You are on page 1of 16

परिभाषेन्दुशेखिस्य शेषाद्रिसध

ु ीद्रििद्रितायााः परिभाषाभास्किव्याख्यायााः
सम्पादनमध्ययनञ्ि
A CRITICAL EDITION AND STUDY OF PARIBHASHA BHASKAR
COMMENTARY OF PARIBHASHENDU SHEKHAR WRITTEN BY
SHESHADRI SUDHI

शोधसािाः

मागगद्रनदेशकाः अनुसन्धाता

डॉ मधुकेश्विभट्टाः िाजेश शमाग


सहाचाययः व्याकरणविभागः शोधच्छारः
िा.स.ं सस्थानम,् मख्ु यालयः नवदेहली

व्याकिणद्रिभागाः
िाद्ररियसंस्कृतसंस्थानम् (माद्रनतद्रिश्वद्रिद्यालयाः) निदेहली
(मानवससं ाधनववकासमन्त्रालयाधीनस्थः)
वेदव्यासपरिसिः बलाहिः ( वह.प्र.)
प्रस्तािना
शिीिावयवेषु प्रधानाङ्गं मुखवमव वेदाङ्गेषु व्याकिणं प्रधानम् । व्याकिणं वेदस्य मुखवमव वर्यर्े । र्दक्त ु ं
भर्तयहरिणा –
आसन्नं ब्रह्मणस्तस्य तपसामत्त ु मं तपाः ।
प्रथमं छन्दसामङ्गं प्राहुव्यागकिणम्बुधााः ।।1
व्यावियन्त्र्े व्युत्पाद्यन्त्र्े शबदाः अनेनेवर् व्युत्पत्या किणाथयल्युट् प्रत्यायन्त्र्ोऽयं "व्याकिण"
शबदः। संस्कत र् व्याकिणेषु पावणवन-व्याकिणं प्राधान्त्यं वर्यर्े । यर्ः पावणवनः अक्षिसमाम्नायामावित्य
लोक-वेदोभयकािकं व्यिचयर्् ववलक्षणं व्याकिणम् । पावणवनव्याकिणस्य महत्त्वं प्रवर्पादनावसिे
भगवान् पर्ञ्जवलः वणययवर् यर्् पावणनीयाष्टाध्यययाः एकाक्षिमवप अनथयकं न भववर्मु हयवर् । एर्ेन
पावणवनव्याकिणस्य महत्त्वं ज्ञार्ुं शक्यर्े । र्थाऽऽह भाष्याकािः
प्रमाणभतू ािायो दभगपद्रिरपापाद्रणाः शुिाििकाशे प्रामुखुखम् वपद्रिय य महता प्रयननेन
सूरपााद्रण प्रणयद्रत स्म । तरपााशक्यं िणेनाप्यनथगकेन भद्रितुं द्रकं पनु रियता सरपाू ेण ।। इद्रत ।।2
र्था च साधत्ु वासाधत्ु वबोवधनी शबदाथयप्रकावशनी व्याकिणस्मतवर्िेव शिणम् । यथाचोक्तं
भर्तयहरिणा –
अथगप्रिृद्रत्तत्िानां श्दा वि द्रनबन्धनम् ।
त्िािबोधाः श्दानां नाद्रस्त व्याकिणादृते ।।3

व्याकिणे प्रकत वर्प्रत्ययववचािः, उदात्तावदववचािः, स्विसचं ािवनयमाः, सवन्त्ध-समास-शबद-


धार्ुरुपावद-वनमायणवनयमाः, प्रकत वर्प्रत्यय-कल्पनेन-र्दथयवनधायिणञ्चेवर् ववववधववषयाः वनरूप्यन्त्र्े । एर्ेन
वेदाथय ज्ञार्ुं सिलो भववर् । वेदस्य मन्त्राः नवोढा जायेव स्वकीयगढु ाथयमवप वैयाकिणस्य समक्षे एव
प्रकटयवन्त्र् । व्याकिणमेव वेदस्य मुखं वर्यर्े । अर् एव संस्कत र्वाङ्मये व्याकिणशास्त्रस्य गौिवपूणयस्थानं
वर्यर्े । अर् आह भाष्यकािः –
ब्रह्मणेन द्रनरकािणो धमगाः षडङ्गो िेदोऽध्येयो ज्ञेयश्चेद्रत । प्रधानञ्ि षट््स्िङ्गेषु
व्याकिणं, प्रधाने ि कृतो यननाः फलिान् भिद्रत । 4

वाक्यपदियम ् , ब्रह्मकाण्डम ् -11


1

2
महाभाष्यम ्
3
वाक्यपदियम ् ,ब्रह्मकाण्डम ् -13
ब्राह्मणेन वेदाथयज्ञानाय वेदाङ्गावन ज्ञार्व्यावन। र्र वेदाङ्गेषु व्याकिणं प्रधानभर्ू ं मन्त्यर्े सववः,
यर्ोवह व्याकिणस्य प्रधानप्रयोजनं वेदानां िक्षैव वर्यर्े । महवषयपावणवनना लोकावर्शावयनी सू्मेवक्षका या
अष्टाध्यायी ववश्ववविुर्ा संदृबधा । र्स्याः च ववस्र्तर्ा एवं गम्भीिावभव्यवक्तः पर्ञ्जलेः महाभाष्ये
उपलबधा वर्यर्े। पार्ञ्जलमहाभाष्ये स्वयं प्रौढ़व्याख्या सापेक्षभूर्ने महावैयाकिणकै यटेन र्था
नागेशभट्टेन च र्स्य सू्मिहस्यानाम् उद्घाटनमअ ् कारि। यद्यवप पावणनेः अष्टाध्याययाधािेण
कावशकावदग्रन्त्थानां िचना अभवर््। र्थावप र्ेषामाधािेण भट्टोवजवदवक्षर्-नागेशभट्टावदववदषु ां
प्रचवलर्पिम्पिा अद्यत्वेऽवप संस्कत र्जगवर् वववशष्टस्थाने िािाज्यर्े। एर्ां पिम्पिां गौिवावन्त्वर्ुं
नागेशभट्टस्य प्रखिप्रवर्भायाः वचयस्वं वर्यर्े । नागेशने बहननां प्रौढव्याकिणग्रन्त्थानां वनमायणं कत र्म्। ये
व्याकिणशास्त्रस्य मानदण्डरूपेण ववद्वत्समाजे प्रवसद्ाः । परिभाषेन्त्दशु ेखिोऽवप र्ेषु एकः वववशष्टः ।
व्याकिणशास्त्रे परिभाषा –
परितो भारयते कायगमनया इद्रत परिभाषाशबदस्य व्युत्त्पत्या वनष्पन्त्नः परिभाषा तवर् शबदः ।
व्याकिणशास्त्रे वनयमान् किोवर् । अर् एवोक्तम् – अद्रनयमे द्रनयमकारिणी परिभाषा।5 िी
नीगेशभट्टोऽवप महाभाष्यस्योद्योर्टीकायां वदवर् –
वकदेशद्रस्थता शास्त्रभिने याद्रत दीपताम् ।
परितो व्यापृतां भाषां परिभाषा प्रिक्षते ।।6
परिभाषाणां मूलववषये वनविर्रुपेण वक्तुं न शक्यर्े वकन्त्र्ु सामान्त्यर्या तदं ज्ञायर्े यर्् –
प्राचीनवैयाकिणानां सूरपाठानां वववशष्टवचनावन परिभाषाणां मूलवमवर् । र्दक्त
ु ं सीिदेवने – परिभाषा द्रह
न साक्षात् पाद्रणनीयििनाद्रन द्रकं तद्रहग? नानािायगणाम् ।7 पावणनीयाष्टाध्यययां यद्यवप "परिभाषा"
शबदस्य प्रयोगो न दृश्यर्े। र्थावप वावर्यककािः कात्यायनः "परिभाषा"तवर् शबदं प्रयङु ् क्ते ।
"िणगपाठोपदेश इद्रत िेत् ति कािणनिात् परिभाषाया अनदु ेशाः" ।।8 एर्वद्वविणानसु ािेण
ʻअणुद्रदत् सिणगस्य िाप्रनययाःʼ9 तवर् सरू ं परिभाषासरू त्वेन साधयवर् कात्यायनः।

4
.व्याकरणमहाभाष्यम ्-2.1 आ. 1
.इको गण
ु वद
ृ ्धिः- पररभाषेयं स्थानिनियमाथाा ।अनिप्रसङ्गे नियमो वव्धयिे । काशिका १.१.३
5

6
महाभाष्य उदयोिटीका ।२.११ आ.१
पररभाषावनृ ििः,पष्ृ ठम ् १८६
7

8
वानिाकम ् १.१.४९
9
अष्टाध्यायी १.१.४९
ʻस्िरितेनाद्रधकािाःʼ10 तवर् सरू मवप परिभाषा सरू ं मनर्ु े । ʻअन्यद्रनदेशस्तु
द्रनितगकस्तस्मातʼ् 11 परिभाषा िीहिदत्तेन भाष्यकािं समथययर्ा परिभाषा ववषये उक्तम् – ʻपरिताः सिगरपा
पूिगरपा पिरपा व्यिद्रिते नान्तिे ि भारयते कायगमनया सा परिभाषाʼ।12 परिभाषेन्त्दशु ेखिस्य
िीभैिववमिस्य "भैििी", महामहोपाध्याय- िीर्ात्याशावस्त्रणः "भद्रू ताः" एवं ववद्वन्त्मधू न्त्य यस्य िी-
जयदेववमिस्य "द्रिजय" टीकाः प्रमख ु ाः वर्यन्त्र्े । अद्यत्वेऽवप शास्त्राथयचचाययाः के न्त्रवबन्त्दःु "भद्रू ताः"
र्था "द्रिजया" टीके वर्ेर्े । वववधसंज्ञावदसूराणाम्प्रकत र्ौ अव्यावि –अवर्व्यावि – असम्भवदोष-
वनवािणं परिभाषाणां प्रमुखं ल्यमवस्र् । यथा –"जिायाजिसन्यतिस्याम"् 13 तवर् सूरे "द्रनजगिसौ" तवर्
प्रयोगस्य वसद्ौ कावठन्त्यमागर्म् ,असम्भवदोषत्वार्् । र्र "येनद्रिद्रधस्तदन्तस्य"14 तवर् परिभाषा र्स्य
च र्दन्त्र्स्य वनवदयश्यमानस्यादेशाः भववन्त्र् । "वकदेशद्रिकृतमनन्यित"् तत्येर्ाः परिभाषाः
अव्याविदोषं चिुः।

ििे व-१.३.११
10

11
वानिाकम ् १.३.११
हरित्तपिमञ्जरी
12

13
अष्टाध्यायी ७.२.१०
14
ििे व १.१.७२
परिभाषे न्दुशेखिस्य शेषाद्रिसुधीद्रििद्रितायााः परिभाषाभास्किव्याख्यायााः
सम्पादनमध्ययनञ्ि

