You are on page 1of 3

2/19/2017 ꦚाथ﹔�ना: ॥ 边ी राधा कृपा कटा쬧 󗭶ो䏝 ॥

मुनी頃�वृ頃�व󕊪頃�ते ि䏝लोकशोकहा透रणी, ꦚस몀�व쀓पंकजे िनकंजभूिवलािसनी।
㌗जे頃�भानुन󕊪頃�नी ㌗जे頃� सूनुसंगते, कदा क透र鹷�सीह मां कृपा­कटा쬧­भाजनम्॥ (१)
 
भावाथ﹔� : समშ मुिनगण आपके चरणों की वंदना करते ह剟� , आप तीनों लोकों का शोक दू र करने
वाली ह剟� , आप ꦚस몀�िच蠛 ꦚफु󕊪爄त मुख कमल वाली ह剟� , आप धरा पर िनकंु ज मೢ िवलास करने वाली
ह剟� । आप राजा वृषभानु की राजकुमारी ह剟� , आप 䯿जराज न頃� िकशोर 边ी कृᶇ� की िचरसंिगनी है , हे
जग៩�ननी 边ीराधे माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (१)

अशोकवृ쬧 व爄री िवतानमप󕊪ⰴथते, ꦚवाल펁�ालप爄व ꦚभा⭳�णािङ् घ् कोमले।
वराभय黨�ुर�रे  ꦚभूतस祱�दालये, कदा क透र鹷�सीह मां कृपा­कटा쬧­भाजनम्॥ (२)
 
भावाथ﹔� : आप अशोक की वृ쬧­लताओं से बने 魓�ए मंिदर मೢ िवराजमान ह剟� , आप सूय﹔� की ꦚचंड अि答�
की लाल 펁�ालाओं के समान कोमल चरणों वाली ह剟� , आप भ⹪ों को अभी觬� वरदान, अभय दान दे ने
के िलए सदै व उ��ुक रहने वाली ह剟� । आप के हाथ सु頃�र कमल के समान ह剟� , आप अपार ऐ⚾य﹔� की
भंङार 뮮ािमनी ह剟� , हे  सव뚼⚾री माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (२)

अनंगरं गमंगल ꦚसंगभंगुर皛�ुवां, सुिव皛�म सस打�म �ग鎈बाणपातनैः।
िनर鎈रं  वशीकृत ꦚतीतन頃�न頃�ने, कदा क透र鹷�सीह मां कृपा­कटा쬧 भाजनम्॥ (३)
 
भावाथ﹔� : रास 葛�ीड़ा के रं गमंच पर मंगलमय ꦚसंग मೢ आप अपनी बाँकी भृकुटी से आ짧�य﹔� उԛ�몀�
करते 魓�ए सहज कटा쬧 ⭳�पी वाणों की वषा﹔� करती रहती ह剟� । आप 边ी न頃�िकशोर को िनरं तर अपने
बस मೢ िकये रहती ह剟� , हे  जग៩�ननी वृ頃�ावने⚾री माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔�
करोगी ? (३)

तिड़��ुवणच祱�क ꦚदी鄫�गौरिवगहे , मुखꦚभापराშ­कोिटशारदे 槅�दुम姟�ङले।


िविच䏝िच䏝­संचर䁖कोरशावलोचने, कदा क透र鹷�सीह मां कृपा­कटा쬧 भाजनम्॥ (४)

भावाथ﹔� : आप िबजली के स�श, 뮮ण﹔� तथा च祱�ा के पु󳣶 के समान सुनहरी आभा वाली ह剟� , आप
दीपक के समान गोरे  अंगों वाली ह剟� , आप अपने मुखारिवंद की चाँदनी से शरद पूिण﹔�मा के करोड़ों
च㻧�मा को लजाने वाली ह剟� । आपके ने䏝 पल­पल मೢ िविच䏝 िच䏝ों की छटा िदखाने वाले चंचल चकोर
िशशु के समान ह剟� , हे  वृ頃�ावने⚾री माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (४)

मदो�दाितयौवने ꦚमोद मानमिण्ते, िꦚयानुरागरं िजते कलािवलासपिण्डते।
अन롵ध롵कंु जराज कामकेिलकोिवदे  कदा क透र鹷�सीह मां कृपा­कटा쬧­भाजनम्॥ (५)

