You are on page 1of 7

Index of Verses

advaitam acyutam anādim ananta-rūpam – 113

advaita-vīthī-pathikair upāsyāḥ - 57

āhuś ca te nalina-nābha padāravindaṁ - 35

ālola-candraka-lasad-vanamālya-vaṁśī – 17

amānī mānada hañā kṛṣṇa-nāma sadā la’be – 102

amnayah praha tattvam harim iha paramam – 24

ānanda-cinmaya-rasa-pratibhāvitābhis – 72

anarpita-carīṁ cirāt karuṇayāvatīrṇaḥ kalau – 2

anayārādhito nūnaṁ bhagavān harir īśvaraḥ - 125

anyābhilāṣitā-śūnyaṁ jñāna-karmādy-anāvṛtam – 7

api cet su-durācāro bhajate mām ananya-bhāk – 40

aradhyo bhagavan vrajesa-tanayas – 54

asabharair-amrta-sindhu-mayaih kathancit – 108

āsām aho caraṇa-reṇu-juṣām ahaṁ syāṁ - 69

āśliṣya vā pāda-ratāṁ pinaṣṭu mām – 32

ātmārāmāś ca munayo nirgranthā apy urukrame – 121

atyāhāraḥ prayāsaś ca prajalpo – 140

ayi dīna-dayārdra nātha he mathurā-nātha kadāvalokyase – 10

ayi nanda-tanuja kiṅkaraṁ - 31

bhagavad-bhaktitaḥ sarvam ity utsṛjya vidher api – 91

bhaktis tu bhagavad-bhakta-sangena parijayate – 133

bhaktis tvayi sthiratarā bhagavan yadi syād – 58

bhidyate hṛdaya-granthiś chidyante sarva-saṁśayāḥ - 99


caritam amṛtam etac chrīla-caitanya-viṣṇoḥ - 21

cheto-darpaṇa-mārjanaṁ bhava-mahā – 27

cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa – 16

dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati – 141

dadhi-mathana-ninadais-tyakta-nidrah prabhate – 102

dante nidhaya trnakam padayor nipatya – 75

dharmaḥ projjhita-kaitavo ’tra paramo – 47

dharmaḥ svanuṣṭhitaḥ puṁsāṁ viṣvaksena – 96

dṛṣṭaiḥ svabhāva-janitair vapuṣaś ca doṣair – 144

gaurangaika-gatir-vraja-asrita-matih – 89

grāmya-kathā nā śunibe, grāmya-vārtā nā kahibe – 101

hare krishnety-uccaih sphurita-rasano nama-ganana – 3

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare – 46

īśvaraḥ paramaḥ kṛṣṇaḥ sac-cid-ānanda-vigrahaḥ - 111

jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu – 97

jihvaikato ’cyuta vikarṣati māvitṛptā – 49

jihvāra lālase yei iti-uti dhāya – 102

jñāne prayāsam udapāsya namanta eva – 70

jugupsitaṁ dharma-kṛte ’nuśāsataḥ - 127

kā stry aṅga te kala-padāyata-veṇu-gīta – 48

kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ - 95

kaṁ prati kathayitum īśe samprati ko vā pratītim āyātu – 4

karmibhyaḥ parito hareḥ priyatayā – 77

kaumāra ācaret prājño dharmān bhāgavatān iha – 120


kṛṣṇa-bhakti-rasa-bhāvitā matiḥ - 115

kṛṣṇasyoccaiḥ praṇaya-vasatiḥ preyasībhyo ’pi rādhā – 78

kṛṣṇa-varṇaṁ tviṣākṛṣṇaṁ sāṅgopāṅgāstra-pārṣadam – 95

kṛṣṇeti yasya giri taṁ manasādriyeta – 142

kṛṣṇo ‟nyo yadu-sambhūto yas tu – 132

kṣipraṁ bhavati dharmātmā śaśvac-chāntiṁ nigacchati – 41

labdhvā su-durlabham idaṁ bahu-sambhavānte – 50

lila-samgopa-kale nirupadhi-karuna – 149

lila-samgopa-kale nirupadhi-karuna-karina svaminaham – 23

madhuraṁ madhuraṁ vapur asya vibhor – 59

madhura-madhuram etan mangalam mangalanam – 14

mahendra-maṇi-maṇḍalī-mada-viḍambi-deha-dyutir – 68

mānasa, deho, geho, jo kichū mora – 135

man-manā bhava mad-bhakto – 42

māraḥ svayaṁ nu madhura-dyuti-maṇḍalaṁ nu – 58

na dhanaṁ na janaṁ na sundarīṁ - 29

na dharmam nadharmam sruti-gana – 54

na me'bhaktas catur-vedi mad-bhaktah – 131

na tathāsya bhaven moho bandhaś cānya-prasaṅgataḥ - 94

naiṣāṁ matis tāvad urukramāṅghriṁ - 129

naiṣkarmyam apy acyuta-bhāva-varjitaṁ - 37

nama srestham manum api saci putram atra svarupam – 107

nāmnām akāri bahudhā nija-sarvva-śaktis – 28