प्रथमोऽध्यायाः
संस्कत र्व्याकिणस्य अवस्र्त्वं बहुपुिार्नं वर्यर्े । यदािभ्य संस्कत र्वाक् जगवर् ववलसवर्र्दािभ्य ,
एव संस्कत र्व्याकिणं ववद्यर्े। संस्कत र्व्यााकिणस्यावप एका प्राचीनपिम्पिा ववद्यर्े। र्ैवत्तिीय
सवं हर्ानसु ािं देवानां प्राथयनया तन्त्रः अव्याकत र्वाचः ववश्लेषणं कत त्वा प्रथमवैयाकिणस्य िेयं प्राप्नोर्।्
अर् एवोच्यर्े –िाग् िै पिाच्यव्याकृताऽिदतइमा ् ं नौ िािं व्याकुद्रिगद्रत । – ते देिा इन्िमब्रूिन् ,
ताद्रमन्िो मध्यतोऽिक्रम्य व्याकिोत् )र्ै .सं.6/4/7/3 (वाक्येभ्यः पदानामपोद्ािः र्र्ि पदे
प्रकत वर्प्रत्यययोः परिकल्पनया व्याकत र्वाण्याः लक्षणमभर्ू ।् एर्देव व्याकिणस्य शबदपक्षोऽवप अथायर््
व्यावहारिकपक्षः ववद्यर्े । वद्वर्ीयवस्मन् पक्षे व्याकिणस्य अथयपक्षः अथायर्् दाशयवनकपक्षोऽवप वर्यर्े।
यवस्मन् वाक्यस्य यः अथयः र्देव पिमर्त्त्वं मन्त्यर्े।- तर् एव व्याकिणपिम्पिायाः प्रािम्भः अववयर्।
यवु धवििमीमासं कस्य मर्े पावणनेः पवू ं एषु के चन् ) अवर्यन्त्र् प्रवक्तािः-अशीवर्ः प्रायः व्याकिण 08
। स्वयं पावणवनः अ (प्रावर्शाख्यकर्ायिः अवप सवमवलर्ाःवप स्वग्रन्त्थे दश पवू ायचायायणां मर्ं स्व्यकिोर््।
व्याकिणशास्त्रकतगक
ृ ालाः
ब्रह्मणािभ्य अद्याववध बहुववधा व्याकिणप्रवक्तािः िचवयर्ाििाभवन् । र्र के चन व्याकिणं वद्वधा
ववभाजयवन्त्र् -
1.ऐन्िसम्प्रदायाः
2.माहेश्विसम्प्रदायाः
ऐन्ि सम्प्रदाये कान्तन्रपाप्रभृतयाः सद्रन्त।
आधवु नकै ववयद्ववििष्टववधं व्याकिणं स्वीवियर्े यथा- ब्राह्ममैशानमैन्िश्च प्राजापनयं
बृहस्पद्रतम।् निारिमाद्रपशलञ्िेद्रत पाद्रणनीयमथाष्टमम।् । बोपदेववस्त्वत्थमाह – इन्िश्चन्िाः
काशकृनस्नाऽऽद्रपशली शाकट्ायनाः। पाद्रणन्यमिजैनेन्िा जयन्नयष्टौ द्रह शाद्र्दकााः।। अपिे
ववपविर्ो नवववधं व्याकिणं स्वीकुवयवन्त्र् िामायणस्योत्तिकाण्डे सोऽयं नवव्याकिणाथयर्त्त्ववेत्तेत्युक्त्वा
नवव्याकिणं प्रवर्पावदर्म्। गीर्ासािनामके ग्रन्त्थेऽवप नवव्याकिणस्य चचाय ववद्यर्े र्था
िीर्त्त्ववववधनामके वैष्णवग्रन्त्थे नवव्याकिणानावमत्थं वनदेशः प्राप्यर्े यथा-
ऐन्िं िान्िं काशकृनस्नं कौमािं शाकट्ायनम् ।
सािस्ितं िाद्रपशलं शाकल्यं पाद्रणनीयकम् ।।
इनथं निद्रिधं व्याकिणमद्रतप्रद्रसद्रिमतम् ।
शबदानां र्त्त्वावबोधि व्याकिणादृर्े न भववर्ुमहयवर्। उक्तञ्च भर्तयहरिणा- त्िािबोधाः श्दानां
नाद्रस्त व्याकिणादृते। यद्यवप ियू न्त्र्े अनेकावन व्याकिणावन र्थावप सवेषु व्याकिणेषु
पावणनीयव्याकिणस्य प्राधान्त्यम् । उक्तं च महाभाष्यकािेण –“सवयवदे पारिषदं हीदं शास्त्रम्”भगवर्ा
व्यासेनावप भवणर्म् –
पाद्रणनीयं महाशास्त्रं पदसाधनु िलक्षणम।्
सिोपकािकं ग्राह्यं कृनस्नं नयाज्यं न द्रकञ्िन।।
पावणनीयसूरण्यवलम्बय पिः सहस्राग्रन्त्थाः वनवमयर्ाः । नैकावन च व्याकिणावन एर्दाधािीकत त्यैव
वनवमयर्ावन सवन्त्र्पिन ,ा्र्ु सूरवावर्यकभाष्यपरिभाषोपवनबद्मेर्ादृशं वववशष्टं व्याकिणं नाद्याववध
उपलभ्यर्े। पावणवनसूराणामुपरि वावर्यककािेण कात्यायनेन वावर्यकावन िवचर्ावन। पनु ः पर्ञ्जवलना
पावणनेः सूराणामपु रि भाष्यं कत र्म्। महाभाष्यस्य गढू ोवक्तं व्याख्यावन्त्र्ौ कै यटनागेशौ। नागेशभट्टः
पावणनीयव्याकिणववकासे महत्त्वपूणययोगदानं अकिोर्। सः परिभाषेन्त्दशु ेखिनामकं ग्रन्त्थं व्यिचयर््।
अवस्मन् ग्रन्त्थे मुख्यरूपेण परिभाषाः आसन् । मख्ु यर्या कात्यायनपर्ञ्जलीत्यादीनां वैयाकिणां
ग्रन्त्थेभ्यः न्त्यायरूपाः परिभाषाः संकवलर्ाः आसन्।
वकं नाम परिभाषात्वम् ? तवर् वजज्ञासायां ववजयाकािेणोक्तम् –“अप्रामाण्य
ज्ञानानास्कद्रन्दतसाधुनिप्रकािकबोधोपयोद्रगबोधजनकनिं परिभाषानिम”् तवर्।।
व्याकिणशास्त्रस्य परिभाषाणां क्रद्रमकद्रिकासाः
अधयमारालाघवेन परु ोत्सवं मन्त्यर्े वैयाकिणाः एषः वसद्ान्त्र्ः सववः सम्प्रदायैः समानरूपेण
स्वीकत र्ः । सरू ाणां मख्ु यं प्रयोजनं शबदानां वसवद्ःिशबदाथयस्य वनियीक ,णं र्था सरू ाथयस्य वनणययः तवर् ।
अस्यां प्रवियायां उत्पनमर्भेदानां समाधानाथं वैयाकिणाः कवर्पयसरू ाणां अथवा कािन उक्त्यः
प्रयुक्ताः। येन सामान्त्यरूपेण व्याकिणशस्त्रे परिभाषा, न्त्याय15, बलाबलसूरम् अवधकािसूरम् ,
आवदशबदैः अवभवहर्ं यथा परिभाषासंग्रहस्य भूवमकायां के अभ्यङ्किे .वी.ण वलवखर्म्। व्याकिणशास्त्रे
परिभाषानां स्रोर्सां र्था प्रवाहानां सम्यक् ज्ञानं प्राप्त्यथं र्ेषां तवर्हासस्य ववस्र्तर्वववेचनस्य
आवश्यकर्ा भववर्।
परिभाषाद्रििािाः
पावणनेः अष्टाध्याययां प्रायशः भाषासूररूपेण करूयन्त्र्े । सूरावण यर र्र प्राप्यन्त्र्े यावन परि 08
यद्यवप पावणवनना एर्ेषां परिभाषा तर्वा शबदेन न वनदेशः कत र्ः। अनेन सम्बद्ाः सम्प्रदायाः
अन्त्यवैयाकिणैः पावणवनयप्रोक्तसूरावण परिभाषा तवर् करूयन्त्र्े । वावर्यकािेण अवप
कवर्पयपावणनीयसूरावण परिभाषासूरम् तवर् कवथर्म् । येन वसदध्् यर्े यर्् अणुवदत्सवणयस्य चाप्रत्ययः ,
-स्वरिर्ेनावधकािः आवद परिभाषासूरावण । पावणवनसूरावण षड्ववभागेषु ववभक्तः
संज्ञा ि परिभाषा ि द्रिद्रधद्रनगयम वि ि ।
अद्रतदेशोऽद्रधकािश्च षड्द्रिधं सरपाू लक्षणम् ।।
पावणवनप्रोक्तपारिभाषासूराणां कायं पावणनेः अन्त्यसरू षे ु स्पष्टः एव सम्यक् वदशावनदेशनं भववर् ।
कािन् परिभाषाः सूरषे ु प्रयुक्तशबदानां उवचर्ाथं एवं र्वस्मन् सम्बन्त्धं वनधायियवर्। यथा –
.स.ू अ.पा) आद्यन्त्र्वदेकवस्मन्1.1.21) षिीस्थानेयोगा (1.1.49स्वं रूपं शब (ा्दस्याशबदसंज्ञा
)1.1.60) आवदिन्त्त्येन सवहर्ा (1.1.711 उिण् िपिः (.1.) र्पिसर्त्कालस्य 011.1.78आवद। (
-यथा ,कावनचन परिभाषासूरावण एर्ादृशावन येषु सूरषे ु प्रािशबदानां उवचर्वदशावनदेशं कुवयवन्त्र्
) र्वस्मवन्त्नवर् वनवदयष्टे पूवस्य य1.1.66) र्स्मावदत्युत्तिस्य (1.1.67एवं प्रकािेण पावणवनः द्वािा (
पेण न र्थावप परिभाषाववषयकरूपेण समस्र्कायायणां सम्पादनं पयुयक्तपरिभाषासूरावण परिभाषारू
सम्यक्तया कुवयवन्त्र् ।
व्याद्रडमते परिभाषा
ववदषु ां मर्ानुसािं सम्पूणयज्ञार्ाज्ञार्परिभाषाकायेषु व्यावडकाययमेव प्राचीनर्मः। एकं हस्र्लेखे
एर्ादृशः उल्लेखः प्राप्यर्े यर्् सवायः परिभाषाः व्यावडमवु न16द्वािा िवचर्ाः । हरिभास्कि