भावाथ﹔� : आप अपने िचर­यौवन के आन頃� के म答� रहने वाली है , आनंद से पू透रत मन ही आपका
सव彛�蠛म आभूषण है , आप अपने िꦚयतम के अनुराग मೢ रं गी 魓�ई िवलासपूण﹔� कला पारं गत ह剟� । आप
अपने अन롵 भ⹪ गोिपकाओं से ध롵 魓�ए िनकंु ज­राज के ꦚेम 葛�ीड़ा की िवधा मೢ भी ꦚवीण ह剟� , हे
िनकँु जे⚾री माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (५)

अशेषहावभाव धीरहीर हार भूिषते, ꦚभूतशातकु昫कु昫 कुिम्भकु昫सुშनी।
ꦚशშमंदहा�चूणपूणसौ뚌�सागरे , कदा क透र鹷�सीह मां कृपा­कटा쬧 भाजनम्॥ (६)

भावाथ﹔� : आप संपूण﹔� हाव­भाव ⭳�पी 边ृंगारों से प透रपूण﹔� ह剟� , आप धीरज ⭳�पी हीरों के हारों से
िवभूिषत ह剟� , आप शु‫ﱙ‬ 뮮ण﹔� के कलशों के समान अंगो वाली है , आपके पयोंधर 뮮ण﹔� कलशों के
समान मनोहर ह剟� । आपकी मंद­मंद मधुर मु䟾ान सागर के समान आन頃� ꦚदान करने वाली है , हे
कृᶇ�िꦚया माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (६)
http://brajprarthna.blogspot.in/2012/10/blog­post.html 1/3
2/19/2017 ꦚाथ﹔�ना: ॥ 边ी राधा कृपा कटा쬧 󗭶ो䏝 ॥

कृᶇ�िꦚया माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (६)

मृणालबालव爄री तरं गरं गदोलते, लतागला�लोलनील लोचनावलोकने।


लल爄ुलिम्ल�नो⾬� मुꙭ मोहना边ये, कदा क透र鹷�सीह मां कृपा­कटा쬧 भाजनम्॥ (७)

भावाथ﹔� : जल की लहरों से क󕊪祱�त 魓�ए नूतन कमल­नाल के समान आपकी सुकोमल भुजाएँ  ह剟� ,
आपके नीले चंचल ने䏝 पवन के झोंकों से नाचते 魓�ए लता के अ鐇­भाग के समान अवलोकन करने
वाले ह剟� । सभी के मन को ललचाने वाले, लुभाने वाले मोहन भी आप पर मुꙭ होकर आपके िमलन
के िलये आतुर रहते ह剟�  ऎसे मनमोहन को आप आ边य दे ने वाली ह剟� , हे  वृषभानुन頃�नी माँ! आप मुझे
कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (७)

सुव鲏�ा﹔�िलकांिचते ि䏝रे खक磑�ुक涷�गे, ि䏝सु䏝मंगलीगुण ि䏝र藋दी󕊪鄫�दीिधअित।
सलोलनीलकु鎈ले ꦚसूनगुगु󕊪�फते, कदा क透र鹷�सीह मां कृपा­कटा쬧 भाजनम्॥ (८)

भावाथ﹔� : आप 뮮ण﹔� की मालाओं से िवभूिषत है , आप तीन रे खाओं यु⹪ शंख के समान सु頃�र क涷�


वाली ह剟� , आपने अपने क涷� मೢ ꦚकृित के तीनों गुणों का मंगलसू䏝 धारण िकया 魓�आ है , इन तीनों
र藋ों से यु⹪ मंगलसू䏝 समშ संसार को ꦚकाशमान कर रहा है । आपके काले घुंघराले केश िद㡞�
पु󳣶ों के गुों से अलंकृत ह剟� , हे  कीरितन頃�नी माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी
? (८)

िनत磑�िब磑�ल磑�मान पु󳣶मेखलागुण, ꦚशშर藋िकंकणी कलापम䬿�मंजुले।
करी㻧�शुद󕊪का वरोहसोभगो韐के, कदा क透र鹷�सीह मां कृपा­कटा쬧 भाजनम्॥ (९)

भावाथ﹔� : आपका उर भाग मೢ फूलों की मालाओं से शोभायमान ह剟� , आपका म䬿� भाग र藋ों से जिड़त
뮮ण﹔� आभूषणों से सुशोिभत है । आपकी जंघायೢ हाथी की सूंड़ के समान अ՜鎈 सु頃�र ह剟� , हे
䯿जन頃�नी माँ! आप मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (९)