naumīḍya te ’bhra-vapuṣe taḍid-ambarāya – 125


nayanaṁ galad-aśru-dhārayā – 32

nehābhikrama-nāśo ’sti pratyavāyo na vidyate – 40

nigama-kalpa-taror galitaṁ phalaṁ - 50

nikhila-bhuvana-maya-chinna-vichinna-kartri – 90

nikhila-śruti-mauli-ratna-mālā-dyuti – 5

nindantam pulakotkarena vikasan-nipa-prasuna – 74

nisarga-picchila-svante tad-abhyasa-pare’pi ca – 81

nivṛtta-tarṣair upagīyamānād – 128

pallavāruṇa-pāṇi-paṅkaja-saṅgi-veṇu-ravākulaṁ - 60

pariniṣṭhito ’pi nairguṇya uttama-śloka-līlayā – 56

pārtha naiveha nāmutra vināśas tasya vidyate – 39

pīḍābhir nava-kāla-kūṭa-kaṭutā-garvasya nirvāsano – 1

premāñjana-cchurita-bhakti-vilocanena – 112

priyaḥ so ’yaṁ kṛṣṇaḥ saha-cari – 6

proktena bhakti-yogena bhajato māsakṛn muneḥ - 98

rādhā kṛṣṇa-praṇaya-vikṛtir hlādinī śaktir asmād – 64

radha kunda tata kunja kutir – 105

rādhā-mukunda-pada-sambhava-gharma-bindu – 7

rādhe jaya jaya mādhava-dayite – 79

rahūgaṇaitat tapasā na yāti – 124

rāmādi-mūrtiṣu kalā-niyamena tiṣṭhan – 113

rundhann ambubhrtas camatkrti-param kurvan – 68

sa vai puṁsāṁ paro dharmo yato bhaktir adhokṣaje – 120

sahasra-patra-kamalaṁ gokulākhyaṁ - 112


sañcārya rāmābhidha-bhakta-meghe – 19

sandhyā-vandana bhadram astu bhavato – 9

sarva-dharmān parityajya mām ekaṁ śaraṇaṁ vraja – 41

sarva-vedānta-sāraṁ hi śrī-bhāgavatam iṣyate – 121

sarvopadhi-vinirmuktam tat-paratvena nirmalam – 132

satāṁ prasaṅgān mama vīrya-saṁvido – 36

sindhu-chandra-parvatendu-saka-janma-lilanam – 13

śrī-kṛṣṇa-chaitanya prabhu nityānanda – 45

sri-krsna-rupadi-nisevanam vina – 117

srimach-chaitanya-saraswata-matha – 43

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā – 65

śrī-rūpa-mañjarī-pada, sei mora sampada – 83

sri-svarupa-raya-rupa-jiva-bhava-sambharam – 12

śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ kalpa-taravo – 15

śrūyatāṁ śrūyatāṁ nityaṁ gīyatāṁ gīyatāṁ mudā – 22

sva-pāda-mūlaṁ bhajataḥ priyasya – 36

syamam eva param rupam puri madhu-puri vara – 10

syāt kṛṣṇa-nāma-caritādi-sitāpy avidyā – 145

tad viddhi praṇipātena paripraśnena sevayā – 41

tad-vāg-visargo janatāgha-viplavo – 37

tan-nāma-rūpa-caritādi-sukīrtanānu – 146

tapta-kanchana-gaurangi radhe vrndavanesvari – 133

tarko ’pratiṣṭhaḥ śrutayo vibhinnā – 25

tasmāt tvam uddhavotsṛjya codanāṁ praticodanām – 93


tava kathāmṛtaṁ tapta-jīvanaṁ kavibhir – 55

tṛṇād api sunīchena taror iva sahiṣṇunā – 29

tuṇḍe tāṇḍavinī ratiṁ vitanute tuṇḍāvalī-labdhaye – 67

tvac-chaiśavaṁ tri-bhuvanādbhutam ity avaihi – 60

utsāhān niścayād dhairyāt tat-tat-karma – 141

vāco vegaṁ manasaḥ krodha-vegaṁ - 139

vairagya-yug-bhakti-rasam prayatnair – 110

veṇuṁ kvaṇantam aravinda-dalāyatākṣam – 17

vidvadbhih sevitah sadbhir nityam advesa-ragibhih – 65

vikrīḍitaṁ vraja-vadhūbhir idaṁ ca viṣṇoḥ - 48

viracaya mayi daṇḍa dīna-bandho dayā vā – 3

vrishabhanu-suta-dayitanu caram – 150

vṛndāvanīyāṁ rasa-keli-vārtāṁ kālena – 20

yad advaitaṁ brahmopaniṣadi tad apy – 20

yad brahma-saksat-krti-nisthayapi – 6

yadamiya mahima sri-bhagavatam kathayam – 116

yamādibhir yoga-pathaiḥ kāma-lobha-hato muhuḥ - 123

yasya brahmeti samjnam kvachid api nigame – 63

yasya prabhā prabhavato jagad-aṇḍa-koṭi – 71

yasya prasādād bhagavat-prasādo – 53

yasyah kadapi vasanancala-khelanottha – 72

yatha yatha gaura-padaravinde vindeta bhaktim – 73

ye vai bhagavatā proktā upāyā hy ātma-labdhaye – 119

yugāyitaṁ nimeṣeṇa cakṣuṣā prāvṛṣāyitam – 32

You might also like