You are on page 1of 20

॥ दकारादद श्रीदत्तसहस्रनामस्तोत्रम ् १५९ श्लोक ॥

॥ अथ ध्यानम ्॥
श्री गणेशाय नमः

यावद्दद्दवैतभ्रमस्तावन्न शान्न्तनन परं सख


ु म् ॥
अतस्तदथं वक्ष्येऽदः सवानत्मत्वावबोधकम ् ॥
॥ अथ श्री दकारादद श्री दत्त सहस्रनामस्तोत्रम ् ॥
ॐ दत्तात्रेयो दयापूणो दत्तो दत्तकधमनकृत ् ।
दत्ताभयो दत्तधैयो दत्तारामो दरादन नः ॥ १॥
दवो दवघ्नो दकदो दकपो दकदाधधपः ।
दकवासी दकधरो दकशायी दकप्रियः ॥ २॥
दत्तात्मा दत्तसवनस्वो दत्तभद्रो दयाघनः ।
दपनको दपनकरुधिदन पक
न ाततशयाकृततः ॥ ३॥
दपनकी दपनककलाभभज्ञो दपनकपन्ू ितः ।
दपनकोनो दपनकोक्षवेगहृद्ददपनकादन नः ॥ ४॥
दपनकाक्षीड् दपनकाक्षीपन्ू ितो दपनकाधधभःू ।
दपनकोपरमो दपनमाली दपनकदपनकः ॥ ५॥
दपनहा दपनदो दपनत्यागी दपानततगो दमी ।
दभनधग्ृ दभनकृद्ददभी दभनस्थो दभनपीठगः ॥ ६॥
दनुप्रियो दनुस्तुत्यो दनुिात्मिमोहहृत ् ।
दनुिघ्नो दनुिन्िद्ददनुिश्रीप्रवभञ्िनः ॥ ७॥
दमो दमीड् दमकरो दभमवन्द्दयो दभमप्रियः ।
दमाददयोगप्रवद्ददम्यो दम्यलीलो दमात्मकः ॥ ८॥
दमाथी दमसम्पन्नलभ्यो दमनपन्ू ितः ।
दमदो दमसंभाव्यो दममूलो दमीष्टदः ॥ ९॥
दभमतो दभमताक्षश्ि दभमतेन्न्द्रयवल्लभः ।
दमूना दमुनाभश्ि दमदे वो दमालयः ॥ १०॥
दयाकरो दयामूलो दयावश्यो दयाव्रतः ।
दयावान ् दयनीयेशो दतयतो दतयतप्रियः ॥ ११॥
दयनीयानसूयाभूदनयनीयात्रत्रनंदनः ।
दयनीयप्रियकरो दयात्मा ि दयातनधधः ॥ १२॥
दयाद्रो दतयताश्वत्थो दयान्श्लष्टो दयाघनः ।
दयाप्रवष्यो दयाभीष्टो दयाप्तो दयनीयदृक् ॥ १३॥
दयावत
ृ ो दयापूणो दयायुक्तान्तरन्स्थतः ।
दयालद
ु न यनीयेक्षो दयाभसन्धद
ु न योदयः ॥ १४॥
दरद्राप्रवतवातश्ि दरद्राप्रवतभास्करः ।
दरद्राप्रवतवन्ननश्ि दरद्राप्रवतवासवः ॥ १५॥
दरद्राप्रवतमत्ृ युश्ि दरद्राप्रवतिंद्रमाः ।
दरद्राप्रवतभूतौघो दरद्राप्रवतदै वतः ॥ १६॥
दरास्त्रधग्ृ दरदरो दराक्षो दरहे तक
ु ः ।
दरदरू ो दरातीतो दरमूलो दरप्रियः ॥ १७॥
दरवाद्दयो दरदवो दरधग्ृ दरवल्लभः ।
दक्षक्षणावतनदरपो दरोदस्नानतत्परः ॥ १८॥
दरप्रियो दस्रवन्द्दयो दस्रेष्टो दस्रदै वतः ।
दरकण्ठो दराभश्ि दरहन्ता दरानग
ु ः ॥ १९॥
दररावद्राप्रवताररदन ररावाददन तासुरः ।
दररावमहामंत्रो दराराप्रपनतभीदन रीट् ॥ २०॥
दरधग्ृ दरवासी ि दरशायी दरासनः ।
दरकृद्ददरहृच्िाप्रप दरगभो दराततगः ॥ २१॥