अनेकम�नादमंजु नूपुरारव릙�लत्, समाजराजहं सवंश िनᗀणाितग।
िवलोलहे मव爄री िवडिम्बचा⭳�चं कमे, कदा क透र鹷�सीह मां कृपा­कटा쬧­भाजनम्॥ (१०)

भावाथ﹔� : आपके चरणों मೢ 뮮ण﹔� म󕊪त नूपुर की सुमधुर 䬿�िन अनेकों वेद मं䏝ो के समान गुंजायमान
करने वाले ह剟� , जैसे मनोहर राजहसों की 䬿�िन गूँजायमान हो रही है । आपके अंगों की छिव चलते 魓�ए
ऐसी ꦚतीत हो रही है  जैसे 뮮ण﹔�लता लहरा रही है , हे  जगदी⚾री माँ! आप मुझे कब अपनी कृपा �ि觬�
से कृताथ﹔� करोगी ? (१०)

अन鎈कोिटिवᶇ�ुलोक नमपदमजािचते, िहमािदजा पुलोमजा­िवरं िचजावरꦚदे ।
अपारिसिदवृिदिदꙭ ­सԛ�दांगुलीनखे, कदा क透र鹷�सीह मां कृपा ­कटा쬧 भाजनम्॥ (११)

भावाथ﹔� : अनंत कोिट बैकंु ठो की 뮮ािमनी 边ील鯈�ी जी आपकी पूजा करती ह剟� , 边ीपाव﹔�ती जी, इ㻧�ाणी


जी और सर뮮ती जी ने भी आपकी चरण व頃�ना कर वरदान पाया है । आपके चरण­कमलों की एक
उं गली के नख का 䬿�ान करने मा䏝 से अपार िस󕊪‫ﱙ‬ की ꦚा󕊪鄫� होती है , हे  क⭳�णामयी माँ! आप
मुझे कब अपनी कृपा �ि觬� से कृताथ﹔� करोगी ? (११)

मखे⚾री ि葛�ये⚾री 뮮धे⚾री सुरे⚾री, ि䏝वेदभारतीय⚾री ꦚमाणशासने⚾री।
रमे⚾री 쬧मे⚾री ꦚमोदकानने⚾री, 䯿जे⚾री 䯿जािधपे 边ीरािधके नमोშुते॥ (१२)

http://brajprarthna.blogspot.in/2012/10/blog­post.html 2/3
2/19/2017 ꦚाथ﹔�ना: ॥ 边ी राधा कृपा कटा쬧 󗭶ो䏝 ॥

भावाथ﹔� : आप सभी ꦚकार के य⾬�ों की 뮮ािमनी ह剟� , आप संपूण﹔� ि葛�याओं की 뮮ािमनी ह剟� , आप


뮮धा दे वी की 뮮ािमनी ह剟� , आप सब दे वताओं की 뮮ािमनी ह剟� , आप तीनों वेदों की 뮮ािमनी है ,
आप संपूण﹔� जगत पर शासन करने वाली ह剟� । आप रमा दे वी की 뮮ािमनी ह剟� , आप 쬧मा दे वी की
뮮ािमनी ह剟� , आप आमोद­ꦚमोद की 뮮ािमनी ह剟� , हे  䯿जे⚾री! हे  䯿ज की अधी졥ा䏝ी दे वी 边ीरािधके!
आपको मेरा बारं बार नमन है । (१२)

इतीदमतभुतშवं िनशᱢ भानुनिन्दनी, करोतु संततं जनं कृपाकटा쬧 भाजनम्।
भवे蠛ादै व संिचत­ि䏝⭳�पकमनाशनं, लभे蠛ाद䯿जे㻧�सूनु मलꦚवेशनम्॥ (१३)

भावाथ﹔� : हे  वृषभानु नंिदनी! मेरी इस िनम﹔�ल შुित को सुनकर सदै व के िलए मुझ दास को अपनी


दया �ि觬� से कृताथ﹔� करने की कृपा करो। केवल आपकी दया से ही मेरे ꦚार㴪 कम꛳�, संिचत कम꛳�
और ि葛�यामाण कम꛳� का नाश हो सकेगा, आपकी कृपा से ही भगवान 边ीकृᶇ� के िन՜ िद㡞�धाम की
लीलाओं मೢ सदा के िलए ꦚवेश हो जाएगा। (१३)

॥ ह透र: ॐ तत् सत् ॥

http://brajprarthna.blogspot.in/2012/10/blog­post.html 3/3

You might also like