बं , भवअपेदवररत्ता, सब्बसुत्तं पररन्धक्खदपतब्बं।

दस तथागतबलादन चत्तारर वेसारज्‍जादन पुञ्‍ञादन अनञ्‍ञाकतं अदवज्‍जा समनिरपच्‍चयताय


सङ्खारानं पच्‍चयो येन दचत्तेन सह समुप्पन्‍ना अदवज्‍जा तस्स दचत्तस्स समनिरदचत्तं समुप्पन्‍नन्धि,
तस्स यं समनिरदचत्तं समुप्पन्‍नन्धि, तस्स पन्धिमस्स दचत्तस्स पुररमदचत्तं हे तुपच्‍चयताय पच्‍चयो,
तेन अदवज्‍जा हे तु तेन दचत्तेन उपादानं अनोकासकता ञाणं न उप्पज्‍जन्धि। या तस्स अप्पमादा
धातु अदभज्झादभसन्धन्दता तदहं दवपल् ्‍लासा उप्पज्‍जन्धि ‘‘असुभे सुभ’’न्धि ‘‘दु क्खे सुख’’न्धि,
तत्थ सङ्खारा उप्पज्‍जन्धि रत्ता दु िा मूलस्स चेतना रागपररयुिानेन ब्यापादपररयुिानेन
अदवज्‍जापररयुिानेन दददिदवपल् ्‍लासो वत्थुदनिे से दनदिदसतब्बो, यं दवपरीतदचत्तो दवजानादत अयं
दचत्तदवपल् ्‍लासो, या दवपरीतसञ्‍ञा उपग्गण्हादत अयं सञ्‍ञादवपल् ्‍लासो। यं दवपरीतदददि
अदभदनदवसदत अयं दददिदवपल् ्‍लासो। अि दमित्तादन वड्ढन्धि, तीदण अकुसलादन अयोदनसो
मनदसकारे उप्पन्‍नं दवञ्‍ञाणञ्‍च दवज्‍जञ्‍च करोन्धि। इदत पुब्बापरिे अकुसलानातररतरो सङ्खारा
वुन्धद्धं वेपुल््‍लतं गिन्धि। ते च महता च अप्पदिदवददता पोनोभदवका [पोनोब्भदवका (क॰)]
सङ्खारा भवन्धि। इदत एवं अदवज्‍जा सहजातपच्‍चयताय सङ्खारानं पच्‍चयो समनिरपच्‍चयताय
च।
५८. कथं अदभसन्दनाकारे न अदवज्‍जा सङ्खारानं पच्‍चयो? सा अदवज्‍जा ते सङ्खारे
अदभसन्‍नेदत पररप्फरदत। सेय्यथादप नाम उप्पलं वा पदु मं वा तं उदके वड्ढं अस्स, सीतेन वाररना
अदभसन्‍नं पररसन्दनं वुन्धद्धं दवरून्धळ्हं वेपुल््‍लतं आपज्‍जदत। एवं अदभसन्दनिे न अदवज्‍जा सङ्खारानं
पच्‍चयो।

कथं पदतिहनिे न अदवज्‍जा सङ्खारानं पच्‍चयो? ते सङ्खारा अदवज्‍जायं दनस्साय वुन्धद्धं


दवरून्धळ्हं वेपुल््‍लतं आपज्‍जन्धि। सेय्यथादप नाम उप्पलं वा पदु मं वा पथदवं दनस्साय पथदवं
पदतिाय वुन्धद्धं दवरून्धळ्हं वेपुल््‍लतं आपज्‍जदत। एते सङ्खारा अदवज्‍जायं पदतदिता अदवज्‍जायं
दनस्साय वुन्धद्धं दवरून्धळ्हं वेपुल््‍लतं गिन्धि। एवं पदतिहनिे न अदवज्‍जा सङ्खारानं पच्‍चयो।

पुन रागसहगतस्स कम्मस्स दवपाकेन पदिसन्धिन्धि भवो दनब्बत्तदत, तं कम्मस्स [कामस्स


(पी॰)] सब्बं अदभदनदविं अञ्‍ञाणवसेन पोनोभदवका सङ्खारादत वुच्‍चन्धि, एवन्धम्प
अदवज्‍जापच्‍चया सङ्खारा अन्धत्थ। पुन पञ्‍चसु ये च सेक्खा पुग्गला, ये च असञ्‍दञसमापदत्तं
समापन्‍ना, ये च भवगता, ये च अिोगतायेव संसेदजा, ये च वा पन अञ्‍ञो दह कोदच
अनागादमभूता न चेतेन्धि न च पत्थेन्धि, तेसं दकं पच्‍चया सङ्खारा। पुन रागा अन्धत्थ तेसं
सङ्खारादन उपादानादन दचत्तमनुस्सरन्धियेव अदवपक्‍कदवपाकसमूहता असमुन्धिन्‍नपच्‍चया तेसं पुन च
गतो भवदत। एवन्धम्प दह अदवज्‍जापच्‍चया सङ्खारा। पुन सा ते न उपादाना नदप सङ्खारा अन्धत्थ,
पुन तेसं सत्त अनुसया असमूहता असमुन्धिन्‍ना तदारम्मणं भवदत। दवञ्‍ञाणस्स पदतिाय
दवञ्‍ञाणपच्‍चया नामरूपं। एवन्धम्प अदवज्‍जापच्‍चया सङ्खारा। पुन सा यं दकञ्‍दच कम्मं आचयगादम
सब्बं तं अदवज्‍जावसेन अदभसङ्खररयदत तण्हावसेन च अल् ्‍लीयदत अञ्‍ञाणवसेन च तत्थ
आदीनवन्धम्प न जानादत। तदे व दवञ्‍ञाणबीजं भवदत, सायेव तण्हादसनेहो भवदत। सायेव अदवज्‍जा
सम्मोहोदत। एवन्धम्प अदवज्‍जापच्‍चया सङ्खारा वत्तब्बा। इदत इमेदह आकारे दह अदवज्‍जा सङ्खारानं
पच्‍चयो।

तत्थ अदवज्‍जाय हे तु अयोदनसो मनदसकारो पच्‍चयो होदत। तत्थ अदभिे दो अयं तत्थ तदतयं
बलं [फलं (पी॰)] दनवदत्त, अयं पदिसन्धि। तत्थ पुनब्भवो यो अवेिेदो असमुग्घातनिे न अयं
अनुसयो। यथा पिाकं वा सािकं वा द्वे जना पीळे सु च एका वा बलं वा अस्स दनवािस्सेसु, न
पन पीळे सु सोसेय्य। तत्थ यं दसनेहा आपोधातु अनुपुल््‍लना सोसेतब्बा। उण्हधातुमागम्म सचे पुन
तं आकासे दनन्धक्खपेय्य तं उस्सावेन येभुय्यतरं दसनेहमापज्‍जेय्य, न दह अनागम्म तेजोधातुं पररसेसं
गिे य्य। एवमेव भवग्गपरमादप समापदत्त न अनुरूपस्स समुग्घाताय संवत्तदत। ते दह आलयन्धि
सम्मसन्धि, न च तण्हाय तण्हापहानं गिन्धि। तत्थ सो असमुग्घातो। अदवज्‍जाय अनुसयो च
दचत्तस्स सम्पदलबोधो, इदं पररयुिानं। यथाभूतं दवञ्‍ञाणस्स अप्पदिवेधो अयं अदवज्‍जाआसवो
अदवज्‍जादवञ्‍ञाणबीजं भवदत। यं बीजं सो हे तु न समुन्धिज्‍जदत, असमुन्धिज्‍जिो पदिसन्दे हदत।
पदिसन्दहिो न समुग्घातं गिदत। असमुग्घातं दचत्तं पररयोनहदत, पररयोनद्धदचत्तो यथाभूतं
नप्पजानादत, इदत सञ्‍ञाणस्स सासवत्थो, अदवज्‍जत्थो, हे तुअत्थो, अविे दत्थो, अदनवदत्तअत्थो,
फलत्थो पदिसन्धिअत्थो, पुनब्भवत्थो, असमुग्घातत्थो, अनुसयत्थो, पररयुिानत्थो, अपदिवेधनत्थो।
एत्तावता अदवज्‍जाय खेत्तं दनदििं भवदत। अयं वुच्‍चते पररक्खारो नाम हारो।
५९. तत्थ कतमो समारोपनो हारो? उग्घदितन्धि तन्धि सिञ्‍चेव च नं दवत्थारं पन वत्तब्बं।
दवत्थारदवधं दचत्तञ्‍ञा अयं समारोपनो हारो। तत्थ नामदनिे सो उपघिका [उग्घिका (पी॰)]
वत्थुदनिे सो वेवचनं वत्थुभूतो दवत्थारो। यथा दकं, या दभक्खूनं वत्ततो [दनवत्ततो (पी॰)]
पहातब्बो, अयं उपघिना।

तत्थ कतमो समारोपनो? दकञ्‍दच न वत्तब्बं , रूपरागं वा नामविपहातब्बं [नाममिपहातब्बं


(क॰)]। याव दवञ्‍ञाणन्धि दवत्थारे न कातब्बादन। अदवज्‍जा ता ओपम्मेन पञ्‍ञापेतब्बा, अयं
समारोपनो। दनन्धस्सतदचत्तस्स च मदत्तको च दनस्सयो तण्हा च दददि च। तत्थ दददि अदवज्‍जा तण्हा
सङ्खारा। तत्थ दददिपच्‍चया तण्हा इमे अदवज्‍जापच्‍चया सङ्खारा। तत्थ दनन्धस्सतं दवञ्‍ञाणं इदं
सङ्खारपच्‍चया दवञ्‍ञाणं याव जरामरणं , इदं संन्धखत्तेन भादसते अवदसिं परोपयदत।

अदनन्धस्सतस्स [पस्स उदा॰ ७४] चदलतं नत्थीदत तस्स एवं दददिया तण्हाय च पहानं तत्थ
दददिअदवज्‍जादनरोधाय भूतं दवञ्‍ञाणं सरागिादनयेसु धम्मेसु तं तं धम्मं उपेच्‍च अञ्‍ञं धम्मं धावदत
मक्‍किोपमताय, अथ ख्वस्स पररत्तेसु धम्मेसु सरागिादनयेसु छन्दरागो नन्धत्थ कुतो ततो चलना,
अदधमत्तेसु सत्तेसु दचत्तं दनवेस्सयदत तं अपदतदितं दवञ्‍ञाणं अनाहारं दनरुज्झदत दवञ्‍ञाणदनरोधा
नामरूपदनरोधो याव जरामरणदनरोधो। अयं समारोपनो।

तत्थ रागवसेन दवञ्‍ञाणस्स चदलतं सपररग्गहो, तन्धस्मं चदलते असदत यो पररदकले सोपचारो
दतदवधो अन्धग्ग पदिप्पस्सद्धो भवदत। तेनाह चदलते असिे पस्सन्धद्ध होदत। तत्थ यं समारोपना
पस्सद्धकायो सुखं वेदेदत, सुन्धखनो दचत्तं समादधयदत। याव दवमुदत्ततदमदत ञाणदस्सनं भवदत। सो
आसवानं खया च दवमुदत्त नो उपपज्‍जदत। तस्स उपपदत्तस्स आगदतगदतया असन्धिया नेदवध न हुरं
न उभयमिरे न। एसेविो दु क्खस्सादत अनुपाददसेसा दनब्बानधातु। इदमस्स सुत्तस्स मज्झे
समारोदपतं पदिच्‍चसमुप्पादे च दवमुदत्तयं च योगो न च एतं तस्स संन्धखत्तेन भादसतस्स दवत्थारे न
अत्थं दवभज्‍जन्धि। अयं वुच्‍चते समारोपनो हारो। न च संदकले सभादगयेन सुत्तेन संदकले सभादगयो ये
च धम्मा समारोपदयतब्बा नाञ्‍ञे। एवं वासनाभादगये दनब्बेधभादगये , अयं समारोपनो हारो। इमे
सोळस हारा।

सुवीरस्स महाकच्‍चायनस्स जम्बुवनवादसनो पेिकोपदे से

पञ्‍चमा भूदम।
६. सुत्तत्थसमुच्‍चयभूनम
६०. बुद्धानं भगविानं सासनं दतदवधेन सङ्गहं गिदत, खिेसु धातूसु आयतनेसु च। तत्थ
पञ्‍चक्खिा रूपक्खिो याव दवञ्‍ञाणक्खिो। दस रूपआयतनादन चक्खु रूपा च याव कायो
फोिब्बा च, अयं रूपक्खिो। तत्थ छ वेदनाकाया वेदनाक्खिो चक्खुसम्फस्सजा वेदना याव
मनोसम्फस्सजा वेदना, अयं वेदनाक्खिो। तत्थ छ सञ्‍ञाकाया सञ्‍ञाक्खिो, रूपसञ्‍ञा याव
धम्मसञ्‍ञा इमे छ सञ्‍ञाकाया, अयं सञ्‍ञाक्खिो। तत्थ छ चेतनाकाया सङ्खारक्खिो,
रूपसञ्‍चेतना याव धम्मसञ्‍चेतना इमे छ चेतनाकाया, अयं सङ्खारक्खिो। तत्थ छ
दवञ्‍ञाणकाया दवञ्‍ञाणक्खिो, चक्खुदवञ्‍ञाणं याव मनोदवञ्‍ञाणं इमे छ दवञ्‍ञाणकाया, अयं
दवञ्‍ञाणक्खिो। इमे पञ्‍चक्खिा।

तेसं का पररञ्‍ञा? अदनच्‍चं दु क्खं सञ्‍ञा अनत्तादत एसा एतेसं पररञ्‍ञा। तत्थ कतमो
खित्थो? समूहत्थो खित्थो, पुञ्‍जत्थो खित्थो, रासत्थो खित्थो। तं यथा दब्बक्खिो वनक्खिो
दारुक्खिो अन्धग्गक्खिो उदकक्खिो वायुक्खिो इदत एवं खिेसु सब्बसङ्गहोव एवं खित्थो।

तत्थ अिारस धातुयो चक्खुधातु रूपधातु चक्खुदवञ्‍ञाणधातु …पे॰… मनोधातु धम्मधातु


मनोदवञ्‍ञाणधातु। एतायो अिारस धातुयो। तासं पररञ्‍ञा अदनच्‍चं दु क्खं सञ्‍ञा अनत्तादत एसा
एतासं पररञ्‍ञा। तत्थ को धातुअत्थो? वुच्‍चते अवयवत्थो धातुअत्थो। अवयवोदत चक्खु नो पसादो
चक्खुधातु। एवं पञ्‍चसु धातूसु पुन रागवविे दत्थो धातुअत्थो। ववन्धिन्‍ना दह चक्खुधातु। एवं
पञ्‍चसु पुनराह एकन्धिपकत्यत्थेन धातुअत्थोदत वुच्‍चते। तं यथा, पकदतया अयं पुररसो दपदत्तको
सेन्धिको वादतको सन्‍दनपादतकोदत एवं पकदतचक्खुधातु दसन्‍नं दपया च सब्बेसु इन्धियेसु…पे॰…
दवसभागत्थो धातुअत्थो।

तत्थ द्वादसायतनादन कतमादन? छ अज्झदत्तकादन छ बादहरादन। चक्खायतनं याव मनायतनन्धि


अज्झदत्तकं, रूपायतनं याव धम्मायतनन्धि बादहरं । एतादन द्वादस आयतनादन। एतेसं का पररञ्‍ञा?
अदनच्‍चं दु क्खं सञ्‍ञा अनत्तादत, एसा एतेसं पररञ्‍ञा। अदप च दद्वधा पररञ्‍ञा ञातपररञ्‍ञा च
पहानपररञ्‍ञा च। तत्थ ञातपररञ्‍ञा नाम अदनच्‍चं दु क्खं सञ्‍ञा अनत्तादत, एसा ञातपररञ्‍ञा।
पहानपररञ्‍ञा पन छन्दरागप्पहाना, एसा पहानपररञ्‍ञा। तत्थ कतमो आयतनत्थो? वुच्‍चते
आकारत्थो आयतनत्थो। यथा सुवण्णाकरो दु ब्बण्णाकरो, यथा द्वीदह तेदह आकारे दह ते ते गावा
उदत्तिन्धि। एवं एतेदह दचत्तचेतदसका गावा उदत्तिन्धि कम्मदकले सा दु क्खधम्मा च। पुनराह
आयदानत्थो आयतनत्थो। यथा रञ्‍ञो आयदानेदह आयो भवदत, एवं आयदानत्थो आयतनत्थो।

६१. चत्तारर अररयसच्‍चादन दु क्खं समुदयो दनरोधो मग्गो च। दु क्खं यथा समासेन धम्माचररयं
मानसञ्‍च, समुदयो समासेन अदवज्‍जा च तण्हा च, दनरोधो समासेन दवज्‍जा च दवमुदत्त च,
मग्गो समासेन समथो च दवपस्सना च।

तत्थ सत्तदतंस बोदधपन्धक्खका धम्मा कतमे? चत्तारो सदतपिाना याव अररयो अिदङ्गको मग्गो,
एवमेते सत्तदतंस बोदधपन्धक्खका धम्मा। ये धम्मा अतीतानागतपच्‍चुप्पन्‍नानं बुद्धानं भगविानं
पच्‍चेकबुद्धानं सावकानं च दनब्बानाय संवत्तिीदत, सो मग्गो चत्तारो सदतपिाना। कतमे चत्तारो?
इध दभक्खु काये कायानु पस्सी दवहरदत, सम्मप्पधानं …पे॰… इन्धद्धपादं …पे॰… इन्धियादन…पे॰…
बलादन…पे॰… तत्थ को इन्धियत्थो? इन्दत्थो इन्धियत्थो, आदधपतेय्यत्थो इन्धियत्थो, पसादत्थो
इन्धियत्थो, असाधारणं कस्स दकररयत्थो इन्धियत्थो अनवपररयत्थो बलत्थो, थामत्थो बलत्थो,
उपादायत्थो बलत्थो, उपत्थम्भनत्थो बलत्थो।

तत्थ कतमे सत्त बोज्झङ्गा? सदतसम्बोज्झङ्गो याव उपेक्खासम्बोज्झङ्गो। तत्थ कतमो अिदङ्गको
मग्गो? सम्मादददि याव सम्मासमादध। तत्थ अिदङ्गको मग्गोदत खिो सीलक्खिो च समादधक्खिो
च पञ्‍ञाक्खिो च। तत्थ या च सम्मावाचा यो च सम्माकम्मिो यो च सम्माआजीवो, अयं
सीलक्खिो। या च सम्मासदत यो च सम्मावायामो यो च सम्मासमादध, अयं समादधक्खिो। यो च
सम्मासङ्कप्पो या च सम्मादददि, अयं पञ्‍ञाक्खिो। एवं तायो दतस्सो दसक्खा। एवं तीहाकारे दह
दस पदादन…पे॰…।

तत्थ योगावचरो सीलक्खिे दठतो दोसं अकुसलं न उपाददयदत, दोसानुसयं समूहनदत,


दोससल् ्‍लं उद्धरदत, दु क्खवेदनं पररजानादत, कामधातुं समदतक्‍कमदत। समादधक्खिे दठतो लोभं
अकुसलं न उपाददयदत, रागानुसयं समूहनदत, लोभसल् ्‍लं उद्धरदत, सुखवेदनं पररजानादत,
रूपधातुं समदतक्‍कमदत। पञ्‍ञाक्खिे दठतो मोहं अकुसलं न उपाददयदत, अदवज्‍जानुसयं
समूहनदत, मोहसल् ्‍लं दददिसल् ्‍लञ्‍च उद्धरदत, अदु क्खमसुखवेदनं पररजानादत, अरूपधातुं
समदतक्‍कमदत। इदत तीदह खिेदह तीदण अकुसलमूलादन न उपाददयदत, चत्तारर सल् ्‍लादन
उद्धरदत, दतस्सो वेदना पररजानादत, तेधातुकं समदतक्‍कमदत।

६२. तत्थ कतमा अदवज्‍जा? यं चतूसु अररयसच्‍चेसु अञ्‍ञाणन्धि दवत्थारे न यथा सो


पाणसज्‍जेसु कथंकथा कातब्बं। तत्थ कतमं दवञ्‍ञाणं ? छ दवञ्‍ञाणकाया वे दना सञ्‍ञा चेतना
फस्सो मनदसकारो, इदं नामं। तत्थ कतमं रूपं ? चातुमहाभूदतकं चतुन्‍नं महाभूतानं
उपादायरूपस्स पञ्‍ञदत्तं। इदत पुररमकञ्‍च नामं इदञ्‍च रूपं तदु भयं नामरूपन्धि वुच्‍चदत। तत्थ
छळायतनन्धि छ अज्झदत्तकादन आयतनादन, चक्खु अज्झदत्तकं आयतनं याव मनो अज्झदत्तकं
आयतनं। फस्सोदत छ फस्सकाया चक्खुसम्फस्सो याव मनोसम्फस्सोदत फस्सो। छ वेदनाकाया
वेदना। तण्हादत छ तण्हाकाया तण्हा। उपादानन्धि चत्तारर उपादानादन कामुपादानं ददि् ठुपादानं
सीलब्बतुपादानं अत्तवादु पादानन्धि उपादानं। भवोदत तयो भवा कामभवो रूपभवो अरूपभवो। तत्थ
कतमा जादत? या पठमं खिानं पठमं धातूनं पठमं आयतनानं उप्पदत्त जादत सञ्‍जादत ओक्‍कन्धि
अदभदनब्बदत्त खिानं पातुभावो, अयं जादत। तत्थ कतमा जरा? जरा नाम यं तं खन्धण्डच्‍चं
पादलच्‍चं वदलत्तचता पदवदवत्तं चतुन्‍नं महाभूतानं दववण्णतं भग्गो तं जरा हीयना पहीयना आयुनो
हादन संहादन इन्धियानं पररभेदो उपनाहो पररपाको, अयं जरा। तत्थ कतमं मरणं ? मरणं नाम यं
तन्धस्मं तन्धस्मं सत्तदनकाये तेसं तेसं सत्तानं चुदत चवनता मरणं कालदङ्कररया उद् धुमातकानं भेदो
कायस्स जीदवदतन्धियस्स उपिे दो, इदं मरणं। इदत पुररदमका च जरा इदञ्‍च मरणं तदु भयं
जरामरणं।

तत्थ अिकारदतदमसा यथाभूतं अप्पजाननलक्खणा अदवज्‍जा सङ्खारानं पदिानं ह।


अदभसङ्खरणलक्खणा सङ्खारा, उपचयपुनब्भवादभरोपनपच्‍चुपिाना। ते दवञ्‍ञाणस्स पदिानं। वत्थु
सदवञ्‍ञदत्तलक्खणं दवञ्‍ञाणं , तं नामरूपस्स पदिानं। अनेकसन्‍दनस्सयलक्खणं नामरूपं , तं
सळायतनस्स पदिानं। इन्धियववत्थापनलक्खणं सळायतनं , तं फस्सस्स पदिानं। सन्‍दनपातलक्खणो
फस्सो, सो वेदनाय पदिानं। अनुभवनलक्खणा वेदना, सा तण्हाय पदिानं। अज्झोसानलक्खणा
तण्हा, सा उपादानस्स पदिानं। आदानपररहननलक्खणं उपादानं , तं भवस्स पदिानं।
नानागदतदवक्खेपलक्खणो भवो, सो जादतया पदिानं। खिानं पातुभावलक्खणा जादत, सा जराय
पदिानं। उपनयपररपाकलक्खणा जरा, सा मरणस्स पदिानं। आयुक्खयजीदवतउपरोधलक्खणं
मरणं , तं दु क्खस्स पदिानं। कायसम्पीळनलक्खणं दु क्खं, तं दोमनस्सस्स पदिानं।
दचत्तसम्पीळनलक्खणं दोमनस्सं , तं सोकस्स पदिानं। सोचनलक्खणो सोको, सो पररदे वस्स
पदिानं। वचीदनिारणलक्खणो पररदे वो, सो उपायासस्स पदिानं। ये आयासा ते उपायासा।
नव पदादन यत्थ सब्बो अकुसलपक्खो सङ्गहं समोसरणं गिदत। कतमादन नव पदादन? द्वे
मूलदकले सा, तीदण अकुसलमूलादन, चत्तारो दवपल् ्‍लासा। तत्थ द्वे मूलदकले सा अदवज्‍जा च
भवतण्हा च, तीदण अकुसलमूलादन लोभो दोसो मोहो च। चत्तारो दवपल् ्‍लासा [अ॰ दन॰ ४.४९]
– ‘‘अदनच्‍चे दनच्‍च’’न्धि सञ्‍ञादवपल् ्‍लासो दचत्तदवपल् ्‍लासो दददिदवपल् ्‍लासो, ‘‘दु क्खे
सुख’’न्धि सञ्‍ञादवपल् ्‍लासो दचत्तदवपल् ्‍लासो दददिदवपल् ्‍लासो, ‘‘अनत्तदन अत्ता’’दत
सञ्‍ञादवपल् ्‍लासो दचत्तदवपल् ्‍लासो दददिदवपल् ्‍लासो, ‘‘असुभे सुभ’’न्धि सञ्‍ञादवपल् ्‍लासो
दचत्तदवपल् ्‍लासो दददिदवपल् ्‍लासो।

६३. तत्थ अदवज्‍जा नाम चतूसु अररयसच्‍चेसु यथाभूतं अञ्‍ञाणं, अयं अदवज्‍जा। भवतण्हा
नाम यो भवेसु रागो सारागो इिा मुिा पत्थना नन्दी अज्झोसानं अपररच्‍चागो, अयं भवतण्हा।

तत्थ कतमो लोभो अकुसलमूलं?

लोभो नाम सो तेसु तेसु परवत्थूसु परदब्बेसु परिानेसु परसापतेय्येसु परपररग्गदहतेसु लोभो
लु ब्भना इिा मुिा पत्थना नन्दी अज्झोसानं अपररच्‍चागो, अयं लोभो अकुसलमूलं। कस्सेतं
मूलं? लोभो लोभजस्स अकुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स च, तथा यथा
तंसम्पयुत्तानं दचत्तचेतदसकानं धम्मानं मूलं।

तत्थ कतमो दोसो अकुसलमूलं?

सो सत्तेसु आघातो अक्खन्धि अप्पच्‍चयो ब्यापादो पदोसो अनत्थकामता चेतसो पदिघातो, अयं
दोसो अकुसलमूलं।

कस्सेतं मूलं?

दोसजस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स सम्पयुत्तानञ्‍च दचत्तचेतदसकानं धम्मानं मूलं।

तत्थ कतमो मोहो अकुसलमूलं?

यं चतूसु अररयसच्‍चेसु अनदभसमयो असम्पज्‍जग्गाहो अप्पदिवेधो मोहो मुय्हना सम्मोहो


सम्मुय्हना अदवज्‍जा तमो अिकारो आवरणं नीवरणं छदनं अिदनं [अवेिदनं (पी॰ क॰)]
अपसिागमनं कुसलानं धम्मानं , अयं मोहो अकुसलमूलं।

कस्सेतं मूलं?

मोहजस्स अकुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स च तंसम्पयुत्तकानञ्‍च


दचत्तचेतदसकानं धम्मानं मूलं।
तत्थ दवपल् ्‍लासा जादनतब्बा, दवपल् ्‍लासानं वत्थु जादनतब्बं। यं दवपल् ्‍लासं दसया, तं
जादनतब्बं। तत्थ एको दवपल् ्‍लासो तीदण दवपल् ्‍लासादन चत्तारर दवपल् ्‍लासवत्थूदन। कतमो एको
दवपल् ्‍लासो च, येन पदिपक्खेन दवपल् ्‍लादसतं गण्हादत?

‘‘अदनच्‍चे दनच्‍च’’न्धि, ‘‘दु क्खे सु ख’’न्धि, ‘‘अनत्तदन अत्ता’’दत, ‘‘असुभे


सुभ’’न्धि, अयं एको दवपल् ्‍लासो।

कतमादन चत्तारर दवपल् ्‍लासवत्थूदन?

कायो वेदना दचत्तं धम्मा च। इमादन चत्तारर दवपल् लासवत्थू


्‍ दन।

कतमादन तीदण दवपल् ्‍लासादन?

सञ्‍ञा दचत्तं दददि च। इमादन तीदण दवपल् ्‍लासादन।

तत्थ मनादपके वत्थुन्धि इन्धियवत्थे वण्णायतने वा यो दनदमत्तस्स उग्गाहो, अयं


सञ्‍ञादवपल् ्‍लासो। तत्थ दवपरीतदचत्तस्स वत्थुन्धि सदत दवञ्‍ञदत्त, अयं दचत्तदवपल् ्‍लासो। तत्थ
दवपरीतदचत्तस्स तन्धि रूपे ‘‘असुभे सुभ’’न्धि या खन्धि रुदच उपेक्खना दनियो दददि दनदस्सनं
सिीरणा, अयं दददिदवपल् ्‍लासो। तत्थ वत्थुभेदेन कायेसु द्वादस दवपल् ्‍लासा भवन्धि। तयो काये
तयो वेदनाय तयो दचत्ते तयो धम्मे , चत्तारो सञ्‍ञादवपल् ्‍लासा चत्तारो दचत्तदवपल् ्‍लासा चत्तारो
दददिदवपल् ्‍लासा, आयतनूपचयतो चक्खुदवञ्‍ञाणसञ्‍ञासमदङ्गस्स रूपेसु द्वादस दवपल् ्‍लासा याव
मनो सञ्‍ञासमदङ्गस्स, धम्मेसु द्वादस दवपल् ्‍लासा छ द्वादसका चत्तारर दवपल् ्‍लासा भवन्धि।
आरम्मणनानत्ततो दह अपररदमतसङ्खेय्यानं सत्तानं [अत्तानं (क॰)] अपररदमतमसङ्खेय्या
दवपल् ्‍लासा भवन्धि हीनुककिमन्ध
्‍ ज्झमताय।

६४. तत्थ पञ्‍चक्खिा चत्तारर अत्तभाववत्थूदन भवन्धि। यो रूपक्खिो, सो कायो


अत्तभाववत्थु। यो वेदनाक्खिो, सो वेदना अत्तभाववत्थु। यो सञ्‍ञाक्खिो च सङ्खारक्खिो च,
ते धम्मा अत्तभाववत्थु। यो दवञ्‍ञाणक्खिो, सो दचत्तं अत्तभाववत्थु। इदत पञ्‍चक्खिा चत्तारर
अत्तभाववत्थूदन। तत्थ काये ‘‘असुभे सुभ’’न्धि दवपल् ्‍लासो भवदत। एवं वेदनासु …पे॰… दचत्ते …पे॰…
धम्मेसु च अत्तदवपल् ्‍लासो भवदत। तत्थ चतुन्‍नं दवपल् ्‍लासानं समुग्घातनत्थं भगवा चत्तारो सदतपिाने
दे सेदत पञ्‍ञपेदत काये कायानुपस्सी दवहरतो ‘‘असुभे सुभ’’न्धि दवपल् ्‍लासं समुग्घातेदत, एवं
वेदनासु , दचत्ते , धम्मेसु च कातब्बं।

तत्थ अिकारदतदमसा अप्पदिवेधलक्खणा अदवज्‍जा, तस्सा दवपल् ्‍लासपदिानं।


अज्झोसानलक्खणा तण्हा, तस्सा दपयरूपसातरूपं पदिानं। अत्तासयवञ्‍चनालक्खणो लोभो, तस्स
अददन्‍नादानं पदिानं। इध दववादलक्खणो दोसो, तस्स पाणादतपातो पदिानं।
वत्थुदवप्पदिपदत्तलक्खणो मोहो, तस्स दमिापदिपदत्त पदिानं। सङ्खतानं धम्मानं
अदवनासग्गहणलक्खणा दनच्‍चसञ्‍ञा, तस्सा सब्बसङ्खारा पदिानं। सासवफस्सोपगमनलक्खणा
सुखसञ्‍ञा, तस्सा ममङ्कारो पदिानं। धम्मेसु उपगमनलक्खणा अत्तसञ्‍ञा, तस्सा अहङ्कारो
पदिानं। वण्णसङ्गहणलक्खणा सुभसञ्‍ञा, तस्सा इन्धियअसंवरो पदिानं। एतेदह नवदह पदे दह
उदििे दह सब्बो अकुसलपक्खो दनदििो भवदत, सो च खो बहुस्सुतेन सक्‍का जादनतुं नो
अप्पस्सुतेन, पञ्‍ञवता नो दु प्पञ्‍ञेन, युत्तेन नो अयुत्तेन।

नव पदादन कुसलादन यत्थ सब्बो कुसलपक्खो सङ्गहो समोसरणं गिन्धि। कतमादन नव


पदादन? समथो दवपस्सना अलोभो अदोसो अमोहो अदनच्‍चसञ्‍ञा दु क्खसञ्‍ञा अनत्तसञ्‍ञा
असुभसञ्‍ञा च।

तत्थ कतमो समथो? या दचत्तस्स दठदत सन्धिदत अवदिदत ठानं पिानं उपिानं समादध
समाधानं अदवक्खेपो अदवप्पदिसारो वूपसमो मानसो एकग्गं दचत्तस्स, अयं समथो।

तत्थ कतमा दवपस्सना? खिेसु वा धातूसु वा आयतनेसु वा नामरूपेसु वा पदिच्‍चसमुप्पादे सु


वा पदिच्‍चसमुप्पन्‍नेसु वा धम्मेसु दु क्खेसु वा समुदयेसु वा दनरोधे वा मग्गे वा कुसलाकुसले सु वा
धम्मेसु सावज्‍जअनवज्‍जेसु वा कण्हसुक्‍केसु वा सेदवतब्बअसेदवतब्बेसु वा सो यथाभूतं दवचयो
पदवचयो वीमंसा परवीमंसा गाहना अग्गाहना पररग्गाहना दचत्तेन पररदचतना तुलना उपपररक्खा
ञाणं दवज्‍जा वा चक्खु बुन्धद्ध मेधा पञ्‍ञा ओभासो आलोको आभा पभा खग्गो नाराचो [नारज्‍जो
(पी॰ क॰)] धम्मदवचयसम्बोज्झङ्गो सम्मादददि मग्गङ्गं, अयं दवपस्सना। तेनेसा दवपस्सना इदत
वुच्‍चदत दवदवधा वा एसा दवपस्सनादत, तस्मा एसा दवपस्सनादत वुच्‍चदत। दद्वधा चेसा दह दवपस्सना
धम्मदवपस्सनादत वुच्‍चदत, दद्वधा इमाय पस्सदत सु भञ्‍च असुभञ्‍च कण्हञ्‍च सुक्‍कञ्‍च सेदवतब्बञ्‍च
असेदवतब्बञ्‍च कम्मञ्‍च दवपाकञ्‍च बिञ्‍च दवमोक्खञ्‍च आचयञ्‍च अपचयञ्‍च पवदत्तञ्‍च दनवदत्तञ्‍च
संदकले सञ्‍च वोदानञ्‍च, एवं दवपस्सनादत वुच्‍चदत। अथ वा दवइदत उपसग्गो पस्सनादत अत्थो तस्मा
दवपस्सनादत वुच्‍चते , अयं दवपस्सना।

६५. तत्थ द्वे रोगा सत्तानं अदवज्‍जा च भवतण्हा च, एतेसं दद्वन्‍नं रोगानं दनघाताय भगवता
द्वे भेसज्‍जादन वुत्तादन समथो च दवपस्सना च। इमादन द्वे भेसज्‍जादन पदिसेवेिो द्वे अरोगे
सन्धिकरोदत रागदवरागं चे तोदवमुदत्तं अदवज्‍जादवरागञ्‍च पञ्‍ञादवमुदत्तं। तत्थ तण्हारोगस्स समथो
भेसज्‍जं, रागदवरागा चेतोदवमुदत्त अरोगं। अदवज्‍जारोगस्स दवपस्सनाभेसज्‍जं अदवज्‍जादवरागा
पञ्‍ञादवमुदत्त अरोगं। एवन्धञह भगवा चाह, ‘‘द्वे धम्मा पररञ्‍ञे य्या [पस्स दी॰ दन॰ ३.३५२]
नामञ्‍च रूपञ्‍च, द्वे धम्मा पहातब्बा अदवज्‍जा च भवतण्हा च, द्वे धम्मा भावेतब्बा समथो च
दवपस्सना च, द्वे धम्मा सन्धिकातब्बा दवज्‍जा च दवमुदत्त चा’’दत। तत्थ समथं भावेिो रूपं
पररजानादत, रूपं पररजानिो तण्हं पजहदत, तण्हं पजहिो रागदवरागा चेतोदवमुदत्तं सन्धिकरोदत,
दवपस्सनं भावेिो नामं पररजानादत, नामं पररजानिो अदवज्‍जं पजहदत, अदवज्‍जं पजहिो
अदवज्‍जादवरागा पञ्‍ञादवमुदत्तं सन्धिकरोदत। यदा दभक्खुनो द्वे धम्मा पररञ्‍ञाता भवन्धि नामञ्‍च
रूपञ्‍च, तथास्स द्वे धम्मा पहीना भवन्धि अदवज्‍जा च भवतण्हा च। द्वे धम्मा भादवता भवन्धि
समथो च दवपस्सना च, द्वे धम्मा सन्धिकातब्बा भवन्धि दवज्‍जा च दवमुदत्त च। एत्तावता दभक्खु
कतदकच्‍चो भवदत। एसा सोपाददसेसा दनब्बानधातु। तस्स आयुपररयादाना जीदवदतन्धियस्स उपरोधा
इदञ्‍च दु क्खं दनरुज्झदत, अञ्‍ञञ्‍च दु क्खं न उप्पज्‍जदत। तत्थ यो इमेसं खिानं धातुआयतनानं
दनरोधो वूपसमो अञ्‍ञेसञ्‍च खिधातुआयतनानं अप्पदिसन्धि अपातुभावो, अयं अनुपाददसेसा
दनब्बानधातु।
तत्थ कतमं अलोभो कुसलमूलं? यंधातुको अलोभो अलु ब्भना अलु न्धब्भतत्तं अदनिा अपत्थना
अकिा अनज्झोसानं। अयं अलोभो कुसलमूलं। कस्सेतं मूलं? अलोभजस्स कुसलस्स कायकम्मस्स
वचीकम्मस्स मनोकम्मस्स तंसम्पयुत्तानञ्‍च दचत्तचेतदसकानं धम्मानं मूलं। अथ वा अररयो अिदङ्गको
मग्गो कुसलन्धि वुच्‍चदत, सो दतण्णं मग्गङ्गानं मूलं। कतमेसं दतण्णं , सम्मासङ्कप्पस्स
सम्मावायामस्स सम्मासमादधस्स च इमेसं मूलन्धि, तस्मा कुसलमूलन्धि वुच्‍चदत।

तत्थ कतमं अदोसो कुसलमूलं? या सत्तेसु वा सङ्खारे सु वा अनघातो अप्पदिघातो


अब्यापदत्त अब्यापादो अदोसो मेत्ता मेत्तायना अत्थकामता दहतकामता चेतसो पसादो, अयं अदोसो
कुसलमूलं। कस्सेतं मूलं? अदोसजस्स कुसलस्स कायकम्मस्स वचीकम्मस्स मनोकम्मस्स
तंसम्पयुत्तानञ्‍च दचत्तचेतदसकानं धम्मानं मूलं। अथ वा दतण्णं मग्गङ्गानं मूलं। कतमेसं दतण्णं ?
सम्मावाचाय सम्माकम्मिस्स सम्माआजीवस्स च इमेसं दतण्णं मग्गङ्गानं मूलं, तस्मा कुसलमूलन्धि
वुच्‍चदत।

तत्थ कतमं अमोहो कुसलमूलं? यं चतूसु अररयसच्‍चेसु यथाभूतं ञाणदस्सनं अदभसमयो सम्मा
च पच्‍चागमो पदिवेधो अमोहो असम्मुय्हना असम्मोहो दवज्‍जापकासो आलोको अनावरणं सेक्खानं
कुसलानं धम्मानं , अयं अमोहो कुसलमूलं। कस्से तं मूलं? अमोहजस्स कुसलस्स कायकम्मस्स
वचीकम्मस्स मनोकम्मस्स तंसम्पयुत्तानञ्‍च दचत्तचेतदसकानं धम्मानं मूलं। अथ वा दद्वन्‍नं मग्गङ्गानं
एतं मूलं। कतमेसं दद्वन्‍नं? सम्मादददिया च सम्मासदतया च इमेसं दद्वन्‍नं मग्गङ्गानं मूलं, तस्मा
कुसलमूलन्धि वुच्‍चदत। एवं इमेसं तीदह कुसलमूलेदह अिदङ्गको मग्गो योजेतब्बो।

६६. तत्थ कतमा अदनच्‍चसञ्‍ञा? ‘‘सब्बे सङ्खारा उप्पादवयधन्धम्मनो’’दत च या सञ्‍ञा


सञ्‍जानना ववत्थपना उग्गाहो, अयं अदनच्‍चसञ्‍ञा। तस्सा को दनस्सन्दो? अदनच्‍चसञ्‍ञाय भादवताय
बहुलीकताय अिसु लोकधम्मेसु दचत्तं नानुसिदत न सिदत न सिहदत, उपेक्खा वा पदिक्‍कूलता
वा सिहदत, अयमस्सा दनस्सन्दो।

तत्थ कतमा दु क्खसञ्‍ञा? ‘‘सब्बे सङ्खारा दु क्खा’’दत या सञ्‍ञा सञ्‍जानना ववत्थपना


उग्गाहो, अयं दु क्खसञ्‍ञा। तस्सा को दनस्सन्दो? दु क्खसञ्‍ञाय भादवताय बहुलीकताय आलस्से
संपमादे दविये च दचत्तं नानुसिदत न सिदत न सिहदत, उपेक्खा वा पदिक्‍कूलता वा
सिहदत, अयमस्सा दनस्सन्दो।

तत्थ कतमा अनत्तसञ्‍ञा? ‘‘सब्बेसु धम्मेसु अनत्ता’’दत या सञ्‍ञा सञ्‍जानना ववत्थपना


उग्गाहो, अयं अनत्तसञ्‍ञा। तस्सा को दनस्सन्दो, अनत्तसञ्‍ञाय भादवताय बहुलीकताय अहङ्कारो
दचत्तं नानुसिदत न सिदत, ममङ्कारो न सिहदत, उपेक्खा वा पदिक्‍कूलता वा सिहदत,
अयमस्सा दनस्सन्दो।

तत्थ कतमा असुभसञ्‍ञा? ‘‘सत्त सङ्खारा असुभा’’दत या सञ्‍ञा सञ्‍जानना ववत्थपना


उग्गाहो, अयं असुभसञ्‍ञा। तस्सा को दनस्सन्दो? असुभसञ्‍ञाय भादवताय बहुलीकताय
सुभदनदमत्ते दचत्तं नानुसिदत न सिदत न सिहदत, उपेक्खा वा पदिक्‍कूलता वा सिहदत,
अयमस्सा दनस्सन्दो।
तत्थ पञ्‍चन्‍नं खिानं पररञ्‍ञा भगवता दे दसता, यो तत्थ असुभसञ्‍ञा रूपक्खिस्स
पररञ्‍ञत्तं, दु क्खसञ्‍ञा वे दनाक्खिस्स पररञ्‍ञत्तं , अनत्तसञ्‍ञा सञ्‍ञाक्खिस्स सङ्खारक्खिस्स
पररञ्‍ञत्तं, अदनच्‍चसञ्‍ञा दवञ्‍ञाणक्खिस्स पररञ्‍ञत्तं। तत्थ समथेन तण्हं समुग्घातेदत, दवपस्सना
अदवज्‍जं समुग्घातेदत, अदोसेन दोसं समुग्घातेदत, अमोहे न मोहं समुग्घातेदत, अदनच्‍चसञ्‍ञाय
दनच्‍चसञ्‍ञं समुग्घातेदत, दु क्खसञ्‍ञाय सुखसञ्‍ञं समुग्घातेदत, अनत्तसञ्‍ञाय अत्तसञ्‍ञं
समुग्घातेदत, असुभसञ्‍ञाय सुभसञ्‍ञं समुग्घातेदत।

दचत्तदवक्खेपपदिसंहरणलक्खणो समथो, तस्स झानादन पदिानं। सब्बधम्मं यथाभूतं


पदिवेधलक्खणा दवपस्सना, तस्सा सब्बनेय्यं पदिानं। इिापदिसंहरणलक्खणो अलोभो, तस्स
अददन्‍नादाना वेरमणी पदिानं। अब्यापादलक्खणो अदोसो, तस्स पाणादतपाता वेरमणी पदिानं।
वत्थुअप्पदिहतलक्खणो अमोहो, तस्स सम्मापदिपदत्त पदिानं। सङ्खतानं धम्मानं
दवनासग्गहणलक्खणा अदनच्‍चसञ्‍ञा, तस्सा उदयब्बयो पदिानं। सासवफस्ससञ्‍जाननलक्खणा
दु क्खसञ्‍ञा, तस्सा वे दना पदिानं। सब्बधम्मअनुपगमनलक्खणा अनत्तसञ्‍ञा, तस्सा धम्मसञ्‍ञा
पदिानं। दवनीलकदवपुब्बकउद् धुमातकसमुग्गहणलक्खणा असुभसञ्‍ञा, तस्सा दनन्धब्बदा पदिानं।
इमेसु नवसु पदे सु उपददिे सु सब्बो कुसलपक्खो उपददिो भवदत, सो च बहुस्सुतेन सक्‍का जादनतुं
नो अप्पस्सुतेन, पञ्‍ञवता नो दु प्पञ्‍ञेन, युत्तेन नो अयुत्तेनादत।

६७. तत्थ दनच्‍चसञ्‍ञादधमुत्तस्स अपरापरं दचत्तं पणामेिो सदतमपच्‍चवेक्खतो अदनच्‍चसञ्‍ञा न


उपिादत, पञ्‍चसु कामगुणेसु सुखस्सादादधमुत्तस्स इररयापथस्स अगदतमपच्‍चवेक्खतो दु क्खसञ्‍ञा न
उपिादत, खिधातुआयतनेसु अत्तादधमुत्तस्स नानाधातुअनेकधातुदवदनब्भोगमपच्‍चवेक्खतो अनत्तसञ्‍ञा
न उपिादत, वण्णसिानादभरतस्स काये सुभादधमुत्तस्स च दवप्पदििन्‍ना असुभसञ्‍ञा न उपिादत।

अदवप्पदिसारलक्खणा सद्धा, सिहना पच्‍चुपिानं। तस्स चत्तारर सोतापदत्तयङ्गादन पदिानं।


एवन्धञह वुत्तं भगवता [पस्स संयुत्तदनकाये ] सन्धद्धन्धियं दभक्खवे , कुदहं दिब्बं , चतूसु
सोतापदत्तयङ्गेसु कुसले सु धम्मेसु।

सूराअपदिक्खेपनलक्खणं वीररदयन्धियं , वीररदयन्धियारम्भो पच्‍चुपिानं। तस्स अतीता चत्तारो


सम्मप्पधाना पदिानं। यथा वुत्तं भगवता [पस्स संयुत्तदनकाये ] वीररदयन्धियं , दभक्खवे , कुदहं
दिब्बं, चतूसु सम्मप्पधानेसु।

सदत सरणलक्खणा, असम्मोहपच्‍चुपिाना। तस्स अतीता चत्तारो सदतपिाना पदिानं। यथा


वुत्तं भगवता सदतन्धियं दभक्खवे , कुदहं दिब्बं , चतूसु सदतपिानेसु।

एकग्गलक्खणो समादध, अदवक्खेपपच्‍चुपिानो, तस्स चत्तारर ञाणादन पदिानं। यथा वुत्तं


भगवता समादधन्धियं , दभक्खवे , कुदहं दिब्बं, चतू सु झानेसु।

पजाननलक्खणा पञ्‍ञा, भूतत्थसिीरणा पच्‍चुपिाना, तस्स चत्तारर अररयसच्‍चादन पदिानं।


यथा वुत्तं भगवता [पस्स संयुत्तदनकाये ] पञ्‍दञन्धियं , दभक्खवे , कुदहं दिब्बं , चतूसु अररयसच्‍चेसु।
चत्तारर चक्‍कादन [पस्स अ॰ दन॰ ४.३१] पदतरूपदे सवासो चक्‍कं, सप्पुररसूपदनस्सयो चक्‍कं,
अत्तसम्मापदणधानं चक्‍कं, पुब्बे कतपुञ्‍ञता चक्‍कं। तत्थ अररयसन्‍दनस्सयलक्खणो
पदतरूपदे सवासो, सो सप्पुररसूपदनस्सयस्स पदिानं। अररयसन्‍दनस्सयलक्खणो सप्पुररस्सूपदनस्सयो,
सो अत्तसम्मापदणधानस्स पदिानं। सम्मापदिपदत्तलक्खणं अत्तसम्मापदणधानं , तं पुञ्‍ञानं पदिानं।
कुसलधम्मोपचयलक्खणं पु ञ्‍ञं, तं सब्बसम्पत्तीनं पदिानं।

एकादससीलमूलका धम्मा सीलवतो अदवप्पदिसारो भवदत…पे॰… सो दवमुदत्तञाणदस्सनं ‘‘नापरं


इत्थत्ताया’’दत पजानना। तत्थ वेरमदणलक्खणं सीलं , तं अदवप्पदिसारस्स पदिानं। न
अत्तानुवादलक्खणो अदवप्पदिसारो, सो पामोज्‍जस्स पदिानं। अदभप्पमोदनलक्खणं पामोज्‍जं , तं
पीदतया पदिानं। अत्तमनलक्खणा पीदत, सा पस्सन्धद्धया पदिानं। कम्मदनयलक्खणा पस्सन्धद्ध, सा
सुखस्स पदिानं। अब्यापादलक्खणं सुखं, तं समादधनो पदिानं। अदवक्खेपनलक्खणो समादध, सो
यथाभूतञाणदस्सनस्स पदिानं। अदवपरीतसिीरणलक्खणा पञ्‍ञा, सा दनन्धब्बदाय पदिानं
अनालयनलक्खणा दनन्धब्बदा, सा दवरागस्स पदिानं। असंदकले सलक्खणो दवरागो, सो दवमुदत्तया
पदिानं। अकुसलधम्मदववे कलक्खणा दवमुदत्त, सा दवमुदत्तनो वोदानस्स पदिानं।

६८. चतस्सो अररयभूदमयो चत्तारर सामञ्‍ञफलादन। तत्थ यो यथाभूतं पजानादत, एसा


दस्सनभूदम। सोतापदत्तफलञ्‍च सो यथाभूतं पजादनत्वा दनन्धब्बन्ददत, इदं तनुकामरागस्स पदिानं
ब्यापादानं। सकदागादमफलञ्‍च सण्हं दवरज्‍जदत, अयं रागदवरागा चेतोदवमुदत्त। अनागादमफलञ्‍च यं
अदवज्‍जादवरागा दवमुच्‍चदत, अयं कताभूदम। अरहत्तञ्‍च सामञ्‍ञफलानीदत को वचनत्थो, अररयो
अिदङ्गको मग्गो सामञ्‍ञं , तस्सेतादन फलादन सामञ्‍ञफलानीदत वुच्‍चदत। दकस्स ब्रह्मञ्‍ञफलानीदत
वुच्‍चिे ? ब्रह्मञ्‍ञअररयो अिदङ्गको मग्गो, तस्स तादन फलानीदत ब्रह्मञ्‍ञफलानीदत वुच्‍चिे।

तत्थ सोतापन्‍नो कथं होदत? सह सच्‍चादभसमया अररयसावकस्स तीदण संयोजनादन पहीयन्धि


सक्‍कायदददि दवदचदकिा सीलब्बतपरामासो च, इमेसं दतण्णं संयोजनानं पहाना पररक्खया
अररयसावको होदत सोतापन्‍नो अदवदनपातधम्मो याव दु क्खस्सिं करोदत।

तत्थ कतमा सक्‍कायदददि? अस्सुतवा बालो पुथुज्‍जनो याव अररयधम्मे अकोदवदो, सो रूपं
अत्ततो समनुपस्सदत याव दवञ्‍ञाणन्धस्मं अत्तानं , सो इमेसु पञ्‍चसु खिेसु अत्तग्गाहो वा
अत्तदनयग्गाहो वा एसोहमन्धस्म एकन्धस्मं वसवदत्तको [अवदत्ततो (पी॰ क॰)] पन्धक्खत्तो अनुग्गहो
अनुसयिो अङ्गमङ्गन्धि परदत। या तथाभूतस्स खन्धि रुदच पेक्खना आकारपररदवतक्‍को
दददिदनज्झायना अदभप्पसन्‍ना, अयं वुच्‍चते सक्‍कायददिीदत।

तत्थ पञ्‍च दददियो उिे दं भजन्धि। कतमायो पञ्‍च? रूपं अत्ततो समनुपस्सदत, याव
दवञ्‍ञाणं अत्ततो समनुपस्सदत, इमायो पञ्‍च उिे दं भजन्धि, अवसेसायो पन्‍नरस सस्सतं भजन्धि।
इदत सक्‍कायदददिपहाना द्वासदिदददिगतादन पहीयन्धि। पहाना उिे दं सस्सतञ्‍च न भजदत। इदत
उिे दसस्सतप्पहाना अररयसावकस्स न दकञ्‍दच दददिगतं भवदत, अञ्‍ञा वा लोकुत्तराय
सम्मादददिया। कथं पन सक्‍कायदददि न भवदत? इध अररयसावको सुतवा होदत, सब्बो
सुक्‍कपक्खो कातब्बो, याव अररयधम्मेसु कोदवदो रूपं अनत्ततो समनुपस्सदत, याव दवञ्‍ञाणं …पे॰…
एवमस्स समनुपस्सिस्स सक्‍कायदददि न भवदत।
कथं दवदचदकिा न भवदत? इध अररयसावको बुद्धे न कङ्खदत, न दवदचदकिदत
अदभप्पसीददत, इदतदप सो भगवादत सब्बं। धम्मे न कङ्खदत न दवदचदकिदत सब्बं। याव
तण्हक्खयो दवरागो दनरोधो दनब्बानन्धि, इदमना दु दतयेन आकङ्न्धखयेन धम्मेन समन्‍नागतो होदत।
सङ्घे न कङ्खदत…पे॰… याव पूजा दे वानञ्‍च मनुस्सानञ्‍चादत, इदमना तदतयेन आकङ्न्धखयेन धम्मेन
समन्‍नागतो होदत।

सब्बे सङ्खारा दु क्खादत न कङ्खदत न दवदचदकिदत अदधमुच्‍चदत अदभप्पसीददत। तण्हा


दु क्खसमुदयोदत न कङ्खदत न दवदचदकिदत। तण्हादनरोधा दु क्खदनरोधोदत न कङ्खदत न
दवदचदकिदत। अररयो अिदङ्गको मग्गो दु क्खदनरोधगादमनी पदिपदादत न कङ्खदत न दवदचदकिदत
अदधमुच्‍चदत अदभप्पसीददत। याव बुद्धे वा धम्मे वा सङ्घे वा दु क्खे वा समुदये वा दनरोधे वा मग्गे
वा कङ्खायना दवमदत दवदचदकिा द्वे धापथा आसप्पना [अप्पना (पी॰ क॰) ध॰ स॰ १००८
दनक्खेपकण्डे पन्धस्सतब्बं ] पररसप्पना अनविानं अदधिागमनं [अदनिागमनं (क॰)] अनेकंसो
अनेकंदसकता, ते तस्स पहीना भवन्धि पणुन्‍ना उन्धिन्‍नमूला तालावत्थुकता अनभावंकता आयदतं
अनुप्पादधम्मा।

६९. तत्थ सीलब्बतपरामासो दद्वधा – सीलस्स वा सुद्धस्स वा। तत्थ सीलस्स


सीलब्बतपरामासो इदमनाहं सीले न वा वतेन वा तपेन वा ब्रह्मचररयेन वा दे वो वा भदवस्सादम
दे वञ्‍ञतरो वा तत्थ कपोतपादादह अिरादह सन्धद्धं कीदळस्सादम रदमस्सादम पररचररस्सामीदत।
यथाभूतदस्सनन्धि रुदचदवमुदत्त रागो रागपररवत्तका दददिरूपना पस्सना असिुन्धस्सतस्स
सीलब्बतपरामासो। तत्थ कतमो सुद्धस्स सीलब्बतपरामासो? इधेकच्‍चो सीलं परामसदत, सीले न
सुज्झदत, सीले न नीयदत, सीले न मुच्‍चदत, सुखं वीदतक्‍कमदत, दु क्खं वीदतक्‍कमदत, सुखदु क्खं
वीदतक्‍कमदत अनुपापुणादत उपररमेन। तदु भयं सीलवतं परामसदत तदु भयेन सीलवतेन सुज्झन्धि
मुच्‍चन्धि नीयन्धि, सुखं वीदतक्‍कमन्धि, दु क्खं वीदतक्‍कमन्धि, सुखदु क्खं वीदतक्‍कमन्धि,
अनुपापुणिीदत अदवसुदचकरं धम्मं अदवमुदत्तकरं धम्मं दवसुदचतो दवमुदत्ततो पच्‍चागििस्स या
तथाभूतस्स खन्धि रुदच मुदत्त पेक्खना आकारपररदवतक्‍को दददिदनज्झायना पस्सना, अयं सुद्धस्स
सीलब्बतपरामासो। एते उभो परामासा अररयसावकस्स पहीना भवन्धि याव आयदतं अनुप्पादधम्मा,
सो सीलवा भवदत अररयकिे दह सीले दह समन्‍नागतो अक्खण्डे दह याव उपसमसंवत्तदनकेदह। इमेसं
दतण्णं संयोजनानं पहाना सुतवा अररयसावको भवदत सोतापन्‍नो अदवदनपातधम्मो, सब्बं।

सहसच्‍चादभसमया, इदत को वचनत्थो? चत्तारो अदभसमया, पररञ्‍ञादभसमयो पहानादभसमयो


सन्धिदकररयादभसमयो भावनादभसमयो।

तत्थ अररयसावको दु क्खं पररञ्‍ञादभसमयेन अदभसमेदत, समुदयं पहानादभसमयेन अदभसमेदत,


दनरोधं सन्धिदकररयादभसमयेन अदभसमेदत, मग्गं भावनादभसमयेन अदभसमेदत। दकं कारणं ?
दु क्खस्स पररञ्‍ञादभसमयो, समुदयस्स पहानादभसमयो, दनरोधस्स सन्धिदकररयादभसमयो, मग्गस्स
भावनादभसमयो। समथदवपस्सनाय कथं अदभसमेदत? आरम्मणे दचत्तं उपदनबिेत्वा पञ्‍चक्खिे
दु क्खतो पस्सदत। तत्थ यो उपदनबिो, अयं समथो। या पररयोगाहना, अयं दवपस्सना। पञ्‍चक्खिे
दु क्खादत पस्सतो यो पञ्‍चक्खिेसु आलयो दनकन्धि उपगमनं अज्झोसाना इिा मुिा पदणदध
पत्थना पहीयदत। तत्थ पञ्‍चक्खिा दु क्खं। यो तत्थ आलयो दनकन्धि उपगमनं अज्झोसानं इिा
मुिा पदणदध पत्थना, अयं समुदयो। यं तस्स पहानं , सो दनरोधो समथो दवपस्सना च मग्गो,
एवं तेसं चतुन्‍नं अररयसच्‍चानं एककाले एकक्खणे एकदचत्ते अपुब्बं अचररमं अदभसमयो भवदत।
तेनाह भगवा ‘‘सहसच्‍चादभसमया अररयसावकस्स तीदण संयोजनादन पहीयिी’’दत।

७०. तत्थ समथदवपस्सना युगनद्धा वत्तमाना एककाले एकक्खणे एकदचत्ते चत्तारर दकच्‍चादन
करोदत, दु क्खं पररञ्‍ञादभसमयेन अदभसमेदत, याव मग्गं भावनादभसमयेन अदभसमेदत। दकं
कारणा? दु क्खं पररञ्‍ञादभसमयो, याव मग्गं भावनादभसमयो। एवं ददििो यथा नावा जलं
गििी चत्तारर दकच्‍चादन करोदत, पाररमं तीरं पापेदत, ओररमं तीरं जहदत, भारं वहदत, सोतं
दछन्ददत; एवमेव समथदवपस्सना युगनद्धा वत्तमाना एककाले एकक्खणे एकदचत्ते चत्तारर दकच्‍चादन
करोदत, दु क्खं पररञ्‍ञादभसमयेन अदभसमेदत, याव मग्गं भावनादभसमयेन अदभसमेदत। यथा वा
सूररयो उदयिो एककाले अपुब्बं अचररमं चत्तारर दकच्‍चादन करोदत, अिकारं दवधमदत, आलोकं
पातुकरोदत, रूपं दनदस्सीयदत, सीतं पररयाददयदत; एवमेव समथदवपस्सना युगनद्धा वत्तमाना
एककाले …पे॰… यथा पदीपो जलिो एककाले अपुब्बं अचररमं चत्तारर दकच्‍चादन करोदत, अिकारं
दवधमदत, आलोकं पातु करोदत, रूपं दनदस्सीयदत, उपादानं पररयाददयदत; एवमेव समथदवपस्सना
युगनद्धा वत्तमाना एककाले …पे॰…।

यदा अररयसावको सोतापन्‍नो भवदत अदवदनपातधम्मो दनयतो याव दु क्खस्सिं करोदत, अयं
दस्सनभूदम। सोतापदत्तफलञ्‍च सोतापदत्तफले दठतो उत्तरर समथदवपस्सनं भावेिो युगनद्धा वत्तमाना
कामरागब्यापादानं येभुय्येन पहाना अररयसावको होदत। सकदागादम पररदनदितत्ता सदकदे व इमं
लोकं आगनत्वा दु क्खस्सिं करोदत, अयं तनुभूदम।

सकदागादमफलञ्‍च यो सकदागादमफले दठतो दवपस्सनं भावेिो कामरागब्यापादे सानुसये


अनवसेसं पजहदत, कामरागब्यापादे सु अनवसेसं पहीनेसु पञ्‍चोरम्भादगयादन संयोजनादन पहीनादन
भवन्धि सक्‍कायदददि सीलब्बतपरामासो दवदचदकिा कामिन्दो ब्यापादो च, इमेसं पञ्‍चन्‍नं
ओरम्भादगयानं संयोजनानं पहाना [पहानाय (पी॰ क॰)] अररयसावको होदत अनागामी तत्थ
पररदनब्बायी अनावदत्तधम्मो तस्मा लोका, अयं वीतरागभूदम।

अनागादमफलञ्‍च अनागादमफले दठतो उत्तरर समथदवपस्सनं भावेिो पञ्‍च उद्धम्भादगयादन


संयोजनादन पजहदत रूपरागअरूपरागमानउद्धच्‍चअदवज्‍जञ्‍च। इमेसं पञ्‍चन्‍नं उद्धम्भादगयानं
संयोजनानं पहाना अररयसावको अरहा भवदत, खीणासवो वुदसतवा सम्मदञ्‍ञा [सम्पजञ्‍ञो (पी॰
क॰)] दवमुत्तो पररक्खीणभवसंयोजनो अनुप्पत्तसदत्थो, अयं कताभूदम।

अरहिोव अयं सोपाददसेसा दनब्बानधातु। तस्स आयुक्खया जीदवदतन्धियापरोधा इदञ्‍च दु क्खं


दनरुज्झदत, अञ्‍ञञ्‍च दु क्खं न उप्पज्‍जदत। यो इमस्स दु क्खस्स दनरोधो वू पसमो, अञ्‍ञस्स च
अपातुभावो, अयं अनुपाददसेसा दनब्बानधातु। इमा द्वे दनब्बानधातुयो। इदत सच्‍चादन वुत्तादन।
सच्‍चादभसमयो वुत्तो, दकले सववत्थानं वुत्तं, पहानं वुत्तं, भूदमयो वुत्ता, फलादन वुत्तादन,
दनब्बानधातुयो वुत्ता। एवदममेसु वुत्तेसु सब्बबोदध वु त्ता भवदत। एत्थ योगो करणीयो।

७१. तत्थ कतमायो नव अनुपुब्बसमापदत्तयो? चत्तारर झानादन चतस्सो च अरूपसमापदत्तयो


दनरोधसमापदत्त च। तत्थ चत्तारर झानादन कतमादन? इध, दभक्खवे , [पस्स दीघदनकाये ] दभक्खु
दवदवच्‍चेव कामेहीदत दवत्थारे न कातब्बादन। तत्थ कतमा चत्तारो अरूपसमापदत्तयो? दवरादगनो वत
वत्तब्बो, याव दनरोधसमापदत्त दवत्थारे न कातब्बा। इमायो नव अनुपुब्बसमापदत्तयो।

तत्थ कतमं पठमं झानं ? पञ्‍चङ्गदवप्पयुत्तं पञ्‍चङ्गसमन्‍नागतं। कतमेदह पञ्‍चदह अङ्गेदह


दवप्पयुत्तं? पञ्‍चदह नीवरणेदह। तत्थ कतमादन पञ्‍च नीवरणादन? कामिन्दोदत दवत्थारे तब्बो। तत्थ
कतमो कामिन्दो? यो पञ्‍चसु कामगुणेसु छन्दरागो पेमं दनकन्धि अज्झोसानं इिा मुिा पत्थना
अपररच्‍चागो अनुसयो पररयुिानं , अयं कामिन्दनीवरणं। तत्थ कतमं ब्यापादनीवरणं ? यो सत्तेसु
सङ्खारे सु च आघातो…पे॰… यथा दोसे तथा दनओिाना, अयं ब्यापादो नीवरणं। तत्थ कतमं
दमद्धं ? या दचत्तस्स जळता दचत्तस्स गरुत्तं दचत्तस्स अकम्मनीयता दचत्तस्स दनक्खेपो दनिायना
पचदलकता पचलायना पचलायनं , इदं दमद्धं । तत्थ कतमं दथनं [थीनं (पी॰)]? या कायस्स
दथनता जळता कायस्स गरुत्ता कायस्स अप्पस्सन्धद्ध, इदं दथनं। इदत इदञ्‍च दथनं पुररमकञ्‍च दमद्धं
तदु भयं दथनदमद्धनीवरणन्धि वुच्‍चदत। तत्थ कतमं उद्धच्‍चं ? यो अवूपसमो दचत्तस्स, इदं उद्धच्‍चं।
तत्थ कतमं कुक्‍कुच्‍चं? यो चेतसो दवले खो अलञ्‍चना दवलञ्‍चना हदयले खो दवप्पदिसारो, इदं
कुक्‍कुच्‍चं। इदत इदञ्‍च कुक्‍कुच्‍चं पुररमकञ्‍च उद्धच्‍चं तदु भयं उद्धच्‍चकुक्‍कुच्‍चनीवरणन्धि वुचचदत।
्‍
तत्थ कतमं दवदचदकिानीवरणं ? यो बुद्धे वा धम्मे वा सङ्घे वा…पे॰… अयं दवदचदकिा। अदप च
खो पन पञ्‍च दवदचदकिायो समनिरादयका दे सिरादयका समापत्तिरादयका मग्गिरादयका
सग्गिरादयका, इमायो पञ्‍च दवदचदकिायो। इध पन समापत्तिरादयका दवदचदकिा अदधप्पेता।
इमे पञ्‍च नीवरणा।

तत्थ नीवरणानीदत को वचनत्थो, कुतो दनवारयिीदत? सब्बतो कुसलपन्धक्खका दनवारयन्धि।


कथं [दकं कं (पी॰ क॰)] दनवारयन्धि? कामिन्दो असुभतो दनवारयदत, ब्यापादो मेत्ताय
[मेत्ततो (पी॰)] दनवारयदत, दथनं पस्सन्धद्धतो दनवारयदत, दमद्धं वीररयारम्भतो दनवारयदत, उद्धच्‍चं
समथतो दनवारयदत, कुक्‍कुच्‍चं अदवप्पदिसारतो दनवारयदत, दवदचदकिा पञ्‍ञातो पदिच्‍चसमुप्पादतो
दनवारयदत।

अपरो पररयायो। कामिन्दो अलोभतो कुसलमूलतो दनवारयदत, ब्यापादो अदोसतो


दनवारयदत, दथनदमद्धं समादधतो दनवारयदत, उद्धच्‍चकुक्‍कुच्‍चं सदतपिानेदह दनवारयदत, दवदचदकिा
अमोहतो कुसलमूलतो दनवारयदत।

अपरो पररयायो। तयो दवहारा ददब्बदवहारो ब्रह्मदवहारो अररयदवहारो। ददब्बदवहारो चत्तारर


झानादन, ब्रह्मदवहारो चत्तारर अप्पमाणादन, अररयदवहारो सत्तदतंस बोदधपन्धक्खया धम्मा। तत्थ
कामिन्दो उद्धच्‍चं कुक्‍कुच्‍चञ्‍च ददब्बदवहारं दनवारयदत, ब्यापादो ब्रह्मदवहारं दनवारयदत, दथनदमद्धं
दवदचदकिा च अररयदवहारं दनवारयदत।

अपरो पररयायो। कामिन्दो ब्यापादो उद्धच्‍चकुक्‍कुच्‍चञ्‍च समथं दनवारयन्धि, दथनदमद्धं


दवदचदकिा च दवपस्सनं दनवारयन्धि, अतो नीवरणन्धि वुच्‍चिे। इमेदह पञ्‍चदह अङ्गेदह दवप्पयुत्तं
पठमं झानं।

कतमेदह पञ्‍चदह अङ्गेदह सम्पयुत्तं पठमं झानं ? दवतक्‍कदवचारे दह पीदतया सुखेन च


दचत्तेकग्गताय च। इमेसं पञ्‍चन्‍नं अङ्गानं उप्पादपदिलाभसमन्‍नागमो सन्धिदकररयं पठमं झानं
पदिलद्धन्धि वुच्‍चदत। इमादन पञ्‍च अङ्गादन उप्पादे त्वा दवहरतीदत, तेन वुच्‍चते पठमं झानं
उपसम्पज्‍ज दवहरतीदत ददब्बेन दवहारे न।

तत्थ दु दतयं झानं चतुरङ्गसमन्‍नागतं पीदतसुखेन दचत्तेकग्गताय अज्झत्तं सम्पसादनेन इमादन


चत्तारर अङ्गादन उप्पादे त्वा सम्पादे त्वा दवहरदत, तेन वुच्‍चदत दु दतयं झानं उपसम्पज्‍ज दवहरतीदत।

तत्थ पञ्‍चङ्गसमन्‍नागतं तदतयं झानं सदतया सम्पजञ्‍ञे सुखेन दचत्तेकग्गताय उपेक्खाय इमादन
पञ्‍चङ्गादन उप्पादे त्वा सम्पादे त्वा दवहरदत, तेन वुच्‍चदत तदतयं झानं उपसम्पज्‍ज दवहरतीदत।

तत्थ चतुत्थं झानं चतुरङ्गसमन्‍नागतं उपे क्खाय सदतपाररसुन्धद्धया अदु क्खमसु खाय वेदनाय
दचत्तेकग्गता च, इमेदह चतूहङ्गेदह समन्‍नागतं चतुत्थं झानं। इदत इमेसं चतुन्‍नं अङ्गानं उप्पादो
पदिलाभो समन्‍नागमो सन्धिदकररया चतुत्थं झानं पदिलद्धन्धि वुचचदत। ्‍ इमादन चत्तारर झानादन
उप्पादे त्वा सम्पादे त्वा उपसम्पज्‍ज दवहरदत, तेन वुच्‍चदत ददब्बेन दवहारे न दवहरतीदत।

तत्थ कतमो अदनच्‍चिो? पीळनिो अदनच्‍चिो पभङ्गिो सम्पापनिो दववेकिो अदनच्‍चिो, अयं
अदनच्‍चिो।

तत्थ कतमो दु क्खिो? पीळनिो दु क्खिो सम्पीळनिो संवेगिो ब्यादधनिो, अयं दु क्खिो।

तत्थ कतमो सु ञ्‍ञिो? अनुपदलत्तो सुञ्‍ञिो, असम्भाजनिो गतपिो [अप्पिो (पी॰)]


दववट्टिो, अयं सुञ्‍ञिो।

तत्थ कतमो अनत्तिो? अदनस्सररयिो अनत्तिो, अवसवत्तनिो, अकामकाररिो पररदवदिो,


अयं अनत्तिोदत।

सुत्तत्थसमुच्‍चयो नाम संवदत्तसन्धिका पेिकभूदम समत्ता।

७. हािसम्पातभूनम
७२. झानं दवरागो। चत्तारर झानादन दवत्थारे न कातब्बादन। तादन दु दवधादन;
बोज्झङ्गदवप्पयुत्तादन च बोज्झङ्गसम्पयुत्तादन च। तत्थ बोज्झङ्गदवप्पयुत्तादन बादहरकादन,
बोज्झङ्गसम्पयुत्तादन अररयपुग्गलादन। तत्थ येन छ पुग्गलमूलादन तेसं दनन्धक्खपेत्वा रागचररतो,
दोसचररतो, मोहचररतो, रागदोसचररतो, रागमोहचररतो, दोसमोहचररतो, समभागचररतो, इदत
इमेसं पुग्गलानं झानं समापज्‍दजतानं पञ्‍च नीवरणादन पदिपक्खो तेसं पदिघाताय यथा असमत्थो
तीदण अकुसलमूलादन दनग्गण्हादत। लोभेन अकुसलमूलेन अदभज्झा च उद्धच्‍चञ्‍च उन्धप्पलवतं
अलोभेन कुसलमूलेन दनग्गण्हादत, कुक्‍कुच्‍चञ्‍च दवदचदकिा च मोहपक्खो, तं अमोहे न
दनग्गण्हादत। दोसो च दथनदमद्धञ्‍च दोसपक्खो, तं अदोसेन दनग्गण्हादत।

तत्थ अलोभस्स पाररपूररया नेक्खम्मदवतक्‍कं दवतक्‍केदत। तत्थ अदोसस्स पाररपू ररया


अब्यापाददवतक्‍कं दवतक्‍केदत। तत्थ अमोहस्स पाररपू ररया अदवदहं सादवतक्‍कं दवतक्‍केदत। तत्थ
अलोभस्स पाररपूररया दवदवत्तो होदत कामेदह। तत्थ अदोसस्स पाररपूररया अमोहस्स पाररपूररया च
दवदवत्तो होदत पापकेदह अकुसले दह धम्मेदह, सदवतक्‍कं सदवचारं दववेकजं पीदतसुखं पठमं झानं
उपसम्पज्‍ज दवहरदत।

दवतक्‍कादत तयो दवतक्‍का – नेक्खम्मदवतक्‍को अब्यापाददवतक्‍को अदवदहं सादवतक्‍को। तत्थ


पठमादभदनपातो दवतक्‍को, पदिलद्धस्स दवचरणं दवचारो। यथा पुररसो दू रतो पुररसं पस्सदत
आगििं, न च ताव जानादत एसो इत्थीदत वा पुररसोदत वा यदा तु पदिलभदत इत्थीदत वा
पुररसोदत वा एवं वण्णोदत वा एवं सिानोदत वा इमे दवतक्‍कयिो उत्तरर उपपररक्खन्धि दकं नु
खो अयं सीलवा उदाहु दु स्सीलो अड्ढो वा दु ग्गतोदत वा। एवं दवचारो दवतक्‍के अप्पेदत, दवचारो
चररयदत च अनुवत्तदत च। यथा पक्खी पुब्बं आयूहदत पिा नायूहदत यथा आयूहना एवं
दवतक्‍को, यथा पक्खानं पसारणं एवं दवचारो अनुपालदत दवतक्‍केदत दवचरदत दवचारे दत। दवतक्‍कयदत
दवतक्‍केदत, अनुदवचरदत दवचारे दत। कामसञ्‍ञाय पदिपक्खो दवतक्‍को, ब्यापादसञ्‍ञाय
दवदहं ससञ्‍ञाय च पदिपक्खो दवचारो। दवतक्‍कानं कम्मं अकुसलस्स अमनदसकारो, दवचारानं कम्मं
जेिानं संवारणा। यथा पदलको तुन्धण्हको सज्झायं करोदत एवं दवतक्‍को, यथा तंयेव अनुपस्सदत
एवं दवचारो। यथा अपररञ्‍ञा एवं दवतक्‍को। यथा पररञ्‍ञा एवं दवचारो। दनरुदत्तपदिसन्धम्भदायञ्‍च
पदिभानपदिसन्धम्भदायञ्‍च दवतक्‍को, धम्मपदिसन्धम्भदायञ्‍च अत्थपदिसन्धम्भदायञ्‍च दवचारो। कल् ्‍दलता
कोसल् ्‍लत्तं दचत्तस्स दवतक्‍को, अदभनीहारकोसल् ्‍लं दचत्तस्स दवचारो। इदं कुसलं इदं अकुसलं इदं
भावेतब्बं इदं पहातब्बं इदं सन्धिकातब्बन्धि दवतक्‍को, यथा पहानञ्‍च भावना च सन्धिदकररया च
एवं दवचारो। इमेसु दवतक्‍कदवचारे सु दठतस्स दु दवधं दु क्खं न उप्पज्‍जदत कादयकञ्‍च चेतदसकञ्‍च;
दु दवधं सुखं उप्पज्‍जदत कादयकञ्‍च चेतदसकञ्‍च। इदत दवतक्‍कजदनतं चेतदसकं सुखं पीदत कादयकं
सुखं कादयकोयेव। या तत्थ दचत्तस्स एकग्गता, अयं समादध। इदत पठमं झानं पञ्‍चङ्गदवप्पहीनं
पञ्‍चङ्गसमन्‍नागतं।

तेसंयेव दवतक्‍कदवचारानं अदभक्खणं आसेवनाय तस्स तप्पोणमानसं होदत। तस्स दवतक्‍कदवचारा


ओळाररका खायन्धि। यञ्‍च पीदतसुखञ्‍च ने क्खम्मञ्‍च ओळाररकं भवदत। अदप च समादधजा पीदत
रदत च जायदत। तस्स दवचारारम्मणं। तेसं वूपसमा अज्झत्तं चेतो सम्पसीददत। ये दवतक्‍कदवचारा द्वे
धम्मानुस्सररतब्बा। पच्‍चुप्पन्‍ना दरदणतब्बं। तेसं वूपसमा एकोददभावं दचत्तेकग्गतं होदत। तस्स
एकोददभावेन पीदत पाररपूररं गिदत। या पीदत, तं सोमनन्धस्सन्धियं , यं सुखं, तं सुन्धखन्धियं। या
दचत्तेकग्गता, अयं समादध। तं दु दतयं झानं चतुरङ्गसमन्‍नागतं। सो पीदतया दवरागा यादत ओजदह
जल् ्‍लसहगतं।

७३. तत्थ सोमनस्सदचत्तमुपादानन्धि च सो तं दवदचनिो उपेक्खमेव मनदसकरोदत। सो


पीदतया दवरागा उपे क्खको दवहरदत। यथा च पीदतया सुखमादनतं , तं कायेन पदिसंवेदेदत सम्पजानो
दवहरदत। येन सदतसम्पजञ्‍ञेन उपेक्खापाररपूररं गिदत। इदं तदतयं झानं चतुरङ्गसमन्‍नागतं।

तथा कादयकस्स सुखस्स पहानाय पठमे झाने सोमनन्धस्सन्धियं दनरुज्झदत। दु दतये झाने
दु न्धक्खन्धियं दनरुज्झदत। सो सुखस्स च पहाना दु क्खस्स च पहाना पुब्बेव सोमनस्सदोमनस्सानं
अत्थङ्गमा अदु क्खमसुखं उपेक्खासदतपाररसुन्धद्धं चतु त्थं झानं उपसम्पज्‍ज दवहरदत। तत्थ चतूदह
इन्धियेदह उपेक्खा पसादा होदत, दु न्धक्खन्धियेन दोमनन्धस्सन्धियेन सुन्धखन्धियेन सोमनन्धस्सन्धियेन च।
तेसं दनरोधा उपेक्खासम्पजञ्‍ञं होदत, तत्थ सुन्धखन्धियेन सोमनन्धस्सन्धियेन च असदत होदत, तेसं
दनरोधा सदतमा होदत, दु न्धक्खन्धियेन दोमनन्धस्सन्धियेन च असम्पजञ्‍ञं , तेसं दनरोधा सम्पजञ्‍ञं
होदत, इदत उपेक्खाय च सञ्‍ञा, सतो सम्पजानो दचत्तेकग्गता च इदं वुच्‍चते च चतुत्थं झानं।

तत्थ यो रागचररतो पुग्गलो तस्स सुन्धखन्धियञ्‍च सोमनन्धस्सन्धियञ्‍च; यो दोसचररतो पुग्गलो


तस्स दु न्धक्खन्धियञ्‍च दोमनन्धस्सन्धियञ्‍च; यो मोहचररतो पुग्गलो तस्स असदत च असम्पजञ्‍ञञ्‍च।

तत्थ रागचररतस्स पुग्गलस्स तदतये झाने चतुत्थे च अनुनयो दनरुज्झदत, दोसचररतस्स पठमे
झाने दु दतये च पदिघं दनरुज्झदत, मोहचररतस्स पुग्गलस्स पठमे झाने दु दतये च असम्पजञ्‍ञं
दनरुज्झदत। तदतये झाने चतुत्थे च असदत दनरुज्झदत, एवमेव तेसं दतण्णं पुग्गलानं चत्तारर झानादन
वोदानं गदमस्सन्धि।

तत्थ रागदोसचररतस्स पु ग्गलस्स असम्पजञ्‍ञञ्‍च अनुनयो च पदिघञ्‍च, तेन हानभादगयं


[पहानभादगयं (पी॰ क॰)] झानं होदत। तत्थ रागमोहचररतस्स पुग्गलस्स अनुनयत्तं च आदीनवं
दन्धस्सता, तं तस्स हानभादगयं झानं होदत। तत्थ दोसमोहचररतस्स पुग्गलस्स पदिघो च असदत च
असम्पजञ्‍ञञ्‍च आदीनवं दन्धस्सता तेन तस्स हानभादगयं झानं होदत।

तत्थ रागदोसमोहसमभागचररतस्स पुग्गलस्स दवसेसभादगयं झानं होदत, इमादन चत्तारर झानादन


सत्तसु पुग्गले सु दनदिदसतब्बादन। चतूसु च समाधीसु छन्दसमादधना पठमं झानं , वीररयसमादधना
दु दतयं झानं , दचत्तसमादधना तदतयं झानं , वीमंसासमादधना चतुत्थं झानं। अप्पदणदहतेन पठमं झानं ,
सुञ्‍ञताय दु दतयं झानं , अदनदमत्तेन तदतयं झानं , आनापानस्सदतया चतुत्थं झानं।
कामदवतक्‍कब्यापादानञ्‍च तं तं वूपसमेन पठमं झानं होदत, दवतक्‍कदवचारानं वूपसमेन दु दतयं
झानं , सुन्धखन्धियसोमनन्धस्सन्धियानं वूपसमेन तदतयं झानं , कायसङ्खारानं वूपसमेन चतुत्थं झानञ्‍च।
चागादधिाने न पठमं झानं , सच्‍चादधिानेन दु दतयं झानं , पञ्‍ञादधिानेन तदतयं झानं ,
उपसमादधिानेन चतुत्थं झानं। इमादन चत्तारर झानादन सङ्खेपदनिे सेन दनदििादन, तत्थ समादधन्धियं
पाररपूररं गिदत। अनुवत्तनकादन चत्तारर, तत्थ यो पठमं झानं दनस्साय आसवक्खयं पापुणादत, सो
सुखाय पदिपदाय दिादभञ्‍ञाय दोमनन्धस्सन्धियपदिपक्खेन। यो दु दतयं झानं दनस्साय आसवानं खयं
पापुणादत, सो सुखाय पदिपदाय न्धखप्पादभञ्‍ञाय दु न्धक्खन्धियपदिपक्खेन। यो तदतयं झानं दनस्साय
आसवानं खयं पापुणादत, सो सुखाय पदिपदाय दिादभञ्‍ञाय सोमनन्धस्सन्धियपदिपक्खेन। यो चतुत्थं
झानं दनस्साय आसवानं खयं पापुणादत, सो सुखाय पदिपदाय न्धखप्पादभञ्‍ञाय सुन्धखन्धियपदिपक्खेन
गतो।

पदकण्णकदनिे सो।

७४. यादन चत्तारर झानादन, तेसं झानानं इमादन अङ्गादन, तेसं अङ्गानं समूहो [सम्मोहो
(पी॰ क॰)] अस्स अङ्गा, अयं झानभूदम को दवसेसोदत अस्स दवसेसो। इमे सम्भारा तेदह अयं
समुदागमो, तस्स समुदागमस्स अयं उपदनसा, ताय उपदनसाय अयं भावना। तस्सा भावनाय अयं
आदीनवो। तेन अयं पररहादन। कस्स पररहानीदत तदु पगज्झादयनो [तदु पकज्झादयनो (पी॰ क॰)]।
तं यथा भदणतं पच्‍चवेक्खिो अयं दवसेसो। तेन दवसेसेन अयं अस्सादो, सो कस्स अस्सादो
अझादनया झादयनो, तस्सा अझादनया झादयनो, इदं कल् ्‍दलता कोसल् ्‍ले दठतज्झानं अनोमदियतं
गिदत झानबलं , झानबले दठतस्स अयं पारदमप्पत्तस्स इमादन झानङ्गादन अनादवलसङ्कप्पो पठमे
झाने झानङ्गादन भावी। सो पीदत तदनुसाररत्ताव पठमे झाने झानङ्गं तस्सङ्गुनो च धम्मा
तददभसन्‍दनताय च। पीदत दु दतये झाने झानङ्गधम्मता खो पन तथा पवत्तस्स सहगतं झानङ्गधम्मं
ससुखताय अज्झत्तं सम्पसादो दु दतये झाने झानङ्गं मनोसम्पसादनताय तददभसन्‍दनताय च। पीदत
दु दतये झाने झानङ्गं अज्झत्तं सम्पसादनं समादधता [समादधका (पी॰)] पीदत दु दतये झाने झानङ्गं,
चेतसो एकोददभावो दु दतये झाने झानङ्गं, उपेक्खा फस्सता तदतये झाने झानङ्गं, सुखं तस्स
अङ्गन्धि च। चेतसो एकोददभावो चतुत्थे झाने झानङ्गं, उपेक्खा अदु क्खमसु खा चतुत्थे झाने
झानङ्गं, अदभदनसाभूदम उपेक्खासदतपाररसुन्धद्ध चतु त्थे झाने झानङ्गं। सदतपाररसुन्धद्ध च
अनेकज्झाभू मीसु झानङ्गसमायुत्ता पीदत चेतसो एकोददभावो चतुत्थे झाने झानङ्गं।

तत्थ कतमा झानभूदम? सदवतक्‍के सदवचारे दववेका अनुगता पठमे झाने झानभूदम। अदवतक्‍के
अदवचारे अज्झत्तं सम्पसादनं जदनतं पीदतमनुगता दु दतये झाने झानभूदम। सुखसातसमोदहता
सप्पीदतका तदतये झाने झानभूदम। तस्स सुखदु क्खसहगता अदभनीहारसहगता चतुत्थे झाने
झानभूदम। अप्पमाणसहगता सत्तारम्मणा पठमे झाने झानभूदम। अदभभूदमआयतनसहगता
रूपसञ्‍ञीसु दु दतये झाने झानभूदम। दवमोक्खसहगतानं दवमोक्खेसु तदतये झाने झानभूदम।
अनुपस्सनासहगता कायसङ्खारा सम्मा चतुत्थस्स झानस्स भूदम।

७५. तत्थ कतमे झानदवसेसा? दवदवच्‍चेव कामेदह दवदवच्‍च पापकेदह अकुसले दह धम्मेदह
दचत्तचेतदसकसहगता कामधातुसमदतक्‍कमनतादप, अयं झानदवसेसो। अदवतक्‍का चेव अदवचारा च
सप्पीदतकाय सदतसहगताय पीदतसहगता सञ्‍ञामनदसकारा समुदाचरन्धि। अयं झानदवसेसो।
अदवतक्‍काय भूदमया अदवचारे येव सदत अनुगता उपेक्खासहगता मनदसकारा समुदाचरन्धि।
तदनुधम्मताय च सदत सण्डहदत [सन्दहदत (पी॰)]। तञ्‍च भूदमं उपसम्पज्‍ज दवहरदत, अयं
झानदवसेसो। सदतपाररसुन्धद्धसहगता सञ्‍ञामनदसकारा समुदाचरन्धि, तञ्‍च भूदमं उपसम्पज्‍ज
दवहरदत, अयं झानदवसेसो। दवञ्‍ञाणञ्‍चायतनसहगताय भूदमयं आदकञ्‍चञ्‍ञायतनसहगता
सञ्‍ञामनदसकारा समुदाचरन्धि, तञ्‍च भूदमं उपसम्पज्‍ज दवहरदत, अयं झानदवसेसो।

झानसम्भारा नेक्खम्मदवतक्‍को सम्भारो कामदवतक्‍कदवनोदनादधप्पायता। अब्यापाददवतक्‍को


सम्भारो ब्यापाददवतक्‍कपदिदवनोदनादधप्पायता। अदवदहं सादवतक्‍को सम्भारो
दवदहं सादवतक्‍कपदिदवनोदनादधप्पायता। इन्धियेसु गुत्तद्वारता अन्धप्पिता सम्भारो पररसुद्धाजीवो चतुन्‍नं
समापत्तीनं सम्भारो अकम्मस्स दवहाररता। मग्गसम्भारो समापदत्तपज्‍जनता। फलसम्भारो
झानदनब्बदत्तताय झानसमुदागमो। कुसलहे तु यं झानं समुदयं गिन्धि को च [कोदच (क॰)] न
कुतोदच नेक्खम्मप्पत्ता समुदागिन्धि। आलम्बदनरोधसमादध सिो समुदागिन्धि। अवीदतक्‍किा
समुदागिन्धि। सुन्धखन्धियं सोमनन्धस्सन्धियं पहानाय ते च अब्यापज्‍जताय समुदागिन्धि। तं पन
सिाय समुदागिन्धि। अपररदाहनाय समुदागिन्धि। अयं ञाणसमुदागमो।

७६. तत्थ कतमा उपदनसा? कल् याणदमत्तता झानस्स उपदनसा। कल् याणसम्पवङ्कता झानस्स
उपदनसा। इन्धियेसु गुत्तद्वारता झानस्स उपदनसा। असिुदिता कुसले सु धम्मे सु झानस्स उपदनसा।
सद्धम्मस्सवनं झानस्स उपदनसा। संवेजदनये ठाने संदवग्गस्स योदनसो पधानं। अयं झानोपदनसा।
तत्थ कतमा भावना? मेत्तासेवना अब्यापाददवतक्‍कभावना। करुणासेवना
अदवदहं सादवतक्‍कभावना। मुददताभावना पीदतसुखसम्पजञ्‍ञा काररता। उपे क्खाभावना पस्सवता
उपेक्खाभावना अपस्सवता उपेक्खा च अजझुपेक्खा च, असुभसञ्‍ञाभावना दु क्खापदिपदा
दिादभञ्‍ञा भवसिादभञ्‍ञा भवसिानं , सा छन्धब्बधा भावना भादवता बहुलीकता अनुदिता
वत्थुकता यानीकता पररदचता सुसमारद्धा। अयं भावना।

एवं भावयिस्स अयं आदीनवो। पठमे झाने सङ्खारसमन्‍नागतो एसो धम्मो अस्सुतो सासवो।
सचे एस धम्मो अयं सीलो आसन्‍नपदिपक्खो च एस धम्मो कामो पदतचारो पदतदवचारो समापत्तीनं
च सब्बोळाररको एस धम्मो दवतक्‍कदवचारो च। तत्थ दचत्तं खोभेन्धि, कायो चेत्थ दकलमदत,
कायन्धि चेत्थ दकलिे दचत्तं दवहञ्‍ञदत। अनदभनीहारक्खमोव अदभञ्‍ञानं इमे आदीनवा पठमे
झाने।

दु दतये झाने इमे आदीनवा पीदतफरणसहगतो च एसो धम्मो, न समुदाचारस्सेदत दचत्तं।


असोधयं उपगमो चेस धम्मो उपगदमपररस्सयो [उपगदमपररचयो (पी॰)] दोमनस्सपच्‍चन्धत्थको चेस
धम्मो। तत्थ तत्थ युत्तीनं पीदत परज्‍जतो चेस धम्मो दु क्‍करं होदत, अवत्तसिासभूदमपररवज्‍जयिो
चतूसु दु क्खतासु एस धम्मो अनुदवद्धापनसद्धाय [अनुदवद्धा पस्सदतया (पी॰)] दु क्खताय च न
पदलबोधदु क्खताय च अदभञ्‍ञादु क्खताय च रोगदु क्खताय च, इमे आदीनवा दु दतये झाने।

तत्थ कतमे आदीनवा तदतये झाने ? उपेक्खासुखसहगताय तत्थ सातावीनं पञ्‍चन्‍नं उपेक्खासुखं
पररवदत्ततो एस धम्मो तेन दनच्‍चसञ्‍दञतानञ्‍च यं होदत। दु क्खोपदनयं सुखं दचत्तस्स सङ्खोभतं
उपादाय सुखदु क्खाय गतो सवदत। सुखदु क्खानुकतञ्‍च उपादाय अनदभहारक्खमं दचत्तं होदत।
अदभञ्‍ञाय सन्धिदकररयासु सब्बेदप चेते धम्मा तीसु झानसमापत्तीसु चतूदह च दु क्खतादह
अनुदवद्धानं सा भया दु क्खताय पदलबोधदु क्खताय च अदभञ्‍ञाय दु क्खताय च इमे आदीनवा तदतये
झाने।

तत्थ कतमे आदीनवा चतु त्थे झाने ? आदकञ्‍चञ्‍ञासमापदत्तका ते धम्मानुसमापदत्तका एदतस्सा


च भूदमयं सातानं बालपुथुज्‍जनानं अनेकदवधादन दददिगतादन उप्पज्‍जन्धि। ओळाररका सुखुमेदह च
रूपसञ्‍ञादह अनुदवधादन एतादन झानादन सदा अनुदयमेत्ताझानकलानुदनुकलाय साधारणा, दु क्‍करा
च सब्बे चत्तारो महासम्भारा समुदागतादन च एतादन झानादन अञ्‍ञमञ्‍ञं दनस्साय समुदागिन्धि।
एत्थ समुदागता च एते धम्मा न समत्ता होन्धि। असमुग्गदहतदनदमत्ता च एते धम्मा पररहायन्धि।
दनरुज्झन्धि च एते धम्मा न उपाददयन्धि दनरुज्झङ्गादन च, एतेसं धम्मानं झानादन दनदमत्तादन न
झानदनदमत्तसञ्‍ञा वोदकरदत। अप्पदिलद्धपुब्बा च झायीवसेन च भवदत [झायी च वसेन च भवदत
(पी॰ क॰)]। इमेदह आदीनवेदह अयं झानपररहादन।

७७. दनरोधसमापदत्तया अपदिसङ्खाय अवसेससञ्‍दञनो आदकञ्‍चञ्‍ञायतनसहगता


सञ्‍ञामनदसकारा समुदाचरन्धि, सो दनरोधसमापदत्ततो पररहायदत। आनेञ्‍जसञ्‍दञनो असञ्‍ञायतनं
समापन्‍नस्स आदकञ्‍चञ्‍ञायतनसहगता मनदसकारा समुदाचरन्धि, तञ्‍च भूदमं न पजानादत, सो
ततो पररहायदत। आदकञ्‍चञ्‍ञायतनं समापन्‍नस्स दवञ्‍ञाणञ्‍चायतनसञ्‍ञा मनदसकारा समुदाचरन्धि,
तञ्‍च भूदमं न पजानादत, सो ततो पररहायदत। दवञ्‍ञाणञ्‍चायतनं समापन्‍नस्स रूपसञ्‍ञासहगता।
दवत्थारे न…पे॰… याव पठमे झाने कामसञ्‍ञासहगता कातब्बा। सकस्स [सा तस्स (पी॰ क॰)]
पररहायदत, कलङ्कज्झाने कलङ्कं झायदत, पररसमितो झायदत, दभन्दिो झायदत, न सज्झायदत,
आयूहिो झायदत, दकञ्‍दच च दनपररदचतो झायदत। अदतदवधाविो झायदत, अदतमञ्‍ञिो झायदत,
कायसङ्खारे अप्पदिसम्भारे झायदत, पररयुिानस्स दनस्सरणं अजानिो झायदत, नीवरणादभभूतो
झायदत, अस्सापदत्तमनदसकरोिो झानस्स अस्सादो कामरागपररयुिानं पहानं झानस्स अस्सादो
कामरागहे तूनं धम्मानं उदयन्धि, दनरुज्झङ्गादन एतेसं धम्मानं झानादन उपररमा सुखुपेक्खा
कामकम्मदकले सानं पहानं अस्सादो, एवं खो पुन झानस्स अस्सादो महासंवासमप्पीदळते
लोकसंदनवासे असम्बोधोकासा दवगमेस्सदमदं झानप्पहाना। अयं पदलरोधमप्पदलरोधलोकसन्‍दनवासे
एसदनधदमदं झानं अनमतग्गसंसारसमापन्‍नानं सत्तानं संसारप्पहानना आदनसंसो, यदमदं झानस्स
अस्सादो कायस्स अझादनयझादयनो भवदत। अझादनयझादनयझायीदह अपरामसिो अझादनयझादयतं
झायदत, यादन कलङ्कज्झादयनो पदादन, तादन अनुदधतादन पदिपक्खे।

७८. तत्थ कतमं झानकोसल् ्‍लं ? समापदत्तकोसल् ्‍लं झानकोसल् ्‍लं , झानदवसेसकोसल् ्‍लं
झानकोसल् ्‍लं , झानिररककोसल् ्‍लं झानकोसल् ्‍लं , समापदत्तवुिानकोसल् ्‍लं झानकोसल् ्‍लं , झाने
सभावकोसल् ्‍लं झानकोसल् ्‍लं , झाने आदीनवकोसल् ्‍लं झानकोसल् ्‍लं , झाने दनस्सरणकोसल् ्‍लं
झानकोसल् ्‍लं , झानफले न उपादाय कोसल् ्‍लं , झानफले न पदिसङ्खानफले अपररहानधम्मता
दनब्बदत्तझाने च कीदळतादप दवसेसभादगयं झानं पदिलब्भदत। इदं पनस्सादत भवहाररता च
आरम्मणादनदमत्तग्गाहो अनदभनीहारबलं , दचत्तेकग्गता दनदमत्तासु गदतसदहता समथबले न
असंसीदनञ्‍च झाने मग्गफलं समथं पवत्ते समादधनो उपेक्खापदलपुब्बापरदनदमत्तासयो पग्गादहनो
[मग्गादहनो (पी॰)] सदतबलं तं पवदत्ततानञ्‍च दवपस्सनानं समञ्‍ञाबले ।

तत्थ कतमा झानपारदमता? सुपारदमता मेत्ता कामेसु सत्ता कामसङ्गसत्तादत [उदा॰ ६३ उदाने
पन्धस्सतब्बं] यन्धि सुत्ते दे सनाय वोहारे न द्वे सच्‍चादन दनदििादन, दु क्खञ्‍च समुदयो च, दवचयेन
हारे न ये संयोजनीयेसु धम्मेसु वज्‍जं न पस्सन्धि, ते ओघं तररस्सिीदत नेतं ठानं दवज्‍जदत। न
तररस्सिीदत अन्धत्थ एसा युदत्त च दवचयो च इदं नु दकस्स पदिानं , कामेसु सत्तादत पञ्‍च
कामगुणा, तं कामतण्हाय पदिानं। संयोजने वज्‍जमपस्समानादत अदवज्‍जाय पदिानं , न दह जातु
संयोजनसङ्गसत्ता ओघं तरे य्युं दवपुलं महिन्धि उपादानस्स पदिानं। कामेसु सत्तादत कामा दद्वधा –
वत्थुकामा च दकले सकामा च, तत्थ दकले सकामा कामतण्हा कामतण्हाय यु त्ता भवन्धि रूपतण्हा
भवतण्हा लक्खणेन हारे न, संयोजने वज्‍जमपस्समानादत संयोजनस्स। यो तत्थ छन्दरागो तस्स दकं
पदिानं? सुखा वेदना द्वे च इन्धियादन – सुन्धखन्धियञ्‍च सोमनन्धस्सन्धियञ्‍च। इदत सुखाय वेदनाय
गदहताय तयोदप वेदना गदहता होन्धि। वेदनाक्खिे गदहते सब्बे पञ्‍चक्खिा गदहता होन्धि।
रूपसिगिरसफोिब्बा गदहता, वत्थुकामेसु गदहतेसु सब्बादन छ बादहरादन आयतनादन गदहतादन
होन्धि। अज्झदत्तकबादहरे सु आयतनेसु यो सतो, अयं वुच्‍चते लक्खणो हारो, तत्थ यो
ओळाररकन्धि दकले से अज्झावदसतो सब्बदकले सेसु यो न ततो सुखुमतरे सु न वीतरागो भवदत। तत्थ
बादहरसंयोजनं ममन्धि अज्झत्तसंयोजनं अहन्धि। तत्थ भगवतो को अदधप्पायो? ये ओघं तररतुकामा
ते संयोजनीयेसु धम्मेसु आदीनवानुपन्धस्सनो दवहररस्सिीदत अयमेत्थ भगवतो अदधप्पायो। कामेसु
सत्तादत येसु च सत्ता येन च सत्ता येसञ्‍च सत्ता अयं चतुन्धब्बधो आकारो सब्बेसं हारभादगयो।

७९. तत्थ कतमादन तीदण दवपल् ्‍लासादन पदिानादन च? दचत्तदवपल् ्‍लासस्स दददिदवपल् ्‍लासस्स
सञ्‍ञादवपल् ्‍लासस्स तयो दवपल् ्‍लासा तीदण अकुसलमूलादन पदिानं। तीदण अकुसलमूलादन
हीनप्पणीतकाररयकम्मस्स पदिानं। चतुन्‍नञ्‍च उपादानानं दोसो अकुसलमूलं ददस्सदत।
हीनप्पणीतकाररयकम्मस्स पदिानं। यथा मातुया वा दपतुनो वा अञ्‍ञतरस्स वा पुन उळारस्स
दभक्खुनो अभयं दे दत। तत्थ अञ्‍ञो दमिा पदिपज्‍जेय्य कायेन वा वाचाय वा। तत्थ सो
ब्यापादमुपादाय तेसं उळारानं रक्खावरणगुदत्तया अनुपालयिो यो उळारानं अभयं दे दत। तेसं
अभये ददन्‍ने यो तत्थ दमिा पदिपज्‍जेय्य। तत्थ सो ब्यापादं उपादायिो दोसजं कम्मं करोदत। यो
तत्थ असाधु इन्धिया नीवरणं यं तेसं अभयं दन्धक्खणतो सञ्‍ञं इदं पणीतं कारणं मया पुन तत्थ
दमिापदिपदत्त अयं ब्यापादो हीनगदमवकम्मं लोभो मोहो च इमादन नीवरणादन वचनादन तादन
चत्तारर उपादानादन तेदह चतूदह उपादानेदह यो सो उपादानो इत्थी वा पुररसो वा तेसं
पञ्‍चक्खिानं तेयेव उपादानो समुदयो इदं दु क्खञ्‍च समुदयो च सोयेव दे सनाहारो।

तत्थ कामेसु ये न पज्‍जन्धि, ते आदीनवानुपस्सनाय पज्‍जन्धि। इदतस्सा कामधातु या


दनक्खदमतुकामता, अयं वुच्‍चदत नेक्खम्मिन्दो। यो तत्थ अनदभसङ्खारानं दकञ्‍दच दवसोधेदत तस्स
धावरा वा, अयं अब्यापादिन्दो। दकञ्‍दच दवदहं सदत, अयं दवदहं साछन्दो। इदत नेक्खम्मादभनीहता
तयो छन्दा – नेक्खम्मिन्दो अब्यापादिन्दो अदवदहं साछन्दो। तत्थ नेक्खम्मिन्दो अलोभो;
अब्यापादिन्दो अदोसो; अदवदहं साछन्दो अमोहो। इमादन तीदण कुसलमूलादन अिसु सम्पत्तेसु
परदहतादन, तेसंयेव चतुन्‍नं उपादानानं दनरोधाय संवत्तन्धि। सचे वा पुन कम्मं करे य्य कण्हं वा
सुक्‍कं वा तस्स दवपाकहानाय संवत्तन्धि। इदं कम्मं अकण्हं असु क्‍कं कम्मक्खयाय संवत्तदत। तत्थ
यो दतण्णं अकुसलमूलानं दनरोधो, अयं दनरोधो। सोयेव मग्गो तत्थ पदिपदादन इमादन द्वे सच्‍चादन
इमादन चत्तारर सच्‍चादन आवट्टो हारो।

कामेसु सत्तादत ये से क्खा, ते एकेनेवाकारे न सत्ता। ये पुथुज्‍जना, ते द्वीहाकारे दह सत्ता,


तस्सायं पञहो दवभज्‍जब्याकरणीयो वत्तब्बो। दकञ्‍चादप सोतापन्‍नो पदिसेवनाय, नो च खो
अदभदनवेसे सत्तो यो दह अपचयाय पदहदत, न उपचयाय। सेक्खो दह दकले सवसेन कामे
पदिसेवदत। पुथुज्‍जनो पन दकले ससमुिानाय कामे पदिसेवदत। तत्थ कामेसु सत्तानं चतुओघं
तररस्सतीदत दवभज्‍जब्याकरणीयो, अयं दवभदत्त।

८०. पररवत्तनोदत कामे ये नेव सज्‍जन्धि न च संयोजनेदह संयुत्ता, ते ओघं तररस्सन्धि दवपुलं
महिन्धि। अयं सुत्तस्स पदिपक्खो।

वेवचनन्धि यो कामेसु सत्तो यो च तत्थ कामानं गुणो, तत्थ दवसो सत्तो। येदप कामानं
आहारा धम्मा, तत्थ दवसो सत्तो। तन्धत्थमं कामानं वेवचनं पाको रजो सल् ्‍लं गण्डो ईदत
उपिवोदत। यादन वा पन अञ्‍ञादन वेवचनादन तत्थ दवसो सत्तोदत वेवचनं। सत्तो बिो मुन्धितो
गदधतो अज्झोदसतो कामे अज्झापन्‍ना पररमुत्तो तब्बहुलदवहारीदत। यादन वा पन अञ्‍ञादन
वेवचनादन, अयं वेवचनो नाम। कामप्पचारपञ्‍ञदत्तया दकले सगोचरपञ्‍ञदत्तया पञ्‍ञत्ता दचत्तन्धि
वेवचनं। सत्तो तब्बहुलदवहारीदत यादन वा पन अञ्‍ञादन। इमे कामप्पचारपञ्‍ञदत्तया दकले सगोचर
पञ्‍ञदत्तया पञ्‍ञत्ता, बीजपञ्‍ञदत्तया पञ्‍ञत्ता, सङ्खारा संयोजनपञ्‍ञदत्तया पञ्‍ञत्ता, उपादानं
हे तुपञ्‍ञदत्तया पञ्‍ञत्तं, पु ग्गलो पुथुपञ्‍ञदत्तया पञ्‍ञत्तो।
ओतरणोदत इमाय पदिच्‍चसमुप्पादो दु क्खञ्‍च समुदयो च। ये दकले सा ये सङ्खारा संयोजनादन
च पञ्‍चसु खिेसु सङ्खारक्खिो धम्मायतनेसु अकुसला धम्मायतनादन इन्धियेसु सुन्धखन्धियञ्‍च,
सोमनन्धस्सन्धियञ्‍च, अयं इन्धियोतरणो।

सोधनोदत एत्तको। एसेव आरम्भो दनदिदसतब्बो सुत्तत्थो।

अदधिानोदत इमे धम्मा अन्धत्थ एकत्तताय पञ्‍ञत्ता अन्धत्थ वेमत्तताय। ये सञ्‍ञा बादहरो कामे,
ते वेमत्तताय पञ्‍ञत्ता। पञ्‍चसु कामगुणेसु सत्तादत पररयुिानदवपल् ्‍लासा वेमत्तताय पञ्‍ञत्ता ओघं
तरे य्युं। दवपुलं महिन्धि अदवज्‍जा एकत्तताय पञ्‍ञत्ता।

पररक्खारोदत तस्स को हे तु को पच्‍चयो? आरम्मणपच्‍चयताय पच्‍चयो। अयोदनसो च


मनदसकारो सन्‍दनस्सयस्स पच्‍चयताय पच्‍चयो। अदवज्‍जा समनिरपच्‍चयताय पच्‍चयो। रागानुसयो
हे तुपच्‍चयताय पच्‍चयो। अयं हे तु, अयं पच्‍चयो।

समारोपनो पच्‍चयोदत ये कामेसु सत्ता सुगता सुरूपादत अयं कामधातुया छन्दो रागो ते
अपुञ्‍ञमया सङ्खारा। ते दकं पच्‍चया? अदवज्‍जा पच्‍चया। ते दकस्स पच्‍चया? दवञ्‍ञाणस्स
पच्‍चया। इदत अदवज्‍जापच्‍चया सङ्खारा। सङ्खारपच्‍चया दवञ्‍ञाणं याव जरामरणं एवमेतस्स
केवलस्स महतो दु क्खक्खिस्स समुदयो होदत एकं सुत्तं गतं। पञ्‍चनीवरदणकं सुत्तं कातब्बं।

८१. तत्थ कतमो दे सनाहारो नाम? या च अदभज्झा यो च ब्यापादो यञ्‍च उद्धच्‍चं, अयं
तण्हा। यञ्‍च दथनदमद्धं , यञ्‍च कुक्‍कुच्‍चं या च दवदचदकिा, अयं दददि। या पन कायस्स
अकम्मदनयता दकञ्‍चादप तं दमद्धं नो तु सभावदकले सताय दकले सो, इदत या च दचत्तसल् ्‍लीयना या
च कायाकम्मदनयता, अयं पक्खोपदकले सो न तु सभावदकले सो। तत्थ अत्तसञ्‍ञानुपदचत्तं दकलमथो
कुक्‍कुच्‍चानुपदचत्तं दथनं या दचत्तस्स लीयना, इदत इमे पञ्‍च नीवरणा चत्तारर नीवरणादन
सभावदकले सा दथनदमद्धं नीवरणपक्खोपदकले सो। यथा चत्तारो आसवा सभावआसवताय आसवा नो
तु दचत्तसासवताय आसवा। सभावताय आसवा। पक्खे आसवताय आसवा। अथ पनाह सुत्तिं येन
ते सम्पयुत्ता वा दवप्पयुत्ता वा आसवा, तेयेव एते वत्तब्बा सासवा वा अनासवा वा।

तत्थ कतमो दवचयो। अदभज्झा कामतण्हा रूपतण्हा भवतण्हा। यं वा पन दकञ्‍दच


अज्झोसानगतं सासवा अदभन्धज्झतस्स मेत्तानुपन्धस्सय यो अनत्थं चरदत। तत्थ यो ब्यापादं उप्पादे दत,
अचरर चररस्सतीदत। एवं नव आघातवत्थूदन कत्तब्बादन, तस्सेवं ब्यापादानुपन्धस्सस्स दकले सो यो
पररदाहो कायदकलमथो अकम्मदनयता दमद्धं । दचत्तानुपन्धस्सस्स पदिघातेन न्धखयना, इदं दथनदमद्धं ।
तत्थ अदधकरणअवूपसमो, इदं उद्धच्‍चं। यं दकं कसथमीदत [करथमीदत (पी॰ क॰)] इदं
कुक्‍कुच्‍चं। यं यथा इदं सिीरणं , अयं दवदचदकिा। तत्थ अदवज्‍जा च तण्हा च अन्धत्थ, इदं
पररयुिानं। आवरणं नीवरणं छदनं उपक्‍दकले सो च अन्धत्थ, इदं कामिन्दो कामरागपररयुिानस्स
पदिानं। ब्यापादो ब्यापादपररयुिानस्स पदिानं। दथनदमद्धं दथनदमद्धपररयुिानस्स पदिानं।
उद्धच्‍चकुक्‍कुच्‍चं अदवज्‍जापररयुिानस्स पदिानं। दवदचदकिा दवदचदकिापररयु िानस्स पदिानं।
कामरागपररयुिानं अनुसयसंयोजनस्स पदिानं। ब्यापादपररयुिानं पदिघसंयोजनस्स पदिानं।
दथनदमद्धपररयुिानं मानसंयोजनस्स पदिानं। अदवज्‍जापररयुिानञ्‍च दवदचदकिापररयुिानञ्‍च
दददिसंयोजनस्स पदिानं।
तत्थ कतमो लक्खणो हारो? कामरागपररयुिाने वुत्ते सब्बादन पररयुिानादन वुत्तादन होिीदत।
संयोजनेसु वुत्तेसु सब्बसंयोजनादन वुत्तादन होन्धि। अयं लक्खणो हारो।

८२. तत्थ कतमो चतुब्यूहो हारो? ये इमे पञ्‍च नीवरणा झानपदिपक्खो सो दु क्खसमुदयो।
यं फलं , इदं दु क्खं। तत्थ कामिन्दस्स नेक्खम्मदवतक्‍को पदिपक्खो; ब्यापादस्स
अब्यापाददवतक्‍को पदिपक्खो; दतण्णं नीवरणानं अदवदहं सादवतक्‍को पदिपक्खो। इदत इमे तयो
दवतक्‍का। नेक्खम्मदवतक्‍को समादधक्खिं भजदत। अब्यापाददवतक्‍को सीलक्खिं भजदत।
अदवदहं सादवतक्‍को पञ्‍ञाक्खिं भजदत। इमे तयो खिा। अररयो अिदङ्गको मग्गो नीवरणप्पहानाय
संवत्तदत। यं नीवरणप्पहानं , अयं दनरोधो। इमादन चत्तारर सच्‍चादन। अयं चतुब्यूहो हारो।

तत्थ कतमो आवट्टो हारो? पञ्‍च नीवरणादन दस भवन्धि। यददप अज्झत्तं सारज्‍जदत, तददप
नीवरणं। यददप बदहद्धा सारज्‍जदत, तददप नीवरणं , एवं याव दवदचदकिा इमे दस नीवरणा।
अज्झत्तबदहद्धा दकले सा इमादन द्वे संयोजनादन अज्झत्तसंयोजनञ्‍च बदहद्धासंयोजनञ्‍च। तत्थ अहन्धि
अज्झत्तं, ममन्धि बदहद्धा। सक्‍कायदददि अज्झत्तं , एकसदि दददिगतादन बदहद्धा। यो अज्झत्तं
छन्दरागो रूपेसु अवीतरागो भवदत अवीतिन्दो। एवं याव दवञ्‍ञाणे , अयं अज्झत्ता तण्हा। यं
छसु बादहरे सु आयतनेसु तीसु च भवेसु अज्झोसानं, अयं बदहद्धा तण्हा। इमादन द्वे सच्‍चादन
संयोजनादन संयोजनीया च धम्मा। तत्थ संयोजनेसु धम्मेसु या दनन्धब्बदानुपस्सना च, अयं मग्गो। यं
संयोजनप्पहानं , अयं दनरोधो। अयं आवट्टो हारो।

तत्थ कतमो दवभदत्तहारो? संयोजनन्धि न एतं एकंसेन। मानसंयोजनं दददिभादगयन्धि न तं


एकंसेन अददिमानं दनस्सायमानं न पजहदत। यो पञ्‍च उद्धम्भादगयो मानो दकञ्‍चादप सो दददिपक्खे
दसया। न तु ओरम्भादगयं संयोजनं तस्स पहानाय संवत्ततीदत। यो च अहं कारो न पदवद्धोयं पनस्स
एवं होदत। कदासु नामाहं तं सिं आयतनं सन्धिकत्वा उपसम्पज्‍ज दवहररस्सादम, यं अररया सिं
आयतनं उपसम्पज्‍ज दवहररस्सिीदत, अयं अदभज्झा न च तं नीवरणं। अन्धत्थ पन अरहतो
कायदकले सदमद्धञ्‍च ओक्‍कमदत न च तं नीवरणं तस्स दथनदमद्धं नीवरणन्धि। न एकंसेन। अयं
दवभदत्तहारो।

पररवत्तनोदत पञ्‍च नीवरणा पञ्‍चदङ्गकेन झानेन पहानं गिन्धि। अयं तेसं पदिपक्खो नीवरणो
असुकस्स पहीनादत न अञ्‍ञानुदमदनतब्बं , परमत्थमज्झत्तं , अयं पररवत्तना।

तत्थ कतमो वेवचनो? कामिन्दो छन्दरागो पेमं दनकिीदत वेवचनं। नीवरणं छदनं
उपक्‍दकले सो पररयुिानन्धि वेवचनं।

पञ्‍ञत्तीदत अदवज्‍जापच्‍चया दकच्‍चपञ्‍ञदत्तया [पच्‍चापञ्‍ञदत्तया (क॰)] पञ्‍ञदत्त, ब्यापादो


दवक्खेपपञ्‍ञदत्तया पञ्‍ञदत्त, दथनदमद्धं असमुग्घातपञ्‍ञदत्तया पञ्‍ञदत्त। एवं सब्बेदप एते पञ्‍च
नीवरणा इमन्धि सुत्ते दवक्खेपपञ्‍ञदत्तया पञ्‍ञदत्त।

तत्थ कतमो ओतरणो? इमे पञ्‍च नीवरणा अदवज्‍जा च तण्हा च तत्थ अदवज्‍जामूला
नीवरणा। या तण्हा इमे सङ्खारा, ते अदवज्‍जापच्‍चया इमे द्वे धम्मा पञ्‍चसु खिेसु
सङ्खारक्खिपररयापन्‍ना, आयतनेसु धम्मायतनं , धातूसु धम्मधातु, इन्धियेसु इमेसं धम्मानं पदिानं
सुन्धखन्धियस्स च सोमनन्धस्सन्धियस्स च इन्धत्थन्धियस्स च पुररदसन्धियस्स च।

तत्थ कतमो सोधनो हारो? इदं सुत्तं यथा आरब्भ दनन्धक्खत्तं सो अत्थो भादसतो इमेदह पञ्‍चदह
पदे दह।

तत्थ कामिन्दो च ब्यापादो च दवदचदकिा च न एकत्तताय पञ्‍ञत्ता, कामादत न


एकत्तताय पञ्‍ञत्ता, अथ खलु वेमत्तताय पञ्‍ञत्ता। अयं अदधिानो हारो।

तत्थ कतमो पररक्खारो? कामिन्दस्स अयोदनसो मनदसकारो सुभारम्मणपच्‍चयो;


सुभदनदमत्तञ्‍च हे तु। ब्यापादस्स अयोदनसो मनदसकारो आघातवत्थूदन च पच्‍चयो; पदिघानुसयो हे तु।
दथनदमद्धस्स पदिसंहारो पच्‍चयो; पवदत्तया दकलमथा चलना तञ्‍च हे तु। उद्धच्‍चकुक्‍कुच्‍चस्स रजनीयं
आरम्मदणयं अस्साददयादकन्धियं ताव अपररपुण्णञ्‍च ञाणं पच्‍चयो; कामसञ्‍ञा च दददिअनुसयो च
हे तु। दवदचदकिाय नव मानदवधा आरम्मणं मानानुसयो, सोव पच्‍चयो; दवदचदकिानुसयो हे तु।
एते पञ्‍च धम्मा सहे तु सप्पच्‍चया उप्पज्‍जन्धि।

तत्थ कतमो समारोपनो हारो? इमे पञ्‍च नीवरणा चत्तारोदप एते आसवा गण्डादप [तण्हादप
(पी॰)] एते सल् ्‍लादप एते उपादानादन एते। तेसु एव बादहरे सु धम्मेसु संदकले सभादगयं सुत्तन्धि
पञ्‍ञदत्तं गिदत। अयं समारोपनो हारो।

दनदििं संदकले दसकभादगयं सुत्तं।

८३. मनोपुब्बङ्गमा धम्मादत गाथा।

तत्थ कतमो दे सना हारो? इमन्धि सुत्ते को अत्थो खिववत्थानेन दवञ्‍ञाणक्खिं दे सेदत,
धातुववत्थानेन मनोदवञ्‍ञाणधातुं , आयतनववत्थानेन मनायतनं , इन्धियववत्थानेन मदनन्धियं। तस्स
दकं पुब्बङ्गमा धम्मा? संन्धखत्तेन छ धम्मा पुब्बङ्गमा धम्मा कुसलमूलादन च अकुसलमूलादन च
अदनदमत्तं इमन्धि सुत्ते कुसलमूलं दे दसतं। तत्थ कतमा मनोपुब्बङ्गमा धम्मा? मनो तेसं पुब्बङ्गमं,
यथादप बलस्स राजा पुब्बङ्गमो, एवमेव धम्मानं मनोपुब्बङ्गमा। तत्थ दतदवधानं पुब्बङ्गमानं
नेक्खम्मिन्दे न अब्यापादिन्दे न अदवदहं साछन्दे न। अलोभस्स नेक्खम्मिन्दे न पुब्बङ्गमा। अदोसस्स
अब्यापादिन्दे न पुब्बङ्गमा। अमोहस्स अदवदहं साछन्दे न पुब्बङ्गमा। तत्थ मिोसेट्ठादत मनसा इमे
धम्मा उस्सिा मनेन वा दनन्धम्मता। मनोव इमेसं धम्मानं सेिोदत मनोव इमेसं धम्मानं सेिजेिोदत
मनोव इमेसं धम्मानं आदधपच्‍चं करोतीदत मनोसेिा। मिोजिादत यत्थ मनो गिदत। तत्थ इमे
धम्मा गििीदत मनोजवा। यथा वातो सीघं गिदत अञ्‍ञो वा कोदच सीघं गामको वुच्‍चते
वातजवोदत पन्धक्खगादमकोदत, एवमेव इमे धम्मा मनेन सम्पजायमाना गिन्धि, तत्थ इमे धम्मा
गििीदत मनोजवादत। ते दतदवधा छन्दसमुदादनता अनादवलता च सङ्कप्पो। सत्तदवधा च कादयकं
सुचररतं वाचदसकं सुचररतं, ते दस कुसलकम्मपथा। तत्थ मिसा चे पसन्‍िेिादत मनोकम्मं।
भासनत िादत वचीकम्मं। किोनत िादत कायकम्मं। इमेदह इमन्धस्मं सुत्ते दस कुसलकम्मपथा
परमादप सिा सीलवता परमा। सो भवदत दववदत्तयं न लोकदनय्यानाय वासनाभादगयं सुत्तं भवदत।
अयं दे सना।
तत्थ कतमो दवचयो हारो? मनोपुब्बङ्गमा धम्मादत कुसलमूलादन च अिङ्गसम्मत्तादन। इदं
सुत्तं।

युत्तीदत दसन्‍नं कुसलकम्मपथानं यो दवपाको, सो सुखवेदनीयो अब्यापादस्सङ्गमानो। छायाि


अिपानयिीदत अनुगिदत अन्धत्थ एसा युदत्त।

पदिानन्धि अिारसन्‍नं मनोपदवचारानं पदिानं। मनोपुब्बङ्गमा धम्मादत सब्बकुसलपक्खस्स इमे


धम्मा पदिानं। मिसा चे पसन्‍िेिादत यो चेतसो पसादो, इदं सन्धद्धन्धियस्स पदिानं। भासनत
िादत सम्मावाचाय। किोनत िादत सम्माकम्मिस्स च सम्मावायामस्स च पदिानं।

लक्खणोदत इदत पुब्बङ्गमा धम्मादत वेदनापुब्बङ्गमादप एते , सञ्‍ञापुब्बङ्गमादप एते ,


सङ्खारपुब्बङ्गमादप एते। ये केदच धम्मा सहजाता सब्बे पुब्बङ्गमा एतेसं धम्मानं। ततो िं
सुखमन्वेतीदत सोमनस्समदप नं अन्वेदत यं सुसुखिाया तदादप नं सुखं तददप अन्वेदत।

८४. तत्थ कतमो चतुब्यूहो हारो? मनोपुब्बङ्गमादत न इदं एकाददवचनं। दकं कारणा? सब्बे
येव इमे छदवञ्‍ञाणकाया, इमन्धि भगवतो को अदधप्पायो? ये सुखेन अन्धत्थका, ते मनं
पसादे िीदत अयं इमन्धि सुत्ते भगवतो अदधप्पायो। अत्थो पुब्बेयेव दनदििो।

यादन दह कुसलमूलादन, तादन अिादनसंसमत्ता हे तु, अयं अिदङ्गको मग्गो। दस ठानादन


दे सनाहे तूदन दे सनापच्‍चया दनिे सना च। तत्थ यं मञ्‍ञे दु क्खेन सह नामरूपं दवञ्‍ञाणसच्‍चन्धि
अङ्गेन कुसलमूलं पहीयदत, अयं अप्पहीनभूदमयं समुदयो। यं तेसं पहाना, अयं दनरोधो। इमादन
चत्तारर सच्‍चादन। अयं आवट्टो हारो।

