You are on page 1of 10

Śrī Guru Gītā

From Śrī Skandapurāna

Nityānandāya gurave śiṣya saṁsāra hāriṇe


Bhakta kāryaika dehāya namaste cit-sad-ātmane
Śrī Gaṇeśāya namaḥ
Śrī Sarasvatī namaḥ
Śrī Gurubhyo namaḥ
Athā Śrī Guru Gītā prarāmbhaḥ

I bow to Guru Nityananda, who lifts his disciples from the cycle of birth and death
Who assumed a physical form for his devotees
I bow to Shri Ganesha
I bow to Shri Sarasvati
I bow to the Guru
Now the Guru Gita begins.

OM asya śrī gurugītā stotramantrasya bhagavān sadāśiva ṛṣiḥ Mama catur vidha puruṣārtha siddhyarthe jape viniyogaḥ.

Nānāvidhāni chandāṁsi śri guruparamātma devatā Sūta uvāca:

Haṁ bījam saḥ śaktiḥ kroṁ kīlakam Kailāsa śikare ramye bhaktisandhānanāyakam
Śri guruprasādasiddhayarthe jape viniyogaḥ Praṇamya pārvatī bhaktyā śaṅkaraṁ paryapṛcchata || 1||

Haṁsābhyāṁ parivṛttapatrakamalair divyair jagatkāraṇair Śri devyuvāca:


Viśvotkīrṇamanekadehanilayaiḥ svacchandamātmecchayā
OM namo devadeveśa parātparajagadguro
Taddyotaṁ padaśāmbhavaṁ tu caraṇaṁ dīpāṅkuragrāhiṇaṁ Sadāśiva mahādeva gurudīkṣāṁ pradehi me || 2 ||
Pratyakṣākṣaravigrahaṁ gurupadaṁ dhyāyedvibhuṃ śāśvatam
Kena mārgena bho svāmin dehi brahmamayo bhavet
Tvam kṛpāṁ kuru me svāmin namāmi caraṇau tava || 3 ||

Śrī Guru Gītā 1


Īśvara uvāca:

Mamrūpāsi devi tvaṁ tvatprītyarthaṁ vadāmyaham Guroḥ pādodakaṁ pītvā gurorucchiṣṭabhojanam


Lokopakārakaḥ praśno na kenāpi kṛtaḥ purā || 4 || Gurumūrteḥ sadā dhynaṁ gurumantraṁ sadā japet || 15 ||

Durlabhaṁ triṣu lokeṣu tacchṛṇuṣva vadāmyaham Kāsī kṣetraṁ tannivāso jāhnavī caraṇodakam
Guruṁ vinā brahma nānyatsatyaṁ satyaṃ varānane || 5 || Gururviśveāśvaraḥ sākṣāt tārakaṁ brahma niścitam || 16 ||

Vedaśāstrapurāṇāni itihāsādikāni ca Guroḥ pādodakaṁ yattu gayā’sau so’kṣayo vaṭaḥ


Mantrayantrādividyāśca smṛtiruccāṭanādikam || 6 || Tīrtharājaḥ prayāgaṣca gurumūrtyai namo namaḥ || 17 ||

Śaivaśāktāgamādīni anyāni vividhāni ca Guroḥmūrtim smarennityaṁ gurunāma sadā japet


Apabhraṁśakarāṇīha jīvānāṁ bhrātacetasām || 7 || Gurorājñāṁ prakurvīta guroranyanna bhāvayet || 18 ||

Yajño vrataṁ tapo dānaṁ japastīrthṁ tathaiva ca Guruvaktrasthitaṁ brahma prāpyate tatprasādataḥ
Gurutattvamavijñāya mūdhāste carate janāḥ || 8 || Gurordhyānaṁ sadā kuryātkulastrī svapateryathā || 19 ||

Gururbuddhyātmano nānyat satyaṁ satyaṁ na saṁśayaḥ Svāśramaṁ ca svajātim ca svakīrtipuṣṭivardhanam


Tallābhārthaṁ prayatnastu kartavyo hi manīṣibhiḥ || 9 || Etatsarvaṁ parityajya guroranyanna bhāvayet || 20 ||

Gūḍha vidyā jaganmāyā dehe cājñānasambhavā Ananyāścintayanto māṁ sulabhaṁ paramaṁ padam
Udayo yatprakāśena guruśabdena kathyate || 10 || Tasmāt sarvaprayatnena gurorārādhanaṁkuru || 21 ||

