You are on page 1of 1

The

Five Brahmās and the Faces of Sadāśiva




Sadyojāta

sa̱ dyojā̱ taṃ pra̍ padyā̱ mi̱ sa̱ dyojā̱ tāya̱ vai namo̱ nama̍ ḥ |
bha̱ ve bha̍ ve̱ nā̍ tibhave bhavasva̱ mām |
bha̱ vodbha̍ vā̱ ya nama̍ ḥ ||

Vāmadeva

vā̱ ma̱ de̱ vā̱ ya̱ namo̍̎ jye̱ ṣṭhāya̱ nama̍ ś śre̱ ṣṭhāya̱ namo̍
ru̱ drāya̱ nama̱ ḥ kālā̍ ya̱ nama̱ ḥ kala̍ vikaraṇāya̱ namo̱
bala̍ vikaraṇāya̱ namo̱ balāya̱ namo̱
bala̍ pramathanāya̱ nama̱ s
sarva̍ bhūtadamanāya̱ namo̍ ma̱ nonma̍ nāya̱ nama̍ ḥ ||

Aghora

a̱ ghore̎ bhyo ’tha ghore̎ bhyo ghora̱ ghora̍ tarebhyaḥ |
sarve̎ bhyas sa̱ rvaśarve̎ bhyo̱ nama̍ ste astu ru̱ drarū̍pebhyaḥ ||

Tatpuruṣa

tatpuru̍ ṣāya vi̱dmahe̍ mahāde̱ vāya̍ dhīmahi |
tanno̍ rudraḥ praco̱ dayā̎ t ||

Īśāna

īśānas sarva̍ vidyā̱ nā̱ m īśvaras sarva̍ bhūtā̱ nā̱ ṁ
brahmā 'dhı̍pati̱r brahma̱ ṇo'dhı̍patir brahmā̍ śi̱vo me̍ astu
sadā̱ śivom ||

You might also like