दवभत्तीदत –

मनोपुब्बङ्गमा धम्मा, मनोसेिा मनोमया।


मनसा चे पसन्‍नेन, भासदत वा करोदत वा।
ततो नं सुखमन्वेदत, छायाव अनपादयनीदत॥

तं न एकंसेन समणस्स वा ब्राह्मणस्स वा पन होदत। तस्स वा दमिादददिकस्स सकसत्थे


दचत्तं पसादे दत, तेन च पसन्‍नेन दचत्तेन भासदत ब्याकरोदत न तं सुखमन्वेदत न छायाव
अनुगादमनी, दु क्खमेव तं अन्वेदत। यथा वहिं चक्‍कं पदमन्वेदत, इदं तं दवभज्‍जब्याकरणीयं।
मनसा चे पसन्‍नेन कायकम्मं वचीकम्मं सुखवेदनीयन्धि समग्गते सुखवेदनीयं दमिग्गते
दु क्खवेदनीयं , अयं दवभदत्त।

तत्थ कतमो पररवत्तनो हारो? मनोपुब्बङ्गमा धम्मादत यं मनसा पदु िेन भासदत वा करोदत वा
दु क्खमस्सानुगादमनी, एतादनयेव द्वे सुत्तादन भादसतादन एस एव च पदिपक्खो। वेवचनन्धि यदददं
मनोदचत्तं दवञ्‍ञाणं मदनन्धियं मनोदवञ्‍ञाणधातु।
पञ्‍ञत्तीदत मनोपुब्बङ्गमा धम्मादत अयं मनो दकञ्‍दच पञ्‍ञदत्तया पञ्‍ञत्तं। धम्मादत
कुसलकम्मपथपञ्‍ञदत्तया पञ्‍ञत्तं। मनोसेिादत दवदसिपञ्‍ञदत्तया पञ्‍ञत्तं। मनोजवादत सहपञ्‍ञदत्तया
पञ्‍ञत्तं। दचत्तन्धि नेक्खम्मपञ्‍ञदत्तया पञ्‍ञत्तं। मनसा चे पसन्‍नेनादत सन्धद्धन्धियपञ्‍ञदत्तया पञ्‍ञत्तं।
मनसा चे पसन्‍नेनादत अनादवलसङ्कप्पदु दतयज्झानपञ्‍ञदत्तया पञ्‍ञत्तं। मनसा चे पसन्‍नेनादत
अस्सद्धानं पदिपक्खपञ्‍ञदत्तया पञ्‍ञत्तं। भासदत वादत सम्मावाचापञ्‍ञदत्तया पञ्‍ञत्तं। करोदत वादत
सम्माकम्मिपञ्‍ञदत्तया पञ्‍ञत्तं। ततो नं सुखमन्वेतीदत झानसमाधानं। इन्धियेसु मदनन्धियं।
पदिच्‍चसमुप्पादे दवञ्‍ञाणं। मनोपुब्बङ्गमा धम्मादत मेत्ता च मुदुता च झानेसु दु दतयं झानं तदतयञ्‍च।
खिेसु सङ्खारक्खिपररयापन्‍नो। धातूसु धम्मधातु , आयतनेसु धम्मायतनं। यं कुसलं इन्धियेसु
सुन्धखन्धियञ्‍च सोमनन्धस्सन्धियञ्‍च पदिानं। इमेसं धम्मानं पदिच्‍चसमुप्पन्‍नानं फस्सपच्‍चया
सुखवेदनीयो फस्सो सुखवेदना मनोपदवचारे सु सोमनस्सदवचारो छदत्तंसेसु पठमपदे सु छ
सोमनस्सनेक्खम्मन्धस्सता। इदत अयं ओतरणो हारो।

तत्थ कतमो सोधनो हारो? यं अत्थं आरब्भ इदं सुत्तं भादसतं। सो अत्थो दनयुत्तो एतमत्थं
आरब्भ सुत्तं। अयं सोधनो हारो।

८५. तत्थ कतमो अदधिानो हारो? मनोपुब्बङ्गमा धम्मादत वेवचनपञ्‍ञदत्त, न एकत्तपञ्‍ञदत्त।


धम्मादत एकतो न वेवचनपञ्‍ञदत्त। मनसा चे पसन्‍नेनादत सो पसादो दद्वधो अज्झत्तञ्‍च
अब्यापादादवक्खम्भनबदहद्धा च ओकप्पनतो। सो अज्झत्तपसादो दद्वधो। समुग्घातपसादो च
दवक्खम्भनपसादो च ब्यापादपररयुिानं। दवघातो न मूलपसादो जातमूलन्धम्प वा। पसादो सब्यापादं
दवघातेन। ततो नं सुखमन्वेतीदत सुखं कादयकञ्‍च चेतदसकञ्‍च अन्धप्पयदवप्पयोगोदप दपयसम्पयोगोदप
नेक्खम्मसुखन्धम्प पुथुज्‍जनसुखन्धम्प पीदतसम्बोज्झङ्गन्धम्प चेतदसकं सुखं। यन्धम्प पस्सद्धकायो सुखं
वेदेदत, तन्धम्प कादयकं सु खं बोज्झङ्गा च चेतदसकं सुखं। यन्धम्प पस्सद्धकायो सुखं वेदेदस, तन्धम्प
तञ्‍च सुखपदिानं पञ्‍ञदत्तया यथावुत्तं तं अपरामिं कुसलानं धम्मानं। अन्वेतीदत अप्पना सन्धन्दस्सदत
न चायं वा पत्तभूतो अन्वेदत। तदददं सुत्तं द्वीदह आकारे दह अदधिातब्बं। हे तुना च यो पसन्‍नमानसो
दवपाकेन च यो दु क्खवेदनीयो।

पररक्खारोदत भगवा पञ्‍चसतेन दभक्खुसङ्घेन नगरं पदवसदत राजगहं । तत्थ मनुस्सो पुग्गलो
भगविं पररदवसदत, तस्स पसादो उप्पन्‍नो कुसलमूलपुब्बयोगावचरोदप। सो अञ्‍ञेसञ्‍च अक्खादत,
इदं वाचं भासदत लाभा तेसं, येसं दनवेसनं भगवा पदवसदत, अिाकन्धम्प यदद भवेय्य मयन्धम्प
भगवतो संपसादं लििादत। येन भगवा तेनञ्‍जदलं पणामेत्वा ‘‘नमो भगवतो नमो भगवतो’’दत
अब्यापादमानो एकमिे अिादस। तदनिरे भगवा इमं सुत्तं अभादसत्थ ‘‘मनोपुब्बङ्गमा
धम्मा’’दत। सब्बं सुत्तं तथा यं परे सं भासदत इदं वाचाकम्मं। यं अञ्‍जदलं पणामेदत, इदं
कायकम्मं। यो मनोपसादो, इदं मनोकम्मं। तत्थ यं परे सं पकासेदत भासदत वण्णं। येसं भगवा
दनवेसनं गितीदत। सब्बं तस्स अलोभो कुसलमूलं। यं भगवदत मेत्तदचत्तो, तस्स अदोसो
कुसलमूलं। यं अञ्‍जदलं पणामेदत मानञ्‍च दनग्गण्हादत, तत्थस्स अमोहो कुसलमूलं पातुभवदत। यं
उळारपञ्‍ञं पदिलभदत, इदमस्स दददिदवपल् ्‍लासप्पहानं। यं तथायेव संवरो होदत, इदमस्स
सञ्‍ञादवपल् ्‍लासप्पहानं। यं मनस्स पसादनं , इदमस्स दचत्तदवपल् ्‍लासप्पहानन्धि
अकुसलदवपल् ्‍लासानं दवक्खम्भनं पहानं पच्‍चयो। तीदण कुसलमूलादन यो अनादवलदचत्तसङ्कप्पो, सो
तस्स मनदसकारोदत वुच्‍चदत। यं दकले सेदह दवक्खम्भनं इदत दवपल् ्‍लासा च आरम्मणा सप्पच्‍चयताय
पच्‍चयो कुसलमूलादन च सन्धन्दस्सयताय पच्‍चयो, सो च मनदसकारो हे तुना इदमना पच्‍चयेन दचत्तं
उप्पन्‍नं। तत्थ यं ससत्थारम्मणं दचत्तं पवत्तं अयं बुद्धानुस्सदत। यन्धम्प भगवतो गुणे मनदस करोदत,
अयमस्स धम्मानुस्सदत। तत्थ सदतसम्पजञ्‍ञं हे तु, अयञ्‍च पच्‍चयो। वाचा पञ्‍ञा हे तु
दवतक्‍कदवचारा पच्‍चयो। कायसङ्खारा कम्मस्स अदभसङ्खारो नाम हे तु वा अप्पच्‍चयो
सुखवेदनीयस्स कम्मस्स उपचयो हे तुका कम्मस्स पच्‍चयो।

८६. तत्थ कतमो समारोपनो हारो? मनसायेव पसन्‍नेन सतोयेवेत्थ पसन्‍नो अदप च
दचत्तवोदाना सत्ता दवमुच्‍चिीदत तेन सत्ता दचत्तपुब्बङ्गमा दचत्तेन पसन्‍नेन चेतनादप तत्थ दचत्तभूता
भविीदत पदिघा अयं चेतनानं पसादे न कायो चस्स पसादो, सो च आरभदत पसादे न पसन्‍नो
सञ्‍ञानन्धि चस्स अदवपरीता, सो पञ्‍चदवधो दवक्खम्भना, कायपस्सम्भनायेवा पसादो दचत्तदसतो
दचत्तं पन पुब्बंयेव पसन्‍नं। अयं समारोपना। एवं पञ्‍चन्‍नन्धम्प पसादो। ततो नं सुखमन्वेतीदत कतमं
भगवा दनदिसदत? न दह अत्तसच्‍चं तस्स कम्मस्स दवपाको अन्वेदत। तस्स उपायो अनुगिदत यदा
दसतपच्‍चया उप्पज्‍जते सोमनस्सं अदवप्पदिसारोदप अन्वेदत। अयं समारोपनो हारो।

महानाम सक्‍कस्स सुत्तं [पस्स सं॰ दन॰ ५.१०१७]। तन्धस्मं चे समये अस्सतो असम्पजानो
कालं करे य्य कामे भवदत। अस्सतो अदभसमाहारो यो मा भादय, महानाम, यं तं दचत्तं दीघरत्तं
सद्धापररभादवतं सीलपररभादवतं सुतचागपररभादवतन्धि दवत्थारे न कातब्बं। चागेन च पञ्‍ञाय च दकं
दस्सेदत? या सद्धा, सा चेतसो पसादो। या अनादवलसङ्कन्धप्पता, सा सद्धा। दकं कारणा?
अनादवललक्खणा। अनादवललक्खणा दह सद्धा। अपरे आहु गुणपररसुन्धद्धदनिागमनलक्खणा, यञ्‍च
अपरे वा वचनपदिग्गहलक्खणा सद्धा। अपरो पररयायो अत्तानं यदद एवं ओकप्पेदत ‘‘नाहं दकञ्‍दच
जानामीदत एसा अहं तत्थ अनुञ्‍ञत्ता अनञ्‍ञता’’दत। अयं सद्धादत। अपरो पररयायो एकसदिया
दददिगतानं आदीनवानुपस्सना अदनच्‍चं दु क्खमनत्तादत। तेन च पददिं भवदत यथा गम्भीरे उदपाने
उदकं चक्खुना पस्सदत न च कायेन अदभसम्भुनादत। एवमस्स अररया दनज्झानक्खन्धिया दददि
भवदत, न च सन्धिकता। अयं वुच्‍चदत सद्धा। सा च लोदकका। अपरो पररयायो खमदत
पुथुज्‍जनभूतस्स वीसदत चादत को सक्‍कायाधीना न दनवेसो। न एतं एकन्धि नयसञ्‍ञा यथाभूतं
दददिया तु खलु मुदूदह पञ्‍चदह इन्धियेदह दस्सनमग्गेन पहीना भवन्धि। ददिे किा च दकले सा, अयं
सद्धा।

सोतापत्तङ्गमदु क्खायं भूदमयं पररपुण्णा वुच्‍चदत। तन्धस्मंयेव भूदमयं सेक्खसीलं अररया धारन्धि
वुच्‍चदत। तन्धस्मंयेव भूदमयं मुदुपञ्‍ञा पञ्‍दञन्धियन्धि वुच्‍चदत। तन्धस्मंयेव भूदमयं खिेदह अनन्धत्थकता,
अयं चागो। तस्मा सद्धा चागादधिानेन दनदिदसतब्बा। यदतकेन [तेन (क॰)] दभय्यो मनेन सा
दहस्स दवपरीता दददिका अस्सद्धा, सा नयनउपधीसु पमत्ता समाददन्‍ना। तत्थ सन्धद्धन्धियं यो कामं
पररदवस्सन्धि इदत सिपापपदिदनस्सग्गा न चागादधिानं पञ्‍दञन्धियेन पञ्‍ञादधिानं , सीले न
उपसमादधिानं। इमे चत्तारो धम्मा सीलं पररभावयन्धि सद्धा सीलं चागो च पञ्‍ञादत। तत्थ सद्धाय
ओघं तरदत। यं सीलं , अयं अप्पमादो। यो चागो, इदं पञ्‍ञाय कम्मं । या पञ्‍ञा, इदं
पञ्‍दञन्धियं , तत्थ यं सन्धद्धन्धियं। तं तीसु अवेच्‍चप्पसादे सु। यं सीलं , तं सन्धद्धन्धियेसु। यो चागो,
सो चतूसु झानेसु। या पञ्‍ञा, सा सच्‍चेसु, सदत सब्बत्थगादमनी। तस्स से क्खस्स भदिका भदत,
भदिको अदभसम्परायो। तस्स सम्मुिस्सदतकस्स सीलं करोिस्स न कायसम्मुिस्सदतताय तादन वा
इन्धियादन तं वा कुसलमूलं कम्मदवपाकं भवदत। तस्स दतकस्स अत्थदनिे सो। तत्थ सद्धा सीलं चागो
पञ्‍ञा चत्तारो धम्मा। या सद्धा या च पञ्‍ञा, इदं मनोसुचररतं। यं सीलं , इदं कादयकं वाचदसकं
सुचररतं। यो चागो, इदं चेतदसकं अलोभो सुचररतं। इदत दचत्ते गदहते पञ्‍चक्खिा गदहता भवन्धि।
इमेदह धम्मेदह सुचररतं इदं दु क्खञ्‍च अररयसच्‍चं पदिानं मग्गस्स।

८७. तत्थ कतमो दवचयो हारो? या च सद्धा यञ्‍च सीलं । तं दकस्स करोदत? या सद्धा ताय
भगविं अनुस्सरदत मत्तेनदप हन्धत्थना समागता, अस्स भो कुक्‍कुरा सब्बं सीले न नप्पदिपज्‍जदत
कायेन वा वाचाय वा ठानं दवसारदो भवतीदत अदवप्पदिसारी पञ्‍ञा यस्स पञ्‍ञत्तं उपिपेदत। तस्स
अखण्डस्स सीलं यं न पन्धि तस्सं मोहस्स अकुसलदचत्तं उप्पज्‍जदत दमिादददिसहगतं वा, अयं
दवचयो हारो। धम्मवाददनो भदिकारादत भदवस्सदत अन्धत्थ एसा युदत्त।

तत्थ कतमो पदिानो हारो? यदमदं दचत्तं दीघरत्तं पररभादवतं सद्धाय सीले न चागेन पञ्‍ञाय
समादधना पठमज्झानस्स पदिानं। या सद्धा अस्स अनादवलसङ्कप्पो, तं दु दतयज्झानस्स पदिानं।
तीदण च अवेच्‍चप्पसादा यं सीलं , तं अररयकिं , तं सीलक्खिस्स पदिानं । या पञ्‍ञा, सा
पञ्‍ञाक्खिस्स पदिानं। इमे च धम्मा इदञ्‍च दचत्तं एकोददभूतसमादधस्स पदिानं। सद्धा
सन्धद्धन्धियस्स पदिानं। चागो समादधन्धियस्स पदिानं। पञ्‍ञा पञ्‍दञन्धियस्स पदिानं। सद्धा च
पञ्‍ञा च दवपस्सना पदिानं। सीलञ्‍च चागो च समथस्स पदिानं। सद्धा च पञ्‍ञा च अदवज्‍जा
दवरागाय पञ्‍ञादवमुदत्तया पदिानं। सीलञ्‍च चागो च रागदवरागाय चेतोदवमुदत्तया पदिानं।

तत्थ कतमो लक्खणो हारो? दवञ्‍ञाणे वुत्ते सद्धासदतभादवते सब्बे पञ्‍चक्खिा वुत्ता भवन्धि।
सद्धाय भदणताय सब्बादन सत्त धनादन भदणतादन होन्धि सद्धाधनं …पे॰… सीलक्खिे वुत्ते
समादधक्खिो च पञ्‍ञाक्खिो च वुत्ता भवन्धि। यं तं दचत्तं दीघरत्तं पररभादवतं पन्धिमके काले न
तदनुपररवदत्त भदवस्सतीदत नेतं ठानं दवज्‍जदत। तत्थ सञ्‍ञादप तदनुपररवदत्तनी भवदत। येदप
तज्‍जादतका धम्मा, तेदप तदनुपररवदत्तनो भवन्धि। रूपसञ्‍ञा रूपसञ्‍चेतनानुपस्सनमनदसकारो एवं
छन्‍नं आयतनानं दवञ्‍ञाणकाये , अयं लक्खणो हारो।

तत्थ कतमो चतुब्यूहो हारो? इध सुत्ते भगवतो को अदधप्पायो? ये भदिकं भदतं आकङ्खेय्य
भदिकञ्‍च अदभसम्परायं , ते सद्धं सीलं चागं पञ्‍ञञ्‍च मनदस कररस्सन्धि, अयं अदधप्पायो। ये
चञ्‍ञेदप सत्ता तथागतस्स सम्मुखं न पदियुज्झिे , इमं धम्मं सोता अदवप्पदिसारतो कालं
कररस्सिीदत, अयं अदधप्पायो।

८८. तत्थ कतमो आवट्टो हारो? इदन्धम्प चत्तारो धम्मा सद्धा च पञ्‍ञा च अस्सन्धद्धयञ्‍च
अदवज्‍जञ्‍च हनन्धि। सीलञ्‍च चागो च तण्हा च दोसञ्‍च हनन्धि। तस्स द्वे मूलादन पहीयन्धि।
दु क्खं दनवत्तेदत अप्पहीनभूदमयञ्‍च दद्वमूलादन पञ्‍चक्खिा। द्वे अररयसच्‍चादन समथो च दवपस्सना
च। दद्वन्‍नं मूलानं पहानं। इमादन द्वे सच्‍चादन दनरोधो च मग्गो च। अयं आवट्टो हारो।

तत्थ कतमो दवभदत्त? यं तं दचत्तं सद्धापररभादवतं …पे॰… सचे पुथुज्‍जनस्स तस्सदप भदिका भदत
भदवस्सतीदत न एकंसेन तस्स कम्मं ददिे ये व धम्मे दवपाकन्धि पच्‍चेस्सदत, अपरन्धि वा पररयाये
भदवस्सदत। यं वा अतीतं दवपाकाय पच्‍चुपदितं , तप्पच्‍चयादन चेतादन, ये यथा महाकम्मदवभङ्गे
‘‘तेनायं दवभज्‍जब्याकरदणयो दनिे सो धम्मचाररनो या भदिका भती’’दत।
तत्थ कतमा पररवत्तना? अस्सन्धद्धयं दु स्सील् यं यं मिे रं दु प्पञ्‍ञं च [दु प्पञ्‍दञयं (क॰)]
यञ्‍च पदिपक्खेन पहीना भवन्धि, अयं पररवत्तना।

तत्थ कतमं वेवचनं ? यं तं दचत्तं दीघरत्तं पररभादवतं दचत्तं मनोदवञ्‍ञाणं…पे॰… यं सद्धाबलं


सन्धद्धन्धियं , यं सीलं तं सुचररतं , संयमो दनयमो दमो खिता इमादन तस्स वेवचनादन। यो चागो
सो पदिदनस्सग्गो अलोभो वोसग्गो चागोदयिानं। या पञ्‍ञा सा पञ्‍ञत्ता पञ्‍ञप्पभा पञ्‍दञन्धियं
पञ्‍ञाबलं ।

तत्थ कतमा पञ्‍ञदत्त? यं तं दचत्तं बीजं पञ्‍ञदत्तया पञ्‍ञत्तं। पररभावना वासना पञ्‍ञदत्तया
पञ्‍ञदत्त। सद्धा पसादपञ्‍ञदत्तया पञ्‍ञत्ता। सीलं सु चररतपञ्‍ञदत्तया पञ्‍ञत्तं। चागो
पुञ्‍ञदकररयपञ्‍ञदत्तया पञ्‍ञत्तो। पञ्‍ञा वीमंसपञ्‍ञदत्तया पञ्‍ञत्ता। इमे तयो धम्मा सद्धा सीलं
चागो पञ्‍ञवतो पाररसुन्धद्धं गिन्धि।

तत्थ कतमो ओतरणो? यं दचत्तं , तं खिेसु दवञ्‍ञाणक्खिो, धातूसु मनोदवञ्‍ञाणधातु,


आयतनेसु मनायतनं। ये चत्तारो धम्मा, ते खिेसु सङ्खारक्खिे पररयापन्‍ना…पे॰… धातूसु
आयतनेसु।

तत्थ कतमो सोधनो हारो? इदं भगवतो भादसतं महानामेन सक्‍केन पुन्धितेन सब्बं तं दनयुत्तं।

तत्थ कतमो अदधिानो? इदं दचत्तं वेमत्तताय पञ्‍ञत्तं अकुसले दह दचत्तेदह अपररभादवतेदह
पररभादवतन्धि यादन पुन पररभादवतादन अञ्‍ञेसन्धम्प तत्थ उपादाय पञ्‍ञत्तं सब्बेदपमे चत्तारो धम्मा
एकत्तताय पञ्‍ञत्ता। भदिका भतीदत कामभोदगनो तेव रूपधातु अरूपधातु मनुस्सादत सब्बा
भदिका भदत तदे व कथाय पञ्‍ञत्तं , अयं पञ्‍ञदत्त।

तत्थ कतमो पररक्खारो? दचत्तस्स इन्धियादन पच्‍चयो आदधपते य्यपच्‍चयताय मनदसकारो।


हे तुपच्‍चयताय पच्‍चयो। सद्धाय लोदकका पञ्‍ञा हे तुपच्‍चयताय पच्‍चयो। योदनसो च मनदसकारो
पच्‍चयो। सीलस्स पदतरूपदे सवासो पच्‍चयो। अत्तसम्मापदणधानञ्‍च हे तु। चागस्स अलोभो हे तु।
अदवप्पदिसारो च हे तुपच्‍चयो। पञ्‍ञा परतो च घोसो अज्झत्तञ्‍च योदनसो मनदसकारो हे तुपच्‍चयो
च।

तत्थ कतमो समारोपनो? यं तं दचत्तं दीघरत्तं पररभादवतन्धि चेतदसकादप। एत्थ सब्बे धम्मा
पररभादवता भदिका ते भदत भदवस्सदत, भदिका उपपदत्तको अदभसम्परायो। इदत ये केदच
मनुस्सका उपभोगपररभोगा सब्बे भदिका भदतयेव, अयं समारोपनो।

८९. उद्धं अधो सब्बदध वीतरागोदत गाथा [पस्स उदा॰ ६१ उदाने ]। तत्थ दकं उद्धं नाम?
यं इतो उद्धं भदवस्सदत अनागामी, इदं उद्धं । अधो नाम यमदतक्‍किमतीतं , इदमवोच
अपदानतन्धि उद्धं । तत्थ अतीतेन सस्सतदददि पुब्बिाकन्धप्पकानं अपरिदददि केसञ्‍दच,
उिे ददददिं यं [उिे ददददियं (क॰)] वुत्तकन्धप्पकानं इमा चेव दददियो उिे ददददि च सस्सतदददि
च। तत्थायं सस्सतदददि इमादन पन्‍नरस पदादन सक्‍कायदददि सस्सतं भजन्धि। रूपविं मे अत्ता,
अत्तदन मे रूपं , रूपं मे अत्तादत यदु च्‍चते पञ्‍ञं पररदहन्धि। या उिे ददददि सा पञ्‍चसतादन
उिे दं भजन्धि। ते ‘‘तं जीवं तं सरीर’’न्धि पस्सन्धि, रूपं मे अत्तादत तथारूपा चतुन्धब्बधा
सक्‍कायदददि उिे दे न च सस्सतेन च। एवं पञ्‍चसु खिेसु वीसदतवत्थुकाय दददिया पन्‍नरस पदादन
पुब्बिं भजन्धि। सस्सतदददिया पञ्‍च पदादन अपरिं भजन्धि उिे ददददिया। तत्थ
‘‘अयमहमस्मी’’दत पस्सिा रूपं अत्ततो समनुपस्सदत, सो उिे दवादी रूपविञ्‍च अत्तानं ,
अत्तदन च रूपं , रूपन्धस्मं वा अत्तादत सो पस्सदत चादत इदत उिे ददददि च, अत्ततो पदिस्सरदत
सस्सतदददि पुब्बितो च पदिस्सरदत। ‘‘अयमहमस्मी’’दत न समनुपस्सदत। तस्स ददिासवा पहानं
गिन्धि। यो तीसु अद्धासु पुब्बिे च अपरिे च तेन तेन दनदििानेन उद्धं अधो सब्बदध वीतरागो
‘‘अहमस्मी’’दत न अनुपस्सतीदत इदमना द्वारे न इदमना पयोगेन इदमना उपायेन इदं दस्सनभूदम
च सोतापदत्तफलञ्‍च सो अररयो पयोगो अनभावंगतेन संसारे न अपुनब्भवादत यो कोदच अररयो
पयोगो पुनब्भवाय मुदूदन वा पञ्‍दचन्धियादन मज्झादन अदधमत्तादन वा सब्बं अपुनब्भवप्पहानाय
संवत्तन्धि। अहन्धि ददिोघो कामोघो भवोघो अदवज्‍जोघो च ओदधसो। तत्थ दे सनाहारे न चत्तारर
सच्‍चादन पञ्‍चदह इन्धियेदह सोतापदत्तफले न च द्वे सच्‍चादन मग्गो च दनरोधो च। सक्‍कायसमुदयेन द्वे
सच्‍चादन दु क्खञ्‍च समुदयो च, अयं दे सना हारो।

तत्थ कतमो दवचयो? ‘‘अयमहमस्मी’’दत असमनुपस्सिो तीदण दस्सनप्पहातब्बादन


संयोजनादन पजहदत। अयं दवचयो।

तत्थ कतमा युदत्त? दतदवधा पुग्गला कोदच उग्घदितञ्‍ञू कोदच दवपञ्‍दचतञ्‍ञू कोदच नेय्यो।
उग्घदितञ्‍ञू दतन्धक्खन्धियो च ततो दवपञ्‍दचतञ्‍ञू मुददन्धियो ततो मुददन्धियेदह नेय्यो। तत्थ
उग्घदितञ्‍ञू दतन्धक्खन्धियताय दस्सनभूदममागम्म सोतापदत्तफलं पापुणादत, एकबीजको भवदत। अयं
पठमो सोतापन्‍नो। दवपञ्‍दचतञ्‍ञू मुदूदह इन्धियेदह दस्सनभूदममागम्म सोतापदत्तफलं पापुणादत,
कोलं कोलो च होदत। अयं दु दतयो सोतापन्‍नो। तत्थ नेय्यो दस्सनभूदममागम्म सोतापदत्तफलं
पापुणादत, सत्तक्खत्तु परमो च भवदत। अयं तदतयो सोतापन्‍नो।

अन्धत्थ एसा युदत्त मुदुमज्झादधमत्तेदह इन्धियेदह मुदुमज्झादधमत्तं भूदमं सन्धिकरे य्य


सक्‍कायदददिप्पहानेन वा दददिगतादन पजहदत। अयं युदत्त।

तत्थ कतमो पदिानो? तत्थ सक्‍कायदददि सब्बदमिादददिया पदिानं। सक्‍कायो नामरूपस्स


पदिानं। नामरूपं सक्‍कायदददिया पदिानं। पञ्‍च इन्धियादन रूपीदन रूपरागस्स पदिानं।
सळायतनं अहं कारस्स पदिानं। तत्थ कतमो लक्खणो? द्वीसु ददिीसु पहीनासु तत्थ एका दददि
दददिगतादन पहानं गिन्धि। उद्धं च अधो च वीतरागो सब्बरजनीयेसु वीतरागो होदत। तज्‍जा
परभूदमयं , इदं पच्‍चयन्धि यथाभूतं पस्सदत। सो सब्बपदिच्‍चसमुप्पादं आमसदत। अयं लक्खणो
हारो।

९०. तत्थ कतमो चतुब्यूहो हारो? इमन्धि सुत्ते भगवतो को अदधप्पायो? ये सत्ता ये
नादभरदमस्सन्धि, ते दददिप्पहानाय वायदमस्सन्धि। अयमेत्थ भगवतो अदधप्पायो। अयं चतुब्यूहो हारो।

तत्थ कतमो आवट्टो हारो? यादनमादन मुदूदन पञ्‍दचन्धियादन तादन ओरम्भादगयादन


पञ्‍दचन्धियादन। सब्बेन सब्बं समूहनन्धि अदभज्झाब्यापादो च भावनाकारे न सेक्खाय दवमुदत्तया बलं
सद्धा, उद्धम्भादगयादन दददिवसेन बलं सद्धा, वीररदयन्धियं आरदभतत्ता सदतन्धियं पग्गदहतत्ता
अच्‍चिं दनिं गिन्धि। तत्थ यादन इन्धियादन, अयं मग्गो संदकले सप्पहानं। अयं दनरोधो आयदतं
अनुप्पादधम्मो, इदं दु क्खं। अयं आवट्टो हारो।

तत्थ कतमो दवभदत्त हारो? ‘‘अयमहमस्मी’’दत यो समनुपस्सदत, सो च खो अदधमत्तेन


लोदकका यं भूदमयं न तु अररयेन पयोगेन सो सक्‍कायदददि पजहदत। यं वुच्‍चदत तज्‍जाय भूदमया
अदधमत्ताय। तत्थ तज्‍जाय भूदमयं पञ्‍चदह आकारे दह अदधमत्ततं पदिलभदत सीले न वतेन
बाहुस्सच्‍चेन समादधना नेक्खम्मसुखेन। तत्थ अप्पत्ते पत्तसञ्‍ञी अदधमानं गण्हादत। एतन्धस्मंयेव
वत्थुप्पदत्तयं भगवा इदं सुत्तं भासदत। सीलवा वतमत्तेनादत। तत्थ यो अप्पत्ते पत्तसञ्‍ञी तस्स यो
समादध, सो सादमसो कापुररससेदवतो पन सो कापु ररसा वुच्‍चन्धि पुथुजजना। ्‍ आदमसं यञ्‍च
अररयमग्गमागम्म लोदकका अनररयं तेन समादध होदत अनररयो कापुररससेदवतो। यो पन
अररयाकारे न यथाभूतं न जानादत न पस्सदत [जानादत पस्सदत (पी॰)], सो अदधगमनं पजहदत
यो अररयेन समादधना अकापुररससेदवतेन दनरादमसेन नीयदत, तत्थ अकापुररसा वुच्‍चन्धि
अररयपुग्गला। यो तेदह से दवतो समादध, सो अकापु ररससेदवतो। तस्मा एकं दवभज्‍जब्याकरणीयं
‘‘अयमहमस्मी’’दत असमनुपस्सिो तथा पातेदत।

तत्थ कतमा पररवत्तना? इमाय दस्सनभूदमया दकले सा पहातब्बा, तेदह पहीयन्धि अदनदििादप
भगवता दनदिदसतब्बा यो।

तत्थ कतमं वेवचनं ? या सक्‍कायदददिया अत्तदददिया। अयं भूदम। ये दकले सा पहातब्बा। ते


अप्पहीयन्धि अदनदििादप भगवता सस्सतदददि च उिे ददददि च, सा पररयिदददि च। या
अपररयिदददि च, सा सस्सतदददि च। या उिे ददददि, सा नन्धत्थका दददि। या सस्सतदददि, सा
अदकररयदददि। इदं वेवचनं।

तत्थ कतमा पञ्‍ञदत्त? तण्हा संयोजनपञ्‍ञदत्तया पञ्‍ञत्ता। मग्गो पदिलाभपञ्‍ञदत्तया पञ्‍ञत्तो।


इन्धिया पदिलाभपञ्‍ञदत्तया पञ्‍ञत्तादत। तत्थ कतमो ओतरणो? सक्‍कायो दु क्खं दस्सनप्पहातब्बो।
समुदयो मग्गो। इन्धियादन तादन च दनदििादन खिधातुआयतनेसु।

तत्थ कतमो सोधनो हारो? यन्धञह आरब्भ भगवता इदं सुत्तं भादसतं , सो आरब्भ दनदििो।
तत्थ कतमो पररक्खारो? नामरूपस्स हे तुपच्‍चयोदप दवञ्‍ञाणं हे तु बीजं। तेन अदवज्‍जा च सङ्खारा
च पच्‍चयो। दनवदत्तनयो न अपरो पररयायो सब्बभवो, ये च सब्बभवस्स हे तु परभण्डपच्‍चयो इदत
सम्मादददि परतो च घोसो योदनसो च मनदसकारो पच्‍चयो। या पञ्‍ञा उप्पादे दत, एसा हे तु
सम्मादददिया सम्मासङ्कप्पो भवदत, या सम्मासमादध [सम्मादददि (पी॰)], अयं पररक्खारो।

तत्थ कतमो समारोपनो? ‘‘अयमहमस्मी’’दत असमनुपस्सी दु क्खतो रोगतो…पे॰… पन्‍नरस


पदादन। सीलादन भगवा दकमन्धत्थयादन दकमादनसंसादन। सीलादन, आनन्द, अदवप्पदिसारत्थादन याव
दवमुदत्त। तत्थ दु दवधो अत्थो – पुररसत्थो च वचनत्थो च।

९१. तत्थ कतमो पुररसत्थो? यायं न पिानुतादपता अयं अदवप्पदिसारो, अयं पुररसत्थो।
यथा कोदच ब्रूहयदत इमत्थमासेवदत सो भणेय्य, दकञ्‍दच ममेत्थ अधीनं तस्सत्थाय इदं दकररयं
आरभामीदत। अयं पुररसत्थो।
तत्थ कतमो वचनत्थो? सीलादन कादयकं वा वाचदसकं वा सुचररतं अदवप्पदिसारोदत। तत्थ
सीलस्स वतस्स च भासोयेव। अनञ्‍ञा सुगतकम्मता सुचररतं अयं अदवप्पदिसारो। एवं याव
दवमुत्तीदत एकमेकन्धस्मं पदे द्वे अत्था – पुररसत्थो च वचनत्थो च, यथा इमन्धि सुत्ते एवं सब्बेसु
सुत्तेसु द्वे द्वे अत्था। अयं दह परमत्थो उत्तमत्थो च। यं दनब्बानसन्धिकं दनस्साय यं सकं
सन्धिकातब्बं भवदत, सो वुच्‍चदत कतस्स [सतस्स (क॰)] कत्थोदत। अयं पुन वेवचनं
सम्पजानादत। इदमना दनयुत्तत्थमदभलब्भन्धि वचनत्थो। तत्थ यं अत्थं सावको अदभकङ्खदत। तस्स
यो पदिलाभो, अयं पुररसत्थो। यं यं भगवा धम्मं दे सेदत, तस्स तस्स धम्मस्स या अत्थदवञ्‍ञदत्त।
अयं अत्थो, तत्थ सीलानं अदवप्पदिसारो अत्थोदप आदनसंसोदप। एसो च आदनसंसो यं दु ग्गदतं न
गिदत। यथा तं भगवता एसादनसंसो धम्मे सुदचण्णे न दु ग्गदतं गिदत धम्मचारी, अयं अत्थो।

यं पुररसो भावनाभूदमयं सीलादन आरब्भ सीले न संयुत्तो होदत एवं याव दवमुदत्त तथा
सीलक्खिो। तत्थ यो च अदवप्पदिसारो अनुसयवसेन दनदििो, तञ्‍च सीलं अयं सीलक्खिो।
पामोज्‍जपीदतपस्सद्धीदत च समादधन्धियेन, अयं समादधक्खिो। यं समादहतो यथाभूतं पजानादत,
अयं पञ्‍ञाक्खिो। इमे तयो खिा सीलं समादध पञ्‍ञा च तथा सीलं पररपूरेदत यं वीररदयन्धियं
तेन कारणेन सो सीलं पररपूरेदत, अनुप्पन्‍नस्स च अकुसलस्स अनुप्पादाय वायमदत, उप्पन्‍नस्स च
पहानाय अनुप्पन्‍नस्स च कुसलस्स उप्पादाय, उप्पन्‍नस्स च कुसलस्स दभय्योभावाय इदत
वीररदयन्धियं दनदििं । तत्थ यो समादधक्खिो, इदं समादधन्धियं। पञ्‍ञाक्खिो पञ्‍दञन्धियं , तं चतूसु
सम्मप्पधानेसु दिब्बं। तथा यो अनुप्पन्‍नस्स च अकुसलस्स अनुप्पादाय वायमदत, इदं पठमं
सम्मप्पधानं। यं उप्पन्‍नस्स, इदं दु दतयं। चत्तारर सम्मप्पधानादन चतू सु झानेसु पन्धस्सतब्बादन। तथा
सीलक्खिेन नेक्खम्मधातु च अदधका [आददका (पी॰)], तयो च दवतक्‍का नेक्खम्मदवतक्‍को
अब्यापाददवतक्‍को अदवदहं सादवतक्‍को च। साधारणभूता। या दपयायमानस्स पामोज्‍जेन इदं कादयकं
सुखं आदनतं अदनयमीदतपेमेन, इदं दु क्खं। यो तत्थ अदवक्खेपो, अयं समादध। इदं पञ्‍चदङ्गकं
पठमं झानं। या चेतदसका पस्सन्धद्ध सदवतक्‍कं सदवचारं दवरोधनं , यो दकले सो च पररदाहो, सो
पठमे झाने दनरुद्धो। तथा या च दकले सपस्सन्धद्ध या च दवतक्‍कदवचारानं पस्सन्धद्ध, उभयेदप एते
धम्मे पस्सद्धायं। तत्थ कायस्स दचत्तस्स च सुखं सुखायना, इदं पीदतसुन्धखनो पस्सन्धद्ध। योदप
एकोददभावो दचत्तस्स, तेन एकोददभावेन यं दचत्तस्स अज्झत्तं सम्पसादनं , इदं चतुत्थं झानङ्गं। इदत
अज्झत्तञ्‍च सम्पसादो चेतसो च एकोददभावो पीदत च सुखञ्‍च, इदं दु दतयं झानं चतुरदङ्गकं। यो
पस्सद्धकायो सुखं वेदेदत, तेन अदधमत्तेन सुखेन फररत्वा सुखं चेतदसकं यं , सो पीदतवीतरागो एवं
तस्स पीदतवीतरागताय उपेक्खं पदिलभदत। सो पीदतया च दवरागा उपेक्खं पदिलभदत। सुखञ्‍च
पदिसंवेदेदत। सदत च सम्मा पञ्‍ञाय पदिलभदत। सचे सदत एकग्गता इदं पञ्‍चदङ्गकं तदतयं झानं।
यं सुन्धखनो दचत्तं समादधयदत, अयं एकग्गताय परादवधानभादगया, पठमे झाने अन्धत्थ दचत्तेकग्गता
नो चक्खुस्स वेदना सब्बं पाररपूररं गिदत। यथा चतुत्थे झाने , तथा या उपेक्खा पस्सम्भयं
सदतसम्पजञ्‍ञं दचत्तेकग्गता च, इदं चतुत्थं झानं।

९२. यथा समादध दस्सदयतब्बं , तथा पञ्‍दञन्धियं तं चतूसु अररयसच्‍चेसु पन्धस्सतब्बं। यं


समादहतो यथाभूतं पजानादत, सा पजानना चतुन्धब्बधा असुभतो दु क्खतो अनत्ततो च, यदारम्मणं तं
दु क्खं अररयसच्‍चं, यं पजानिो दनन्धब्बन्ददत दवमुचचदत
्‍ तथा यं कामासवस्स पहानं भवासवस्स
ददिासवस्स अदवज्‍जासवस्स, अयं दनरोधो अप्पहीनभूदमयं आसवसमुदयो। इमादन चत्तारर
अररयसच्‍चादन यथा पञ्‍दञन्धियं पन्धस्सतब्बं। यथायं समादहतो यथाभूतं पजानादत, अयं दस्सनभूदम।
सोतापदत्तफलञ्‍च यथाभूतं पजानिो दनन्धब्बन्दतीदत, इदं तनुकञ्‍च। कामरागब्यापादं
सकदागादमफलञ्‍च यं दनन्धब्बन्ददत दवरज्‍जदत, अयं पठमज्झानभावनाभूदम च रागदवरागा चेतोदवमुदत्त
अनागादमफलञ्‍च। यं दवमुदत्त दवमुच्‍चदत, अयं अदवज्‍जादवरागा पञ्‍ञादवमुदत्त अरहत्तञ्‍च। इमे
अदवप्पदिसारा च वीररदयन्धियञ्‍च चत्तारो सम्मप्पधाना अदवप्पदिसारा तञ्‍च उपरर याव समादध, एवं
ते चत्तारर झानादन समादधन्धियञ्‍च यं समादहतो यथाभूतं पजानादत। इमे चत्तारो सदतपिाना
सीलपाररपूररमुपादाय चागसंदहतेन च दनब्बेदधकानञ्‍च दनदमत्तानं अनादवलमना, इदं सदतन्धियं
चत्तारो सदतपिाना। यं पुन इमाय धम्मदे सनाय तीसु ठानेसु ददिोगमनदकन्धियं दकले सपहानेन च
सेक्खसीलं , इदं सन्धद्धन्धियं। चत्तारर च सोतापदत्तयङ्गादन फलादन। समादधन्धियादन सोपदनयाहारीदन
सब्बसुत्तेसु दनदिदसतब्बादन। यं झानं पदिलभनं वीररयगदहतंयेव ञाणं पदिस्सरतो, अयं सुतमयी
पञ्‍ञा। यो समादध पुब्बापरदनदमत्ताभासो अनोमगदतताय यथाकामो, अयं दचिामयी पञ्‍ञा, यं
तथासमादहतो यथाभूतं पजानादत, अयं भावनामयी पञ्‍ञा। अयं सुत्तदनिे सो।

