You are on page 1of 1

।।ऋणमोचन मंगलस्तोत्रम ्।।

भंगरो बूमभऩत्र
ु श्च ऋणहर्ता धनप्रद:।
स्थियतभनो भहतकतम: सर्ाकभावर्योधक:।।

रोहहर्ो रोहहर्तश्र्श्च सतभगतनतं कृऩतकयं ।


र्ैयतत्भज: कंु जौ बौभो बतू र्दो बमू भनंदन:।।

धयणीगबासंबूर्ं वर्द्मत्ु कतस्तर् सभप्रब।


कुभतयं शस्तर्हथर्ं च भंगरं प्रणभतम्महभ ्।

अंगतयको मभश्चैर् सर्ायोगतऩहतयक:।


र्ष्ृ टे : कर्ताऽऩहर्ता च सर्ाकतभपरप्रद:।।

एर्ततन कंु जनतभततन तनत्मं म: श्रद्धमत ऩठे र् ्।


ऋणं न जतमर्े र्थम धनं शीघ्रभर्तप्नम
ु तर् ् ।।

थर्ोत्रभंगतयकथमैर्त्ऩठनीमं सदत नमृ ब:।


न र्ेषतं बौभजत ऩीडत थर्ल्ऩतऽवऩ बर्तर् तर्चचर् ्।।

अंगतयको भहतबतग बगर्तबतर्र्त्सर।


त्र्तं नभतमभ भभतशेषभण
ृ भतशु वर्नतशम:।।

ऋणयोगतहददतरयद्रमं मे चततमे ह्मऩभत्ृ मर्:।


बमतरेश भनथर्तऩत: नश्मतर्ु भभ सर्ादत।।

अतर्र्क्र दयु तयतध्म बोगभत


ु र्स्जर्तत्भन:।
र्ुष्टो ददतमस सतम्रतज्मं रुष्टो हयमस र्त्ऺणतर् ्।।

वर्यस्चच शुक्रतहदवर्ष्णुनतं भनष्ु मतणतं र्ु कित।


र्ेन त्र्ं सर्ासत्र्ेन ग्रहयतजो भहतफर:।।

ऩत्र
ु तंदेहह धनं दे हह त्र्तभस्थभ शयणं गर्:।
ऋणदतरयद्रमं द:ु खेन शत्रण
ु तं च बमतत्र्र्:।।

एमबद्र्तदशमब: श्रोकैमा: थर्ुतर् च धयतसुर्भ ्।


भहर्ीं चश्रमभतप्नोतर् ह्मऩयत धनदो मर्
ु त:।

।। इतत श्रीस्कन्दपरु ाणे भागगवप्रोक्त ऋणमोचन मंगलस्तोत्रम ् ।।

You might also like