15
The word nyaya is
16
के वचत्तु व्याख्यानर्ो ववशेषप्रवर्पवत्तरित्यादयः सवायः परिभाषाः व्यावडमवु नना वविवचर्ा तत्याहुः । ववश्वेश्विानन्त्द शोधसंस्थान ,होवशयािपिु ।
अवननहोरीमहोदयेनावप स्वपरिभाषाभास्किस्य अन्त्र्ः एवमुल्लेवखर्म17् । काशीनाथाभ्यङ्किेण
व्यावडवविवचर्परिभाषासु द्वयोः पाठयोः उल्लेखः प्राप्यर्े।18
प्रथमपाठाः परिभाषासूिनम् अद्रस्मन -्् ,परिभाषा 39प्रथमपरिभाषा,परिभाषासचू नम-् अवन्त्र्मा
कत दग्र् हणे गवर्कािकपूवस्य यावप ग्रहणम् तवर्
द्रितीयपाठाः परिभाषापाठाः परिभाषााः 141 अद्रस्मन् -अथयवदग्र् हणे नानथयकस्य, अवन्त्र्मा
ज्ञापकवसद्ं न सवयर तवर्।
कानयायनमते परिभाषााः -
यथा पावणनेः सूरावण स्पष्टवयर्ुं सन्त्दहे िवहवदशावनदेशवयर्ुं च सूरषे ु एव परिभाषाणां प्रवर्पादनं
कत र्ं वर्यर्े। यथैव कात्यायनेनावप शबदानुशासनस्य स्पष्टर्ाम् अवभल्य परिभाषाणां प्रकथनं कत र्म्यर्् ,
व्याकिणशस्त्राे वावर्यकरूपेण स्वीकत र्ं वर्यर्े। अथयवदग्र् हणे नानथयकस्य अवन्त्र्मा व्याख,ा्यानर्ो
ववशेषप्रवर्पवत्तनयवह सन्त्दहे ादलक्षणम् तवर् ।
परिभाषाभास्किव्याख्यातुाः परिियाः–
परिभाषेन्त्दशु ेखिोपरि ववववधटीकाः प्राप्यन्त्र्े । र्र आचायय शेषावरसुवधयावप परिभाषेन्त्दशु ेखिस्य
"परिभाषाभास्किाः" तवर् व्याख्यानग्रन्त्थो वववलवखर्ः । अयमाचाययः नागेशः पिवर्ी अवस्र् । अस्य
जन्त्म ववषये तदानीं ववशेषर्या वकमवप न लभ्यर्े ।
मातृकापरिियाः-
परिभाषाभास्किमार्तकायाः IGNCA र्ेंजाऊिमध्ये पाण्डुवलवपिमसंख्या
प्र.मा. - Burnell No. 1. 9884/ D. No. 5714
द्रि.मा. - Burnell No. 2. 9885/ D. No. 5715
तृ.मा. - Burnell No. 3. 889/ D. No. 5716

1. प्र. द्रिििणम् - एषा मार्तका र्जावरुू (चेन्त्नई) मार्तकालये ववद्यर्े । कगयज़परे देवनागिीवलप्यां
वलवखर्ं ववद्यर्े। आकाि ३०×१२.५, परसंख्या १-७१, एकवस्मन् परे पञ्चदशपङ्क्तयि
वर्यन्त्र्े।