इमं सुत्तं दनब्बेधभादगयं बुज्झकारदधकं बुन्धज्झतब्बं। येदह अङ्गेदह समन्‍नागतं तं बुन्धज्झस्सन्धि


तस्स अङ्गादन बुन्धज्झस्सन्धि, तेन बोज्झङ्गा। तथा आददतो याव सीलं वतं चेतना करणीया, दकस्स
सीलादन पाररपूरेदत। अनुप्पन्‍नस्स च अकुसलस्स अनुप्पादाय उप्पन्‍नस्स च अकुसलस्स पहानाय
अनुप्पन्‍नस्स कुसलस्स उप्पादाय उप्पन्‍नस्स च कुसलस्स दभय्योभावाय, इदं वीररयं तस्स तस्स
बुन्धज्झतस्स अङ्गन्धि। अयं वीररयसम्बोज्झङ्गो। इदमना वीररयेन द्वे धम्मा आददतो अदवप्पदिसारो
पामोज्‍जञ्‍च या पुन पीदत अदवप्पदिसारपच्‍चया पामोज्‍जपच्‍चया, अयं पीदतसम्बोज्झङ्गो। यं
पीदतमनस्स कायो पस्सम्भदत। अयं पस्सन्धद्धसम्बोज्झङ्गो। तेन कादयकसुखमादनतं यं सुन्धखनो दचत्तं
समादधयदत, अयं समादधसम्बोज्झङ्गो। यं समादहतो यथाभूतं पजानादत, अयं
धम्मदवचयसम्बोज्झङ्गो। या सीलमुपादाय पञ्‍चन्‍नं बोज्झङ्गानं उपादायानुलोमता दनदमत्तायना
पीदतभादगयानञ्‍च दवसेसभादगयानञ्‍च अदपलापनता सहगता होदत अनवमग्गो, अयं सदतसम्बोज्झङ्गो।
यं यथाभूतं पजानादत, अच्‍चारद्धवीररयं करोदत। उद्धच्‍चभूमीदत कता अदभपन्धत्थतं पेसेदत।
कोसज्‍जभूमीदत गरदहतो रदहतेदह अङ्गेदह बुज्झदत यं चक्खुसमथपथं , सा उपे क्खादत। तेन सा
उपेक्खा तस्स बोज्झङ्गस्स अङ्गन्धि कररत्वा उपेक्खासम्बोज्झङ्गोदत वुच्‍चते। एसो सुत्तदनिे सो।

९३. तत्थ कतमा दे सना? अन्धस्मं सुत्ते चत्तारर अररयसच्‍चादन दे दसतादन। तत्थ कतमो दवचयो?
सीलवतो अदवप्पदिसारो याव दवमुदत्त इदमस्साय पुिाय दमदनदकमत्थस्समीदत द्वे पदादन पुिा द्वे
पदादन दवसज्‍जनादन द्वीदह पदे दह द्वे अदभञ्‍ञं द्वीदह चेव पदे दह दवसज्‍जना दकं पुिदत दनब्बादधकं
कायभूदमं कम्मस्स तथा दह पदतिा च असेक्खे धम्मे उप्पादे दत। तत्थ कतमा युदत्त? सीलवतो
अदवप्पदिसारो भवदत दकं दनिन्दस्स च दवरागो अन्धत्थ एसा युदत्त। तत्थ कतमं पदिानं ? वीररयं
वीररदयन्धियस्स पदिानं। समादध समादधन्धियस्स पदिानं। पञ्‍ञा पञ्‍दञन्धियस्स पदिानं। वीररयं
अदोसस्स पदिानं। समादध अलोभस्स पदिानं। पञ्‍ञा अमोहस्स पदिानं। वीररदयन्धियं दतण्णं
मग्गङ्गानं पदिानं , सम्मावाचाय सम्माकम्मिस्स सम्माआजीवस्स। समादधन्धियं दतण्णं मग्गङ्गानं
पदिानं, सम्मासङ्कप्पस्स सम्मावाचाय सम्मासमादधनो। पञ्‍दञन्धियं दद्वन्‍नं मग्गङ्गानं पदिानं ,
सम्मासदतया सम्मादददिया च।

तत्थ कतमो लक्खणो? सीलक्खिे वुत्ते सब्बे तयो खिा वुत्ता भवन्धि, सीलमेव दह
सेलोपमता यथा सेलो सब्बपच्‍चन्धत्थकेदह अकरणीयो एवं तं दचत्तं सब्बदकले सेदह न कम्पतीदत, अयं
अमोहो। दवरत्तं [पस्स उदा॰ ३४ उदानपादळयं ] रजनीयेसूदत अयं अलोभो। कोपनेय्ये न कुप्पतीदत
अयं अदोसो। तत्थ पञ्‍ञा अमोहो कुसलमूलं, अलोभो अलोभोयेव, अदोसो अदोसोयेव। इमेदह
तीदह कुसलमूलेदह सेक्खभूदमयं दठतो असेक्खमग्गं उप्पादे दत। सेक्खभूदम सम्पदत्तकम्मधम्मे
उप्पादे दत, सा च सम्मादवमुदत्त, यञ्‍च दवमुदत्तरसञाणदस्सनं इमे दस असे क्खानं अरहत्तं धम्मा।
तत्थ अिदङ्गकेन मग्गेन चतुन्धब्बधा भावनादप लब्भदत। सीलभावना कायभावना दचत्तभावना
पञ्‍ञाभावना च। तत्थ सम्माकम्मिेन सम्माआजीवेन च कायो भादवतो। सम्मावाचाय सम्मावायामेन
च सीलं भादवतं। सम्मासङ्कप्पेन सम्मासमादधना च दचत्तं भादवतं। सम्मादददिया सम्मासदतया च
पञ्‍ञा भादवता। इमाय चतुन्धब्बधाय भावनाय द्वे धम्मा भावनापाररपूररं गिन्धि दचत्तं पञ्‍ञञ्‍च। दचत्तं
भावनाय समथो, पञ्‍ञा भावनाय दवपस्सना। तत्थ पञ्‍ञा अदवज्‍जापहानेन दचत्तं उपक्‍दकले सेदह
अदमस्सीकतन्धि। पञ्‍ञा भावनाय दचत्तभावनंयेव पररपूरेदत। एवं यस्स सुभादवतं दचत्तं कुतो तं
दु क्खमेस्सतीदत। अदप च खो पन तस्स आयस्मतो अब्यापादधातु अदधमुत्ता, न सो पेतं समापन्‍नो
तस्स सङ्खापहारं दे दत, सङ्खादवतक्‍दकते सरीरे दु क्खं न वेददयदत, अयं सुत्तत्थो।

९४. तत्थ कतमा दे सना? इमन्धि सुत्ते दस असे क्खा अरहत्तधम्मा दे दसता अप्पमाणा च
सम्मा दवभावना। तत्थ कतमो दवचयो? सेलोपमता ये ये धम्मा वेदनीयसुखदु क्खोपगता, ते सब्बे
दनरूपं वानुपस्सिानं वूपगता कायतो वेददयतपररक्खारो अप्पवदत्ततो दु क्खं न वेददयदत। तत्थ
कतमा युदत्त, यस्सेवं भादवतं दचत्तं कुतो तं [नं (क॰)] दु क्खमेस्सतीदत। तीसु भावनासु दु क्खं
नक्खमदत दचत्तं दचत्तभावनाय च। दनरोधभावनाय च आनिररका समादधभावनाय च। इदत यस्सेवं
भादवतं दचत्तन्धि समादध फलस्स पदिानं।

तत्थ कतमो लक्खणो? यस्सेवं भादवतं [पस्स उदा॰ ३४ उदानपादळयं ] दचत्तन्धि दचत्तादन
भादवतादन यथा पठमं दनदििादन पञ्‍ञा सीलं कायो दचत्तं , सीलन्धम्प सुभादवतं कादयकचेतदसकञ्‍च
दठतत्ता नानुपकम्पतीदत वेदनादप तथा सञ्‍ञादप सङ्खारादप। कुतो तं दु क्खमेस्सतीदत सुखन्धम्प
नानुगिदत, अदु क्खमसु खन्धम्प नागतन्धि।

तत्थ कतमो चतुब्यूहो हारो? इध भगवतो को अदधप्पायो? ये दु क्खेन अदधका भदवस्सन्धि,


ते एवरूपादह समापत्तीदह दवरदहस्सन्धि। अयमेत्थ भगवतो अदधप्पायो। ये च अप्पसन्‍ना, ते दह
भदवस्सन्धि, पसन्‍नानञ्‍च पीदतपामोज्‍जं भदवस्सदत, अयं तत्थ भगवतो अदधप्पायो। आवट्टोदत नन्धत्थ
आवट्टनस्स भूदम।

दवभत्तीदत यस्सेवं भादवतं दचत्तं कुतो तं दु क्खमेस्सतीदत दु दवधो दनिे सो – दु क्खहे तुदनिे सो च
पदिपक्खदनिे सो च। को सो दु क्खहे तु? यतो दु क्खं आगिदत पदिपक्खे वुत्ते सेसधम्मानं सीलं हे तु
च पच्‍चयो च, ते सब्बे धम्मा वुत्ता होन्धि। एकबोदधपन्धक्खये धम्मे वुत्ते सब्बे बोधगमनीया धम्मा
वुत्ता भवन्धि।

तत्थ कतमो चतुब्यूहो हारो? इमन्धि सुत्ते भगवतो को अदधप्पायो? ये अदवप्पदिसारे न


छन्धन्दका, ते सीलपाररपूरी भवन्धि पामोज्‍जछन्धन्दका अदवप्पदिसारीपाररपूरी, अयमेत्थ भगवतो
अदधप्पायो…पे॰… अयं चतुब्यूहो हारो।
तत्थ कतमो आवट्टो? इदं सुत्तं दनब्बेधभादगयं। यो दनब्बेधो, अयं दनरोधो। येन दनन्धब्बज्झदत,
सो मग्गो। यं दनन्धब्बज्झदत, तं दु क्खं। यं दनब्बेधगादमना मग्गेन पहीयदत, समुदयोयं वुत्तो।

तत्थ कतमा दवभदत्त? सीलवतो अदवप्पदिसारोदत दवभज्‍जब्याकरणीयं , परामसिस्स नन्धत्थ


अदवप्पदिसारो याव दोसकतं कायेन वा वाचाय वा अकुसलं आरभदत। दकञ्‍दचदपस्स एवं होदत
‘‘सुकतमेतं सुचररतमेतं नो चस्स तेन अदवप्पदिसारे न पामोज्‍जं जायदत याव दवमुदत्त, तस्स
सीलवतो अदवप्पदिसारो’’दत दवभज्‍जब्याकरणीयं , अयं दवभदत्तहारो।

तत्थ कतमा पररवत्तना? इमेदह सत्तदह उपदनसासम्पत्तीदह एकादस उपदनसा दवभदत्तयं पजहानं
पजहन्धि, अयं पररवत्तना।

तत्थ कतमा वेवचना? इमेसं अररयधम्मानं बलबोज्झङ्गदवमोक्खसमादधसमापत्तीनं इमादन


वेवचनादन।

तत्थ कतमा पञ्‍ञदत्त? सीलवतो अदवप्पदिसारोदत सीलक्खिे नेक्खम्मपञ्‍ञदत्तया पञ्‍ञत्तं,


दनसज्‍जपञ्‍ञदत्त च एवं दस अङ्गादन द्वीदह द्वीदह अङ्गेदह पञ्‍ञत्तादन।

तत्थ कतमो ओतरणो? इदं दनब्बेधभादगयसुत्तं पञ्‍चसु ओदतण्णं यथा यं पठमं दनदििं
एवदमन्धियाददखिधातुआयतनेसु दनदिदसतब्बादन।

तत्थ कतमो सोधनो हारो? सीलवतो अदवप्पदिसारोदत न ताव सुद्धो आरम्भो अदवप्पदिसाररनो
पामोज्‍जन्धि न ताव सुद्धो आरम्भो यादन एकादस पदादन दे दसतादन यदा तदा सुद्धो आरम्भो,
अयं सोधनो।

तत्थ कतमो अदधिानो? सीलवेमत्तताय पञ्‍ञत्तं एवं दस पदादन सब्बादन सीलक्खिस्स


आदनसंसो, ते च पदतरूपदे सवासो च पच्‍चयो अत्तसम्मापदणधानञ्‍च हे तु, समादधक्खिस्स सुखं
हे तु पस्सन्धद्ध पच्‍चयो, येन झानसहजादत च ठानन्धि झानङ्गा अपरो पररयायो कामेसु
आदीनवानुपस्सना समादधनो पच्‍चयो नेक्खम्मे आदनसंसदस्सादवता हे तु।

तत्थ कतमा समारोपना? यं वीररदयन्धियं , सो सीलक्खिो। यं सीलं , ते चत्तारो धम्मा


पधाना। यं धम्मानु धम्मपदिपदत्त, सो पादतमोक्खसंवरो।

९५. यस्स सेलोपमं दचत्तन्धि गाथा [पस्स उदा॰ ३४ उदाने ], सेलोपमन्धि उपमा यथा सेलो
वातेन न कम्पदत न उण्हे न न सीतेन संकम्पदत। यथा अनेका अचेतना, ते उण्हे न दमलायन्धि,
सीतेन अवसुस्सन्धि, वातेन भजन्धि। न एवं सेलो दवरत्तं रजनीयेसु दोसनीये न दु स्सतीदत कारणं
दोसनीये दोमनस्सिं , न दु िेन वा कम्पदत उण्हे न वा, सो दमलायदत सीते न वा अवसुस्सदत, एवं
दचत्तं रागेन नानुस्सदत सीतेन कम्पतीदत। दकं कारणं ? दवरत्तं रजनीयेसु दोसनीये न दु स्सदत। दकं
कारणं? दोसनीये पनस्सन्धि न दु स्सदत, अदु िं तं न कोदसस्सन्धि, तेन कुप्पनीये न कुप्पदत,
यस्सेवं भादवतं दचत्तं कुतो तं दु क्खदनिे सो च कुतो एवरूपस्स दु क्खं आगदमस्सतीदत दनदििं ।
पररवत्तनादत कुतो तं दु क्खमेस्सतीदत यं चेतदसकं सुखं अनुपाददसेसा अयं नन्धत्थ सोपाददसेसा
अयं अन्धत्थ। पुन एवमाहं सु तं खणं तं मुहुत्तं उभयमेव अवेददयतं सोपाददसे सं यञ्‍च अनुपाददसेसं
यञ्‍च तं खणं तं मुहुत्तं अनुपाददसेसं यञ्‍च सोपाददसेसं च अवेददयतं। सुखमापन्‍नस्स अनावदत्तकन्धि
अयमेत्थ दवसेसो पररवत्तना।

तत्थ कतमो वेवचनो? यस्सेवं भादवतं दचत्तं वा भादवतं सुभादवतं अनुदितं वत्थुकतं सुसमारद्धं ।
दचत्तन्धि मनो दवञ्‍ञाणं मदनन्धियं मनोदवञ्‍ञाणधातु।

तत्थ कतमा पञ्‍ञदत्त? दचत्तं मनो सङ्खारा वूपसमपञ्‍ञदत्तया पञ्‍ञत्तं। समादध


असेक्खपञ्‍ञदत्तया पञ्‍ञत्तो। दु क्खं उन्धिन्‍नपञ्‍ञदत्तया पञ्‍ञत्तं।

तत्थ कतमो ओतरणो? दचत्ते दनदििे पञ्‍चक्खिा दनदििा होन्धि, अयं खिेसु ओतरणो,
मनोदवञ्‍ञाणधातुया दनदििाय अिारस धातुयो दनदििा होन्धि, अयं धातूसु ओतरणो। मनायतने
दनदििे सब्बादन आयतनादन दनदििादन होन्धि। तत्थ मनायतनं नामरूपस्स पदिानं। नामरूपपच्‍चया
सळायतनं। तथा पदिच्‍चसमुप्पादे । अयं ओतरणो। तत्थ कतमो सोधनो सुद्धोयेव आरम्भो।

तत्थ कतमो अदधिानो? छदळन्धियं भावना एकत्तायं पञ्‍ञदत्त छदितेन कायो एकत्ताय
पञ्‍ञत्तो।

तत्थ कतमो पररक्खारो? दचत्तस्स पुब्बहे तु समुप्पादाय मनदसकारो च तप्पोणता च यं


असमादहतभूदमयं च दवसेसधम्मानं अभादवतत्ता दचत्तसततं गिदत, सचे समादधनो सुखं हे तु
अदवप्पदिसारो पच्‍चयो, अयं हे तु अयं पच्‍चयो पररक्खारो।

तत्थ कतमा समारोपना? यस्सेवं भादवतन्धि तस्स धम्मा समारोपदयतब्बा। कायो सीलं पञ्‍ञा
भादवतदचत्तन्धि अनदभरतं अनपणतं अनेकं अनुतं अनापज्‍जासत्तं अयं समञ्‍ञायतना न तस्स
सेक्खस्स सम्मासमादध सब्बे असेक्खा दस अरहिधम्मा दनदििा होन्धि। असेक्खभादगयादन सुत्तादन।

९६. यस्स नून, भिे , कायगतासदत अभादवता, अयं सो अञ्‍ञतरं सब्रह्मचाररं


[सब्रह्मचारीनं (क॰)] आसज्‍ज समापज्‍ज अप्पदिदनसज्‍ज जनपदचाररकं पक्‍कमेय्य, सो आयस्मा
इमन्धस्मं दवप्पदिजानादत द्वे पजादन पदिजानादत दचत्तभावनायञ्‍च दददिया पहानं , कायभावनायञ्‍च
दददिप्पहानं , कायभावनायञ्‍च तण्हापहानं , यं पठमं उपमं करोदत। असुदचनादप सुदचनादप पथवी
नेव अदट्टयदत न दजगुिदत न पीदतपामोज्‍जं पदिलभदत, एवमेव दह पथवीसमेन सो चेतसा
अन्वयेन अप्पकेन अवेरेन अब्यापज्‍जेन दवहरामीदत। इदत सो आयस्मा दकं पदिजानादत,
कायभावनाय सुन्धखन्धियपहानं पदिजानादत, दचत्तभावनाय सोमनन्धस्सन्धियपहानं पदिजानादत। कादयका
वेदना रागानुसयमनुगतानं सुन्धखन्धियं पदिन्धक्खपदत। न दह वेदनाक्खिं या चेतदसका सुखवेदना तत्थ
अयं पदिलाभपच्‍चया उप्पज्‍जदत सुखं सोमनस्सं। सोतं पदिन्धक्खपदत, न दह मनोसम्फस्सजं वेदनं।
तत्थ चतूसु महाभूतेसु रूपक्खिस्स अनुसयपदिघपहानं भणदत। कामे रूपञ्‍च तञ्‍च
असेक्खभूदमयं। काये कायानुपस्सना ददिधम्मसुखदवहारञ्‍च। बले न च उस्साहे न च सब्बं मनदस
कतत्तानं पहानं मेदं कतादलकाय च पुररसेन च मण्डनकजादतकेन च, एतेदह इमस्स
मातादपतुसम्भूतं पच्‍चवेक्खणं , सो कायेन च कायानुपस्सनाय च दचत्तेन च दचत्तानुपस्सनाय च द्वे
धम्मे धारे दत। कायदकले सवत्थुं दचत्तेन च दचत्तसन्‍दनस्सये दचत्तेन सुभादवतेन सत्तन्‍नं च समापत्तीनं
दवहररतुं पदिजानादत।

गहपदतपुत्तोपमताय च यथा गहपदतपु त्तस्स नानारङ्गानं वत्थकरण्डको पुण्णो भवेय्य, सो यं


यदे व वत्थयुगं पुब्बण्हसमये आकङ्खदत, पुब्बण्हसमये दनब्बापेदत, एवं मज्झन्धिकसमये ,
सायिसमये, एवमेव सो आयस्मा दचत्तस्स सुभादवतत्ता यथारूपेन दवहारे न आकङ्खदत
पुब्बण्हसमयं दवहररतुं , तथारूपेन [यथारूपेन (पी॰ क॰)] पुब्बण्हसमयं दवहरदत,
मज्झन्धिकसमये, सायिसमये। तेन वेस आयस्मता उपमाय मे आदसताय पथवी वा अनुत्तरा
इन्धियभावना भादवतदचत्तेन। तेन सो आयस्मा इदं अिदवधं भावनं पदिजानादत चतूसु महाभूतेसु,
कायभावनं उपकचण्डालं पुररसमेतकं भवतलाकासु दचत्तभावनं , इमादह भावनादह ताय भावनाय च
समथा पाररपूररमिेदह। इमेदह चतूदह पञ्‍ञापाररपूररमिेदह।

९७. कथं उपकचण्डालं पदिकूले सु धम्मेसु अप्पदिकूलसञ्‍ञी दवहरदत? कायो पकदतया


अप्पदिकूलं काये उद् धुमातकसञ्‍ञा संन्धखत्तेन नव सञ्‍ञा इमे पदिकूला धम्मा चेसो आयस्मा
पदिकूलतो अदजगुन्धितो कायगतासदतया भावनानुयोगमनुयुत्तो दवहरदत, न दह तस्स दजगुिप्पहाय
दचत्तं पदिकूलदत।

कथं अप्पदिकूले सु धम्मेसु पदिकूलसञ्‍ञी दवहरतीदत? कायो सब्बलोकस्स अप्पदिकूलो तं सो


आयस्मा असुभसञ्‍ञाय दवहरदत। एवं अप्पदिकूले सु धम्मेसु पदिकूलसञ्‍ञी दवहरदत।

कथं पदिकूले सु च अप्पदिकूले सु च अप्पदिकूलसञ्‍ञी दवहरतीदत अदप सब्बोयं लोकस्स


यदमदं मुण्डो पत्तपाणी कुले सु दपण्डाय दवचरदत, तेन च सो आयस्मा सुवण्णदु ब्बण्णेन
अप्पदिकूलसञ्‍ञी दचत्तेन च कायेन दनन्धब्बदासहगतेन अप्पदिकूलसञ्‍ञी, एवं पदिकूले सु
अप्पदिकूले सु च धम्मेसु अप्पदिकूलसञ्‍ञी दवहरदत।

कथं पदिकूले सु च धम्मेसु अप्पदिकूलसञ्‍ञी दवहरदत? पदिकूले सु च धम्मेसु सुभसञ्‍दञनो


इन्धत्थरूपे पदिकूले सु च दजगुन्धिनो दवनीलकदवपुब्बके तत्थ सो आयस्मा पदिकूलसञ्‍ञी दवहरदत।

कथं पदिकूले सु धम्मेसु तदु भयं अदभदनवज्‍जदयत्वा उपेक्खको दवहरदत सतो च सम्पजानो च?
अप्पदिकूले सु च धम्मेसु सुभसञ्‍दञनो इन्धत्थरूपे पदिकूले सु च दजगुन्धिनो दवनीलकदवपुब्बके तदु भयं
अदभदनवज्‍जदयत्वा ‘नेतं मम’‘नेसोहमन्धस्म’‘नेसो मे’ अत्तादत दवहरदत। एवं तदु भयं
अदभदनवज्‍जदयत्वा उपेक्खको दवहरदत सतो सम्पजानो।

अपरो पररयायो। तेधातुको लोकसन्‍दनवासो सब्बबालपुथुज्‍जनानं अप्पदिकूलसञ्‍ञा। तत्थ च


आयस्मा साररपुत्तो अप्पदिकूलसञ्‍ञी दवहरदत। एवं अप्पदिकूले सु धम्मेसु पदिकूलसञ्‍ञी दवहरदत।

कथं पदिकूले सु धम्मेसु अप्पदिकूलसञ्‍ञी दवहरदत? पदिकूलसञ्‍दञनो सब्बसेक्खा इध का


तेधातुके सब्बलोके। तत्थ कतमो भूदमप्पत्तो समादधफले सन्धिकतो अप्पदिकूलसञ्‍ञी दवहरदत? दकं
कारणं? न दह तं अन्धत्थ यस्स लोकस्स पहानाय पदिकूलसञ्‍ञी उप्पादे य्य।
कथं पदिकूले सु च अप्पदिकूले सु च धम्मेसु पदिकूलसञ्‍ञी दवहरदत? तेधातुके लोकसन्‍दनवासे
याव कामलोकभूमता दह रागानं वीतरागानं पदिकूलसमता रूपारूपधातुं अप्पदिकूलसमता। तत्थ च
आयस्मा साररपुत्तो पदिकूलसञ्‍ञी दवहरदत। एवं पदिकूले सु च अप्पदिकूले सु च धम्मेसु
पदिकूलसञ्‍ञी दवहरदत।

कथं पदिकूले सु च अप्पदिकूले सु च धम्मेसु अप्पदिकूलसञ्‍ञी दवहरदत? यं दकञ्‍दच परतो


दु रुत्तानं दु रागतानं वचनपथानं तं वचनं अप्पदिकूलं यावता वाचसो अप्पदतरूपा तथा जनस्स
अप्पदिकूलसञ्‍ञा। तत्थ आयस्मा साररपुत्तो अदभञ्‍ञाय सन्धिकतो अप्पदिकूलसञ्‍ञी दवहरदत, एवं
पदिकूले सु च अप्पदिकूले सु च धम्मेसु अप्पदिकूलसञ्‍ञी दवहरदत।

९८. कथं पदिकूले सु च अप्पदिकूले सु च धम्मेसु तदु भयं अदभदनवज्‍जदयत्वा उपेक्खको च


दवहरदत सतो च सम्पजानो? यञ्‍च नेसं समनुपस्सदत ये धम्मा दु च्‍चररता, ते धम्मा अप्पदिकूला।
तत्थ आयस्मा साररपुत्तो इदत पदिसञ्‍दचक्खदत ये धम्मा दु च्‍चररता, ते धम्मा अदनिदवपाका। ये
धम्मा सुचररता, ते आचयगादमनो। सो च सुचररतं आचयगादमदनं कररत्वा दु च्‍चररतं अदनिदवपाकं
कररत्वा तदु भयं अदभदनवज्‍जदयत्वा उपेक्खको दवहरदत।

अथ पदिकूले सु च धम्मेसु अप्पदिकूले सु च पदिकूलसञ्‍ञी दवहरदत। तण्हा पदिकूलधम्मा दकं


कारणं? तण्हावसेन दह सत्ता द्वीदह धम्मेदह सत्ता, कबळीकारे आहारे रसतण्हाय सत्ता, फस्से
सुखसञ्‍ञाय सत्ता। तत्थायस्मा साररपुत्तो कबळीकारे च आहारे पदिकूलसञ्‍ञी दवहरदत, फस्से च
दु क्खसञ्‍ञी दवहरदत। एवं पदिकूले सु च अप्पदिकूले सु च पदिकूलसञ्‍ञी दवहरदत।

कथं पदिकूले सु च धम्मेसु अप्पदिकूले सु च धम्मेसु अप्पदिकूलसञ्‍ञी दवहरदत? तण्हाक्खयं


अनुत्तरं दनब्बानं तथा बालपुथुज्‍जनानं पदिकूलसञ्‍ञा पहतसञ्‍ञा च। तत्थायस्मतो साररपुत्तस्स
अप्पदिकूलसञ्‍ञा अब्यापादसञ्‍ञा च सामं पञ्‍ञाय पन्धस्सत्वा एवं पदिकूले सु च धम्मेसु
अप्पदिकूलसञ्‍ञी दवहरदत।

कथं पदिकूले सु च अप्पदिकूले सु च धम्मेसु अप्पदिकूलसञ्‍ञी दवहरदत? तदतये च दनब्बाने


पदिकूलसञ्‍दञनो यसेन च दकदत्तदन च अप्पदिकूलसञ्‍दञनो। तत्थायस्मा साररपु त्तो अस्सादञ्‍च
आदीनवञ्‍च दनस्सरणञ्‍च यथाभूतं सम्मापञ्‍ञाय पदिजानिो पदिकूलञ्‍च अप्पदिकूलञ्‍च धम्मं
तदु भयं अदभदनवज्‍जदयत्वा अप्पदिकूलसञ्‍ञी दवहरदत।

कथं पदिकूलं अप्पदिकूलञ्‍च धम्मं तदु भयं अदभदनवज्‍जदयत्वा उपेक्खको दवहरदत? सतो च
सम्पजानो च, यञ्‍च समनुपस्सदत अनुनयो अप्पदिकूलो धम्मो पदिघो च पदिकूलो धम्मो,
तत्थायस्मा साररपुत्तो अनुनयस्स पदिघप्पहीनत्ता उपे क्खको दवहरदत सतो सम्पजानो च। यञ्‍चस्स
समनुपस्सदत अयं पञ्‍चदवधा अनुत्तरा इन्धियभावना। अयं सुत्तदनिे सो।

९९. तत्थ कतमो दे सनाहारो? इमन्धि सुत्ते दकं दे दसतब्बं ? तत्थ वुच्‍चते , इमन्धि सुत्ते
ददिधम्मसुखदवहारो दे दसतो, तथा दवमुत्तं दचत्तं पच्‍चवेक्खणा च अदधपञ्‍ञाधम्मं दे दसतं।
तत्थ कतमो दवचयो? ये काये कायानुपन्धस्सनो दवहरन्धि, तेसं दचत्तं अनुनयप्पदिघेन न
दवहरदत अनुनयप्पदिघेन चादभरममानस्स दचत्तं समग्गतं भदवस्सतीदत भावनाय बलमेतं, अयं दवचयो
हारो।

तत्थ कतमो युदत्तहारो? कायभावनाय च दचत्तभावनाय च न दकञ्‍दच सब्रह्मचारी


अदतमञ्‍दञस्सतीदत। अन्धत्थ एसा युदत्त, अयं युदत्तहारो।

तत्थ कतमो पदिानो हारो? कायभावनाय पठमस्स सदत उपिानस्स पदिानं । या


पथवीसमदचत्तता, सा अदनच्‍चानुपस्सनाय पदिानं।

तत्थ कतमो लक्खणो? यं पथवीसमेन चेतसा दवहरदत अत्तानुपस्सी पथवीसमेन दगही दवहरदत।
को अत्थो पथवीसमेनादत? यथा ये च सेलोपमताय अकम्मयुत्ता एवमेव पथवीसमो अयं दहररयताय।
अयं लक्खणो।

तत्थ कतमो चतुब्यूहो हारो? इमन्धि ब्याकरणे को तस्स आयस्मतो अदधप्पायो? ये केदच
अरहिा इन्धियभावनं आकङ्न्धखयन्धि, ते पथवीसमतं उप्पाददयस्सिीदत। अयं अदधप्पायो।

तत्थ कतमो आवट्टोदत? नन्धत्थ आवट्टस्स भूदम।

तत्थ कतमो दवभदत्त? यो कायानुपस्सी दवहरदत, सो पथवीसमदचत्ततं पदिलदभस्सतीदत न


एकंसेन। दकं कारणं ? ये खण्डकादददछन्‍नकाददनो, न ते पथवीसमदचत्ततं पदिलभन्धि। सब्बा
कायगतासदत से क्खभावनाय दनब्बानं फलं , अयं दवभदत्त।

तत्थ कतमो पररवत्तनो हारो? ये कायानुपन्धस्सनो दवहररस्सन्धि, तेसंयेव कायपच्‍चया उप्पज्‍जेय्य


आसवा दवघातपररळाहा, अयं पररवत्तनो हारो।

तत्थ कतमो ओतरणो? पञ्‍चक्खिा [सत्तेसु च पञ्‍चक्खिा (पी॰)] अदवदतण्णा [अवदतण्णा


(पी॰)] बावीसदतन्धियादन, तथा यं मदनन्धियं , तं मनोधातु मनायतनञ्‍च। यं समादधन्धियं , तं
धम्मधातु धम्मायतनञ्‍च। अयं ओतरणो हारो।

तत्थ कतमो सोधनो हारो? ये च मनसा चत्तारो भावेतब्बा, ते सब्बे भादवता यं तं मनेन
पहीने पत्तब्बतं सब्बत्थ एतस्स च अत्थाय आरम्भो, सो अत्थो सुद्धो। अयं सोधनो हारो।

तत्थ कतमो अदधिानो? अयं समादध एकत्तताय पञ्‍ञत्तो, छ काया एकत्तताय पञ्‍ञत्ता।
पञ्‍दचन्धियादन रूपीदन रूपकायो। छ वेदनाकाया वेदनाकायो। छ सञ्‍ञाकाया सञ्‍ञाकायो। छ
चेतनाकाया चेतनाकायो। छ दवञ्‍ञाणकाया दवञ्‍ञाणकायो। सब्बेदप एते धम्मा धम्मकायोदतयेव
सङ्खं गिन्धि। अयं अदधिानो।
पररक्खारोदत समापदत्तकोसल् ्‍लञ्‍च वीदथकोसल् ्‍लञ्‍च [धीदतकोसल् ्‍लञ्‍च (पी॰)] हे तु। यञ्‍च
गोचरकोसल् ्‍लं यञ्‍च कल् ्‍लं तं कोसल् ्‍लं पच्‍चयो। वोदानकोसल् ्‍लं हे तु, कल् ्‍लं पच्‍चयो। सुखं
हे तु, अब्यापज्‍जं पच्‍चयो। अयं पररक्खारो।

तत्थ कतमो समारोपनोदत? यथा पथवी सुदचन्धम्प दनक्खीपिे असुदचन्धम्प दनन्धक्खत्ते ताददसेयेव
एवं कायो मनादपकेदहदप फस्सेदह अमनादपकेदहदप फस्सेदह ताददसोयेव पदिघसम्फस्सेन वा सुखाय
वेदनाय ताददसं यो दचत्तं। इदं सुत्तं दवभत्तं सओपम्मं उग्घदितञ्‍ञुस्स पुग्गलस्स दवभागेन। तत्थ
समारोपनाय अवकासो नन्धत्थ।

१००. तत्थ कतमं सुत्तं संदकले सभादगयं ? यतो च कुसले दह धम्मेदह न दवरोधदत, न वड्ढदत,
इमं आदीनवं भगवा दे सेदत, तस्मा छन्‍नं दववरे य्य, दवविं नादतवस्सदत, ततो आदीनवतो
दववरे य्यादत तं तीदह धम्मेदह नादभधंदसतादत असुभसञ्‍ञाय रागेन नादभधंदसयदत। मेत्ताय दोसेन
नादभधंदसयदत। दवपस्सना मोहे न नादभधंदसयदत। एवञ्‍चस्स यो यो धम्मो पदिपक्खो तन्धि तन्धि
धम्मे पररपूररस्सदत। यो तस्स धम्मस्स अकुसलो धम्मो पदिपक्खो, तेन नादधवादसयदत।

अपरो पररयायो। ये इमे धम्मा अत्तना न सक्‍कोदत वुिानं , ते एते धम्मा दे दसता।
छन्‍नमदतवस्सतीदत तेदह दवतक्‍कं येन च सक्‍का पुन दे दसतं दचत्तं दवभावेतुं पररयोदापेतुं
दववेकदनन्‍नस्स दववेकपोणस्स दववेकपब्भारस्स वुन्धद्धं दवरून्धळ्हं वेपुल््‍लतं आपज्‍जदत कुसले सु धम्मेसु,
सेय्यथादप नाम उप्पलं वा कुमुदं वा पदु मं वा उदके सुक्‍कपक्खे चन्दो यावरदत्त यावददवसो
आगिदत, तस्स वुन्धद्धयेव पादिकङ्न्धखतब्बा, न पररहादन, एवंदवधं तं दचत्तं नादभधंदसयदत।
अपरोपेत्थ यो अकूिो असठो अमायावी उजु पुररसो यथाभूतं अत्तानं आदवकरोदत। तत्थ यो
छादे दत तस्स अकुसला धम्मा दचत्तं अनुधावन्धि। छन्‍नमदतवस्सतीदत यो पन होदत असठो अकूिो
अमायावी उजु पुररसो यथाभूतं अत्तानं आदवकरोदत। तस्स दचत्तं अकुसले दह धम्मेदह न
दवद्धं दसयदत, अयं सुत्तत्थो।

१०१. तत्थ कतमा दे सना? इध दे दसता दस अकुसलकम्मपथा अदधवस्सनताय दस


कुसलकम्मपथा अनदधवस्सनताय अकुसले दह न दवसुज्झदत। यथा वुत्तं भगवता ‘‘दचत्तसंदकले सा,
दभक्खवे, सत्ता संदकदलस्सिी’’दत।

तत्थ कतमो दवचयो? यस्सेवं दचत्तं अदधवादसयदत, तस्स बुन्धज्झतस्स यं भवेय्य कूिे य्य, तं
आनिररयेनदप सत्थरर वा गुणानुकम्पनताय, अयं दवचयो।

तत्थ कतमा यु त्तीदत? एवं अनदधवदसयिं दचत्तं वुिादत। वुदितं पदतिहदत कुसले सु धम्मेसूदत
अन्धत्थ एसा युदत्त।

पदिानन्धि छन्‍नमदतवस्सतीदत छन्‍नं असंवरानं पदिानं , दवविं नादतवस्सतीदत अछन्‍नं


संवरणानं। तस्मा छन्‍नं दववरे य्य दवविं नादतवस्सतीदत दे सनाय पदिानं।
लक्खणोदत छन्‍नमदतवस्सतीदत ये केदच दवदचत्तेन छन्‍नेन एकलक्खणा धम्मा सब्बे ते
अदवद्धं दसयन्धि। तस्मा छन्‍नं दववरे य्य। दवविं नादतवस्सतीदत ये केदच तेन अिन्‍नेन एकलक्खणा
धम्मा सब्बे ते नादतवस्सिीदत लक्खणो हारो।

तत्थ कतमो चतुब्यूहो हारो? इमन्धि सुत्ते भगवतो को अदधप्पायो? येसं केसञ्‍दच दचत्तं
अकुसला धम्मा अदधपदिदे दसता ते यथाधम्मं पदिकररस्सिीदत अयं तत्थ भगवतो अदधप्पायो। अयं
चतुब्यूहो हारो।

आवट्टोदत यं छन्‍नं तं दु दवधं कम्पमानं समुन्धितब्बो। आनिररयसमाधीनं। तत्थ पस्सन्धद्धयञ्‍च


मानो आसवे वड्ढे दत, अस्सन्धद्धयेन च पमादं गिदत, पमादे न ओनमदत, उन्‍नळभावं गिदत। वुत्तं
चेतं भगवता ‘‘उन्‍नळानं पमत्तानं तेसं वड्ढन्धि आसवा’’दत चत्तारर तादन उपादानादन, यादन
चत्तारर उपादानादन, ते पञ्‍चुपादानक्खिा भवन्धि। इमादन सच्‍चादन दु क्खञ्‍च समुदयो च। तस्मा
छन्‍नं दववरे य्यादत येन हे तुना, ते आसवा वड्ढन्धि। तेसं पहीनत्ता आसवा पहीयिे। तत्थ अप्पमादे न
अस्सन्धद्धयं पहीयदत उद्धच्‍चकुक्‍कुच्‍चप्पहानेन ओळाररकता तस्स द्वे धम्मा न समथो च भावना च
पाररपूररं गिन्धि। यो ते सं आसवानं खयो, अयं दनरोधो। इमादन चत्तारर सच्‍चादन, अयं आवट्टो।

तत्थ कतमो दवभदत्त हारो? छन्‍नमदतवस्सतीदत न एकंसो। दकं कारणं ? यस्स अस्सा दनवत्तना
यथादप सेक्खानं। यथावुत्तं भगवता –

‘‘दकञ्‍चादप सेक्खो पकरे य्य पापं , कायेन वाचाय उद चेतसा वा।


अभब्बो दह तस्स पररगुहनाय, अभब्बता ददिपदस्स होती’’दत॥

दकञ्‍चादप तेसं दनवारणं दचत्तं होदत। अदप तु अप्पच्‍चया समाये च ते दनदिदसतब्बा, अयं
दवभदत्तहारो।

तत्थ कतमो पररवत्तनो हारो। छन्‍नमदतवस्सतीदत यस्स ये धम्मा सब्बं अनदवविं


अदतवन्धस्सयदत, दवविं नादतवस्सदत, अवगुणिं नादतवस्सदत। अयं पररवत्तनो हारो।

तत्थ कतमो वेवचनो हारो। छन्‍नन्धि आवुतं दनवुतं दपदहतं पदिकुज्‍दजतं सञ्छन्‍नं परोधं, दवविं
नादतवस्सतीदत यस्स ते धम्मा पब्बज्‍दजता दवनोदं नादधवन्धस्सता वन्धिकतादत, अयं वेवचनो हारो।

तत्थ कतमो पञ्‍ञदत्त हारो। छन्‍नमदतवस्सतीदत दकले सभादगयपञ्‍ञत्तं दवविं नादतवस्सतीदत


