You are on page 1of 669

ВАЮ-ПУРАНА

vāyupurāṇaṃ

nārāyaṇaṃ namaskṛtya narañcaiva narottamam .


devīṃ sarasvatīṃ caiva tato jayamudīrayet ..

jayati parāśarasūnuḥ satyavatīhṛdayanandano vyāsaḥ .


yasyāsyakamalagalitaṃ vāṅmayamamṛtaṃ jagat pibati ..

prapadye devamīśānaṃ śāśvataṃ dhruvamavyayam .


mahādevaṃ mahātmānaṃ sarvasya jagataḥ patim ..1..

brahmāṇaṃ lokakarttāraṃ sarvajñamaparājitam .


prabhuṃ bhūtabhaviṣyasya sāmpratasya ca satpatim ..2..

jñānamapratimaṃ yasya vairāgyaṃ ca jagatpateḥ .


aiśvaryañcaiva dharmaśca sahasiddhicatuṣṭayaḥ ..3..

ya imān paśyate bhāvānnityaṃ sadasadātmakān .


āviśanti punastaṃ vai kriyābhāvārthamīśvaram ..4..

lokakṛllokatattvajño yogamāsthāya tattvavit .


asṛjat sarvabhūtāni sthāvarāṇi carāṇi ca ..5..

tamajaṃ viśvakarmāṇaṃ citpatiṃ lokasākṣiṇam .


purāṇākhyānajijñāsurvrajāmi śaraṇaṃ prabhum ..6..

brahmavāyumahendrebhyo namaskṛtya samāhitaḥ .


ṛṣīṇāñca variṣṭhāya vasiṣṭhāya mahātmane ..7..

tannapttre cātiyaśase jātūkarṇāya carṣaye .


vasiṣṭhāya ca śucaye kṛṣṇadvaipāyanāya ca ..8..

purāṇaṃ sampravakṣyāmi brahmoktaṃ vedasammitam .


dharmārthanyāyasaṃyuktairāgamaiḥ suvibhūṣitam ..9..

asīmakṛṣṇe vikrānte rājanye'nupamatviṣi .


praśāsatīmāṃ dharmeṇa bhūmiṃ bhūmipasattame ..1.1.10..

ṛṣayaḥ saṃśitātmānaḥ satyavrataparāyaṇāḥ .


ṛjavo naṣṭarajasaḥ śāntā dāntā jitendriyāḥ ..11..
dharmakṣetre kurukṣetre dīrghasatrantu ījire .
nadyāstīre dṛṣadvatyāḥ puṇyāyāḥ śucirodhasaḥ .
dīkṣitāste yathāśāstraṃ naimiṣāraṇyagocarāḥ ..12..

draṣṭuṃ tān sa mahābuddhiḥ sūtaḥ paurāṇikottamaḥ .


lomāni harṣayāñcakre śrotrūṇāṃ yat subhāṣitaiḥ .
karmaṇā prathitastena loke'smim̐ llomaharṣaṇaḥ ..13..

tapaḥśrutācāranidhervedavyāsasya dhīmataḥ .
śiṣyo babhūva medhāvī triṣu lokeṣu viśrutaḥ ..14..

purāṇa vedo hyakhilo yasmin samyak pratiṣṭhitaḥ .


bhāratī caiva vipulā mahābhāratavarddhinī ..15..

dharmārthakāmamokṣārthāḥ kathā yasmin pratiṣṭhitāḥ .


sūktāḥ suparibhāṣāśca bhūmāvoṣadhayo yathā ..16..

sa tān nyāyena sudhiyo nyāyavinmunipuṅgavān .


abhigamyopasaṃsṛtya namaskṛtya kṛtāñjaliḥ .
toṣayāmāsa medhāvī praṇipātena tānṛṣīn ..17..

te cāpi sartriṇaḥ prītāḥ sasadasyā mahaujasaḥ .


tasmai sāma ca pūjāñca yathāvat pratipedire ..18..

atha teṣāṃ purāṇasya śuśrūṣā samapadyata .


dṛṣṭvā tamātiviśvastaṃ vidvāṃsaṃ lomaharṣaṇam ..19..

tasmin satre gṛhapatiḥ sarvaśāstraviśāradaḥ .


iṅgitairbhāvamālakṣya teṣāṃ sūtamanodayat ..1.1.20..

tvayā sūta mahābuddhirbhagavān brahmavittamaḥ .


itihāsapurāṇārthaṃ vyāsaḥ samyagupāsitaḥ .
dudoha vai matiṃ tasya tvaṃ purāṇāśrayāṃ kathām ..21..

eṣāñca ṛṣimukhyānāṃ purāṇaṃ prati dhīmatām .


śuśrūṣāsti mahābuddhe tacchrāvayitumarhasi ..22..

sarve hīme mahātmāno nānā gotrāḥ samāgatāḥ .


svān svān vaṃśān purāṇaistu śrṛṇuyurbrahmavādinaḥ ..23..

saputrān dīrghasatre'smiñchravayethā munīnatha .


dīkṣiṣyamāṇairasmābhi stena prāgasi saṃsmṛtaḥ ..24..

iti sannoditaḥ sūtastaireva munibhiḥ purā .


purāṇārthaṃ purāṇajñaiḥ satyavrataparāyaṇaiḥ ..25..

svadharma eṣa sūtasya sadbhirdṛṣṭaḥ purātanaiḥ .


devatānāmṛṣīṇāñca rājñāñcāmitatejasām ..26..

vaṃśānāṃ dhāraṇaṃ kāryaṃ śrutānāñca mahātmanām .


itihāsapurāṇeṣu diṣṭā ye brahmavādibhiḥ ..27..
na hi vedeṣvadhikāraḥ kaśvit sūtasya dṛśyate .
vainyasya hi pṛthoryajñe varttamāne mahātmanaḥ .
sutyāyāmabhavat sūtaḥ prathamaṃ varṇavaikṛtaḥ ..28..

aindreṇa haviṣā tatra haviḥ pṛktaṃ bṛhaspateḥ .


juhāvendrāya devāya tataḥ sūto vyajāyata .
pramādāttatra sañjajñe prāyaścittañca karmasu ..29..

śiṣyahavyena yat pṛktamabhibhūtaṃ gurorhaviḥ .


adharottaracāreṇa jajñe tadvarṇavaikṛtaḥ ..1.1.30..

yacca kṣatrāt samabhavadbrāhmaṇā'varayonitaḥ .


tataḥ pūrveṇa sādharmyāttulyadharmā prakīrttitaḥ ..31..

madhyamo hyeṣa sūtasya dharmaḥ kṣatropajīvanam .


rathanāgāśvacaritaṃ jaghanyañca cikitsitam ..32..

tat svadharmamahaṃ pṛṣṭo bhavadbhirbrahmavādibhiḥ .


kasmāt samyaṅna vibrūyāṃ purāṇamṛṣipūjitam ..33..

pitṝṇāṃ mānasī kanyā vāsavī samapadyata .


apadhyātā ca pitṛbhirmatsyayonau babhūva sā ..34..

araṇīva hutāśasya nimittaṃ yasya janmanaḥ .


tasyāṃ jāto mahāyogī vyāso vedavidāṃ varaḥ ..35..

tasmai bhagavate kṛtvā namo vyāsāya vedhase ..

puruṣāya purāṇāya bhṛguvākyapravarttine .


mānuṣacchadmarūpāya viṣṇave prabhaviṣṇave ..36..

jātamātrañca yaṃ veda upatasthe sasaṅgrahaḥ .


dharmameva puraskṛtya jātūkarṇādavāpa tam ..37..

matiṃ manthānamāvidhya yenāsau śrutisāgarāt .


prakāśaṃ janito loke mahābhāratacandramāḥ ..38..

vedadrumaśca yaṃ prāpya saśākhaḥ samapadyata .


bhūmikālaguṇān prāpya bahuśākho yathā drumaḥ ..39..

tasmādahamupaśrutya purāṇaṃ brahmavādinaḥ .


sarvajñātsarvavedeṣu pūjitāddīptatejasaḥ ..1.1.40..

purāṇaṃ sampravakṣyāmi yaduktaṃ mātariśvanā .


pṛṣṭena munibhiḥ pūrvaṃ naimiṣīyairmahātmabhiḥ ..41..

maheśvaraḥ paro'vyaktaścaturbāhuścaturmukhaḥ .
acintyaścāprameyaśca svayambhūrheturīśvaraḥ ..42..

avyaktaṃ kāraṇaṃ yadyannityaṃ sadasadātmakam .


mahadādiviśeṣāntaṃ sṛjatīti viniścayaḥ ..43..
aṇḍaṃ hiraṇmayañcaiva babhūvāpratimaṃ tataḥ .
aṇḍasyāvaraṇañcādbhirapāmapi ca tejasā ..44..

vāyunā tasya nabhasā nabho bhūtādinā vṛtam .


bhūtādirmahatā caiva avyaktenāvṛto mahān ..45..

ato'tra viśvadevānāmṛṣīṇāñcopavarṇitam .
nadīnāṃ parvatānāñca prādurbhāvo'tra śasyate ..46..

manvantarāṇāṃ sarveṣāṃ kalpānāñcopavarṇanam .


kīrttanaṃ brahmakṣatrasya brahma janma ca kīrttyate ..47..

ato brahmaṇi sraṣṭṛtvaṃ prajāsargopavarṇanam .


avasthāścātra kīrttyante brahmaṇo'vyaktajanmanaḥ ..48..

kalpānāṃ vatsarāścaiva jagataḥ sthāpanantathā .


śayanañca hareratra pṛthivyuddharaṇantathā ..49..

sanniveśaḥ purādīnāṃ varṇāśramavibhāgaśaḥ .


vṛkṣāṇāṃ gṛhasaṃsthānāṃ siddhānāñcavināśanam ..1.1.50..

yojanānāṃ pathāñcaiva sañcaro bahuvistaraḥ .


svarge sthānavibhāgaśca marttyānāṃ bhuvicāriṇām ..51..

vṛkṣāṇāmoṣadhīnāñca vīrudhāñca prakīrttanam .


vṛkṣanārakikīṭatvaṃ marttyānāṃ parikīrttitam ..52..

devatānāmṛṣīṇāñca dve sṛtī parikīrttite .


annādīnāṃ tanūnāñca sarjanantyajanantathā ..53..

prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam .


anantarañca vakrebhyo vedāstasya viniḥsṛtāḥ ..54..

aṅgāni dharmaśāstrañca vratāni niyamāstathā .


paśūnāṃ puruṣāṇāñca sambhavaḥ parikīrtitaḥ ..55..

tathā nirvacanaṃ proktaṃ kalpasya ca parigrahaḥ .


nava sargāḥ punaḥ proktā brahmaṇo buddhipūrvakāḥ ..56..

trayo'nye buddhipūrvāstu tato lokānakalpayat .


brahmaṇo'vayavebhyaśca dharmādīnāṃ samudbhavaḥ ..57..

ye dvādaśa prasūyante prajāḥ kalpe punaḥ punaḥ .


kalpayorantaraṃ proktaṃ pratisandhiśca yastayoḥ ..58..

tamomātrāvṛtatvācca brahmaṇo'dharmasambhavaḥ .
tathaiva śatarūpāyāḥ sambhavaśca tataḥ param ..59..

priyavratottānapādau prasūtyākūtayaśca tāḥ .


kīrttyante dhūtapāpmāno yeṣu lokāḥ pratiṣṭhitāḥ ..1.1.60..
ruceḥ prajāpateścordvamākūtyāṃ mitunodbhavaḥ .
prasūtyāmapi dakṣasya kanyānāṃ prabhavastataḥ ..61..

dākṣāyaṇīṣu cāpyūrddhvaṃ śraddhādyāsu mahātmanām .


dharmasya kīrttyate sargaḥ sāttvikasya sukhodayaḥ ..62..

tathā'dharmmasya hiṃsāyāṃ tāmaso'śubhalakṣaṇaḥ .


maheśvarasya satyāñca prajāsargaḥ prakīrtitaḥ ..63..

nirāmayañca brahmāṇaṃ tādṛśaṃ kīrttitaṃ punaḥ .


yogaṃ yoganidhiḥ prāha dvijānāṃ muktikāṃkṣiṇām ..64..

avatāraśca rudrasya mahābhāgyaṃ tathaiva ca .


traivedikāṃ kathāñcāpi saṃvādaḥ paramo mahān ..65..

brahmanārāyaṇābhyāñca yatra stotraṃ prakīrttitam .


stutastābhyāṃ sa deveśastutoṣa bhagavān śivaḥ ..66..

prādurbhāvo'tha rudrasya brahmaṇo'ṅge mahātmanaḥ .


kīrttyate nāma hetuśca yathā'rodīnmahāmanāḥ ..67..

rudrādīni yathā hyaṣṭau nāmānyāpnot svayambhuvaḥ .


yathā ca tairvyāpratamidaṃ trailokyaṃ sacarācaram ..68..

bhṛgvādīnāmṛṣīṇāñca prajāsargopavarṇanam .
vasiṣṭhasya ca brahmarṣeryatra gotrānukīrttanam ..69..

agneḥ prajāyāḥ sambhūtiḥ svāhāyāṃ yatra kīrttitā .


pitṝṇāṃ dviprakārāṇāṃ svadhāyāstadanantaram ..1.1.70..

pitṛvaṃśaprasaṅgena kīrtyate ca maheśvarāt .


dakṣasya śāpaḥ satyarthe bhṛgvādīnāñca dhīmatām ..71..

pratiśāpaśca rudrasya dakṣādadbhutakarmaṇaḥ .


pratiṣedhaśca vairasya kīrtyate yatra vistarāt ..72..

teṣāṃ niyogo dvīpeṣu deśeṣu ca pṛthak pṛthak .


svāyambhuvasya sargasya tataścāpyanukīrttanam ..73..

ukto nābhernisargaśca rajasaśca mahātmanaḥ .


dvīpānāṃ sasamudrāṇāṃ parvatānāñca kīrttanam ..74..

varṣāṇāñca nadīnāñca tadbhedānāñca sarvaśaḥ .


dvīpabhedasahasrāṇāmantarbhedaśca saptasu ..75..

vistarān maṇḍalāccaiva jambūdvīpasamudrayoḥ .


pramāṇaṃ yojanāgreṇa kīrttyate parvataiḥ saha ..76..

himavān hemakūṭastu niṣadho merureva ca .


nīlaḥ śvetaḥ śṛṅgavāṃśca kīrttyante varṣaparvatāḥ ..77..
teṣāmantaraviṣkambhā ucchrāyāyāmavistarāḥ .
kīrttyante yojanāgreṇa ye ca tatra nivāsinaḥ ..78..

bhāratādīni varṣāṇi nadībhiḥ parvataistathā .


bhūtaiścopaniviṣṭāni gatimadbhirdhruvaistathā ..79..

jambūdvīpādayo dvīpāḥ samudraiḥ saptabhirvṛtāḥ .


tataścāpyammayī bhūmirlokālokaśca kīrttyate ..1.1.80..

aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī .


bhūrādayaśca kīrttyante varaṇaiḥ prākṛtaiḥ saha ..81..

sarvañca tatpradhānasya parimāṇaikadeśikam .


savyāsaparimāṇañca saṃkṣepeṇaiva kīrttyate ..82..

sūryācandramasoścaiva pṛthivyāścāpyaśeṣataḥ .
pramāṇaṃ yojanāgreṇa sāmpratairabhimānibhiḥ .
mahendrādyāḥ sabhāḥ puṇyā mānasottaramūrddhani ..83..

ata ūrddhvaṃ gatiścoktā svargasyālātacakravat .


nāgavīthyajavīthyośca lakṣaṇaṃ parikīrttyate ..84..

kāṣṭhayorlekhayoścaiva maṇḍalānāñca yojanaiḥ .


lokālokasya sandhyāyā ahno viṣuvatastathā ..85..

lokapālāḥ sthitāścorddhvaṃ kīrttyante ye caturdiśam .


pitrūṇāṃ devatānāṃ ca panthānau dakṣiṇottarau ..86..

gṛhiṇāṃ nyāsināñcoktau rajaḥsattvasamāśrayāt .


kīrttyate ca padaṃ viṣṇordharmādyā yatra dhiṣṭhitāḥ ..87..

sūryācandramasoścāro grahāṇāṃ jyotiṣāṃ tathā .


kīrttyate dhruvasāmarthyāt prajānāṃ ca śubhāśubham ..88..

brahmaṇā nirmitaḥ sauraḥ syandano'rthavaśāt svayam .


kīrttyate bhagavān yena prasarpati divi svayam ..89..

sa ratho'dhiṣṭhito devairādityaiḥ ṛṣibhistathā .


gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ ..1.1.90..

apāṃ sāramayasyendoḥ kīrtyate ca rathastathā .


vṛddhikṣayau ca saumasya kīrttyete sūryakāritau ..91..

sūryādīnāṃ syandanānāṃ dhruvādeva prakīrttanam .


kīrttyate śiśumāraśca yasya pucche dhruvaḥ sthitaḥ ..92..

tārārūpāṇi sarvāṇi nakṣatrāṇi grahaiḥ saha .


nivāsā yatra kīrttyante devānāṃ puṇyakāriṇām ..93..

sūryaraśmisahasre ca varṣaśītoṣṇaniḥsravaḥ .
pravibhāgaśca raśmīnāṃ nāmataḥ karmato'rthataḥ ..94..
parimāṇagatī cokte grahāṇāṃ sūryasaṃśrayāt .
yathā cāśu viṣāt prāptā śambhoḥ kaṇṭhasya nīlatā ..95..

brahmaprasāditasyāśu viṣādaḥ śūlapāṇinaḥ .


stūyamānaḥ surairviṣṇuḥ stauti devaṃ maheśvaram ..96..

liṅgodbhavakathā puṇyā sarvapāpapraṇāśinī .


viśvarūpāt pradhānasya pariṇāmo'yamadbhutaḥ ..97..

purūravasa ailasya māhātmyānuprakīrttanam .


pitṝṇāṃ dviprakārāṇāṃ tarpaṇaṃ cāmṛtasya vai ..98..

tataḥ parvāṇi kīrttyante parvaṇāñcaiva sandhayaḥ .


svarga lokagatānāṃ ca prāptānāñcāpyadhogatim .
pitṝṇāṃ dviprakārāṇāṃ śrāddhenānugraho mahān ..99..

yugasaṃkhyāpramāṇaṃ ca kīrtyate ca kṛte yuge .


tretāyuge cāpakarṣādvārtāyāḥ saṃpravarttanam ..1.1.100..

varṇānāmāśramāṇāñca saṃkhyānañca pravarttanam .


varṇānāmāśramāṇāñca saṃsthitirdharmatastathā ..101..

yajñapravarttanañcaiva saṃvādo yatra kīrtyate .


ṛṣīṇāṃ vasunā sārddhaṃ vasoścādhaḥ punargatiḥ ..102..

praśnānāṃ durvacatvaṃ ca svāyambhuvamṛte manum .


praśaṃsā tapasaścoktā yugāvasthāśca kṛtsnaśaḥ .
dvāparasya kaleścātra saṅkṣepeṇa prakīrtanam ..103..

devatiryaṅmanuṣyāṇāṃ pramāṇāni yugeyuge .


kīrtyante yugasāmarthyāt pariṇāhocchrayāyuṣaḥ ..104..

śiṣṭādīnāṃ ca nirdeśaḥ prādurbhāvaśca kīrtyate .


vedasya tadvijātānāṃ maṃtrāṇāṃ ca prakīrtanam ..105..

śākhānāṃ parimāṇaṃ ca vedavyāsādiśabdanam .


manvantarāṇāṃ saṃhāraḥ saṃhārānte ca sambhavaḥ ..106..

devatānāmṛṣīṇāṃ ca manoḥ pitṛgaṇasya ca .


na śakyaṃ vistarādvaktumityuktaṃ ca samāsataḥ ..107..

manvantarasya saṃkhyā ca mānuṣeṇa prakīrtitā .


manvantarāṇāṃ sarveṣāmetadeva ca lakṣaṇam ..108..

atītānāgatānāṃ ca varttamānena kīrttyate .


tathā manvantarāṇāṃ ca pratisandhānalakṣaṇam ..109..

atītānāgatānāṃ ca proktaṃ svāyambhuve'ntare .


manvantaratrayaṃ caiva kālajñānaṃ ca kīrttyate ..1.1.110..
manvantareṣu devānāṃ prajeśānāṃ ca kīrttanam .
dakṣasya cāpi dauhitrāḥ priyāyā duhituḥ sutāḥ ..

brahmādibhiste janitā dakṣeṇaiva ca dhīmatā ..111..

sāvarṇādyāśca kīrttyante manavo merumāśritāḥ .


dhruvasyottānapādasya prajāsargopavarṇanam ..112..

pṛthunāpi ca vainyena bhūmerddohapravarttanam .


pātrāṇāṃ payasāṃ caiva vaṃśānāṃ ca viśeṣaṇam .
brahmādibhiḥ pūrvameva dugdhā ceyaṃ vasundharā ..113..

daśabhyastu pracetebhyo māriṣāyāṃ prajāpateḥ .


dakṣasya kīrttyate janma somasyāṃśena dhīmataḥ ..114..

bhūtabhavyabhaveśatvaṃ mahendrāṇāṃ ca kīrttyate .


manvādikā bhaviṣyanti ākhyānairbahubhirvṛtāḥ ..115..

vaivasvatasya ca manoḥ kīrttyate sargavistaraḥ .


devasya mahato yajñe vāruṇīṃ bibhratastanum .
brahmaśukrāt samutpattirbhṛgvādīnāṃ ca kīrtyate ..116..

vinivṛtte prajāsarge cākṣuṣasya manoḥ śubhe .


dakṣasya kīrttyate sargo dhyānādvaivasvatai'ntare ..117..

nāradaḥ priyasaṃvādī dakṣaputrānmahābalān ..117..

nāśayāmāsa śāpāya ātmano brahmaṇaḥ sutaḥ ..118..

tato dakṣo'sṛjat kanyā vīriṇyāmeva viśrutāḥ .


kīrttyate dharmasargaśca kāśyapasya ca dhīmataḥ ..119..

ata ūrdhvaṃ brahmaṇaśca viṣṇoścaiva bhavasya ca .


ekatvaṃ ca pṛthaktvaṃ ca viśeṣatvaṃ ca kīrtyate ..1.1.120..

īśatvācca yathā śaptā jātā devāḥ svayambhuvā .


marutprasādo marutāṃ dityā devāṃśasambhavāḥ ..121..

kīrttyante marutāñcātha gaṇāste saptasaptakāḥ .


devatvaṃ pitṛvākyena vāyuskandhena cāśrayaḥ ..122..

daityānāṃ dānavānāñca gandharvoragarakṣasām .


sarvabhūtapiśācānāṃ paśūnāṃ pakṣivīrudhām .
utpattayaścāpsarasāṃ kīrttyante bahuvistarāt ..123..

samudrasaṃyogakṛtaṃ janmairāvatahastinaḥ .
vainateyasamutpattistathā cāsyābhiṣecanam ..124..

bhṛgūṇāṃ vistaraścoktastathā cāṅgirasāmapi .


kaśyapasya pulastyasya tathaivātrermmahātmanaḥ ..125..
parāśarasya ca muneḥ prajānāṃ yatra vistaraḥ .
devatānāmṛṣīṇāñca prajotpattistataḥ param ..126..

tisraḥ kanyāḥ prakīrttyante yāsu lokāḥ pratiṣṭhitāḥ .


pitṛdauhitranirddeśo devānāṃ janma cocyate ..127..

vistaraste bhagavataḥ pañcānāṃ sumahātmanām .


ilāyā vistaraścokta ādityasya tataḥ param ..128..

vikukṣicaritañcoktaṃ dhundhoścaiva nibarhaṇam .


bṛhadbalāntasaṃkṣepādikṣvākvādyāḥ prakīrttitāḥ ..129..

nimyādīnāṃ kṣitīśānāṃ yāvajjahugaṇāditi .


kīrttyate vistaro yaśca yayāterapi bhūpateḥ ..1.1.130..

yaduvaṃśasamuddeśo haihayasya ca vistaraḥ .


kroṣṭoranantaraṃ coktastathā vaṃśasya vistaraḥ ..131..

jyāmaghasya ca māhātmyaṃ prajāsargaśca kīrttyate .


devāvṛdhasya tvarkasya vṛṣṭeścaiva mahātmanaḥ ..132..

atrimitrānvayaścaiva viṣṇorddivyābhiśaṃsanam .
vivasvato'tha saṃprāptirmaṇiratnasya dhīmataḥ ..133..

yudhā jitaḥ prajāsargaḥ kīrttyate ca mahātmanaḥ .


kīrttyate cānvayaḥ śrīmān rājarṣerdevamīḍhuṣaḥ ..134..

punaśca janma cāpyuktaṃ caritañca mahātmanaḥ .


kaṃsasyacāpi daurātmyamekāntena samudbhavaḥ ..135..

vāsudevasya devakyāṃ viṣṇorjjanma prajāpateḥ .


viṣṇoranantarañcāpi prajāsargopavarṇanam ..136..

daivāsure samutpanne viṣṇunā strīvadhe kṛte .


saṃrakṣatā śakravadhaṃ śāpaḥ prāptaḥ purā bhṛgoḥ .
bhṛguścotthāpayāmāsa divyāṃ śukrasya mātaram ..137..

devānāmasurāṇāṃ ca saṃgrāmā dvādaśāyutāḥ .


nārasiṃhaprabhṛtayaḥ kīrttyante prāṇanāśanāḥ ..138..

śukreṇārādhanaṃ sthāṇordhīreṇa tapasā kṛtam .


varadānapralubdhena yatra śarvastavaḥ kṛtaḥ .
anantaraṃ vinirdiṣṭaṃ devāsuraviceṣṭitam ..139..

jayantyā saha sakte tu yatra śukre mahātmani .


asurānmohayāmāsa śukrarūpeṇa buddhimān .
bṛhaspatistu tān śukraḥ śaśāpa sumahādyutiḥ ..1.1.140..

uktaṃ ca viṣṇumāhātmyaṃ viṣṇorjanmādiśabdanam .


turvasuḥ śukradauhitro devayānyāṃ yadorabhūt .
anurdruhyustathā pūruryayātitanayā nṛpāḥ ..141..
atra vaṃśyā mahātmānasteṣāṃ pārthivasattamāḥ .
kīrtyante dīrghayaśaso bhūridraviṇatejasaḥ ..142..

kuśikasya ca viprarṣeḥ samyagyo dharmasaṃśrayaḥ .


bārhaspatyantu surabhiryatra śāpamihānudat ..143..

kīrttanaṃ jahnuvaṃśasya śantanorvīryaśabdanam .


bhaviṣyatāṃ tathā rājñāmupasaṃhāraśabdanam ..144..

anāgatānāṃ saptānāṃ manūnāṃ copavarṇanam .


bhaumasyānte kaliyuge kṣīṇe saṃhāravarṇanam ..145..

parārddhaparayoścaiva lakṣaṇaṃ parikīrttyate .


brahmaṇo yojanāgreṇa parimāṇavinirṇayaḥ ..146..

naimittikaḥ prākṛtikastathaivātyantikaḥ smṛtaḥ .


trividhaḥ sarva bhūtānāṃ kīrttyate pratisañcaraḥ ..147..

anāvṛṣṭirbhāskarācca ghoraḥ saṃvarttako'nalaḥ .


megho hyekārṇavaṃ vāyustathā rātrirmahātmanaḥ ..148..

saṃkhyālakṣaṇamuddiṣṭaṃ tato brāhmaṃ viśeṣataḥ .


bhūrādīnāṃ ca lokānāṃ saptānāmupavarṇanam .
kīrttyante cātra nirayāḥ pāpānāṃ rauravādayaḥ ..149..

brahmalokopariṣṭāttu śivasya sthānamuttamam .


yatra saṃhāramāyānti sarvabhūtāni saṃkṣaye ..1.1.150..

sarveṣāṃ caiva sattvānāṃ pariṇāmavinirṇayaḥ .


brahmaṇaḥ pratisaṃsarge sarvasaṃhāravarṇanam ..151..

aṣṭarūpyamataḥ proktaṃ prāṇasyāṣṭakameva ca .


gatiścordhvamadhaścoktā dharmādharmasamāśrayāt ..152..

kalpe kalpe ca bhūtānāṃ mahatāmapi saṃkṣayaḥ .


prasaṃkhyāya ca duḥkhāni brahmaṇaścāpyanityatā ..153..

daurātmyaṃ caiva bhogānāṃ pariṇāmavinirṇaṃyaḥ .


durlabhatvaṃ ca mokṣasya vairāgyāddoṣadarśanam ..154..

vyaktāvyaktaṃ parityajya sattvaṃ brahmaṇi saṃsthitam .


nānātvadarśanācchuddhaṃ tatastadabhivarttate ..155..

tatastāpatrayātīto nīrūpākhyo nirañjanaḥ .


ānando brahmaṇaḥ prokto na bibheti kutaścana ..156..

kīrttyate ca punaḥ sargo brahmaṇo'nyasya pūrvavat .


kīrttyate ṛṣivaṃśaśca sarvapāpapraṇāśanaḥ ..157..
iti kṛtyasamuddeśaḥ purāṇasyopavarṇitaḥ .
kīrttyante jagato hyatra sarvapralayavikriyāḥ .
pravṛttayaśca bhūtānāṃ nivṛttīnāṃ phalāni ca ..158..

prādurbhāvo vasiṣṭhasya śakterjanma tathaiva ca .


saudāsānnigrahastasya viśvāmitrakṛtena ca ..159..

parāśarasya cotpattiradṛśyatvaṃ yathā vibhoḥ .


jajñe pitṝṇāṃ kanyāyāṃ vyāsaścāpi yathā muniḥ ..1.1.160..

śukasya ca tathā janma saha putrasya dhīmataḥ .


parāśarasya pradveṣo viśvāmitrakṛto yathā ..161..

vasiṣṭhasambhṛtaścāgnirviśvāmitrajighāṃsayā .
santānahetorvibhunā cīrṇaḥ skandena dhīmatā .
daivena vidhinā vipra viśvāmitrahitaiṣiṇā ..162..

ekaṃ vedañcatuṣpādañcaturddhā punarīśvaraḥ .


yathā bibheda bhagavān vyāsaḥ sarvān svabuddhitaḥ .
tasya śiṣyaiḥ praśiṣyaiśca śākhā bhedāḥ punaḥ kṛtāḥ ..163..

prayogaiḥ ṣaḍguṇīyaiśca yathā pṛṣṭaḥ svayambhuvā .


pṛṣṭena cānupṛṣṭāste munayo dharmakāṅkṣiṇaḥ ..

deśaṃ puṇyamabhīpsantau vibhunā taddhitaiṣiṇā ..164..

sunābhaṃ divyarūpākhyaṃ satyāṅgaṃ śubhavikramam .


anaupamyamidañcakraṃ varttamānamatandritāḥ .
pṛṣṭhato yāta niyatāstataḥ prāpsyatha yaddhitam ..165..

gacchato dharmacakrasya yatra nemirviśīryate .


puṇyaḥ sa deśo mantavya ityuvāca tadā prabhuḥ .
uktvā caivamṛṣīn brahmā hyadṛśyatvamagātpunaḥ ..166..

gaṅgāgarbhasamāhāraṃ naimiṣeyatvameva ca .
ījire caiva satreṇa munayo naimiṣe tadā .
mṛte śaradvati tathā tasya cotthāpanaṃ kṛtam ..167..

ṛṣayo naimiṣeyāstu śraddhayā parayā punaḥ .


niḥsīmāṃ gāmimāṃ kṛtsnāṃ kṛtvā rājānamāharan .
yathāvidhi yathāśāstraṃ tamātithyairapūjayan ..168..

prītaṃ tathā kṛtātithyaṃ rājānaṃ vidhivattadā .


antarddhānagataḥ krūraḥ svarbhānurasuro'harat ..169..

anusasrurhataṃ cāpi nṛpamaiḍaṃ yathā purā .


gandharva sahitaṃ dṛṣṭvā kalāpagrāmavāsinam ..1.1.170..

sannipātaḥ punastasya yathā yajñe maharṣibhiḥ .


dṛṣṭvā hiraṇmayaṃ sarvaṃ yajñe vastu mahātmanām ..171..
tadā vai naimiṣeyāṇāṃ satre dvādaśavārṣike .
yathā vivadamānastu aiḍaḥ saṃsthāpitastu taiḥ ..172..

janayitvā tvaraṇyānte aiḍaputraṃ yathāyuṣam .


samāpayitvā tatsatramāyuṣaṃ paryupāsate ..173..

etatsarvaṃ yathāvṛttaṃ vyākhyātaṃ dvijasattamāḥ .


ṛṣīṇāṃ paramaṃ cātra lokatantramanuttamam ..174..

brahmaṇā yatpurā proktaṃ purāṇaṃ jñānamuttamam .


avatāraśca rudrasya dvijānugrahakāraṇāt ..175..

tathā pāśupatā yogāḥ sthānānāñcaiva kīrttanam .


liṅgodbhavasya devasya nīlakaṇṭhatvameva ca ..176..

kathyate yatra viprāṇāṃ vāyunā brahmavādinā .


dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ pāpapraṇāśanam .
kīrttanaṃ śravaṇaṃ cāsya dhāraṇañca viśeṣataḥ ..177..

anena hi krameṇedaṃ purāṇaṃ saṃpracakṣyate .


sukhamarthaḥ samāsena mahānapyupalabhyate .
tasmāt kiñcitsumuddiśya paścādvakṣyāmi vistaram ..178..

pādamādyamidaṃ samyak yo'dhīyīta jitendriyaḥ .


tenādhītaṃ purāṇaṃ tat sarvaṃ nāstyatra saṃśayaḥ ..179..

yo vidyāccaturo vedān sāṅgopaniṣado dvijaḥ .


na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ ..1.1.180..

itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet .


bibhetyalpaśrutādvedo māmayaṃ pratariṣyati ..181..

abhyasannimamadhyāyaṃ sākṣāt proktaṃ svayambhuvā .


āpadaṃ prāpya mucyeta yatheṣṭāṃ prāpnuyādghatim ..182..

yasmāt purā hyanatīdaṃ purāṇaṃ tena tat smṛtam .


niruktamasya yo veda sarvapāpaiḥ pramucyate ..183..

nārāyaṇaḥ sarvamidaṃ viśvaṃ vyāpya pravarttate .


tasyāpi jagataḥ sraṣṭuḥ sraṣṭā devo maheśvaraḥ ..184..

ataśca saṃkṣepamimaṃ śrṛṇudhvaṃ maheśvaraḥ sarvamidaṃ purāṇam .


sa sargakāle ca karoti sargān saṃhārakāle punarādadīta ..185..

iti śrīmahāpurāṇe vāyuprokte anukramaṇikā nāma prathamo'dhyāyaḥ ..1.1..

śuka uvāca ..
pratyabruvan punaḥ sūtamṛṣayaste tapodhanāḥ .
kutra satraṃ samabhavat teṣāmadbhutakarmaṇām ..1..

kiyantaṃ caiva tatkālaṃ kathaṃ ca samavarttata .


ācacakṣa purāṇaṃ ca kathaṃ tebhyaḥ prabhañcanaḥ ..2..

ācakṣva vistareṇedaṃ paraṃ kautūhalaṃ hi naḥ .


iti sannoditaḥ sūtaḥ pratyuvāca śubhaṃ vacaḥ ..3..

śrṛṇudhvaṃ yatra te dhīrā ījire satramuttamam .


yāvantaṃ cābhavat kālaṃ yathā ca samavartata ..4..

sisṛkṣamāṇā viśvaṃ hi yatra viśvasṛjaḥ purā .


satraṃ hi ījire puṇyaṃ sahasraṃ parivatsarān ..5..

tapo gṛhapatiryatra brahmā brahmā'bhavat svayam .


ilāyā yatra patnītvaṃ śāmitraṃ yatra buddhimān .
mṛtyuścakre mahātejāstasmin satre mahātmanām ..6..

vibudhā ījire tatra sahasraṃ prativatsarān .


bhramato dharmacakrasya yatra nemiraśīryata .
karmaṇā tena vikhyāta naimiṣaṃ munipūjitam ..7..

yatra sā gomatī puṇyā siddhacāraṇa sevitā .


rohiṇī suṣuve tatra tataḥ saumyo'bhavat sutaḥ ..8..

śaktirjyeṣṭhaḥ samabhavadvasiṣṭhasya mahātmanaḥ .


arundhatyāḥ sutā yatra śatamuttamatejasaḥ ..9..

kalmāṣapādo nṛpatiryatra śaptaśca śaktinā .


yatra vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ ..1.2.10..

adṛśyantyāṃ samabhavanmuniryatra parāśaraḥ .


parābhavo vasiṣṭhasya yasmin jāte'pyavarttata ..11..

tatra te ījire satraṃ naimiṣe brahmavādinaḥ .


naimiṣe ījire yatra naimiṣeyāstataḥ smṛtāḥ ..12..

tatsatramabhavatteṣāṃ samā dvādaśa dhīmatām .


purūravasi vikrānte praśāsati vasundharām ..13..

aṣṭādaśa samudrasya dvīpānaśnan purūravāḥ .


tutoṣa naiva ratnānāṃ lobhāditi hi naḥ śrutam ..14..

urvaśī cakame yaṃ ca devahūtipraṇoditā .


ājahāra ca tatsatraṃ svarveśyāsahasaṅgataḥ ..15..

tasminnarapatau satraṃ naimiṣeyāḥ pracakrire .


yaṃ garbhe suṣuve gaṅgā pāvakāddīptatejasam .
tadulbaṃ parvate nyastaṃ hiraṇyaṃ pratyapadyata ..16..
hiraṇmayaṃ tataścakre yajñavāṭaṃ mahātmanām .
viśvakarmā svayaṃ devo bhāvayan lokabhāvanam ..17..

bṛhaspatistatastatra teṣāmamitatejasām .
ailaḥ purūravā bheje taṃ deśaṃ mṛgayāṃ caran ..18..

taṃ dṛṣṭvā mahadāścāryaṃ yajñavāṭaṃ hiraṇmayam .


lobhena hatavijñānastadādātuṃ pracakrame ..19..

naimiṣeyāstatastasya cukrudhurnṛpaterbhṛśam .
nijaghnuścāpi saṃkruddhāḥ kuśavajrairmanīṣiṇaḥ .
tato niśānte rājānaṃ munayo daivanoditāḥ ..1.2.20..

kuśavajrairviniṣpiṣṭaḥ sa rājā vyajahāttanum .


aurvaśeyaṃ tatastasya putrañcakrurnṛpaṃ bhuvi ..21..

nahuṣasya mahātmānaṃ pitaraṃ yaṃ pracakṣate .


sa teṣu varttate samyag dharmaśīlo mahīpatiḥ .
āyurārogyamatyugraṃ tasmin sa narasattamaḥ ..22..

sāntvayitvā ca rājānaṃ tato brahmavidāṃ varāḥ .


satramārebhire karttuṃ yathāvaddharmabhūtaye ..23..

babhūva satraṃ tatteṣāṃ bahvāścaryaṃ mahātmanām .


viśvaṃ sisṛkṣamāṇānāṃ purā viśvasṛjāmiva ..24..

vaikhānasaiḥ priyasakhairvālakhilyairmarīcikaiḥ .
anyaiśca munibhirjuṣṭaṃ sūryavaiśvānaraprabhaiḥ ..25..

pitṛdevāpsaraḥsiddhairgandharvoragacāraṇaiḥ .
sambhāraistu śubhairjuṣṭaṃ tairevendrasado yathā ..26..

stotrasatragrahairdevān pitṛn pitryaiśca karmabhiḥ .


ānarcuśca yathājāti gandharvādīn yathāvidhi ..27..

ārādhayitumicchantastataḥ karmāntareṣvatha .
jaguḥ sāmāni gandharvā nanṛtuścāpsarogaṇāḥ ..28..

vyājahurmunayo vācaṃ citrākṣarapadāṃ śubhām .


mantrāditattvavidvāṃso jagaduśca parasparam ..29..

vitaṇḍāvacanāścaike nijaghnuḥ prativādinaḥ .


ṛṣayastatra vidvāṃsaḥ sāṅkhyārthanyāyakovidāḥ ..1.2.30..

na tatra duritaṃ kiṃcidvidadhurbrahmarākṣasāḥ .


na ca yajñahano daityā na ca yajñamuṣo'surāḥ ..31..

prāyaścittaṃ duriṣṭaṃ vā na tatra samajāyata .


śaktiprajñā kriyāyogairvidhirāsīt svanuṣṭhitaḥ ..32..
evaṃ vitenire satraṃ dvādaśābdaṃ manīṣiṇaḥ .
bhṛgvādyā ṛṣayo dhīrā jyotiṣṭomān pṛthak pṛthak .
cakrire pṛṣṭhagamanān sarvānayutadakṣiṇān ..33..

samāptayajñāste sarve vāyumeva mahādhipam .


papracchuramitātmānaṃ bhavadbhiryadahaṃ dvijāḥ .
praṇoditaśca vaṃśārthaṃ sa ca tānabravītprabhuḥ ..34..

śiṣyaḥ svayambhuvo devaḥ sarvapratyakṣadṛgvaśī .


aṇimādibhiraṣṭābhiraiśvaryairyaḥ samanvitaḥ ..35..

tiryagyonyādibhirdharmaiḥ sarvalokānbibhartti yaḥ .


saptaskandhādikaṃ śaśvat plavate yojanādvaraḥ ..36..

viṣaye niyatā yasya saṃsthitāḥ saptakā gaṇāḥ .


vyūhāṃstrayāṇāṃ bhūtānāṃ kurvan yaśca mahābalaḥ .
tejasaścāttyupadhyānandadhātīmaṃ śarīriṇam ..37..

prāṇādyā vṛttayaḥ pañca karaṇānāṃ ca vṛttibhiḥ .


preryamāṇāḥ śarīrāṇāṃ kurvate yāstu dhāraṇam ..38..

ākāśayonirhi guṇaḥ śabdasparśasamanvitaḥ .


taijasaprakṛtiścokto'pyayaṃ bhāvo manīṣibhiḥ ..39..

tatrābhi mānī bhagavān vāyuścātikriyātmakaḥ .


vātāraṇiḥ samākhyātaḥ śabdaśāstraviśāradaḥ ..1.2.40..

bhāratyā ślakṣṇayā sarvān munīn prahlādayanniva .


purāṇajñaḥ sumanasaḥ purāṇāśrayayuktayā ..41..

iti śrīmahāpurāṇe pāyuprokte dvādaśavārṣikasatranirūpaṇaṃ nāma dvitīyo'dhyāyaḥ ..1.2..

sūta uvāca ..

maheśvarāyottamavīryakarmaṇe surarṣabhāyāmitabuddhitejase .
sahasrasūryānalavarccase namastrilokasaṃhāravisṛṣṭaye namaḥ ..1..

prajāpatīn lokanamaskṛtāṃ stathā svayambhurudraprabhṛtīn maheśvarān .


bhṛguṃ marīciṃ parameṣṭhinaṃ manuṃ rajastamodharmamathāpi kaśyapam ..2..

vasiṣṭhadakṣātripulastyakarddamān ruciṃ vivasvantamathāpi ca kratum .


muniṃ tathaivāṅgirasaṃ prajāpatiṃ praṇamya mūrdhnā pulahaṃ ca bhāvataḥ ..3..

tathaiva cukrodhanamekaviṃśatiṃ prajā vivṛddhyārpitakāryaśāsanam .


purātanānapyaparāṃśca śāśvatāṃstathaiva cānyān sagaṇānavasthitān ..4..

tathaiva cānyānapi dhairyaśobhino munīn bṛhaspatyuśanaḥpurogamān .


tapaḥśubhācāraṛṣīn dayānvitān praṇamya vakṣye kalipāpanāśinīm ..5..
prajāpateḥ sṛṣṭimimāmanuttamāṃ sureśa devarṣigaṇairalaṃkṛtām .
śubāmatulyāmanaghāmṛṣipriyāṃ prajāpatīnāmapi colbaṇārcciṣām ..6..

tapobhṛtāṃ brahmadinādikālikīṃ prabhūtamāviṣkṛtapauruṣaśriyam .


śrutau smṛtau ca prasṛtāmudāhṛtāṃ parāṃ parāṇāmanilaprakīrttitām ..7..

samāsabandhairniyatairyathātathaṃ viśabdanenāpi manaḥpraharṣiṇīm .


yasyāñca baddhā prathamā pravṛttiḥ prādhānikī ceśvarakāritā ca ..8..

yattatsmṛtaṃ kāraṇamaprameyaṃ brahma pradhānaṃ prakṛtiprasūtiḥ .


ātmā guhā yonirathāpi cakṣuḥ kṣetraṃ tataivāmṛtamakṣarañca ..9..

śukraṃ tapaḥ sattvamatiprakāśaṃ tadvyaṣṭi nityaṃ puruṣaṃ dvitīyam .


tamaprameyaṃ puruṣeṇa yuktaṃ svayambhuvā lokapitāmahena ..1.3.10..

utpādakatvādrajasotirekāt kālasya yogānnigamāvadheśca .


kṣetrajñayuktān niyatānvikārān lokasya santānāvivṛddhihetūn .
prakṛtyavasthā suṣuve tathāṣṭau saṅkalpamātreṇa maheśvarasya ..11..

devāsurādridrumasāgarāṇāṃ manuprajeśarṣipitṛdvijānām .
piśācayakṣoragarākṣasānāṃ tārāgra hārkkarkṣaniśācarāṇām ..12..

māsarttu saṃvatsararātryahānāṃ dikkālayogādiyugāyanānām .


vanauṣadhīnāmapi vīrudhāñca jalaukasāmapsarasāṃ paśūnām ..13..

vidyutsarinmeghavihaṅgamānāṃ yatsūkṣmagaṃ yadbhuvi yadviyatstham .


yatsthāvaraṃ yatra yadasti kiñcit sarvasya tasyāsti gatirvibhaktiḥ ..14..

chandāṃsi vedāḥ saṛco yajūṃṣi sāmāni somasva tathaiva yajñaḥ .


ājīvyameṣāṃ yadabhīpsitañca devasya tasyaiva ca vai prajāpateḥ ..15..

vaivasvatasyāsya manoḥ purastāt sambhū tiruktā prasavaśca teṣām .


yeṣāmidaṃ puṇyakṛtāṃ prasūtyā lokatrayaṃ lokanamaskṛtānām .
sureśadevarṣimanupradhīnāmāpūritañcoparibhūṣitañca ..16..

rudrasya śāpāt punarudbhavaśca dakṣasya cāpyatra manuṣyaloke .


vāsaḥ kṣitau vā niyamādbhavasya dakṣasya cātra pratiśāpalābhaḥ ..17..

manvantarāṇāṃ parivarttanāni yugeṣu sambhūtivikalpanañca .


ṛṣitvamārṣasya ca saṃpravṛddhiryathā yugādiṣvapi cettadatra ..18..

ye dvāpareṣu prathayanti vedān vyāsāśca te'jña kramaśo nibaddhāḥ .


kalpasya saṃkhyā bhuvanasya saṃkhyā brāhmasya cāpyatra dinasya saṃkhyā ..19..

aṇḍodbhijasvedajarāyujānāṃ dharmātmanāṃ svarganivāsināṃ vā .


ye yātanāsthānagatāśca jīvāstarkeṇa teṣāmapi ca pramāṇam ..1.3.20..

ātyantikaḥ prākṛtikaśca yo'yaṃ naimittikaśca pratisargahetuḥ .


bandhaśca mokṣaśca viśiṣya tatra proktā ca saṃsāragatiḥ parā ca ..21..
prakṛtyavasthaiṣu ca kāraṇeṣu yāca sthitiryā ca punaḥ pravṛttiḥ .
tacchāstrayuktyā svamatiprayatnāt samastamāviṣkṛtadhīdhṛtibhyaḥ .
viprā ṛṣibhyaḥ samudāhṛtaṃ yadyathātathaṃ tacchṛṇutocyamānam ..22..

iti śrīmahāpurāṇe vāyuprokte sṛṣṭiprakaraṇaṃ nāma tṛtīyo'dhyāyaḥ ..1.3..

ṛṣayastu tataḥ śrutvā naimiṣāraṇyavāsinaḥ .


pratyūcuste tataḥ sarve sūtaṃ paryākulekṣaṇāḥ ..1..

bhavān vai vaṃśakuśalo vyāsāt pratyakṣadarśavān .


tasmāttvaṃ bhavanaṃ kṛtsnaṃ lokasyāmuṣya varṇaya ..2..

yasya yasyānvayā ye ye tāṃstānicchāma veditum .


teṣāṃ pūrvarṣisṛṣṭiṃ ca vicitrāṃ tāṃ prajāpateḥ ..3..

asakṛtparipṛṣṭastairmahātmā lomaharṣaṇaḥ .
vistareṇānupūrvyā ca kathayāmāsa sattamaḥ ..4..

..lomaharṣaṇa uvāca ..

pṛṣṭāṃ caitāṃ kathāṃ divyāṃ ślakṣṇāṃ pāpapraṇāśinīm .


kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisammatām ..5..

yaścemāṃdhārayennityaṃ śrṛṇuyādvāpyabhīkṣṇaśaḥ .
śrāvayeccāpi viprebhyo yatibhyaśca viśeṣataḥ ..6..

śuciḥ parvasu yuktātmā tīrtheṣvāyataneṣu ca .


dīrghamāyuravāpnoti sa purāṇānukīrttanāt .
svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate ..7..

vistārāvayavaṃ teṣāṃ yathāśabdaṃ yathāśrutam .


kīrttyamānaṃ nibodhadhvaṃ sarveṣāṃ kīrttivarddhanam ..8..

dhanyaṃ yaśasyaṃ śatrughnaṃ svargyamāyurvivardhanam .


kīrttanaṃ sthirakīrttīnāṃ sarveṣāṃ puṇyakāriṇām ..9..

sargaśca pratisargaśca vaṃśo manvantarāṇi ca .


vaṃśānucaritañceti purāṇaṃ paṃcalakṣaṇam ..1.4.10..

kalpebhyo'pi hi yaḥ kalpaḥ śucibhyo niyataḥ śuciḥ .


purāṇaṃ sampravakṣyāmi mārutaṃ vedasammitam ..11..

prabodhaḥ pralayaścaiva sthitirutpattireva ca .


prakriyā prathamaḥ pādaḥ kathyavastuparigrahaḥ ..12..

upodvāto'nuṣaṅgaśca upasaṃhāra eva ca .


dharmyaṃ yaśasyamāyuṣyaṃ sarvapāpapraṇāśanam ..13..
evaṃ hi pādāścatvāraḥ samāsāt kīrttitā mayā .
vakṣyāmyetān punastāṃstu vistareṇa yathākramam ..14..

tasmai hiraṇyagarbhāya puruṣāyeśvarāya ca .


antāya prathamāyaiva viśiṣṭāya prajātmane .
brahmaṇe lokatantrāya namaskṛtya svayambhuve ..15..

mahadādyaṃ viśeṣāntaṃ savairupyaṃ salakṣaṇam .


pañcapramāṇaṃ ṣaṭśyetaṃ puruṣādhiṣṭhitaṃ nutam .
asaṃśayāt pravakṣyāmi bhūtasargamanuttamam ..16..

avyaktaṃ kāraṇaṃ yattu nityaṃ sadasadātmakam .


pradhānaṃ prakṛtiṃ caiva yamāhustattva cintakāḥ ..17..

gandhavarṇarasairhīnaṃ śabdasparśavivarjjitam .
ajātaṃ dhruvamakṣayyaṃ nityaṃ svātmanyavasthitam ..18..

jagadyoniṃ mahadbhūtaṃ paraṃ brahma sanātanam .


vigrahaṃ sarvabhūtānāmavyaktamabhavat kila ..19..

anādyantamajaṃ sūkṣmantriguṇaṃ prabhavāvyayam .


asāmpratamavijñeyaṃ brahmāgre samavarttata ..1.4.20..

tasyātmanā sarvamidaṃ vyāptamāsīttamomayam .


guṇasāmye tadā tasmin guṇabhāve tamomaye ..21..

gargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai .


guṇabhāvādvācyamāno mahān prādurbabhūva ha ..22..

sūkṣmeṇa mahatā so'tha avyaktena samāvṛtaḥ .


satvodrikto mahānagre sattvamātraprakāśakam .
mano mahāṃśca vijñeyo manastatkāraṇaṃ smṛtam ..23..

liṅgamātrasamutpannaḥ) kṣetrajñādhiṣṭhitastu saḥ .


dharmādīnāntu rūpāṇi lokatattvārthahetavaḥ .
mahāṃstu sṛṣṭiṃ kurute nodyamānaḥ sisṛkṣayā ..24..

mano mahānmatirbrahmā pūrbuddhiḥ khyātirīśvaraḥ .


prajñā citiḥ smṛtiḥ saṃvit vipuraṃ cocyate budhaiḥ ..25..

manute sarvabhūtānāṃ yasmācceṣṭāphalaṃ vibhuḥ .


saukṣmatvena vivṛddhānāṃ tena tanmana ucyate ..26..

tattvānāmagrajo yasmānmahāṃśca parimāṇataḥ .


śeṣebhyo'pi guṇebhyo'sau mahāniti tataḥ smṛtaḥ ..27..

bibharti mānaṃ manute vibhāgaṃ manyate'pi ca .


puruṣo bhogasambandhāt tena cāsau matiḥ smṛtaḥ ..28..

bṛhattvādṛṃhaṇatvācca bhāvānāṃ salilāśrayāt .


yasmādbṛṃhayate bhāvān brahmā tena nirucyate ..29..
āpūrayitvā yasmācca kṛtsnān dehānanugrahaiḥ .
tattvabhāvāṃśca niyatāṃ stena pūriti cocyate ..1.4.30..

budhyate puruṣaścātra sarvabhāvān hitāhitān .


yasmādbodhayate caiva tena buddhirnirucyate ..31..

khyātiḥ pratyupabhogaśca yasmāt saṃvarttate tataḥ .


bhogaśca jñānaniṣṭhatvāttena khyātiriti smṛtaḥ ..32..

khyāyate tadguṇairvāpi nāmādibhiranekaśaḥ .


tasmācca mahataḥ saṃjñā khyātirityabhidhīyate ..33..

sākṣāt sarvaṃ vijānāti mahātmā tena ceśvaraḥ .


tasmājjātā grahāścaiva prajñā tena sa ucyate ..34..

jñānādīni ca rūpāṇi kratukarmaphalāni ca .


cinoti yasmādbhogārthāntenāsau citirucyate ..35..

varttamānānyatītāni tathā cānāgatānyapi .


smarate sarvakāryāṇi tenāsau smṛtirucyate ..36..

kṛtsnaṃ ca vindate jñānaṃ tasmānmāhātmyamucyate .


tasmādvidervideścaiva saṃvidityabhidhīyate ..37..

vidyate sa ca sarvasmin sarvaṃ tasmiśca vidyate .


tasmātsaṃviditi prokto mahānvai buddhimattaraiḥ ..38..

jñānāttu jñānamityāha bhagavān jñānasannidhiḥ .


dvandvānāṃ vipurībhāvādvipuraṃ procyate budhaiḥ ..39..

sarveśatvācca lokānāmavaśyaṃ ca tatheśvaraḥ .


bṛhatvācca smṛto brahmā bhūtatvādbhava ucyate ..1.4.40..

kṣetrakṣetrajñavijñānādekatvācca sa kaḥ smṛtaḥ .


yasmāt puryanuśete ca tasmāt puruṣa ucyate .
notpāditatvāt pūrvatvāt svayambhūriti cocyate ..41..

paryāyavācakaiḥ śabdaistattvamādyamanuttamam .
vyākhyātaṃ tattvabhāvajñairevaṃ sadbhāvacintakaiḥ ..42..

mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā .


saṅkalpo'dhyavasāyaśca tasya vṛttidvayaṃ smṛtam ..43..

dharmādīni ca rūpāṇi lokatattvārthahetavaḥ .


triguṇastu sa vijñeyaḥ sattvarājasatāmasaḥ ..44..

triguṇādrajasodriktādahaṅkārastato'bhavat .
mahatā cāvṛtaḥ sargo bhūtādivikṛtastu saḥ ..45..

tasmācca tamasodriktādahaṅkārādajāyata .
bhūtatanmātrasargastu bhūtādistāmasastu saḥ ..46..
ākāśaṃ śuṣiraṃ tasmādudriktaṃ śabdalakṣaṇam .
ākāśaṃ śabdamātrantu bhūtādiścāvṛṇot punaḥ ..47..

śabdamātrantadākāśaṃ sparśamātraṃ sasarja ha .


bhūtādistu vikurvāṇaḥ śabdamātraṃ sasarjja ha ..48..

balavān jāyate vāyuḥ sa vai sparśaguṇo mataḥ .


ākāśaṃ śabdamātrantu sparśamātraṃ samāvṛṇot ..49..

rasamātrāstu tā hyāpo rūpamātrābhirāvṛṇot .


āpo rasān vikurvantyo gandhamātraṃ sasarjjire ..1.4.50..

saṅghāto jāyate tasmāttasya gandho guṇaḥ smṛtaḥ .


rasamātrantu tattoyaṃ gandhamātraṃ samāvṛṇot ..51..

tasmiṃstasmiṃstu tanmātrā tena tanmātratā smṛtā .


aviśeṣavācakatvādaviśeṣāstataḥ smṛtāḥ .
aśāntaghoramūḍhatvādaviśeṣāstataḥ punaḥ ..52..

bhūtatanmātrasargo'yaṃ vijñeyastu parasparāt .


vaikārikādahaṅkārātsatvodriktāttu sātvikāt .
vaikārikaḥ sa sargastu yugapatsampravarttate ..53..

buddhīndriyāṇi pañcaiva pañca karmendriyāṇyapi .


sādhakānīndriyāṇi syurddevā vaikārikā daśa .
ekādaśaṃ manastatra devā vaikārikāḥ smṛtā ..54..

śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī .


śabdādīnāmavāptyarthaṃ buddhiyuktāni vakṣyate ..55..

pādau pāyurupasthañca hastau vāgdaśamī bhavet .


gatirvisargo hyānandaḥ śilpaṃ vāsyañca karma ca ..56..

ākāśaṃ śabdamātrañca sparśamātraṃ samāviśet .


dviguṇastu tato vāyuḥ śabda sparśātmako'bhavat ..57..

rūpantathaiva viśataḥ śabdasparśaguṇāvubhau .


triguṇastu tataścāgniḥ sa śabdasparśarūpavān ..58..

saśabdasparśarūpañca rasamātraṃ samāviśat .


tasmāccaturguṇā hyāpo vijñeyāstā rasātmikāḥ ..59..

saśabdasparśarūpeṣu gandhasteṣu samāviśat .


saṃyuktā gandhamātreṇa ācinvanti mahīmimām .
tasmātpañcaguṇā bhūmiḥ sthūlabhūteṣu dṛśyate ..1.4.60..

śāntā ghorāśca mūḍhāśca viśeṣāstena te smṛtāḥ .


parasparānupraveśāddhārayanti parasparam ..61..

bhūmerantastivadaṃ sarvaṃ lokālokaghanāvṛtam .


viśeṣā indriyagrāhyā niyatatvācca te smṛtāḥ ..62..
guṇaṃ pūrvasya pūrvasya prāpnuvantyuttarottaram .
teṣāṃ yāvacca yadyacca tattattāvadguṇaṃ smṛtam ..63..

upalabhya śucergandhaṃ kecidvāyoranaipuṇāt .


pṛthivyāmeva tadvidyādeṣāṃ vāyośca saṃśrayāt ..64..

ete sapta mahāvīryā nānābhūtāḥ pṛthak pṛthak .


nāśaknuvan prajāḥ sraṣṭumasamāgamya kṛtsnaśaḥ .
te sametya mahātmāno hyayonyasyaiva saṃśrayāt ..65..

puruṣādhiṣṭhitatvācca avyaktānugraheṇa ca .
mahadādyā viśeṣāntā aṇḍamutpādayanti te ..66..

ekakālaṃ samutpannaṃ jalabudbudavacca tat .


viśeṣebhyo'ṇḍamabhavad bṛhattadudakaṃ ca yat .
tattasmin kāryakaraṇaṃ saṃsiddhaṃ brahmaṇastadā ..67..

prākṛte'ṇḍe vibuddhe san kṣetrajño brahmasaṃjñitaḥ .


sa vai śarīrī prathamaḥ sa vai puruṣa ucyate ..68..

ādikarttā ca bhūtānāṃ brahmā'gre samavarttata .


hiraṇyagarbhaḥ so'gro'smin prādurbhūtaścaturmukhaḥ .
sarge ca prati sarge ca kṣetrajño brahmasaṃjñitaḥ ..69..

karaṇaiḥ saha sṛjyante pratyāhāre tyajanti ca .


bhajante ca punardehānasamāhārasandhiṣu ..1.4.70..

hiraṇmayastu yo merustasyolbaṃ tanmahātmanaḥ .


garbhodakaṃ samudrāśca jarādyasthīni parvatāḥ ..71..

tasminnaṇḍe tvime lokā antarbhūtāstu sapta vai .


saptadvīpā ca pṛthvīyaṃ samudraiḥ saha saptabhiḥ ..72..

parvataiḥ sumahadbhiśca nadībhiśca sahasraśaḥ .


antastasmiṃstvime lokā antarviśvamidaṃ jagat ..73..

candrādityau sanakṣatrau sagrahau saha vāyunā .


lokālokaṃ ca yat kiṃciccāṇḍe tasmin samarpitam ..74..

adbhirdaśaguṇābhistu bāhyato'ṇḍaṃ samāvṛtam .


āpo daśaguṇā hyevantejasā bāhyato vṛtāḥ ..75..

tejaudaśaguṇenaiva bāhyato vāyunā vṛtam .


vāyorddaśaguṇenaiva bāhyato nabhasā vṛtam ..76..

ākāśena vṛto vāyuḥ khaṃ ca bhūtādinā vṛtam .


bhūtādirmahatā cāpi avyaktena vṛto mahān .
etairāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam ..77..

etāsvāvṛtya cānyonyamaṣṭau prakṛtayaḥ sthitāḥ .


prasargakāle sthitvā ca grasantyetāḥ parasparam ..78..
evaṃ parasparotpannā dhārayanti parasparam .
ādhārādheyabhāvena vikārasya vikāriṣu ..79..

avyaktaṃ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyate .


ityeṣa prākṛtaḥ sargaḥ kṣetrajñādhiṣṭhitastu saḥ .
abuddhipūrvaṃ prāgāsīt prādurbhūtā taḍidyathā ..1.4.80..

etaddhiraṇyagarbhasya janma yo veda tattvataḥ .


āyuṣmān kīrtimān dhanyaḥ prajāvāṃśca bhavatyuta ..81..

nivṛttikāmo'pi naraḥ śuddhātmā labhate gatim .


purāṇaśravaṇānnityaṃ sukhaṃ ca kṣemamāpnuyāt ..82..

iti mahāpurāṇe vāyuprokte sṛṣṭiprakaraṇaṃ nāma caturtho'dhyāyaḥ ..1.4..

..lomaharṣaṇa uvāca ..

yaddhi sṛṣṭestu saṃkhyātaṃ mayā kālāntarandvijāḥ .


etat kālāntaraṃ jñeyamaharvai pārameśvaram ..1.5.1..

rātristvetāvatī jñeyā parameśasya kṛtsnaśaḥ .


ahastasya tu yā sṛṣṭiḥ pralayo rātrirucyate ..1.5.2..

ahaśca vidyate tasya na rātririti dhāraṇā .


upacāraḥ prakriyate lokānāṃ hitakāmyayā ..1.5.3..

prajāḥ prajānāmpataya ṛṣayo munibhiḥ saha .


ṛṣīn sanatkumārākhyān brahmasāyujyagaiḥ saha ..1.5.4..

indriyāṇīndriyārthāśca mahābhūtāni pañca ca .


tanmātrā indriyagaṇo buddhiśca manasā saha ..1.5.5..

ahastiṣṭhanti te sarve parameśasya dhīmataḥ .


aharante pralīyante rātryante viśvasaṃbhavaḥ ..1.5.6..

svātmanyavasthite satve vikāre pratisaṃhate .


sādharmyeṇāvatiṣṭhete pradhānapuruṣāvubhau ..1.5.7..

tamaḥ sattvaguṇāvetau samatvena vyavastitau .


atrodriktau prasūtau ca tau tathā ca parasparam .
guṇasāmye layo jñeyo vaiṣamye sṛṣṭirucyate ..1.5.8..

tileṣu vā yathā taivaṃ ghṛtaṃ payasi vā sthitam .


tathā tamasi sattve ca rajo'vyaktāśritaṃ sthitam ..1.5.9..

upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tadā .


aharmukhe pravṛtte ca puraḥ prakṛtisambhavaḥ ..1.5.10..

kṣobhayāmāsa yogena pareṇa parameśvaraḥ .


pradhānaṃ puruṣañcaiva praviśyāṇḍaṃ maheśvaraḥ ..1.5.11..
pradhānāt kṣobhyamāṇāttu rajo vai samavarttata .
rajaḥ pravarttakaṃ tatra bījeṣvapi yathā jalam ..1.5.12..

guṇavaiṣamyamāsādya prasūyante hyadhiṣṭhitāḥ .


guṇebhyaḥ kṣobhya māṇebhyastrayo devā vijajñire .
āśritāḥ paramā guhyāḥ sarvātmānaḥ śarīriṇaḥ ..1.5.13..

rajo brahmā tamo hyagniḥ sattvaṃ viṣṇurajāyata .


rajaḥprakāśako brahmā sraṣṭṭṛtvena vyavasthitaḥ ..1.5.14..

tamaḥprakāśako'gnistu kālatvena vyavasthitaḥ .


sattvaprakāśako viṣṇuraudāsīnye vyavasthitaḥ ..1.5.15..

eta eva trayo devā eta eva trayo'gnayaḥ .


parasparāśritā hyete parasparamanuvratāḥ ..1.5.16..

paraspareṇa varttante dhārayanti parasparam .


anyonyamithunāhyete hyanyonyamupajīvinaḥ .
kṣaṇaṃ viyogo na hyeṣānna tyajanti parasparam ..1.5.17..

īśvaro hi paro devo viṣṇustu mahataḥ paraḥ .


brahmā tu rajasodriktaḥ sargāyeha pravarttate .
paraśca puruṣo jñeyaḥ prakṛtiśca parā smṛtā ..1.5.18..

adhiṣṭhito'sau hi maheśvareṇa pravarttate codyamānaḥ samantāt .


anupravarttanti mahānta eva cirasthitāḥ sve viṣye priyatvāt ..1.5.19..

pradhānaṃ guṇavaiṣamyātsargakāle pravarttate .


īśvarādhiṣṭhitāt pūrvantasmātsadasadātmakāt .
brahmā buddhiśca mithunaṃ yugapatsambabhūvatuḥ ..1.5.20..

tasmāttamo'vyaktamayaḥ kṣetrajño brahmasaṃjñitaḥ .


saṃsiddhaḥ kāryakaraṇairbrahmā'gre samavarttata ..1.5.21..

tejasā prathamano dhīmānavyaktaḥ saṃprakāśate .


sa vai śarīrī prathamaḥ kāraṇatve vyavasthitaḥ ..1.5.22..

apratīghena jñānena aiśvaryeṇa ca so'nvitaḥ .


dharmeṇa cāpratīghena vairāgyeṇa samanvitaḥ ..1.5.23..

tasyeśvarasyāpratighaṃ jñānaṃ vairāgyalakṣaṇam .


dharmaiśvaryakṛtā buddhirbrāhmī jajñe'bhimāninaḥ ..1.5.24..

avyaktājjāyate cāsya manasā ca yadicchati .


vaśīkṛtatvādvaiguṇyāt sureśatvātsvabhāvataḥ ..1.5.25..

caturmukhastu brahmatve kālatve cāntako'bhavat .


sahasramūrddhā puruṣastisro'vasthāḥ svayambhuvaḥ ..1.5.26..

sattvaṃ rajaśca brahmatve kālatve ca rajastamaḥ.


sātvikaṃ puruṣatve ca guṇavṛttiḥ svayambhuvaḥ ..1.5.27..

lokān sṛjati brahmatve kālatve saṃkṣipatyapi .


puruṣatve hyudāsīna stisro'vasthāḥ prajāpate ..1.5.28..

brahmā kamalagarbhābhaḥ kālo jātyāñjanaprabhaḥ .


puruṣaḥ puṇḍarīkākṣo rūpaṃ tatparamātmanaḥ ..1.5.29..

yogeśvaraḥ śarīrāṇi karoti vikaroti ca .


nānākṛtikriyārūpanāmavṛttiḥ svalīlayā ..1.5.30..

tridhā yadvarttate loke tasmātriguṇa ucyate .


caturddhā pravibhaktatvāccaturvyūhaḥ prakīrtitaḥ ..1.5.31..

yadāpnoti yadādatte yaccāsti viṣayaṃ prati .


taccāsya satataṃ bhāvastasmādātmā nirucyate ..1.5.32..

ṛṣiḥ sarvagatatvācca śarīrādyatsvayaṃ prabhuḥ .


svāmitvamasya tatsarvaṃ viṣṇuḥ sarvapraveśanāt ..1.5.33..

bhagavān bhagasadbhāvādrāgo rāgasya śāsanāt .


paraśca tu prakṛtatvādavanādomitiḥ smṛtaḥ ..1.5.34..

sarvajñaḥ sarvavijñānāt sarvaḥ sarvaṃ yatastataḥ .


narāṇāmayanaṃ yasmāttena nārāyaṇaḥ smṛtaḥ ..1.5.35..

tridhā vibhajya svātmānaṃ trailokyaṃ sampravarttate .


sṛjate grasate caiva vīkṣate ca tribhistu yat .
agre hiraṇyagarbhaḥ sa prādurbhūtaścaturmukhaḥ ..1.5.36..

āditvāccāditevo'sāvajātatvādajaḥ smṛtaḥ .
pāti yasmātprajāḥ sarvāḥprajāpatirataḥ smṛtaḥ ..1.5.37..

deveṣu ca mahān devo mahādevastataḥ smṛtaḥ .


sarveśatvācca lokānāmavaśyatvāttatheśvaraḥ ..1.5.38..

bṛhattvācca smṛto brahmā bhūtatvādbhūta ucyate .


kṣetrajñaḥ kṣetravijñānādvibhuḥ sarvagato yataḥ ..1.5.39..

yasmāt puryanuśete ca tasmāt puruṣa ucyate .


notpāditatvāt pūrvatvāt svayambhūriti sa smṛtaḥ ..1.5.40..

ijyatvāducyate yajñaḥ kavirvikrāntadarśanāt .


kramaṇaḥ kramaