You are on page 1of 4

navagraha sūktam LSN

॥ navagraha sūktam ॥

śu̍klā̍ṁba̍radha̍raṁ vi॒ṣṇuṁ śa̍śi̍va̍rṇaṁ ca̍turbhu॒ja॒m | pra̍sa̍nna̍vada̍naṁ


dhyā॒॒yet sa̍rva̍ vi̍ghnopa̍śānta॒ye॒ ||

oṁ bhūḥ | oṁ bhuva̍ḥ | ogṁ॒ suva̍ḥ | oṁ maha̍ḥ | oṁ jana̍ḥ | oṁ tapa̍ḥ |


ogṁ̍ sa॒tyam |

oṁ tatsa̍vi॒turvare�ṇya॒ṁ bhargo̍ de॒vasya̍ dhīmahi | dhiyo॒ yo na̍ḥ praco॒-


dayā�t | omāpo॒ jyotī॒raso॒’mṛta॒ṁ brahma॒ bhūrbhuva॒ssuva॒rom ||

mamopāttasamastaduritakṣa̍yadvā॒rā śrīpara̍meśvaraprītyartham ādi̍tyādinavagraha


prasā̍dasiddhyartham ādi̍tyādi navagrahamaskārā̍n kari॒ṣye ||

om āsa॒tyena॒ raja̍sā॒॒ varta̍māno nive॒॒śaya̍nna॒mṛta॒ṁ martya̍ñca | hi॒ra॒ṇyaye̍na


savi॒tā rathe॒॒nā”de॒॒vo yā̍ti॒ bhuva̍nā vi॒paśyan̍ ||

a॒gniṁ dū॒taṁ vṛ̍ṇīmahe॒॒ hotā̍raṁ vi॒śvave̍dasam | a॒sya ya॒jñasya̍ su॒kratum� ||

yeṣā॒॒mīśe̍ paśu॒pati̍ḥ paśū॒nāṁ catu̍ṣpadāmu॒ta ca̍ dvi॒padā�m | niṣkrī̍to॒’yaṁ


ya॒jñiya̍ṁ bhā॒॒game̍tu rā॒॒yaspoṣā॒॒ yaja̍mānasya santu ||

om adhidevatā pratyadhidevatā sahitāya ādi̍tyāya॒ nama̍ḥ || 1 ||

Document written using XELATEX and chandas font, version 14/07/2019, LSN.

i
navagraha sūktam LSN

om āpyā̍yasva॒ same̍tu te vi॒śvata̍ssoma॒ vṛṣṇi̍yam | bhavā॒॒ vāja̍sya saṅga॒the ||

a॒psu me॒॒ somo̍ abravīda॒ntar-viśvā̍ni bheṣa॒jā | a॒gniñca̍ vi॒śva śa̍ṁbhuva॒mā-


pa̍śca vi॒śva bhe̍ṣajīḥ ||

gau॒rī mi̍māya sali॒lāni॒ takṣa॒t-yeka̍padī dvi॒padī॒ sā catu̍ṣpadī | a॒ṣṭā-pa̍dī॒


nava̍-padī babhū॒vuṣī̍ sa॒hasrā�kṣarā para॒me vyo̍man ||

om adhidevatā pratyadhidevatā sahitāya somā̍ya॒ nama̍ḥ || 2 ||

om a॒gnirmū॒rddhā di॒vaḥ ka॒kut-pati̍ḥ pṛthi॒vyā a॒yam | a॒pāgṁ retāgṁ̍ si jin-


vati ||

syo॒nā pṛ̍thivi॒ bhavā̍’nṛkṣa॒rā ni॒veśa̍nī | yacchā̍na॒ś-śarma̍ sa॒prathā�ḥ ||

kṣetra̍sya॒ pati̍nā va॒yagṁ hi॒tene̍va jayāmasi | gāmaśva̍ṁ poṣayi॒ntvā sa no̍


mṛḍātī॒dṛśe� ||

om adhidevatā pratyadhidevatā sahitāya aṅgā̍rakāya॒ nama̍ḥ || 3 ||

om udbu̍dhyasvāgne॒॒ prati̍jā gṛhyenamiṣṭā pū॒rte sagṁsṛ̍jethāma॒yañca̍ | puna̍ḥ


kṛ̱ṇvaggstvā̍ pi॒tara॒ṁ yuvā̍nam-a॒nvātāgṁ̍ sī॒ttvayi॒ tantu̍m-e॒॒tam ||

i॒daṁ viṣṇu॒r-vica̍krame tre॒॒dhā nida̍dhe pa॒dam | samū̍ḍham-asya pāgṁ


su॒re ||

viṣṇo̍r-a॒rāṭa̍masi॒ viṣṇo�ḥ pṛ̱ṣṭhama̍si॒ viṣṇo॒ḥ śñaptre�stho॒ viṣṇo॒s-syūr-a̍si॒