दररद्रपो दररद्री ि दररद्रिनशेवधधः ।
दरीिरो दरीसंस्थो दरीक्रीडो दरीप्रियः ॥ २२॥
दरीलभ्यो दरीदे वो दरीकेतनहृन्त्स्थततः ।
दराततनहृद्ददलनकृद्ददलिीततदन लोदरः ॥ २३॥
दलादननष्यनग्र
ु ाही दलादनसप
ु न्ू ितः ।
दलादगीतमदहमा दलादलहरीप्रियः ॥ २४॥
दलाशनो दलितष्ु टयिक्रगतो दली ।
द्दप्रवत्र्यस्रपद्दमगततप्रवद्ददशास्राब्िप्रवभेदकः ॥ २५॥
द्दप्रवषड्दलाब्िभेत्ता ि द्दव्यष्टास्राब्िप्रवभेदकः ।
द्दप्रवदलस्थो दशशतपत्रपद्दमगततिदः ॥ २६॥
द्दव्यक्षरावप्रृ त्तकृद्द-द्दव्यक्षो दशास्यवरदपनहा ।
दवप्रियो दविरो दवशायी दवालयः ॥ २७॥
दवीयान्दवक्त्रश्ि दप्रवष्ठायनपारकृत ् ।
दवमाली दवदवो दवदोषतनशातनः ॥ २८॥
दवसाक्षी दवत्राणो दवारामो दवस्थगः ।
दशहे तुदनशातीतो दशाधारो दशाकृततः ॥ २९॥
दशषड्बंधसंप्रवद्ददो दशषड्बंधभेदनः ।
दशािदो दशाभभज्ञो दशासाक्षी दशाहरः ॥ ३०॥
दशायध
ु ो दशमहाप्रवद्दयाच्यो दशपञ्िदृक् ।
दशलक्षणलक्ष्यात्मा दशषड्वाक्यलक्षक्षतः ॥ ३१॥
ददन रु व्रातप्रवदहतध्वतनज्ञाप्रपतवन्ृ ष्टकः ।
दशपालो दशबलो दशेन्न्द्रय प्रवहारकृत ् ॥ ३२॥
दशेन्न्द्रय गणाध्यक्षो दशेन्न्द्रयदृगूध्वनगः ।
दशैकगण
ु गम्यश्ि दशेन्न्द्रयमलापहा ॥ ३३॥
दशेन्न्द्रयिेरकश्ि दशेन्न्द्रयतनबोधनः ।
दशैकमानमेयश्ि दशैकगण
ु िालकः ॥ ३४॥
दशभूदनशन
न ाभभज्ञो दशननादभशनतात्मकः ।
दशाश्वमेधतीथेष्टो दशास्यरथिालकः ॥ ३५॥
दशास्यगवनहतान ि दशास्यपुरभञ्िनः ।
दशास्यकुलप्रवध्वंसी दशास्यानुिपून्ितः ॥ ३६॥
दशननिीततदो दशनयिनो दशननादरु ः ।
दशननीयो दशबलपक्षभभच्ि दशाततनहा ॥ ३७॥
दशाततनगो दशाशापो दशग्रन्थप्रवशारदः ।
दशिाणप्रवहारी ि दशिाणगततदृनभशः ॥ ३८॥
दशाङ्गुलाधधकात्मा ि दाशाहो दशषट्सुभुक् ।
दशिागाद्दयङ्गल
ु ीककरनम्रद्दप्रवडन्तकः ॥ ३९॥
दशब्रानमणभेदज्ञो दशब्रानमणभेदकृत ् ।
दशब्रानमणसम्पज्
ू यो दशनाततनतनवारणः ॥ ४०॥
दोषज्ञो दोषदो दोषाधधपबंधुद्दनप्रवषद्दधरः ।
दोषैकदृक्पक्षघाती दष्टसपानततनशामकः ॥ ४१॥
दधधक्राश्ि दधधक्रावगामी दध्यङ्मुनीष्टदः ।
दधधप्रियो दधधस्नातो दधधपो दधधभसन्धुगः ॥ ४२॥
दधधभो दधधभलप्ताङ्गो दध्यक्षतप्रवभूषणः ।
दधधद्रप्सप्रियो दभ्रवेद्दयप्रवज्ञातप्रवग्रहः ॥ ४३॥
दहनो दहनाधारो दहरो दहरालयः ।
दह्रदृग्दहराकाशो दहराछादनान्तकः ॥ ४४॥
दग्धभ्रमो दग्धकामो दग्धाततनदनग्धमत्सरः ।
दग्धभेदो दग्धमदो दग्धाधधदन ग्धवासनः ॥ ४५॥
दग्धाररष्टो दग्धकष्टो दग्धाततनदनग्धदन्ु ष्क्रयः ।
दग्धासुरपुरो दग्धभुवनो दग्धसन्त्क्रयः ॥ ४६॥
दक्षो दक्षाध्वरध्वंसी दक्षपो दक्षपून्ितः ।
दाक्षक्षणात्याधिनतपदो दाक्षक्षणात्यसुभावगः ॥ ४७॥
दक्षक्षणाशो दक्षक्षणेशो दक्षक्षणासाददताध्वरः ।
दक्षक्षणाप्रपनतसल्लोको दक्षवामाददवन्िनतः ॥ ४८॥
दक्षक्षणोत्तरमागनज्ञो दक्षक्षण्यो दक्षक्षणाहनकः ।
द्रम
ु ाश्रयो द्रम
ु ावासो द्रम
ु शायी द्रम
ु प्रियः ॥ ४९॥
द्रम
ु िन्मिदो द्रस्
ु थो द्ररू
ु पभवशातनः ।
द्रम
ु त्वगम्बरो द्रोणो द्रोणीस्थो द्रोणपून्ितः ॥ ५०॥

द्रघ
ु णी द्रद्द
ु यणास्त्रश्ि द्रभु शष्यो द्रध
ु मनधक
ृ ् ।
द्रप्रवणाथो द्रप्रवणदो द्रावणो द्राप्रवडप्रियः ॥ ५१॥
द्राप्रवतिणताघो द्राक्फलो द्राक्केन्द्रमागनप्रवत ् ।
द्राघीय आयुदनधानो द्राघीयान्द्राक्िसादकृत ् ॥ ५२॥
द्रत
ु तोषो द्रत
ु गततव्यतीतो द्रत
ु भोिनः ।
द्रफ
ु लाशी द्रद
ु लभग्ु दृषद्दवत्याप्लवादरः ॥ ५३॥
द्रप
ु दे ड्यो द्रत
ु मततद्रन त
ु ीकरणकोप्रवदः ।
द्रत
ु िमोदो द्रतु तधग्ृ द्रतु तक्रीडाप्रविक्षणः ॥ ५४॥
दृढो दृढाकृततदानर्ढनयो दृढसत्त्वो दृढव्रतः ।
दृढच्युतो दृढबलो दृढाथानसन्क्तवारणः ॥ ५५॥
दृढधीदृनढभन्क्तदृग्दृढभन्क्तवरिदः ।
दृढदृग्दृढभन्क्तज्ञो दृढभक्तो दृढाश्रयः ॥ ५६॥
दृढदण्डो दृढयमो दृढिदो दृढाङ्गकृत ् ।
दृढकायो दृढध्यानो दृढाभ्यासो दृढासनः ॥ ५७॥
दृग्दो दृग्दोषहरणो दृन्ष्ट द्दवंद्दव प्रवरान्ितः ।
दृक्पूवो दृऽग्मनोतीतो दृक्पूतगमनो दृगीट् ॥ ५८॥
दृधगष्टो दृष्ट्यप्रवषमो दृन्ष्टहे तुदृनष्टत्तनुः ।
दृग्लभ्यो दृक्त्रययत ु ो दृग्बाहुल्यप्रवरान्ितः ॥ ५९॥
द्दयुपततद्दनयुपदृग्द्दयुस्थो द्दयुमणणद्दनयुिवतनकः ।
द्दयद
ु े हो द्दयग
ु मो द्दयस्
ु थो द्दयभ
ु द्द
ू नयद्द
ु नयल
ु यो द्दयम
ु ान ् ॥ ६०॥
द्दयुतनड्गततद्दयुततद्दयूनस्थानदोषहरो द्दयुभुक् ।
द्दयत
ू कृद्दद्दयत
ू हृद्दद्दयत
ू दोषहृद्दद्दयत
ू दरू गः ॥ ६१॥
दृप्तो दृप्तादन नो द्दयोस्थो द्दयोपालो द्दयोतनवासकृत ् ।
द्राप्रवताररद्रानप्रवताल्पमत्ृ युद्रानप्रवतकैतवः ॥ ६२॥
द्दयावाभूभमसंधधदशी द्दयावाभूभमधरो द्दयुदृक् ।
द्दयोकृद्दद्दयोतहृद्दद्दयोती द्दयोताक्षो द्दयोतदीपनः ॥ ६३॥
द्दयोतमल
ू ो द्दयोतततात्मा द्दयोतोद्दयौद्दनयोततताणखलः ।
द्दवयवाददमतद्दवेषी द्दवयवाददमतान्तकः ॥ ६४॥
द्दवयवाददप्रवियी दीक्षाद्दवयवाददतनकृन्तनः ।
द्दव्यष्टवषनवया द्दव्यष्टनप
ृ वंद्दयो द्दप्रवषट्रक्रयः ॥ ६५॥
द्दप्रवषत्कलातनधधद्दनवीप्रपिमनधग्ृ द्दव्यष्टिाततकृत ् ।
द्दव्यष्टोपिारदतयतो द्दव्यष्टस्वरतनद्द
ु नप्रवभभत ् ॥ ६६॥
द्दव्यक्षराख्यो द्दव्यष्टकोदटस्विपीष्टाथनपूरकः ।
द्दप्रवपाद्दद्दव्यात्मा द्दप्रवगद्द
ु नवीशो द्दव्यतीतो द्दप्रविकाशकः ॥ ६७॥
द्दवैतीभूतात्मको द्दवैधीभूतधिद्दद्दवैधशामकः ।
द्दप्रवसप्तभुवनाधारो द्दप्रवसप्तभुवनेश्वरः ॥ ६८॥
द्दप्रवसप्तभुवनान्तस्थो द्दप्रवसप्तभुवनात्मकः ।
द्दप्रवसप्तलोककतान द्दप्रवसप्तलोकाधधपो द्दप्रवपः ॥ ६९॥
द्दप्रवसप्तप्रवद्दयाभभज्ञो द्दप्रवसप्तप्रवद्दयािकाशकः ।
द्दप्रवसप्तप्रवद्दयाप्रवभवो द्दप्रवसप्तेन्द्रपदिदः ॥ ७०॥
द्दप्रवसप्तमनम
ु ान्यश्ि द्दप्रवसप्तमनप
ु न्ू ितः ।
द्दप्रवसप्तमनुदेवो द्दप्रवसप्तमन्वन्तरधधनकृत ् ॥ ७१॥
द्दप्रवित्वाररंशदद्द
ु धतान द्दप्रवित्वाररकलास्तत
ु ः ।
द्दप्रवस्तनीगोरसास्पग्ृ द्दप्रवहायनीपालको द्दप्रवभुक् ॥ ७२॥
द्दप्रवसन्ृ ष्टद्दनप्रवप्रवधो द्दवीड्यो द्दप्रवपथो द्दप्रविधमनकृत ् ।
द्दप्रविो द्दप्रविाततमान्यश्ि द्दप्रविदे वो द्दप्रविाततकृत ् ॥ ७३॥
द्दप्रवििेष्ठो द्दप्रविश्रेष्ठो द्दप्रविरािसुभूषणः ।
द्दप्रविरािाग्रिो द्दप्रवड्द्दवीड् द्दप्रविाननसभ
ु ोिनः ॥ ७४॥
द्दप्रविास्यो द्दप्रविभक्तो द्दप्रविाततभद्द
ृ द्दप्रविसत्कृतः ।
द्दप्रवप्रवधो द्दव्यावतृ तद्दनवंद्दववारणो द्दप्रवमुखादनः ॥ ७५॥

द्दप्रविपालो द्दप्रविगुरुद्दनप्रविरािासनो द्दप्रवपात ् ।


द्दप्रवन्िनवसत्र
ू ो द्दप्रवन्िनवफणछत्रो द्दप्रवन्िनवभत ् ॥ ७६॥
द्दवादशात्मा द्दवापरदृग ् द्दवादशाददत्यरूपकः ।
द्दवादशीशो द्दवादशारिक्रधग
ृ ् द्दवादशाक्षरः ॥ ७७॥
द्दवादशीपारणो द्दवादन श्यच्यो द्दवादश षड्बलः ।
द्दवासप्ततत सहस्राङ्ग नाडीगतत प्रविक्षणः ॥ ७८॥
द्दवंद्दवदो द्दवंद्दवदो द्दवंद्दवबीभत्सो द्दवंद्दवतापनः ।
द्दवंद्दवाततनहृद्द द्दवंद्दवसहो द्दवया द्दवंद्दवाततगो द्दप्रवगः ॥ ७९॥
द्दवारदो द्दवारप्रवद्दद्दवास्थो द्दवारधग
ृ ् द्दवाररकाप्रियः ।
द्दवारकृद्द द्दवारगो द्दवारतनगनम क्रम मुन्क्तगः ॥ ८०॥
द्दवारभद्द
ृ द्दवारनवकगततसंसतृ तदशनकः ।
द्दवैमातुरो द्दवैतहीनो द्दवैतारण्यप्रवनोदनः ॥ ८१॥
द्दवैतास्पग
ृ ् द्दवैतगो द्दवैताद्दवैतमागनप्रवशारदः ।
दाता दातप्रृ ियो दावो दारुणो दारदाशनः ॥ ८२॥
दानदो दारुवसततदानस्यज्ञो दाससेप्रवतः ।
दानप्रियो दानतोषो दानज्ञो दानप्रवग्रहः ॥ ८३॥
दास्यप्रियो दासपालो दास्यदो दासतोषणः ।
दावोष्णहृद्द दान्तसेव्यो दान्तज्ञो दान्त वल्लभः ॥ ८४॥
दातदोषो दातकेशो दाविारी ि दावपः ।
दायकृद्ददायभग
ु ् दारस्वीकारप्रवधधदशनकः ॥ ८५॥
दारमान्यो दारहीनो दारमेधधसुपून्ितः ।
दानवान ् दानवाराततदाननवाभभिनान्तकः ॥ ८६॥
दामोदरो दामकरो दारस्नेहोतिेतनः ।
दावीलेपो दारमोहो दाररकाकौतुकान्न्वतः ॥ ८७॥
दाररकादोद्दधारकश्ि दातदारुकसारधथः ।
दाहकृद्ददाहशान्न्तज्ञो दाक्षायण्यधधदै वतः ॥ ८८॥
द्रांबीिो द्रांमनद
ु ानन्तशान्तोपरतवीक्षक्षतः ।
ददव्यकृद्दददव्यप्रवद्दददव्यो ददप्रवस्पग
ृ ् ददप्रविाथनदः ॥ ८९॥
ददक्पो ददक्पततपो ददन्ग्वद्दददगन्तरलठ
ु द्दयशः ।
ददग्दशननकरो ददष्टो ददष्टात्मा ददष्टभावनः ॥ ९०॥
दृष्टो दृष्टान्तदो दृष्टाततगो दृष्टान्तवन्िनतः ।
ददष्टं ददष्टपररच्छे दहीनो ददष्टतनयामकः ॥ ९१॥
ददष्टास्पष्ृ टगततददन ष्टे ड्ददष्टकृद्दददष्टिालकः ।
ददष्टदाता ददष्टहन्ता ददु दन ष्टफलशामकः ॥ ९२॥
ददष्टव्याप्तिगद्दददष्टशंसको ददष्टयत्नवान ् ।
ददततप्रियो ददततस्तुत्यो ददततपूज्यो ददतीष्टदः ॥ ९३॥
ददततपाखण्डदावो ददन्ग्दनियानपरायणः ।
ददगम्बरो ददव्यकांततददन व्यगंधोऽप्रप ददव्यभुक् ॥ ९४॥
ददव्यभावो दीददप्रवकृद्ददोषहृद्ददीप्तलोिनः ।
दीघनिीवी दीघनदृन्ष्टदीघानङ्गो दीघनबाहुकः ॥ ९५॥
दीघनश्रवा दीघनगततदीघनवक्षाश्ि दीघनपात ् ।
दीनसेव्यो दीनबन्धुदीनपो दीप्रपतान्तरः ॥ ९६॥
दीनोद्दधतान दीप्तकान्न्तदीिक्षुरसमायनः ।
दीव्यन ् दीक्षक्षतसम्पूज्यो दीक्षादो दीक्षक्षतोत्तमः ॥ ९७॥
दीक्षणीयेन्ष्टकृद्ददीक्षादीक्षाद्दवयप्रविक्षणः ।
दीक्षाशी दीक्षक्षतान्नाशी दीक्षाकृद्ददीक्षक्षतादरः ॥ ९८॥
दीक्षक्षतार्थ्यो दीक्षक्षताशो दीक्षक्षताभीष्टपूरकः ।
दीक्षापटुदीक्षक्षतात्मा दीद्दयद्ददीक्षक्षतगवनहृत ् ॥ ९९॥
दष्ु कमनहा दष्ु कृतज्ञो दष्ु कृद्ददष्ु कृततपावनः ।
दष्ु कृत्साक्षी दष्ु कृतहृत ् दष्ु कृद्दधा दष्ु कृदाततनदः ॥ १००॥
दन्ु ष्क्रयान्तो दष्ु करकृद्द दन्ु ष्क्रयाघतनवारकः ।
दष्ु कुलत्यािको दष्ु कृत्पावनो दष्ु कुलान्तकः ॥ १०१॥
दष्ु कुलाघहरो दष्ु कृद्दगततदो दष्ु कररक्रयः ।
दष्ु कलङ्कप्रवनाशी दष्ु कोपो दष्ु कण्टकादन नः ॥ १०२॥
दष्ु कारी दष्ु करतपा दःु खदो दःु खहे तुकः ।
दःु खत्रयहरो दःु खत्रयदो दःु खदःु खदः ॥ १०३॥
दःु खत्रयाततनप्रवद्द दःु णखपून्ितो दःु खशामकः ।
दःु खहीनो दःु खहीनभक्तो दःु खप्रवशोधनः ॥ १०४॥
दःु खकृद्द दःु खदमनो दःु णखताररश्ि दःु खनत
ु ्।
दःु खाततगो दःु खलहा दःु खेटाततनतनवारणः ॥ १०५॥
दःु खेटदृन्ष्टदोषघ्नो दःु खगाररष्टनाशकः ।
दःु खेिरदशाततनघ्नो दष्ु टखेटानक
ु ू ल्यकृत ् ॥ १०६॥
दःु खोदकानच्छादको दःु खोदकनगततसूिकः ।
दःु खोदकानथस
न न्त्यागी दःु खोदकानथद
न ोषदृक् ॥ १०७॥
दग
ु ान दग
ु ानततनहृद्द दग
ु ी दग
ु ेशो दग
ु स
न ंन्स्थतः ।
दग
ु म
न ो दग
ु म
न गततदन ग
ु ानरामश्ि दग
ु भ
न ूः ॥ १०८॥
दग
ु ाननवकसम्पज्
ू यो दग
ु ाननवकसंस्तत
ु ः ।
दग
ु भन भद्द दग
ु तन तदन ग
ु म
न ागनगो दग
ु म
न ाथनदः ॥ १०९॥
दग
ु तन तघ्नो दग
ु तन तदो दग्र
ु ह न ो दग्र
ु ह न ाततनहृत ् ।
दग्र
ु ह न ावेशहृद्द दष्ु टग्रहतनग्रहकारकः ॥ ११०॥
दग्र
ु ह न ोच्िाटको दष्ु टग्रहन्िद्द दग
ु म
न ादरः ।
ददृ
ु नन्ष्टबाधाशमनो ददृ
ु नन्ष्टभयहापकः ॥ १११॥
दग
ु ण
ुन ो दग
ु ण
ुन ातीतो दग
ु ण
ुन ातीतवल्लभः ।
दग
ु न्
न धनाशो दघ
ु ानतो दघ
ु ट
न ो दघ
ु ट
न रक्रयः ॥ ११२॥
दश्ु ियो दश्ु िररत्राररदन न्ु श्िरकत्स्यगदान्तकः ।
दन्ु श्ित्ताल्हादको दन्ु श्िच्छास्ता दश्ु िेष्टभशक्षकः ॥ ११३॥
दन्ु श्िन्ताशमनो दन्ु श्िद्ददश्ु छन्दप्रवतनवतनकः ।
दि
ु य
न ो दि
ु रन ो दन्ु िनज्ियी दि
ु ेयधित्तन्ित ् ॥ ११४॥
दि
ु ानप्यहतान दव
ु ानतानशान्न्तदन ि
ु ानततदोषहृत ् ।
दि
ु न
न ाररदन श्ु िवनो दि
ु न
न िान्तहापकः ॥ ११५॥
दि
ु न
न ातो दि
ु न
न ाततनहरो दि
ु ल
न दोषहृत ् ।
दि
ु ीवहा दष्ु टहन्ता दष्ु टातनपररपालकः ॥ ११६॥
दष्ु टप्रवद्रावणो दष्ु टमागनभभद्द दष्ु टसंगहृत ् ।
दि
ु ीवहत्यासंतोषो दि
ु न
न ाननकीलनः ॥ ११७॥
दि
ु ीववैरहृद्द दष्ु टोच्िाटको दस्
ु तरोद्दधरः ।
दष्ु टदण्डो दष्ु टखण्डो दष्ु टध्रग
ु ् दष्ु टमंड
ु नः ॥ ११८॥
दष्ु टभावोपशमनो दष्ु टप्रवद्द दष्ु टशोधनः ।
दस्
ु तकनहृद्द दस्
ु तकानररदन स्
ु तापपररशान्न्तकृत ् ॥ ११९॥
दद
ु ै वहृद्द दन्ु दभु भघ्नो दन्ु दभ्
ु याघातहषनकृत ् ।
दध
ु ीहरो दन
ु य
न हृद्ददःु पक्षक्षध्वतनदोषहृत ् ॥ १२०॥

दष्ु ियोगोपशमनो दष्ु िततग्रहदोषहृत ् ।


दब
ु ल
न ाप्तो दब
ु ोधात्मा दब
ु न्
न धन्च्छद्ददरु त्ययः ॥ १२१॥
दब
ु ानधाहृद्द दभ
ु य
न हृद्द दभ्र
ु म न ोपशमात्मकः ।
दभु भनक्षहृद्ददय
ु श
न ोहृद्द दरु
ु त्पातोपशामकः ॥ १२२॥
दम
ु न्
न त्रयन्त्रतन्त्रन्च्छद्द दभु मनत्रपररतापनः ।
दय
ु ोगहृद्द दरु ाधपो दरु ाराध्यो दरु ासदः ॥ १२३॥
दरु त्ययस्वमायान्ब्ध तारको दरु वग्रहः ।
दल
ु भ
न ो दल
ु भ
न तमो दरु ालापाघशामकः ॥ १२४॥
दन
ु ानमहृद्द दरु ािारपावनो दरु पोहनः ।
दरु ाश्रमाघहृद्ददग
ु प
न थलभ्यधिदात्मकः ॥ १२५॥

दरु ध्वपारदो दभ
ु क्
ुन पावनो दरु रताततनहा ।
दरु ाश्लेषाघहतान दम
ु ैथन
ु ैनोतनबहनणः ॥ १२६॥
दरु ामयान्तो दव
ु ैरहतान दव्ु यनसनान्तकृत ् ।
दःु सहो दःु शकुनहृद्द दःु शीलपररवतननः ॥ १२७॥
दःु शोकहृद्द दःु शऽग्काहृद्ददःु सङ्गभयवारणः ।
दःु सहाभो दःु सहदृग्दःु स्वप्नभयनाशनः ॥ १२८॥
दःु संगदोषसऽज्िातदम
ु न
न ीषाप्रवशोधनः ।
दःु सङ्धगपापदहनो दःु क्षणाघतनवतननः ॥ १२९॥
दःु क्षेत्रपावनो दःु क्षुद्द भयहृद्ददःु क्षयाततनहृत ् ।
दःु क्षत्रहृच्ि दज्ञ
ु ेयो दज्ञ
ु ाननपररशोधनः ॥ १३०॥
दत
ू ो दत
ू ेरको दत
ू प्रियो दरू श्ि दरू दृक् ।
दन
ू धित्ताल्हादकश्ि दव
ू ानभो दष्ू यपावनः ॥ १३१॥
दे दीप्यमाननयनो दे वो दे दीप्यमानभः ।
दे दीप्यमानरदनो दे श्यो दे दीप्यमानधीः ॥ १३२॥
दे वेष्टो दे वगो दे वी दे वता दे वताधिनतः ।
दे वमातप्रृ ियो दे वपालको दे ववधनकः ॥ १३३॥
दे वमान्यो दे ववन्द्दयो दे वलोकप्रियंवदः ।
दे वाररष्टहरो दे वाभीष्टदो दे वतात्मकः ॥ १३४॥
दे वभक्तप्रियो दे वहोता दे वकुलादृतः ।
दे वतन्तुदेवसम्पद्ददे वद्रोदहसुभशक्षकः ॥ १३५॥
दे वात्मको दे वमयो दे वपव
ू श्न ि दे वभःू ।
दे वमागनिदो दे वभशक्षको दे वगवनहृत ् ॥ १३६॥
दे वमागानन्तरायघ्नो दे वयज्ञाददधमनधक
ृ ् ।
दे वपक्षी दे वसाक्षी दे वदे वेशभास्करः ॥ १३७॥
दे वाराततहरो दे वदत
ू ो दै वतदै वतः ।
दे वभीततहरो दे वगेयो दे वहप्रवभि
ुन ः ॥ १३८॥
दे वश्राव्यो दे वदृश्यो दे वणी दे वभोग्यभुक् ।
दे वीशो दे व्यभीष्टाथो दे वीड्यो दे व्यभीष्टकृत ् ॥ १३९॥
दे वीप्रियो दे वकीिो दे भशको दे भशकाधिनतः ।
दे भशकेड्यो दे भशकात्मा दे वमातक
ृ दे शपः ॥ १४०॥