सधम्मदकच्‍चं यं पदिपदा पञ्‍ञदत्तया पञ्‍ञत्तं, तस्मा दह छन्‍नं दववरे य्यादत अनुसासनपञ्‍ञदत्तया
पञ्‍ञत्तं, दवविं नादतवस्सतीदत दनद्धानपञ्‍ञदत्तया पञ्‍ञत्तं , अयं पञ्‍ञदत्त हारो।

तत्थ कतमो ओतरणो हारो? छन्‍नमदतवस्सतीदत तयो दकले सा रागो दोसो मोहो, ते खिेसु
सङ्खारक्खिो…पे॰… ते पुरा यथा दनदििं खिधातुआयतनेसु, अयं ओतरणो हारो।

तत्थ कतमो सोधनो हारो? येनारम्भेन इदं सुत्तं भासदत सो आरम्भो दनयुत्तो।
अदधिानोदत छन्‍नमदतवस्सतीदत एकत्तताय पञ्‍ञत्तं। दकंकारणं ? इदं दह अदतवस्सतीदत इमस्स
च अदतवस्सदत एवञ्‍च अदतवस्सतीदत अयं वेमत्तताय या सुणसाधारणेदह लक्खणेदह पञ्‍ञादपयदत,
सा एकत्तपञ्‍ञदत्त।

तत्थ कतमो पररक्खारो? यञ्‍च तं अदतवन्धस्सयन्धि, तस्स द्वे हे तू द्वे पच्‍चया अकुसलपसुतेव
वाचकत्तादभरदत च। इमे द्वे अयोदनसोमनदसकारो च कुसला धम्मा वोपसग्गा च, इमे द्वे पच्‍चया।

तत्थ कतमो समारोपनो? छन्‍नमदतवस्सतीदत वेमदत पस्सतीदत छन्‍नं यं पररग्गदहतुं यं अदे दसतुं
अप्पस्सुतं यं कथंकथा दवभूतेन अकुसलमूलेन यं तण्हाय च ते वड्ढदत दोसादत सन्‍दनत्वा ते
अप्पसक्खयेन सङ्खारा। सङ्खारपच्‍चया दवञ्‍ञाणं याव जरामरणं , अयं समारोपनो। यं पुन तथा
दे सना, तस्सेव अकुसला धम्मा वुन्धद्धं दवरून्धळ्हं वेपुल््‍लतमापज्‍जदत तस्स सङ्खारा दनरोधा, अयं
समारोपनो।

१०२. चत्तारो पुग्गला [पस्स अ॰ दन॰ ४.८५] तमो तमपरायनोदत…पे॰… तत्थ कतमो वुच्‍चते
तमो नाम? यो तमो अिकारो, यथा वुत्तं भगवता ‘‘यथा अिकारे तन्धस्मं भयानके
सकन्धम्पधातुपुररसो न पस्सदत, एवमेव अञ्‍ञाणतो तमोपनिकारो पापकसकम्मसदवपाकं न सद्धो
होदत। इदत एवं लक्खणता अञ्‍ञाणं तमो अदवज्‍जा मोहो, येन सत्ता यथाभूतं नप्पजानन्धि, इदत
वुच्‍चदत तमोदत। सो दतण्णं चक्खूनं तमो मंसचक्खुनो ददब्बचक्खुनो पञ्‍ञाचक्खुनो, इमेसं चक्खूनं
इध तमो दनदिदसयदत अञ्‍ञाणन्धि। तत्थ कतमं अञ्‍ञाणं अदस्सनं ? अथ दनस्सये यं पुब्बिे
अञ्‍ञाणं अपरिे अञ्‍ञाणं पुब्बिापरिे अञ्‍ञाणं हे तुन्धि अञ्‍ञाणं पच्‍चयन्धि अञ्‍ञाणं तस्स
अञ्‍ञादणनो समादधभूतस्स एसो दनस्सन्दो। यं न जानादत इदं सेदवतब्बं इदं न मनदसकातब्बन्धि।
सो तेन तमेन दनदिदसयदत तमोदप यथा वुच्‍चदत। मूळ्होदत एवं चेतना। तेन तमेन सो पुग्गलो
वुच्‍चदत। तमोदत सो तेन तमेन असमूहतेन असमुन्धिन्‍नेन तप्परमो भवदत तप्परायनो, अयं वुच्‍चदत
पुग्गलो तमो तमपरायनोदत। परायनोयेव धम्मो मनदसकातब्बो सो तमो दहदत अञ्‍ञदचत्तं उपिपेदत।
ते चस्स धम्मा दनज्झानक्खमन्धि। सो सुतमयाय पञ्‍ञाय समनुपस्सदत।

तत्थ कतमो तमो जोदतपरायनो? सो तेन पञ्‍ञावसेन इररयदत एवं तस्सेव इररयिस्स परायनो
भवदत। अयं वुच्‍चते पुग्गलो तमो जोदतपरायनो।

तत्थ कतमो पुग्गलो जोदत जोदतपरायनो [जोदतपरायनो (पी॰)]? तत्थ वुच्‍चदत जोदत नाम यं
तस्स चे तमस्स पदिपक्खेन ये च धम्मे अिमसो ञाणालोको, सो सुणधम्मो पुग्गलो तमो
जोदतपरायनो, तत्थ वुच्‍चते , योयं पुग्गलो तमो जोदतपरायनो, सो यदद तथारूपं कल् याणदमत्तं
पदिलभदत, यो नं अकुसलतो च दनवारे दत भादवतकुसलताव भावी दनयोजेतीदत। एवञ्‍च सद्धम्मं
दे सेदत। इमे धम्मा कुसला, इमे धम्मा अकुसला। इमे धम्मा सावज्‍जा, इमे धम्मा अनवज्‍जा। इमे
धम्मा सेदवतब्बा, इमे धम्मा न सेदवतब्बा। इमे धम्मा भदजतब्बा, इमे धम्मा न भदजतब्बा। इमे
धम्मा उपसम्पज्‍ज दवहातब्बा, इमे धम्मा न उपसम्पज्‍ज दवहातब्बा। इमे धम्मा मनदसकातब्बा,
इमे धम्मा न मनदसकातब्बादत। पच्‍चते सञ्‍ञाय यथा सञ्‍ञायदत सदतन्धियादन, सो एवं पजानादत।
इमे धम्मा कुसला, इमे धम्मा अकुसला। इमे धम्मा सावज्‍जा, इमे धम्मा अनवज्‍जा। इमे धम्मा
सेदवतब्बा, इमे धम्मा न सेदवतब्बा। इमे धम्मा भावेतब्बा, इमे धम्मा न भावेतब्बा। इमे धम्मा
उपसम्पज्‍ज दवहातब्बा, इमे धम्मा न उपसम्पज्‍ज दवहातब्बा। इमे धम्मा मनदसकातब्बा, इमे
धम्मा न मनदसकातब्बादत। सो ते धम्मे सुसुय्यदत, सोतं ओदहदत, अञ्‍ञं दचत्तं उपिपेदत, ते
चस्स धम्मा दनज्झानक्खमन्धि, सो सुतमयाय पञ्‍ञाय समन्‍नागतो सो तेन पच्‍चयवसेन इररयदत एवं
तस्सेव इररयन्धि तप्परमो भवदत तप्परायनो। अयं वुच्‍चते पुग्गलो तमो तमपरायनो।

तत्थ कतमो पुग्गलो जोदत तमपरायनो? जोदत नाम या तस्सेव तमस्स पदिपक्खेन ये धम्मा
अिमसो ञाणालोको, सो पुन धम्मो। कतमा उच्‍चते ? पञ्‍ञायतो पन्धण्डतोदत वुच्‍चते , सो एवं
पजानादत। इमे धम्मा कुसला, इमे धम्मा अकुसला। इमे धम्मा सावज्‍जा, इमे धम्मा अनवज्‍जा।
इमे धम्मा सेदवतब्बा, इमे धम्मा न सेदवतब्बा। इमे धम्मा भादवतब्बा, इमे धम्मा न भादवतब्बा।
इमे धम्मा उपसम्पज्‍ज दवहातब्बा, इमे धम्मा न उपसम्पज्‍ज दवहातब्बा। इमे धम्मा
मनदसकातब्बा, इमे धम्मा न मनदसकातब्बा। इध पन पापदमत्तसंसेवनो पापदमत्तवसानुगो अकुसले
धम्मे अदभवड्ढे दत, कुसले धम्मे पजहदत। सो तेन पमादे न पच्‍चयसञ्‍ञा अमनदसकत्वा
अस्सदतअसम्पजञ्‍ञं आसेवदत। तया यो पदिपक्खो तमो, सो पवड्ढे दत। सो तमादभभूतो परायनो
तमपरमो चेव भवदत। अयं वुच्‍चदत पुग्गलो जोदत तमपरायनो।

१०३. तत्थ कतमो पुग्गलो जोदत जोदतपरायनो? तत्थ वुच्‍चते सोयं पुग्गलो कल् याणदमत्तस्स
सन्‍दनन्धस्सतो भवदत सक्‍का संयोगी कुसलं गवेसी, सो कल् याणदमत्ते उपसङ्कदमत्वा पररपुिदत,
पररपञहयदत? दकं कुसलं , दकं अकुसलं ? दकं सावज्‍जं , दकं अनवज्‍जं ? दकं सेदवतब्बं , दकं न
सेदवतब्बं ? दकं भादवतब्बं , दकं न भादवतब्बं ? दकं उपसम्पज्‍ज दवहातब्बं , दकं न उपसम्पज्‍ज
दवहातब्बं? दकं मनदसकातब्बं , दकं न मनदसकातब्बं ? कथं संदकले सो होदत, कथं वोदानं होदत?
कथं पवदत्त होदत, कथं दनवदत्त होदत? कथं बिो होदत, कथं मोक्खो होदत? कथं
सक्‍कायसमुदयो होदत, कथं सक्‍कायदनरोधो होदत? सो एत्थ दे दसतं यथा उपदितं तथा
सम्पदिपज्‍जिो सो एवं पजानादत। इमे धम्मा कुसला, इमे धम्मा अकुसला। एवं …पे॰… याव कथं
सक्‍कायसमुदयो होदत, कथं सक्‍कायदनरोधो होतीदत दवत्थारे न कातब्बं। सो ते धम्मे
अदधपादिकङ्खादत एवं लक्खणं ञाणं दवज्‍जा आलोकं वड्ढे दत। सो पुग्गलो तप्परमो भवदत
तप्परायनो, अयं वुच्‍चते पुग्गलो जोदत जोदतपरायनो।

तत्थ कतमो पुग्गलो तमो तमपरायनो? यो अकुसलं धम्मं दीपेदत। तं भावनाय हीनासु गतीसु
उपपदत्तं दस्सेदत, तप्परमो भवदत तप्परायनो। अयं वुच्‍चते पुग्गलो तमो तमपरायनो।

तत्थ यो पुग्गलो तमो जोदतपरायनो? सो तमेन अकुसलस्स कम्मस्स दवपाकं दस्सेदत। तमेदत
यं चक्खु कल् याणदमत्तस्स येन अकुसले धम्मे पजहदत, कुसले धम्मे अदभवड्ढदत।

तत्थ यो च पणीतासु गतीसु उपपदत्तं दस्सेदत, तप्परमो तेन वुच्‍चते तमो जोदतपरायनो।

तत्थ यो पुग्गलो जोदत तमपरायनो? कुसलस्स कम्मदवपाकं दस्सेदत। यं चक्खु


पापदमत्तसंसग्गेन पापदमत्तु पसेवेन पापदमत्तवसानुगो अकुसलं धम्मं अदभवड्ढदत, तं भावनाय हीनासु
गतीसु उपपदत्तं दस्सेदत। तप्परमो तेन वुच्‍चते जोदत तमपरायनो।
तत्थ यो पुग्गलो जोदत जोदतपरायनो सो जोदतता पभाता [जोदततभावताय (पी॰)] याव
पणीतासु गतीसु उपपदत्तं दस्सेदत। तप्परमो तेनाह जोदत जोदतपरायनो।

जोदततमपरायनेन दस अकुसलानं कम्मानं उदयं दस्सेदत। तमेन पुग्गले न अकुसलानं कम्मानं


दवपाकं दस्सेदत। न अकुसलानं धम्मानं दवपाकं दस्सेदत। तमेन अि दमित्तादन दस्सेदत। जोदतना
अि सम्मत्तादन दस्सेदत। जोदतना तमपरायनेन दस अकुसलकम्मपथे दस्सेदत। जोदतना पणीतत्तं
दस्सेदत। तमेन जोदतपरायनेन अतपनीयं धम्मं दस्सेदत। जोदतना तमपरायनेन तपनीयं धम्मं दस्सेदत।
अयं सुत्तत्थो।

१०४. तत्थ कतमो दे सना हारो? इमन्धि सुत्ते दकं दे दसतं ? तत्थ वुच्‍चते इमन्धि सुत्ते
कुसलाकुसला धम्मा दे दसता। कुसलाकुसलानञ्‍च धम्मानं दवपाको दे दसतो। हीनप्पणीतानञ्‍च सत्तानं
गदत नानाकारणं दे दसतं। अयं दे सना हारो।

तत्थ कतमो दवचयो हारो? अकुसलस्स कम्मस्स यो दवपाकं पच्‍चनुभोदत। तत्थ दठतो अकुसले
धम्मे उप्पाददयदत दवचयिं युज्‍जदत। कुसलस्स कम्मस्स यो दवपाकं पच्‍चनुभोदत। तत्थ दठतो कुसले
धम्मे उप्पाददयदत दवचयिं युज्‍जदत। अयं दवचयो युदत्त च।

तत्थ कतमो पदिानो हारो? यो पुग्गलो जोदत, सो पच्‍चवेक्खणाय पदिानं। यो पुग्गलो


तमो, सो तमाददन्‍नं वानुपस्सनाय पदिानन्धि दस्सेदत। तमेन जोदतपरायनेन अप्पमादस्स पदिानं
दस्सेदत, तमो अदवज्‍जाय च दददिया च पदिानं दस्सेदत। जोदतना तमपरायनेन पमादस्स च
दददिया च पदिानं दस्सेदत। अयं पदिानो।

तत्थ कतमो लक्खणो हारो? तमेन तमपरायनेन तमोदत अदवज्‍जाय दनदििाय सब्बदकले सधम्मा
दनदििा होन्धि। तमेन जोदतपरायनेन जोदतदवज्‍जाय दनदििाय सब्बे बोदधपन्धक्खयधम्मा दनदििा होन्धि।
जोदततमपरायनेन पमादो दनदििो होदत। तमेन जोदतपरायनेन अप्पमादो दनदििो होदत। अयं
लक्खणो हारो।

तत्थ कतमो चतुब्यूहो हारो? इमन्धि सुत्ते भगवतो को अदधप्पायो? ये सत्ता नीचकुदलनो, न
ते इमं सुत्वा कुसले धम्मे समादाय वदत्तस्सन्धि। ये सत्ता उच्‍चकुदलनो, ते इमं धम्मदे सनं सुत्वा
दभय्योसो मत्ताय कुसले धम्मे समादाय वदत्तस्सिीदत। अयं चतुब्यूहो हारो। भूदमयं उपदे सो।

तत्थ कतमो आवट्टो हारो? या अदवज्‍जातो पभूदत तण्हा, अयं समुदयो। यो तमो
तमपरायनो, इदं दु क्खं। इमादन द्वे सच्‍चादन दु क्खञ्‍च समुदयो च जोदत येन सुत्तेन धम्मेन
पञ्‍ञादपयदत, सो धम्मो पञ्‍दञन्धियस्स पदिानं। ते न अमोहे न तीदण कुसलमूलादन पाररपूररं
गिन्धि सग्गस्स पदिानं।

तत्थ कतमा दवभदत्त? तमो तमपरायनोदत न एकंसे न। दकं कारणं ? अन्धत्थ तमो च भवो
अपरापररयवेदनीयेन च कुसले न जोदतना पुग्गले न सहोपदत्तभावे। अन्धत्थ जोदत च भवो
अपरापररयवेदनीयेन च अकुसले न तमेन पुग्गले न सहोपदत्तभावे पररवत्तना तमेसु पदिपक्खोदत
जोदतना तमपरायनो।
तत्थ कतमो वेवचनो? यो तमो, सो एवं अत्तब्यापादाय पदिपन्‍नो, सो अस्सद्धाय बालो
अकुसलो अब्यत्तो अनादीनवदस्सी। यो जोदत, सो अत्तदहताय पदिपन्‍नो पन्धण्डतो कुसलो ब्यत्तो
आदीनवदस्सी। अयं वेवचनो।

तत्थ कतमा पञ्‍ञदत्त? सो पुग्गलो दवपाकपञ्‍ञदत्तया पञ्‍ञादपयदत, अकुसले पररयाददन्‍नता


पञ्‍ञादपयदत। जोदतकुसलधम्मुपपदत्तपञ्‍ञदत्तया पञ्‍ञादपयदत कुसलधम्मदवपाकपञ्‍ञदत्तया चादत।

ओतरणोदत ये अदवज्‍जापच्‍चया सङ्खारा यञ्‍च जरामरणं या च अदवज्‍जा, तं पदिानं ,


दनिे सेन दवज्‍जुप्पादो अदवज्‍जादनरोधो यो याव जरामरणदनरोधो, इमे द्वे धम्मा
सङ्खारक्खिपररयापन्‍ना। धम्मधातु धम्मायतनञ्‍च पदिानं दनिे सेन धातूसु।

तत्थ कतमो सोधनो? इमस्स सुत्तस्स दे दसतस्स आरम्भो। अदधिानोदत तमोदत भगवा ब्रवीदत,
न एकं पुग्गलं दे सेदत। यावता सत्तानं गदत, तत्थ ये दु च्‍चररतधम्मेन उपपन्‍ना, ते बहुलादधवचनेन
तमो दनदिसदत। या जोदत सब्बसत्तेसु कुसलधम्मोपपदत्त सब्बं तं जोतीदत अदभलपदत अयमेकता
पच्‍चयो योदनसोमनदसकारपञ्‍ञदत्त चतुन्‍नं महाभूतानं पुग्गलानं।

तत्थ कतमो पररक्खारो? अकुसलस्स पापदमत्तता पच्‍चयो, अयोदनसो मनदसकारो हे तु।


कुसलस्स कल् याणदमत्तता पच्‍चयो, योदनसो मनदसकारो हे तु।

तत्थ कतमा समारोपनादत? इधेकच्‍चो नीचे कुले पच्‍चाजातो होतीदत नीचे कुले पच्‍चाजातो
रूपेसु सिे सु गिेसु रसे सु फस्सेसु, सो उपपन्‍नो सब्बन्धि मानुस्सके उपभोगपररभोगे। जोदत
पणीतेसु कुसले सु उपपन्‍नो सब्बन्धि मानुस्सके उपभोगपररभोगे उपपन्‍नोदत।

१०५. तत्थ कतमं संदकले सभादगयं दनब्बेधभादगयं च सुत्तं? न तं दळ्हं बिनमाहु धीरादत
गाथा। केन कारणेन तं बिनं दळ्हं ? चतूदह कारणेदह इस्सररयेन सक्‍का मोचेतुं धनेन वा अञ्‍ञेन
वा याचनाय वा परायनेन वा। येसु च अयं रागो मदणकुण्डले सु पुत्तेसु दारे सु च या अपेक्खा,
इदमस्स चेतदसकबिनं। तं न सक्‍का इस्सररयेन वा धनेन वा अञ्‍ञेन वा याचनाय वा परायनेन
वा मोचेतुं। न च तत्थ कोदच अन्धत्थ पादिभोगो। इदमना बिनतो मोचदयत्थादत दे वो वा मनुस्सो वा
तदददं बिनं रागानुसयेन च छसु बादहरे सु च आयतनेसु बिदत। रूपेसु रूपतण्हा बिदत, याव
धम्मेसु धम्मतण्हा। यो इध लोके बिो परलोकन्धस्मं बिो नीयदत। सो बिो जायदत, बिो
मीयदत। बिो अस्मा लोका परं लोकं गिदत। न सक्‍का मोचेतुं अञ्‍ञत्र अररयमग्गेन इमञ्‍च
बिनं। मरणभावञ्‍च उपपदत्तभावञ्‍च भयतो दवददत्वा छन्दरागं पजहदत। सो इमं छन्दरागं पजदहत्वा
अदतक्‍कमदत। अयञ्‍च लोको इतो परं दु दतयो।

तत्थ यं बिनासङ्खारानं पहानं इदं वुच्‍चदत उभयेसु ठानेसु वीररयं , गिपररवातो


[गन्थपररवसो (पी॰) गन्थपररवुतो (क॰)] सुमुदन नोपदलम्पदत। तथेव पररग्गहे सु पुत्तेसु दारे सु च
अवूळ्हो सल् ्‍लोदत तस्सेव तण्हाय पहानं दस्सेदत। अयं तण्हामूलस्स पहाना वरे [अहनावरे
(पी॰), अहनावरो (क॰)] अप्पमत्तोदत कामो पमादवत्तदत पहानाय नेक्खम्मादभरतो
अप्पमाददवहारी भवदत। तस्स आसयं पहानाय नेव इमं लोकं आसीसदत न परलोकं। न इधलोकं
दनन्धस्सतं , दपयरूपं सातरूपं आकङ्खदत। नादप परलोकं दनन्धस्सतं दपयरूपं सातरूपं आकङ्खदत,
तेन वुच्‍चते ‘‘नासीसते लोकदममं परं लोकञ्‍चा’’दत। यं तस्स पहानं तं छे दनं अिकवन्धग्गयेसु
मुदन दनदििो। सो इध दवरोधो अिकवन्धग्गयेसु नासीसनं इध अनाथा। तथायं तण्हाय तस्स
पररग्गहस्स वत्थुकामस्स एकगाथाय एते सब्बे कामा दन्धस्सता। तेन भगवा दे सेदत ‘‘एतन्धम्प छे त्वान
पररब्बजन्धि अनपेन्धक्खनो सब्बकामे पहाया’’दत। इदमस्सा गाथाय दद्वधा दनिे सो संसन्दनदनिे सो च
समयदनिे सो च, यथा अयं गाथा संदकले सभादगयञ्‍च दनब्बेधभादगयञ्‍च, एवं ताय गाथाय
संदकले सभादगयञ्‍च दनब्बेधभादगयञ्‍च दवसज्‍जना। एवं गाथा सब्बगाथासु ब्याकरणेसु वा दनदििं
सुत्तं।

१०६. तत्थ कतमा दे सना? इमं सुत्तं केनादधप्पायेन दे दसतं। ये रागचररता सत्ता, ते कामे
पजदहस्सिीदत अयं तत्थ भगवतो अदधप्पायो।

तत्थ कतमो दवचयो? यस्स दसवत्थुका दकले सा उदत्तण्णा विा दवददता। कतमे दसदवधादत,
दकले सकामा च ओरम्भादगयउद्धम्भादगया च संयोजना दसवत्थुकादन आयतनादन, अयं दवचयो।

तत्थ कतमा युदत्त? ये सारत्ता ते गाळ्हबिनेन बिन्धि अन्धत्थ एसा युदत्त।

तत्थ कतमो पदिानो? सारत्तो मदणकुण्डले सु ममंकारस्स पदिानं। अपेक्खादत अतीतवत्थुस्स


सरागस्स पदिानं। एतन्धम्प छे त्वादत भावनाय पदिानं।

तत्थ कतमो लक्खणो? सारत्तदचत्तो मदणकुण्डले सु यो अहं कारे दवसत्तो ममंकारे दवसत्तो, यो
पुत्तदारे सारत्तो। खेत्तवत्थुन्धस्मं सारत्तो। अयं लक्खणो हारो।

तत्थ कतमो चतुब्यूहो हारो? इध सुत्ते भगवतो को अदधप्पायो। ये दनब्बानेन छन्धन्दका


भदवस्सन्धि, ते पुत्तदारे तण्हं पजदहस्सन्धि। अयं तत्थ भगवतो अदधप्पायो। इमादन चत्तारर सच्‍चादन।

तत्थ कतमो आवट्टो? या पुत्तदारे तण्हा, अयं समुदयो। ये उपाददन्‍नक्खिा, ते ये च


बादहरे सु रूपेसु रूपपररग्गहो, इदं दु क्खं, यं तत्थ छे दनीयं , अयं दनरोधो। येन दभज्‍जदत, अयं
मग्गो। दवभत्तीदत नन्धत्थ दवभदत्तया भूदम, पररवत्तनोदत पदिपक्खो दनदििो।

तत्थ कतमो वेवचनो? दनदििो वेवचनो। तत्थ कतमो ओतरणो? अन्धत्थ तण्हा एको सत्तो
ओदतण्णो तप्पच्‍चया दवञ्‍ञाणं याव जरामरणं। या तत्थ वेदना, अयं अदवज्‍जा दवज्‍जुप्पादा
अदवज्‍जादनरोधो याव जरामरणदनरोधो।

तत्थ कतमो सोधनो? सुद्धो गाथाय आरम्भो। तत्थ कतमो अदधिानो? न तं दळ्हं बिनमाहु
धीरादत एकत्तताय पञ्‍ञत्ता, न वेमत्तताय। चत्तारो रागा कामरागो रूपरागो भवरागो दददिरागो
चादत एकत्तताय पञ्‍ञत्ता।

तत्थ कतमो पररक्खारो? येसं रागो मदणकुण्डले सु तस्स सुभसञ्‍ञा हे तु, अनुब्यञ्‍जनसो च
दनदमत्तग्गादहता पच्‍चयो। याय ते दछन्‍नादन तस्स असुभसञ्‍ञा हे तु,
दनदमत्तग्गहणअनुब्यञ्‍जनग्गहणदवनोदनं पच्‍चयो।
तत्थ कतमो समारोपनो? सारत्तो मदणकुण्डले सु सम्मूळ्हदवधो दु िादतदप एतन्धम्प [एवन्धम्प (पी॰
क॰)] छे त्वान पररब्बजिीदत तं पररञ्‍ञातत्थं पररवज्‍दजतत्थं पजदहता, अयं समारोपनो।

१०७. यं चेतदसकं यं पकन्धप्पतं दवत्थारे न पच्‍चयो, यं वा चेतदसकं कादयकं चेतदसकं कम्मं।


दकंकारणा? चेतदसका दह चेतना मनोकम्मादत वुच्‍चते , सा चेतनाकम्मं , यं चेतदसकं इमं
कादयकञ्‍च वाचदसकञ्‍च इमादन तीदण कम्मादन दनदििादन। कायकम्मं वचीकम्मञ्‍च तादन कुसलादन
दपयं कायेन च वाचाय च आरभदत परामसदत, अयं वुच्‍चदत सीलब्बतपरामासो। सङ्कप्पना ते
दतदवधा सङ्खारा पुञ्‍ञमया अपुञ्‍ञमया आनेञ्‍जमया, तप्पच्‍चया दवञ्‍ञाणं ते आरम्मणमेतं होदत
दवञ्‍ञाणस्स दठदतया। या सुभसञ्‍ञा सुखसञ्‍ञा अत्तसञ्‍ञा च। इदं चेतदसकं। यं रूपूपगं दवञ्‍ञाणं
दतिदत रूपारम्मणं रूपपदतदितं ननदू पसेचनं वुन्धद्धं दवरून्धळ्हं वेपुल््‍लतं गिदत, अयं सङ्कप्पना,
इदत यं दवञ्‍ञाणदितीसु दठतं पठमादभदनब्बदत्तआरम्मणवसेन उपादानं , इदं वुच्‍चदत चेतदसकन्धि।

तत्थ दठतस्स अरूपस्स या दनकन्धि अज्झोसानं , इदन्धम्प सकन्धम्पतं मनादपकेसु रूपेसु


दपयरूपसातरूपेसु आभोगो, इदं चेतदसकं। यं चे तेदत सत्तेसु [सत्तसु (पी॰)] मनादपकेसु
अदभज्झाकायगन्थो पदिघानुसयेसु ब्यापादकायगन्थो सब्बे चत्तारो गन्था, अयं पञ्‍चसु कामगुणेसु
पठमादभदनपातो दचत्तस्स या चेतना यस्स तत्थ अस्सादानु पन्धस्सस्स अनेका पापका अकुसला धम्मा
दचत्तं अरूपवदतयो होन्धि। पुग्गलो रागानुबन्धिभूतो तेदह दकले सकामेदह यथा कामकरणीयो, अयं
वुच्‍चते कामेसु पकप्पना। एवं सब्बे चत्तारो ओघा। यं तेदह कामेदह संयुत्तो दवहरदत भादवतो
अज्झोसन्‍नो, अयं चेतना। यस्स तथायं अवीतरागस्स अदधगतपे मस्स तस्स दवपररणामञ्‍ञथाभावा
उप्पज्‍जन्धि सोकपररदे वदु क्खदोमनस्सुपायासा दु क्खानुपररवदत्ततं दवञ्‍ञाणं होदत सररतस्स
वयधम्मसमुप्पादो दचत्तं पररयाददयदत, इदं वुच्‍चदत पकन्धप्पतन्धि।

एकमेकस्स चेतेदत च पकप्पेदत च दवञ्‍ञाणस्स दठदत या होदत, सा च दठदत दद्वधा


आरम्मणदिदत च आहारदिदत च। तत्थ या आरम्मणदिदत, अयं नामरूपस्स पच्‍चयो। या
आहारदिदत या पुनब्भवादभदनब्बदत्तका दठदत या च पोनोभदवका दठदत, अयं वुच्‍चदत आरम्मणं। तं
होदत दवञ्‍ञाणस्स दठदतया तस्स दवञ्‍ञाणपच्‍चया नामरूपं याव जरामरणञ्‍च चेतेदत, अथ च पुन
पत्थयते यतो न पोनोभदवका अनागतवत्थुन्धि, अयं पदिपक्खो दनदििो। न चेतेदत न पत्थयदत अथ
च दू सेतीदत दु दवधो दनिे सो। अस्स पुब्बे होदत तं चेतदसकं तं पकन्धप्पतं असमूहतं तप्पच्‍चया, अयं
दवञ्‍ञाणस्स दठदत होदत।

१०८. अथ वा तस्स अनुसया आदवभवन्धि तप्पच्‍चया तस्स पुनब्भवो दनब्बत्तदत। अथ वा नं


संदकयते अप्पेतु आगारे वा, सुखुमा वा सन्धि वा न संदकयते कामे तं एवं दनच्‍चेसुदप आगारे सु
जातो होदत। तं नयदत यं नो कप्पेतुं एवं सङ्खारा चेदतता पकन्धप्पता च आरम्मणभूता होन्धि, या
च चेतना या च पकप्पना यञ्‍च वत्थु दनब्बत्तं , उभोदप एते आरम्मणं दवञ्‍ञाणस्स तथा चेतनाय च
सङ्कप्पनाय च पत्थनाय च भूता सत्ता चेतेदत च सङ्कप्पेदत च। यं गवेसना न च चेतेदत न च
सङ्कप्पेदत। कतमे च सत्ता भूता? ये च तनुजातअण्डजादप अण्डका अनुदभन्‍ना संसेदजा न च
सन्धम्भन्‍ना इमे भूता। कतमे सम्भवेदसनो गब्भगता अण्डगता संसरिो इमे न चेतेदत न पत्थेदत न
च सङ्कप्पेदत। अनुसये न च पुनब्भवो दनब्बत्तीदत? ये भूता सत्ता ये सम्भवेदसनो, ते थावरा। ये वा
सतो चेतेन्धि पत्थेन्धि च ये थावरा। ते न च चेतेन्धि, न च पत्थेन्धि, न च सङ्कप्पेन्धि, अनुसयेन
च संसरन्धि।

अपरो पररयायो। ये अररयपुग्गला सेक्खा, तत्थ ते न च चेतेन्धि, न च सङ्कप्पेन्धि,


अनुसयेन पुन उप्पज्‍जन्धि।

अपरो पररयायो। सुखुमा पाणा भूदमगता उदकगता चक्खुनो आपाथं नागिन्धि, ते न च


चेतेन्धि, न च सङ्कप्पेन्धि, अनुसयेन च संसरन्धि।

अपरो पररयायो। बादहका सब्बे दभक्खू अदभमादनका, ते न च चेतेन्धि, न च पत्थयन्धि,


अनुसयेन च संसरन्धि, न च चेतेन्धि, न च सङ्कप्पेन्धि, न च अनुसेन्धि। आरम्मणम्पेतं न होदत
दवञ्‍ञाणस्स दठदतया।

न च चेतेतीदत पररयुिानसमुग्घातं दस्सेदत। न च अनुसेतीदत अनुसयसमुग्घातं दस्सेदत। न च


चेतेतीदत ओळाररकानं दकले सानं पहानं दस्सेदत। न च अनुसेतीदत सुखुमानं दकले सानं पहानं
दस्सेदत। न च चेतेतीदत येन भूदम च न च पत्थयिीदत सकदागामी अनागामी, न च अनुसेतीदत
अरहं , न च चेतेतीदत सीलक्खिस्स पदिपक्खेन पहानं दस्सेदत, न च पत्थयतीदत समादधक्खिस्स
पदिपक्खेन पहानं दस्सेदत, न च अनुसयतीदत पञ्‍ञाक्खिस्स पदिपक्खेन पहानं दस्सेदत, न च
चेतेतीदत अपुञ्‍ञमयानं सङ्खारानं पहानं दस्सेदत, न च पत्थयतीदत पुञ्‍ञमयानं सङ्खारानं पहानं
दस्सेदत, न च अनुसेतीदत आनेञ्‍जमयानं सङ्खारानं पहानं दस्सेदत, न च चेतेतीदत
अनञ्‍ञातञ्‍ञस्सामीदतन्धियं , न च पत्थयतीदत अञ्‍दञन्धियं , न च अनुसयतीदत अञ्‍ञातादवनो
इन्धियं। न च चेतेतीदत मुदुका इन्धियभावना, न च पत्थयतीदत मज्झइन्धियभावना, न च
अनुसेतीदत अदधमत्ता इन्धियभावना। अयं सुत्तत्थो।

१०९. तत्थ कतमा दे सना? इध सुत्ते चत्तारर सच्‍चादन दे दसतादन। यञ्‍च चेतदयतं यञ्‍च
पकन्धप्पतं अन्धत्थ एतं आरम्मणं दचत्तं पदतिदत दवदचनदत [दवदचनयदत (पी॰ क॰)] युज्‍जदत। न च
चेतेतीदत न च पत्थयतीदत अन्धत्थ एवं आरम्मणं अनुसये दवञ्‍ञाणदमदत दवदचदनयदत युज्‍जदत न च
चेतेदत न च पत्थयदत। अनुसयप्पहाना दवञ्‍ञाणदिदतं न गवेसन्धि, दवदचयिं युज्‍जदत। अयं
युदत्तदवचयो।

तत्थ कतमो पदिानो? चेतना पररयुिानं चेतनापररयुिानस्स पदिानं। सङ्कप्पनं उपादानस्स


पदिानं। अनुसयो पररयुिानस्स पदिानं। तेसं छन्दरागदवनासाय भावना भवरागस्स पहानं।

तत्थ कतमो लक्खणो? यं चेतदसकन्धि वेददयतं पकन्धप्पतं उग्गदहतं दवञ्‍ञातं तन्धब्बञ्‍ञाणं


आरम्मणन्धम्प पच्‍चयोदप।

तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अदधप्पायो? ये पुनब्भवं न इिन्धि, ते न


चेतदयस्सन्धि न च पत्थदयस्सिीदत, अयं अदधप्पायो।
आवट्टोदत या च चेतना पत्थना च अनुसयो च दवञ्‍ञाणदिदतपहाना च, इमादन द्वे सच्‍चादन।
दवभत्तीदत नन्धत्थ दवभदत्तया भूदम। पररवत्तना पन पदिपक्खं सुत्तं।

तत्थ कतमो वेवचनो? चेतना रूपसञ्‍चेतना यावधम्मसञ्‍चेतना। यो अनुसयो, ते सत्त


अनुसया।

पञ्‍ञत्तीदत चेतनापररयुिानं पञ्‍ञदत्तया पञ्‍ञत्ता। सङ्कप्पनं उपादानपञ्‍ञदत्तया पञ्‍ञत्तं। अनुसयो


हे तुपञ्‍ञदत्तया पञ्‍ञत्तो। दवञ्‍ञाणदिदत उपपदत्तहे तुपञ्‍ञदत्तया पञ्‍ञत्ता। चेतना सङ्कप्पना अनुसयो
समुिेदो छन्दरागदवनयपञ्‍ञदत्तया पञ्‍ञत्तो। पठमे केदच द्वीदह पररवत्तकेदह पदिच्‍चसमुप्पादो
इदप्पच्‍चयताय मज्झपञ्‍ञदत्त।

ओतरणोदत द्वीदह पररवत्तकेदह दु क्खञ्‍च समुदयो च मन्धज्झमकेदह मग्गो च दनरोधो च।


सोधनोदत सुत्ते सुत्तस्स आरम्भो।

अदधिानोदत यञ्‍चेतदयतं सब्बं अदधिानेन एकत्ताय पञ्‍ञत्तं। सङ्कन्धप्पतन्धि उपादानेकत्ताय


पञ्‍ञत्तं। दवञ्‍ञाणं एकत्ताय पञ्‍ञत्तं।

पररक्खारोदत सुभञ्‍च आरम्मणं अयोदनसो मनदसकारो चेतना हे तुपच्‍चयताय पच्‍चयो।


दवञ्‍ञाणस्स पदतिानो धम्मो आरम्मणपच्‍चयताय पच्‍चयो। तस्स मनदसकारो हे तुपच्‍चयताय पच्‍चयो।

तत्थ कतमो समारोपनो? इदं सुत्तं सञ्‍दञतं तत्थ चे तेदत दवसज्‍जना इदत दनदिदसतब्बा। तस्स
दददिया दवञ्‍ञाणपच्‍चया नामरूपं याव जरामरणं , अयं समारोपनो। आरम्मणमेतं न होदत
दवञ्‍ञाणस्स दठदतया, दवञ्‍ञाणदनरोधा नामरूपदनरोधो, नामरूपदनरोधा याव जरामरणदनरोधो।

११०. तत्थ कतमं संदकले सभादगयञ्‍च दनब्बेधभादगयञ्‍च असेक्खभादगयञ्‍च सु त्तं? अयं लोको
[पस्स उदा॰ ३० उदाने ] सिापजातो याव ये दह केदच समणा वा ब्राह्मणा वा भवेन भवस्स
दवप्पमोक्खमाहं सु। संदकले सभादगयं उपदधं दह पदिच्‍च दु क्खदमदं सम्भोदत, या ता पन तण्हा
पहीयन्धि, भवं नादभनन्दतीदत दनब्बेधस्स दनब्बुतस्स [दनच्‍चुतस्स (पी॰ क॰)] दभक्खुनो अनुपादाय
पुनब्भवो न होदत। उपच्‍चगा सब्बभवादन तादीदत असेक्खभादगयं।

तत्थ सिापजातोदत रागजो सिापो दोसजो मोहजोदत। तेसं सत्तानं ठानं दस्से दत। लोको
सिापजातोदत फस्सो दतदवधो सुखवेदनीयो दु क्खवेदनीयो अदु क्खमसुखवेदनीयो। तत्थ सुखवेदनीयो
फस्सो रागसिापो, दु क्खवेदनीयो दोससिापो, अदु क्खमसुखवेदनीयो मोहसिापो। यथा च भगवा
आह पठमकस्स वलाहकस्स गोमग्गे [कोमग्गे (पी॰ क॰) पस्स अ॰ दन॰ ३.३५] येदह
गहपदतपुत्त रागजेदह दोसजेदह मोहजेदह सिापेदह दु क्खं सुपदत, ते मम सिापा न सन्धि।

रोगं वददत अत्ततोदत तेदह सिापेदह सिादपतो दतदवधं दवपल् ्‍लासं पदिलभदत सञ्‍ञादवपल् ्‍लासं
दचत्तदवपल् ्‍लासं दददिदवपल् लासं
्‍ । तत्थ असुभे सुभन्धि सञ्‍ञादवपल् ्‍लासो। दु क्खे सुखन्धि
दचत्तदवपल् ्‍लासो। अदनच्‍चे दनच्‍चन्धि अनत्तदन अत्तादत दददिदवपल् ्‍लासो।
यथा दचत्तस्स दवपल् ्‍लासो सञ्‍ञादददिते दतदवधा दवतक्‍का – दचत्तदवतक्‍को दवपल् ्‍लासो
सञ्‍ञादवतक्‍को दवपल् ्‍लासो दददिदवतक्‍को दवपल् ्‍लासोदप। तत्थ अदवज्‍जा दवपल् ्‍लासो गोचरा
गदतपतेय्यभूदम, यथा दह तं सञ्‍जानादत यथा दवजानादत यथा सञ्‍जानादत च दवजानादत च। यथा
खन्धि चेतेदत इमे चत्तारो दवपल् ्‍लासा सत्ता येदह चतुन्धब्बधं अत्तभाववत्थुं रोगभूतं गण्डभूतं
‘‘अत्ता’’दत वदन्धि। रोगं वददत अत्ततोदत अयं आवट्टो। येन येन दह मञ्‍ञदत ततो तं होदत
अञ्‍ञथादत सुभन्धि मञ्‍ञदत न तथा होदत। एवं सुखन्धि दनच्‍चं अत्तादत सो अञ्‍ञथा भवमेव सिं
अनागतं भवं पत्थयदत, ते न वुच्‍चदत ‘‘भवरागो’’दत। भवमेवादभनन्ददत, यं अदभनन्ददत, तं
दु क्खन्धि पञ्‍चक्खिे दनदिदसयदत। यञ्‍च तप्पच्‍चया सोकपररदे वदु क्खं तस्स दह भावेस्सदत। एत्तावता
संदकले सो होदत। पहानत्थं खो पन ब्रह्मचररयं वुस्सदत। दतण्णं सिापानं छन्दरागदवनयो होदत।

उपदधं दह पदिच्‍च दु क्खदमदं भवतीदत ये भवमेवादभनन्दन्धि यस्स भावेस्सदत, तं दु क्खं तस्स


दु क्खस्स पहानमाह। सब्बसो उपादानञ्‍च यं नन्धत्थ दु क्खस्स सम्भवोदत चत्तारो दवपल् ्‍लासा यथा
दनदििउपादानमाह। तस्स पठमो दवपल् ्‍लासो कामुपादानं , दु दतयं ददि् ठुपादानं , तदतयं
सीलब्बतुपादानं , चतुत्थं अत्तवादु पादानं , तेसं यो खयो नन्धत्थ दु क्खस्स सम्भवो उपदध दनदानं
दु क्खदनरोधमाह। एवमेतं यथाभूतं सम्मप्पञ्‍ञाय पस्सतो दवभवतण्हा न होदत। दवभवं नादभनन्दतीदत
दस्सनभूदमं मिेदत सब्बसो तण्हक्खयं दनब्बानन्धि द्वे दवमुदत्तयो कथेदत रागदवरागञ्‍च
अदवज्‍जादवरागञ्‍च। तस्स दभक्खुनोदत अनुपाददसेसदनब्बानधातुं मिेदत। अयं सुत्तस्स अत्थदनिे सो।

१११. तत्थ कतमो दवचयो? यस्स यत्थ पररळाहे दत तस्स पररडय्हिस्स सो यथाभूतं नन्धत्थ
दनन्धब्बन्ददत च, अयं दवचयो च युदत्त च। पदिानो रागजो पररळाहो सुन्धखन्धियस्स दोमनन्धस्सन्धियस्स
च पदिानं। दोसजो पररळाहो सुन्धखन्धियस्स दोमनन्धस्सन्धियस्स च पदिानं। मोहजो पररळाहो
उपेन्धक्खन्धियस्स दोमनन्धस्सन्धियस्स च पदिानं।

तत्थ कतमो लक्खणो हारो? फस्सपरे तो वेदनापरे तो सञ्‍ञापरे तोदप सङ्खारपरे तोदप येन येन
मञ्‍ञदत यदद सुभदनदमत्तेन यदद सुखदनदमत्तेन यदद दनच्‍चदनदमत्तेन यदद अत्तदनदमत्तेन असुभे सुभन्धि
मञ्‍ञदत, एवं सब्बं रागजे पररळाहे वुत्ते चत्तारो पररळाहा वुत्ता भवन्धि। रागजो दोसजो मोहजो
दददिजो च रागं वदामीदत अत्ततो वददत। सब्बादन पन्‍नरस पदादन अदनच्‍चं दु क्खन्धि।

तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अदधप्पायो? ये पररळाहे न न अिन्धि ते भवं


नादभनन्दन्धि। ये भवं नादभनन्दन्धि, ते पररदनब्बादयस्सन्धि। अयं अदधप्पायो।

तत्थ कतमो आवट्टो? संदकले सभादगयेन दु क्खञ्‍च समुदयञ्‍च दनदिसदत। दनब्बेधभादगयेन


मग्गञ्‍च दनरोधञ्‍च।

तत्थ कतमा दवभदत्त? सिापजातो रोगजातो रोगं वददत अत्ततो तं न एकंसेन होदत
अमनदसकारा सिापजातो खो न च रोगं अत्ततो वददत।

तत्थ कतमो पररवत्तनो? पक्खपदिपक्खदनदस्सनत्थं भूदम पररवत्तनाय।


तत्थ कतमो वेवचनो हारो? रोगञ्‍च अत्ततो वददत सल् ्‍लं अत्ततो वददत। पन्‍नरस पदादन
सब्बादन वत्तब्बादन।

तत्थ कतमा पञ्‍ञदत्त? सिापजातोदत दोमनस्सपदिानं। सब्बे वचनपञ्‍ञदत्तया पञ्‍ञपेदत। रोगं


वददत अत्ततो दवपल् ्‍लासो संदकले सपञ्‍ञदत्तया पञ्‍ञपेदत। यं नादभनन्ददत, तं दु क्खन्धि
दवपल् ्‍लासदनक्खेपपञ्‍ञदत्तया पञ्‍ञत्ता। ते अकतसत्ता लोका मज्झेन वेमत्तताय पञ्‍ञत्ता।

तत्थ कतमो ओतरणो? सिापजातोदत तीदण अकुसलमूलादन, ते सङ्खारा


सङ्खारक्खिपररयापन्‍ना, धातूसु धम्मधातु , आयतनेसु धम्मायतनं। इन्धियेसु इन्धत्थन्धियं
पुररदसन्धियञ्‍च पदिानं।

तत्थ कतमो सोधनो? सुद्धो सुत्तस्स आरम्भो।

तत्थ कतमो अदधिानो हारो? पररळाहोदत ये सत्ता लोका एकत्तपञ्‍ञदत्तया पञ्‍ञत्ता, ते


अकतसत्ता लोका मज्झेन वेमत्तताय पञ्‍ञत्ता।

तत्थ कतमो पररक्खारो? सिापजातोदत अयोदनसो मनदसकारो हे तु, दवपल् ्‍लासञ्‍च पच्‍चयो।
तत्थ द्वीदह धम्मेदह अत्ता अदभदनदविा दचत्तञ्‍च चेतदसकञ्‍च धम्मे उभयादन तस्स दवपरीतेन
परामसतो। अपरो पररयायो, चेतदसकेदह धम्मेदह अत्तसञ्‍ञा अनत्तसञ्‍ञा समुग्घातेदत। अपरो
पररयायो। अदनच्‍चसञ्‍ञा चेतदसकेसु धम्मेसु, न तु अत्तसञ्‍ञा। इदं वुच्‍चदत दचत्तन्धि वा मनोदत वा
दवञ्‍ञाणन्धि वा इदं दीघरत्तं अब्भुग्गतं एतं मम, एसोहमन्धस्म, एसो मे अत्तादत। तत्थ चेतदसका
धम्मानुपस्सना एसादप धम्मसञ्‍ञा। तस्स को हे तु, को पच्‍चयो? अहं कारो हे तु, ममंकारो पच्‍चयो।

तत्थ कतमो समारोपनो? अयं लोको सिापजातोदत अकुसलं मिेदत दवञ्‍ञाणं नामरूपस्स
पच्‍चयो याव जरामरणन्धि, अयं समारोपनो।

११२. एवमेतं यथाभूतं, सम्मप्पञ्‍ञाय पस्सदत अकुसलमूलानं पहानं। तत्थ अदवज्‍जादनरोधो


अदवज्‍जादनरोधा याव जरामरणदनरोधो, अयं समारोपनो।

चत्तारो पुग्गला [पस्स अ॰ दन॰ ४.५] – अनुसोतगामी पदिसोतगामी दठतत्तो, दतण्णो


पारङ्गतो थले दतिदत ब्राह्मणोदत।

तत्थ यो अनुसोतगामी अयं कामे सेवदत। पापञ्‍च कम्मं करोदत याव कामे पदिसेवदत। इदं
लोभो अकुसलमूलं, सो येव तण्हा, सो तेदह कामेदह वुय्हदत अनुसोतगामीदत वुच्‍चदत। यो पुग्गलो
तादह गदमतो तप्पच्‍चया तस्स हे तु अकुसलकम्मं करोदत कायेन च वाचाय च, अयं वुच्‍चदत
पापकम्मं करोतीदत। तस्स तीदण सोतादन सक्‍कायदददि दवदचदकिा सीलब्बतपरामासो। इमेदह तीदह
सोतेदह दतदवधधातुयं उप्पज्‍जदत कामधातुयं रूपधातुयं अरूपधातुयं। तेन पदिपक्खेन यो कामे न
पदिसेवदत। यो सीलवतं न परामसदत। यो सक्‍कायददिीनं पहानाय कामेसु यथाभूतं आदीनवं
पस्सदत। येन च ते धम्मे पदिसेवदत। यञ्‍च तप्पच्‍चया दतिदत ब्राह्मणोदत अरहं दकर। तत्थ अरहं
तस्स पारङ्गतो होदत, पारङ्गतस्स थले दतिदत सोपाददसेसा दनब्बानधातु। अनुसोतगादमनीदत
दस्सनप्पहातब्बानं संयोजनानं अप्पहानमाह। पदिसोतगादमनीदत फले ददिे किानञ्‍च दकले सानं
पहानमाह, दठतत्तेन पञ्‍चन्‍नं ओरम्भादगयानं संयोजनानं पहानमाह। तत्थ अनुसोतगादमना
मग्गरूदपमाह। पदिसोतगादमना दठतत्तेन च मग्गदमदतमाह। पारङ्गतेन सावका असेक्खा च
सम्मासम्बुद्धा च वुत्ता। अनुसोतगादमना सक्‍कायसमुदयगादमदनं पदिपदमाह। पदिसोतगादमना दठतत्तेन
सक्‍कायदनरोधगादमदनं पदिपदमाह। पारङ्गतेन दस असेक्खा अरहिा धम्मा वुत्ता। अयं सुत्तत्थो।

११३. तत्थ कतमा दे सना? इमन्धस्मं दह सुत्ते चत्तारर अररयसच्‍चादन दे दसतादन।


तेधातुकलोकसमदतक्‍कमनञ्‍च।

तत्थ कतमो दवचयो हारो? यो कामे पदिसेवदत पापं [पापकं (पी॰)] करे य्यादत यो च कामे
न पदिसेवदत सो पापकम्मं न करे य्यादत यो च इमेदह द्वीदह भूमीदह उदत्तण्णो पारङ्गतोदत या
वीमंसा अयं दवचयो।

युत्तीदत युज्‍जदत सुत्तेसु, नायुज्‍जतीदत या वीमंसाय, अयं युदत्त। पदिानोदत अनुसोतगादमना


सत्तन्‍नं संयोजनानं पदिानं। अकुसलस्स दकररया अकुसलस्स मूलानं पदिानं। पदिसोतगादमना
यथाभूतदस्सनस्स पदिानं। दठतत्तेन असंहाररयाय [असहाररयाय (पी॰)] पदिानं। पारङ्गतोदत
कदादच भूदमया पदिानं।

तत्थ कतमो लक्खणो हारो? यो अनुसोतं गिदत तण्हावसेन। सब्बेसन्धम्प दकले सानं वसेन
गिदत। यो पदिसोतं वायमदत। तण्हाय सब्बेसन्धम्प सो दकले सानं वायमदत पदिसोतं। यो अत्तना
दठतो कायेनदप सो दठतो वाचादचत्तेनदप सो दठतो। अयं लक्खणो हारो।

तत्थ कतमो चतुब्यूहो? इध सुत्ते भगवतो को अदधप्पायो? ये अनुसोतगादमदनया पदिपदाय


नादभरदमस्सन्धि, ते पदिसोतं वायदमस्सिीदत याव कदादच भूदमयं , अयं अदधप्पायो। आवट्टोदत इध
सुत्ते चत्तारर सुत्तादन दे दसतादन।

तत्थ कतमो दवभदत्त हारो? यो कामे पदिसेवदत पापञ्‍च कम्मं करोदत। सो अनुसोतगामीदत न
एकंसेन सोतापन्‍नोदप कामे पदिसेवदत। तं भादगयञ्‍च पापकम्मं करोदत। दकञ्‍चादप सेक्खोदप करे य्य
पापं यथा सुत्ते दनदििो न च सो अनुसोतगामी, इदं दवभज्‍जब्याकरणीयं। न च कामे पदिसेवदत
न च पापकम्मं करोदत पदिसोतगामी न च एकंसेन सब्बे बादहरको कामेसु वीतरागो न च कामे
पदिसेवदत, तेन च पापकम्मं करोदत अनुसोतगामी पदिसोतगामी, अयं दवभदत्त।

तत्थ कतमो पररवत्तनो हारो? दनदििो पदिपक्खो। वेवचनोदत कामेसु वत्थुकामादप


दकले सकामादप रूपसिगिरसफस्सपुत्तदारदासकम्मकरपोररसञ्‍च पररग्गहा।

पञ्‍ञत्तीदत सब्बे पुथुज्‍जना एकत्ताय पञ्‍ञत्ता। अनु सोतगामीदत दकले ससमुदाचारपञ्‍ञदत्तया


पञ्‍ञत्ता। ये पन से क्खा पुग्गला, ते दनब्बानपञ्‍ञदत्तया [दनिानपञ्‍ञदत्तया (क॰)] पञ्‍ञत्ता। ये
पन अनागामी, ते असंहाररय पञ्‍ञदत्तया पञ्‍ञत्ता, अयं पञ्‍ञदत्त।
ओतरणोदत यो अनुसोतगामी, सो दु क्खं। ये तस्स धम्मा, ते दु क्खस्स समुदयो। यं रूपं ,
अयं रूपक्खिो, एवं पञ्‍चदप खिा पदिच्‍चसमुप्पादो, ते दकले सा सङ्खारक्खिपररयापन्‍ना
धम्मायतनं धम्मधातु इन्धियेसु च पञ्‍ञत्ता।

सोधनोदत येनारम्भेन इदं सुत्तं दे दसतं , सो आरम्भो सब्बो सुद्धो।

अदधिानोदत पदिसोतगादमना सब्बे सोतापन्‍ना एकत्तेन वा दनदििा रागानुसयपदिसोतगादमनो


सेक्खाव मग्गो च सेक्खो च पुग्गलो दठतत्तोदत।

वीतरागो एकत्ताय पञ्‍ञत्तो। पारङ्गतोदत सब्बे अरहिो सब्बे पच्‍चेकबुद्धा सम्मासम्बुद्धा च


एकत्ताय पञ्‍ञत्ता।

पररक्खारोदत अनुसोतगादमनो पापदमत्तपच्‍चयो कामपररयुिानं हे तु। पदिसोतगादमनो द्वे हे तू द्वे


पच्‍चया च याव सम्मादददिया उप्पादायदददि [उपादायदददि (पी॰)], तस्स पदिलद्धमग्गो हे तु
आरम्भो पच्‍चयो कादयको चेतदसकस्स कोिासो च। समारोपनोदत दवभदत्त इदं सुत्तं नन्धत्थ
समारोपनाय भूदम।

११४. पञ्‍चादनसंसा सोतानुगतानं धम्मानं [पस्स अ॰ दन॰ ४.१९१] याव दददिया


सुप्पदिदवद्धानं सुत्तं दवत्थारे न कातब्बं। युञ्‍जतो घिे िस्स वायमतो दगलानो मरणकाले दे वभूतो
पच्‍चेकबोदधं पापुणादत। सोतानुगतादत सद्धम्मस्सवनेन कतं होदत। न च अदधपञ्‍ञाधम्मदवपस्सनाय
तस्स दचत्तं तदसतं होदत, न च अदनन्धब्बद्धत्तं , इदं च सुत्तं पञ्‍चन्‍नं पुग्गलानं दे दसतं ,
सद्धानुसाररनो मुददन्धियस्स दतन्धक्खन्धियस्स च धम्मानुसाररनो दतन्धक्खन्धियस्स मुददन्धियस्स च। यो
पन मोहचररतो पुग्गलो न सक्‍कोदत युञ्‍दजतुं घदितुं वायदमतुं यथाभूतं यथासमादधका दवमुदत्त तं
खणं तं लयं तं मुहुत्तं फलं दस्सेदत। साधु पररहायदत परो तं दु य्हदत, नो तु सुखअदवपादकनी
भवदत। तस्स ददिे येव च धम्मे उपपज्‍जअपरापररयवेदनीयं। तत्थ यो पुग्गलो धम्मानुसारी तस्स
यदद सोतानुगता धम्मा होन्धि सो युञ्‍जिो पापुणादत। यो धम्मानुसारी मुददन्धियो, सो दगलानो
पापुणादत। यो सद्धानुसारी दतन्धक्खन्धियो, सो मरणकालसमये पापुणादत। यो मुददन्धियो, सो
दे वभूतो पापुणादत। यदा दे वभूतो न पापुणादत, न सो तेनेव धम्मरागेन ताय धम्मनन्धन्दया
पच्‍चेकबोदधं पापुणादत। यो सोतानुगतेसु युञ्‍जदत घिे दत वायमदत, सो पुब्बापन्‍नेन दवसेसं
सञ्‍जानादत, सञ्‍जानिो पापुणादत। सचे पन दगलानस्स मनदसकारो होदत, तत्थ युञ्‍जिो
पापुणादत। सचे पनस्स मरणकाले संदवग्गो होदत, तत्थ युञ्‍जिो पापुणादत। सचे पन न कत्थदच
[कत्थ (पी॰ क॰), तत्थ (क॰)] संवेगो होदत, तस्स दे वभूतस्स सुन्धखनो धम्मभूता पादा एवं
अदवलपदत। सो एवं जानादत ‘‘अयं सो धम्मदवनयो यत्थ मयं पुब्बे मनुस्सभू ता ब्रह्मचररयं
चररिा’’दत। अथ दे वभूतो पापुणादत। ददब्बेसु वा पञ्‍चसु कामगुणेसु अज्झोदसतो होदत
पमाददवहारी, सो तेन कुसलमूलेन पच्‍चे कबोदधं पापुणादत।

या परतोघोसेन वचसा सुपररदचता, अयं सुतमयी पञ्‍ञा। ये पन धम्मा होन्धि मनसा


अनुपेन्धक्खता, अयं दचिामयी पञ्‍ञा। यं दददिया सुप्पदिदवद्धा, अयं भावनामयी पञ्‍ञा। यं
सोतानुगता वचसा पररदचता होन्धि, सो च ददिे येव धम्मे पररदनब्बायी, अयं अरहं पुग्गलो। यो
उपपज्‍जदत दे वभूतो पापुणादत, तत्थ च पररदनब्बायदत, अयं अनागामी। यो तेन कुसलमूलेन
पच्‍चेकबोदधं पापुणादत, अयं पुब्बयोगसम्भारसम्भूतो पुग्गलो।

सोतानुगता धम्मादत पठमं दवमुत्तायतनं , वचसा पररदचतादत दु दतयं तदतयञ्‍च दवमुत्तायतनं ,


मनसा अनुपेन्धक्खतादत चतु त्थं दवमुत्तायतनं दददिया सुप्पदिदवद्धादत पञ्‍चमं दवमुत्तायतनं।

सोतानुगताय दवमुदत्तया वचसा या वाचा सुप्पदिदवद्धा अनुपुब्बधम्मस्स सोतेन सुत्वा सीलक्खिे


पररपूरेदत, मनसा अनुपेन्धक्खता समादधक्खिं पररपू रेदत, दददिया सुप्पदिदवद्धा पञ्‍ञाक्खिं
पररपूरेदत।

सोतानुगता धम्मा बहुस्सुता होिीदत दवत्थारे न कातब्बं। इदं पठमं सद्धापदानं मनसा
अनुपेन्धक्खतादत पदिसल् ्‍लानबहुलो दवहरदत, दवत्थारे न कातब्बं। इदं दु दतयं सद्धापदानं दददिया
सुप्पदिदवद्धादत अनासवा चेतोदवमुदत्तया नापरं इत्थत्तायादत पजानातीदत। इदं तदतयं सद्धापदानं।

सोतानुगता धम्मादत से क्खं सत्था दस्सेदत। मनसा अनुपेन्धक्खतादत अरहत्तं सत्था दस्सेदत।
दददिया सुप्पदिदवद्धादत तथागतं अरहिं सम्मासम्बुद्धं सत्था दस्सेदत।

सोतानुगता धम्मादत कामानं दनस्सरणं दस्सेदत। मनसा अनुपेन्धक्खतादत रूपधातुया दनस्सरणं


दस्सेदत। दददिया सुप्पदिदवद्धादत तेधातुकानं दनस्सरणं दस्सेदत। अयं सुत्तत्थो।

११५. तत्थ कतमो दे सनाहारो? इमन्धि सुत्ते तयो एसना दे दसता सोतानुगतेदह धम्मेदह वचसा
पररदचतेदह कामेसनाय समथमग्गो। दददिया सुप्पदिदवद्धे दह ब्रह्मचररयेसनाय समथमग्गो।

दवचयोदत यथा सुत्तं मनदसकरोिो दवदचनिो सुतमदयपञ्‍ञं पदिलभदत। यथा च सो


मनदसकरोतीदत यथा सुतधम्मा तदा दचिामदयपञ्‍ञं पदिलभदत। यथा ददिे व धम्मे मनदसकरोदत
तदा भावनामदयपञ्‍ञं पदिलभदत। अयं दवचयो।

सुतेन सुतमदयपञ्‍ञं पदिलभदत। दचिाय दचिामदयपञ्‍ञं भावनाय भावनामदयपञ्‍ञं पदिलभदत।


अन्धत्थ एसा युदत्त।

पदिानोदत सोतानुगता धम्मादत धम्मस्सवनस्स पदिानं। वचसा पररदचतादत युञ्‍जनाय पदिानं।


मनसा अनुपेन्धक्खतादत धम्मानुधम्माय दवपस्सनाय पदिानं। दददिया अनुपेन्धक्खतादत पञ्‍ञायदप
अनुपेन्धक्खता दददियादप अनुपेन्धक्खता।

चतुब्यूहोदत इमन्धि सुत्ते भगवतो को अदधप्पायो? ये इमादह द्वीदह पञ्‍ञादह समन्‍नागता


तेदह…।

स दनब्बुतोदत मग्गफलं अनुपाददसेसञ्‍च दनब्बानधातुं मिेदत, दानेन ओळाररकानं दकले सानं


पहानं मिेदत। सीले न मन्धज्झमानं , पञ्‍ञाय सुखुमदकले सानं मिेदत, रागदोसमोहक्खया स
दनब्बुतोदत कता च भूदम।
ददतो पुञ्‍ञं पवड्ढदत, संयमतो वेरं न चीयदत।
कुसलो च जहादत पापकन्धि मग्गो वुत्तो।
रागदोसमोहक्खया स दनब्बुतोदत मग्गफलमाह॥

ददतो पुञ्‍ञं पवड्ढदत, सं यमतोदत तीदह पदे दह लोदककं कुसलमूलं वुत्तं। रागदोसमोहक्खया स
दनब्बुतोदत लोकुत्तरं कुसलमूलं वुत्तं।

ददतो पुञ्‍ञं पवड्ढदत, सं यमतो वेरं न चीयतीदत पु थुज्‍जनभूदमं मिेदत। कुसलो च जहादत
पापकन्धि सेक्खभूदमं मिे दत। रागदोसमोहक्खया स दनब्बुतोदत असेक्खभूदम वुत्ता।

ददतो पुञ्‍ञं पवड्ढदत, सं यमतो वेरं न चीयतीदत मग्गदनया पदिपदा वुत्ता। कुसलो च जहादत
पापकन्धि सेक्खदवमुदत्त। रागदोसमोहक्खया स दनब्बुतोदत असेक्खदवमुदत्त।

ददतो पुञ्‍ञं पवड्ढदत, सं यमतो वेरं न चीयतीदत दानकथं सीलकथं मग्गकथं लोदककानं
धम्मानं दे सनमाह। कुसलो च जहादत पापकन्धि लोके आदीनवानुपस्सना। रागदोसमोहक्खया स
दनब्बुतोदत सामुक्‍कंदसकाय धम्मदे सनायदप पदिदवद्धा।

ददतो पुञ्‍ञं पवड्ढतीदत पाणानं अभयदानेन पाणादतपाता वेरमदणसत्तानं अभयं दे दत। एवं
सब्बादन दसक्खापदादन कातब्बादन। संयमतो वेरं न चीयतीदत सीले पदतिाय दचत्तं संयमेदत, तस्स
संयमतो पाररपूररं गिदत। रागदोसमोहक्खया स दनब्बुतोदत द्वे दवमुदत्तयो। अयं सुत्तदनिे सो।

११६. तत्थ कतमा दे सना? इमन्धि सुत्ते दकं दे दसतं ? द्वे सुगदतयो दे वा च मनुस्सा च,
ददब्बा च पञ्‍चकामगुणा, मानुस्सका च। द्वीदह पदे दह दनिे सो। ददतो पुञ्‍ञं पवड्ढदत, संयमतो वेरं
न चीयदत, कुसलो च जहादत पापकन्धि मग्गो वुत्तो। रागदोसमोहक्खया स दनब्बुतोदत द्वे
दनब्बानधातुयो दे दसता सोपाददसेसा च अनुपाददसेसा च। अयं दे सना।

दवचयोदत ददतो पुञ्‍ञं पवड्ढतीदत इदमना पठमेन पदे न दानमदयकपु ञ्‍ञदकररयवत्थु वुत्तं। तेनस्स
आनिररयानं कुसलानं धम्मानं। दु दतयेन पदे न… यन्धि, दनय्यादनकं सासनन्धि, अयं अदधप्पायो।
अस्सवनेन च अमनदसकारे न च अप्पदिवेधेन च सक्‍कायसमुदयगादमनी पदिपदा वुत्ता। सवनेन च
मनदसकारे न च पदिवेधेन च सक्‍कायदनरोधगादमनी पदिपदा वुत्ता। अयं आवट्टो।

दवभत्तीदत एकंसब्याकरणीयो। नन्धत्थ तत्थ दवभदत्तया भूदम। पररवत्तनादत ये पञ्‍चादनसंसा, ते


पञ्‍चाददना पदिपक्खेन ते नेव ददिे व धम्मे पापुणादत, तं उपपज्‍जमाना अपरो पररयायो।

वेवचनन्धि सोतानुगता धम्मादत यं सुत्तं ददिन्धम्प पञ्‍दञन्धियं दवञ्‍ञत्तन्धम्प दददिया सुप्पदिदवद्धन्धम्प


दवभादवतन्धम्प।

पञ्‍ञत्तीदत सोतानुगताधम्मादत दे सना अदवज्‍जापञ्‍ञदत्तया पञ्‍ञत्तं। मनदसकारो


पामोज्‍जपञ्‍ञदत्तया पञ्‍ञत्तो, ददिधम्मादप आदनसंसपञ्‍ञदत्तया पञ्‍ञत्ता।
ओतरणोदत दतस्सो पञ्‍ञा वचसा पररदचतेसु सुतमयीपञ्‍ञा मनसा अनुपेन्धक्खतेसु
दचिामयीपञ्‍ञा दददिया सुप्पदिदवद्धासु भावनामयीपञ्‍ञा। इमादन अररयसच्‍चादन इन्धियादन
दवज्‍जुप्पादा अदवज्‍जादनरोधो पदिच्‍चसमुप्पादो इन्धियेसु तीदण इन्धियादन, आयतनेसु
धम्मायतनपररयापन्‍ना धातू सु धम्मधातुपररयापन्‍नादत। सोधनोदत यो आरम्भो सु त्तस्स पवेसो दनयुत्तो।

अदधिानोदत पञ्‍चादनसंसादत वेमत्तताय पञ्‍ञत्ता आदनसंसा सोता अनुगतादत वेमत्तताय


अररयवोहारो पञ्‍ञत्तो, धम्मे च सवनन्धि एकत्तताय पञ्‍ञत्तं।

पररक्खारोदत धम्मस्सवनस्स पदयरुपासना पच्‍चयो, सद्धा हे तु। मनसा अनुपेन्धक्खतादत


अत्थप्पदिसंवेददता पच्‍चयो, धम्मप्पदिसंवेददता हे तु, दददिया सुप्पदिदवद्धादत सद्धम्मस्सवनञ्‍च
मनदसकारो च पच्‍चयो, सुतमयी दचिामयी पञ्‍ञा हे तु। समारोपनोदत दवभत्तं सुत्तं अपरो पररयायो
दनब्बदत्त बले नन्धत्थ। तत्थ समारोपनाय भूदम।

११७. तत्थ कतमं वासनाभादगयञ्‍च दनब्बेधभादगयञ्‍च सुत्तं? ददतो पुञ्‍ञं पवड्ढतीदत गाथा।
ददतोदत दानमदयकपुञ्‍ञदकररयवत्थु वुत्तं। संयमतो वेरं न चीयतीदत सीलमदयकपुञ्‍ञदकररयवत्थु वुत्तं।
कुसलो च जहादत पापकन्धि लोभस्स च मोहस्स च ब्यापादस्स च पहानमाह। रागदोसमोहक्खया
स दनब्बुतोदत लोभस्स च मोहस्स च ब्यापादस्स च छन्दरागदवनयमाहादत। ददतो पुञ्‍ञं पवड्ढतीदत
गाथा अलोभो कुसलमूलं भवदत। संयमतो वेरं न चीयतीदत अदोसो कुसलमूलं भवदत। संयमतो
वेरं न चीयतीदत अवेरा असपत्ता अब्यापादताय सदा। कुसलो च जहादत पापकन्धि ञाणुप्पादा
अञ्‍ञाणदनरोधो। चतुत्थपदे न रागदोसमोहक्खयेन रागदवरागा चेतोदवमुदत्तमोहक्खयेन अदवज्‍जादवरागा
पञ्‍ञादवमुदत्त, अयं दवचयो।

युत्तीदत दाने दठतो उभयं दह पररपूरेदत। मिररयञ्‍च पजहदत। पुञ्‍ञञ्‍च पवड्ढदत। अन्धत्थ एसा
युदत्त।

पदिानन्धि ददतो पुञ्‍ञं पवड्ढतीदत चागादधिानस्स पदिानं। संयमतो वेरं न चीयतीदत


पञ्‍ञादधिानस्स पदिानं कुसलो च जहादत पापकन्धि सच्‍चादधिानस्स पदिानं। रागदोसमोहक्खया
स दनब्बुतोदत उपसमादधिानस्स पदिानं। अयं पदिानो।

तत्थ कतमो लक्खणो? ददतो पुञ्‍ञं पवड्ढदत संयमतो वेरं न चीयदत। ददतोदप वेरं न
कररयादत कुसलो च जहादत पापकं रागदोसमोहक्खया स दनब्बुतो रूपक्खयादप वेदनक्खयादप,
येन रूपेन ददिं , तेन तथागतो पञ्‍ञपेिो पञ्‍ञपे य्य रूपस्स खया दवरागदनरोधादत एवं
पञ्‍चक्खिा।

चतुब्यूहो इध भगवतो को अदधप्पायो? ये महाभोगानं पत्थदयस्सन्धि? ते दानं दस्सन्धि


पररस्सयपहानाय, ये अवे रादभछन्दका, ते पञ्‍च वेरादन पजदहस्सन्धि, ये कुसलादभछन्दका, ते
अिदङ्गकं मग्गं भावेस्सन्धि अिन्‍नं दमित्तानं पहानाय। ये दनब्बादयतुकामा, ते रागदोसमोहं
पजदहस्सिीदत अयं भगवतो अदधप्पायो।
आवट्टोदत यञ्‍च अददतो मिररयं यञ्‍च असंयमतो वे रं यञ्‍च अकुसलस्स पापस्स अप्पहानं ,
अयं दु क्खदनिे सो न समुदयो। अलोभेन च अदोसेन च अमोहे न च कुसले न इमादन तीदण
कुसलमूलादन। तेसं पच्‍चयो अि सम्मत्तादन, अयं मग्गो। तेसं रागदोसमोहानं खया, अयं दनरोधो।

दवभत्तीदत ददतो पुञ्‍ञं पवड्ढतीदत न एकंसेन यो राजदण्डभयेन दे दत, यो च अकन्धप्पयस्स


पररभोगेन सीलविेसु दे दत, न तस्स पुञ्‍ञं पवड्ढतीदत सो चेतं दानं अकुसले न दे दत, दण्डदानं
सत्थदानं अपुञ्‍ञमयं पवड्ढदत, न पुञ्‍ञं। संयमतो वेरं न चीयतीदत न एकंसेन दकं कारणं यञ्‍च
यो पदं ददिधन्धम्मकं पस्सदत यदद मम राजानो गहे त्वा हत्थं वा दछन्दे य्य…पे॰… न तेन संयमेन वेरं
न करोदत। यो तु एवं समाददयदत पाणादतपातस्स पापको दवपाकोदत, ददिे येव धम्मे अदभसम्पराये
च एवं सब्बस्स अकुसलस्स हे तुतो आरदत। इदमना संयमेन वेरं न चीयदत।

पररवत्तनादत ददतो पुञ्‍ञं पवड्ढतीदत अददतो पुञ्‍ञं न पवड्ढदत। यं दानमयं , तं संयमतो वेरं
न चीयदत, असंयमतो वेरं करीयदत। कुसलो च जहादत पापकं अकुसलो न जहादत।
रागदोसमोहक्खया सदनब्बुतोदत दू तं पेसेत्वा पणीतं पेसेत्वादप न पक्‍कोसादम, सो सयमेव पन
महादभक्खुसङ्घपररवारो अिाकं वसनिानं सम्पत्तो अिे दह च सन्थागारसाला [सिागारसाला
(क॰)] काररता, एत्थ मयं दसबलं आनेत्वा मङ्गलं भणापेमादत दचिेत्वा उपसङ्कदमंसु। येन
सन्थागारं तेनुपसङ्कदमंसूदत तं ददवसं दकर सन्थागारे दचत्तकम्मं दनिापेत्वा अट्टका मुत्तमत्ता होन्धि।
बुद्धा नाम अरञ्‍ञज्झासया अरञ्‍ञारामा अिोगामे वसेय्युं वा नो वादत तस्मा भगवतो मनं
जादनत्वाव पदिजन्धग्गस्सामादत दचिेत्वा ते भगविं उपसङ्कदमंसु। इदादन पन मनं लदभत्वा
पदिजन्धग्गतुकामा येन सन्थागारं , तेनुपसङ्कदमंसु। सब्बसन्थररन्धि यथा सब्बं सन्थतं होदत एवं येन
भगवा तेनुपसङ्कदमंसूदत। एत्थ पन ते मल् ्‍लराजानो सन्थागारं पदिजन्धग्गत्वा नगरवीदथयोदप
सम्मज्‍जापेत्वा धजे उस्सापेत्वा सुवण्णघदिकददलयो च ठपापेत्वा सकलनगरं दीपमालादह
दवप्पदकण्णतारकं दवय कत्वा खीरपके [खीरुपके (पी॰ क॰)] दारके खीरं पायेथ, दहरे कुमारे
लहुं लहुं भोजापेत्वा सयापेथ, उच्‍चासिं माकरर, अज्‍ज एकरदत्तं सत्था अिोगामेव वदसस्सदत,
बुद्धा नाम अप्पसिकामा होिीदत भेररं चरापेत्वा सयं दण्डकदीदपका आदाय येन भगवा
तेनुपसङ्कदमंसु। भगविं ये व पुरक्खत्वादत भगविं पुरतो कत्वा, तत्थ भगवा दभक्खूनञ्‍चेव
उपासकानञ्‍च मज्झे दनदसन्‍नो अदतदवय दवरोचदत। समिपासाददको सुवण्णवण्णो अदभरूपो
दस्सनीयो पुरन्धत्थमकायतो सुवण्णवण्णा रन्धस्म उिदहत्वा गगनतले असीदतहत्थं ठानं गण्हादत।
पन्धिमकायतो दन्धक्खणहत्थतो वामहत्थतो सुवण्णवण्णा हे िा पादतले दह पवाळवण्णरन्धस्म उिदहत्वा
घनपथदवयं असीदतहत्थं ठानं गण्हादत, एवं समिा असीदतहत्थमत्तं ठानं छब्बण्णबुद्धरन्धस्मयो
दवज्‍जोतमाना दवतण्डमाना दवधावन्धि, सब्बे ददसाभागा सुवण्णचम्पकपुप्फेदह दवदकररयमाना दवय
सुवण्णघितो दनक्खिसुवण्णरसधारादह दसञ्‍चमाना दवय पसाररतसुवण्णपिपररन्धक्खत्ता न्धिय
वेरम्भवातसमुदितदकंसुकदकंसुकारकदणकारपु प्फचु ण्णसमोदकण्णा दवय दवप्पकसिं
असीदतअनुब्यञ्‍जनब्यामप्पभा द्वदत्तंसवरलक्खणसमुज्‍जलं सरीरं समुग्गततारकं दवय गगनतलं
दवकदसतदमव पदु मवनं सब्बफादलफुल् ्‍लो दवय योजनसदतको पाररित्तको पदिपादिया ठदपतानं
द्वदत्तंसचन्दानं द्वदत्तंससूररयानं द्वदत्तंसचक्‍कवत्तीनं द्वदत्तंसदे वराजानं द्वदत्तंसमहाब्रह्मानं दनब्बुतो असेक्खस्स
नन्धत्थ दनब्बुदत।
वेवचनन्धि ददतो पुञ्‍ञं पवड्ढदत, अनुमोदतोदप पुञ्‍ञं पवड्ढदत। दचत्तस्स समादहतोदप
वेय्यावच्‍चदकररयायदप पुञ्‍ञं पवड्ढतीदत।

पञ्‍ञत्तीदत ददतो पुञ्‍ञं पवड्ढदत, अलोभस्स पदिदनस्सयघातपञ्‍ञदत्तया पञ्‍ञत्तं। संयमतो वेरं


न चीयतीदत अदोसस्स पदिदनस्सयघातपञ्‍ञदत्तया पञ्‍ञत्तं कुसलो च जहादत पापकन्धि अमोहस्स
पदिदनस्सयघातपञ्‍ञदत्तया पञ्‍ञत्तं।

ओतरणोदत पञ्‍चसु इन्धियेसु ददतो पुञ्‍ञं पवड्ढदत, संयमतो वेरं न चीयदत संयमेन
सीलक्खिो। ओदतण्णो छसु इन्धियेसु संवरो, अयं समादधक्खिो, यं कुसलो च जहादत पापकं,
अयं पञ्‍ञाक्खिो, रागदोसमोहक्खया स दनब्बुतोदत दवमुदत्तक्खिो। धातूसु धम्मधातु , आयतनेसु
मनायतनं।

सोधनोदत येनारम्भेन इदं सुत्तं दे दसतं सो आरम्भो सुद्धो।

अदधिानो दानन्धि एकत्तताय पञ्‍ञत्तं। चागो पररच्‍चागो धम्मदानं आदमसदानं , अि दानादन


दवत्थारे न कातब्बादन, अयं वेमत्तता। न च ददतो एकत्तपञ्‍ञदत्तया पञ्‍ञत्तं । खिी अनवज्‍जन्धि
पञ्‍ञदत्तया पञ्‍ञत्तं। रागदोसमोहक्खया स दनब्बुतोदत रोधवीररयपञ्‍ञदत्तया [योध वीररयपञ्‍ञदत्तया
(पी॰ क॰)] पञ्‍ञत्ता।

पररक्खारोदत दानस्स पामोज्‍जं पच्‍चयो, अलोभो हेतु। संयमतो योदनसो मनदसकारो हे तु,
पररच्‍चागो पच्‍चयो। कुसलो च जहादत पापकन्धि यथाभूतदस्सनं पच्‍चयो, ञाणप्पदिलाभो हे तु।
रागदोसमोहक्खया स दनब्बुतोदत परतो च घोसो अज्झत्तञ्‍च योदनसो मनदसकारो मग्गो च हे तु च
पच्‍चयो च।

समारोपनोदत ददतो पु ञ्‍ञं पवड्ढतीदत गाथा तस्स सीलन्धम्प वड्ढदत। संयमोदप वड्ढदत। संयमतो
वेरं न चीयतीदत। अञ्‍ञेदप दकले सा न चीयन्धि येदपस्स तप्पच्‍चया उप्पज्‍जेय्युं आसवा दवघाता,
तेदपस्स न उप्पज्‍जन्धि। रागदोसमोहक्खया स दनब्बुतोदत रागदोसस्सादप खया रागानुसयस्सदप खया
दोसस्स मोहस्सादप स दनब्बुतोदत सोपाददसेसा दनब्बानधातु अनुपाददसेसादप। अयं समारोपनो।

थेरस्स महाकच्‍चायनस्स पेिकोपदे से

हारस्स सम्पातभूदम समत्ता।

८. सुत्तिेभनियं
११८. पुब्बा कोदि न पञ्‍ञायदत अदवज्‍जाय च भवतण्हाय च। तत्थ अदवज्‍जानीवरणानं
तण्हासंयोजनानं सत्तानं पुब्बकोदि न पञ्‍ञायदत। तत्थ ये सत्ता तण्हासंयोजना, ते अज्झोसानबहुला
मन्ददवपस्सका। ये पन उस्सन्‍नदददिका सत्ता, ते दवपस्सनाबहुला मन्दज्झोसाना।
तत्थ तण्हाचररता सत्ता सत्तसञ्‍ञादभदनदविा अनुप्पादवयदन्धस्सनो। ते पञ्‍चसु खिेसु अत्तानं
समनुपस्सन्धि ‘‘रूपविं वा अत्तानं , अत्तदन वा रूपं , रूपन्धस्मं वा अत्तान’’न्धि। एवं
पञ्‍चक्खिा। अञ्‍ञेदह खिेदह अत्तानं समनुपस्सन्धि तस्स उस्सन्‍नदददिका सत्ता दवपस्समाना खिे
उजुं अत्ततो समनुपस्सन्धि। ते रूपं अत्तको समनु पस्सन्धि। यं रूपं , सो अत्ता। यो अहं , तं
रूपं। सो रूपदवनासं पस्सदत, अयं उिे दवादी। इदत पञ्‍चन्‍नं खिानं पठमादभदनपाता
सक्‍कायदददियो पञ्‍च उिे दं भजन्धि ‘‘तं जीवं तं सरीर’’न्धि। एकमेकन्धि खिे तीदह पदे दह
पन्धिमकेदह सस्सतं भजदत ‘‘अञ्‍ञं जीवं अञ्‍ञं सरीर’’न्धि। इतो बदहद्धाते पब्बदजता
तण्हाचररता कामसुखल् ्‍दलकानुयोगमनुयुत्ता दवहरन्धि। तेन ये च दनस्सन्दे न दददिचररता
अत्तदकलमथानुयोगमनुयुत्ता दवहरन्धि। तेन येव दददिसुखेन एत्तावता बादहरको पयोगो।

तत्थ दददिचररता सत्ता ये अररयधम्मदवनयं ओतरन्धि, ते धम्मानुसाररनो होन्धि। ये तण्हाचररता


सत्ता अररयं धम्मदवनयं ओतरन्धि, ते सद्धानुसाररनो होन्धि।

तत्थ ये दददिचररता सत्ता, ते कामेसु दोसददिी, न च ये कामेसु अनुसया समूहता, ते


अत्तदकलमथानुयोगमनुयुत्ता दवहरन्धि। तेसं सत्था धम्मं दे सेदत। अञ्‍ञो वा सावको कामेदह नन्धत्थ
अत्थोदत ते च पुब्बेयेव कामेदह अनन्धत्थका इदत कामे अप्पकदसरे न पदिदनस्सज्‍जन्धि। ते चेतदसकेन
दु क्खेन अनज्झोदसता। ते न वुच्‍चदत ‘‘सुखा पदिपदा’’दत। ये पन तण्हाचररता सत्ता, ते कामेसु
अज्झोदसता, तेसं सत्था वा धम्मं दे सेदत। अञ्‍ञतरो वा दभक्खु कामेदह नन्धत्थ अत्थोदत, ते
दपयरूपं दु क्खेन पदिदनस्सज्‍जन्धि। तेन वुच्‍चदत ‘‘दु क्खा पदिपदा’’दत। इदत इमे सब्बसत्ता द्वीसु
पदिपदासु समोसरणं गिन्धि दु क्खायञ्‍च सुखायञ्‍च।

तत्थ ये दददिचररता सत्ता, ते दद्वधा मुददन्धिया च दतन्धक्खन्धिया च। तत्थ ये दददिचररता सत्ता


दतन्धक्खन्धिया सुखेन पदिदनस्सज्‍जन्धि, न्धखप्पञ्‍च अदभसमेन्धि, तेन वुच्‍चदत ‘‘न्धखप्पादभञ्‍ञा सुखा
पदिपदा’’दत। तत्थ ये दददिचररता सत्ता मुददन्धिया पठमं दतन्धक्खन्धियं उपादाय दितरं
अदभसमेन्धि, ते सुखेन पदिदनस्सज्‍जन्धि, दिञ्‍च अदभसमेन्धि। तेन वुच्‍चदत ‘‘सुखा पदिपदा
दिादभञ्‍ञा’’दत। तत्थ तण्हाचररता सत्ता दद्वधा दतन्धक्खन्धिया च मुददन्धिया च। तत्थ ये तण्हाचररता
सत्ता दतन्धक्खन्धिया दु क्खेन पदिदनस्सज्‍जन्धि, न्धखप्पञ्‍च अदभसमेन्धि। तेन वुच्‍चदत ‘‘दु क्खा पदिपदा
न्धखप्पादभञ्‍ञा’’दत। तत्थ ये तण्हाचररता सत्ता मुददन्धिया पठमं दतन्धक्खन्धियं उपादाय दितरं
अदभसमेन्धि, ते दु क्खेन पदिदनस्सज्‍जन्धि, दिञ्‍च अदभसमेन्धि। तेन वुच्‍चदत ‘‘दु क्खा पदिपदा
दिादभञ्‍ञा’’दत। इमा चतस्सो पदिपदायो अपञ्‍चमा अछिा। ये दह केदच दनब्बुता दनब्बादयस्सन्धि
वा इमादह चतूदह पदिपदादह अनञ्‍ञादह अयं पदिपदाचतुक्‍केन दकले से दनदिसदत। या चतुक्‍कमग्गेन
अररयधम्मेसु दनदिदसतब्बा, अयं वुच्‍चदत सीहदवक्‍कीदळतो नाम नयो।

११९. तदत्रमे चत्तारो आहारा। चत्तारो दवपल् ्‍लासा उपादाना योगा गन्था आसवा ओघा सल् ्‍ला
दवञ्‍ञाणदिदतयो अगदतगमनादत, एवं इमादन सब्बादन दस पदादन। अयं सुत्तस्स संसन्दना।

चत्तारो आहारा। तत्थ यो च कबळीकारो आहारो यो च फस्सो आहारो, इमे तण्हाचररतेन


पहातब्बा। तत्थ यो च मनोसञ्‍चेतनाहारो यो च दवञ्‍ञाणाहारो, इमे दददिचररतेन पहातब्बा।
पठमो आहारो पठमो दवपल् ्‍लासो, दु दतयो आहारो दु दतयो दवपल् ्‍लासो, तदतयो आहारो
तदतयो दवपल् ्‍लासो, चतुत्थो आहारो चतुत्थो दवपल् ्‍लासो। इमे चत्तारो दवपल् ्‍लासा अपञ्‍चमा
अछिा। इदञ्‍च पमाणा चत्तारो आहारा।

तत्थ पठमे दवपल् ्‍लासे दठतो कामे उपाददयदत, इदं कामुपादानं। दु दतये दवपल् ्‍लासे दठतो
अनागतं भवं उपाददयदत, इदं सीलब्बतुपादानं। तदतये दवपल् ्‍लासे दठतो दवपरीतो दददिं
उपाददयदत, इदं ददि् ठुपादानं। चतुत्थे दवपल् ्‍लासे दठतो खिे अत्ततो उपाददयदत, इदं
अत्तवादु पादानं।

तत्थ कामुपादाने दठतो कामे अदभज्झायदत गन्थदत, अयं अदभज्झाकायगन्थो। सीलब्बतुपादाने


दठतो ब्यापादं गन्थदत, अयं ब्यापादकायगन्थो। ददि् ठुपादाने दठतो परामासं गन्थदत, अयं
परामासकायगन्थो। अत्तवादु पादाने दठतो पपञ्‍चिो गन्थदत, अयं इदं सच्‍चादभदनवेसो कायगन्थो।

तस्स गन्धन्थता दकले सा आसवन्धि। दकञ्‍दच पन वुच्‍चदत दवप्पदिसारो। ये दवप्पदिसारा [यो


दवप्पदिसारो (पी॰ क॰)] ते अनुसया। तत्थ अदभज्झाकायगन्थेन कामासवो, ब्यापादकायगन्थेन
भवासवो, परामासकायगन्थेन ददिासवो, इदं सच्‍चादभदनवेसकायगन्थेन अदवज्‍जासवो।

ते चत्तारो आसवा वेपुल््‍लभावं गता ओघा होन्धि, तेन वुच्‍चन्धि ‘‘ओघा’’दत। तत्थ
कामासवो कामोघो, भवासवो भवोघो, अदवज्‍जासवो अदवज्‍जोघो, ददिासवो ददिोघो।

ते चत्तारो ओघा आसयमनुपदविा अनुसयसहगता वुच्‍चन्धि। सल् ्‍लादत हदयमाहच्‍च दतििा।


तत्थ कामोघो रागसल् ्‍लं , भवोघो दोससल् ्‍लं , अदवज्‍जोघो मोहसल् ्‍लं , ददिोघो दददिसल् ्‍लं ।

इमेदह चतूदह सल् ्‍ले दह पररयाददन्‍नं दवञ्‍ञाणं चतूसु धम्मेसु दतिदत रूपे वेदनाय सञ्‍ञाय
सङ्खारे सु। इमा चतस्सो दवञ्‍ञाणदिदतयो। तत्थ रागसल् ्‍ले न ननदू पसेचनं रूपूपगं दवञ्‍ञाणं दतिदत।
दोससल् ्‍ले न वेदनूपगं मोहसल् ्‍ले न सञ्‍ञूपगं दददिसल् ्‍ले न ननदू पसेचनं सङ्खारूपगं दवञ्‍ञाणं
दतिदत।

चतूदह दवञ्‍ञाणदितीदह चतुन्धब्बधं अगदतं गिन्धि छन्दा दोसा भया मोहा। रागेन छन्दा अगदतं
गिदत, दोसेन दोसा अगदतं गिदत, मोहे न मोहा अगदतं गिदत, दददिया भया अगदतं
गिदत। इदत इदञ्‍च कम्मं इमे च दकले सा। अयं संसारस्स हे तु।

१२०. तन्धत्थमा चतस्सो ददसा कबळीकाराहारो ‘‘असुभे सुभ’’न्धि दवपल् ्‍लासो कामुपादानं
कामयोगो अदभज्झाकायगन्थो कामासवो कामोघो रागसल् ्‍लं रूपूपगा दवञ्‍ञाणदिदत छन्दा
अगदतगमनं। अयं पठमा ददसा।

फस्सो आहारो ‘‘दु क्खे सुख’’न्धि दवपल् ्‍लासो सीलब्बतुपादानं भवयोगोब्यापादो कायगन्थो
भवासवो भवोघो दोससल् लं
्‍ वेदनूपगा दवञ्‍ञाणदिदत दोसा अगदतगमनं , अयं दु दतया ददसा।
मनोसञ्‍चेतनाहारो ‘‘अनत्तदन अत्ता’’दत दवपल् ्‍लासो ददि् ठुपादानं दददियोगो परामासकायगन्थो
ददिासवो ददिोघो दददिसल् ्‍लं सञ्‍ञूपगा दवञ्‍ञाणदिदत भया अगदतगमनं। अयं तदतया ददसा।

दवञ्‍ञाणाहारो ‘‘अदनच्‍चे दनच्‍च’’न्धि दवपल् ्‍लासो अत्तवादु पादानं अदवज्‍जायोगो


इदं सच्‍चादभदनवेसो कायगन्थो अदवज्‍जासवो अदवज्‍जोघो मोहसल् ्‍लं सङ्खारूपगा दवञ्‍ञाणदिदत मोहा
अगदतगमनं, अयं चतुत्थी ददसा। इदत इमेसं दसन्‍नं सुत्तानं पठमेन पदे न पठमाय ददसाय
आलोकनं। अयं वुच्‍चदत ददसालोकना।

चतूदह दवपल् ्‍लासेदह अकुसलपक्खे ददसादवलोकना दकले सं संयोजेत्वा अयं अकुसलपक्खे


ददसादवलोकनाय भूदम पञ्‍चन्‍नं दसन्‍नं सुत्तानं यादन पठमादन पदादन इमेसं धम्मानं को अत्थो?
एको अत्थो, ब्यञ्‍जनमेव नानं। एवं दु दतया एवं तदतया एवं चतुत्थी। अयं पठमा संसन्दना।

इदमना पेय्याले न सब्बे दकले सा चतूसु पदे सु पन्धक्खदपतब्बा। ततो कुसलपक्खे चतस्सो पदिपदा
चत्तारर झानादन चत्तारो सदतपिाना चत्तारो दवहारा ददब्बो ब्रह्मा अररयो आनेञ्‍जो चत्तारो
सम्मप्पधाना चत्तारो अिररया अब्भुतधम्मा चत्तारो अदधिाना चत्तारो समाधयो छन्दसमादध
वीररयसमादध दचत्तसमादध वीमंसासमादध। चत्तारो धम्मा सुखभादगया नाञ्‍ञत्र बोज्झङ्गा नाञ्‍ञत्र
तपसा नाञ्‍ञदतन्धियसंवरा नाञ्‍ञत्र सब्बदनस्सग्गा चत्तारर अप्पमाणादन।

तत्थ दु क्खा पदिपदा दिादभञ्‍ञा भादवयमाना बहुलीकररयमाना पठमं झानं पररपूरेदत, पठमं
झानं पररपुण्णं पठमं सदतपिानं पररपूरेदत, पठमं सदतपिानं पररपुण्णं पठमं दवहारं पररपूरेदत,
पठमो दवहारो पररपुण्णो पठमं सम्मप्पधानं पररपूरेदत, पठमं सम्मप्पधानं पररपुण्णं पठमं अिररयं
अब्भुतधम्मं पररपूरेदत, पठमो अिररयो अब्भुतो धम्मो पररपुण्णो पठमं अदधिानं पररपूरेदत, पठमं
अदधिानं पररपुण्णं छन्दसमादधं पररपूरेदत, छन्दसमादध पररपुण्णो इन्धियसंवरं पररपूरेदत,
इन्धियसंवरो पररपुण्णो पठमं मेत्ताअप्पमाणं पररपूरेदत। एवं याव सब्बदनस्सग्गो चतुत्थं अप्पमाणं
पररपूरेदत।

तत्थ पठमा च पदिपदा पठमञ्‍च झानं पठमञ्‍च सदतपिानं पठमो च दवहारो पठमञ्‍च
सम्मप्पधानं पठमो च अिररयो अब्भुतो धम्मो सच्‍चादधिानञ्‍च छन्दसमादध च इन्धियसंवरो च
मेत्ता च अप्पमाणं। अयं पठमा ददसा।

दु क्खा च [दु दतया च (क॰)] पदिपदा न्धखप्पादभञ्‍ञा दु दतयं झानं दु दतयञ्‍च सदतपिानं
दु दतयो च दवहारो दु दतयञ्‍च सम्मप्पधानं दु दतयो च अिररयो अब्भुतो धम्मो चागादधिानं
दचत्तसमादध चत्तारो इन्धद्धपादा करुणा च अप्पमाणं , अयं दु दतया ददसा।

सुखा च [तदतया च (क॰)] पदिपदा दिादभञ्‍ञा तदतयञ्‍च झानं तदतयञ्‍च सदतपिानं


तदतयो च दवहारो तदतयञ्‍च सम्मप्पधानं तदतयो च अिररयो अब्भुतो धम्मो पञ्‍ञादधिानञ्‍च
वीररयसमादध च बोज्झङ्गा च मुददता च अप्पमाणं। अयं तदतया ददसा।

सुखा च [चतुत्थी च (क॰)] पदिपदा न्धखप्पादभञ्‍ञा चतुत्थं झानं चतुत्थञ्‍च सदतपिानं


चतुत्थो च दवहारो चतुत्थञ्‍च सम्मप्पधानं चतुत्थो च अिररयो अब्भुतो धम्मो उपसमादधिानञ्‍च
वीमंसासमादध च सब्बदनस्सग्गो च उपेक्खा अप्पमाणञ्‍च। अयं चतुत्थी ददसा। इमासं चतस्सन्‍नं
ददसानं आलोकना। अयं वुच्‍चदत ददसालोकनो नाम नयो।

तत्थायं योजना। चत्तारो च आहारा चतस्सो च पदिपदा, चत्तारो च दवपल् ्‍लासा चत्तारो च
सदतपिाना, चत्तारर च उपादानादन चत्तारर च झानादन चत्तारो च योगा दवहारा च, गन्था च
सम्मप्पधाना च, आसवा च अिररया अब्भुतधम्मा च, ओघा च अदधिानादन च, सल् ्‍ला च
समाधयो, दवञ्‍ञाणदिदतयो चत्तारो च सुखभादगया धम्मा, चत्तारर च अगदतगमनादन चत्तारर च
अप्पमाणादन इदत कुसलाकुसलानं पदिपक्खवसेन योजना, अयं वुच्‍चदत ददसालोकनो नयो।

तस्स चत्तारर सामञ्‍ञफलादन पररयोसानं, यो च धम्मो कुसलाकुसलदनिे से पठमो


ददसादनिे सो, इमस्स सोतापदत्तफलं पररयोसानं दु दतयं सकदागादमफलं , तदतयं अनागादमफलं ,
चतुत्थं अरहत्तफलं ।

तत्थ कतमो दतपुक्खलो नयो? ये च दु क्खाय पदिपदाय दिादभञ्‍ञाय न्धखप्पादभञ्‍ञाय च


दनय्यन्धि द्वे पुग्गला, ये च सुखाय पदिपदाय दिादभञ्‍ञाय न्धखप्पादभञ्‍ञाय च दनय्यन्धि द्वे पुग्गला।

इमेसं चतुन्‍नं पुग्गलानं यो पुग्गलो सुखाय पदिपदाय दिादभञ्‍ञाय दनय्यादत, यो च पुग्गलो


दु क्खाय पदिपदाय न्धखप्पादभञ्‍ञाय दनय्यादत। इमे द्वे पुग्गला भवन्धि। तत्थ यो सुखाय पदिपदाय
न्धखप्पादभञ्‍ञाय दनय्यादत, अयं उग्घदितञ्‍ञू। यो पन्धिमो पुग्गलो साधारणो, अयं दवपञ्‍दचतञ्‍ञू।
यो पुग्गलो दिादभञ्‍ञाय दु क्खाय पदिपदाय दनय्यादत, अयं नेय्यो। इमे चत्तारो भदवत्वा तीदण
होन्धि, तत्थ उग्घदितञ्‍ञु स्स समथपुब्बङ्गमा दवपस्सना, नेय्यस्स दवपस्सनापुब्बङ्गमो समथो,
दवपञ्‍दचतञ्‍ञुस्स समथदवपस्सना युगनद्धा। उग्घदितञ्‍ञुस्स मुदुका दे सना, नेय्यस्स दतक्खा दे सना,
दवपञ्‍दचतञ्‍ञुस्स दतक्खमुदुका दे सना।

उग्घदितञ्‍ञुस्स अदधपञ्‍ञादसक्खा, नेय्यस्स अदधदचत्तदसक्खा, दवपञ्‍दचतञ्‍ञु स्स


अदधसीलदसक्खा। इदत इमेसं पुग्गलानं चतूदह पदिपदादह दनय्यानं।

तत्थ अयं संदकले सो, तीदण अकुसलमूलादन तयो फस्सा दतस्सो वेदना तयो उपदवचारा तयो
संदकले सा तयो दवतक्‍का तयो पररळाहा तीदण सङ्खतलक्खणादन दतस्सो दु क्खतादत।

तीदण अकुसलमूलानीदत लोभो अकुसलमूलं, दोसो अकुसलमूलं, मोहो अकुसलमूलं। तयो


फस्सादत सुखवेदनीयो फस्सो, दु क्खवेदनीयो फस्सो, अदु क्खमसुखवेदनीयो फस्सो। दतस्सो वेदनादत
सुखा वेदना दु क्खा वेदना अदु क्खमसुखा वेदना। तयो उपदवचारादत सोमनस्सोपदवचारो
दोमनस्सोपदवचारो उपेक्खोपदवचारो। तयो संदकले सादत रागो दोसो मोहो। तयो दवतक्‍कादत
कामदवतक्‍को ब्यापाददवतक्‍को दवदहं सादवतक्‍को। तयो पररळाहादत रागजो दोसजो मोहजो। तीदण
सङ्खतलक्खणानीदत उप्पादो दठदत वयो। दतस्सो दु क्खतादत दु क्खदु क्खता दवपररणामदु क्खता
सङ्खतदु क्खता।

तत्थ लोभो अकुसलमूलं कुतो समुदितं ? दतदवधं आरम्मणं मनादपकं अमनादपकं


उपेक्खाठादनयञ्‍च। तत्थ मनादपकेन आरम्मणेन लोभो अकुसलमूलं समुिहदत। इदत मनादपका
आरम्मणा सुखवेदनीयो फस्सो, सुखवेदनीयं फस्सं पदिच्‍च उप्पज्‍जते सुखवेदना, सुखवेदनं पदिच्‍च
उप्पज्‍जते सोमनस्सूपदवचारो, सोमनस्सूपदवचारं पदिच्‍च उप्पज्‍जते रागो, रागं पदिच्‍च उप्पज्‍जते
कामदवतक्‍को, कामदवतक्‍कं पदिच्‍च उप्पज्‍जते रागजो पररळाहो रागजं पररळाहं पदिच्‍च उप्पज्‍जते
उप्पादो सङ्खतलक्खणो, उप्पादं सङ्खतलक्खणं पदिच्‍च उप्पज्‍जते दवपररणामदु क्खता।

दोसो अकुसलमूलं कुतो समुदितं ? अमनादपकेन आरम्मणेन दोसो अकुसलमूलं समुदितं । इदत
अमनादपका आरम्मणा दु क्खवेदनीयो फस्सो, दु क्खवेदनीयं फस्सं पदिच्‍च उप्पज्‍जते दु क्खवेदना,
दु क्खवेदनं पदिच्‍च उप्पज्‍जते दोमनस्सूपदवचारो, दोमनस्सूपदवचारं पदिच्‍च उप्पज्‍जते दोसो, दोसं
पदिच्‍च उप्पज्‍जते ब्यापाददवतक्‍को, ब्यापाददवतक्‍कं पदिच्‍च उप्पज्‍जते दोसजो पररळाहो, दोसजं
पररळाहं पदिच्‍च उप्पज्‍जते दठतस्स अञ्‍ञथत्तं सङ्खतलक्खणं , दठतस्स अञ्‍ञथत्तं सङ्खतलक्खणं
पदिच्‍च उप्पज्‍जते दु क्खदु क्खता वेदना।

मोहो अकुसलमूलं कुतो समुदितं ? उपे क्खाठादनयेन आरम्मणेन मोहो अकुसलमूलं समुदितं।
इदत उपेक्खाठादनया आरम्मणा अदु क्खमसुखवेदनीयो फस्सो, अदु क्खमसुखवेदनीयं फस्सं पदिच्‍च
उप्पज्‍जते अदु क्खमसुखा वेदना, अदु क्खमसुखवेदनं पदिच्‍च उप्पज्‍जते उपे क्खूपदवचारो,
उपेक्खूपदवचारं पदिच्‍च उप्पज्‍जते मोहो, मोहं पदिच्‍च उप्पज्‍जते दवदहं सादवतक्‍को, दवदहं सादवतक्‍कं
पदिच्‍च उप्पज्‍जते मोहजो पररळाहो, मोहजं पररळाहं पदिच्‍च उप्पज्‍जते वयो सङ्खतलक्खणं ,
वयं सङ्खतलक्खणं पदिच्‍च उप्पज्‍जते सङ्खतदु क्खता, इदत अयं दतण्णं दकले सानं दनिे सो, अयं
वुच्‍चते कुसलपक्खे दतपु क्खलो नयो।

इदत तीदण अकुसलमूलादन न चतुत्थादन न पञ्‍चमादन, तयो फस्सादत दतस्सो वेदना याव
सङ्खतदु क्खतादत, यो कोदच अकुसलपक्खो, सब्बो सो तीसु अकुसलमूलेसु समोसरदत।

तत्थ कतमो कुसलपक्खो? तीदण कुसलमूलादन, दतस्सो पञ्‍ञा सुतमयी पञ्‍ञा दचिामयी
पञ्‍ञा भावनामयी पञ्‍ञा। तयो समाधी सदवतक्‍कसदवचारो…पे॰… दतस्सो दसक्खा
अदधसीलदसक्खा…पे॰… दसक्खा। तीदण दनदमत्तादन समथदनदमत्तं पग्गहदनदमत्तं उपेक्खादनदमत्तं। तयो
दवतक्‍का नेक्खम्मदवतक्‍को…पे॰… अदवदहं सादवतक्‍को। तीदण इन्धियादन अनञ्‍ञातञ्‍ञस्सामीदतन्धियन्धि
दवत्थारो। तयो उपदवचारा नेक्खम्मूपदवचारो अब्यापादू पदवचारो अदवदहं सूपदवचारो। दतस्सो एसना
कामेसना भवेसना ब्रह्मचररयेसना। तयो खिा सीलक्खिो समादधक्खिो पञ्‍ञाक्खिो।

तत्थ यं अलोभो कुसलमूलं, तं सुतमदयपञ्‍ञं पररपूरेदत, सुतमयी पञ्‍ञा पररपुण्णा सदवतक्‍कं


सदवचारं समादधं पररपूरेदत, सदवतक्‍को सदवचारो समादध पररपुण्णो अदधदचत्तदसक्खं पररपूरेदत,
अदधदचत्तदसक्खा पररपुण्णा समथदनदमत्तं पररपूरेदत, समथदनदमत्तं पररपुण्णं नेक्खम्मदवतक्‍कं
पररपूरेदत, नेक्खम्मदवतक्‍को पररपुण्णो अनञ्‍ञातञ्‍ञस्सामीदतन्धियं पररपूरेदत,
अनञ्‍ञातञ्‍ञस्सामीदतन्धियं पररपुण्णं नेक्खम्मूपदवचारं पररपूरेदत, नेक्खम्मूपदवचारो पररपुण्णो
कामेसनं पजहदत, कामेसनप्पहानं समादधक्खिं पररपूरेदत।

अदोसो कुसलमूलं दचिामदयपञ्‍ञं पररपूरेदत, दचिामयी पञ्‍ञा पररपुण्णा अदवतक्‍कदवचारमत्तं


समादधं पररपूरेदत। अदवतक्‍कदवचारमत्तो समादध पररपुण्णो अदधसीलदसक्खं पररपूरेदत,
अदधसीलदसक्खा पररपुण्णा उपेक्खादनदमत्तं पररपूरेदत, उपेक्खादनदमत्तं पररपु ण्णं अब्यापाददवतक्‍कं
पररपूरेदत, अब्यापाददवतक्‍को पररपुण्णो अञ्‍दञन्धियं पररपूरेदत, अञ्‍दञन्धियं पररपुण्णं
अब्यापादू पदवचारं पररपूरेदत, अब्यापादू पदवचारो पररपुण्णो भवेसनं पजहदत, भवेसनप्पहानं
सीलक्खिं पररपूरेदत।

अमोहो कुसलमूलं भावनामदयपञ्‍ञं पररपूरेदत, भावनामयीपञ्‍ञा पररपुण्णा अदवतक्‍कअदवचारं


समादधं पररपूरेदत, अदवतक्‍को अदवचारो समादध पररपुण्णो अदधपञ्‍ञादसक्खं पररपूरेदत,
अदधपञ्‍ञादसक्खा पररपु ण्णा पग्गहदनदमत्तं पररपूरेदत, पग्गहदनदमत्तं पररपुण्णं अञ्‍ञातादवनो इन्धियं
पररपूरेदत, अञ्‍ञातादवनो इन्धियं पररपुण्णं अदवदहं सूपदवचारं पररपूरेदत, अदवदहं सूपदवचारो पररपुण्णो
ब्रह्मचररयेसनं पररपूरेदत, ब्रह्मचररयेसना पररपुण्णा पञ्‍ञाक्खिं पररपूरेदत।

इदत इमे तयो धम्मा कुसलपन्धक्खका सब्बे कुसला धम्मा तीदह दतकदनिे सेदह दनदिदसयन्धि
तीदण दवमोक्खमुखादन तस्स पररयोसानं। तत्थ पठमेन अप्पदणदहतं , दु दतयेन सुञ्‍ञतं , तदतयेन
अदनदमत्तं। अयं वुच्‍चदत दु दतयो दतपुक्खलो नाम नयो।

तत्थ ये इमे तयो पुग्गला उग्घदितञ्‍ञू दवपञ्‍दचतञ्‍ञू नेय्योदत। इमेसं दतण्णं पुग्गलानं ये च
पुग्गला सुखाय पदिपदाय न्धखप्पादभञ्‍ञाय, सुखाय पदिपदाय दिादभञ्‍ञाय च दनय्यन्धि, ते द्वे
पुग्गला। ये च द्वे पुग्गला दु क्खाय पदिपदाय न्धखप्पादभञ्‍ञाय, दु क्खाय पदिपदाय दिादभञ्‍ञाय च
दनय्यन्धि, इमे चत्तारो तेन दवसेसेन द्वे भवन्धि दददिचररतो च तण्हाचररतो च। इमे चत्तारो भदवत्वा
तयो भवन्धि, तयो भदवत्वा द्वे भवन्धि। इमेसं दद्वन्‍नं पुग्गलानं अयं संदकले सो, अदवज्‍जा च तण्हा
च, अदहररकञ्‍च अनोत्तप्पञ्‍च, अस्सदत च असम्पजञ्‍ञञ्‍च, नीवरणादन च संयोजनादन च,
अज्झोसानञ्‍च अदभदनवेसो च, अहं कारो च ममंकारो च, अस्सन्धद्धयञ्‍च दोवचस्सञ्‍च, कोसज्‍जञ्‍च
अयोदनसो च मनदसकारो, दवदचदकिा च अदभज्झा च, असद्धम्मस्सवनञ्‍च असमापदत्त च।

तत्थ अदवज्‍जा च अदहररकञ्‍च अस्सदत च नीवरणादन च अज्झोसानञ्‍च अहंकारो च


अस्सन्धद्धयञ्‍च कोसज्‍जञ्‍च दवदचदकिा च असद्धम्मस्सवनञ्‍च, अयं एका ददसा।

तण्हा च अनोत्तप्पञ्‍च असम्पजञ्‍ञञ्‍च संयोजनादन च अदभदनवेसो च ममंकारो च दोवचस्सता


च अयोदनसो मनदसकारो च अदभज्झा च असमापदत्त च, अयं दु दतया ददसा। दसन्‍नं दु कानं दस
पदादन पठमादन कातब्बादन। संन्धखत्तेन अत्थं ञापेन्धि पदिपक्खे कण्हपक्खस्स सब्बेसं दु कानं दस
पदादन दु दतयकादन, अयं दु दतया ददसा।

इदत अकुसलानं धम्मानं दु क्खदनिे सो, अयं समुदयो। यं तं धम्मं अज्झावसदत नामञ्‍च
रूपञ्‍च इदं दु क्खं इदत अयञ्‍च समुदयो, इदञ्‍च दु क्खं, इमादन द्वे सच्‍चादन दु क्खञ्‍च समुदयो
च नन्धन्दयावट्टस्स नयस्स पठमदनिे सो।

तत्थ कतमो कुसलपक्खो? समथो च दवपस्सना च, दवज्‍जा च चरणञ्‍च, सदत च


सम्पजञ्‍ञञ्‍च, दहरी च ओत्तप्पञ्‍च, अहं कारप्पहानञ्‍च ममंकारप्पहानञ्‍च, सम्मावायामो च
योदनसो च मनदसकारो, सम्मासदत च सम्मासमादध च, पञ्‍ञा च दनन्धब्बदा च, समापदत्त च
सद्धम्मस्सवनञ्‍च, सोमनस्सञ्‍च धम्मानुधम्मप्पदिपदत्त च।
तत्थ समथो च दवज्‍जा च सदत च दहरी च अहं कारप्पहानञ्‍च सम्मावायामो च सम्मासदत च
पञ्‍ञा च समापदत्त च सोमनस्सञ्‍च, इमे धम्मा एका ददसा। दवपस्सना च चरणञ्‍च सम्पजञ्‍ञञ्‍च
ओत्तप्पञ्‍च ममंकारप्पहानञ्‍च योदनसो मनदसकारो च सम्मासमादध च दनन्धब्बदा च सद्धम्मस्सवनञ्‍च
धम्मानुधम्मप्पदिपदत्त च, अयं दु दतया ददसा। इदत कुसलपक्खे च अकुसलपक्खे च नन्धन्दयावट्टस्स
पन नयस्स चतस्सो ददसा।

तासु यादन अकुसलपक्खस्स पठमादन पदादन अकुसलादन कुसले दह पहानं गिन्धि, तादन
कुसलपक्खे दु दतयेदह पदे दह पहानं गिन्धि। तेसं पहाना रागदवरागा चेतोदवमुदत्त यादन
अकुसलपक्खस्स दु दतयादन अकुसलपदादन पहानं गिन्धि, तादन कुसलपक्खस्स पठमेदह पदे दह
पहानं गिन्धि। तेसं पहाना अदवज्‍जादवरागा पञ्‍ञादवमुदत्त पररयोसानं। इमेसं दतण्णं नयानं पठमो
नयो सीहदवक्‍कीदळतो नाम। अि पदादन चत्तारर च कुसलादन चत्तारर च अकुसलादन इमादन अि
पदादन मूलपदादन, अत्थनयेन दु दतयो दतपुक्खलो। सो छदह धम्मेदह नेदत कुसलमूलादन च नेदत
अकुसलमूलादन च, इदत इमादन छ पदादन पुररमकादन च अि मूलपदादन इमादन चुिस पदादन
अिारसन्‍नं मूलपदानं। तत्थ यो पन्धिमको नयो नन्धन्दयावट्टो, सो चतूदह धम्मेदह नेदत। अदवज्‍जाय
च तण्हाय च समथेन च दवपस्सनाय च, इमे चत्तारो धम्मा इमादन अिारस मूलपदादन तीसु
नयेसु दनदििादन।

तत्थ यादन नव पदादन कुसलादन, तत्थ सब्बं कुसलं समोसरदत। तेसञ्‍च नवन्‍नं मूलानं
चत्तारर पदादन सीहदवक्‍कीदळतनये तीदण दतपुक्खले द्वे नन्धन्दयावट्टे , इच्‍चेते कुसलस्स पक्खा। तत्थ
यादन नव पदादन कुसलादन, तत्थ सब्बं कुसलं युज्‍जदत। तत्थ सीहदवक्‍कीदळते नये चत्तारर पदादन
तीदण दतपुक्खले द्वे नन्धन्दयावट्टे इमादन नव पदादन कुसलादन दनदििादन।

तत्थ यादन नन्धन्दयावट्टे नये चत्तारर पदादन, तत्थ अिारस मूलपदादन समोसरन्धि। यथा कथं,
समथो च अलोभो च अदोसो च असुभसञ्‍ञा च दु क्खसञ्‍ञा च इमादन कुसलपक्खे पञ्‍च पदादन
समथं भजन्धि। दवपस्सना च अमोहो च अदनच्‍चसञ्‍ञा च अनत्तसञ्‍ञा च इमादन चत्तारर पदादन
दवपस्सनं भजन्धि। इमादन नव पदादन कुसलादन द्वीसु पदे सु योदजतादन, तत्थ अकुसलपक्खे नवन्‍नं
अकुसलमूलपदानं या च तण्हा यो च लोभो यो च दोसो या च सुभसञ्‍ञा या च सुखसञ्‍ञा,
इमादन पञ्‍च पदादन तण्हं भजन्धि। या च अदवज्‍जा यो च मोहो या च दनच्‍चसञ्‍ञा या च
अत्तसञ्‍ञा, इमादन चत्तारर पदादन अदवज्‍जं भजन्धि। एतादन नव पदादन अकुसलादन सुसंन्धखत्तादन।
इदत तयो नया एकं नयं न पदविा। एवं अिारस मूलपदादन नन्धन्दयावट्टनये दनदिदसतब्बादन।

कथं अिारस मूलपदादन, दतपुक्खले नये युज्‍जन्धि? नवन्‍नं पदानं कुसलानं, दवपस्सना च
अमोहो च अदनच्‍चसञ्‍ञा च अनत्तसञ्‍ञा च, इमादन चत्तारर पदादन; अमोहो च समथो च
अलोभो च असुभसञ्‍ञा च, इमादन चत्तारर पदादन; लोभो च दोसो च, एवं इमादन नव पदादन
तीसु कुसले सु योजेतब्बादन। तत्थ नवन्‍नं पदानं अकुसलानं तण्हा च लोभो च सुभसञ्‍ञा च
सुखसञ्‍ञा च, इमादन चत्तारर पदादन लोभो अकुसलमूलं; अदवज्‍जा च मोहो च दनच्‍चसञ्‍ञा च
अत्तसञ्‍ञा च अयं मोहो अयं दोसो, ये च इमादन नव पदादन तीसु अकुसले सु योदजतादन। एवं
अिारस मूलपदादन कुसलमूलेसु च योजेत्वा दतपु क्खले न नयेन दनदिदसतब्बादन।
कथं अिारस मूलपदादन सीहदवक्‍कीदळते नये युज्‍जन्धि? तण्हा च सुभसञ्‍ञा च, अयं पठमो
दवपल् ्‍लासो। लोभो च सुखसञ्‍ञा च, अयं दु दतयो दवपल् ्‍लासो। अदवज्‍जा च दनच्‍चसञ्‍ञा च, अयं
तदतयो दवपल् ्‍लासो। मोहो च अत्तसञ्‍ञा च, अयं चतुत्थो दवपल् ्‍लासो। इदत नव पदादन
अकुसलमूलादन चतूसु पदे सु योदजतादन। तत्थ नवन्‍नं मूलपदानं कुसलानं समथो च असुभसञ्‍ञा
च, इदं पठमं सदतपिानं। अलोभो च दु क्खसञ्‍ञा च, इदं दु दतयं सदतपिानं। दवपस्सना च
अदनच्‍चसञ्‍ञा च, इदं तदतयं सदतपिानं। अमोहो च अनत्तसञ्‍ञा च, इदं चतु त्थं सदतपिानं।
इमादन अिारस मूलपदादन सीहदवक्‍कीदळतनयं अनुपदविादन। इमेसं दतण्णं नयानं या भूदम च यो
रागो च यो दोसो च एकं नयं पदवसदत। एकस्स नयस्स अकुसले वा धम्मे कुसले वा धम्मे
दवञ्‍ञाते पदिपक्खो अन्वेदसतब्बो, पदिपक्खे अन्वेदसत्वा सो नयो दनदिदसतब्बो, तन्धि नये दनदििो।
यथा एकन्धि नये सब्बे नया पदविा तथा दनदिदसतब्बा। एकन्धि च नये अिारस मूलपदादन
पदविादन, तन्धि धम्मे दवञ्‍ञाते सब्बे धम्मा दवञ्‍ञाता होन्धि। इमेसं दतण्णं नयानं
सीहदवक्‍कीदळतनयस्स चत्तारर फलादन पररयोसानं। पठमाय ददसाय पठमं फलं , दु दतयाय ददसाय
दु दतयं फलं , तदतयाय ददसाय तदतयं फलं , चतुत्थाय ददसाय चतुत्थं फलं । दतपुक्खलस्स नयस्स
तीदण दवमोक्खमुखादन पररयोसानं। पठमाय ददसाय अप्पदणदहतं , दु दतयाय ददसाय सुञ्‍ञतं ,
तदतयाय ददसाय अदनदमत्तं । नन्धन्दयावट्टस्स नयस्स रागदवरागा चेतोदवमुदत्त अदवज्‍जादवरागा च
पञ्‍ञादवमुदत्त पररयोसानं। पठमाय ददसाय रागदवरागा चेतोदवमुदत्त, दु दतयाय ददसाय अदवज्‍जादवरागा
पञ्‍ञादवमुदत्त। इमे तयो नया इमेसं दतण्णं नयानं अिारसन्‍नं मूलपदानं आलोकना, अयं वुच्‍चदत
ददसालोकनो [ददसालोचनो (क॰)] नयो। आलोकेत्वान जानादत ‘‘अयं धम्मो इमं धम्मं
भजती’’दत सम्मा योजना। कुसलपक्खे अकुसलपक्खे च अयं नयो अङ्कुसो नाम। इमे पञ्‍च
नया।

तत्थत्थमा उद्दािगाथा

तण्हा च अदवज्‍जादप च, लोभो दोसो तथेव मोहो च।


चत्तारो च दवपल् ्‍लासा, दकले सभूमी नव पदादन॥

ये च सदतपिाना, समथो च दवपस्सना कुसलमूला।


एतं सब्बं कुसलं , इन्धियभूमी नव पदादन॥

सब्बकुसलं नवदह पदे दह युज्‍जदत, नवदह चेव अकुसलं ।


एते ते मूलपदा, उभतो अिारस पदादन॥

तण्हा चेव अदवज्‍जा च, समथो च दवपस्सना।


यो नेदत सब्बेसु योगयुत्तो, अयं नयो नन्धन्दयावट्टो॥

यं कुसलमूलेदह, नयदत कुसलअकुसलमूलेदह।


भूतं तथं अदवतथं , दतपुक्खलं तं नयं आहु॥

सो नेदत दवपल् ्‍लासेदह, दकले सइन्धियेदह च।


धम्मे तं नयं दवनयमाहु, सीहदवक्‍कीदळतं नाम॥
वेय्याकरणे वुत्ते, कुसलतादह अकुसलतादह च।
तयो आलोकयदत, अयं नयो ददसालोचनो नाम॥

ओलोकेत्वा ददसालोचनेन, उन्धक्खदपय यं समानेदत।


सब्बे कुसलाकुसले , अयं नयो अङ्कुसो नाम॥

नयसमुिानं।

पेिकोपदे से महाकच्‍चायनस्स थेरस्स सुत्तदवभङ्गस्स

[वेभदङ्गस्स (पी॰ क॰)] दस्सनं समत्तं।

यादन चतुक्‍कादन अकुसलादन कुसलादन च सीहदवक्‍कीदळते नये दनदििादन, दतकादन कुसलादन


च अकुसलादन च दतपुक्खले नये दनदििादन, दु कादन कुसलादन च अकुसलादन च नन्धन्दयावट्टे नये
दनदििादन। येसु द्वीसु धम्मेसु [दवसुद्धीसु (क॰)] कुसले सु सो अत्थो दतकेसु दवभज्‍जमानस्स
भवभूदम, अथ च सब्बो [पुब्बो (क॰)] च अत्थो तीदह ब्यञ्‍जनेदह दनदिसदत। तत्तकादन वुच्‍चदत।
यो अत्थो चतूदह पदे दह अिवीसदतभागेदह नन्धत्थभूदम दनदिदसतुं , अवचरिोव चतूदह पदे दह
दनदिसदत। इदत यं यथादनदििस्स अदवकोसना इदं पमाणं। यथा सब्बे समाधयो तीसु समाधीसु
पररयेदसतब्बा, सदवतक्‍कसदवचारे अदवतक्‍कदवचारमत्ते अदवतक्‍कअदवचारे इदं पमाणं , नन्धत्थ चतुत्थो
समादध। तथा दतस्सो पञ्‍ञा दचिामयी सुतमयी भावनामयी सब्बासु पञ्‍ञासु दनदिसदत, नन्धत्थ
चतुत्थी पञ्‍ञा न दचिामयी न सुतमयी न भावनामयी, पञ्‍ञा नास्स अन्धत्थ इमेसं धम्मानं या
अदवक्खेपना, इदं वुच्‍चदत पमाणन्धि।

थेरस्स महाकच्‍चायनस्स जम्बुवनवादसनो पेिकोपदे सो

समत्तो।

पेिकोपदे सपकरणं दनदितं ।

You might also like