viṣṇo�rdhru॒vam-a̍si vaiṣṇa॒vam-a̍si॒ viṣṇa̍ve tvā ||

om adhidevatā pratyadhidevatā sahitāya budhā̍ya॒ nama̍ḥ || 4 ||

oṁ bṛha̍spate॒॒ ati॒yada॒ryo arhā�ddyu॒mad-vi॒bhāti॒ kratu̍ma॒jjane̍ṣu | yaddī॒-

ii
navagraha sūktam LSN

daya॒cchava̍sarta prajāta॒ tad-a॒smāsu॒ dravi̍ṇan dhehi ci॒tram ||

indra̍ marutva i॒ha pā̍hi॒ soma॒ṁ yathā̍ śāryā॒॒te api̍bas-su॒tasya̍ | tava॒ praṇī̍tī॒
tava̍ śūra॒-śarma॒n-nāvi̍vā santi ka॒vaya̍s-suya॒jñāḥ ||

brahma̍ jajñā॒॒naṁ pra̍tha॒maṁ pu॒rastā॒॒d-visī̍ma॒tas-su॒ruco̍ ve॒॒na ā̍vaḥ | sub-


u॒dhniyā̍ upa॒mā a̍sya vi॒ṣṭhās-sa॒taśca॒ yoni॒m-asa̍taśca॒ viva̍ḥ ||

om adhidevatā pratyadhidevatā sahitāya bṛha॒spa̍te॒ nama̍ḥ || 5 ||

oṁ prava̍ś-śu॒krāya̍ bhā॒॒nave̍ bharadhvam | ha॒vyaṁ ma॒tiṁ cā॒॒gnaye॒॒ supū̍-


tam | yo daivyā̍ni॒ mānu̍ṣā ja॒nūgṁṣi̍ | a॒ntar-viśvā̍ni vi॒dma nā॒ jigā̍ti ||

i॒ndrā॒॒ṇīm-ā॒॒su nāri̍ṣu su॒patnī̍m-a॒ham-a̍śravam | na hya̍syā apa॒rañca॒na ja॒rasā॒॒


mara̍te॒॒ pati̍ḥ ||

indra̍ṁ vo vi॒śvata॒spari॒ havā̍mahe॒ jane�bhyaḥ | a॒smāka̍m-astu॒ keva̍laḥ ||

om adhidevatā pratyadhidevatā sahitāya sukrā̍ya॒ nama̍ḥ || 6 ||

oṁ śanno̍ de॒॒vīra॒bhiṣṭa̍ya॒ āpo̍ bhavantu pī॒taye� | śaṁyor-a॒bhisra̍vantu naḥ ||

prajā̍pate॒॒ na tvade॒॒tānya॒nyo viśvā̍ jā॒॒tāni॒ pari॒tā ba̍bhūva | yat kā̍māste juhu॒-


mastanno̍ astu va॒yaggsyā̍ma॒ pata̍yo rayī॒ṇām ||

i॒maṁ ya̍ma prasta॒ramā hi sīdāṅgi̍robhiḥ pi॒tṛbhi̍ḥ saṁvidā॒॒naḥ | ātvā॒॒ mantrā�ḥ


kaviśa॒stā va̍hantve॒॒nā rā̍jan ha॒viṣā̍ mādayasva ||

om adhidevatā pratyadhidevatā sahitāya śanaiśca̍rāya॒ nama̍ḥ || 7 ||

oṁ kayā̍ naści॒tra ābhu̍vadū॒tī sa॒dāvṛ̍dha॒s-sakhā� | kayā॒॒ śaci̍ṣṭhayā vṛ̱tā ||

iii
navagraha sūktam LSN

ā’yaṅ-gauḥ pṛśni̍rakramī॒dasa̍nan-mā॒॒tara॒ṁ puna̍ḥ | pi॒tara̍ñca pra॒yant-suva̍ḥ ||

yatte̍ de॒॒vī niṛṛ̍tir-āba॒bandha॒ dāma̍ grī॒vāsva̍vica॒rtyam | i॒daṁ te॒॒ tad-viṣyā॒॒myāyu̍ṣo॒


na madhyā॒॒dathā̍ jī॒vaḥ pi॒tuma̍ddhi॒ pramu̍ktaḥ ||

om adhidevatā pratyadhidevatā sahitāya rāha̍ve॒ nama̍ḥ || 8 ||

oṁ ke॒॒tuṁkṛ̱vanna̍ ke॒॒tave॒॒ peśo̍ maryā ape॒॒śase� | samu॒ṣadbhi̍r-ajāyathāḥ ||

bra॒hmā de॒॒vānā�ṁ pada॒vīḥ ka̍vī॒nāmṛṣi॒r-viprā̍ṇāṁ mahi॒ṣo mṛ̱gāṇā�m |


śye॒॒no gṛdhrā̍ṇā॒॒gṁ॒ svadhi̍ti॒r vanā̍nā॒॒gṁ॒ soma̍ḥ pa॒vitra॒m-atye̍ti॒ rebhan̍ ||

saci̍tra ci॒traṁ citayan� tama॒sme citra̍ kṣatra ci॒trata̍maṁ vayo॒dhām | ca॒n-


draṁ ra॒yiṁ pu̍ru॒vīraṁ� bṛ̱hanta॒ṁ candra̍ ca॒ndrābhi̍rgṛṇa॒te yu̍vasya ||

om adhidevatā pratyadhidevatā sahitāya ketu̍bhyo॒ nama̍ḥ || 9 ||

om ādityādi navagraha deva̍tābhyo॒ namo॒ nama̍ḥ ||

॥ oṁ śānti॒ḥ śānti॒ḥ śānti̍ḥ ॥

iv

You might also like