दे हकृद्ददे हधग्ृ दे ही दे हगो दे हभावनः ।
दे हपो दे हदो दे हितुष्टयप्रवहारकृत ् ॥ १४१॥
दे हीततिाथननीयश्ि दे हबीितनकृन्तनः ।
दे वनास्पग्ृ दे वनकृद्ददे हास्पग्ृ दे हभावनः ॥ १४२॥
दे वदत्तो दे वदे वो दे हातीतोऽप्रप दे हभत
ृ ्।
दे हदे वालयो दे हासङ्गो दे हरथेष्टगः ॥ १४३॥
दे हधमान दे हकमान दे हसंबन्धपालकः ।
दे यात्मा दे यप्रवद्ददे शापररन्च्छन्नश्ि दे शकृत ् ॥ १४४॥
दे शपो दे शवान ् दे शी दे शज्ञो दे भशकागमः ।
दे शभाषापररज्ञानी दे शभूदेशपावनः ॥ १४५॥
दे श्यपूज्यो दे वकृतोपसगनतनवतनकः ।
ददप्रवषद्दप्रवदहतावषानततवष्ृ ट्यादीततशामकः ॥ १४६॥
दै वीगायत्रत्रकािापी दै वसम्पप्रत्तपालकः ।
दै वीसम्पप्रत्तसम्पन्नमन्ु क्तकृद्ददै वभावगः ॥ १४७॥
दै वसम्पत्त्यसम्पन्नछायास्पग्ृ दै त्यभावहृत ् ।
दै वदो दै वफलदो दै वाददत्रत्ररक्रयेश्वरः ॥ १४८॥
दै वानुमोदनो दै न्यहरो दै वज्ञदे वतः ।
दै वज्ञो दै वप्रवत्पूज्यो दै प्रवको दै न्यकारणः ॥ १४९॥
दै न्याञ्िनहृतस्तंभो दोषत्रयशमिदः ।
दोषहतान दै वभभषग्दोषदो दोद्दनवयान्न्वतः ॥ १५०॥

दोषज्ञो दोहदाशंसी दोग्धा दोष्यन्न्ततोप्रषतः ।


दौरात्म्यदरू ो दौरात्म्यहृद्ददौरात्म्याततनशान्न्तकृत ् ॥ १५१॥
दौरात्म्यदोषसंहतान दौरात्म्यपररशोधनः ।
दौमननस्यहरो दौत्यकृद्ददौत्योपास्तशन्क्तकः ॥ १५२॥
दौभानग्यदोऽप्रप दौभानग्यहृद्ददौभानग्याततनशान्न्तकृत ् ।
दौष्ट्यत्रो दौष्कुल्यदोषहृद्ददौष्कुल्याधधशामकः ॥ १५३॥
दं दशक
ू पररष्कारो दं दशक
ू कृतायध
ु ः ।
दन्न्तिमनपररधानो दन्तुरो दन्तुराररहृत ् ॥ १५४॥
दन्तुरघ्नो दण्डधारी दण्डनीततिकाशकः ।
दांपत्याथनिदो दं पत्न यच्यो दं पत्यभीष्टदः ॥ १५५॥
दं पततद्दवेषशमनो दं पततिीततवधननः ।
दन्तोलख
ू लको दं ष्री दन्त्यास्यो दन्न्तपव
ू ग
न ः ॥ १५६॥
दं भोभलभद्द
ृ दं भहतान दं ड्यप्रवद्ददं शवारणः ।
दन्द्रम्यमाणशरणो दन्त्यश्वरथपप्रत्तदः ॥ १५७॥
दन्द्रम्यमाणलोकाततनकरो दण्ड त्रयाधश्रतः ।
दण्डपाण्यिनपद्ददन्ण्ड वासुदेवस्तुतोऽवतु ॥ १५८॥
इतत श्रीमद्ददकारादद दत्तनाम सहस्रकं ।
पठतां शण्ृ वतां वाप्रप परानन्दपदिदम ् ॥ १५९॥
॥ इतत श्री परम पज्
ू य परमहं स पररव्रािकािायन
श्री श्री श्री मद्दवासुदेवानन्द सरस्वती यतत वरे ण्य
प्रवरधित दकारादद दत्त सहस्रनामस्तोत्रम ् ॥

You might also like