Sarvapāpaviśuddhātmā śrīguroḥ pādasevanāt Trailokye sphuṭavaktāro devādyasurapannagāḥ


Dehī brahma bhavedyasmāttvatkṛpāthaṁ vadāmi te || 11 || Guruvaktrasthitā vidyā gurubhaktyā tu labhyate || 22 ||

Gurupādāmbujaṁ smṛtvā jalaṁ śirasi dhārayet Gukārastvandhakāraśca rukārasteja ucyate


Sarvatīrthāvagāhasya samprāpnoti phalaṁ naraḥ || 12 || Ajñānagrāsakaṁ brahma gurureva na saṁayaḥ || 23 ||

Śoṣaṇaṁ pāpapaṅkasya dīpanaṁ jñānatejasām Gukāraḥ prathamo varṇo māyādiguṇabhāsakaḥ


Gurupādodakaṁ samyak saṁsārārṇavatārakam || 13 || Rukāro dvitīyo brahma māyā bhrānti vināśanam || 24 ||

Ajñānamūlaharaṇaṁ janma karma nivāraṇam Evaṁ gurupadaṁ śreṣṭhaṁ devānāmapi durlabham


Jñānavairāgyasiddhyarthaṁ gurupādodakaṁ pibet || 14 || Hāhā hūhū gaṇaiścaiva gandharvaiśca prapūjyate || 25 ||

Śrī Guru Gītā 2


Dhruvaṁ teṣāṁ ca sarveṣāṁ nāsti tattvaṁ guroḥ param Yena cetayate hīdaṁ cittaṁ cetayate na yam
Āsanaṁ śayanaṁ vastraṁ bhūṣaṇaṁ vāhanādikam || 26 || jāgratsvapnasuṣuptyādi tasmai śrīgurave namaḥ || 38 ||

Sādhakena pradātavyaṁ gurusantoṣakārakam Yasya jñānādidaṁ viśvaṁ na dṛśyaṁ bhinnabhedata


Gurorārādhanaṁ kāryaṁ svajīvitvaṁ nivedayet || 27 || Sadekarūparūpāya tasmai śrīgurave namaḥ || 39 ||

Karmaṇā manasā vācā nityamārādhayedgurum Yasyāmataṁ tasya mataṁ mataṁ yasya na veda saḥ
Dīrghadaṇḍaṁ namaskṛtya nirlajjo gurusannidhau || 28 || Ananyabhāva bhāvāya tasmai śrīgurave namaḥ || 40 ||

Śarīramindriyaṁ prāṇāṁ sadgurubhyo nivedayet Yasya kāraṇarūpasya kāryarūpeṇa bhāti yat


Ātmadārādikaṁ sarvaṁ sadgurubhyo nivedayet || 29 || kāryakāraṇarūpāya tasmai śrīgurave namaḥ || 41 ||

Kṛmikīṭabhasmaviṣṭhā durgandhimalamūtrakam Nānārūpamidaṁ sarvaṁ na kenāpyasti bhinnatā


Śleṣmaraktaṁ tvacā māṁsaṁ vañcayenna varānane || 30 || kāryakāraṇatā caiva tasmai śrīgurave namaḥ || 42 ||

Saṁsāravṛkṣamārūḍhāḥ patanto narakārṇave Yadaṅghrikamaladvandvaṁ dvandvatāpanivārakam


Yena caivoddhṛtāḥ sarve tasmai śrīgurave namaḥ || 31 || tārakaṁ sarvadā’padbyaḥ śrīguruṁ praṇamāmyaham || 43 ||

Gururbrahmā gururviṣṇurgururdevo maheśvaraḥ Śive kruddhe gurustrātā gurau kruddhe śivo na hi


Gurureva parabrahma tasmai śrīgurave namaḥ || 32 || Tasmāt sarvaprayatnena śrīguruṁ śaraṇaṁ vrajet || 44 ||

Hetave jagatāmeva saṁsārārṇavasetave Vande gurupadadvandvaṁ vāṅmanaścittagocaram


Prabhave sarvavidyānāṁ śambhave gurave namaḥ || 33 || Śvetaraktaprabhābhinnaṁ śivaśaktyātmakaṁ param || 45 ||

Ajñānatimirāndhasya jñānāñjanaśalākayā Gukāraṁ ca guṇātītaṁ rukāraṁ rūpavarjitam


Cakṣurunmīlitaṁ yena tasmai śrīgurave namaḥ || 34 || Guṇātītasvarūpaṁ ca yo dadyātsa guruḥ smṛtaḥ || 46 ||