2. द्रि. द्रिििणम् - एषा मार्तका र्जावरुू (चेन्त्नई) मार्तकालये ववद्यर्े । अस्याः वलवपः ग्रन्त्थवलवपः
वर्यर्े।
17
के वचत्तु व्याख्यानर्ो ववशेषप्रवर्पवत्तरित्यादयः सवायः परिभाषाः व्यावडमवु नना वविवचर्ा तत्याहुः । परिभाषासङ् ग्रहः पत. - 374
18
अथ परिभाषासचू नं व्याख्यास्यामः । परिभाषासङ् ग्रहः (के .वी.अभ्यङ् कि )पत.1 .
3. तृ. द्रिििणम् - एषा मावरका र्जावरुू (चेन्त्नई) मार्तकालये ववद्यर्े । अस्या वलवपः
र्ेलगुवलवपःवर्यर्े।

पाण्डुद्रलपेाः -सम्पादनिैद्रशष्ट्यम-्

 पदान्त्र्े (म्) स्थाने अनस्ु वाि (अ)ं


 ङञणनम् व्यञ्जनानां स्थाने अनस्ु वािः के वलम्
 संयुक्त अकाि लेखनाथं अकािमाराया लेखनम्
 अवग्रवचह्नस्य अभावः लेखनं नावस्र्।
लेखनिैद्रशष्ट्यम्

 वकािे ऋकािलेखनम्।
 भकािस्य लेखनं वभन्त्निमेण।
 ककािे िकािलेखनम्।
 दकािे धकािलेखनम्।
 ग्रह्णावर् तवर् एवं वलख्यर्े ग्रण्हावर्। –
 थकािे छकािस्य लेखनम्।

वद्वर्ीयोऽध्यायः
अवस्मन् अध्याये शास्त्रत्वसम्पादनपययन्त्र्ं पाठसम्पादनं कत र्ं वर्यर्े। पाठे ऽवस्मन् वर्सतणां
पाण्डुवलवपनां सम्पादनं कत र्ं वर्यर्े। र्था र्ेन सह देवनागिीवलवपबधपाण्डुवलवपं मख्ु यं स्वीकत त्य
पाठालोचनम् अवप कत र्म् । पाठालोचनेऽवस्मन् बहुववधांशान् मनवस वनधाय तदं कायं
वववहर्म।् यर्ः समालोचने बह्वव्यः समस्याः समागर्ाः आसन् । अस्य परिभाषािमः
परिभाषेन्त्दशु खे िग्रन्त्थस्य एव ववद्यर्े। अर्ः अवस्मन् कमयवण सः एव िमः अनुसर्त ः ।
परिभाषेन्त्दशु ख
े िे रीवण प्रकिणावन सवन्त्र्। र्द्यथा- शास्त्रत्वसम्पादनम् , बाधबीजप्रकिणम् ,
शास्त्रशेषम् तवर्। िमेऽवस्मन् प्रथमोऽध्ययस्य शास्त्रत्वसम्पादनोद्देश्यस्य एव पाठलोचनम्
कत र्म।्

शास्त्रनिसम्पादनोद्देशम्
प्रकिणेऽवस्मन् 37 परिभाषाणां सम्पादनं कत र्म् । अर श्री गणेशाय नमाः ननिा
गुरुििणयुगं स्मृनिा ब्रह्माद्रखलानमकं द्रिमलम19् । िियद्रत शेषाद्रिसुधीाः
परिभाषाभास्किं स्िद्रशरयकृते अिभ्य वभयत आश्रयणे नान्ताद्रदित् (1/1/58
महाभारय) इद्रत भारयद्रििोधाच्िेद्रत संक्षेपाः ।। 37 ।। तवर् पययन्त्र्ं व्याख्यानं कत र्म।्
पाठालोचनेऽवस्मन् शेषावरसधु ी नागेशस्य िममेव अन्त्वसिर््। यर्ः शेषावरसधु ीद्वाििवचर्ग्रन्त्थे
प्रकिणेऽवस्मन् िमः ववच्छे दः न जार्ः
पाठसमालोिनम्
शास्त्रत्वसम्पादनोद्देशम् तवर् प्रकिणे पाठभेदः र्ु बहु वर्यर्े। यर्ः वलप्यन्त्र्िणकािणेन
वलवपभेदः, पाण्डुवलप्यां अस्यां पाठे षु वभन्त्नर्ा, त्यक्तपाठः च दृश्यर्े।

र्र्त ीयोऽध्यायः

परिभाषाभास्किस्य सम्पादनम्
अध्ययेऽवस्मन् बाधबीज,ं शास्त्रत्वशेषं तत्यनयोः प्रकिणयोः पाठसम्पादनं कत र्ं वर्यर्े।
परिभाषाभास्किे मार 111 परिभाषाः उवल्लवखर्ाः। अवस्मन् अध्याये 74 परिभाषाः प्रयुक्ताः
सवन्त्र्। वद्वर्ीयेऽवस्मन् पाठे ऽवप वर्सतणां पाण्डुवलपीनां सम्पादनं कत र्म।् पवु यर्् पाण्डुवलपीः
स्वीकत त्य पाठालोचनम् कत र्म् । पाठालोचनेऽवस्मन् बह्वयः परिभाषाः शेषावरसवु धमहोदयेन
नागेशद्वािा ग्रवहर्परिभाषाः त्यक्ताः। पुनः परिभाषािमः परिभाषेन्त्दशु ख े िं नान्त्विसर््।
परिभाषेन्त्दशु ख े िे ववद्यमानप्रकिणावन र्ु र्थैव सवन्त्र् वकन्त्र्ु परिभाषासु कविर्् भेदः वर्यर्े।
िमेऽवस्मन् वद्वर्ीयोऽध्ययस्य बाधबीजं प्रकिणम्,शास्त्रशेषं प्रकिणम् पाठलोवचर्म।्
पाठसमालोिनम्
शास्त्रत्वसम्पादनोद्देशम् तवर् प्रकिणे पाठभेदः र्ु बहु वर्यर्े। यर्ः वलप्यन्त्र्िणकािणेन
वलवपभेदः, पाण्डुवलप्यां अस्यां पाठे षु वभन्त्नर्ा, त्यक्तपाठः च।

