You are on page 1of 4

Workshop – Elements of Research methodology from Sanskrit Sources – 25,26 Sep, 2017

Handout

Two Sets of Upaniṣadic Tools for Progress towards Truth/Self

Set - 1 Set - 2

satyam vadati Annam

vijānāti prāṇāḥ

manute Balam

śraddadhāti Tapaḥ

nistiṣṭhati (guruśuśrūṣāditatparatvaṃ) śraddhā

karoti (kṛtiḥ indriyasaṃyamaḥ) śraddhā

sukham - bhūmā medhā

Ref: chāndogya 7.16-24 manīṣā

manaḥ

śāntiḥ

smṛtiḥ

smāram

vijñānam

ātmā

Ref: mahānārāyaup. anuvākaḥ63

1
Dr.M.Jayaraman. Director, Research, Krishnamacharya Yoga Mandiram, Chennai
Workshop – Elements of Research methodology from Sanskrit Sources – 25,26 Sep, 2017
Handout

Hints to Organize knowledge

1. Thought - pramāṇam, viparyayaḥ, vikalpaḥ, smṛtiḥ, Nidrā

2. Question and answer - praśnaḥ/ uttaram

3. Defining a concept/object/scope - Lakṣaṇam

4. Logical development of a thesis - Pratijñā, Hetuḥ, Udāharaṇam, Upanayaḥ,


Nigamanam
5. Developing a section/unit of the thesis - viṣayaḥ, viśayaḥ, pūrvapakṣaḥ uttarapakṣaḥ,
saṅgatiḥ
6. Stringing together /Convey a single theme throughout a text - or extract the essence
for any given source - upakramopasaṃhārau, abhyāsaḥ, apūrvatā phalam, arthavādaḥ,
upapāttiḥ
7. Aspects of Constructing a thesis/text – Sūtra, Vārttika, Bhāṣya

2
Dr.M.Jayaraman. Director, Research, Krishnamacharya Yoga Mandiram, Chennai
Workshop – Elements of Research methodology from Sanskrit Sources – 25,26 Sep, 2017
Handout

Tantrayuktis

The list of 32 Yuktis – The Tools/devices

1. Adhikaraṇa 17. vākyaśeṣaḥ

2. Vidhānam 18. anumatam

3. Yogaḥ 19. vyakhyānam

4. Padārthaḥ 20. nirvacanam

5. Hetvarthaḥ 21. nidarśanam

6. Uddeśaḥ 22. Apavargaḥ

7. Nirdeśaḥ 23. svasaṃjñā

8. upadeśaḥ 24. Pūrvapakṣaḥ

9. apadeśaḥ 25. uttarapakṣaḥ

10. atideśaḥ 26. ekāntaḥ

11. pradeśaḥ 27. anāgatāvekṣaṇam

12. upamānam 28. atikrantāvekṣaṇam

13. arthāpattiḥ 29. niyogaḥ

14. saṃśayaḥ 30. vikalpaḥ

15. prasaṅgaḥ 31. samuccayaḥ

16. viparyayaḥ 32. ūhyam

Ref: Ar.S.A.15

3
Dr.M.Jayaraman. Director, Research, Krishnamacharya Yoga Mandiram, Chennai
Workshop – Elements of Research methodology from Sanskrit Sources – 25,26 Sep, 2017
Handout

The Do’s and Don’ts in thesis construction

Tantraguṇas – (19) Tantradoṣas (15)

1. sumahadyaśasvī

2. dhīrapuruṣasevitam 1. aprasiddhaśabdam

3. āptajanapūjitam 2. duṣpraṇītam

4. arthabahulam 3. asaṅgatārtham

5. trividhaśiṣyabuddhihitam 4. asukhārohipadam

6. apagatapunaruktam 5. viruddham

7. ārṣam 6. Ativistṛtam

8. Supraṇītasūtrabhāṣyakramam 7. atisaṅkṣiptam

9. svādhāram 8. sandigdhārtham

10. anavapatitaśabdam 9. punaruktam

11. akaṣṭaśabdam 10. niṣpramāṇakam

12. puṣkalābhidhānam 11. aprayojanam

13. kramagatārtham 12. asamāptārtham

14. arthatattvaviniścayapradhānam 13. vyāhatam

15. saṅgatārtham 14. anarthakam athavā apārthakam

16. asaṅkulaprakaraṇam 15. bhinnakramam

17. āśuprabodhakam Ref: Aṣṭ.hṛda.Sarvāṅgasudara

18. lakṣaṇavat vyākhyā, uttaratantra 40.78

19. udāharaṇavat

4
Dr.M.Jayaraman. Director, Research, Krishnamacharya Yoga Mandiram, Chennai

You might also like