Tvaṁ pitā tvaṁ ca me mātā tvaṁ bandhustvaṁ ca devatā Atrinetraḥ sarvasākṣī acaturbāhuracyutaḥ
Saṁsārapratibodhārthaṁ tasmai śrīgurave namaḥ || 35 || Acaturvadano brahmā śrīguruḥ kathitaḥ priye || 47 ||

Yatsatyena jagatsatyaṁ yatprakāśena bhāti tat Ayaṁ mayāñjalirbaddho dayā sāgaravṛddhaye


Yadānandena nandanti tasmai śrīgurave namaḥ || 36 || Yadanugrahato jantuścitrasaṁsāramuktibhāk || 48 ||

Yasya sthityā satyamidaṁ yadbhāti bhānurūpataḥ Śrīguroḥ paramaṁ rūpaṁ vivekacakṣuṣo’mṛtam


Priyaṁ putradi yatprītyā tasmai śrīgurave namaḥ || 37 || Mandabhāgyā na paśyanti andhāḥ sūryodayaṁ yathā || 49 ||
Śrī Guru Gītā 3
Śrīnāthacaraṇadvandvaṁ yasyāṁ diśi virājate Akathāditrirekhābje sahasradalamaṇḍale
Tasyai diśe namaskuryād bhatyā pratidinaṁ priye || 50 || Haṁsapārśvatrikoṇe ca smarettanmadhyagaṁ gurum || 58 ||

Tasyai diṣe satatamañjalireṣa ārye Sakalabhuvanasṛṣṭiḥ kalpitāśeṣapuṣṭiḥ


prakṣipyate mukharito madhupairbudhaiśca nikhilanigamadṛṣṭiḥ sampadāṁ vyarthadṛṣṭiḥ
Jāgarti yatra bhagavāngurucakravartī Avaguṇaparimārṣṭistatpadārthaikadṛṣṭiḥ
Viśvodaya pralayanāṭakanityasākṣī || 51 || bhava guṇaparameṣṭirmokṣamārgaikadṛṣṭiḥ || 59 ||

Śrīnāthādi gurutrayaṁ gaṇapatiṁ pīṭhatrayaṁ bhairavaṁ Sakalabhuvanaraṅgasthāpanā stambhayaṣṭiḥ


siddhaughaṁ batukatrayaṁ padayugaṁ dūtīkramaṁ sakaruṇarasavṛṣṭistattvamālāsamaṣṭiḥ
maṇḍalam Sakalasamayasṛṣṭiḥ saccidānandadṛṣṭir
Vīrāndvyaṣṭacatuṣka ṣaṣṭi navakaṁ vīrāvalī pañcakaṁ Nivasatu mayi nityaṁ śrīgurordivyasṛṣṭiḥ || 60 ||
śrīmanmālinimantrarājasahitaṁ vande gurormaṇḍalam || 52 ||
Agniśuddhasamaṁ tāta jvālā paricakādhiyā
Abhyastaiḥ sakalaiḥ sudīrghamanilairvyādhipradairduṣkaraiḥ Mantrarājamimaṁ manye’harniśaṁ pātu mṛtyutaḥ || 61 ||
prāṇāyāmaśatairanekakaraṇairduḥkhātmakairdurjayaiḥ
Yasminnabhyudite vinaśyati balī vāyuḥ svayāṁ tatkṣaṇāt Tadejati tannaijati taddūre tatsamīpake
prāptuṁ tatsahajaṁ svabhāvamaniśaṁ sevadhvamekaṁ Tadantarasya sarvasya tadu sarvasya bāhyataḥ || 62 ||
gurum || 53 ||
Ajo’hamajaro’haṁ ca anādinidhana svayam
Svadeśikasyaiva śarīracintanaṁ Avikāraścidānanda anīyānmahato mahān || 63 ||
Bhavedanantasya śivasya cintanam
Svadeśikasyaiva can nāmakīrtanaṁ Apūrvāṇāṁ paraṁ nityaṁ svayañjyotirnirāmayam
Bhavedanantasya śivasya kīrtanam || 54 || Virajaṁ paramākāśaṁ dhruvamānandamavyayam || 64 ||

Yatpādareṇukaṇikā kāpi saṁsāravāridheḥ Śrutiḥ pratyakṣamaitihyamanumānaścatuṣṭayam