चर्थु ोऽध्यायः
शेषावरसधु ीनामके न वैयाकिणेन परिभाषाभास्किाः नाम्नी परिभाषावतवत्तः वलवखर्ा ।

19
ववमलम ्
एर्ां कत ष्णमाचायेणकावशर्ा । ग्रन्त्थकािेण एर्वस्मन् स्वस्य वकमवप र्मे वषे प्र 1982
काशीनाथ अभ्यङ्किेन परिभाषा सङ्ग्रहः प्रकावशर्म।् .म .परिचयः न दत्तः। म
शेषावरसधु ीना अस्यां व्याख्यायां स्थाने स्थाने नागेशभट्टकत र्ः परिभाषेन्त्दश
ु ख
े िः तवर् वनदेशं
ववना खण्डनं कत र्म् । यथा - व्याख्यायां 23 परिभाषा -यत्तु नव्योक्तम् द्रिशेरयान्तिास्िे -
श्द पं द्रिशेरयमादाय येन द्रिद्रधसूरपाेण तदन्तद्रिद्रधाः द्रसि इद्रत, तदयुक्तम् ।
तदं नव्योक्तवचनं शबदवैपिीत्येन परिभाषेन्त्दशु ख े िे परिभाषायाः 23
व्याख्यायानमपु लबभ्यर्े। एवं परिभाषाभास्किे परिभाषा -00 मध्ये “एर्ेन नमः शबदस्य विया
वावचत्वमतय ् ं च वाचवनक्येव तत्यावद नव्योक्तमपास्र्म् ,” एर्र्् नव्योक्तं मर्ं
परिभाषेन्त्दशु ख
े िस्य परिभाषा-183 मध्ये वनवदयष्टं वर्यर्े। यवद शेषावरकत र्स्य परिभाषाभास्किस्य
अध्ययनं वियर्े चेर्् स्पष्टं प्रर्ीयर्े यर्् नं कर्ुं लेखके न अयं ग्रन्त्थः परिभाषेन्त्दशु ख
े िस्य खण्ड–
कत र्म् । शेषावरसधु ःे कालः अज्ञार्ः एव । पिन्त्र्ु असय् परिभाषाभास्किे परिभाषेन्त्दशु ख े िस्य
खण्डनं स्पष्टं प्रर्ीयर्े । अर्ः शेषावरसुधीः नागेशभट्टस्य उत्तिवर्ी वर्यर्े।
दगू ायदत्तवलवखर्वटकानसु ािेण शेषावरसध्ु याः परिभाषाभास्किः एव परिभाषायाः एका
स्वर्न्त्रा कत वर्ः वक्तुं शक्यर्े। लेखके न परिभाषेन्त्दशु ख
े िस्य िमः स्वीकत र्ः वर्यर्े। र्दनुसािं
स्वस्य पस्ु र्के अवप परिभाषाः व्यवस्थावपर्ाःवकन्त्र्ु र्ेन स्वस्य वटका परिभाषेन्त्दश ु खे िस्य ,
वटका रूपेण न वलवखर्ाः। र्ेन नागेशस्य मर्ानां प्रायः खण्डनं कत र्म्20 । ववशेषर्ः र्ेषु स्थलेषु
यर नागेशने प्राचीनमर्ानां खण्डनम् कत र्म् र्च्च स्वस्य नवीनमर्ं प्रस्र्ुर्म।् एर्ादृशेषु स्थलेषु
शेषावरना प्रायः यक्ु त्या प्राचीनमर्ानां समथयनं कुवयन् नागेशमर्ानां स्पष्टशबदैः वर्िस्कािः
कत र्ः। नागेशस्य र्ाः पंक्तयः पूवयमद् ु तर्ाः अनन्त्र्िं र्ासां खण्डनं कत र्म।् एवं प्रर्ीयर्े यर््
प्राचीनमान्त्यानां वैयाकिणानां मर्ं यर्् नागेशद्वािा खवण्डर्ं र्र्् शेषावरं उवचर्ं न अनुवमर्म।्
एर्वस्मन् कै यटहिदत्तादीनां मर्स्य अवप समीक्षा अभवर्् । पिन्त्र्ु -कौस्र्ुभकाि-सीिदेव-
मर्स्य र्ु अवननपिीक्षा अवर्यर्। (नव्य) नागेशस्य
यर नागेशने कस्यावप भाष्यस्य एकदेश्युवक्त उक्ता र्रावप शेषावरना नागेशने स्वस्य वै ,

20
र. परिभाषाभास्कि परि .11,14,15 तत्यावद
मत्यं प्रदवशयर्म्21। क्ववचदेवं प्रर्ीयर्े यर्् शेषावरना एकमनसा येन के न प्रकािे ण
नागेशस्य खण्डनं किणीयमेव । एर्ादृशस्थलेषु खण्डनं के वलं मख्ु यंन र्ु वस्र्ुर्त्त्वस्य ,
युक्तं र्थाच ममयस्पशी वर्यर्े। -यर खण्डनं युवक्त ,लेषुउपस्थापनम।् वकन्त्र्ु र्थावप बहुषु स्थ
र्च्च दा्िष्ट्वा पाठकाः – खण्डनस्य यवचत्यं स्वीकिोत्येव। यथा ,द्रय तपा शिानुबन्धेन22
तत्यस्य खण्डनं रष्टु ं शक्नुमः । शेषावरना नागेशस्य सवायसां युक्तीनां खण्डनं कुवयर्ा
परिभाषानामपु रि बलं प्रदत्तम।् नागेशस्य प्रमख ु ास्त्रं “भाषानक्त
ु निं” वर्यर्े। र्दनसु त्त य र्ेन
बह्वीनां परिभाषानां खण्डनं कत र्म।् शेषावरना23 उक्तम् यर्् पर्ञ्जलेः पवू यवर्ीनाम् आचायायनाम्
उपादेयं सप्रयोजनवचनञ्च भाष्यानुक्तं कथनेन र्स्य वचनेषु न्त्युनर्ा न आयावर् अवपर्ु भाष्ये
एव न्त्युनर्ा आयावर्। र्स्य कथनं वर्यर्े यर्् नागेशने निोदािणमादत्तगव्यम् 24 प्रदत्तभारये
संकेद्रततं औदायगञ्ि अपरिशील्य पूिागिायागणां बहूनां ििनानां खण्डनं कृतम् । विं
द्रसियते यत् शेषाद्रिाः भारयस्य अन्धानयु ायी न अद्रपतु यक्त ु ायक्त
ु त्िस्य समीक्षायै ,
पयोगकत्ताग तथा प्रौविैयाकिणाः अितगत । स्िबुिेाः स्ितन्रपातया व वतािदेि न वतैाः ,
भारयकािस्य
ििनकािणेन पाद्रणनेाः सूरपां व्यथं कृनिाकृतज्ञापनमद्रप अनुद्रितमुक्तम।् अताः ,
“समो िा लोपमेके” तदं भाष्यवचनेन “समाः सद्रु ट्” सरपाू ं व्यथं कृनिा इदं “लक्ष्ये लक्षणं
सकृदेि प्रितगते” ज्ञापनेन वसद्कर्ाय नागेशः खवण्डर्ः । पिवर्ीवैयाकिणानां वचनकािणार््
पूवयवर्ीवैयाकिणानां वचनस्य वनष्फलप्रवर्पादनं युवक्तववरुद्ं ववद्यर्े। वकन्त्र्ु अर सधु ेः एर्र््
अवश्यं वचन्त्र्नीयं भवेर्् यर्् “समो िा लोपमेके ” लोपम् एके अनेन वसद्यवर् यर्् (आहुः)
। तदं वचनं प्राचीनं ववद्यर्े तवर्

21
िणणग्रहणेऽपीयं( तदागमपररभाषा )प्रितणत(े परर. भास्कर11 (
ण ैयाकरणस्य प्रामाण्यविरोवि । ककन्तु भाष्यविरोि एिेवत । (पररभाषा भास्कर प.101 (
भाष्यानुक्तत्िं तु न पूिि
22

23
2.द्र. श्री शेषाकद्र सुिी कृ त पररभाषाभास्कर प. 101 पररभाषासंग्रह पृ. 464 । तथा पूिण पृ. रिप्पणी (4)
24
पररभाषाभास्कर (परर.101 (
पञ्िमोऽध्यायाः
परिद्रशष्टम्
र्र व्याख्यानतो द्रिशेषप्रद्रतपद्रत्तगनद्रह सन्देहादलक्षणम्25 र्र्ः आिभ्य
वकदेशद्रिकृतमनन्यित्26 तत्येर्त्पययन्त्र्ं प्रथमप्रकिणवमवर्। वद्वर्ीयप्रकिणम् – पिू गपि
द्रननयान्तिङ्गापिादानामुत्तिोत्तिं बलीयाः27 र्र्ः आिभ्य उभयवनदेशे पञ्चमी
वनदेशो बलीयान28् तत्येर्त्पन्त्ययन्त्र्म।् र्तर्ीयप्रकिणवमवर् प्राद्रतपद्रदकग्रहणे
द्रलङ्गद्रिद्रशष्टस्याद्रप ग्रहणम्29 र्र्ः आिभ्य अधगमारपाालघिेन पुरपाोनसिं मन्यन्ते
िैयाकिणााः30 एवं प्रकिणववभाज्य प्रथमप्रकिणे शास्त्रत्वसम्पादने परिभाषाणां वनवेशं
अकिोर््। यर्ः अप्रामाण्य ज्ञानाना स्कवन्त्दर् बोधजनकत्वमेव शास्त्राणां शास्त्रत्वम।् अप्रामाण्य
ज्ञानानास्कवन्त्दर् बोधं ववनेष्टावनष्टस्थलप्रवतवत्तवनवतत्ती न भवर्ः लोकानावमवर्। र्द्यथा
प्रथमप्रकिणे परिभाषावभः सरू ाणां शास्त्रत्वे प्रवर्पावदर्ेऽवप तयं वजज्ञासा उत्पद्यर्े एव यर्् -
वर्सतणावमत्यर रयादेशस्य वर्स्रादेशस्य प्राविः जायर्े। र्र रयादेशः वर्स्रादेशयोमयध्ये
कर्िस्थप्रवतवत्तः भवेवर्वर्। तत्यरोच्यर्े यर्् द्रिप्रद्रतषेधे पिं कायगम31् तत्यनेन पित्वार््
वर्स्रादेशस्य पूवं प्रवतवत्तप्रवर्पादनेऽवप पुनः रयादेशप्रवतवत्तः के न वनवाययर्े तवर्। अरोच्यर्े यर््
सकृद्गतौ द्रिप्रद्रतषेधे यद् बाद्रधतं तद् बाद्रधतमेि32 तवर् । अर पुनः शङ्का जायर्े यर््
पूवायपेक्षया
पिस्य बलवत्वं सम्पावदर्वमवर्। र्च्च शास्त्रेण न भवेवदवर्। बाधवचन्त्र्ायाः उपयोगः
प्रदवशयर्ः। अर् एव पिू गपिद्रननयान्तिङ्गापिादानामत्त ु िोत्तिं बलीयाः33 तत्यािभ्य
वभयद्रनदेशे पञ्िमीद्रनदेशो बलीयान्34 तत्यन्त्र्ं बाधबीजाख्यं वद्वर्ीयं प्रकिणमािबधवमवर्।

