You are on page 1of 49

sauptika-parva

1-9 sauptika-parva
10-18 aiṣīka-parva
bhārata-mañjarī kṣemendra
tātparya-nirṇayaḥ ānandatīrtha
bhārata-bhāva-dīpa nīlakaṇṭha
lakṣālaṅkāra vādirājatīrtha

nārāyaṇaṃ namas kṛtya naraṃ caiva narottamam |


devīṃ sarasvatīṃ caiva tato jayam udīrayet ॥
oṃ namaḥ sakala-kalyāṇa-dāyine cakra-pāṇaye |
viṣayārṇava-magnānāṃ samuddharaṇa-setave ॥

saṃjaya uvāca
tatas te sahitā vīrāḥ prayātā dakṣiṇā-mukhāḥ |
upāstamaya-velāyāṃ śibirābhyāśam āgatāḥ || 1 ||1
.... sarve sumanasas tadā
samīpe pāṇḍavāv etya vāsudevo 'bravīd idam [Arjunamiśra insertion ]
vimucya vāhāṃs tvaritā bhītāḥ samabhavaṃs tadā |
gahanaṃ deśam āsādya pracchannā nyaviśanta te || 2 ||
senā-niveśam abhito nātidūram avasthitāḥ |
nikṛttā niśitaiḥ śastraiḥ samantāt kṣata-vikṣatāḥ || 3 ||
dīrgham uṣṇaṃ ca niḥśvasya pāṇḍavān anvacintayan |
śrutvā ca ninadaṃ ghoraṃ pāṇḍavānāṃ jayaiṣiṇām || 4 ||
anusāra-bhayād bhītāḥ prāṅ-mukhāḥ prādravan punaḥ |
te muhūrtaṃ tato gatvā śrānta-vāhāḥ pipāsitāḥ || 5 ||2
nāmṛṣyanta maheṣvāsāḥ krodhāmarṣa-vaśaṃ gatāḥ |
rājño vadhena saṃtaptā muhūrtaṃ samavasthitāḥ || 6 ||3
dhṛtarāṣṭra uvāca
aśraddheyam idaṃ karma kṛtaṃ bhīmena saṃjaya |
yat sa nāgāyuta-prāṇaḥ putro mama nipātitaḥ || 7 ||
avadhyaḥ sarva-bhūtānāṃ vajra-saṃhanano yuvā |
pāṇḍavaiḥ samare putro nihato mama saṃjaya || 8 ||
na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ |
yat sametya raṇe pārthaiḥ putro mama nipātitaḥ || 9 ||
adrisāramayaṃ nūnaṃ hṛdayaṃ mama saṃjaya |
hataṃ putra-śataṃ śrutvā yan na dīrṇaṃ sahasradhā || 10 ||
kathaṃ hi vṛddha-mithunaṃ hata-putraṃ bhaviṣyati |
na hy ahaṃ pāṇḍaveyasya viṣaye vastum utsahe || 11 ||
kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya |
preṣya-bhūtaḥ pravarteyaṃ pāṇḍaveyasya śāsanāt || 12 ||
1
pūrvasmin parvaṇi arthārthī kuṭumba-nāśamanu svayam api naśyatīty uktam । idānīṃ paradharmānugo
brāhmaṇaḥ tad-dharmeṣv api nindyatamaṃ karma karotīty ucyate tatas te sahitā vīrā ity ādinā sauptika-parvaṇi
। tataḥ duryodhanena sainā-patye’śvatthāmno’ bhiṣekānantaraṃ te'śvatthāma-kṛpācārya-kṛtavarmāṇaḥ
śibirābhyāśaṃ śibira-nikaṭa-sthaṃ deśaṃ āsādya vāhān vimucya nyaviśanteti yojanā ॥ 1 ॥
2
anusāraḥ pṛṣṭha-gamanam । prādravann iti punar vāhān yojayitveti gamyate ॥ 5 ॥
3
nāmṛṣyanta pipāsām api na parāmṛṣṭavantaḥ rājño duryodhanasya ॥ 6 ॥
ājñāpya pṛthivīṃ sarvāṃ sthitvā mūrdhni ca saṃjaya |
katham adya bhaviṣyāmi preṣya-bhūto duranta-kṛt || 13 ||4
kathaṃ bhīmasya vākyāni śrotuṃ śakṣyāmi saṃjaya |
yena putra-śataṃ pūrṇam ekena nihataṃ mama || 14 ||
kṛtaṃ satyaṃ vacas tasya vidurasya mahātmanaḥ |5
akurvatā vacas tena mama putreṇa saṃjaya || 15 ||
adharmeṇa hate tāta putre duryodhane mama |
kṛtavarmā kṛpo drauṇiḥ kim akurvata saṃjaya || 16 ||
saṃjaya uvāca
gatvā tu tāvakā rājan nātidūram avasthitāḥ |
apaśyanta vanaṃ ghoraṃ nānādruma-latākulam || 17 ||
te muhūrtaṃ tu viśramya labdha-toyair hayottamaiḥ |
sūryāstamaya-velāyām āseduḥ sumahad vanam || 18 ||
nānāmṛga-gaṇair juṣṭaṃ nānāpakṣi-samākulam |
nānādruma-latācchannaṃ nānāvyāla-niṣevitam || 19 ||
nānātoya-samākīrṇaṃ taḍāgair upaśobhitam |
padminī-śata-saṃchannaṃ nīlotpala-samāyutam || 20 ||
praviśya tad vanaṃ ghoraṃ vīkṣamāṇāḥ samantataḥ |
śākhā-sahasra-saṃchannaṃ nyagrodhaṃ dadṛśus tataḥ || 21 ||
upetya tu tadā rājan nyagrodhaṃ te mahārathāḥ |
dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim || 22 ||
te 'vatīrya rathebhyas tu vipramucya ca vājinaḥ |
upaspṛśya yathā-nyāyaṃ saṃdhyām anvāsata prabho || 23 ||6
tato 'staṃ parvata-śreṣṭham anuprāpte divākare |
sarvasya jagato dhātrī śarvarī samapadyata || 24 ||
graha-nakṣatra-tārābhiḥ prakīrṇābhir alaṃkṛtam |
nabho 'ṃśukam ivābhāti prekṣaṇīyaṃ samantataḥ || 25 ||7
īṣac cāpi pravalganti ye sattvā rātri-cāriṇaḥ |
divācarāś ca ye sattvās te nidrā-vaśam āgatāḥ || 26 ||
rātriṃcarāṇāṃ sattvānāṃ ninādo 'bhūt sudāruṇaḥ |
kravyādāś ca pramuditā ghorā prāptā ca śarvarī || 27 ||
tasmin rātrimukhe ghore duḥkha-śoka-samanvitāḥ |
kṛtavarmā kṛpo drauṇir upopaviviśuḥ samam || 28 ||
tatropaviṣṭāḥ śocanto nyagrodhasya samantataḥ |
tam evārtham atikrāntaṃ kuru-pāṇḍavayoḥ kṣayam || 29 ||
nidrayā ca parītāṅgā niṣedur dharaṇītale |
śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ || 30 ||
tato nidrā-vaśaṃ prāptau kṛpa-bhojau mahārathau |
sukhocitāv aduḥkhārhau niṣaṇṇau dharaṇītale |
mahārha-śayanopetau bhūmāv eva hy anāthavat8 [grantha version]
tau tu suptau mahārāja śrama-śoka-samanvitau || 31 ||
krodhāmarṣa-vaśaṃ prāpto droṇaputras tu bhārata |
naiva sma sa jagāmātha nidrāṃ sarpa iva śvasan || 32 ||
na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā |
vīkṣāṃ cakre mahābāhus tad vanaṃ ghora-darśanam || 33 ||
vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam |

4
preṣya-bhūtāṃ duranta-kṛt ity atra preṣya-bhūtāṃ daśāṃ gata iti yogya-padādhyāhāreṇa yojanā । durantakṛt
durantāni pāpāni karotīti sa tathoktaḥ।
5
2.56
6
anvāsata upāsitavantaḥ ॥ 23 ॥
7
alaṃkṛtaṃ rajata-bindu-citritaṃ aṃśukaṃ vastram ॥ 25 ॥
8
śayanopetau prāg iti śeṣaḥ ॥ 32 ॥
apaśyata mahābāhur nyagrodhaṃ vāyasāyutam || 34 ||
tatra kāka-sahasrāṇi tāṃ niśāṃ paryaṇāmayan |
sukhaṃ svapantaḥ kauravya pṛthak pṛthag apāśrayāḥ || 35 ||9
supteṣu teṣu kākeṣu visrabdheṣu samantataḥ |
so 'paśyat sahasāyāntam ulūkaṃ ghora-darśanam || 36 ||
mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam |
sudīrgha-ghoṇā-nakharaṃ suparṇam iva veginam || 37 ||10
so 'tha śabdaṃ mṛduṃ kṛtvā līyamāna ivāṇḍajaḥ |
nyagrodhasya tataḥ śākhāṃ prārthayām āsa bhārata || 38 ||
saṃnipatya tu śākhāyāṃ nyagrodhasya vihaṃgamaḥ |
suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ || 39 ||
keṣāṃ cid acchinat pakṣāñ śirāṃsi ca cakarta ha |
caraṇāṃś caiva keṣāṃ cid babhañja caraṇāyudhaḥ || 40 ||
kṣaṇenāhan sa balavān ye 'sya dṛṣṭi-pathe sthitāḥ |
teṣāṃ śarīrā-vayavaiḥ śarīraiś ca viśāṃ pate |
nyagrodha-maṇḍalaṃ sarvaṃ saṃchannaṃ sarvato 'bhavat || 41 ||
tāṃs tu hatvā tataḥ kākān kauśiko mudito 'bhavat |
pratikṛtya yathākāmaṃ śatrūṇāṃ śatru-sūdanaḥ || 42 ||
tad dṛṣṭvā sopadhaṃ karma kauśikena kṛtaṃ niśi |
tad-bhāva-kṛta-saṃkalpo drauṇir eko vyacintayat || 43 ||11
upadeśaḥ kṛto 'nena pakṣiṇā mama saṃyuge |
śatrūṇāṃ kṣapaṇe yuktaḥ prāpta-kālaś ca me mataḥ || 44 ||
nādya śakyā mayā hantuṃ pāṇḍavā jita-kāśinaḥ |
balavantaḥ kṛtotsāhā labdha-lakṣāḥ prahāriṇaḥ |
rājñaḥ sakāśe teṣāṃ ca pratijñāto vadho mayā || 45 ||
pataṃgāgni-samāṃ vṛttim āsthāyātma-vināśinīm |
nyāyato yudhyamānasya prāṇa-tyāgo na saṃśayaḥ |
chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān || 46 ||
tatra saṃśayitād arthād yo 'rtho niḥsaṃśayo bhavet |
taṃ janā bahu manyante ye 'rtha-śāstra-viśāradāḥ || 47 ||
yac cāpy atra bhaved vācyaṃ garhitaṃ loka-ninditam
kartavyaṃ tan manuṣyeṇa kṣatra-dharmeṇa vartatā || 48 ||
ninditāni ca sarvāṇi kutsitāni pade pade |
sopadhāni kṛtāny eva pāṇḍavair akṛtātmabhiḥ || 49 ||
asminn arthe purā gītau śrūyete dharma-cintakaiḥ |
ślokau nyāyam avekṣadbhis tattvārthaṃ tattva-darśibhiḥ || 50 ||
pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ |
prasthāne ca praveśe ca prahartavyaṃ ripor balam || 51 ||
nidrārtam ardha-rātre ca tathā naṣṭa-praṇāyakam |
bhinna-yodhaṃ balaṃ yac ca dvidhā yuktaṃ ca yad bhavet || 52 ||
na śatrughāte vidvadbhir dharmo draṣṭavya ity uta
yena kena prakāreṇa ripuṃ hanyāt tad ācaret
na ca vadhyaḥ kadā cid dhi ripur nyāyam avekṣatā
yadi śakyo bhavet kaś cic chettum āmūlato ripuḥ
tatra yatnaḥ prakartavyas tasya siddhir bhaved yathā [kaśmīrī version]
ity evaṃ niścayaṃ cakre suptānāṃ yudhi māraṇe |
pāṇḍūnāṃ saha pāñcālair droṇaputraḥ pratāpavān || 53 ||
9
paryaṇāmayan pariṇītavanta āsan ॥ 36 ॥
10
haryakṣaṃ harinmaṇi-nibha-locanam । ghoṇā nāsā nakharaḥ tīkṣṇa-nakhaḥ ॥ 38 ॥
11
sopadhaṃ sakapaṭam ॥ 44 ॥
tad-bhāve kapaṭa-bhāve । upadeśa iti ।
durjanācaritaṃ mārgaṃ pramāṇaṃ kurvate khalāḥ।
viśvastān hiṃsituṃ drauṇir ulūkam akarod gurum ॥ 45 ॥
tau prabuddhau mahātmānau kṛpa-bhojau mahābalau [kaśmīrī, bengali, nīlakaṇṭha, grantha version]
sa krūrāṃ matim āsthāya viniścitya muhur muhuḥ |
suptau prābodhayat tau tu mātulaṃ bhojam eva ca || 54 ||
nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ |
sa muhūrtam iva dhyātvā bāṣpa-vihvalam abravīt || 55 ||
hato duryodhano rājā ekavīro mahābalaḥ |
yasyārthe vairam asmābhir āsaktaṃ pāṇḍavaiḥ saha || 56 ||
ekākī bahubhiḥ kṣudrair āhave śuddha-vikramaḥ |
pātito bhīmasenena ekādaśa-camū-patiḥ || 57 ||
vṛkodareṇa kṣudreṇa sunṛśaṃsam idaṃ kṛtam |
mūrdhābhiṣiktasya śiraḥ pādena parimṛdnatā || 58 ||
vinardanti sma pāñcālāḥ kṣveḍanti ca hasanti ca |
dhamanti śaṅkhāñ śataśo hṛṣṭā ghnanti ca dundubhīn || 59 ||
vāditra-ghoṣas tumulo vimiśraḥ śaṅkha-nisvanaiḥ |
anilenerito ghoro diśaḥ pūrayatīva hi || 60 ||
aśvānāṃ heṣamāṇānāṃ gajānāṃ caiva bṛṃhatām |
siṃhanādaś ca śūrāṇāṃ śrūyate sumahān ayam || 61 ||
diśaṃ prācīṃ samāśritya hṛṣṭānāṃ garjatāṃ bhṛśam |
rathanemi-svanāś caiva śrūyante loma-harṣaṇāḥ || 62 ||
pāṇḍavair dhārtarāṣṭrāṇāṃ yad idaṃ kadanaṃ kṛtam |
vayam eva trayaḥ śiṣṭās tasmin mahati vaiśase || 63 ||
ke cin nāgaśata-prāṇāḥ ke cit sarvāstra-kovidāḥ |
nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam || 64 ||
evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ |
yathā hy asyedṛśī niṣṭhā kṛte kārye 'pi duṣkare || 65 ||
bhavatos tu yadi prajñā na mohād apacīyate |
vyāpanne 'smin mahaty arthe yan naḥ śreyas tad ucyatām || 66 ||

iti śrī-mahābhārate sauptika-parvaṇi prathamo’ dhyāyaḥ || 1 ||12


12
pratāpa-dhāmni yāte'staṃ ravau kamalinī-priye।
śokāvakīrṇakeśeva tamobhir abhavan mahī॥ 2 ॥
kṣayaṃ kālena nīte'hni śānte saṃdhyācitānale।
asthi-śeṣair ivāpūrṇaṃ tārakābhir abhūn nabhaḥ॥ 3 ॥
śyāmā pratyagra-duḥkhena prasarat-timirāñjanā।
babhāra tāra-taralāṃ nakṣatrāśru-kaṇāvalīm॥ 4 ॥
ghore tasmin niśā-vaktre ghora-sattva-ghane vane।
śramān nidrām upagate kṛpe sa-kṛtavarmaṇi॥ 5 ॥
dhyāyan duryodhana-vadhaṃ manyu-hālāhalākulaḥ।
pratijñāṃ śatru-nidhane drauṇir eko vyacintayat॥ 6 ॥
atrāntare dadarśocca-nyagrodha-śikharāśrayam।
vadhyamānam ulūkena vāyasānāṃ ca maṇḍalam॥ 7 ॥
kākān kāla-balenaitya dṛṣṭvā ghūkena pātitān।
tām eva pāṇḍava-vadhe nītiṃ drauṇir acintayat॥ 8 ॥
krudhā krūrāṃ dhiyaṃ kṛtvā kṛpa-bhojau vibodhya saḥ।
uvāca niḥśvasan dīrghaṃ dahyamāna iva krudhā॥ 9 ॥
rājā rāja-sahasrāṇām ekākī viṣama-sthitiḥ।
vyājād asmāsu jīvatsu bhīmasenena pātitaḥ॥ 10 ॥
śastraṃ vahadbhir mithyaiva dṛṣṭo'smābhiḥ sa bhūtale।
aśru-pāta-pratīkārākṣamaiḥ klībatarair iva॥ 11 ॥
deśa-kālau samāśritya vadhyaḥ sarvātmanā ripuḥ।
tasmāt prasuptān adyaiva sānugān hanmi pāṇḍavān॥ 12 ॥

sa kṛṣṇa-bhīma-pārthānāṃ bhayād eva punar vanam |


kṛpa-sātvata-saṃyukto viveśa gahanaṃ rathī || 28.115 ||
tasya cintayato droṇa-vadhaṃ duryodhanasya ca |
2

kṛpa uvāca
śrutaṃ te vacanaṃ sarvaṃ hetu-yuktaṃ mayā vibho |
mamāpi tu vacaḥ kiṃ cic chṛṇuṣvādya mahābhuja || 1 ||
ābaddhā mānuṣāḥ sarve nirbandhāḥ karmaṇor dvayoḥ |
daive puruṣakāre ca paraṃ tābhyāṃ na vidyate || 2 ||13
na hi daivena sidhyanti karmāṇy ekena sattama |
na cāpi karmaṇaikena dvābhyāṃ siddhis tu yogataḥ || 3 ||
tābhyām ubhābhyāṃ sarvārthā nibaddhā hy adhamottamāḥ |
pravṛttāś caiva dṛśyante nivṛttāś caiva sarvaśaḥ || 4 ||
na vā puruṣakāreṇa saṃsiddhiś caiva sarvaśaḥ [nīlakaṇṭha version]
parjanyaḥ parvate varṣan kiṃ nu sādhayate phalam |
kṛṣṭe kṣetre tathāvarṣan kiṃ nu sādhayate phalam || 5 ||14
utthānaṃ cāpy adaivasya hy anutthānasya daivatam |
vyarthaṃ bhavati sarvatra pūrvaṃ kas tatra niścayaḥ || 6 ||15
pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite |16
bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī || 7 ||
tayor daivaṃ viniścitya svavaśenaiva vartate |
prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ || 8 ||17
tābhyāṃ sarve hi kāryārthā manuṣyāṇāṃ nararṣabha |
viceṣṭantaś ca dṛśyante nivṛttāś ca tathaiva hi || 9 ||18
kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati |
tathāsya karmaṇaḥ kartur abhinirvartate phalam || 10 ||
utthānaṃ tu manuṣyāṇāṃ dakṣāṇāṃ daiva-varjitam |
aphalaṃ dṛśyate loke samyag apy upapāditam || 11 ||19
tatrālasā manuṣyāṇāṃ ye bhavanty amanasvinaḥ |
utthānaṃ te vigarhanti prājñānāṃ tan na rocate || 12 ||
prāyaśo hi kṛtaṃ karma aphalaṃ dṛśyate bhuvi |

nāgān nidrā niśīthe ca dhvākṣān nyagrodha-vāsinaḥ || 28.116 ||


hatān subahu-sāhasrān ekenātibalena tu |
kauśikena nirīkṣyaiva prāha tau kṛpa-sātvatau || 28.117 ||
nidarśanena hy etena preritaḥ paramātmanā |
yāmi pāṇḍu-sutān hantum ity uktvā'ruruhe ratham || 28.118 ||
13
śrutaṃ ta iti ॥ 1 ॥
daive āsamantāt baddhāḥ puruṣakāre nihīnatayā baddhāḥ । tena daivaṃ pradhānaṃ puruṣakāra upasarjanam ity
uktaṃ bhavati ॥ 2 ॥
14
varṣan kiṃ phalaṃ na sādhayate'pi tu sādhayaty eva । kṛṣiṃ vināpi vanecarāḥ kevalaṃ parjanyena jīvanti na
tu kṛṣīvalāḥ kevalayā kṛṣyā jīvanti । evaṃ puruṣakāro daivam apekṣate daivaṃ tu nātīva puruṣakārāpekṣam iti
bhāvaḥ ॥ 5 ॥
15
utthānaṃ cāpi sarvasya ity atra sarvasya kāryasya utthānam api daivādhīnaṃ, anutthānañ ca daivataṃ
daivādhīnam ity arthaḥ ।
etad evāha - utthānam iti । daivasya pradhānasya utthānaṃ puruṣakāro vyarthaṃ bhavati tathā'nutthānaṃ
utthāna-hīnaṃ daivam api vyartham iti pakṣa-dvayaṃ sarvatra vyavasyati tatra pūrva eva pakṣaḥ śreyān ity
arthaḥ ॥ 6 ॥
16
dvayor ānukūlyaṃ śreṣṭhataram ity āha - suvṛṣṭa iti ॥ 7॥
17
sva-vaśenaiva vartata ity atra svavaśe naiva vartate iti pada-cchedaḥ ।
daivaṃ balavad iti śeṣaḥ yataḥ svayam api puruṣakāraṃ vināpi pravartate phalaṃ dātum iti śeṣaḥ । tarhi kiṃ
puruṣakāreṇety āśaṃkyāha - prājñā iti । puruṣāparādha-nivṛtti-mātraṃ tat-phalam ity arthaḥ ॥ 8 ॥
18
viceṣṭantaḥ pravṛttāḥ dṛśyante loka-dṛṣṭyety arthaḥ ॥ 9 ॥
19
utthānaṃ hi manuṣyāṇām ity atra utthānaṃ prayatnaḥ । dakṣāṇāṃ dakṣāṇām api।
akṛtvā ca punar duḥkhaṃ karma dṛśyen mahāphalam || 13 ||20
ceṣṭām akurvaṃl labhate yadi kiṃ cid yadṛcchayā |
yo vā na labhate kṛtvā durdaśau tāv ubhāv api || 14 ||21
śaknoti jīvituṃ dakṣo nālasaḥ sukham edhate |
dṛśyante jīvaloke 'smin dakṣāḥ prāyo hitaiṣiṇaḥ || 15 ||
yadi dakṣaḥ samārambhāt karmaṇāṃ nāśnute phalam |
nāsya vācyaṃ bhavet kiṃ cit tattvaṃ cāpy adhigacchati || 16 ||22
akṛtvā karma yo loke phalaṃ vindati viṣṭitaḥ |
sa tu vaktavyatāṃ yāti dveṣyo bhavati prāyaśaḥ || 17 ||23
evam etad anādṛtya vartate yas tv ato 'nyathā |
sa karoty ātmano 'narthān naiṣa buddhimatāṃ nayaḥ || 18 ||24
hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ |
kāraṇābhyām athaitābhyām utthānam aphalaṃ bhavet |
hīnaṃ puruṣakāreṇa karma tv iha na sidhyati || 19 ||25
daivatebhyo namaskṛtya yas tv arthān samyag īhate |
dakṣo dākṣiṇya-saṃpanno na sa moghaṃ vihanyate || 20 ||26
samyag īhā punar iyaṃ yo vṛddhān upasevate |
āpṛcchati ca yac chreyaḥ karoti ca hitaṃ vacaḥ || 21 ||27
utthāyotthāya hi sadā praṣṭavyā vṛddha-saṃmatāḥ |
te 'sya yoge paraṃ mūlaṃ tan-mūlā siddhir ucyate || 22 ||28
vṛddhānāṃ vacanaṃ śrutvā yo hy utthānaṃ prayojayet |
utthānasya phalaṃ samyak tadā sa labhate 'cirāt || 23 ||
rāgāt krodhād bhayāl lobhād yo 'rthān īheta mānavaḥ |
anīśaś cāvamānī ca sa śīghraṃ bhraśyate śriyaḥ || 24 ||29
so 'yaṃ duryodhanenārtho lubdhenādīrgha-darśinā |
asamarthya samārabdho mūḍhatvād avicintitaḥ || 25 ||
hita-buddhīn anādṛtya saṃmantryāsādhubhiḥ saha |
vāryamāṇo 'karod vairaṃ pāṇḍavair guṇavattaraiḥ || 26 ||
pūrvam apy atiduḥśīlo na dainyaṃ kartum arhati |
tapaty arthe vipanne hi mitrāṇām akṛtaṃ vacaḥ || 27 ||30
anvāvartāmahi vayaṃ yat tu taṃ pāpa-pūruṣam |
asmān apy anayas tasmāt prāpto 'yaṃ dāruṇo mahān || 28 ||
anena tu mamādyāpi vyasanenopatāpitā |
buddhiś cintayataḥ kiṃ cit svaṃ śreyo nāvabudhyate || 29 ||
20
karma dṛśyen mahat phalam ity atra karma akṛtvāpi duḥkhaṃ vā mahatphalaṃ vā dṛśyet darśayati ।
karma akṛtvā duḥkhaṃ paśyed ity api prāyaśo'sti ॥ 13 ॥
21
ceṣṭām akurvan labhata ity atra ceṣṭām akurvan kiñcit phalaṃ yadṛcchayā labhate, kṛtvāpi asmin janmani na
labhate tau taddhetū durdaśau avivekināṃ durdarśau, vivekī tu karmābhāve'pi phala-prāptiḥ prācīna-karmaṇā,
kṛte'pi karmāṇi phalasyāprāptiḥ bhaviṣyaj-janmani phalāpekṣayeti vivecayati ।
durdarśau durlabhau ceṣṭāvān labhate niśceṣṭo na labhata ity utsarga-mātram ity arthaḥ ॥ 14॥
22
yad iti । dakṣo nindyatāṃ na yātīti bhāvaḥ ॥ 16 ॥
23
akṛtvā karma loke'smin ity atra karma nitya-naimittikādikaṃ karma akṛtvā phalaṃ vāṇijyādinā dravya-lābhaṃ
vindati ।
adakṣas tu paraprayatnārjitena jīvann api bhoktum evāyaṃ samartho nārjayitum iti nindyata ity āhākṛtveti ॥ 17

24
etat daiva-dākṣyayoḥ sāhityaṃ anyathā tayor anyatarālambanena ॥ 18 ॥
25
etad eva spaṣṭayati – hīnam iti । puruṣakāreṇa hīnaṃ daivothānamaphalaṃ eva daiva-hīnaṃ
puruṣakārasyotthānam api tasmāt dvābhyām apy utthātavyam ity arthaḥ ॥ 19 ॥
26
karma daivam । phalitam āha - daivatebhya iti ॥ 20 ॥
27
īhāṃ vivṛṇoti samyag iti ॥ 21 ॥
28
yoge alabdha-lābhe ॥ 23 ॥
29
anīśaḥ ajita-cittaḥ avamānī param avajānan ॥ 25 ॥
30
tapati saṃtāpaṃ prāpnoti bhīmena bhagnoruḥ san ॥ 28 ॥
muhyatā tu manuṣyeṇa praṣṭavyāḥ suhṛdo budhāḥ |
tatrāsya buddhir vinayas tatra śreyaś ca paśyati
tato 'sya mūlaṃ kāryāṇāṃ buddhyā niścitya vai budhāḥ [nepālī, bengali, nīlakaṇṭha version]
te ca pṛṣṭā yathā brūyus tat kartavyaṃ tathā bhavet || 30 ||
te vayaṃ dhṛtarāṣṭraṃ ca gāndhārīṃ ca sametya ha |
upapṛcchāmahe gatvā viduraṃ ca mahāmatim || 31 ||
te pṛṣṭāś ca vadeyur yac chreyo naḥ samanantaram |
tad asmābhiḥ punaḥ kāryam iti me naiṣṭhikī matiḥ || 32 ||
anārambhāt tu kāryāṇāṃ nārthaḥ saṃpadyate kva cit |
kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati |
daivenopahatās te tu nātra kāryā vicāraṇā || 33 ||

iti śrī-mahābhārate sauptika-parvaṇi dvitīyo’ dhyāyaḥ || 2 ||

saṃjaya uvāca
kṛpasya vacanaṃ śrutvā dharmārtha-sahitaṃ śubham |
aśvatthāmā mahārāja duḥkha-śoka-samanvitaḥ || 1 ||
dahyamānas tu śokena pradīptenāgninā yathā |
krūraṃ manas tataḥ kṛtvā tāv ubhau pratyabhāṣata || 2 ||
puruṣe puruṣe buddhiḥ sā sā bhavati śobhanā |
tuṣyanti ca pṛthak sarve prajñayā te svayā svayā || 3 ||
sarvo hi manyate loka ātmānaṃ buddhimattaram |
sarvasyātmā bahumataḥ sarvātmānaṃ praśaṃsati || 4 ||31
sarvasya hi svakā prajñā sādhuvāde pratiṣṭhitā |
parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt || 5 ||
kāraṇāntara-yogena yoge32 yeṣāṃ samā matiḥ |
te 'nyonyena ca tuṣyanti bahu manyanti cāsakṛt || 6 ||
tasyaiva tu manuṣyasya sā sā buddhis tadā tadā |
kāla-yoga-viparyāsaṃ prāpyānyonyaṃ vipadyate || 7 ||
acintyatvād dhi cittānāṃ manuṣyāṇāṃ viśeṣataḥ |
citta-vaikalyam āsādya sā sā buddhiḥ prajāyate || 8 ||
yathā hi vaidyaḥ kuśalo jñātvā vyādhiṃ yathā-vidhi |
bheṣajaṃ kurute yogāt praśamārtham ihābhibho || 9 ||
evaṃ kāryasya yogārthaṃ buddhiṃ kurvanti mānavāḥ |
prajñayā hi svayā yuktās tāṃ ca nindanti mānavāḥ || 10 ||
anyayā yauvane martyo buddhyā bhavati mohitaḥ |
madhye 'nyayā jarāyāṃ tu so 'nyāṃ rocayate matim || 11 ||33
vyasanaṃ vā punar ghoraṃ samṛddhiṃ vāpi tādṛśīm |
avāpya puruṣo bhoja kurute buddhi-vaikṛtam || 12 ||34
ekasminn eva puruṣe sā sā buddhis tadā tadā |

31
kṛpasyeti ॥ 1 ॥
sarvātmānam ity atra sarvaḥ ātmānam iti chedaḥ । sandhir ārṣaḥ ॥ 4 ॥
sarvo’tmānaṃ praśaṃsati ity atra tmānaṃ ātmānam ।
32
yoge samudāye ॥ 6 ॥
33
anyathā yauvane bālye buddhyā bhavati mohita ity atra loke puruṣaḥ bālye buddhyā mohito bhavati । madhye
jarābālyayor madhye yauvane buddhyā anyathā viparīto bhavati, strī-dhanādi-nimitta-kāma-krodhādinā
madāndha-buddhir bhavatīty arthaḥ । anyat spaṣṭam ।
34
he bhoja he kṛtavarman ekam eva saṃbodhayan kṛpasya manasi anādaraṃ sūcayati ॥ 12 ॥
avāpya puruṣo bhoja ity atra bhojeti kṛtavarmaṇaḥ sambuddhiḥ ।
bhavaty anitya-prajñatvāt sā tasyaiva na rocate || 13 ||35
niścitya tu yathāprajñaṃ yāṃ matiṃ sādhu paśyati |
tasyāṃ prakurute bhāvaṃ sā tasyodyoga-kārikā || 14 ||
sarvo hi puruṣo bhoja sādhv etad iti niścitaḥ |
kartum ārabhate prīto maraṇādiṣu karmasu || 15 ||
sarve hi yuktiṃ vijñāya prajñāṃ cāpi svakāṃ narāḥ |
ceṣṭante vividhāś ceṣṭā hitam ity eva jānate || 16 ||
upajātā vyasana-jā yeyam adya matir mama |
yuvayos tāṃ pravakṣyāmi mama śoka-vināśinīm || 17 ||
prajāpatiḥ prajāḥ sṛṣṭvā karma tāsu vidhāya ca |
varṇe varṇe samādhatta ekaikaṃ guṇavattaram || 18 ||
brāhmaṇe damam avyagraṃ kṣatriye teja uttamam |
dākṣyaṃ vaiśye ca śūdre ca sarva-varṇānukūlatām || 19 ||
adānto brāhmaṇo 'sādhur nistejāḥ kṣatriyo 'dhamaḥ |
adakṣo nindyate vaiśyaḥ śūdraś ca pratikūlavān || 20 ||
so 'smi jātaḥ kule śreṣṭhe brāhmaṇānāṃ supūjite |
manda-bhāgyatayāsmy etaṃ kṣatra-dharmam anuṣṭhitaḥ || 21 ||
kṣatra-dharmaṃ viditvāhaṃ yadi brāhmaṇya-saṃśritam |
prakuryāṃ sumahat karma na me tat sādhu saṃmatam || 22 ||36
dhārayitvā dhanur divyaṃ divyāny astrāṇi cāhave |
pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi || 23 ||
so 'ham adya yathākāmaṃ kṣatra-dharmam upāsya tam |
gantāsmi padavīṃ rājñaḥ pituś cāpi mahādyuteḥ || 24 ||37
adya svapsyanti pāñcālā viśvastā jita-kāśinaḥ |
vimukta-yugya-kavacā harṣeṇa ca samanvitāḥ |
adya tān sūditān sarvān dhṛṣṭadyumna-purogamān [kaśmīrī version]
vayaṃ jitā matāś caiṣāṃ śrāntā vyāyamanena ca || 25 ||38
teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake |
avaskandaṃ kariṣyāmi śibirasyādya duṣkaram || 26 ||39
tān avaskandya śibire preta-bhūtān vicetasaḥ |
sūdayiṣyāmi vikramya maghavān iva dānavān || 27 ||
adya tān sahitān sarvān dhṛṣṭadyumna-purogamān |
sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ |
nihatya caiva pāñcālāñ śāntiṃ labdhāsmi sattama || 28 ||
pāñcāleṣu cariṣyāmi sūdayann adya saṃyuge |
pināka-pāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣv iva || 29 ||
adyāhaṃ sarva-pāñcālān nihatya ca nikṛtya ca |
gamiṣyāmy atha pañcānāṃ padavīm adya durgamām [kaśmīrī version]
ardayiṣyāmi saṃkruddho raṇe pāṇḍu-sutāṃs tathā || 30 ||
sūdayiṣyāmi saṃhṛṣṭaḥ paśūn iva pināka-dhṛk [telugu, grantha version]
adyāhaṃ sarva-pāñcālaiḥ kṛtvā bhūmiṃ śarīriṇīm |
prahṛtyaikaikaśas tebhyo bhaviṣyāmy anṛṇaḥ pituḥ || 31 ||
duryodhanasya karṇasya bhīṣma-saindhavayor api |
gamayiṣyāmi pāñcālān padavīm adya durgamām || 32 ||40
35
akṛta-dharmatvāt avasarānurodhāt idānīṃ mama śānti-buddhir na rocate ity arthaḥ ॥ 13 ॥
36
viditvā āśritya yadi brāhmaṇyaṃ saṃśritaḥ san śamādi-rūpaṃ sumahat karma prakuryāṃ tat me sādhu
saṃmataṃ na avalambitasya ca kṣatra-dharma-nirvāho’vaśyaṃ kartavya ity arthaḥ ॥ 22 ॥
37
gantāsmi gamiṣyāmi padavīm ānṛṇyam ॥ 24 ॥
38
śrāntā vyāyāmanena ca ity atra vyāyāmanaṃ vyāyāmaḥ, tena ।
39
avaskandaṃ kariṣyāmi ity atra svake śibire niśi prasuptānāṃ svasthānāṃ teṣāṃ pāñcālānāṃ śibirasya
avaskandaṃ loḍanaṃ kariṣyāmi ।
40
gamiṣyāmi niśāmenām ity atra 'niśāmenām' iti dvitīyā saptamy arthe । asyāṃ niśīty arthaḥ ।
adya pāñcāla-rājasya dhṛṣṭadyumnasya vai niśi |
virātre pramathiṣyāmi paśor iva śiro balāt || 33 ||
adya pāñcāla-pāṇḍūnāṃ śayitān ātmajān niśi |
khaḍgena niśitenājau pramathiṣyāmi gautama || 34 ||
virātre pramathiṣyāmi khaḍgena niśi gautama [kaśmīrī version]
adya pāñcāla-senāṃ tāṃ nihatya niśi sauptike |
kṛta-kṛtyaḥ sukhī caiva bhaviṣyāmi mahāmate || 35 ||41
śrūyate jāmadagnyena pitur vadham amṛṣyatā
triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā [kaśmīrī version]

iti śrī-mahābhārate sauptika-parvaṇi tṛtīyo’ dhyāyaḥ || 3 ||

kṛpa uvāca
diṣṭyā te pratikartavye matir jāteyam acyuta |
na tvā vārayituṃ śakto vajrapāṇir api svayam || 1 ||
anuyāsyāvahe tvāṃ tu prabhāte sahitāv ubhau |
adya rātrau viśramasva vimukta-kavaca-dhvajaḥ || 2 ||
ahaṃ tvām anuyāsyāmi kṛtavarmā ca sātvataḥ |
parān abhimukhaṃ yāntaṃ rathāv āsthāya daṃśitau || 3 ||
āvābhyāṃ sahitaḥ śatrūñ śvo 'si hantā samāgame |
vikramya rathināṃ śreṣṭha pāñcālān sapadānugān || 4 ||42
śaktas tvam asi vikrāntuṃ viśramasva niśām imām |
ciraṃ te jāgratas tāta svapa tāvan niśām imām || 5 ||43
viśrāntaś ca vinidraś ca svastha-cittaś ca mānada |
sametya samare śatrūn vadhiṣyasi na saṃśayaḥ || 6 ||
na hi tvā rathināṃ śreṣṭha pragṛhīta-varāyudham |
jetum utsahate kaś cid api deveṣu pāvakiḥ || 7 ||
kṛpeṇa sahitaṃ yāntaṃ yuktaṃ ca kṛtavarmaṇā |
ko drauṇiṃ yudhi saṃrabdhaṃ yodhayed api devarāṭ || 8 ||
te vayaṃ pariviśrāntā vinidrā vigata-jvarāḥ |
prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān || 9 ||
tava hy astrāṇi divyāni mama caiva na saṃśayaḥ |
sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ || 10 ||
te vayaṃ sahitās tāta sarvāñ śatrūn samāgatān |
prasahya samare hatvā prītiṃ prāpsyāma puṣkalām |
viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham || 11 ||
ahaṃ ca kṛtavarmā ca prayāntaṃ tvāṃ narottama |
anuyāsyāva sahitau dhanvinau paratāpinau |
rathinaṃ tvarayā yāntaṃ rathāv āsthāya daṃśitau || 12 ||
sa gatvā śibiraṃ teṣāṃ nāma viśrāvya cāhave |
tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat || 13 ||
kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani |
viharasva yathā śakraḥ sūdayitvā mahāsurān || 14 ||
tvaṃ hi śakto raṇe jetuṃ pāñcālānāṃ varūthinīm |
41
sauptika ity atra sauptike supty-avasthāyām ।
42
diṣṭyeti ॥ 1॥
nihantā nihaniṣyasi ॥ 4 ॥
43
carañcare jāgaritaṃ svapa tāta ity atra carañcare itas tataḥ sañcaraṇe sati tvayā jāgaritaṃ nidrāvihīnenaiva
sthitam ।
daitya-senām iva kruddhaḥ sarva-dānava-sūdanaḥ || 15 ||
mayā tvāṃ sahitaṃ saṃkhye guptaṃ ca kṛtavarmaṇā |
na saheta vibhuḥ sākṣād vajrapāṇir api svayam || 16 ||
na cāhaṃ samare tāta kṛtavarmā tathaiva ca |
anirjitya raṇe pāṇḍūn vyapayāsyāva karhi cit || 17 ||
hatvā ca samare kṣudrān pāñcālān pāṇḍubhiḥ saha |
nivartiṣyāmahe sarve hatā vā svargagā vayam || 18 ||
sarvopāyaiḥ sahāyās te prabhāte vayam eva hi |
satyam etan mahābāho prabravīmi tavānagha || 19 ||
evam uktas tato drauṇir mātulena hitaṃ vacaḥ |
abravīn mātulaṃ rājan krodhād udvṛtya locane || 20 ||
āturasya kuto nidrā narasyāmarṣitasya ca |
arthāṃś cintayataś cāpi kāmayānasya vā punaḥ || 21 ||44
tad idaṃ samanuprāptaṃ paśya me 'dya catuṣṭayam |
yasya bhāgaś caturtho me svapnam ahnāya nāśayet || 22 ||45
kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran |
hṛdayaṃ nirdahan me 'dya rātryahāni na śāmyati || 23 ||
yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ |
pratyakṣam api te sarvaṃ tan me marmāṇi kṛntati || 24 ||
kathaṃ hi mādṛśo loke muhūrtam api jīvati |
droṇo hateti yad vācaḥ pāñcālānāṃ śṛṇomy aham || 25 ||
dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe |
sa me pitṛ-vadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ || 26 ||
vilāpo bhagna-sakthasya yas tu rājño mayā śrutaḥ |
sa punar hṛdayaṃ kasya krūrasyāpi na nirdahet || 27 ||
kasya hy akaruṇasyāpi netrābhyām aśru nāvrajet |
nṛpater bhagna-sakthasya śrutvā tādṛg vacaḥ punaḥ || 28 ||
yaś cāyaṃ mitra-pakṣo me mayi jīvati nirjitaḥ |
śokaṃ me vardhayaty eṣa vāri-vega ivārṇavam |
ekāgra-manaso me 'dya kuto nidrā kutaḥ sukham || 29 ||
vāsudevārjunābhyāṃ hi tān ahaṃ parirakṣitān |
aviṣahyatamān manye mahendreṇāpi mātula || 30 ||
na cāsmi śakyaḥ saṃyantum asmāt kāryāt kathaṃ cana |
na taṃ paśyāmi loke 'smin yo māṃ kāryān nivartayet |
iti me niścitā buddhir eṣā sādhu-matā ca me || 31 ||
vārttikaiḥ kathyamānas tu mitrāṇāṃ me parābhavaḥ |
pāṇḍavānāṃ ca vijayo hṛdayaṃ dahatīva me || 32 ||
ahaṃ tu kadanaṃ kṛtvā śatrūṇām adya sauptike |
tato viśramitā caiva svaptā ca vigata-jvaraḥ || 33 ||46

iti śrī-mahābhārate sauptika-parvaṇi caturtho’ dhyāyaḥ || 4 ||

kṛpa uvāca
śuśrūṣur api durmedhāḥ puruṣo 'niyatendriyaḥ |

44
arthāṃś cintayataś cāpi ity atra naṣṭānarthān iti yogya-padādhyāhāreṇa sambandhaḥ ।
45
caturtha āturādīnāṃ caturṇāṃ madhye eko bhāgaḥ amarṣaḥ me mama svapnaṃ ahnāya jhaṭiti nāśayet tasmāt
svapety uktaṃ tan na yujyate anusmaran anusmarataḥ na śāmyati amarṣa ity arthaḥ । sārdhaḥ ślokaḥ ॥ 23 ॥
46
svaptā svapsyāmi ॥ 34 ॥
nālaṃ vedayituṃ kṛtsnau dharmārthāv iti me matiḥ || 1 ||47
tathaiva tāvan medhāvī vinayaṃ yo na śikṣati |
na ca kiṃ cana jānāti so 'pi dharmārtha-niścayam || 2 ||
ciraṃ hy api jaḍaḥ śūraḥ paṇḍitaṃ paryupāsya ha
na sa dharmān vijānāti darvī sūpa-rasān iva
muhūrtam api taṃ prājñaḥ paṇḍitaṃ paryupāsya ha
kṣipraṃ dharmān vijānāti jihvā sūpa-rasān iva [kaśmīrī, nepālī, bengali, nīlakaṇṭha, grantha version]
śuśrūṣus tv eva medhāvī puruṣo niyatendriyaḥ |
jānīyād āgamān sarvān grāhyaṃ ca na virodhayet || 3 ||
aneyas tv avamānī yo durātmā pāpa-pūruṣaḥ |
diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam || 4 ||48
nāthavantaṃ tu suhṛdaḥ pratiṣedhanti pātakāt |
nivartate tu lakṣmīvān nālakṣmīvān nivartate || 5 ||49
yathā hy uccāvacair vākyaiḥ kṣipta-citto niyamyate |
tathaiva suhṛdā śakyo naśakyas tv avasīdati || 6 ||
tathaiva suhṛdaṃ prājñaṃ kurvāṇaṃ karma pāpakam |
prājñāḥ saṃpratiṣedhante yathāśakti punaḥ punaḥ || 7 ||
sa kalyāṇe matiṃ kṛtvā niyamyātmānam ātmanā |
kuru me vacanaṃ tāta yena paścān na tapyase || 8 ||
na vadhaḥ pūjyate loke suptānām iha dharmataḥ |
tathaiva nyasta-śastrāṇāṃ vimukta-ratha-vājinām || 9 ||
ye ca brūyus tavāsmīti ye ca syuḥ śaraṇāgatāḥ |
vimukta-mūrdhajā ye ca ye cāpi hata-vāhanāḥ || 10 ||
adya svapsyanti pāñcālā vimukta-kavacā vibho |
viśvastā rajanīṃ sarve pretā iva vicetasaḥ || 10 ||
yas teṣāṃ tad-avasthānāṃ druhyeta puruṣo 'nṛjuḥ |
vyaktaṃ sa narake majjed agādhe vipule 'plave || 12 ||50
sarvāstra-viduṣāṃ loke śreṣṭhas tvam asi viśrutaḥ |
na ca te jātu loke 'smin susūkṣmam api kilbiṣam || 13 ||
tvaṃ punaḥ sūrya-saṃkāśaḥ śvobhūta udite ravau |
prakāśe sarvabhūtānāṃ vijetā yudhi śātravān || 14 ||
asaṃbhāvita-rūpaṃ hi tvayi karma vigarhitam |
śukle raktam iva nyastaṃ bhaved iti matir mama || 15 ||
aśvatthāmovāca
evam etad yathāttha tvam anuśāsmīha mātula |51
tais tu pūrvam ayaṃ setuḥ śatadhā vidalī-kṛtaḥ || 16 ||52
pratyakṣaṃ bhūmi-pālānāṃ bhavatāṃ cāpi saṃnidhau |
nyasta-śastro mama pitā dhṛṣṭadyumnena pātitaḥ || 17 ||53
karṇaś ca patite cakre rathasya rathināṃ varaḥ |
uttame vyasane sanno hato gāṇḍīva-dhanvanā || 18 ||
tathā śāṃtanavo bhīṣmo nyasta-śastro nirāyudhaḥ |
śikhaṇḍinaṃ puraskṛtya hato gāṇḍīva-dhanvanā || 19 ||
bhūriśravā maheṣvāsas tathā prāyagato raṇe |
krośatāṃ bhūmi-pālānāṃ yuyudhānena pātitaḥ || 20 ||
duryodhanaś ca bhīmena sametya gadayā mṛdhe |

47
śuśrūṣur iti । durmedhāḥ mūḍhaḥ aniyateti chedaḥ ॥1॥
48
aneyaḥ san-mārgaṃ netum aśakyaḥ diṣṭaṃ upadiṣṭam ॥ 6 ॥
49
nāthavantaṃ tu suhṛdaṃ pratiṣedhati pātakāt ity atra pātakāt lakṣmīvān nivartate ity uttareṇānvayaḥ।
50
aplave iti chedaḥ ॥ 14 ॥
51
evam eva yathāttha tvaṃ mātuleha na saṃśayaḥ -var. reading
52
vidalī-kṛtaḥ dalitaḥ ॥ 18 ॥
53
pratyakṣam iti । duṣṭo dauṣṭyenaiva jetavya ity arthaḥ ॥19॥
paśyatāṃ bhūmi-pālānām adharmeṇa nipātitaḥ || 21 ||54
ekākī bahubhis tatra parivārya mahārathaiḥ |
adharmeṇa naravyāghro bhīmasenena pātitaḥ || 22 ||
vilāpo bhagna-sakthasya yo me rājñaḥ pariśrutaḥ |
vārttikānāṃ kathayatāṃ sa me marmāṇi kṛntati || 23 ||55
evam adhārmikāḥ pāpāḥ pāñcālā bhinna-setavaḥ |
tān evaṃ bhinna-maryādān kiṃ bhavān na vigarhati || 24 ||
yāsyāmy apacitiṃ rājñaḥ kauravasya pitus tathā [kaśmīrī version]
pitṛ-hantṝn ahaṃ hatvā pāñcālān niśi sauptike |
kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai || 25 ||
tvare cāham anenādya yad idaṃ me cikīrṣitam |
tasya me tvaramāṇasya kuto nidrā kutaḥ sukham || 26 ||
na sa jātaḥ pumāṃl loke kaś cin na ca bhaviṣyati |
yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim || 27 ||
saṃjaya uvāca
evam uktvā mahārāja droṇa-putraḥ pratāpavān |
ekānte yojayitvāśvān prāyād abhimukhaḥ parān || 28 ||
tam abrūtāṃ mahātmānau bhoja-śāradvatāv ubhau |
kim ayaṃ syandano yuktaḥ kiṃ ca kāryaṃ cikīrṣitam || 29 ||
eka-sārthaṃ prayātau svas tvayā saha nararṣabha |
sama-duḥkha-sukhau caiva nāvāṃ śaṅkitum arhasi || 30 ||56
aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran |
tābhyāṃ tathyaṃ tadācakhyau yad asyātma-cikīrṣitam || 31 ||
hatvā śata-sahasrāṇi yodhānāṃ niśitaiḥ śaraiḥ |
nyasta-śastro mama pitā dhṛṣṭadyumnena pātitaḥ || 32 ||
taṃ tathaiva haniṣyāmi nyasta-varmāṇam adya vai |
putraṃ pāñcāla-rājasya pāpaṃ pāpena karmaṇā || 33 ||
kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvan mayā |
śastrāhava-jitāṃ lokān prāpnuyād iti me matiḥ || 34 ||
kṣipraṃ saṃnaddha-kavacau sa-khaḍgāv ātta-kārmukau |
samāsthāya pratīkṣetāṃ ratha-varyau paraṃtapau || 35 ||
ity uktvā ratham āsthāya prāyād abhimukhaḥ parān |
tam anvagāt kṛpo rājan kṛtavarmā ca sātvataḥ || 36 ||
te prayātā vyarocanta parān abhimukhās trayaḥ |
hūyamānā yathā yajñe samiddhā havyavāhanāḥ || 37 ||
yayuś ca śibiraṃ teṣāṃ saṃprasupta-janaṃ vibho |
dvāra-deśaṃ tu saṃprāpya drauṇis tasthau rathottame || 38 ||
saṃjaya uvāca
tatas tau saṃvidaṃ kṛtvā vāsudeva-vṛṣadhvajau
niścitau tu vadhe teṣāṃ pāñcālānāṃ mahāvratau
tato 'bravīn mahādevaṃ kṛṣṇam akliṣṭakāriṇam
yogamūrtidharo bhūtvā praviśyābhyantaraṃ manaḥ
tāvat kāryam idaṃ yuktaṃ sādhayāmy aham añjasā
evaṃ tu saṃvidaṃ kṛtvā eka-mūrti-dharau sthitau [kaśmīrī version]

iti śrī-mahābhārate sauptika-parvaṇi pañcamo’ dhyāyaḥ || 5 || 57


54
adharmeṇa nābher adhastāt prahāreṇa ॥ 23 ॥
55
vārtikāṇāṃ vārtāharāṇām ॥ 25 ॥
56
eka-sārtha-prayātau svaḥ eka-sāhityena prayatnavantau svaḥ aster laṭa uttamasya dvir-vacanam॥ 32॥
57
śrutvaitat kūṇita-manāḥ prasupta-vadha-pātakam।
kṛpaḥ kṛpākulo nindann abhāṣata sutaṃ svasuḥ॥ 13 ॥
dhig etat kutsitaṃ yuddhaṃ niśceṣṭo yatra hanyate।
bhagna-dhairye'pi no vīrāḥ praharanti yaśasvinaḥ॥ 14 ॥
6

dhṛtarāṣṭra uvāca
dvāra-deśe tato drauṇim avasthitam avekṣya tau |
akurvatāṃ bhoja-kṛpau kiṃ saṃjaya vadasva me || 1 ||
saṃjaya uvāca
kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham |
drauṇir manyu-parītātmā śibira-dvāram āsadat || 2 ||
tatra bhūtaṃ mahākāyaṃ candrārka-sadṛśa-dyutim |
so 'paśyad dvāram āvṛtya tiṣṭhantaṃ lomaharṣaṇam || 3 ||58
vasānaṃ carma vaiyāghraṃ mahārudhira-visravam |
kṛṣṇājinottarāsaṅgaṃ nāga-yajñopavītinam || 4 ||
bāhubhiḥ svāyataiḥ pīnair nānā-praharaṇodyataiḥ |
baddhāṅgada-mahāsarpaṃ jvālā-mālākulānanam || 5 ||59
daṃṣṭrākarāla-vadanaṃ vyāditāsyaṃ bhayāvaham |
nayanānāṃ sahasraiś ca vicitrair abhibhūṣitam || 6 ||60
naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā |
sarvathā tu tad ālakṣya sphuṭeyur api parvatāḥ || 7 ||
tasyāsyān nāsikābhyāṃ ca śravaṇābhyāṃ ca sarvaśaḥ |
tebhyaś cākṣi-sahasrebhyaḥ prādurāsan mahārciṣaḥ || 8 ||
tathā tejo-marīcibhyaḥ śaṅkha-cakra-gadā-dharāḥ |
prādurāsan hṛṣīkeśāḥ śataśo 'tha sahasraśaḥ || 9 ||
tad atyadbhutam ālokya bhūtaṃ loka-bhayaṃkaram |
drauṇir avyathito divyair astra-varṣair avākirat || 10 ||
drauṇi-muktāñ śarāṃs tāṃs tu tad bhūtaṃ mahad agrasat |
udadher iva vāry-oghān pāvako vaḍavāmukhaḥ || 11 ||
agrasat tāṃs tathā bhūtaṃ drauṇinā prahitāñ śarān [malayālam version]
aśvatthāmā tu saṃprekṣya tāñ śaraughān nirarthakān |
ratha-śaktiṃ mumocāsmai dīptām agni-śikhām iva || 12 ||
sā tad āhatya dīptāgrā ratha-śaktir aśīryata |
yugānte sūryam āhatya maholkeva divaś cyutā || 13 ||61

bhavān ahaṃ ca bhojaś ca kartāraḥ prātar eva tat।


punar yena na yāsyāmo duryodhana-vadha-vyathām॥ 15 ॥
surāṇām api paryāptāḥ saṃhatāḥ samare vayam।
pravekṣyāmo vairivanaṃ jvalitā iva pāvakāḥ॥ 16 ॥
gautamenety abhihite saṃmate kṛtavarmaṇaḥ।
niḥśvasan sāśru-nayanaḥ punar drauṇir abhāṣata॥ 17 ॥
māyopamā vidagdheṣu nikṛtyāvicaratsu ye।
spṛśanty adharma-maryādāṃ na te tat-phala-bhāginaḥ॥ 18 ॥
arjunena hataḥ karṇaḥ sa ca śāntanavo yathā।
tat kiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate॥ 19 ॥
adhunā svasti dharmāya racito'smai mayāñjaliḥ।
parābhavam imaṃ tāvan na sahe marma-dāraṇam॥ 20 ॥
drauṇir dāruṇa-saṃkalpam ity uktvā kṛta-niścayaḥ।
rathena tamasi prāyāc chibiraṃ kaurava-dviṣām॥ 21 ॥
kṛṣṇasya śāsanāt pūrvaṃ yāteṣu śibirāntaram।
saha sātyakinā yodhaiḥ pāṇḍaveṣu vinānugaiḥ॥ 22 ॥
58
tatra bhūtaṃ mahākāyam ity atra bhūtaṃ sumahad bhūtaṃ rudram ।
59
dvāradeśe iti ॥ 1 ॥
baddhāḥ mahāsarpāḥ aṅgadarūpā yena tam agni-jvālāvyāpta-mukhaṃ kruddham ity arthaḥ ॥ 5॥
60
nayanānāṃ sahasrair ity anenālaukikatvaṃ darśitam ॥ 6 ॥
61
ratha-śaktiṃ cakram ॥ 13 ॥
atha hema-tsaruṃ divyaṃ khaḍgam ākāśa-varcasam |
kośāt samudbabarhāśu bilād dīptam ivoragam || 14 ||62
tataḥ khaḍga-varaṃ dhīmān bhūtāya prāhiṇot tadā |
sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau || 15 ||
tataḥ sa kupito drauṇir indraketu-nibhāṃ gadām |
jvalantīṃ prāhiṇot tasmai bhūtaṃ tām api cāgrasat || 16 ||
tataḥ sarvāyudhābhāve vīkṣamāṇas tatas tataḥ |
apaśyat kṛtam ākāśam anākāśaṃ janārdanaiḥ || 17 ||63
tad adbhutatamaṃ dṛṣṭvā droṇa-putro nirāyudhaḥ |
abravīd abhisaṃtaptaḥ kṛpa-vākyam anusmaran || 18 ||
bruvatām apriyaṃ pathyaṃ suhṛdāṃ na śṛṇoti yaḥ |
sa śocaty āpadaṃ prāpya yathāham ativartya tau || 19 ||64
śāstra-dṛṣṭān avadhyān yaḥ samatītya jighāṃsati |
sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate || 20 ||65
go-brāhmaṇa-nṛpa-strīṣu sakhyur mātur guros tathā |
vṛddha-bāla-jaḍāndheṣu supta-bhītotthiteṣu ca || 21 ||66
mattonmatta-pramatteṣu na śastrāṇy upadhārayet |
ity evaṃ gurubhiḥ pūrvam upadiṣṭaṃ nṛṇāṃ sadā || 22 ||
so 'ham utkramya panthānaṃ śāstra-dṛṣṭaṃ sanātanam |
amārgeṇaivam ārabhya ghorām āpadam āgataḥ || 23 ||
tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ |
yad udyamya mahat kṛtyaṃ bhayād api nivartate || 24 ||
aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śakti-balād iha |
na hi daivād garīyo vai mānuṣaṃ karma kathyate || 25 ||
mānuṣaṃ kurvataḥ karma yadi daivān na sidhyati |
sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate || 26 ||
pratighātaṃ hy avijñātaṃ pravadanti manīṣiṇaḥ |
yad ārabhya kriyāṃ kāṃ cid bhayād iha nivartate || 27 ||
tad idaṃ duṣpraṇītena bhayaṃ māṃ samupasthitam |
na hi droṇa-sutaḥ saṃkhye nivarteta kathaṃ cana || 28 ||67
idaṃ ca sumahad bhūtaṃ daiva-daṇḍam ivodyatam |
na caitad abhijānāmi cintayann api sarvathā || 29 ||
dhruvaṃ yeyam adharme me pravṛttā kaluṣā matiḥ |
tasyāḥ phalam idaṃ ghoraṃ pratighātāya dṛśyate || 30 ||
tad idaṃ daiva-vihitaṃ mama saṃkhye nivartanam |
nānyatra daivād udyantum iha śakyaṃ kathaṃ cana || 31 ||
so 'ham adya mahādevaṃ prapadye śaraṇaṃ prabhum |
daiva-daṇḍam imaṃ ghoraṃ sa hi me nāśayiṣyati || 32 ||
kapardinaṃ prapadyātha devadevam umāpatim |
kapāla-mālinaṃ rudraṃ bhaganetra-haraṃ haram || 33 ||
sa hi devo 'tyagād devāṃs tapasā vikrameṇa ca |
tasmāc charaṇam abhyeṣye giriśaṃ śūla-pāṇinam || 34 ||68

62
yugmānte mithunarāśer ante atidīptam ॥ 14 ॥
63
apaśyat kṛtamākāśam anākāśaṃ janārdanaiḥ ity atra janārdanaiḥ janārdana-rūpaiḥ
anākāśaṃ niravakāśam ॥ 18 ॥
64
ativartya atikramya tau tayoḥ kṛpa-kṛtavarmaṇor vākyam iti śeṣaḥ । śāstra-dṛṣṭān avadhyatvena śāstre jñātān
samatītya śāstram ullaṅghya ॥ 20 ॥
65
śāstradṛṣṭam avajñāya ity atra avajñāya, samatītya atikramya ceti yojanā ।
66
sakhyur bhrātur guros tathā ity atra sakhyu-bhrātur guror upari iti yogyapadādhyāhāreṇa yojanā । utthiteṣu
buddhvā utthiteṣu, palāyiteṣv ity arthaḥ ।
67
tad idaṃ duṣpraṇītena ity atra ‘bhāve ktaḥ' iti vacanāt duṣpraṇītaṃ durvinayaḥ, tena ।
68
devān atyagāt devebhyo'dhikaḥ ॥ 33 ॥
iti śrī-mahābhārate sauptika-parvaṇi ṣaṣṭho’ dhyāyaḥ || 6 ||69

saṃjaya uvāca
sa evaṃ cintayitvā tu droṇa-putro viśāṃpate |
avatīrya rathopasthād dadhyau saṃprayataḥ sthitaḥ || 1 ||
drauṇir uvāca
ugraṃ sthāṇuṃ śivaṃ rudraṃ śarvam īśānam īśvaram |
giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam || 2 ||
śiti-kaṇṭham ajaṃ śakraṃ krathaṃ kratuharaṃ haram |
viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim || 3 ||
śmaśāna-vāsinaṃ dṛptaṃ mahāgaṇa-patiṃ prabhum |
khaṭvāṅga-dhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam || 4 ||
manasāpy asucintyena duṣkareṇālpa-cetasā |
so 'ham ātmopahāreṇa yakṣye tripura-ghātinam || 5 ||
stutaṃ stutyaṃ stūyamānam amoghaṃ carma-vāsasam |
vilohitaṃ nīlakaṇṭham apṛktaṃ durnivāraṇam || 6 ||
śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca |
vratavantaṃ taponityam anantaṃ tapatāṃ gatim || 7 ||
bahurūpaṃ gaṇādhyakṣaṃ tryakṣaṃ pāriṣada-priyam |
gaṇādhyakṣekṣita-mukhaṃ gaurī-hṛdaya-vallabham || 8 ||
kumāra-pitaraṃ piṅgaṃ govṛṣottama-vāhanam |
tanu-vāsasam atyugram umā-bhūṣaṇa-tat-param || 9 ||
paraṃ parebhyaḥ paramaṃ paraṃ yasmān na vidyate |
iṣvastrottama-bhartāraṃ digantaṃ caiva dakṣiṇam || 10 ||
hiraṇya-kavacaṃ devaṃ candramauli-vibhūṣitam |
prapadye śaraṇaṃ devaṃ parameṇa samādhinā || 11 ||
imāṃ cāpy āpadaṃ ghorāṃ tarāmy adya sudustarām |
69
kṛpa-bhojāv atikramya javād drauṇir upāgataḥ।
śibira-dvāram āsādya mahad bhūtaṃ vyalokayat॥ 23 ॥
hari-śmaśru-jaṭā-netraṃ jvālānām iva saṃcayam।
tamasām iva saṃghātam añjanācala-saṃnibham॥ 24 ॥
sahasra-śīrṣa-nayanaṃ sahasra-caraṇādbhutam।
sarpa-yajñopavītāṅgaṃ sarpa-keyūra-kaṅkaṇam।
bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam॥ 25 ॥
tad dṛṣṭvā ghora-saṃrambho drauṇir durjaya-vikramaḥ।
sarvāyudhā-valī tasmai prāhiṇod dhairyabhūdharaḥ॥ 26 ॥
tāny āyudhāni sahasā jvalitāny eva tejasā।
jṛmbhamāṇaṃ mahad bhūtaṃ tadāsādya kṣayaṃ yayuḥ॥ 27 ॥
drauṇis tatas tadākāra-marīcibhyo vyalokayat।
cakrāyudha-sahasraṇi niḥsṛtāni savismayaḥ॥ 28 ॥
kṣaṇād grastāyudhas tena gāḍhānuśayatāpitaḥ।
prastutaṃ malinaṃ karma nininda svayamākulaḥ॥ 29 ॥

nivārito'pi tābhyāṃ saḥ prādravac chibiraṃ prati |


anujagmatus tāv api taṃ śibira-dvāri caikṣata || 28.119 ||
ugra-rūpa-dharaṃ rudraṃ svakīyāṃ tanvam eva saḥ |
parītaṃ vāsudevaṃ ca bahukoṭi-svarūpiṇā || 28.120 ||
dṛṣṭvaiva vāsudevaṃ tam atrasad gautamī-sutaḥ |
vāsudevājñayaivātra svātmanā'pi sadāśivaḥ || 28.121 ||
ayuddhyad agrasac cā'śu drauṇeḥ sarvāyudhāny api |
acintyā hari-śaktir yad dṛśyante’tma-hano'pi hi || 28.122 ||
sarva-bhūtopahāreṇa yakṣye 'haṃ śucinā śucim || 12 ||
iti tasya vyavasitaṃ jñātvā tyāgātmakaṃ manaḥ |
purastāt kāñcanī vediḥ prādur-āsīn mahātmanaḥ || 13 ||
tasyāṃ vedyāṃ tadā rājaṃś citrabhānur ajāyata |
dyāṃ diśo vidiśaḥ khaṃ ca jvālābhir abhipūrayan || 14 ||
ratna-citrāṅgada-dharāḥ samudyata-karās tathā [kaśmīrī, bengali, nīlakaṇṭha, version]
dīptāsya-nayanāś cātra naikapāda-śiro-bhujāḥ |
dvipa-śaila-pratīkāśāḥ prādur-āsan mahānanāḥ || 15 ||
śva-varāhoṣṭra-rūpāś ca haya-gomāyu-go-mukhāḥ |
ṛkṣa-mārjāra-vadanā vyāghra-dvīpi-mukhās tathā || 16 ||
kāka-vaktrāḥ plava-mukhāḥ śuka-vaktrās tathaiva ca |
mahājagara-vaktrāś ca haṃsa-vaktrāḥ sita-prabhāḥ || 17 ||70
dārvāghāṭa-mukhāś71 caiva cāṣa-vaktrāś ca bhārata |
śataśaś ca sahasrākṣās tathaiva ca ghaṭodarāḥ [śāradā version]
kūrma-nakra-mukhāś caiva śiśumāra-mukhās tathā || 18||
mahāmakara-vaktrāś ca timi-vaktrās tathaiva ca |
hari-vaktrāḥ krauñca-mukhāḥ kapotebha-mukhās tathā || 19 ||
pārāvata-mukhāś caiva madgu-vaktrās tathaiva ca |
pāṇi-karṇāḥ sahasrākṣās tathaiva ca śatodarāḥ || 20 ||
nirmāṃsāḥ koka-vaktrāś ca śyena-vaktrāś ca bhārata |
tathaivāśiraso rājann ṛkṣa-vaktrāś ca bhīṣaṇāḥ || 21 ||
pradīpta-netra-jihvāś ca jvālāvaktrās tathaiva ca |
jvālākeśāś ca rājendra jvaladroma-catur-bhujāḥ [śāradā version]
meṣa-vaktrās tathaivānye tathā chāga-mukhā nṛpa || 22 ||
śaṅkhābhāḥ śaṅkha-vaktrāś ca śaṅkha-karṇās tathaiva ca |
śaṅkha-mālāparikarāḥ śaṅkha-dhvani-samasvanāḥ || 23 ||
jaṭādharāḥ pañcaśikhās tathā muṇḍāḥ kṛśodarāḥ |
caturdaṃṣṭrāś caturjihvāḥ śaṅkukarṇāḥ kirīṭinaḥ || 24 ||
maulī-dharāś ca rājendra tathākuñcita-mūrdhajāḥ |
uṣṇīṣiṇo mukuṭinaś cāruvaktrāḥ svalaṃkṛtāḥ || 25 ||
cāru-kuṇḍalinaś caiva tathā mukuṭa-dhāriṇaḥ [devanāgarī version]
padmotpalāpīḍa-dharās tathā kumuda-dhāriṇaḥ |
māhātmyena ca saṃyuktāḥ śataśo 'tha sahasraśaḥ || 26 ||
śataghnī-cakra-hastāś ca tathā musala-pāṇayaḥ |
bhuśuṇḍī-pāśa-hastāś ca gadā-hastāś ca bhārata || 27 ||
pṛṣṭheṣu baddheṣudhayaś citra-bāṇā raṇotkaṭāḥ |
sadhvajāḥ sapatākāś ca saghaṇṭāḥ saparaśvadhāḥ || 28 ||
mahāpāśodyata-karās tathā laguḍa-pāṇayaḥ |
sthūṇā-hastāḥ khaḍga-hastāḥ sarpocchrita-kirīṭinaḥ |
mahāsarpāṅga-dadharāś citrābharaṇa-dhāriṇaḥ || 29 ||
rajo-dhvastāḥ paṅka-digdhāḥ sarve śuklāmbara-srajaḥ |
karālākṣāḥ sakṛdbhāsvac chata-vakrās tathaiva ca [bengali version]
nīlāṅgāḥ kamalāṅgāś ca muṇḍa-vaktrās tathaiva ca || 30 ||
bherī-śaṅkha-mṛdaṅgāṃs te jharjharānaka-gomukhān |
avādayan pāriṣadāḥ prahṛṣṭāḥ kanaka-prabhāḥ || 31 ||
gāyamānās tathaivānye nṛtyamānās tathāpare |
laṅghayantaḥ plavantaś ca valgantaś ca mahābalāḥ || 32 ||
dhāvanto javanāś caṇḍāḥ pavanoddhūta-mūrdhajāḥ |
mattā iva mahānāgā vinadanto muhur muhuḥ || 33 ||
70
evam iti ॥ 1 ॥
plava-mukhāḥ maṇḍūka-vaktrāḥ ॥ 17 ॥
71
dārvāghāṭaḥ pakṣi-viśeṣaḥ ॥ 18 ॥
subhīmā ghora-rūpāś ca śūla-paṭṭiśa-pāṇayaḥ |
nānāvirāga-vasanāś citra-mālyānulepanāḥ || 34 ||
ratna-citrāṅgada-dharāḥ samudyata-karās tathā |
hantāro dviṣatāṃ śūrāḥ prasahyāsahya-vikramāḥ || 35 ||
pātāro 'sṛg-vasādyānāṃ māṃsāntra-kṛta-bhojanāḥ |
cūḍālāḥ karṇikālāś ca prakṛśāḥ piṭharodarāḥ || 36 ||
atihrasvātidīrghāś ca prabalāś cātibhairavāḥ |
vikaṭāḥ kāla-lamboṣṭhā bṛhac-chephāsthi-piṇḍikāḥ || 37 ||72
mahārhanānā-mukuṭā muṇḍāś ca jaṭilāḥ pare |
sārkendu-graha-nakṣatrāṃ dyāṃ kuryur ye mahītale || 38 ||
utsaheraṃś ca ye hantuṃ bhūta-grāmaṃ catur-vidham |
ye ca vītabhayā nityaṃ harasya bhru-kuṭī-bhaṭāḥ || 39 ||
kāmakāra-karāḥ siddhās trailokyasyeśvareśvarāḥ |
nityānanda-pramuditā vāgīśā vīta-matsarāḥ || 40 ||
prāpyāṣṭa-guṇam aiśvaryaṃ ye na yānti ca vismayam |
yeṣāṃ vismayate nityaṃ bhagavān karmabhir haraḥ || 41 ||
mano-vāk-karmabhir bhaktair nityam ārādhitaś ca yaiḥ |
mano-vāk-karmabhir bhaktān pāti putrān ivaurasān || 42 ||
pibanto 'sṛg-vasās tv anye kruddhā brahma-dviṣāṃ sadā |
caturviṃśātmakaṃ somaṃ ye pibanti ca nityadā || 43 ||73
śrutena brahmacaryeṇa tapasā ca damena ca |
ye samārādhya śūlāṅkaṃ bhava-sāyujyam āgatāḥ || 44 ||
yair ātma-bhūtair bhagavān pārvatyā ca maheśvaraḥ |
saha bhūta-gaṇān bhuṅkte bhūta-bhavya-bhavat-prabhuḥ || 45 ||
nānāvicitra-hasita-kṣveḍitotkruṣṭa-garjitaiḥ |
saṃnādayantas te viśvam aśvatthāmānam abhyayuḥ || 46 ||
saṃstuvanto mahādevaṃ bhāḥ kurvāṇāḥ suvarcasaḥ |
vivardhayiṣavo drauṇer mahimānaṃ mahātmanaḥ || 47 ||
jijñāsamānās tat-tejaḥ sauptikaṃ ca didṛkṣavaḥ |
bhīmogra-parighālāta-śūla-paṭṭiśa-pāṇayaḥ |
ghora-rūpāḥ samājagmur bhūta-saṃghāḥ samantataḥ || 48 ||
janayeyur bhayaṃ ye sma trailokyasyāpi darśanāt |
tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ || 49 ||
atha drauṇir dhanuṣpāṇir baddha-godhāṅgulitravān |
svayam evātmanātmānam upahāram upāharat || 50 ||
dhanūṃṣi samidhas tatra pavitrāṇi śitāḥ śarāḥ |
havir ātmavataś cātmā tasmin bhārata karmaṇi || 51 ||
tataḥ saumyena mantreṇa droṇaputraḥ pratāpavān |
upahāraṃ mahāmanyur athātmānam upāharat || 52 ||74
taṃ rudraṃ raudra-karmāṇaṃ raudraiḥ karmabhir acyutam |
abhiṣṭutya mahātmānam ity uvāca kṛtāñjaliḥ || 53 ||
imam ātmānam adyāhaṃ jātam āṅgirase kule |
72
bṛhantaḥ śephāḥ meḍhrāni aṇḍāḥ vṛṣaṇāḥ piṇḍikāḥ jānunoradhaḥ । paścād bhāgaś ca yeṣāṃ te bṛhac-
chephāṇḍa-piṇḍikāḥ॥39॥
73
catur-vidhātmakaṃ somam । anna-rūpaṃ latārasa-rūpam। amṛta-rūpaṃ candra-maṇḍala-rūpaṃ ca kramād
adhyātmādhiyajñādhidaivādhilokastha-devatā-rūpā ity arthaḥ ॥45॥
74
tataḥ saumyena soma-daivatyena mantreṇa
āpyāyasva sametu te viśvataḥ soma vṛṣṇyam ।
bhavā vājasya saṃgathe ।
ity anena mantreṇa । ātmānaṃ śarīraṃ upahāraṃ haviṣyaṃ upāharat upasāditavān । mantrārthas tu - he soma
tvaṃ āpyāyasva kathaṃ te tvāṃ prati viśvataḥ sarvātmanā vṛṣṇyaṃ vṛṣṇer īśvarasyāvir-bhāva-sthānaṃ śarīraṃ
etu praviśatu tataś ca tena śarīreṇāpyāyitas tvaṃ saṃgathe saṃgrāme vājasya vīryasya dātā bhava । karmaṇi
ṣaṣṭhī vājaṃ bhava prāpaya bhū-prāptāvityasya rūpam ॥ 54 ॥
agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim || 54 ||
bhavad-bhaktyā mahādeva parameṇa samādhinā |
asyām āpadi viśvātmann upākurmi tavāgrataḥ || 55 ||
tvayi sarvāṇi bhūtāni sarva-bhūteṣu cāsi vai |
guṇānāṃ hi pradhānānām ekatvaṃ tvayi tiṣṭhati || 56 ||
sarva-bhūtāśaya vibho havir-bhūtam upasthitam |
pratigṛhāṇa māṃ deva yady aśakyāḥ pare mayā || 57 ||
ity uktvā drauṇir āsthāya tāṃ vedīṃ dīpta-pāvakām |
saṃtyaktātmā samāruhya kṛṣṇavartmany upāviśat || 58 ||
tam ūrdhva-bāhuṃ niśceṣṭaṃ dṛṣṭvā havir upasthitam |
abravīd bhagavān sākṣān mahādevo hasann iva || 59 ||
satya-śaucārjava-tyāgais tapasā niyamena ca |
kṣāntyā bhaktyā ca dhṛtyā ca buddhyā ca vacasā tathā || 60 ||
yathāvad aham ārāddhaḥ kṛṣṇenākliṣṭa-karmaṇā |
tasmād iṣṭatamaḥ kṛṣṇād anyo mama na vidyate || 61 ||75
kurvatā tasya saṃmānaṃ tvāṃ ca jijñāsatā mayā |
pāñcālāḥ sahasā guptā māyāś ca bahuśaḥ kṛtāḥ || 62 ||
kṛtas tasyaiṣa saṃmānaḥ pāñcālān rakṣatā mayā |
abhibhūtās tu kālena naiṣām adyāsti jīvitam || 63 ||
evam uktvā maheṣvāsaṃ bhagavān ātmanas tanum |
āviveśa dadau cāsmai vimalaṃ khaḍgam uttamam || 64 ||76
athāviṣṭo bhagavatā bhūyo jajvāla tejasā |
varṣmavāṃś cābhavad yuddhe deva-sṛṣṭena tejasā || 65 ||
tam adṛśyāni bhūtāni rakṣāṃsi ca samādravan |
abhitaḥ śatru-śibiraṃ yāntaṃ sākṣād iveśvaram || 66 ||
.... .... yāntaṃ drauṇiṃ mahāratham
devadevaṃ haraṃ sthāṇuṃ || [śāradā version]
yaś cedaṃ paṭhate stotraṃ śrutvā bhakti-samanvitaḥ
sarva-pāpa-viśuddhātmā rudra-lokaṃ sa gacchati || [devanāgarī version]

iti śrī-mahābhārate sauptika-parvaṇi saptamo’ dhyāyaḥ || 7 || 77


75
yathāvad aham ārādhyaḥ kṛṣṇenākliṣṭa-karmaṇā ity atra kṛṣṇena arjunena ।
76
evam uktvā maheṣvāsaṃ bhagavān ātmanas tanum ity atra ātmanas tanum ity uktyā rudrasya drauṇeś
caikatvoktyā pūjya-pūjaka bhāvāyogāt aśvatthāma-kṛtātmopahārādikaṃ rudrāntargata-śrī-mahāviṣṇu viṣayakam
iti jñeyam । ata eva ‘ātmasthāyaiva viṣṇave' iti prācāṃ vācaḥ । guhāśayāyaiva na deha-mānine iti śrī-bhāgavate
rudroktiś ca । ato na kutrāpi pūrvottara-virodha ity anusandheyam ।
77
sa rathād avatīryātha prayatas tripurāntakam।
śūlinaṃ śaraṇaṃ prāyāt tatstotramukharānanaḥ॥ 30 ॥
ātmopahāraṃ rudrāya tasmin dātuṃ samudyate।
jvālākulā hemavedī purastāt pratyadṛśyata॥ 31 ॥
tad-udbhūtair gaṇair ghorair nānāprāṇimukhodaraiḥ।
nānāpraharaṇair dīptair vyoma kṣipram apūrayat॥ 32 ॥
tato vedyāṃ mahāvahnau jvalite droṇa-nandanaḥ।
bhaktyātmānaṃ trinetrāya nivedyābhyapatat svayam॥ 33 ॥
tuṣṭo'tha bhagavān etya svayam andhaka-sūdanaḥ।
tam uvāca svam evāṃśam uttiṣṭhāṅgirasāṃ vara॥ 34 ॥
saṃsthānāya mayaitāvat kṛtaṃ kaiṭabha-vidviṣaḥ।
ātmānaṃ viddhi me kṛṣṇaṃ sa me bahumataḥ sadā॥ 35 ॥
kāla-pakvās tu pāñcālā naiṣāṃ rakṣāsti kutracit।
gṛhāṇa khaḍgam etena dārayaitān aśaṅkitaḥ॥ 36 ॥

atas tayā preritena svātmanaivākhileṣv api |


āyudheṣu nigīrṇeṣu drauṇir yajñaṃ tu mānasam |
cakre'tmānaṃ paśuṃ kṛtvā svātmasthāyaiva viṣṇave || 28.123 ||
yajña-tuṣṭena hariṇā preritaḥ śaṅkaraḥ svayam |
8

dhṛtarāṣṭra uvāca
tathā prayāte śibiraṃ droṇa-putre mahārathe |
kaccit kṛpaś ca bhojaś ca bhayārtau na nyavartatām || 1 ||
kaccin na vāritau kṣudrai rakṣibhir nopalakṣitau |
asahyam iti vā matvā na nivṛttau mahārathau || 2 ||78
kaccit pramathya śibiraṃ hatvā somaka-pāṇḍavān |
kṛtā -pratijñā saphalā kaccit saṃjaya sā niśi [telugu, grantha, malayālam version]
duryodhanasya padavīṃ gatau paramikāṃ raṇe || 3 ||
balair vā nihatau tau tu kaccin na patitau kṣitau || [grantha version]
gatvā tiṣṭhaty asau drauṇiḥ kṛtvā karma suduṣkaram
dhṛṣṭadyumna-śikhaṇḍibhyāṃ draupadyāś ca sutaiḥ kila
saṃchannā medinī suptair nihataiḥ pāṇḍu-sainikaiḥ || [telugu, grantha, malayālam version]
pāñcālair vā vinihatau kaccin nāsvapatāṃ kṣitau |
kaccit tābhyāṃ kṛtaṃ karma tan mamācakṣva saṃjaya || 4 ||79
saṃjaya uvāca
tasmin prayāte śibiraṃ droṇa-putre mahātmani |
kṛpaś ca kṛtavarmā ca śibira-dvāry atiṣṭhatām || 5 ||
aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau |
prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt || 6 ||
yattau bhavantau paryāptau sarva-kṣatrasya nāśane |
kiṃ punar yodha-śeṣasya prasuptasya viśeṣataḥ || 7 ||
ahaṃ pravekṣye śibiraṃ cariṣyāmi ca kālavat |
yathā na kaś cid api me jīvan mucyeta mānavaḥ || 8 ||80
tathā bhavadbhyāṃ kāryaṃ syād iti me niścitā matiḥ [kaśmīrī, nīlakaṇṭha, malayālam version]
ity uktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat |
advāreṇābhyavaskandya vihāya bhayam ātmanaḥ || 9 ||
sa praviśya mahābāhur uddeśa-jñaś81 ca tasya ha |
drauṇiḥ paramasaṃkruddhaḥ tejasā prajvalann iva
tataḥ paryacarat sarvaṃ saṃprasuptajanaṃ niśi [śāradā version]
dhṛṣṭadyumnasya nilayaṃ śanakair abhyupāgamat || 10 ||
te tu kṛtvā mahat karma śrāntāś ca balavad raṇe |
prasuptā vai suviśvastāḥ sva-sainya-parivāritāḥ || 11 ||
atha praviśya tad veśma dhṛṣṭadyumnasya bhārata |
pāñcālyaṃ śayane drauṇir apaśyat suptam antikāt || 12 ||
kṣaumāvadāte mahati spardhyāstaraṇa-saṃvṛte |
mālya-pravara-saṃyukte dhūpaiś cūrṇaiś ca vāsite || 13 ||

ātmane droṇa-putrāya dadau sarvāyudhāni ca || 28.124 ||


uvāca cāham ādiṣṭo viṣṇunā prabhaviṣṇunā |
arakṣaṃ pārtha-śibiram iyantaṃ kālam eva tu || 28.125 ||
tad-icchayaiva nirdiṣṭo dāsye mārgaṃ tavādya ca |
āyudhāni ca sarvāṇi hantuṃ sarvān imān janān || 28.126 ||
ity udīrya pradāyā'śu sarvā hetīr vṛṣa-dhvajaḥ |
tatraivāntar-dadhe so'pi provāca kṛpa-sātvatau || 28.127 ||
78
tatheti ॥ 1 ॥
kaccin nopalakṣitāv ity atra kaccid ity āvartate ॥ 2 ॥
79
pāñcālaiḥ pūrvaṃ nihatau santau svapatāṃ kaccit kopāt svapatāṃ pañcālānāṃ karma vadhākhyaṃ tābhyāṃ
kaccit kṛtam iti saṃbandhaḥ ॥ 4 ॥
80
vāṃ yuvāṃ prāpyeti śeṣaḥ ॥ 8॥
81
uddeśa-jñaḥ dhṛṣṭadyumna-sthala-jñaḥ ॥10॥
taṃ śayānaṃ mahātmānaṃ visrabdham akutobhayam |
prābodhayata pādena śayana-sthaṃ mahīpate || 14 ||
sa buddhvā caraṇa-sparśam utthāya raṇa-durmadaḥ |
abhyajānad ameyātmā droṇaputraṃ mahāratham || 15 ||
tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ |
keśeṣv ālambya pāṇibhyāṃ niṣpipeṣa mahītale || 16 ||
sa balāt tena niṣpiṣṭaḥ sādhvasena ca bhārata |
nidrayā caiva pāñcālyo nāśakac ceṣṭituṃ tadā || 17 ||
niṣpiṣya tu tato bhūmau pāñcālaṃ drauṇir ojasā
dhanuṣo jyāṃ vimucyāśu krūra-buddhir amarṣaṇaḥ
tasya kaṇṭhe 'tha baddhvā tāṃ tvaritaḥ krodha-mūrchitaḥ
drauṇiḥ krūraṃ manaḥ kṛtvā pāñcālyam avadhīt tadā [śāradā version]
tam ākramya tadā rājan kaṇṭhe corasi cobhayoḥ |
nadantaṃ visphurantaṃ ca paśu-māram amārayat || 18 ||82
sa vāryamāṇas tarasā balād balavatā balī [śāradā version]
tudan nakhais tu sa drauṇiṃ nātivyaktam udāharat |
ācārya-putra śastreṇa jahi mā mā ciraṃ kṛthāḥ |
evam uktvā tu vacanaṃ virarāma paraṃtapaḥ
sutaḥ pāñcāla-rājasya ākrānto balinā bhṛśam [kaśmīrī , nepālī, bengali, nīlakaṇṭha version]
tvat-kṛte sukṛtāṃl lokān gaccheyaṃ dvipadāṃ vara || 19 ||
tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt |
ācārya-ghātināṃ lokā na santi kulapāṃsana |
nṛśaṃsenātivṛttena tvayā me nihataḥ pitā
tasmāt tvam api vadhyas tu nṛśaṃsena nṛśaṃsakṛt [śāradā version]
tasmāc chastreṇa nidhanaṃ na tvam arhasi durmate || 20 ||
evaṃ bruvāṇas taṃ vīraṃ siṃho mattam iva dvipam |
marmasv abhyavadhīt kruddhaḥ pādāṣṭhīlaiḥ sudāruṇaiḥ || 21 ||83
tasya vīrasya śabdena māryamāṇasya veśmani |
abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ || 22 ||
te dṛṣṭvā varṣmavantaṃ tam atimānuṣa-vikramam |
bhūtam eva vyavasyanto na sma pravyāharan bhayāt || 23 ||
taṃ tu tenābhyupāyena gamayitvā yama-kṣayam |
adhyatiṣṭhat sa tejasvī rathaṃ prāpya sudarśanam84 || 24 ||
sa tasya bhavanād rājan niṣkramyānādayan diśaḥ |
rathena śibiraṃ prāyāj jighāṃsur dviṣato balī || 25 ||
apakrānte tatas tasmin droṇaputre mahārathe |
saha tai rakṣibhiḥ sarvaiḥ praṇedur yoṣitas tadā || 26 ||
rājānaṃ nihataṃ dṛṣṭvā bhṛśaṃ śoka-parāyaṇāḥ |
vyākrośan kṣatriyāḥ sarve dhṛṣṭadyumnasya bhārata || 27 ||
tāsāṃ tu tena śabdena samīpe kṣatriyarṣabhāḥ |
kṣipraṃ ca samanahyanta kim etad iti cābruvan || 28 ||
striyas tu rājan vitrastā bhāradvājaṃ85 nirīkṣya tam |
abruvan dīna-kaṇṭhena kṣipram ādravateti vai || 29 ||
rākṣaso vā manuṣyo vā nainaṃ jānīmahe vayam |
hatvā pāñcāla-rājaṃ yo ratham āruhya tiṣṭhati || 30 ||
tatas te yodha-mukhyās taṃ sahasā paryavārayan |
sa tān āpatataḥ sarvān rudrāstreṇa vyapothayat || 31 ||
dhṛṣṭadyumnaṃ ca hatvā sa tāṃś caivāsya padānugān |
apaśyac chayane suptam uttamaujasam antike || 32 ||
82
paśu-māram amārayat ity atra paśum iva svasenāṃ mārayatīti paśumāraḥ, tam।
83
pādāṣṭhīlaiḥ pāda-granthibhiḥ pārṣṇi-ghātair ity arthaḥ ॥ 24॥
84
rathaṃ prāpya sudarśanam ity atra sudarśanaṃ sudarśana-nāmakam ।
85
bhāradvājaṃ nirīkṣya tā ity atra bhāradvājaṃ bharadvāja-kulotpannaṃ drauṇim।
tam apy ākramya pādena kaṇṭhe corasi caujasā |
tathaiva mārayām āsa vinardantam ariṃdamam || 33 ||
yudhāmanyus tu saṃprāpto mattvā taṃ rakṣasā hatam |
gadām udyamya vegena hṛdi drauṇim atāḍayat || 34 ||
gadāprahārābhihato nākampad drauṇir āhave [śāradā version]
tam abhidrutya jagrāha kṣitau cainam apātayat |
visphurantaṃ ca paśuvat tathaivainam amārayat || 35 ||
tathā sa vīro hatvā taṃ tato 'nyān samupādravat |
saṃsuptān eva rājendra tatra tatra mahārathān |
pāñcāla-vīrān ākramya kruddho nyahanad antike [śāradā version]
sphurato vepamānāṃś ca śamiteva paśūn makhe || 36 ||86
tato nistriṃśam ādāya jaghānānyān pṛthag-janān |
bhāgaśo vicaran mārgān asi-yuddha-viśāradaḥ || 37 ||
tathaiva gulme saṃprekṣya śayānān madhya-gaulmikān |
śrāntān nyastāyudhān sarvān kṣaṇenaiva vyapothayat || 38 ||
yodhān aśvān dvipāṃś caiva prācchinat sa varāsinā |
rudhirokṣita-sarvāṅgaḥ kāla-sṛṣṭa ivāntakaḥ || 39 ||
visphuradbhiś ca tair drauṇir nistriṃśasyodyamena ca |
ākṣepeṇa tathaivāses tridhā raktokṣito 'bhavat || 40 ||87
tasya lohita-siktasya dīpta-khaḍgasya yudhyataḥ |
amānuṣa ivākāro babhau paramabhīṣaṇaḥ || 41 ||
ye tv ajāgrata kauravya te 'pi śabdena mohitāḥ |
nirīkṣyamāṇā anyonyaṃ drauṇiṃ dṛṣṭvā pravivyathuḥ || 42 ||
tad rūpaṃ tasya te dṛṣṭvā kṣatriyāḥ śatru-karśanāḥ |
rākṣasaṃ manyamānās taṃ nayanāni nyamīlayan || 43 ||
sa ghora-rūpo88 vyacarat kālavac chibire tataḥ |
apaśyad draupadī-putrān avaśiṣṭāṃś ca somakān || 44 ||
tena śabdena vitrastā dhanur-hastā mahārathāḥ |
dhṛṣṭadyumnaṃ hataṃ śrutvā draupadeyā viśāṃ pate |
avākirañ śara-vrātair bhāradvājam abhītavat || 45 ||
tatas tena ninādena saṃprabuddhāḥ prabhadrakāḥ |
śilīmukhaiḥ śikhaṇḍī ca droṇaputraṃ samārdayan || 46 ||
bhāradvājas tu tān dṛṣṭvā śaravarṣāṇi varṣataḥ |
nanāda balavan nādaṃ jighāṃsus tān sudurjayān || 47 ||
tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran |
avaruhya rathopasthāt tvaramāṇo 'bhidudruve || 48 ||
sahasra-candraṃ vipulaṃ gṛhītvā carma saṃyuge |
khaḍgaṃ ca vipulaṃ divyaṃ jātarūpa-pariṣkṛtam |
draupadeyān abhidrutya khaḍgena vyacarad balī || 49 ||
tataḥ sa naraśārdūlaḥ prativindhyaṃ tam āhave |
kukṣi-deśe 'vadhīd rājan sa hato nyapatad bhuvi || 50 ||
prāsena viddhvā drauṇiṃ tu sutasomaḥ pratāpavān |
punaś cāsiṃ samudyamya droṇaputram upādravat || 51 ||
prāsa-prahāraṃ tu tadā vigṛhya drauṇir āhave [śāradā version]
sutasomasya sāsiṃ tu bāhuṃ chittvā nararṣabhaḥ |
punar abhyahanat pārśve sa bhinna-hṛdayo 'patat || 52 ||
nākulis tu śatānīko ratha-cakreṇa vīryavān |

86
śamiteva paśūn makha ity atra yajñe paśu-mārakaḥ śamitā, sa iva ।
87
taiś chinna-gātraiḥ visphurādbhiḥ teṣāṃ śarīrād ucchaladbhī rakta-bindubhir ity arthaḥ । aseḥ śoṇitārdrasya
udyamanāt muṣṭidvārā lohita-dhārā bāhumūlamāyāti yatrāsiḥ kṣipyate tato'pi sthānāt rakta-bindavaḥ ucchalanti
tais tribhiḥ prakārair eva raktokṣito na tu svadehasyānyena prahārād ity arthaḥ ॥ 43 ॥
88
aghorarūpo vyacarat ity atra aghora-rūpaḥ aghorākhya-śiva-rūpaḥ।
dorbhyām utkṣipya vegena vakṣasy enam atāḍayat || 53 ||
atāḍayac chatānīkaṃ mukta-cakraṃ dvijas tu saḥ |
sa vihvalo yayau bhūmiṃ tato 'syāpāharac chiraḥ || 54 ||
śrutakarmā tu parighaṃ gṛhītvā samatāḍayat |
abhidrutya tato drauṇiṃ savye sa phalake bhṛśam || 55 ||89
sa tu taṃ śrutakarmāṇam āsye jaghne varāsinā |
sa hato nyapatad bhūmau vimūḍho vikṛtānanaḥ || 56 ||
tena śabdena vīras tu śrutakīrtir mahādhanuḥ |
aśvatthāmānam āsādya śara-varṣair avākirat || 57 ||
śarair ācchāditas tena droṇaputro mahārathaḥ
adṛśyata mahārāja śvāviṭ- śalalito yathā [śāradā version]
tasyāpi śara-varṣāṇi carmaṇā prativārya saḥ |
sakuṇḍalaṃ śiraḥ kāyād bhrājamānam apāharat || 58 ||
tato bhīṣma-nihantā taṃ saha sarvaiḥ prabhadrakaiḥ |
ahanat sarvato vīraṃ nānāpraharaṇair balī |
śilīmukhena cāpy enaṃ bhruvor madhye samārdayat || 59 ||
sa tu krodha-samāviṣṭo droṇaputro mahābalaḥ |
śikhaṇḍinaṃ samāsādya dvidhā ciccheda so 'sinā || 60 ||
śikhaṇḍinaṃ tato hatvā krodhāviṣṭaḥ paraṃtapaḥ |
prabhadraka-gaṇān sarvān abhidudrāva vegavān |
yac ca śiṣṭaṃ virāṭasya balaṃ tac ca samādravat || 61 ||
drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api |
cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ || 62 ||
anyān anyāṃś ca puruṣān abhisṛtyābhisṛtya ca |
nyakṛntad asinā drauṇir asi-mārga-viśāradaḥ || 63 ||
kālīṃ raktāsya-nayanāṃ rakta-mālyānulepanām |
raktāmbara-dharām ekāṃ pāśa-hastāṃ śikhaṇḍinīm || 64 ||
dadṛśuḥ kāla-rātriṃ te smayamānām avasthitām |
narāśva-kuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm |
tathaiva ca mahārāja nyasta-śastrān mahārathān [nepālī, bengali, nīlakaṇṭha, śāradā version]
harantīṃ vividhān pretān pāśa-baddhān vimūrdhajān || 65 ||90
svapne suptān nayantīṃ tāṃ rātriṣv anyāsu māriṣa |
dadṛśur yodha-mukhyās te ghnantaṃ drauṇiṃ ca nityadā || 66 ||
yataḥ pravṛttaḥ saṃgrāmaḥ kuru-pāṇḍava-senayoḥ |
tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca || 67 ||
tāṃs tu daiva-hatān pūrvaṃ paścād drauṇir nyapātayat |
trāsayan sarva-bhūtāni vinadan bhairavān ravān || 68 ||
tad anusmṛtya te vīrā darśanaṃ paurvakālikam |
idaṃ tad ity amanyanta daivenopanipīḍitāḥ || 69 ||
tatas tena ninādena pratyabudhyanta dhanvinaḥ |
śibire pāṇḍaveyānāṃ śataśo 'tha sahasraśaḥ || 70 ||
so 'cchinat kasya cit pādau jaghanaṃ caiva kasya cit |
kāṃś cid bibheda pārśveṣu kāla-sṛṣṭa ivāntakaḥ || 71 ||
atyugra-pratipiṣṭaiś ca nadadbhiś ca bhṛśāturaiḥ |
gajāśva-mathitaiś cānyair mahī kīrṇābhavat prabho || 72 ||
krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam |
evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata || 73 ||
apeta-śastra-saṃnāhān saṃrabdhān pāṇḍu-sṛñjayān |

89
phalake'tāḍayad ity anvayaḥ ॥ 59॥
90
pāśa-hastān vimūrdhajān svapne suptān nayantīm ity atra suptān nayantīṃ tāṃ kālarātriṃ ghnantaṃ drauṇiś
ca svapne nityadā dadṛśuḥ । āgāmisvakṣaya-sūcakatayā pāñcālādyāḥ sarve bhaṭāḥ pratidinam evaṃ svapne
paśyantīti bhāvaḥ।
prāhiṇon mṛtyu-lokāya drauṇiḥ praharatāṃ varaḥ || 74 ||91
tatas tac-chastra-vitrastā utpatanto bhayāturāḥ |
nidrāndhā naṣṭa-saṃjñāś ca tatra tatra nililyire || 75 ||
ūru-stambha-gṛhītāś ca kaśmalābhihataujasaḥ |
vinadanto bhṛśaṃ trastāḥ saṃnyapeṣan parasparam || 76 ||
tato rathaṃ punar drauṇir āsthito bhīma-nisvanam |
dhanuṣpāṇiḥ śarair anyān preṣayad vai yama-kṣayam || 77 ||
punar utpatataḥ kāṃś cid dūrād api narottamān |
śūrān saṃpatataś cānyān kāla-rātryai nyavedayat || 78 ||
tathaiva syandanāgreṇa pramathan sa vidhāvati |
śara-varṣaiś ca vividhair avarṣac chātravāṃs tataḥ || 79 ||
punaś ca suvicitreṇa śata-candreṇa carmaṇā |
tena cākāśa-varṇena tadācarata so 'sinā || 80 ||
tathā sa śibiraṃ teṣāṃ drauṇir āhava-durmadaḥ |
vyakṣobhayata rājendra mahāhradam iva dvipaḥ || 81 ||
utpetus tena śabdena yodhā rājan vicetasaḥ |
nidrārtāś ca bhayārtāś ca vyadhāvanta tatas tataḥ || 82 ||
vikrośaṃ cukruśuś cānye bahubaddhaṃ tatas tataḥ [nepālī version]
visvaraṃ cukruśuś cānye bahvabaddhaṃ tathāvadan |
na ca sma pratipadyante śastrāṇi vasanāni ca || 83 ||
vimukta-keśāś cāpy anye nābhyajānan parasparam |
utpatantaḥ pare bhītāḥ ke cit tatra tathābhraman |
purīṣam asṛjan ke cit ke cin mūtraṃ prasusruvuḥ || 84 ||
bandhanāni ca rājendra saṃchidya turagā dvipāḥ |
samaṃ paryapataṃś cānye kurvanto mahad ākulam || 85 ||
tatra ke cin narā bhītā vyalīyanta mahītale |
tathaiva tān nipatitān apiṃṣan gaja-vājinaḥ || 86 ||
tasmiṃs tathā vartamāne rakṣāṃsi puruṣarṣabha |
tṛptāni vyanadann uccair mudā bharatasattama || 87 ||
sa śabdaḥ prerito rājan bhūta-saṃghair mudā yutaiḥ |
apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ || 88 ||
teṣām ārta-svaraṃ śrutvā vitrastā gaja-vājinaḥ |
muktāḥ paryapatan rājan mṛdnantaḥ śibire janam || 89 ||
tais tatra paridhāvadbhiś caraṇodīritaṃ rajaḥ |
akaroc chibire teṣāṃ rajanyāṃ dviguṇaṃ tamaḥ || 90 ||
tasmiṃs tamasi saṃjāte pramūḍhāḥ sarvato janāḥ |
nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca || 91 ||
gajā gajān atikramya nirmanuṣyā hayā hayān |
atāḍayaṃs tathābhañjaṃs tathāmṛdnaṃś ca bhārata || 92 ||92
te bhagnāḥ prapatantaś ca nighnantaś ca parasparam |
nyapātayanta ca parān pātayitvā tathāpiṣan || 93 ||93
vicetasaḥ sanidrāś ca tamasā cāvṛtā narāḥ |
jaghnuḥ svān eva tatrātha kālenābhipracoditāḥ || 94 ||
tyaktvā dvārāṇi ca dvāḥsthās tathā gulmāṃś ca gaulmikāḥ |
prādravanta yathā-śakti kāṃdiśīkā vicetasaḥ || 95 ||94
vipranaṣṭāś ca te 'nyonyaṃ nājānanta tadā vibho |
krośantas tāta putreti daivopahata-cetasaḥ || 96 ||
palāyatāṃ diśas teṣāṃ svān apy utsṛjya bāndhavān |
91
pāṇḍu-sṛñjayān pāṇḍava-sambandhinaḥ sṛñjayān pāṇḍor gotrāpatyāḥ sṛñjayāś ca tān vā ॥ 80॥
92
abhañjan gātrāṇy anamayan amṛdn parasparaṃ marditavantaḥ ॥ 99 ॥
93
apiṣan apiṃṣan ॥ 100 ॥
94
kāndiśīkāḥ bhaya-drutāḥ॥ 102 ॥
gotra-nāmabhir anyonyam ākrandanta tato janāḥ || 97 ||
hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare |
tān buddhvā raṇa-matto 'sau droṇaputro vyapothayat || 98 ||
tatrāpare vadhyamānā muhur muhur acetasaḥ |
śibirān niṣpatanti sma kṣatriyā bhaya-pīḍitāḥ || 99 ||
tāṃs tu niṣpatatas trastāñ śibirāñ jīvitaiṣiṇaḥ |
kṛtavarmā kṛpaś caiva dvāra-deśe nijaghnatuḥ || 100 ||
viśastra-yantra-kavacān mukta-keśān kṛtāñjalīn |
vepamānān kṣitau bhītān naiva kāṃś cid amuñcatām || 101 ||
nāmucyata tayoḥ kaś cin niṣkrāntaḥ śibirād bahiḥ |
kṛpasya ca mahārāja hārdikyasya ca durmateḥ || 102 ||
bhūyaś caiva cikīrṣantau droṇa-putrasya tau priyam |
triṣu deśeṣu dadatuḥ śibirasya hutāśanam || 103 ||
tataḥ prakāśe śibire khaḍgena pitṛ-nandanaḥ |
aśvatthāmā mahārāja vyacarat kṛtahastavat || 104 ||
kāṃś cid āpatato vīrān aparāṃś ca pradhāvataḥ |
vyayojayata khaḍgena prāṇair dvijavaro narān || 105 ||
kāṃś cid yodhān sa khaḍgena madhye saṃchidya vīryavān |
apātayad droṇa-sutaḥ saṃrabdhas tila-kāṇḍavat || 106 ||
vinadadbhir bhṛśāyastair narāśva-dviradottamaiḥ |
patitair abhavat kīrṇā medinī bharatarṣabha || 107 ||
mānuṣāṇāṃ sahasreṣu hateṣu patiteṣu ca |
udatiṣṭhan kabandhāni bahūny utthāya cāpatan || 108 ||
sāyudhān sāṅgadān bāhūn nicakarta śirāṃsi ca |
hastihastopamān ūrūn hastān pādāṃś ca bhārata || 109 ||
pṛṣṭha-cchinnāñ śiraś-chinnān pārśva-cchinnāṃs tathāparān |
samāsādyākarod drauṇiḥ kāṃś cic cāpi parāṅmukhān || 110 ||
madhya-kāyān narān anyāṃś cicchedānyāṃś ca karṇataḥ |
aṃsadeśe nihatyānyān kāye prāveśayac chiraḥ || 111 ||
evaṃ vicaratas tasya nighnataḥ subahūn narān |
tamasā rajanī ghorā babhau dāruṇa-darśanā || 112 ||
kiṃ cit prāṇaiś ca puruṣair hataiś cānyaiḥ sahasraśaḥ |
bahunā ca gajāśvena bhūr abhūd bhīma-darśanā || 113 ||
yakṣa-rakṣaḥ-samākīrṇe rathāśva-dvipa-dāruṇe |
kruddhena droṇa-putreṇa saṃchinnāḥ prāpatan bhuvi || 114 ||
mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ |
ke cid ūcur na tat kruddhair dhārtarāṣṭraiḥ kṛtaṃ raṇe || 115 ||
yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūra-karmabhiḥ |
asāṃnidhyād dhi pārthānām idaṃ naḥ kadanaṃ kṛtam || 116 ||
na devāsura-gandharvair na yakṣair na ca rākṣasaiḥ |
śakyo vijetuṃ kaunteyo goptā yasya janārdanaḥ || 117 ||
brahmaṇyaḥ satyavāg dāntaḥ sarva-bhūtānukampakaḥ |
na ca suptaṃ pramattaṃ vā nyasta-śastraṃ kṛtāñjalim |
dhāvantaṃ mukta-keśaṃ vā hanti pārtho dhanaṃjayaḥ || 118 ||
tad idaṃ naḥ kṛtaṃ ghoraṃ rakṣobhiḥ krūra-karmabhiḥ |
iti lālapyamānāḥ sma śerate bahavo janāḥ || 119 ||
stanatāṃ ca manuṣyāṇām apareṣāṃ ca kūjatām |
tato muhūrtāt prāśāmyat sa śabdas tumulo mahān || 120 ||
śoṇita-vyatiṣiktāyāṃ vasudhāyāṃ ca bhūmipa |
tad rajas tumulaṃ ghoraṃ kṣaṇenāntar-adhīyata || 121 ||
saṃveṣṭamānān udvignān nirutsāhān sahasraśaḥ |
nyapātayan narān kruddhaḥ paśūn paśupatir yathā || 122 ||
anyonyaṃ saṃpariṣvajya śayānān dravato 'parān |
saṃlīnān yudhyamānāṃś ca sarvān drauṇir apothayat || 123 ||
dahyamānā hutāśena vadhyamānāś ca tena te |
parasparaṃ tadā yodhā anayan yamasādanam || 124 ||
tasyā rajanyās tv ardhena pāṇḍavānāṃ mahad balam |
gamayām āsa rājendra drauṇir yama-niveśanam || 125 ||
niśācarāṇāṃ sattvānāṃ sa rātrir harṣa-vardhinī |
āsīn nara-gajāśvānāṃ raudrī kṣaya-karī bhṛśam || 126 ||
tatrādṛśyanta rakṣāṃsi piśācāś ca pṛthag-vidhāḥ |
khādanto nara-māṃsāni pibantaḥ śoṇitāni ca || 127 ||
karālāḥ piṅgalā raudrāḥ śaila-dantā rajasvalāḥ |
jaṭilā dīrgha-sakthāś ca pañca-pādā mahodarāḥ || 128 ||
paścād aṅgulayo rūkṣā virūpā bhairava-svanāḥ |
ghaṭa-jānavo 'tihrasvāś ca nīlakaṇṭhā vibhīṣaṇāḥ || 129 ||
saputra-dārāḥ sukrūrā durdarśana-sunirghṛṇāḥ |
vividhāni ca rūpāṇi tatrādṛśyanta rakṣasām || 130 ||
pītvā ca śoṇitaṃ hṛṣṭāḥ prānṛtyan gaṇaśo 'pare |
idaṃ varam idaṃ medhyam idaṃ svādv iti cābruvan || 131 ||
medo-majjāsthi-raktānāṃ vasānāṃ ca bhṛśāsitāḥ |
paramāṃsāni khādantaḥ kravyādā māṃsa-jīvinaḥ || 132 ||95
vasāṃ cāpy apare pītvā paryadhāvan vikukṣilāḥ |
nānāvaktrās tathā raudrāḥ kravyādāḥ piśitāśinaḥ || 133 ||96
ayutāni ca tatrāsan prayutāny arbudāni ca |
rakṣasāṃ ghora-rūpāṇāṃ mahatāṃ krūra-karmaṇām || 134 ||
muditānāṃ vitṛptānāṃ tasmin mahati vaiśase |
sametāni bahūny āsan bhūtāni ca janādhipa || 135 ||
pratyūṣa-kāle śibirāt pratigantum iyeṣa saḥ |
nṛ-śoṇitāvasiktasya drauṇer āsīd asi-tsaruḥ |
pāṇinā saha saṃśliṣṭa ekībhūta iva prabho || 136 ||
sa niḥśeṣān arīn kṛtvā virarāja janakṣaye |
yugānte sarva-bhūtāni bhasma kṛtveva pāvakaḥ || 137 ||
yathā-pratijñaṃ tat karma kṛtvā drauṇāyaniḥ prabho |
durgamāṃ padavīṃ kṛtvā pitur āsīd gata-jvaraḥ || 138 ||97
yathaiva saṃsupta-jane śibire prāviśan niśi |
tathaiva hatvā niḥśabde niścakrāma nararṣabhaḥ || 139 ||
niṣkramya śibirāt tasmāt tābhyāṃ saṃgamya vīryavān |
ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho || 140 ||
tāv apy ācakhyatus tasmai priyaṃ priyakarau tadā |
pāñcālān sṛñjayāṃś caiva vinikṛttān sahasraśaḥ |
prītyā coccair udakrośaṃs tathaivāsphoṭayaṃs talān || 141 ||
evaṃ-vidhā hi sā rātriḥ somakānāṃ jana-kṣaye |
prasuptānāṃ pramattānām āsīt subhṛśa-dāruṇā || 142 ||
asaṃśayaṃ hi kālasya paryāyo duratikramaḥ |
tādṛśā nihatā yatra kṛtvāsmākaṃ jana-kṣayam || 143 ||
dhṛtarāṣṭra uvāca
prāg eva sumahat karma drauṇir etan mahārathaḥ |
nākarod īdṛśaṃ kasmān mat-putra-vijaye dhṛtaḥ || 144 ||
atha kasmād dhate kṣatre karmedaṃ kṛtavān asau |
95
bhṛśāśitāḥ bhṛśaṃ saṃtarpitāḥ daṃtyapāṭhe asa gatidīptyādāneṣv ity asya vā rūpaṃ bhṛśaṃ uddīpitā ity
arthaḥ ॥ 139 ॥
96
vikukṣikāḥ vipulakukṣayaḥ ॥ 140 ॥
97
pitur āsīd gatavyatha ity atra pitur viṣaye ity arthaḥ ।
droṇa-putro maheṣvāsas tan me śaṃsitum arhasi || 145 ||
saṃjaya uvāca
teṣāṃ nūnaṃ bhayān nāsau kṛtavān kurunandana |
asāṃnidhyād dhi pārthānāṃ keśavasya ca dhīmataḥ || 146 ||
sātyakeś cāpi karmedaṃ droṇaputreṇa sādhitam |
na hi teṣāṃ samakṣaṃ tān hanyād api marutpatiḥ || 147 ||
etad īdṛśakaṃ vṛttaṃ rājan supta-jane vibho |
tato jana-kṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam |
diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ || 148 ||
paryaṣvajat tato drauṇis tābhyāṃ ca pratinanditaḥ |
idaṃ harṣāc ca sumahad ādade vākyam uttamam || 149 ||
pāñcālā nihatāḥ sarve draupadeyāś ca sarvaśaḥ |
somakā matsyaśeṣāś ca sarve vinihatā mayā || 150 ||
idānīṃ kṛta-kṛtyāḥ sma yāma tatraiva māciram |
yadi jīvati no rājā tasmai śaṃsāmahe priyam || 151 ||

iti śrī-mahābhārate sauptika-parvaṇi aṣṭamo’ dhyāyaḥ || 8 ||98


98
ity uktvā bhairave dīptaṃ khaḍgaṃ datvā tirohite।
tadā vikārād duṣprekṣyo drauṇiḥ śibiram āviśat॥ 37 ॥
dvāri bhoja-kṛpau dhṛtvā vidrutānāṃ vadhāya saḥ।
praviśya śayane śubhre dhṛṣṭadyumnaṃ vyalokayat॥ 38 ॥
tārahārāṃśu-nakharaṃ dīpta-kesari-saṃnibham।
ghūrṇamāna-śikhair dīpair vismayād iva vīkṣitam॥ 39 ॥
aneka-raṇa-saṃmarda-śrāntair nidrā-vimohitaiḥ।
adhiṣṭhitaṃ bahubhaṭair mukta-paryāṇa-vāhanaiḥ॥ 40 ॥
taṃ dṛṣṭvā kopa-śikhinā dahyamānaḥ smaran pituḥ।
uttiṣṭha re guru-ghneti drauṇir uktvā padāspṛśat॥ 41 ॥
bodhitaḥ sahasā tena saṃbhrama-svīkṛtāyudhaḥ।
droṇa-putraṃ parijñāya cakampe drupadātmajaḥ॥ 42 ॥
drauṇis tam utthitaṃ vegān mālyavadbhiḥ śiroruhaiḥ।
ākṛṣyāpātayat kaṇṭhe gāḍhaṃ niṣpīḍya vihvalam॥ 43 ॥
niṣpiṣyamāṇaḥ saṃrambhād raktodgārākulānanaḥ।
kupitvā pādayor drauṇiṃ nakhair dantaiś ca visphuran॥ 44 ॥
śastreṇa chindhi māṃ tūrṇaṃ mā padeneti gadgadam।
kaṇṭha-ruddha-svaraḥ śvāsād asphuṭākṣaram abhyadhāt॥ 45 ॥
tam abravīd droṇa-sutaḥ pāpa padbhyāṃ nihanyase।
lokānāṃ śastra-pūtānāṃ na pāpaṃ guru-ghātinām॥ 46 ॥
ity uktvā caraṇāghātair jarjaraṃ tam apothayat।
tasmin hate tad-vimarda-śabdena bubudhe janaḥ॥ 47 ॥
tato drauṇiṃ samālokya ripu-rakta-cchaṭāṅkitam।
pāñcālā draupadeyāś ca kālo'yam iti menire॥ 48 ॥
nidrāśeṣāruṇa-dṛśāṃ śastrāṇyānayatāṃ mithaḥ।
krośatāṃ varma varmeti teṣām āsīn mahāsvanaḥ॥ 49 ॥
kva gajaḥ kva rathaḥ kvāśvaḥ kva cāpaṃ kva śilī-mukhāḥ।
iti bruvāṇān khaḍgena drauṇiś ciccheda tān krudhā॥ 50 ॥
hatvottamaujasaṃ padbhyāṃ kaṇṭhe kaṭhina-vikramaḥ।
gadā-hastaṃ yudhāmanyuṃ niṣpipeṣa virāviṇam॥ 51 ॥
tataḥ khaḍgena śūrāṇāṃ śirāṃsi bhuvi pātayan।
kāla-rātryāḥ sa vidadhe vinodaṃ kandukair iva॥ 52 ॥
kṛṣṇā-sutān āpatato draupadeyān asaṃbhramāt।
cakāra karavālena sa kālakavalocitān॥ 53 ॥
prativindhye hate vīre sutasome nipātite।
śrutakīrtau śatānīke chinne ca śrutavarmaṇi॥ 54 ॥
śikhaṇḍī kṛṣṭakodaṇḍaḥ śarair drauṇim apūrayat।
droṇa-putro'pi khaḍgena kruddhas taṃ vidadhe dvidhā॥ 55 ॥
kopād ācārya-putreṇa vadhyamānāḥ prabhadrakāḥ।
matsya-sṛñjaya-pāñcālāḥ kālaṃ dadṛśur antike॥ 56 ॥
9

saṃjaya uvāca
te hatvā sarva-pāñcālān draupadeyāṃś ca sarvaśaḥ |
agacchan sahitās tatra yatra duryodhano hataḥ || 1 ||
gatvā cainam apaśyaṃs te kiṃ cit prāṇaṃ narādhipam |
tato rathebhyaḥ praskandya parivavrus tavātmajam || 2 ||
taṃ bhagna-sakthaṃ rājendra kṛcchra-prāṇam acetasam |
vamantaṃ rudhiraṃ vaktrād apaśyan vasudhātale || 3 ||
vṛtaṃ samantād bahubhiḥ śvāpadair ghora-darśanaiḥ |
śālāvṛka-gaṇaiś caiva bhakṣayiṣyadbhir antikāt || 4 ||
nivārayantaṃ kṛcchrāt tāñ śvāpadān saṃcikhādiṣūn |
viveṣṭamānaṃ mahyāṃ ca subhṛśaṃ gāḍha-vedanam || 5 ||99
taṃ śayānaṃ mahātmānaṃ bhūmau svarudhirokṣitam |

asitaṃ rakta-vasanaṃ rakta-mālyānulepanam।


hasantaṃ vīkṣya taṃ vīrāḥ saṃhāraṃ menire sphuṭam॥ 57 ॥
ghanāndhakāre vīrāṇāṃ ratha-kuñjara-vājinām।
yodhānāṃ ca kṣayaṃ dvāri cakratur bhoja-gautamau॥ 58 ॥
evam akṣauhiṇīṃ hatvā vasā-raktānulepanaḥ।
niryayau raudra-carito drauṇir bhairava-vigrahaḥ॥ 59 ॥

ye niryāsyanti śibirāj jahitaṃ tāṃs tu sarvaśaḥ |


ity uktvā praviveśāntar dhanvī khaḍgī kṛtāntavat || 28.128 ||
pārāvatāśvaṃ sa tadā śayānam upetya padbhyāṃ samatāḍayac ca |
vakṣasy asāv avadad vītanidro jāne bhavantaṃ hi guros tanūjam || 28.129 ||
samutthitaṃ māṃ jahi śastra-pāṇiṃ śastreṇa vīro'si sa vīra-dharmaḥ |
lokāś ca me santv atha śastra-pūtā iti bruvāṇaṃ sa ruṣā jagāda || 28.130 ||
na santi hi brahma-haṇāṃ sulokā viśeṣataś caiva gurudruhāṃ punaḥ |
na dharma-yuddhena vadhārhakāś ca ye tvad-vidhāḥ pāpatamāḥ supāpa || 28.131 ||
avaśya-bhāvinaṃ mṛtyuṃ dhṛṣṭadyumno vicintya tam |
tūṣṇīṃ babhūva svapne'pi nityaṃ paśyati tāṃ mṛtim || 28.132 ||
drauṇiṃ ca kāla-rātriṃ ca droṇa-pātād anantaram |
viśasantaṃ kṛṣantīṃ ca svapne'paśyad dhi pārṣataḥ || 28.133 ||
samākṣipad droṇa-suto'sya kaṇṭhe nibaddhya maurvīṃ dhanuṣo’py urasthaḥ |
mamantha kṛcchreṇa vihāya dehaṃ yayau nijaṃ sthānam asau ca vahniḥ || 28.134 ||
tataḥ śikhaṇḍinaṃ hatvā yudhāmanyūttamojasau |
janamejayaṃ ca pāñcālī-sutān abhiyayau jvalan || 28.135 ||
tair utthitair asyamānaḥ śaraiḥ khaḍgena jaghnivān |
sarvān savyāpasavyena tathā'nyān pāṇḍavātmajān |
ṛta ekaṃ bhaimaseniṃ kāśi-rājātmajātmajam || 28.136 ||
taṃ tadā'ntarhitaḥ śarvaḥ kailāsam anayat kṣaṇāt |
sa śarva-trātanāmā'sīd atas tatraiva so'vasat || 28.137 ||
purā'rthitaḥ svadauhitrasyāmaratvāya śaṅkaraḥ |
kāśi-rājena tenāsau jugopainaṃ kṛpāyutaḥ || 28.138 ||
vāsudeva-mataṃ jñātvā sāmrājyāya parīkṣitaḥ |
vārayām āsa bhūlokaṃ naiva yāhīty amuṃ śivaḥ || 28.139 ||
sāmānyato'pāṇḍavāya drauṇinā'py abhisandhitam |
tad-rūpeṇaiva rudreṇa vinainam iti cintitam || 28.140 ||
astraṃ brahmaśiraś cainaṃ na jaghānaikyatas tayoḥ |
cekitānādikāṃś caiva jaghānānyān sa sarvaśaḥ || 28.141 ||
sa cedi-pāñcāla-karūśa-kāśīn anyāṃś ca sarvān vinihatya vīraḥ |
śiśūn striyaś caiva nihantum ugraḥ prājvālayat tac chibiraṃ samantāt || 28.142 ||
jijīviṣūṃs tatra palāyamānān dvāri sthitau gautamaḥ sātvataś ca |
nijaghnatuḥ sarvataḥ pārṣatasya sūtas tv ekaḥ śeṣito daiva-yogāt || 28.143 ||
99
te hatveti ॥ 1 ॥
cikhādiṣūn bhakṣayitum icchūn ॥ 5 ॥
hata-śiṣṭās trayo vīrāḥ śokārtāḥ paryavārayan |
aśvatthāmā kṛpaś caiva kṛtavarmā ca sātvataḥ || 6 ||
tais tribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ |
śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ || 7 ||
te taṃ śayānaṃ saṃprekṣya rājānam atathocitam |
duḥkhād aśrūṇy amuñcanta niḥśvāsa-paramā nṛpaḥ [kaśmīrī version]
aviṣahyena duḥkhena tatas te rurudus trayaḥ || 8 ||
tatas te rudhiraṃ hastair mukhān nirmṛjya tasya ha |
raṇe rājñaḥ śayānasya kṛpaṇaṃ paryadevayan || 9 ||
kṛpa uvāca
na daivasyātibhāro 'sti yad ayaṃ rudhirokṣitaḥ |
ekādaśa-camū-bhartā śete duryodhano hataḥ || 10 ||
paśya cāmīkarābhasya cāmīkara-vibhūṣitām |
gadāṃ gadāpriyasyemāṃ samīpe patitāṃ bhuvi || 11 ||
iyam enaṃ gadā śūraṃ na jahāti raṇe raṇe |
svargāyāpi vrajantaṃ hi na jahāti yaśasvinam || 12 ||
paśyemāṃ saha vīreṇa jāmbūnada-vibhūṣitām |
śayānāṃ śayane dharme bhāryāṃ prītimatīm iva || 13 ||
yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ |
sa hato grasate pāṃsūn paśya kālasya paryayam || 14 ||
yenājau nihatā bhūmāv aśerata purā dviṣaḥ |
sa bhūmau nihataḥ śete kururājaḥ parair ayam || 15 ||
bhayān namanti rājāno yasya sma śata-saṃghaśaḥ |
sa vīraśayane śete kravyādbhiḥ parivāritaḥ || 16 ||
upāsata nṛpāḥ pūrvam artha-hetor yam īśvaram |
dhik sadyo nihataḥ śete paśya kālasya paryayam || 17 ||
tam upāsyanty araṇye 'dya mṛga-gomāyavaḥ sma ha || [kaśmīrī version]
upāsate ca taṃ hy adya kravyādā māṃsa-hetavaḥ ||100 [nepālī, bengali, nīlakaṇṭha version]
tam upāsanta kauravyaṃ kravyādā māṃsa-gṛddhinaḥ || [śāradā version]
saṃjaya uvāca
taṃ śayānaṃ nṛpa-śreṣṭhaṃ tato bharata-sattama |
aśvatthāmā samālokya karuṇaṃ paryadevayat || 18 ||
āhus tvāṃ rāja-śārdūla mukhyaṃ sarva-dhanuṣmatām |
dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha || 19 ||
kathaṃ vivaram adrākṣīd bhīmasenas tavānagha |
balinaḥ kṛtino nityaṃ sa ca pāpātmavān nṛpa || 20 ||
kālo nūnaṃ mahārāja loke 'smin balavattaraḥ |
paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge || 21 ||
kathaṃ tvāṃ sarva-dharma-jñaṃ kṣudraḥ pāpo vṛkodaraḥ |
nikṛtyā hatavān mando nūnaṃ kālo duratyayaḥ || 22 ||
dharma-yuddhe hy adharmeṇa samāhūyaujasā mṛdhe |
gadayā bhīmasenena nirbhinne sakthinī tava || 23 ||
adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ |
yad upekṣitavān kṣudro dhik tam astu yudhiṣṭhiram || 24 ||
dhig astu tasya pāpasya mithyā dharmiṣṭha-vādinaḥ
idaṃ pāpaṃ bhīmasenaḥ kṛtavāñ chadmanā ca yat [kaśmīrī version]
yuddheṣv apavadiṣyanti yodhā nūnaṃ vṛkodaram |
yāvat sthāsyanti bhūtāni nikṛtyā hy asi pātitaḥ || 25 ||
nanu rāmo 'bravīd rājaṃs tvāṃ sadā yadunandanaḥ |
duryodhana-samo nāsti gadayā iti vīryavān || 26 ||
ślāghate tvāṃ hi vārṣṇeyo rājan saṃsatsu bhārata |

100
māṃsa-hetavaḥ māṃsārthinaḥ ॥ 17 ॥
suśiṣyo mama kauravyo gadāyuddha iti prabho || 27 ||
yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ |
hatasyābhimukhasyājau prāptas tvam asi tāṃ gatim || 28 ||
duryodhana na śocāmi tvām ahaṃ puruṣarṣabha |
hata-putrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te |
yāv anāthau kṛtau vīra tvayā nāthena vadhyatā [śāradā version]
bhikṣukau vicariṣyete śocantau pṛthivīm imām || 29 ||
dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim |
dharma-jña-māninau yau tvāṃ vadhyamānam upekṣatām || 30 ||
pāṇḍavāś cāpi te sarve kiṃ vakṣyanti narādhipān |
kathaṃ duryodhano 'smābhir hata ity anapatrapāḥ || 31 ||
dhanyas tvam asi gāndhāre yas tvam āyodhane hataḥ |
prayāto 'bhimukhaḥ śatrūn dharmeṇa puruṣarṣabha || 32 ||
hata-putrā hi gāndhārī nihata-jñāti-bāndhavā |
prajñācakṣuś ca durdharṣaḥ kāṃ gatiṃ pratipatsyate || 33 ||
dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham |
ye vayaṃ na gatāḥ svargaṃ tvāṃ puraskṛtya pārthivam || 34 ||
dātāraṃ sarva-kāmānāṃ rakṣitāraṃ prajā-hitam |
yad vayaṃ nānugacchāmas tvāṃ dhig asmān narādhamān || 35 ||
kṛpasya tava vīryeṇa mama caiva pituś ca me |
sabhṛtyānāṃ naravyāghra ratnavanti gṛhāṇi ca || 36 ||
bhavat-prasādād asmābhiḥ samitraiḥ sahabāndhavaiḥ |
avāptāḥ kratavo mukhyā bahavo bhūri-dakṣiṇāḥ || 37 ||
kutaś cāpīdṛśaṃ sārtham upalapsyāmahe vayam |
yādṛśena puraskṛtya tvaṃ gataḥ sarva-pārthivān || 38 ||
vayam eva trayo rājan gacchantaṃ paramāṃ gatim |
yad vai tvāṃ nānugacchāmas tena tapsyāmahe vayam || 39 ||101
tvat-svarga-hīnā hīnārthāḥ smarantaḥ sukṛtasya te |
kiṃ nāma tad bhavet karma yena tvānuvrajema vai || 40 ||
duḥkhaṃ nūnaṃ kuruśreṣṭha cariṣyāmo mahīm imām |
hīnānāṃ nas tvayā rājan kutaḥ śāntiḥ kutaḥ sukham || 41 ||
gatvaitāṃs tu mahārāja sametya tvaṃ mahārathān |
yathāśreṣṭhaṃ yathājyeṣṭhaṃ pūjayer vacanān mama || 42 ||
ācāryaṃ pūjayitvā ca ketuṃ sarva-dhanuṣmatām |
hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa || 43 ||
pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham |
saindhavaṃ somadattaṃ ca bhūriśravasam eva ca || 44 ||
tathā pūrvagatān anyān svargaṃ pārthivasattamān |
asmad vākyāt pariṣvajya pṛcchethās tvam anāmayam || 45 ||
ity evam uktvā rājānaṃ bhagna-saktham acetasam |
aśvatthāmā samudvīkṣya punar vacanam abravīt || 46 ||
duryodhana jīvasi ced vācaṃ śrotra-sukhāṃ śṛṇu |
sapta pāṇḍavataḥ śeṣā dhārtarāṣṭrās trayo vayam || 47 ||
te caiva bhrātaraḥ pañca vāsudevo 'tha sātyakiḥ |
ahaṃ ca kṛtavarmā ca kṛpaḥ śāradvatas tathā || 48 ||
draupadeyā hatāḥ sarve dhṛṣṭadyumnasya cātmajāḥ |
pāñcālā nihatāḥ sarve matsya-śeṣaṃ ca bhārata || 49 ||
kṛte pratikṛtaṃ paśya hataputrā hi pāṇḍavāḥ |
sauptike śibiraṃ teṣāṃ hataṃ sa-nara-vāhanam || 50 ||
mayā ca pāpakarmāsau dhṛṣṭadyumno mahīpate |
praviśya śibiraṃ rātrau paśu-māreṇa māritaḥ || 51 ||
101
dhakṣyāmahe bhasmī bhavema ॥ 40 ॥
duryodhanas tu tāṃ vācaṃ niśamya manasaḥ priyām |
pratilabhya punaś ceta idaṃ vacanam abravīt || 52 ||
na me 'karot tad gāṅgeyo na karṇo na ca te pitā |
yat tvayā kṛpa-bhojābhyāṃ sahitenādya me kṛtam || 53 ||102
sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā |
tena manye maghavatā samam ātmānam adya vai || 54 ||
svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ |
ity evam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ |
samutsṛṣṭeṣu vidhinā prāṇeṣu gaganaṃ gate
vidyut-tejaḥ-samaḥ prāyāt kṛpādyāḥ kautukānvitāḥ || [kaśmīrī version]
ākrāmata divaṃ puṇyāṃ śarīraṃ kṣitim āviśat
evaṃ te nidhanaṃ yātaḥ putro duryodhano nṛpa
agre yātvā raṇe śūraḥ paścād vinihataḥ paraiḥ || [nepālī, bengali, nīlakaṇṭha version]
prāṇān udasṛjad vīraḥ suhṛdāṃ śokam ādadhat || 55 ||
tatheti te pariṣvaktāḥ pariṣvajya ca taṃ nṛpam |
vimāna-saṃstham ākāśe dadṛśus te suyodhanam
aindrair gaṇaiḥ parivṛtaṃ divya-mālyānulepanam
sādhu sādhv iti bhāṣantaṃ kṛpādīnāṃ punaḥ punaḥ [kaśmīrī version]
punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān || 56 ||
ity evaṃ tava putrasya niśamya karuṇāṃ giram |
pratyūṣa-kāle śokārtaḥ prādhāvaṃ nagaraṃ prati || 57 ||
evam eṣa kṣayo vṛttaḥ kuru-pāṇḍava-senayoḥ
ghoro viśasano raudro rājan durmantrite tava [śāradā, kaśmīrī, nepālī, bengali, nīlakaṇṭha version]
tava putre gate svargaṃ śokārtasya mamānagha |
ṛṣi-dattaṃ pranaṣṭaṃ tad divya-darśitvam adya vai || 58 ||
vaiśaṃpāyana uvāca
iti śrutvā sa nṛpatiḥ putra-jñāti-vadhaṃ tadā |
niḥśvasya dīrgham uṣṇaṃ ca tataś cintāparo 'bhavat || 59 ||

iti śrī-mahābhārate sauptika-parvaṇi navamo’ dhyāyaḥ || 9 ||103

10

nārāyaṇaṃ namas kṛtya naraṃ caiva narottamam


devīṃ sarasvatīṃ caiva tato jayam udīrayet
vaiśaṃpāyana uvāca

102
na me'karod iti
pāpaḥ kaṇṭha-gata-prāṇo'py abhinandati pāpinam ।
drauṇiṃ prasupta-bāla-ghnaṃ pāṃsu-bhuk kururāḍ iva ॥ 54॥
103
sa gatvā sahitas tūrṇaṃ hārdikyena kṛpeṇa ca।
dadarśa bhuvi rājānaṃ bhagna-śaktiṃ suyodhanam॥ 60 ॥
vārayantaṃ gadāgreṇa muhuḥ kravyāda-maṇḍalam।
vyathayā marma-bhedinyā bhakṣayantaṃ vasuṃdharām॥ 61 ॥
śoṇitaṃ vadanodvāntaṃ parimṛjyāśu tasya te।
sarva-pāñcāla-saṃhāra-kathayā vavṛṣuḥ sudhām॥ 62 ॥
sa kiṃcic cheṣa-jīvo'pi tac-chrutvā vṛtta-kandharaḥ।
paryanta-grasitāvyakta-bhāṣitaiḥ praśaśaṃsa tān॥ 63 ॥
sa pariṣvajya yatnena drauṇiṃ sāśru-vilocanam।
punar naḥ saṃgamaḥ svarge bhūyād ity avadac chanaiḥ॥ 64 ॥
aṅge vidhāya dayitāṃ sa gadāṃ sadaiva
bhuktāṃ ciraṃ vasumatīm avagūhya dorbhyām।
karṇāvalambita-balodgata-jīvacāro
vīraḥ śanaiḥ suravadhūpraṇayī babhūva॥ 65 ॥
tasyāṃ rātryāṃ vyatītāyāṃ dhṛṣṭadyumnasya sārathiḥ |
śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam || 1 ||104
draupadeyā mahārāja drupadasyātmajaiḥ saha |
pramattā niśi viśvastāḥ svapantaḥ śibire svake || 2 ||
kṛtavarmaṇā nṛśaṃsena gautamena kṛpeṇa ca |
aśvatthāmnā ca pāpena hataṃ vaḥ śibiraṃ niśi || 3 ||
etair nara-gajāśvānāṃ prāsa-śakti-paraśvadhaiḥ |
sahasrāṇi nikṛntadbhir niḥśeṣaṃ te balaṃ kṛtam || 4 ||
vighuṣṭa-nānāvihaga-phala-bhārānatasya ha [telugu, grantha, malayālam version]
chidyamānasya mahato vanasyeva paraśvadhaiḥ |
śuśruve sumahāñ śabdo balasya tava bhārata || 5 ||
aham eko 'vaśiṣṭas tu tasmāt sainyān mahīpate |
muktaḥ kathaṃ cid dharmātman vyagrasya kṛtavarmaṇaḥ || 6 ||
tac chrutvā vākyam aśivaṃ kuntīputro yudhiṣṭhiraḥ |
papāta mahyāṃ durdharṣaḥ putra-śoka-samanvitaḥ || 7 ||
taṃ patantam abhikramya parijagrāha sātyakiḥ |
bhīmaseno 'rjunaś caiva mādrī-putrau ca pāṇḍavau || 8 ||105
labdha-cetās tu kaunteyaḥ śoka-vihvalayā girā |
jitvā śatrūñ jitaḥ paścāt paryadevayad āturaḥ || 9 ||
durvidā gatir arthānām api ye divya-cakṣuṣaḥ |
jīyamānā jayanty anye jayamānā vayaṃ jitāḥ || 10 ||106
hatvā bhrātṝn vayasyāṃś ca pitṝn putrān suhṛd-gaṇān |
bandhūn amātyān pautrāṃś ca jitvā sarvāñ jitā vayam || 11 ||
anartho hy artha-saṃkāśas tathārtho 'nartha-darśanaḥ |
jayo 'yam ajayākāro jayas tasmāt parājayaḥ || 12 ||
yaṃ jitvā tapyate paścād āpanna iva durmatiḥ |
kathaṃ manyeta vijayaṃ tato jitataraḥ paraiḥ || 13 ||
yeṣām arthāya pāpasya dhig jayasya suhṛd-vadhe |
nirjitair apramattair hi vijitā jita-kāśinaḥ || 14 ||
karṇi-nālīka-daṃṣṭrasya khaḍga-jihvasya saṃyuge |
cāpa-vyāttasya raudrasya jyātala-svana-nādinaḥ || 15 ||
kruddhasya narasiṃhasya saṃgrāmeṣv apalāyinaḥ |
ye vyamucyanta karṇasya pramādāt ta ime hatāḥ || 16 ||107
ratha-hradaṃ śara-varṣormimantaṃ
ratnācitaṃ vāhana-rāji-yuktam |
śakty-ṛṣṭi-mīna-dhvaja-nāga-nakraṃ
śarāsanāvarta-maheṣu-phenam || 17 ||
saṃgrāma-candrodaya-vega-velaṃ
droṇārṇavaṃ jyātala-nemi-ghoṣam |
ye terur uccāvaca-śastra-naubhis
te rāja-putrā nihatāḥ pramādāt || 18 ||
na hi pramādāt paramo 'sti kaś cid
vadho narāṇām iha jīvaloke |
pramattam arthā hi naraṃ samantāt
tyajanty anarthāś ca samāviśanti || 19 ||
dhvajottamāgrocchrita-dhūma-ketuṃ
śarārciṣaṃ kopa-mahāsamīram |
104
jayena harṣatām anupadam eva śoka-bhaye pravartate iti darśayann aiṣīkam ārabhate tasyām iti ॥ 1॥
105
atikramya dhairyamaryādāṃ tyaktā patantam ॥ 8॥
106
anye śatravaḥ jayamānāḥ jayantaḥ jitānāṃ jayo jayatāṃ parājayaḥ phalato' bhūd iti mahad āścaryam ity
arthaḥ ॥ 10 ॥
107
vyamuñcanta muktāḥ karṇasya karṇāt pramādāt asmat-kṛtāt asānnidhyāt ॥ 16 ॥
mahādhanur-jyātala-nemi-ghoṣaṃ
tanutra-nānāvidha-śastra-homam || 20 ||108
mahācamū-kakṣa-varābhipannaṃ
mahāhave bhīṣma-mahādavāgnim |
ye sehur āttāyata-śastra-vegaṃ
te rājaputrā nihatāḥ pramādāt || 21 ||109
na hi pramattena nareṇa labhyā
vidyā tapaḥ śrīr vipulaṃ yaśo vā |
paśyāpramādena nihatya śatrūn
sarvān mahendraṃ sukham edhamānam || 22 ||
indropamān pārthiva-putra-pautrān
paśyāviśeṣeṇa hatān pramādāt |
tīrtvā samudraṃ vaṇijaḥ samṛddhāḥ
sannāḥ kunadyām iva helamānāḥ |
amarṣitair ye nihatāḥ śayānā
niḥsaṃśayaṃ te tridivaṃ prapannāḥ || 23 ||
kṛṣṇāṃ nu śocāmi kathaṃ na sādhvīṃ
śokārṇave sādya vinaṅkṣyatīti |
bhrātṝṃś ca putrāṃś ca hatān niśamya
pāñcālarājaṃ pitaraṃ ca vṛddham |
dhruvaṃ visaṃjñā patitā pṛthivyāṃ
sā śeṣyate śoka-kṛśāṅga-yaṣṭiḥ || 24 ||
tac chokajaṃ duḥkham apārayantī
kathaṃ bhaviṣyaty ucitā sukhānām |
putra-kṣaya-bhrātṛ-vadha-praṇunnā
pradahyamāneva hutāśanena || 25 ||
ity evam ārtaḥ paridevayan sa
rājā kurūṇāṃ nakulaṃ babhāṣe |
gacchānayainām iha manda-bhāgyāṃ
samātṛ-pakṣām iti rāja-putrīm || 26 ||
mādrī-sutas tat parigṛhya vākyaṃ
dharmeṇa dharma-pratimasya rājñaḥ |
yayau rathenālayam āśu devyāḥ
pāñcāla-rājasya ca yatra dārāḥ || 27 ||
prasthāpya mādrī-sutam ājamīḍhaḥ
śokārditas taiḥ sahitaḥ suhṛdbhiḥ |
rorūyamāṇaḥ prayayau sutānām
āyodhanaṃ bhūta-gaṇānukīrṇam || 28 ||
sa tat praviśyāśivam ugra-rūpaṃ
dadarśa putrān suhṛdaḥ sakhīṃś ca |
bhūmau śayānān rudhirārdra-gātrān
vibhinna-bhagnāpahṛtottamāṅgān || 29 ||
sa tāṃs tu dṛṣṭvā bhṛśam ārta-rūpo
yudhiṣṭhiro dharma-bhṛtāṃ variṣṭhaḥ |
uccaiḥ pracukrośa ca kauravāgryaḥ
papāta corvyāṃ sagaṇo visaṃjñaḥ || 30 ||

iti śrī-mahābhārate sauptika-parvaṇi daśamo’ dhyāyaḥ || 10 ||

108
tanutrāṇi nānāvidhāni śastrāṇi ca teṣāṃ homaḥ prakṣepo yatra taṃ tanutra-nānāvidha-śastra-homam ॥ 20 ॥
109
bhīṣmamayaṃ bhīṣma-pradhānaṃ agni-dāham bhīṣma-rūpeṇa agninā dāham ity arthaḥ te sehire soḍhavantaḥ
॥ 21 ॥
11

vaiśaṃpāyana uvāca
sa dṛṣṭvā nihatān saṃkhye putrān bhrātṝn sakhīṃs tathā |
mahāduḥkha-parītātmā babhūva janamejaya || 1 ||
tatas tasya mahāñ śokaḥ prādur āsīn mahātmanaḥ |
smarataḥ putra-pautrāṇāṃ bhrātṝṇāṃ svajanasya ha || 2 ||
tam aśru-paripūrṇākṣaṃ vepamānam acetasam |
suhṛdo bhṛśa-saṃvignāḥ sāntvayāṃ cakrire tadā || 3 ||
kṛtvā tu vidhivat teṣāṃ putrāṇām amitaujasām
preta-kāryāṇi sarveṣāṃ babhūva bhṛśa-duḥkhitaḥ [telugu, grantha, malayālam version]
tatas tasmin kṣaṇe kālye rathenāditya-varcasā |
tasmin muhūrte javanair vājibhir hema-mālibhiḥ [telugu, grantha, malayālam version]
nakulaḥ kṛṣṇayā sārdham upāyāt paramārtayā || 4 ||
upaplavya-gatā sā tu śrutvā sumahad apriyam |
tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat || 5 ||
kampamāneva kadalī vātenābhisamīritā |
kṛṣṇā rājānam āsādya śokārtā nyapatad bhuvi || 6 ||
babhūva vadanaṃ tasyāḥ sahasā śoka-karśitam |
phulla-padma-palāśākṣyās tamodhvasta ivāṃśumān || 7 ||
tatas tāṃ patitāṃ dṛṣṭvā saṃrambhī satya-vikramaḥ |
bāhubhyāṃ parijagrāha samupetya vṛkodaraḥ || 8||
sā samāśvāsitā tena bhīmasenena bhāminī |
rudatī pāṇḍavaṃ kṛṣṇā sahabhrātaram abravīt || 9 ||
diṣṭyā rājaṃs tvam adyemām akhilāṃ bhokṣyase mahīm |
ātmajān kṣatra-dharmeṇa saṃpradāya yamāya vai || 10 ||110
diṣṭyā tvaṃ pārtha kuśalī matta-mātaṅga-gāminam |
rājan rājyaṃ pradāya tvam anujānāṃ mayā saha
vanaṃ vraja parityajya kaṣṭāṃ rājya-spṛhāṃ vibho
evaṃvidhaṃ phalaṃ kaṣṭaṃ rājyasya kaṭukodayam
yatra jñāti-vadhaṃ kṛtvā rājyena sukham īpsyate
yad-artham iṣyate rājyaṃ bhogāś cārthā dhanāni ca
drauṇi-rūpeṇa daivena hatāḥ paśuvad eva te
nūnaṃ vajreṇa ghaṭitaṃ hṛdayaṃ tava pārthiva
tathā hi manda-bhāgyāyā mama duḥkhāni sarvadā
paśyantyā lokanāthebhyo bhartṛbhyaḥ surasaṃmite
smṛtvā teṣāṃ sukhaṃ cādya yauvanaṃ ca narādhipa
ceṣṭāś ca vividhās teṣāṃ vayaḥ-kālānurūpikāḥ
kathaṃ śakṣyasi rājendra muhūrtam api jīvitum
bhrātaro mama rājendra bhṛtyā iva vaśe tava
tān apaśyan kathaṃ rājan bhaviṣyasi vicintya vai
katham āsthāya kāle tvaṃ ratiṃ prāpsyasi pārthiva
putra-pautrair vihīno hi śyālair bandhubhir eva ca
bāndhavaiḥ kṛta-kṛtyaiś ca suhṛdbhir jñātibhis tathā
atha vā rājya-labdha-stho bhogecchaḥ kṛpaṇo 'si cet
kāmaṃ te 'stu yathājoṣam ahaṃ tyakṣyāmi jīvitam
citāṃ kuruta me kṣipraṃ pravekṣyāmi hutāśanam
na kariṣyatha me jātu vacanaṃ hy etad eva hi
viṣeṇa rajjvā pātena parityakṣyāmi jīvitam
tasya pāpakṛto drauṇer jīvato jīvitaṃ na me
nimeṣam api ca sthātuṃ kathaṃ yuktaṃ nareśvara
ihaiva prāyam āsiṣye darbhān saṃstara vā śubhe
110
sa dṛṣṭveti ॥ 1 ॥
diṣṭyeti । putra-nāśāpekṣayā rājya-prāpti-sukhaṃ tava mahad ity adhikṣepaḥ ॥ 10 ॥
vajrapātopamaṃ duḥkhaṃ sāhaṃ śakṣye kathaṃ tv aham
hā heti paridevantyāḥ smṛtvā putrāṃs tathā-gatān
maraṇaṃ sarvathā śreṣṭhaṃ na tu me jīvitaṃ kṣamam
yena me niśi suptasya bhrātṛ-vargasya pārthiva
jīvitaṃ dū[hṛ]tam eveha paśūnām iva tasya tu
jīvato jīvituṃ nāhaṃ dhārayiṣye muhūrtakam
eṣā tyajāmy ahaṃ prāya āsthāyedaṃ tavāgrataḥ [kaśmīrī version]
avāpya pṛthivīṃ kṛtsnāṃ saubhadraṃ na smariṣyasi || 11 ||
ātmajāṃs tena dharmeṇa śrutvā śūrān nipātitān |
upaplavye mayā sārdhaṃ diṣṭyā tvaṃ na smariṣyasi || 12 ||
prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā |
śokas tapati māṃ pārtha hutāśana ivāśayam || 13 ||
tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe |
hriyate sānubandhasya yudhi vikramya jīvitam || 14 ||
ihaiva prāyam āsiṣye tan nibodhata pāṇḍavāḥ |
na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ || 15 ||
evam uktvā tataḥ kṛṣṇā pāṇḍavaṃ pratyupāviśat |
yudhiṣṭhiraṃ yājñasenī dharmarājaṃ yaśasvinī || 16 ||
dṛṣṭvopaviṣṭāṃ rājarṣiḥ pāṇḍavo mahiṣīṃ priyām |
pratyuvāca sa dharmātmā draupadīṃ cāru-darśanām || 17 ||
dharmyaṃ dharmeṇa dharmajñe prāptās te nidhanaṃ śubhe |
putrās te bhrātaraś caiva tān na śocitum arhasi || 18 ||
taṃ śrutvāgata-manyu-tat-kampamānābhyapadyata(sic) [kaśmīrī version]
droṇa-putraḥ sa kalyāṇi vanaṃ dūram ito gataḥ |
tasya tvaṃ pātanaṃ saṃkhye kathaṃ jñāsyasi śobhane || 19 ||
draupady uvāca
droṇa-putrasya sahajo maṇiḥ śirasi me śrutaḥ |
nihatya saṃkhye taṃ pāpaṃ paśyeyaṃ maṇim āhṛtam |
rājañ śirasi taṃ kṛtvā jīveyam iti me matiḥ || 20 ||
vaiśaṃpāyana uvāca
ity uktvā pāṇḍavaṃ kṛṣṇā rājānaṃ cārudarśanā |
bhīmasenam athābhyetya kupitā vākyam abravīt || 21 ||
trātum arhasi māṃ bhīma kṣatra-dharmam anusmaran |
jahi taṃ pāpa-karmāṇaṃ śambaraṃ maghavān iva |
na hi te vikrame tulyaḥ pumān astīha kaś cana || 22 ||
śrutaṃ tat sarva-lokeṣu parama-vyasane yathā |
dvīpo 'bhūs tvaṃ hi pārthānāṃ nagare vāraṇāvate || 23 ||
hiḍimba-darśane caiva tathā tvam abhavo gatiḥ |
tathā virāṭa-nagare kīcakena bhṛśārditām |
mām apy uddhṛtavān kṛcchrāt paulomīṃ maghavān iva || 24 ||
yathaitāny akṛthāḥ pārtha mahākarmāṇi vai purā |
tathā drauṇim amitraghna vinihatya sukhī bhava || 25 ||
visphārya saśaraṃ cāpaṃ tūrṇam aśvāṃś ca nodayan
taṃ pāpaṃ puruṣavyāghra vinihatya sukhī bhava [kaśmīrī version]
tasyā bahuvidhaṃ duḥkhān niśamya paridevitam |
nāmarṣayata kaunteyo bhīmaseno mahābalaḥ || 26 ||
sa kāñcana-vicitrāṅgam āruroha mahāratham |
ādāya ruciraṃ citraṃ sa-mārgaṇa-guṇaṃ dhanuḥ || 27 ||
nakulaṃ sārathiṃ kṛtvā droṇa-putra-vadhe vṛtaḥ |
visphārya saśaraṃ cāpaṃ tūrṇam aśvān acodayat || 28 ||
te hayāḥ puruṣavyāghra coditā vāta-raṃhasaḥ |
vegena tvaritā jagmur harayaḥ śīghra-gāminaḥ || 29 ||
śibirāt svād gṛhītvā sa rathasya padam acyutaḥ |
droṇa-putra-rathasyāśu yayau mārgeṇa vīryavān || 30 ||111

iti śrī-mahābhārate sauptika-parvaṇi ekādaśo’ dhyāyaḥ || 11 ||112

12

vaiśaṃpāyana uvāca
tasmin prayāte durdharṣe yadūnām ṛṣabhas tataḥ |
abravīt puṇḍarīkākṣaḥ kuntī-putraṃ yudhiṣṭhiram || 1 ||
eṣa pāṇḍava te bhrātā putra-śokam apārayan |
jighāṃsur drauṇim ākrande113 yāti bhārata bhārataḥ || 2 ||
bhīmaḥ priyas te sarvebhyo bhrātṛbhyo bharatarṣabha |
taṃ kṛcchra-gatam adya tvaṃ kasmān nābhyavapadyase || 3 ||
syās tu me paramaṃ guhyaṃ śrutvā ca kriyatāṃ punaḥ || [kaśmīrī version]
taṃ prayāntaṃ mahābāhuṃ bhīmasenaṃ mahābalam
droṇa-putra-vadha-prepsuṃ kasmān nābhyavapatsyase
sa hi krodha-parītātmā śāṃkaraṃ vapur āsthitaḥ
avadhyaḥ sarva-lokānāṃ drauṇiḥ parama-kopanaḥ
krodhena paramāviṣṭaṃ bhīmaṃ putra-vadhārditam
dṛṣṭa-mātreṇa taṃ śūro vadhiṣyati mahāstra-vit
sa śūraḥ sa ca vikrāntaḥ samanyur nāśayiṣyati
tasmād bhīmaṃ mahārāja prayāma bharatarṣabha || [malayālam version]
yat tad ācaṣṭa putrāya droṇaḥ parapuraṃjayaḥ |
astraṃ brahmaśiro nāma dahed yat pṛthivīm api || 4 ||
tan mahātmā mahābhāgaḥ ketuḥ sarva-dhanuṣmatām |
pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam || 5 ||
tat-putro 'syaivam evainam anvayācad amarṣaṇaḥ |
athārjunasya saṃprāptaṃ dṛṣṭvā brahmaśiras tathā
tam uvāca svapitaram aśvatthāmā mahābalaḥ
krodhena mahatāviṣṭo dṛṣṭvā sneha-viparyayam
putro 'haṃ guṇavāṃs tāta kimarthaṃ me na dattavān

111
padaṃ gamana-mārga-cihnaṃ gṛhītvālakṣya ॥ 31 ॥
112
atrāntare prayātāyāṃ kṣapāyāṃ kṣapitārayaḥ।
jajñire pāṇḍavāḥ karma dāruṇaṃ drauṇinā kṛtam॥ 66 ॥
muktān mahābhayāt tasmāt kṛṣṇā śrutvā hatān sutān।
anujāṃś ca sapāñcālān papāta bhuvi mūrcchitā॥ 67 ॥
śanakair labdha-saṃjñā sā vilapantī sulocanā।
pārthānāṃ śoka-vidhurā hṛdayāni vyadārayat॥ 68 ॥
yāvan na viśikhaiḥ kṛttam uttamāṅgaṃ vikarmaṇaḥ।
drauṇer dṛṣṭaṃ mayā tāvaj jīvitasyāyamañjaliḥ॥ 69 ॥
ity uktvā draupadī duḥkhād vīkṣamāṇā vṛkodaram।
novāca kiṃcit saṃtāpān maraṇe kṛta-niścayā॥ 70 ॥
tato bhīmaḥ priyāśoka-śūlenābhyāhato hṛdi ।
prayayau ratham āruhya droṇa-putra-jighāṃsayā॥ 71 ॥
khaḍgena prahṛtaṃ dṛṣṭvā hārdikyena papāta ha |
bhūmau prāg eva saṃsparśān na jñātas tamasā'munā |
anyāsakte samutthāya prādravad yatra pārṣatī || 28.144 ||
tasyā akathayat sarvaṃ sā bhīmāyāha duḥkhitā |
prādravad ratham āruhya sa dhanvī gautamī-sutam || 28.145 ||
tad-antare drauṇir api prayātaḥ kṛṣṇā-sutānāṃ muditaḥ śirāṃsi |
ādāya hārdikya-kṛpānuyāto duryodhanaṃ sannikṛṣṭa-prayāṇam || 28.146 ||
dṛṣṭvā tad-uktaṃ ca niśamya pāpas tuṣṭo'tyajat sādhv iti deham āśu |
bhīmārjunābhyām atha keśavāc ca bhītāḥ pṛthag drauṇi-mukhāḥ prayātāḥ || 28.147 ||
113
tasminn iti ॥ 1 ॥
ākrande saṃgrāme ॥ 2 ॥
brahmāstraṃ sarahasyaṃ ca arjunāyopapāditam
taṃ kruddham iti sa jñātvā putra-snehāc ca bhārata [kaśmīrī version]
tataḥ provāca putrāya nātihṛṣṭamanā iva || 6 ||
viditaṃ cāpalaṃ hy āsīd ātmajasya mahātmanaḥ |
kruddha-rūpasya śūrasya vīrasyāpy atyamarṣiṇaḥ [malayālam version]
sarva-dharma-vid ācāryo nānviṣat satataṃ sutam || 7 ||
paramāpad-gatenāpi na sma tāta tvayā raṇe |
idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ || 8 ||
ity uktavān guruḥ putraṃ droṇaḥ paścād athoktavān |
na tvaṃ jātu satāṃ mārge sthāteti114 puruṣarṣabha || 9 ||
sa tad ājñāya duṣṭātmā pitur vacanam apriyam |
nirāśaḥ sarva-kalyāṇaiḥ śocan paryapatan mahīm || 10 ||
tatas tadā kuruśreṣṭha vana-sthe tvayi bhārata |
avasad dvārakām etya vṛṣṇibhiḥ paramārcitaḥ || 11 ||
sa kadā cit samudrānte vasan drāravatīm anu |
eka ekaṃ samāgamya mām uvāca hasann iva || 12 ||
yat tad ugraṃ tapaḥ kṛṣṇa caran satya-parākramaḥ |
agastyād bhāratācāryaḥ pratyapadyata me pitā || 13 ||
astraṃ brahmaśiro nāma deva-gandharva-pūjitam |
tad adya mayi dāśārha yathā pitari me tathā || 14 ||
asmattas tad upādāya divyam astraṃ yadūttama |
mamāpy astraṃ prayaccha tvaṃ cakraṃ ripu-haraṃ raṇe || 15 ||
sa rājan prīyamāṇena mayāpy uktaḥ kṛtāñjaliḥ |
yācamānaḥ prayatnena matto 'straṃ bharata-rṣabha || 16 ||
deva-dānava-gandharva-manuṣya-patagoragāḥ |
na samā mama vīryasya śatāṃśenāpi piṇḍitāḥ || 17 ||
idaṃ dhanur iyaṃ śaktir idaṃ cakram iyaṃ gadā |
yad yad icchasi ced astraṃ mattas tat tad dadāni te || 18 ||
yac chaknoṣi samudyantuṃ prayoktum api vā raṇe |
tad gṛhāṇa vināstreṇa yan me dātum abhīpsasi || 19 ||115
sa sunābhaṃ sahasrāraṃ vajranābham ayasmayam |
vavre cakraṃ mahābāho spardhamāno mayā saha || 20 ||
gṛhāṇa cakram ity ukto mayā tu tad-anantaram |
jagrāhopetya sahasā cakraṃ savyena pāṇinā |
na caitad aśakat sthānāt saṃcālayitum acyuta || 21 ||
atha tad dakṣiṇenāpi grahītum upacakrame |
sarva-yatnena tenāpi gṛhṇan naitad akalpayat || 22 ||
tataḥ sarva-balenāpi yac caitan na śaśāka saḥ |
uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ |
kṛtvā yatnaṃ paraṃ śrāntaḥ sa nyavartata bhārata || 23 ||
nivṛttam atha taṃ tasmād abhiprāyād vicetasam |
aham āmantrya susnigdham aśvatthāmānam abruvam || 24 ||
yaḥ sa deva-manuṣyeṣu pramāṇaṃ paramaṃ gataḥ |
gāṇḍīva-dhanvā śvetāśvaḥ kapi-pravara-ketanaḥ || 25 ||
yaḥ sākṣād deva-deveśaṃ śitikaṇṭham umāpatim |
dvaṃdva-yuddhe parājiṣṇus toṣayām āsa śaṃkaram || 26 ||
yasmāt priyataro nāsti mamānyaḥ puruṣo bhuvi |
nādeyaṃ yasya me kiṃ cid api dārāḥ sutās tathā || 27 ||
tenāpi suhṛdā brahman pārthenākliṣṭa-karmaṇā |
nokta-purvam idaṃ vākyaṃ yat tvaṃ mām abhibhāṣase || 28 ||
114
sthātā sthāsyasi ॥ 9॥
115
me mahyaṃ dātum icchasi tena vināpi gṛhāṇa tvadīye'stre mama icchā nāstīti bhāvaḥ ॥ 19 ॥
brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśa-vārṣikam |
himavat-pārśvam abhyetya yo mayā tapasārcitaḥ || 29 ||
samāna-vrata-cāriṇyāṃ rukmiṇyāṃ yo 'nvajāyata |
sanatkumāras tejasvī pradyumno nāma me sutaḥ || 30 ||
tenāpy etan mahad divyaṃ cakram apratimaṃ mama |
na prārthitam abhūn mūḍha yad idaṃ prārthitaṃ tvayā || 31 ||
rāmeṇātibalenaitan nokta-pūrvaṃ kadā cana |
na gadena na sāmbena yad idaṃ prārthitaṃ tvayā || 32 ||
dvārakā-vāsibhiś cānyair vṛṣṇy-andhaka-mahārathaiḥ |
nokta-pūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā || 33 ||
bhāratācārya-putraḥ san mānitaḥ sarva-yādavaiḥ |
dhāraṇe na samarthas tvaṃ kutaḥ kṣeptuṃ mahāhave [kaśmīrī version]
cakreṇa rathināṃ śreṣṭha kiṃ nu tāta yuyutsase || 34 ||
evam ukto mayā drauṇir mām idaṃ pratyuvāca ha |
prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayety uta || 35 ||
tatas te prārthitaṃ cakraṃ deva-dānava-pūjitam |
ajeyaḥ syām iti vibho satyam etad bravīmi te || 36 ||
tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava |
pratiyāsyāmi govinda śivenābhivadasva mām || 37 ||
etat sunābhaṃ vṛṣṇīnām ṛṣabheṇa tvayā dhṛtam |
cakram apraticakreṇa bhuvi nānyo 'bhipadyate || 38 ||
etāvad uktvā drauṇir māṃ yugyam aśvān dhanāni ca |
ādāyopayayau bālo ratnāni vividhāni ca || 39 ||
sa saṃrambhī durātmā ca capalaḥ krūra eva ca |
veda cāstraṃ brahmaśiras tasmād rakṣyo vṛkodaraḥ || 40 ||

iti śrī-mahābhārate sauptika-parvaṇi dvādaśo’ dhyāyaḥ || 12 ||116

13

vaiśaṃpāyana uvāca
evam uktvā yudhāṃ śreṣṭhaḥ sarva-yādava-nandanaḥ |
sarvāyudha-varopetam āruroha mahāratham |
yuktaṃ parama-kāmbojais turagair hema-mālibhiḥ || 1 ||
ādityodaya-varṇasya dhuraṃ ratha-varasya tu |
dakṣiṇām avahat sainyaḥ sugrīvaḥ savyato 'vahat |
pārṣṇi-vāhau tu tasyāstāṃ meghapuṣpa-balāhakau || 2 ||
viśvakarma-kṛtā divyā nānāratna-vibhūṣitā |
ucchriteva rathe māyā dhvaja-yaṣṭir adṛśyata || 3 ||
vainateyaḥ sthitas tasyāṃ prabhā-maṇḍala-raśmivān |
tasya satyavataḥ ketur bhujagārir adṛśyata || 4 ||
anvārohad dhṛṣīkeśaḥ ketuḥ sarva-dhanuṣmatām |
arjunaḥ satya-karmā ca kururājo yudhiṣṭhiraḥ || 5 ||
aśobhetāṃ mahātmānau dāśārham abhitaḥ sthitau |
ratha-sthaṃ śārṅga-dhanvānam aśvināv iva vāsavam || 6 ||
tāv upāropya dāśārhaḥ syandanaṃ loka-pūjitam |
pratodena javopetān paramāśvān acodayat || 7 ||

116
vrajatas tasya kālagner iva lokān didhakṣataḥ।
dhūma-mālābhramaṃ cakre lalāṭe bhrukuṭiḥ kṣaṇam॥ 72 ॥
raudro rudrāśrayo drauṇiḥ kruddhaś ca pavanātmajaḥ।
gacchāmaḥ pṛṣṭhatas tasmād ity ūce pāṇḍavān hariḥ॥ 73 ॥
te hayāḥ sahasotpetur gṛhītvā syandanottamam |
āsthitaṃ pāṇḍaveyābhyāṃ yadūnām ṛṣabheṇa ca || 8 ||
vahatāṃ śārṅga-dhanvānam aśvānāṃ śīghra-gāminām |
prādur-āsīn mahāñ śabdaḥ pakṣiṇāṃ patatām iva || 9 ||
te samārchan naravyāghrāḥ kṣaṇena bharatarṣabha |
bhīmasenaṃ maheṣvāsaṃ samanudrutya vegitāḥ || 10 ||
krodha-dīptaṃ tu kaunteyaṃ dviṣad-arthe samudyatam |
nāśaknuvan vārayituṃ sametyāpi mahārathāḥ || 11 ||
sa teṣāṃ prekṣatām eva śrīmatāṃ dṛḍha-dhanvinām |
yayau bhāgirathī-kacchaṃ haribhir bhṛśa-vegitaiḥ |
yatra sma śrūyate drauṇiḥ putra-hantā mahātmanām || 12 ||
sa dadarśa mahātmānam udakānte yaśasvinam |
kṛṣṇadvaipāyanaṃ vyāsam āsīnam ṛṣibhiḥ saha || 13 ||
taṃ caiva krūra-karmāṇaṃ ghṛtāktaṃ kuśa-cīriṇam |
rajasā dhvasta-keśāntaṃ dadarśa drauṇim antike || 14 ||
tam abhyadhāvat kaunteyaḥ pragṛhya saśaraṃ dhanuḥ |
bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt || 15 ||
sa dṛṣṭvā bhīma-dhanvānaṃ pragṛhīta-śarāsanam |
bhrātarau pṛṣṭhataś cāsya janārdana-rathe sthitau |
vyathitātmābhavad drauṇiḥ prāptaṃ cedam amanyata || 16 ||
sa tad divyam adīnātmā paramāstram acintayat |
pradhakṣann iva kopena drauṇiḥ parama-manyumān [nīlakaṇṭha version]
jagrāha ca sa caiṣīkāṃ drauṇiḥ savyena pāṇinā |
sa tām āpadam āsādya divyam astram udīrayat || 17 ||
amṛṣyamāṇas tāñ śūrān divyāyudha-dharān sthitān |
apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ || 18 ||117
ity uktvā rāja-śārdūla droṇa-putraḥ pratāpavān |
sarva-loka-pramohārthaṃ tad astraṃ pramumoca ha || 19 ||
tatas tasyām iṣīkāyāṃ pāvakaḥ samajāyata |
pradhakṣyann iva lokāṃs trīn kālāntaka-yamopamaḥ || 20 ||

iti śrī-mahābhārate sauptika-parvaṇi trayodaśo’ dhyāyaḥ || 13 ||118

14

vaiśaṃpāyana uvāca
iṅgitenaiva dāśārhas tam abhiprāyam āditaḥ |
drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata || 1 ||
117
evam iti ॥ 1॥
apāṇḍavāya pāṇḍavānām abhāvāya ॥ 21॥
apāṇḍavāyeti ruṣā ity atra apāṇḍavāya apāṇḍavatvāya । bhāva-pradhāno nirdeśaḥ ।
118
tataḥ kirīṭi-pramukhāḥ saha sātyakinā yayuḥ।
rathinaḥ seṣavaḥ sarve pāṇḍu-putrā yuyutsavaḥ॥ 74 ॥
tatas te drauṇim āsādya prasupta-vadha-pātakāt।
dhvasta-cchāyaṃ kriyā-hīnaṃ kopenākulatāṃ yayuḥ॥ 75 ॥
abhidrute bhīmasene drauṇiṃ nakula-sārathau।
pādacārī ghṛtābhyaktaḥ sarasvatyās taṭe kṣaṇam।
apāṇḍavaṃ jagat kartuṃ brahmaśīrṣāstram ādade॥ 76 ॥

tatraikalaṃ droṇa-sutaṃ rathena yāntaṃ rathī mārutir anvadhāvat |


tam ādravantaṃ prasamīkṣya bhītaḥ parādravad drauṇir atidrutāśvaiḥ || 28.148 ||
ādravantaṃ punar dṛṣṭvā bhīmaṃ droṇātmajo ruṣā |
āvṛtya yuddhyan vijito'straṃ brahmaśira ādade || 28.149 ||
arjunārjuna yad divyam astraṃ te hṛdi vartate |
droṇopadiṣṭaṃ tasyāyaṃ kālaḥ saṃprati pāṇḍava || 2 ||
bhrātṝṇām ātmanaś caiva paritrāṇāya bhārata |
visṛjaitat tvam apy ājāv astram astra-nivāraṇam || 3 ||
keśavenaivam uktas tu pāṇḍavaḥ paravīrahā |
avātarad rathāt tūrṇaṃ pragṛhya saśaraṃ dhanuḥ || 4 ||
pūrvam ācārya-putrāya tato 'nantaram ātmane |
bhrātṛbhyaś caiva sarvebhyaḥ svastīty uktvā paraṃtapaḥ || 5 ||
devatābhyo namaskṛtya gurubhyaś caiva sarvaśaḥ |
utsasarja śivaṃ dhyāyann astram astreṇa śāmyatām || 6 ||
tatas tad astraṃ sahasā sṛṣṭaṃ gāṇḍīva-dhanvanā |
prajajvāla mahārciṣmad yugāntānala-saṃnibham || 7 ||
tathaiva droṇa-putrasya tad astraṃ tigmatejasaḥ |
prajajvāla mahājvālaṃ tejo-maṇḍala-saṃvṛtam || 8 ||
nirghātā bahavaś cāsan petur ulkāḥ sahasraśaḥ |
mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata || 9 ||
saśabdam abhavad vyoma jvālā-mālākulaṃ bhṛśam |
cacāla ca mahī kṛtsnā saparvata-vana-drumā || 10 ||
te astre tejasā lokāṃs tāpayantī vyavasthite |
maharṣī sahitau tatra darśayām āsatus tadā || 11 ||
nāradaḥ sa ca dharmātmā bharatānāṃ pitāmahaḥ |
ubhau śamayituṃ vīrau bhāradvāja-dhanaṃjayau || 12 ||
tau munī sarva-dharma-jñau sarva-bhūta-hitaiṣiṇau |
dīptayor astrayor madhye sthitau parama-tejasau || 13 ||
tad-antaram anādhṛṣyāv upagamya yaśasvinau |
āstām ṛṣi-varau tatra jvalitāv iva pāvakau || 14 ||
prāṇa-bhṛdbhir anādhṛṣyau deva-dānava-saṃmatau |
astra-tejaḥ śamayituṃ lokānāṃ hita-kāmyayā || 15 ||
ṛṣī ūcatuḥ
nānāśastra-vidaḥ pūrve ye 'py atītā mahārathāḥ |
saṃjahāra haṃ [śaraṃ] divyaṃ tvaramāṇo mahārathāḥ[thaḥ] [grantha version]
naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃ cana || 16 ||
kim idaṃ sāhasaṃ vīrau kṛtavantau mahātyayam [kaśmīrī, nīlakaṇṭha version]

iti śrī-mahābhārate sauptika-parvaṇi caturdaśo’ dhyāyaḥ || 14 || 119

15

vaiśaṃpāyana uvāca
dṛṣṭvaiva nara-śārdūlas tāv agni-sama-tejasau |
gāṇḍīva-dhanvā saṃcintya prāpta-kālaṃ mahārathaḥ [telugu, grantha, malayālam version]
saṃjahāra śaraṃ divyaṃ tvaramāṇo dhanaṃjayaḥ || 1 ||
uvāca vadatāṃ śreṣṭhas tāv ṛṣī prāñjalis tadā |
prayuktam astram astreṇa śāmyatām iti vai mayā || 2 ||
119
tad vināśāya pārtho'pi brahmāstram asṛjat kṛtī।
yenābhavan diśo vyāptāḥ kampātaṅkataraṅgitāḥ॥ 77 ॥
atrāntare samabhyāyān nāradena saha svayam।
muniḥ satyavatī-sūnur bhagavān bhūta-bhāvanaḥ॥ 78 ॥
so'bravīd droṇa-tanayaṃ jiṣṇuṃ ca kṣaya-śaṅkitaḥ।
ayaṃ divyāstra-saṃmardo hata-vīraṃ jagad dahet॥ 79 ॥
pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama।
akāṇḍe mā bhavantv ete lokāḥ pralaya-bhāginaḥ॥ 80 ॥
saṃhṛte paramāstre 'smin sarvān asmān aśeṣataḥ |
pāpa-karmā dhruvaṃ drauṇiḥ pradhakṣyaty astra-tejasā || 3 ||
atra yad dhitam asmākaṃ lokānāṃ caiva sarvathā |
bhavantau deva-saṃkāśau tathā saṃhartum arhataḥ || 4 ||
ity uktvā saṃjahārāstraṃ punar eva dhanaṃjayaḥ |
saṃhāro duṣkaras tasya devair api hi saṃyuge || 5 ||
visṛṣṭasya raṇe tasya paramāstrasya saṃgrahe |
na śaktaḥ pāṇḍavād anyaḥ sākṣād api śatakratuḥ || 6 ||
brahma-tejo-bhavaṃ tad dhi visṛṣṭam akṛtātmanā |
na śakyam āvartayituṃ brahmacāri-vratād ṛte || 7 ||
acīrṇa-brahmacaryo yaḥ sṛṣṭvāvartayate punaḥ |
tad astraṃ sānubandhasya mūrdhānaṃ tasya kṛntati || 8 ||120
brahmacārī vratī cāpi duravāpam avāpya tat |
parama-vyasanārto 'pi nārjuno 'straṃ vyamuñcata || 9 ||
satya-vrata-dharaḥ śūro brahmacārī ca pāṇḍavaḥ |
guru-vartī ca tenāstraṃ saṃjahārārjunaḥ punaḥ || 10 ||
drauṇir apy atha saṃprekṣya tāv ṛṣī purataḥ sthitau |
na śaśāka punar ghoram astraṃ saṃhartum āhave || 11 ||
aśaktaḥ pratisaṃhāre paramāstrasya saṃyuge |
drauṇir dīnamanā rājan dvaipāyanam abhāṣata || 12 ||
uttama-vyasanārtena prāṇa-trāṇam abhīpsunā |
mayaitad astram utsṛṣṭaṃ bhīmasena-bhayān mune || 13 ||
adharmaś ca kṛto 'nena dhārtarāṣṭraṃ jighāṃsatā |
mithyācāreṇa bhagavan bhīmasenena saṃyuge || 14 ||
ataḥ sṛṣṭam idaṃ brahman mayāstram akṛtātmanā |
tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe || 15 ||
visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam |
apāṇḍavāyeti mune vahni-tejo 'numantrya vai || 16 ||
tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam |
adya pāṇḍu-sutān sarvāñ jīvitād bhraṃśayiṣyati || 17 ||121
kṛtaṃ pāpam idaṃ brahman roṣāviṣṭena cetasā |
vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe || 18 ||
vyāsa uvāca
astraṃ brahmaśiras tāta vidvān pārtho dhanaṃjayaḥ |
utsṛṣṭavān na roṣeṇa na vadhāya tavāhave || 19 ||
astram astreṇa tu raṇe tava saṃśamayiṣyatā |
visṛṣṭam arjunenedaṃ punaś ca pratisaṃhṛtam || 20 ||
brahmāstram apy avāpyaitad upadeśāt pitus tava |
kṣatra-dharmān mahābāhur nākampata dhanaṃjayaḥ || 21 ||
evaṃ dhṛtimataḥ sādhoḥ sarvāstra-viduṣaḥ sataḥ |
sabhrātṛ-bandhoḥ kasmāt tvaṃ vadham asya cikīrṣasi || 22 ||
astraṃ brahmaśiro yatra paramāstreṇa vadhyate |
samā dvādaśa parjanyas tad rāṣṭraṃ nābhivarṣati || 23 ||
etad-arthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ |
na vihanty etad astraṃ te prajā-hita-cikīrṣayā || 24 ||
pāṇḍavās tvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ |
tasmāt saṃhara divyaṃ tvam astram etan mahābhuja || 25 ||
aroṣas tava caivāstu pārthāḥ santu nirāmayāḥ |
na hy adharmeṇa rājarṣiḥ pāṇḍavo jetum icchati || 26 ||
maṇiṃ caitaṃ prayacchaibhyo yas te śirasi tiṣṭhati |
120
āvartayate upasaṃharati – etenārjunasyāstram upasaṃharataś cīrṇa-brahmacaryatvaṃ khyāpyate ॥ 8 ॥
121
antakāyāntāya svārthe kaḥ ॥ 17 ॥
etad ādāya te prāṇān pratidāsyanti pāṇḍavāḥ || 27 ||
drauṇir uvāca
pāṇḍavair yāni ratnāni yac cānyat kauravair dhanam |
avāptānīha tebhyo 'yaṃ maṇir mama viśiṣyate || 28 ||
yam ābadhya bhayaṃ nāsti śastra-vyādhi-kṣudhāśrayam |
devebhyo dānavebhyo vā nāgebhyo vā kathaṃ cana || 29 ||
na ca rakṣo-gaṇa-bhayaṃ na taskara-bhayaṃ tathā |
evaṃ-vīryo maṇir ayaṃ na me tyājyaḥ kathaṃ cana || 30 ||
yat tu me bhagavān āha tan me kāryam anantaram |
ayaṃ maṇir ayaṃ cāham iṣīkā nipatiṣyati |
na ca śakto 'smi bhagavan saṃhartuṃ punar udyatam
etad astram ataś caiva garbheṣu visṛjāmy aham
na ca vākyaṃ bhagavato na kariṣye mahāmune || [śāradā, kaśmīrī, nepālī , bengali, nīlakaṇṭha, grantha version]
prāha droṇa-sutaṃ tatra vyāsaḥ parama-durmanāḥ || [telugu, grantha, malayālam version]
garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam || 31 ||122
vyāsa uvāca
evaṃ kuru na cānyā te buddhiḥ kāryā kadā cana |
garbheṣu pāṇḍaveyānāṃ visṛjyaitad upārama || 32 ||
vaiśaṃpāyana uvāca
tataḥ paramam astraṃ tad aśvatthāmā bhṛśāturaḥ |
dvaipāyana-vacaḥ śrutvā garbheṣu pramumoca ha || 33 ||
tam uvāca hṛṣīkeśaḥ pāṇḍavānāṃ hite rataḥ
bhaviṣyam ekam utsṛjya garbheṣv astraṃ nipātyatām
aham ekaṃ dadāmy eṣāṃ piṇḍadaṃ kīrtivardhanam
rājarṣiṃ puṇyakarmāṇam anekakratuyājinam
evaṃ kuru na cānyā te buddhiḥ kāryā kathaṃ cana
ā garbhāt pāṇḍaveyānāṃ kṛtvā pātaṃ vinaṅkṣyati [telugu, grantha, malayālam version]

iti śrī-mahābhārate sauptika-parvaṇi pañcadaśo’ dhyāyaḥ || 15 ||123

122
ayaṃ maṇir ayaṃ cāham iṣīkā tu patiṣyati ity atra ayaṃ maṇiḥ ayam aham eva । ca-śabda evārthe ।
123
ity ukte muninā kṣipraṃ saṃjahārāstram arjunaḥ।
drauṇiḥ prayoga-kuśalo neśo'bhūd astra-saṃhṛtau॥ 81 ॥
tataḥ prajvalite loke vyathite sura-maṇḍale।
abhimanyu-vadhū-garbhe drauṇir astram apātayat॥ 82 ॥
bhūyas tat-pratiṣedhāya putra-saṃtāna-vāñchayā।
nindan droṇa-sutaṃ pārthas tad-astraṃ kupito'sṛjat॥ 83 ॥
tataḥ kṛṣṇo'vadaj jiṣṇuṃ viṣaṇṇaṃ saṃtati-kṣayāt।
mā śuco dhairya-jaladhe na te vaṃśo vinaṅkṣyati॥ 84 ॥
jātvenaṃ jīvayiṣyāmi dagdham apy astra-tejasā।
uttarāyāḥ sthitaṃ garbhe saubhadra-tanayaṃ śiśum॥ 85 ॥
iti bruvāṇe govinde pārthāstre jvalite bhuvi।
uvāca droṇa-tanayaṃ vyāso devarṣiṇā saha॥ 86 ॥
tyaja cūḍāmaṇiṃ rakṣa jīva-ratnaṃ mahāstrataḥ।
aśaktaś ca pramādī ca jānīṣe na yathocitam॥ 87 ॥

etasminn antare kṛṣṇo dharmajenārjunena ca |


tatrā'gamat tad astraṃ ca bhīmaṃ cāvyarthatāṃ nayan |
avadhyo bhīmasenas tad astraṃ cāmogham eva yat || 28.150 ||
viṣṇunaivobhayaṃ yasmāt kḷptaṃ bhīmo'stram eva tat |
gāyatrī tatra mantro yad brahmā tad-dhyāna-devatā |
dhyeyo nārāyaṇo devo jagat-prasavitā svayam || 28.151 ||
ūce ca pārthayoḥ kṛṣṇo yat kṛtaṃ drauṇinā purā |
svāyudhānāṃ yācanaṃ cāpy aśaktena tad-uddhṛtau || 28.152 ||
pṛṣṭenoktaṃ tvayā hīnāṃ kṛtvā duryodhanāya gām |
dātuṃ tvadāyudhaṃ me'dyety evam ukte’tmanoditam |
maivaṃ kārṣīḥ punar iti ddhyāyatā'bdhes taṭe svamu || 28.153 ||
16

vaiśaṃpāyana uvāca
tad ājñāya hṛṣīkeśo visṛṣṭaṃ pāpa-karmaṇā |
hṛṣyamāṇa idaṃ vākyaṃ drauṇiṃ pratyabravīt tadā || 1 ||
virāṭasya sutāṃ pūrvaṃ snuṣāṃ gāṇḍīva-dhanvanaḥ |
upaplavya-gatāṃ dṛṣṭvā vratavān brāhmaṇo 'bravīt || 2 ||
parikṣīṇeṣu kuruṣu putras tava janiṣyati |
etad asya parikṣittvaṃ garbha-sthasya bhaviṣyati || 3 ||
tasya tad vacanaṃ sādhoḥ satyam eva bhaviṣyati |
parikṣid bhavitā hy eṣāṃ punar vaṃśa-karaḥ sutaḥ || 4 ||
evaṃ bruvāṇaṃ govindaṃ sātvata-pravaraṃ tadā |
drauṇiḥ paramasaṃrabdhaḥ pratyuvācedam uttaram || 5 ||
naitad evaṃ yathāttha tvaṃ pakṣa-pātena keśava |
vacanaṃ puṇḍarīkākṣa na ca mad-vākyam anyathā || 6 ||
patiṣyaty etad astraṃ hi garbhe tasyā mayodyatam |
virāṭa-duhituḥ kṛṣṇa yāṃ tvaṃ rakṣitum icchasi || 7 ||
vāsudeva uvāca
amoghaḥ paramāstrasya pātas tasya bhaviṣyati |
abhimanyoḥ sṛjaiṣīkāṃ garbhasthaḥ śāmyatāṃ śiśuḥ
aham etaṃ mṛtaṃ jātaṃ jīvayiṣyāmi bālakam [telugu, grantha, malayālam version]
tad astraṃ prajvalad dṛṣṭvā'pāṇḍavatva-vidhitsayā |
dharāyāṃ drauṇinā muktaṃ kṛṣṇena prerito'rjunaḥ || 28.154 ||
svasty astu droṇa-putrāya bhūtebhyo mahyam eva ca |
iti bruvaṃs tad evāstram astra-śāntyai vyasarjayat || 28.155 ||
anastra-jñeṣu muktaṃ tad dhanyād astra-mucaṃ yataḥ |
guru-bhaktyā tato drauṇeḥ svasty astv ity āha vāsaviḥ || 28.156 ||
tadā'strayos tu saṃyoge bhūtānāṃ saṃhṛtir bhavet |
bhūtānāṃ svastir apy atra kāṅkṣitā karuṇātmanā || 28.157 ||
tathā'py astra-dvayaṃ yuktaṃ bhūtānāṃ nāśa-kṛd dhruvam |
tasmān nivārayan yogaṃ tayor madhye'bhavat kṣaṇāt |
nissīma-śaktiḥ paramaḥ kṛṣṇaḥ satyavatī-sutaḥ || 28.158 ||
saṃsthāpyāstra-dvayaṃ dūre tāv āha puruṣottamaḥ |
santi hy astra-vidaḥ pūrvaṃ prāyaś caitan na taiḥ kṛtam |
lokopadrava-kṛt karma santaḥ kuryuḥ kathaṃ kvacit || 28.159 ||
ity ukte phalgunaḥ prāha mayā muktaṃ mahāpadi |
śānty-artham eva ca vibho kṣantavyaṃ bhavatā tataḥ || 28.160 ||
drauṇir apy evam evā'ha tau veda-patir abravīt |
nivartyatām astram iti śakra-sūnus tathā'karot |
nivartanāprabhuṃ drauṇiṃ vāsudevo'bhyabhāṣata || 28.161 ||
kṣatra-tejā brahmacārī kaumārād api pāṇḍavaḥ |
nivartane tataḥ śakto nāyaṃ droṇātmajo'pi san |
abrahmacaryād ity ukte vyāso drauṇim abhāṣata || 28.162 ||
nivartanāsamarthas tvaṃ dehi naisargikaṃ maṇim |
jitaḥ prāg eva bhīmena bhīmāyaiva mahāprabham |
api kevalayā vācā pārthebhyo'straṃ nivartaya || 28.163 ||
ity ukto mūrdhajaṃ ratnaṃ jarā-maraṇa-nāśanam |
kṣut-tṛṭ-śramāpahaṃ divya-gandhaṃ dhvānta-haraṃ śubham || 28.164 ||
utkṛtya bhīmāya dadau muktāḥ pañcaiva pāṇḍavāḥ |
astrād iti tato veda-bhartā vāsavim abravīt || 28.165 ||
tāta muktaṃ drauṇinā'pi tvam evāstraṃ nivartaya |
ity uktas taṃ praṇamyā'śu sañjahārārjuno'pi tat || 28.166 ||
yādaveśo'tha gautamyāḥ sutamāhaikasantateḥ |
vācā nivartayāstraṃ te ity ukto drauṇir abravīt || 28.167 ||
pakṣa-pātād icchasi tvaṃ bhāgineyasya santatim |
tatraiva pātayāmy astram uttarā-garbha-kṛntane || 28.168 ||
sa tu garbho mṛto jāto dīrgham āyur avāpsyati || 8 ||
ity uktaḥ pratyuvācedaṃ droṇa-putraḥ smayann iva
yady astra-dagdhaṃ govinda jīvayasy evam astv iti [telugu, grantha, malayālam version]
tvāṃ tu kāpuruṣaṃ pāpaṃ viduḥ sarve manīṣiṇaḥ |
asakṛt pāpa-karmāṇaṃ bāla-jīvita-ghātakam || 9 ||
tasmāt tvam asya pāpasya karmaṇaḥ phalam āpnuhi |
trīṇi varṣa-sahasrāṇi cariṣyasi mahīm imām |
aprāpnuvan kva cit kāṃ cit saṃvidaṃ jātu kena cit || 10 ||124
nirjanān asahāyas tvaṃ deśān pravicariṣyasi |
bhavitrī na hi te kṣudra jana-madhyeṣu saṃsthitiḥ || 11 ||
pūya-śoṇita-gandhī ca durga-kāntāra-saṃśrayaḥ |
vicariṣyasi pāpātman sarva-vyādhi-samanvitaḥ || 12 ||
vayaḥ prāpya parikṣit tu veda-vratam avāpya ca |
kṛpāc chāradvatād vīraḥ sarvāstrāṇy upalapsyate || 13 ||
viditvā paramāstrāṇi kṣatra-dharma-vrate sthitaḥ |
ṣaṣṭiṃ varṣāṇi dharmātmā vasudhāṃ pālayiṣyati || 14 ||
itaś cordhvaṃ mahābāhuḥ kururājo bhaviṣyati |
parikṣin nāma nṛpatir miṣatas te sudurmate |
ahaṃ taṃ jīvayiṣyāmi dagdham astrāgni-tejasā [śāradā, kaśmīrī, nepālī , bengali, nīlakaṇṭha version]
paśya me tapaso vīryaṃ satyasya ca narādhama || 15 ||
vyāsa uvāca
yasmād anādṛtya kṛtaṃ tvayāsmān karma dāruṇam |
brāhmaṇasya sataś caiva yasmāt te vṛttam īdṛśam || 16 ||
tasmād yad deva-kīputra uktavān uttamaṃ vacaḥ |
asaṃśayaṃ te tad bhāvi kṣudra-karman vrajāśv itaḥ || 17 ||
aśvatthāmovāca
sahaiva bhavatā brahman sthāsyāmi puruṣeṣv aham |
satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ || 18 ||125
vaiśaṃpāyana uvāca
pradāyātha maṇiṃ drauṇiḥ pāṇḍavānāṃ mahātmanām |
jagāma vimanās teṣāṃ sarveṣāṃ paśyatāṃ vanam || 19 ||
prayayau jāhnavī-kacchāt kṣiptāstraś cottarāṃ diśam [kaśmīrī version]
pāṇḍavāś cāpi govindaṃ puraskṛtya hata-dviṣaḥ |
kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim || 20 ||
droṇa-putrasya sahajaṃ maṇim ādāya satvarāḥ |
draupadīm abhyadhāvanta prāyopetāṃ manasvinīm || 21 ||126
tatas te puruṣa-vyāghrāḥ sad-aśvair anilopamaiḥ |
abhyayuḥ sahadāśārhāḥ śibiraṃ punar eva ha || 22 ||
avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ |
dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam || 23 ||127
tām upetya nirānandāṃ duḥkha-śoka-samanvitām |
parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ || 24 ||
tato rājñābhyanujñāto bhīmaseno mahābalaḥ |
pradadau tu maṇiṃ divyaṃ vacanaṃ cedam abravīt || 25 ||
ayaṃ bhadre tava maṇiḥ putra-hantā jitaḥ sa te |
uttiṣṭha śokam utsṛjya kṣatra-dharmam anusmara || 26 ||
124
tadeti ॥ 1 ॥
saṃvidaṃ saṃlāpam ॥ 11 ॥
125
sahaiva bhavatā brahman sthāsyāmi manujeṣv aham ity atra bhavatā dhyeyatayā mama hṛdi gatena bhavatā
saha sthāsyāmīti yojanā ।
See 1.2.187
126
prāyopetāṃ maraṇārthaṃ yo niyamas tenopetām ॥ 22 ॥
127
hṛṣṭām aśvatthāmnaḥ parābhavena ārtāṃ putrādeḥ śokena ॥ 24 ॥
prayāṇe vāsudevasya śamārtham asitekṣaṇe |
yāny uktāni tvayā bhīru vākyāni madhughātinaḥ || 27 ||128
naiva me patayaḥ santi na putrā bhrātaro na ca |
naiva tvam api govinda śamam icchati rājani || 28 ||129
uktavaty asi dhīrāṇi vākyāni puruṣottamam |
kṣatra-dharmānurūpāṇi tāni saṃsmartum arhasi || 29 ||
hato duryodhanaḥ pāpo rājyasya paripanthakaḥ |
duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā || 30 ||
vairasya gatam ānṛṇyaṃ na sma vācyā vivakṣatām130 |
jitvā mukto droṇa-putro brāhmaṇyād gauraveṇa ca || 31 ||
yaśo 'sya pātitaṃ devi śarīraṃ tv avaśeṣitam |
viyojitaś ca maṇinā nyāsitaś cāyudhaṃ bhuvi || 32 ||
draupady uvāca
kevalānṛṇyam āptāsmi guru-putro gurur mama |
śirasy etaṃ maṇiṃ rājā pratibadhnātu bhārata || 33 ||
vaiśaṃpāyana uvāca
taṃ gṛhītvā tato rājā śirasy evākarot tadā |
guror ucchiṣṭam ity eva draupadyā vacanād api || 34 ||
tato divyaṃ maṇivaraṃ śirasā dhārayan prabhuḥ |
śuśubhe sa mahārājaḥ sacandra iva parvataḥ || 35 ||
uttasthau putra-śokārtā tataḥ kṛṣṇā manasvinī |
kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ || 36 ||

iti śrī-mahābhārate sauptika-parvaṇi ṣoḍaśo’ dhyāyaḥ || 16 ||131


128
madhu-ghātini madhu-daitya-hantari ॥ 28॥
129
3.13.112
130
na sma vācyā vivakṣatā ity atra vivakṣatā vacana-kauśalavatā vayaṃ vācyāḥ nindyāḥ na sma ।
vivakṣatāṃ vaktum icchatāṃ vācyāḥ nindyāḥ naiva sma ॥ 32 ॥
131
vatsarāṇāṃ sahasraṃ tvaṃ visrarogī samāhitaḥ।
durbhikṣa-vyañjako duḥkhī vijane vicariṣyasi॥ 88 ॥
iti śapto guru-sutaḥ kopād vyāsam abhāṣata।
vyasane patitaḥ kasmāt kṣipto'haṃ saṃkaṭe tvayā॥ 89 ॥
yatra yatra bhaviṣyāmi tatra tatra mamānugaḥ।
tvam api pratiśāpena mune nityaṃ bhaviṣyasi॥ 90 ॥
ity uktvāstropahārāya cūḍā-ratnaṃ vitīrya saḥ।
prayayau droṇa-tanayo muniś ca muninā saha॥ 91 ॥
tataḥ praśānte brahmāstre pāṇḍavāḥ saha śauriṇā।
cūḍā-ratnaṃ samādāya yājñasenyai nyavedayan॥ 92 ॥
evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍu-nandanāḥ।
pāñcāla-kadanaṃ ghoraṃ dhyāyanto na yayur vṛtim॥ 93 ॥
saṃjayeneti kathite śrutvā rājāmbikā-sutaḥ।
papāta mūrcchito mohāl līna-śokānalaḥ kṣaṇam॥ 94 ॥
taṃ śīta-salilāpūrair āśvāsyovāca saṃjayaḥ।
mantriṇaś ca priyān putrāñ śocantaṃ vyathitendriyam॥ 95 ॥
svapnamāyāvilasitaiḥ paryante śoka-moha-daiḥ।
saṃsāra-vibhramair dhīrāḥ spṛśyante na manīṣiṇaḥ॥ 96 ॥
devaindrajālika-kṛtaiś chāyākrīḍanakair iva।
putrair dhanaiś ca dāraiś ca na muhyanti madāśayāḥ॥ 97 ॥
upekṣitas tvayaivāyaṃ durnayād bāndhava-kṣayaḥ।
vṛtte tasminn amithyaiva śokaṃ kartum ihārhasi॥ 98 ॥
prabhāva-prabhavair bhāvair māyāvibhava-bhāvitaiḥ।
abhāva-niṣṭhāparyantaiḥ satāṃ na kriyate bhramaḥ॥ 99 ॥
sva-karma-mudrite loke niyatau pralayodadhau।
kalayāmi na kālasya kaś ca tāvati vartate॥ 100 ॥
ity ādi saṃjaya-mukhā nṛpam ugra-moha-
bhagnaṃ svayaṃ vihita-durnaya-dṛṣṭa-pāram।
17

vaiśaṃpāyana uvāca
hateṣu sarva-sainyeṣu sauptike tai rathais tribhiḥ |
śocan yudhiṣṭhiro rājā dāśārham idam abravīt || 1 ||
kathaṃ nu kṛṣṇa pāpena kṣudreṇākliṣṭa-karmaṇā |
drauṇinā nihatāḥ sarve mama putrā mahārathāḥ || 2 ||
tathā kṛtāstrā vikrāntāḥ sahasra-śata-yodhinaḥ |
drupadasyātmajāś caiva droṇa-putreṇa pātitāḥ || 3 ||
yasya droṇo maheṣvāso na prādād āhave mukham |
taṃ jaghne rathināṃ śreṣṭhaṃ dhṛṣṭadyumnaṃ kathaṃ nu saḥ || 4 ||

helāvalat kalabha-cañcala-karṇatālalolāṃ
bhava-sthiti-kathām asakṛt tam ūcuḥ॥ 101 ॥
iti kṣemendra-viracitāyāṃ bhārata-mañjaryāṃ sauptika-parva॥

vāsudevaḥ punaḥ prāha yadi hantavya eva te |


garbhas tathā'pi naivāstraṃ pātayāsmin kathañcana || 28.169 ||
abhimanyor mṛtasyaiva dehe pātaya mānada |
evaṃ tvad-astra-nihataṃ garbham ujjīvayāmy aham || 28.170 ||
pātaye garbha evāham ity ūce gautamī-sutaḥ |
athā'ha vāsudevas tam īṣat kruddha iva prabhuḥ || 28.171 ||
durmate paśya me vīryaṃ yat te śakyaṃ kuruṣva tat |
ujjīvayāmy ahaṃ garbhaṃ yatataḥ śaktito'pi te || 28.172 ||
santatir varṣa-sāhasraṃ pāṇḍavānāṃ bhaved bhuvi |
mat-pālitāṃ na kaścit tāṃ tāvad dhantuṃ kṣamaḥ kvacit || 28.173 ||
jānāmi te matiṃ duṣṭāṃ jighāṃsoḥ pārtha-santatim |
cikīrṣor dhārtarāṣṭrasya tantuṃ bhūyaḥ suduṣkaram || 28.174 ||
mad-ājñayā sā viphalā bhavitrī vāñchā mumukṣā vimukhasya viṣṇoḥ |
yathaiva tenaiva narādhirūḍho gamyas tava syān na ca bhūmi-bhāgaḥ || 28.175 ||
durgandha-yukto vraṇa-sañcitāṅgaḥ sadā caraḥ syā vipineṣu manda |
yāvad bhuvi syād iha pārtha-tantur vyāso'pi taṃ prāha tatheti devaḥ || 28.176 ||
rūpa-dvayenāpi hares tathokto jagāda kālī-tanayaṃ sa kṛṣṇam |
tvayā saha syān mama saṅgamo vibho yatheṣṭataḥ syān na ca me'tra vighnaḥ || 28.177 ||
ity ukta oṃ iti prāha bhagavān bādarāyaṇaḥ |
taṃ praṇamya yayau so'pi svapna-dṛṣṭam anusmaran || 28.178 ||
svapne hi draupadeyānāṃ vadho dṛṣṭo’tmanā niśi |
arjunena pratijñānaṃ draupadyai sva-vadhaṃ prati || 28.179 ||
nibadhyā'nayanaṃ caiva tenaiva śibiraṃ prati |
muñceti draupadī-vākyaṃ neti bhīma-vacas tathā |
kṛṣṇa-vākyān maṇiṃ hṛtvā deśān niryātanaṃ tathā || 28.180 ||
ity ādi svapna-dṛṣṭaṃ yat prāyaḥ satyam abhūd iti |
cintayan prayayau dāvaṃ drauṇiḥ śastra-bhṛtāṃ varaḥ || 28.181 ||
sa kṛṣṇoktam api prāpya bādarāyaṇa-śiṣyatām |
prāpyottara-dvāpare ca vedān saṃvibhajiṣyati || 28.182 ||
tataḥ sapta-rṣir bhūtvā pārāśarya-prasādataḥ |
ekī-bhāvaṃ sva-rūpeṇa yāsyaty acyuta-niṣṭhayā || 28.183 ||
kṛpo'tha pāṇḍavān prāpya gauravāt pūjitaś ca taiḥ |
abhūd ācārya evāsau rājñāṃ tat-tantu-bhāvinām || 28.184 ||
bādarāyaṇa-śiṣyatvaṃ punaḥ prāpya bhajann amum |
sākaṃ svabhāgineyena bhāvyeko muni-saptake |
kṛtavarmā dvāravatīṃ yayau kṛṣṇānumoditaḥ || 28.185 ||
kṛṣṇāyai taṃ maṇiṃ datvā bhīmas tāṃ paryasāntvayat |
vikopā bhīma-vākyena rājñe sā ca maṇiṃ dadau || 28.186 ||
rājārhe hi maṇau datte mahyaṃ bhīmena laukikāḥ |
strī-pakṣa-pātaṃ rājā ca śaṅkeyur māruter iti || 28.187 ||
maṇiṃ rājñe dadau kṛṣṇā bhartṛ-priya-hite ratā |
so'py ābadhya maṇiṃ mūrdhni reje rājā gavām iva || 28.188 ||
kiṃ nu tena kṛtaṃ karma tathāyuktaṃ nararṣabha |
yad ekaḥ śibiraṃ sarvam avadhīn no guroḥ sutaḥ || 5 ||
vāsudeva uvāca
nūnaṃ sa deva-devānām īśvareśvaram avyayam |
jagāma śaraṇaṃ drauṇir ekas tenāvadhīd bahūn || 6 ||
prasanno hi mahādevo dadyād amaratām api |
vīryaṃ ca giriśo dadyād yenendram api śātayet || 7 ||
vedāhaṃ hi mahādevaṃ tattvena bharatarṣabha |
yāni cāsya purāṇāni karmāṇi vividhāny uta || 8 ||
ādir eṣa hi bhūtānāṃ madhyam antaś ca bhārata |
viceṣṭate jagac cedaṃ sarvam asyaiva karmaṇā || 9 ||132
evaṃ sisṛkṣur bhūtāni dadarśa prathamaṃ vibhuḥ |
pitāmaho 'bravīc cainaṃ bhūtāni sṛja māciram || 10 ||133
harikeśas tathety uktvā bhūtānāṃ doṣa-darśivān |
dīrgha-kālaṃ tapas tepe magno 'mbhasi mahātapāḥ || 11 ||
sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ |
sraṣṭāraṃ sarva-bhūtānāṃ sasarja manasāparam || 12 ||134
so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi |
yadi me nāgrajas tv anyas tataḥ srakṣyāmy ahaṃ prajāḥ || 13 ||
tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ |
sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim || 14 ||135
sa bhūtāny asṛjat sapta dakṣādīṃs tu prajāpatīn |
yair imaṃ vyakarot sarvaṃ bhūta-grāmaṃ catur-vidham || 15 ||
tāḥ sṛṣṭa-mātrāḥ kṣudhitāḥ prajāḥ sarvāḥ prajāpatim |
bibhakṣayiṣavo rājan sahasā prādravaṃs tadā || 16 ||
sa bhakṣyamāṇas trāṇārthī pitāmaham upādravat |
ābhyo māṃ bhagavān pātu vṛttir āsāṃ vidhīyatām || 17 ||136
tatas tābhyo dadāv annam oṣadhīḥ sthāvarāṇi ca |
jaṅgamāni ca bhūtāni durbalāni balīyasām || 18 ||
vihitānnāḥ prajās tās tu jagmus tuṣṭā yathāgatam |
tato vavṛdhire rājan prītimatyaḥ sva-yoniṣu || 19 ||
bhūta-grāme vivṛddhe tu tuṣṭe loka-gurāv api |
udatiṣṭhaj jalāj jyeṣṭhaḥ prajāś cemā dadarśa saḥ || 20 ||
bahu-rūpāḥ prajā dṛṣṭvā vivṛddhāḥ svena tejasā |
cukrodha bhagavān rudro liṅgaṃ svaṃ cāpy avidhyata || 21 ||137
tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata |
tam uvācāvyayo brahmā vacobhiḥ śamayann iva || 22 ||
kiṃ kṛtaṃ salile śarva cira-kālaṃ sthitena te |
132
hateṣv iti ॥ 1॥
tarāti śokam ātmavit iti śruter yudhiṣṭhirādīnāṃ śokam apaninīṣur ātma-jñānam āha – ādir iti । yathā kanakaṃ
kuṇḍalāder ādir madhyaṃ antaś caivaṃ rudro'pi jagata ity arthaḥ । tarhi sāṃkhyābhimata-
pradhānavadacetanaḥ syād ity āśaṃkyāha - viceṣṭata iti । ko hy evānyāt kaḥ prāṇyāt yad eṣa ākāśa ānando na
syāt iti śruteḥ । prāṇāpānaceṣṭāpi īśvarādhīnā kim uta maraṇamāraṇādir iti sarvasyeśvarādhīnatvāt । na
kṛtākṛtābhyāṃ puruṣeṇa saṃtāpaḥ kārya iti bhāvaḥ ॥ 9॥
133
na kevalaṃ vayam evāsya karmaṇā ceṣṭhāṃ kurmo'pi tu brahmādayo'pīty āha – evam ity ādinā । prathamaṃ
rudraṃ tamāmayam vibhus triguṇamaya īśvaraḥ ॥ 10॥
134
aparaṃ caturmukhaṃ rajomayam ॥12॥
135
vaikṛtaṃ vikāram ॥14॥
136
trātu rakṣatu ॥17॥
137
liṅgaṃ svaṃ pratyavidhyata ity atra svaṃ svagale lambamānaṃ bāṇa-liṅgaṃ pratyavidhyata kopena chittvā
bhūmau vikṣiptavān ।
liṅgaṃ prasava-sāmarthyaṃ meḍhra-rūpeṇa avidhyata bhūmau pātitavān । etad eva pūjitaṃ tatsarva-siddhi-
pradaṃ āstikānāṃ bhaviṣyatīty abhiprāyeṇa ॥ 21 ॥
kim arthaṃ caitad utpāṭya bhūmau liṅgaṃ praveritam || 23 ||
so 'bravīj jāta-saṃrambhas tadā loka-gurur gurum |
prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmy anena vai || 24 ||
tapasādhigataṃ cānnaṃ prajārthaṃ me pitāmaha |
oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ || 25 ||138
evam uktvā tu saṃkruddho jagāma vimanā bhavaḥ |
girer muñjavataḥ pādaṃ tapas taptuṃ mahātapāḥ || 26 ||

iti śrī-mahābhārate sauptika-parvaṇi saptadaśo’ dhyāyaḥ || 17 ||

18

vāsudeva uvāca
tato deva-yuge 'tīte devā vai samakalpayan |
yajñaṃ veda-pramāṇena vidhivad yaṣṭum īpsavaḥ || 1 ||139
kalpayām āsur avyagrā deśān yajñocitāṃs tataḥ |
bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca || 2 ||
tā vai rudram ajānantyo yāthātathyena devatāḥ |
nākalpayanta devasya sthāṇor bhāgaṃ narādhipa || 3 ||140
so 'kalpyamāne bhāge tu kṛtti-vāsā makhe 'maraiḥ |
tarasā bhāgam anvicchan dhanur ādau sasarja ha || 4 ||141
loka-yajñaḥ kriyā-yajño gṛha-yajñaḥ sanātanaḥ |
pañcabhūtamayo yajño nṛ-yajñaś caiva pañcamaḥ || 5 ||142
loka-yajñena yajñaiṣī kapardī vidadhe dhanuḥ |
dhanuḥ sṛṣṭam abhūt tasya pañca-kiṣku-pramāṇataḥ || 6 ||143
vaṣaṭ-kāro 'bhavaj jyā tu dhanuṣas tasya bhārata |
yajñāṅgāni ca catvāri tasya saṃhanane 'bhavan || 7 ||144
tataḥ kruddho mahādevas tad upādāya kārmukam |
ājagāmātha tatraiva yatra devāḥ samījire || 8 ||145
138
tapasādhigatatvānnaḥ prajārthaṃ hi pitāmaha ity atra naḥ asmākaṃ prajārthaṃ tapasā adhigatatvāt adhikaṃ
prāptatvāt oṣadhyaḥ parivartante iti yojanā ।
tapaseti । me mama tapasā jalavāsa-rūpeṇa prajārthaṃ annaṃ jātam । annād annam ity evaṃ rūpeṇa oṣadhyo
bījāṃkura-santāna-krameṇa parivartante evam evānnād retodvārā prajāś ca parivartante' taḥ pravāha-rūpeṇa
sṛṣṭi-sthiti-kāryayor nirvāhe sātatyena pravṛtte kim īśvareṇety abhiprāyeṇa liṅge'nādṛte sati īśvaras tirodhānaṃ
prāptavān ity arthaḥ ॥ 25 ॥
139
tata iti । īśvara-tirodhānānantaraṃ deva-yuge kṛta-yuge vināpīśvarārādhanaṃ prajāḥ svābhāvikair eva śama-
damādibhiḥ kṛta-kṛtyā abhūvan atīte tu deva-yuge nirīśvarās tāḥ kevalena karmaṇaiva phala-siddhiṃ icchantyo
yajñam akalpayan ॥ 1॥
140
rudraṃ īśvaraṃ yajñasya phala-dātāram ॥ 3 ॥
141
yo vā etad akṣaraṃ gārgy aviditvā'smiṃl loke yajati juhoti dadāti tapas tapyate'ntavad evāsya tad bhavati iti
śruter īśvarārādhana-hīno yajño’ntavān ity etad darśayati ākhyāyikā-mukhenaiva so'kalpyamāne
ityādināsādhanaṃ yajña-nāśakam ॥ 4 ॥
142
loka-yajño lokeṣaṇā sarvo māṃ sādhum eva jānātv iti vāsanā-rūpaḥ । kriyā-yajñaḥ garbhādhānādi-saṃskāra-
rūpaḥ । gṛha-yajñaḥ patnī-sādhyāgnihotrādiḥ । pañcabhūta-nṛ-yajñaḥ pañcabhūtānāṃ guṇaiḥ śabdādibhir yā
nṛṇāṃ prītis tad-rūpaḥ । viṣaya-jaṃ sukham ity arthaḥ । etair eva caturbhir yajñaiḥ sarvaṃ jagat sṛṣṭam ॥ 5॥
143
tatra madhyamayoḥ śāstroktayor yajñayor nāśārthaṃ prathama-carama-yajñābhyāṃ īśvaro dhanuḥ kṛtavān
kiṣkur hastaḥ । pañca-hastaṃ pañca-viṣaya-pramāṇam । loka-vāsanā deha-vāsanā ca śabdādi-viṣaya-pacakāt
parato nāstīty arthaḥ ॥ 6॥
144
vaṣaṭ-kāra-saṃjñena gṛha-yajñena te ubhe vāsane kiṃcit saṃkocaṃ gacchata iti sa tasya vāsanā-dvaya-
rūpasya dhanuṣo jyāsyānīyaḥ yāni tu yajñāṅgāni catvāri arthitvaṃ samarthatvaṃ vidvattvaṃ śāstreṇa
paryudastatvaṃ ca tāni tasya dhanuṣaḥ loka-deha-vāsanā-rūpasya sannahane dārḍhyāya abhavan ॥ 7 ॥
145
yataḥ yajñāṅgāni lokeṣaṇādau viniyuktāni mūḍhais tato hetoḥ mahādevaḥ kruddho yajñaṃ jaghānety ādi
spaṣṭārtham ॥ 8॥
tam ātta-kārmukaṃ dṛṣṭvā brahmacāriṇam avyayam |
vivyathe pṛthivī devī parvatāś ca cakampire || 9 ||
na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ |
vyabhramac cāpi saṃvignaṃ divi nakṣatra-maṇḍalam || 10 ||
na babhau bhāskaraś cāpi somaḥ śrī-mukta-maṇḍalaḥ |
timireṇākulaṃ sarvam ākāśaṃ cābhavad vṛtam || 11 ||
abhibhūtās tato devā viṣayān na prajajñire |
na pratyabhāc ca yajñas tān vedā babhraṃśire tadā || 12 ||
tataḥ sa yajñaṃ raudreṇa vivyādha hṛdi patriṇā |
apakrāntas tato yajño mṛgo bhūtvā sapāvakaḥ || 13 ||146
sa tu tenaiva rūpeṇa divaṃ prāpya vyarocata |
anvīyamāno rudreṇa yudhiṣṭhira nabhas-tale || 14 ||147
apakrānte tato yajñe saṃjñā na pratyabhāt surān |
naṣṭa-saṃjñeṣu deveṣu na prajñāyata kiṃ cana || 15 ||148
tryambakaḥ savitur bāhū bhagasya nayane tathā |
pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat || 16 ||149
prādravanta tato devā yajñāṅgāni ca sarvaśaḥ |
ke cit tatraiva ghūrṇanto gatāsava ivābhavan || 17 ||
sa tu vidrāvya tat sarvaṃ śitikaṇṭho 'vahasya ca |
avaṣṭabhya dhanuṣkoṭiṃ rurodha vibudhāṃs tataḥ || 18 ||150
tato vāg amarair uktā jyāṃ tasya dhanuṣo 'cchinat |
atha tat sahasā rājaṃś chinna-jyaṃ visphurad dhanuḥ || 19 ||151
tato vidhanuṣaṃ devā deva-śreṣṭham upāgaman |
śaraṇaṃ saha yajñena prasādaṃ cākarot prabhuḥ || 20 ||152
tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye |
sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho || 21 ||153
bhagasya nayane caiva bāhū ca savitus tathā |
prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava || 22 ||154
tataḥ sarvam idaṃ svasthaṃ babhūva punar eva ha |
sarvāṇi ca havīṃṣy asya devā bhāgam akalpayan || 23 ||155
tasmin kruddhe 'bhavat sarvam asvasthaṃ bhuvanaṃ vibho |
prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān || 24 ||
tatas te nihatāḥ sarve tava putrā mahārathāḥ |
anye ca bahavaḥ śūrāḥ pāñcālāś ca sahānugāḥ || 25 ||

146
raudreṇa ahaṃkāreṇa darpeṇa vā'ham eva yajvā dātā vijñātety evaṃ-rūpeṇa yajño yajñāt pūrvaṃ apakrāntaṃ
mukhyād vividiṣanti yajñenetyādi śāstroktād ātma-vividiṣākhyāt phalāt bhraṣṭaḥ ॥ 13 ॥
147
kiṃcit kālaṃ phalaṃ bhuñjāno divi yajamāna-rūpeṇa vyarājata । tathāpi tena kālātmanā rudreṇa
anvīyamānaḥ san tato’py apakrāntaḥ svargāt cyuto'bhūd ity arthaḥ ॥ 14॥
148
apakrānte yajñe yajña-phale bhukte sati vrīhyādau garbha-vāsādau ca jāte yajña-patau surān indriyāṇi saṃjñā
na pratyabhāt mūḍhāny abhūvan heyopādeya-viveka-śūnyāny abhūvann ity arthaḥ ॥ 15॥
149
tryaṃbaka iti । trīṇi śravaṇa-manana-nididhyāsanāni ambakāni gamakāni yasya sa parameśvaraḥ । savitur
yajñaprasotur dehasya । bāhū karma-karaṇa-hetū । tathā bhagasya netre manasaḥ saṃkalpau aham idaṃ kariṣye
ity evaṃ-rūpau vihita-pratiṣiddha-rūpau pūṣṇo daśanān vāg-indriya-sthānāni mantrāṃś cety arthaḥ । etāni
sarvāṇi dhanuṣkoṭyā pūrvoktayā lokeṣaṇayā vyaśātayat ॥ 16 ॥
150
evaṃ yajñe naṣṭe'pi dhanuṣkoṭim api puṇyābhāvāt pūrvoktāṃ rurodha tato loka-dahayor api rañjanaṃ
kuṇṭhitam abhūd ity arthaḥ ॥ 18 ॥
151
tato'marair uktā vāk vividiṣanti yajñeneti pūrvoktā deva-vāṇī jyāṃ śrauta-yajña-rūpāṃ dhanuṣaḥ pūrvokta-
vāsanādvayātmakāt acchinat dūrī-cakāra niṣkāmaṃ īśvara-prīty-arthaṃ yajñaṃ kāritavatīty arthaḥ ॥ 19॥
152
vidhanuṣaṃ kāmya-karma-hīnaṃ devaṃ ātmānaṃ devā indriyāṇi upāgaman citta-śuddhy-atiśayāt ātma-
vaśyāny abhūvan । tataś ca īśvaras taiḥ śaraṇī-kṛtaḥ prasanno' bhūt ॥ 20 ॥
153
kopaṃ rajas-tamo-rūpaṃ jalāśaye mūḍhacitte ॥ 21 ॥
154
tataḥ sāttviko yajñaḥ pravṛtta ity āha - bhagasyeti । pūrvavad ity arthaḥ ॥ 22 ॥
155
sarvāṇi havīṃṣi sarvāṇi karmāṇi īśvarārpitāny evākurvann ity arthaḥ ॥ 23॥
na tan manasi kartavyaṃ na hi tad drauṇinā kṛtam |
mahādeva-prasādaḥ sa kuru kāryam anantaram || 26 ||156

iti śrī-mahābhārate sauptika-parvaṇi aṣṭādaśo’ dhyāyaḥ || 18 || samāptaṃ aiṣīka-parva ||

|| samāptaṃ sauptika-parva ||

156
phalitam āha - na tad iti । īśvarasya vaśe sarvam iti jñātvā śokaṃ mā kārṣīr iti bhāvaḥ ॥ 26 ॥

You might also like