Setubandhāyate nāthaṁ deśikaṁ tamupāsmahe || 55 || Yasya cātmatapo veda deśikaṁ ca sadā smaret || 65 ||

Yasmādanugrahaṁ labdhvā mahadajñānamutsṛjet Mananaṁ yadbhavaṁ kāryaṁ tadvadāmi mahāmate


Tasmai śrīdeśikendrāya namaścābhīṣṭasiddhaye || 56 || sādhutvaṁ ca mayā dṛṣṭvā tvayi tiṣṭhati sāmpratam || 66 ||

Pādābjaṁ sarvasaṁsāradāvānalavināśakam Akhaṇḍamaṇḍalākāraṁ vyāptaṁ yena carācaram


Brahmarandhre sitāmbhojamadhyasthaṁ chandramaṇḍale || 57 || Tatpadaṁ darṣitam yena tasmai śrīgurave namaḥ || 67 ||

Śrī Guru Gītā 4


Sarvaśrutiśiroratnavirājitapadāmbujaḥ Gurureva jagatsarvaṁ brahmaviṣṇuśivātmakam
Vedāntāmbujasūryo yastamai śrīgurave namaḥ || 68 || Guroḥ parataraṁ nāsti tasmātsampūjayedgurum || 80 ||

Yasya smaraṇamātreṇa jñānamutpadyate svayam Jñanaṁ vijñānasahitaṁ labhyate gurubhaktitaḥ


Ya eva sarva samprāptistasmai śrīgurave namaḥ || 69 || Guroḥ parataraṁ nāsti dhyeyo’sau gurumāgibhiḥ || 81 ||

Caitanyaṁ śāśvataṁ śāntaṁ vyomātītaṁ nirañjanam Yasmātparataraṁ nāsti neti netīti vai śrutiḥ
Nādabindukalātītaṁ tasmai śrīgurave namaḥ || 70 || Manasā vacasā caiva nityamārādhayedgurum || 82 ||

Sthāvaraṁ jaṅgamaṁ caiva tathā caiva carācaram Guroḥ kṛpā prasādena brahmaviṣṇusadāśivāḥ
Vyāptaṁ yena jagatsarvaṁ tasmai śrīgurave namaḥ || 71 || Samarthāḥ pravhavādau ca kevalaṁ gurusevayā || 83 ||

Jñanaśaktisamārūḍhastattvamālā vibhūṣitaḥ Devakinnaragandharvāḥ pitaro yakṣacāraṇāḥ


Bhuktimuktipradātā yastasmai śrīgurave namaḥ || 72 || Munayo’pi na jānanti guruśuśrūṣaṇe vidhim || 84 ||

Anekajanmasamprāptasarvakarmavidāhine Mahāhaṅkāragarveṇa tapovidyābalāvitāḥ


Svātmajñanaprabhāveṇa tasmai śrīgurave namaḥ || 73 || Saṁsārakuharāvarte ghaṭayantre yathāghaṭāḥ || 85 ||

Na guroradhikaṁ tattvaṁ na guroradhikaṁ tapaḥ Na muktā devagandharvāḥ pitaro yakṣakinnarāḥ


Tattvaṁ jñānātparaṁ nāsti tasmai śrīgurave namaḥ || 74 || Ṛsayaḥ sarvasiddhāśca gurusevā parāṅmukhāḥ || 86 ||

Mannāthaḥ śrījagannātho madgurustrijagadguruḥ Dhyānaṁ ṣṛṇu mahādevi sarvānandapradāyakam


Mamātma sarvabhūtamā tasmai śrīgurave namaḥ || 75 || Sarvasaukhyakaraṁ nityam bhuktimuktividhāyakam || 87 ||

Dhyānamūlaṁ gurormūtiḥ pūjāmūlaṁ guroḥ padam Śrīmatparabrahma guruṁ smarāmi


Mantramūlaṁ gurorvākyaṁ mokṣamūlaṁ guroḥ kṛpā || 76 || śrīmatparabrahma guruṃ vadāmi
Śrīmatparabrahma guruṁ namāmi
Gururādiranādiśca guruḥ paramadaivatam Śrīmatpararahma guruṁ bhajāmi|| 88 ||
Guroḥ parataraṁ nāsti tasmai ṣrīgurave namaḥ || 77 ||
Brahmānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtim
Saptasāgaraparyanta tīrthasnānādikaṁ phalam dvandvātītaṁ gaganasadṛśaṁ tattvamasyādilakṣyam
Guroraṅghripayobindusahasrāmśe na durlabham || 78 || Ekaṁ nityaṁ vimalamacalaṁ sarvadhīsākṣibhūtaṁ
bhāvātītaṁ triguṇarahitaṁ sadguruṁ taṁ namāmi || 89 ||
Harau ruṣṭe gurustrātā gurau ruṣṭe na kaścana
Tasmātsarvaprayatnena śrīguruṁ śaraṇaṁ vrajet || 79 ||
Śrī Guru Gītā 5
Nityaṁ śuddhaṁ nirābhāsaṁ nirākāraṁ nirañjanam Evaṁvidhaṁ guruṁ dhyātvā jñānamutpadyate svayam
Nityabodhaṁ cidānandaṁ guruṁ brahma namāmyaham || 90 || Tatsadguruprasādena mukto’hamiti bhāvayet || 98 ||

Hṛdambuje karṇikamadhyasaṁsthe Gurudarśitamāgeṇa manaḥśuddhiṁ tu kārayet


siṁhāsane saṁsthitadivyamūrtim Anityaṁ khaṇḍayetsarvaṁ yatkiñcidātmagocaram || 99 ||
Dhyāyedguruṁ candrakalāprakāśaṁ
citpustakābhīṣṭavaraṁ dadhānam || 91 || Jñeyaṁ sarvasvarūpaṁ ca jñānaṁ ca mana ucyate
Jñānaṁ jñeyasamaṁ kuryān nānyaḥ panthā dvitīyakaḥ || 100 ||
Śvetāmbaraṁ śvetavilepapuṣpaṁ
muktāvibhūṣaṃ muditaṁ dvinetram Evaṁ śrutvā mahādevi gurunindāṁ karoti yaḥ
Vāmāṅkapīṭhasthitadivyaśaktim Sa yāti narakaṁ ghoraṁ yāvaccandradivākarau || 101 ||
mandasmitaṁ sāndrakṛpānidhānam || 92 ||
Yāvatkalpāntako dehastāvadeva guruṁ smaret
Ānandamānandakaraṁ prasannaṁ Gurulopo na kartavyaḥ svacchando yadi vā bhavet || 102 ||
jñānasvarūpaṁ nijabodhayuktam
Yogīndramīḍyaṁ bhavarogavaidyaṁ Huṅkāreṇa na vaktavyaṁ prāñaiḥ śiṣyaiḥ kathañcana
ṣrīmadguruṁ nityamahaṁ namāmi || 93 || Guroragre na vaktavyamasatyaṁ ca kadācana || 103 ||

Yasminsṛṣṭisthitidhvaṁsanigrahānugrahātmakam Guruṁ tvaṅkṛtya huṅkṛtya guruṁ nirjitya vādataḥ


Kṛtyaṁ pañcavidhaṁ śaśvadbhāsate taṁ namāmyaham || 94 || Araṇye nirjale deśe sa bhavedbrahmarākṣasaḥ || 104 ||

Prātaḥ śirasi śuklābje dvinetraṁ dvibujaṁ gurum Munibhiḥ pannagairvā’pi surairvā śāpito yadi
Varābhayayutaṁ śantaṁ smarettaṁ nāmapūrvakam || 95 || Kālamṛtyubhayādvāpi gurū rakṣati pārvati || 105 ||

Na guroradhikaṁ na guroradhikaṁ Aśaktā hi surādyāśca aśaktā munayastathā


na guroradhikaṁ na guroradhikaṁ Guruśāpena te śighraṁ kṣayaṁ yānti na saṁśayaḥ || 106 ||
Śivaśāsanataḥ śivaśāsanataḥ
śivaśāsanataḥ śivaśāsanataḥ || 96 || Mantrarājamidaṁ devi gururityakśaradvayam
Smṛtivedārthavākyena guruḥ sākṣātparaṁ padam || 107 ||
Idameva śivaṁ tvidameva śivaṁ
tvidameva śivaṁ tvidameva śivam Śrutismṛtī avijñāya kevalaṁ gurusevakāḥ
Mama śāsanato mama śāsanato Te vai sannyāsinaḥ proktā itare veṣadhāriṇaḥ || 108 ||
mama śāsanato mama śāsanataḥ || 97 ||
Nityaṁ brahma nirākāraṁ nirguṇaṁ bodhayet param
Sarvaṁ brahma nirābhāsaṁ dīpo dīpāntaraṁ yathā || 109 ||
Śrī Guru Gītā 6
Guroḥ kṛpāprasādena ātmārāmaṁ nirīkśayet Piṇḍaṁ kuṇḍalinīśaktiḥ padaṁ haṁsamudāhṛtam
Anena gurumāgeṇa svātmajñānaṁ pravartate || 110 || Rūpaṁ binduriti jñeyaṁ rūpātītaṁ nirañjana || 121 ||