25
. परिभाषा -1
. र्देव - 35
26

. र्देव - 38
27

. र्देव - 71
28

29
. र्देव - 72
. र्देव - 133
30

31
. पा. स.ू 1/4/2
. परिभाषा 40
32

33
. र्देव - 38
34
. र्देव - 71
र्थाच प्रकिणद्वयाववशष्टानां कासांविर्् परिभाषाणां व्याखायानम् अवन्त्र्मे प्रकिणे
अवप प्राप्यर्े। यथा प्राद्रतपद्रदकग्रहणे द्रलङ्गद्रिद्रशष्टस्याद्रप ग्रहणम35् तवर् द्रिभक्तौ
द्रलङ्गद्रिद्रशष्टाग्रहणम्36 तवर् परिभाषाभ्यां पूवोक्तशास्त्रत्वमेव सम्पाद्यर्े। एवं बह्वयः
परिभाषाः ववद्यन्त्र्े, यासां साक्षात्पिम्पिया शास्त्रत्वसम्पादने सहावयकाः। अर्ः र्ासां
प्रथमप्रकिणे ग्रहणं भवेर्।् कािन वद्वर्ीयप्रकिणाववशष्टाः अवप ववद्यन्त्र्े। र्द्यथा –
सिगद्रिद्रधभ्यो लोपद्रिद्रधरिङ्द्रिद्रधश्च बलिान्37 भवेर्् द्रनषेधाश्च बलीयांसाः38 तत्यादयः
। तर्ोऽवप कािन – पयायय शबदानां लाघवगौिवचचायनावरयर्े तवर्।
अनेन ज्ञायर्े यर्् एवं प्रकिणववभाजने वकमद्दु श्े यवमवर् शास्त्रज्ञानाम।् अर तदं वक्तुं
शक्यर्े यर्् परिभाषेन्त्दश ु ख
े स्य व्याख्याकर्यःु व्याख्यया ज्ञार्ुं शक्नमु ः यर्् अर कावचर््
आसीर्् प्राचीनपिम्पिा। यर छाराणां सौववध्याय एवं र्था प्रकिणववभागः कत र्ः स्यार्् येन
छाराणां पठने साहाययं भवेर्् । पूवायचाययव्याख्यानर्ः याः परिभाषाः अवर्रिक्ताः र्ाः नागेशेन
अन्त्र्िं सकं ल्य िममनादृत्य परिवशष्टे प्रकिणे वनवेवशर्ाः तवर् । अर यक्त ु ायक्त
ु त्वं यर्् ज्ञार्ं र्र््
प्रस्र्ुर्वमवर् अग्रे स्ववववेकानुगुणं वचन्त्र्नीयम।्

35
. र्देव - 72
. र्देव - 73
36

37
. परिभाषा 100
38
. परिभाषा 121
सहायकग्रन्थसूिी
१. परिभाषाभास्किः - शेषावरसुवधः
२. अष्टाध्यायीसूरपाठः ,पावणवनः,चौखम्भा संस्कत र्सीरिज वािाणसी,१९६८
३. कावशका िीद्वारिकादास शास्त्री सम्पावदर्, िी वामन ज्यावदत्यः , चौखम्भा संस्कत र्सीरिज,
१९६४
४. धात्वथयववज्ञानम् ,िीभागीिथ प्रसाद वरपाठी , सं.स.ं वव.वव. वािाणसी
५. वनरुक्तः ,िीयास्क , ववद्यावागीशेन देव शमाय, हेमचन्त्रः ,ल्मणः

६. अमिकोषः ,अमिकववः मोर्ीलाल वनािसी वािाणसी


७. परिभाषेन्त्दशु ख
े िः, नागेशभट्टः भूवर्टीका िीिामकत ष्णशास्त्री िाजिादेश्विी मुरालय , वािाणसी
१९६९
८. पिमलघुमञ्जषु ा ,नागेशभट्टः प्रथम संस्किण, िीगोपलशास्त्री चौखम्भा संस्कत र् सीरिज
यवफस वािाणसी १९७७
९. पार्ञ्लमहाभाष्यम् (प्रदीपोद्योर्)िीपर्ञ्जवलः , डॉ.बालशास्त्री, वावणववलासप्रकाशन ,
कचौडी गली वािाणसी १९८७
१०. पावणवनय वशक्षा, पावणवनः, चौखम्भा प्रकाशन वािाणसी
११. महाभाष्यटीका िीभर्तयहरिः , िीस्वामीनाथन, का.वह.वव.वव. वािाणसी १९६५
१२. महाभाष्यदीवपका, िीभर्तयहरिः के . वव. अभ्यङ्किः, वी.वप.वलमये, भङ्डािकिः
प्राच्यववद्याशोध सस्ं थान, पनु ा १९७०
१३. वाक्यपदीयम,् िीभर्तयहरिः,िीसत्यकामवमाय, मश ुं ी मनोहिलालः, प्रथमसस्ं किण नई
वदल्ली १९७०
१४. वैयाकिणवसद्ान्त्र्कौमदु ी, िीभट्टोजीदीवक्षर्, िीमोर्ीलाल वनािसीदास वािाणसी,
१९८०
१५. वैयाकिणभषू णसािः, कौण्डभट्टः ,चौखम्भा प्रकाशन वािाणसी,१९६९
१६. वैयाकिणवसद्ान्त्र्लघमु ञ्जषु ा , नागेशभट्टः, चौखम्भा सस्ं किण वािाणसी १९७३
१७. वसद्ान्त्र्कौमदु ी,भट्टोजीदीवक्षर्ः, प्रथम सस्ं किण िीगोपालशास्त्रीणः चौखम्भा सस्ं कत र्
सीरिज यवफस, वािाणसी १९७७
१८. वैयाकिणवसद्ान्त्र्कौमुदी, (वालमनोिमा)िीवासुदवे दीवक्षर्ः, मोर्ीलालवनािसीदासः,
वािाणसी, १९८०
१९. वैयाकिणवसद्ान्त्र्कौमुदी, (र्त्त्वबोवधवन)िीज्ञानेन्त्रसिस्वर्ी, मोर्ीलाल वनािसीदास
वािाणसी , १९८०
२०. शबदकौस्र्ुभः १-३भाग,चौखम्बा संस्कत र्सीरिद यवफस वािाणसी,१९९१
२१. संस्कत र् व्याकिणशास्त्र, युवधििमीमांसक, र्तर्ीय संस्किण तवर्हास बहालगढ स.ं २०३०
२२. संस्कत र्शास्त्र का तवर्हास आचायय बलदेव उपाध्यायः, प्रथम संस्किण,
वा.सं.वव.वव.वािाणसी १९६९
२३. व्युत्पवत्तवादः िी गदाधिभट्टाचाययः वािाणसी १९८८
२४. श्लोकवावर्यकम् , िीमर्कुमारिल्लभट्टः पादवविवचर्म् , िीपाथय सािवथवमिः, िीस्वामी
द्वािीकादास शास्त्री, ित्नापवबलके शन्त्स, वािाणसी,१९७८
२५. स्फोटवादवववेचनम्, िीकत ष्णमवण वरपाठी, चौखम्भा सुिभािर्ी प्रकाशन वािाणसी
१९७८
२६. प्रौढमनोिमा, भट्टोवजदीवक्षर्ः चौखम्भा प्रकाशन वािाणसी

You might also like