Ābrahma stambaparyantaṁ paramātmasvarūpakam Piṇḍe muktā pade muktā rūpe muktā varānane
sthāvaraṁ jaṅgamaṁ caiva praṇamāmi jaganmayam || 111 || Rūpātīte tu ye muktāste muktā nātra saṁśayaḥ || 122 ||

Vande’haṁ saccidānandaṁ bhedātitaṁ sadā gurum Svayaṁ sarvamayo bhūtvā paraṁ tattvaṁ vilokayet
Nityaṁ pūrṇaṁ nirākaraṁ nirguṇaṁ svātmasaṁsthitam || 112 || Parātparataraṁ nānyat sarvametannirālayam || 123 ||

Parātparataraṁ dhyeyaṁ nityamānandakārakam Tasyāvalokanaṁ prāpya sarvasaṅgavivarjitaḥ


Hṛdyākāśamadhyasthaṁ ṣuddhasphaṭikasannibham || 113 || Ekākī niḥspṛhaḥ śāntastiṣṭhāsettatprasādataḥ || 124 ||

Sphaṭikapratimārūpaṁ dṛśyate darpaṇe yathā Labdhaṁ vā’tha na labdhaṁ vā svalpaṁ vā bahulaṁ tathā
Tathātmani cidākāramānandaṁ so’hamityuta || 114 || Niṣkāmenaiva bhoktavyaṁ sadā santuṣṭacetasā || 125 ||

Aṅguṣṭhamātrapuruṣaṁ dhyāyataścinmayaṁ hṛdi Sarvajñapadamityāhurdehī sarvamayo budāḥ


Tatra sphurati bhāvo yaḥ śṛṇu taṁ kathayāmyaham || 115 || Sadānandaḥ sadā śānto ramate yatrakutracit || 126 ||

Agocaraṁ tathā’gamyaṁ nāmarūpavivarjitam Yatraiva tiṣṭhate so’pi sa deśaḥ puṇyabhājanam


Niḥśabdaṁ tadvijānīyāt svabhāvaṁ brahma pārvati || 116 || Muktasya lakṣaṇaṁ devi tavāgre kathitaṁ mayā || 127 ||

Yathā gandhaḥ svabhāvena karpūrakusumādiṣu Upadeśastathā devi gurumārgeṇa muktidaḥ


Śītoṣṇādi svabhāvena tathā brahma ca śāśvatam || 117 || Gurubhaktistathā dhyānaṁ sakalaṁ tava kīrtitam || 128 ||

Svayaṁ tathāvidho bhūtvā stātavayṁ yatrakutracit Anena yadbhavetkāryaṁ tadvadāmi mahāmate


Kīṭabhramaravattatra dhyānaṁ bhavati tādṛśam || 118 || Lokopakārakaṁ devi laukikaṁ tu na bhāvayet || 129 ||

Gurudhyānaṁ tathā kṛtvā svayaṁ brahmamayo bhavet Laukikātkarmaṇo yānti jñānahīna bhavāṇavam
Piṇḍe pade tathā rūpe mukto’sau nātra saṁṣayaḥ || 119 || Jñāni tu bhāvayetsarvaṁ karma niṣkarma yatkṛtam || 130 ||

Śrī pārvatyuvāca: Idaṁ tu bhaktibhāvena paṭhate śṛṇute yadi


Likhitvā tatpradātavyaṁ tatsarvaṁ saphalaṁ bhavet || 131 ||
Piṇḍaṁ kiṁ tu mahādeva padaṁ kiṁ samudāhṛtam
Rūpātītaṁ ca rūpaṁ kimetadākhyāhi śankara || 120 || Gurugītātmakam devi śuddhatattvaṁ mayoditam
Bhavavyādhivināśārthaṁ svayameva japetsadā || 132 ||
Śrī Guru Gītā 7
Gurugāitākṣaraikaṁ tu mantrarājamimaṁ japet Sarvaśāntikaraṁ nityaṁ tathā vandhyāsuputradam
Anye ca vividhā mantrāḥ kalāṁ nārhanti ṣoḍaśīm || 133 || Avaidhavyakaraṁ strīṇāṁ saubhāgyadāyakaṁ sadā || 145 ||

Anantaphalamāpnoti gurugītājapena tu Āyurārogyamaiśvaryaputrapautrapravardhanam


Sarvapāpapraśamanaṁ sarvadāridryanāśanam || 134 || Akāmataḥ strī vidhavā japānmokṣamavāpnuyāt || 146 ||

Kālamṛtyubhayaharaṁ sarvasaṅkaṭanāśanam Avaidhavyaṁ sakāmā tu labhate cānyajanmani


Yakṣarākṣasabhūtānāṁ coravyāghrabhayāpaham || 135 || Sarvaduḥkhabhayaṁ vighnaṁ nāśayecchāpahārakam || 147 ||

Mahāvyādhiharaṁ sarvaṁ vibhūtisiddhidaṁ bhavet Sarvabādhāpraśamanaṁ dharmārthakāmamokṣadam


Athavā mohanaṁ vaśyaṁ svayameva japetsadā || 136 || Yaṁ yaṁ cintayate kāmaṁ taṁ taṁ prāpnoti niṣcitam || 148 ||

Vastrāsane ca dāridryaṁ pāṣāṇe rogasambhavaḥ Kāmitasya kāmadhenuḥ kalpanākalpapādapaḥ


Medinyāṃ duḥkhamāpnoti kāṣṭhe bhavati niṣphalam || 137 || Cintāmaṇiścintitasya sarvamaṅgalakārakam || 149 ||

Kṛṣṇājine jñanasiddhirmokṣaśrī vyāghracarmaṇi Mokṣaheturjapennityaṁ mokṣaśriyamavāpnuyāt


Kuśāsane jñānasiddhiḥ sarvasiddhistu kambale || 138 || Bhogakāmo japedyo vai tasya kāmaphalapradam || 150 ||

Kuśairvā dūrvayā devi āsane śubhrakambale Japecchāktaśca sauraśca gāṇapatyaśca vaiṣṇavaḥ


Upaviśya tato devi japedekāgramānasaḥ || 139 || Śaivaśca siddhidaṁ devi satyaṁ satyaṁ na saṁśayaḥ || 151 ||

Dhyeyaṁ śuklaṁ ca śāntyarthaṁ vaśye raktāsanaṁ priye Atha kāmyajape sthānaṁ kathayāmi varānane
Abhicāre kṛṣṇavarṇaṁ pītavarṇaṁ dhanāgame || 140 || Sāgare vā sarittīre’thavā hariharālaye || 152 ||

Uttare śāntikāmastu vaśye pūrvamukho japet Śaktidevālaye goṣṭhe sarvadevālaye śubhe


Dakṣiṇe māraṇaṁ proktaṁ paścime ca dhanāgamaḥ || 141 || Vaṭe ca dhātrīmūle vā maṭhe vṛndāvane tathā || 153 ||

Mohanaṁ sarvabhūtānāṁ bandhamokṣakaraṁ bhavet Pavitre nirmale sthāne nityānṣṭānato’pi vā


Devarājapriyakaraṁ sarvalokavaśaṁ bhavet || 142 || Nirvedanena maunena japametaṁ samācaret || 154 ||

Sarveṣāṁ stambhanakaraṁ guṇānāṁ ca vivardhanam Śmaśāne bhayabhūmau tu vaṭamlāntike tathā


Duṣkarmanāśanaṁ caiva sukarmasiddhidaṁ bhavet || 143 || Siddhyanti dhauttare mūle cūtavṛkṣasya sannidhau || 155 ||

Asiddhaṁ sādhayetkāryaṁ navagrahabhayāpaham Guruputro varaṁ mūrkhastasya siddhyanti nānyathā


Duḥsvapnanāśanaṁ caiva susvapnaphaladāyakam || 144 || Śubhakarmāni sarvāni dīksāvratatapāṁsi ca || 156 ||
Śrī Guru Gītā 8
Saṁsāramalanāśārthaṁ bhavapāśanivṛttaye Mātā dhanyā pitā dhanyo dhanyo vaṁśaḥ kulaṁ tathā
Gurugitāmbhasi snānaṁ tattvajñaḥ kurute sadā || 157 || Dhanyā ca vasudhā devi gurubhaktiḥ sudurlabhā || 169 ||

Sa eva ca guruḥ sākṣāt sadā sadbrahmavittamaḥ Śarīramindriyaṁ prāṇāścārthaḥ svajanabāndhavāḥ


Tasya sthānāni sarvāṇi pavitrāṇi na saṁśayaḥ || 158 || Mātā pitā kulaṁ devi gurureva na saṁśayaḥ || 170 ||

Sarvaśuddhaḥ pavitro’sau svabhāvādyatra tiṣṭhati Ākalpajanmanā koṭyā japavratatapaḥkriyāḥ


Tatra devagaṇāḥ sarve kṣetre pīṭhe vasanti hi || 159 || Tatsarvaṁ saphalaṁ devi gurusantoṣamātrataḥ || 171 ||

Āsanasthaḥ śayāno vā gacchaṁstiṣṭhan vadannapi Vidyātapobalenaiva mandabhāgyāśca ye narāḥ


Aśvārūḍho gajārūḍhaḥ supto vā jāgṛto’pi vā || 160 || Gurusevāṁ na kurvanti satyaṁ satyaṁ varānane || 172 ||

Śuciṣmāṁṣca sadā jñānī gurugītājapena tu Brahmaviṣṇumaheśāśca devarṣipitṛkinnarāḥ


Tasya darśanamātreṇa punarjanma na vidyate || 161 || Siddhacāraṇayakṣāśca any’pi munayo janāḥ || 173 ||

Samudre ca yathā toyaṁ kṣīre kṣīraṁ ghṛte ghṛtam Gurubhāvaḥ paraṁ tīrthamanyatīrthaṁ nirarthakam
Bhinne kumbhe yathākāśastathātmā paramātmani || 162 || Sarvatīrthāśrayaṁ devi pādāṅguṣṭhaṁ ca vartate || 174 ||

Tathaiva jñānī jīvātmā paramātmani līyate Japena jayamāpnoti cānantaphalamāpnuyāt


Aikyena ramate jñānī yatra tatra divāniśam || 163 || Hīnakarma tyajansarvaṁ sthānāni cādhamāni ca || 175 ||

Evaṁvidho mahāmuktaḥ sarvadā vartate budhaḥ Japaṁ hīnāsanaṁ kurvanhīnakarmaphalapradam


Tasya sarvaprayatnena bhāvabhaktiṁ karoti yaḥ || 164 || Gurugītāṁ prayāṇe vā saṅgrāme ripusaṅkaṭe || 176 ||

Sarvasandeharahito mukto bhavati pārvati Japañjayamavāpnoti maraṇe muktidāyakam


Bhuktimuktidvayaṁ tasya jihvāgre ca sarasvatī || 165 || Sarvakarma ca sarvatra guruputrasya siddhyati || 177 ||

Anena prāṇinaḥ sarve gurugītā japena tu Idaṁ rahasyaṁ no vācyaṁ tavāgre kathitaṁ mayā
Sarvasiddhiṁ prāpnuvanti bhuktiṁ muktiṁ na saṁṣayaḥ || 166 || Sugopyaṁ ca prayatnena mama tvaṁ ca priyā tviti || 178 ||

Satyaṁ satyaṁ punaḥ satyaṁ dharmyaṁ sāṅkhyaṁ mayoditam Svāmi mukhyagaṇeśādi viṣṇvādīnāṁ ca pārvati
Gurugītāsamaṁ nāsti satyaṁ satyaṁ varānane || 167 || Manasāpi na vaktavyaṁ satyaṁ satyaṁ vadāmyaham || 179 ||

Eko deva ekadharma ekaniṣṭhā paraṁ tapaḥ Atīvapakvacittāya śraddhābhaktiutāya ca


Guroḥ parataraṁ nānyannāsti tattvaṁ guroḥ param || 168 || Pravaktavyamidaṁ devi mamātmā’si sadā priye || 180 ||
Śrī Guru Gītā 9
Abhakte vañcake dhūrte pākhaṇḍe nāstike nare
Manasāpi na vaktavyā gurugītā kadācana || 181 ||

[Saṁsārasāgarasamuddharaṇaikamantraṁ
Brahmādidevamunipūjitasiddhamantram
Dāridrayduḥkhabhavarogavināśamantraṁ
Vande mahābhayaharaṁ gururājamantram] || 182 ||

Iti śrīskandapurāṇe uttarakhaṇḍe


īśvarapārvatīsaṁvāde gurugita samāptā.

[Śrī gurudeva caraṇārpaṇamastu.]

Śrī Guru Gītā 10

You might also like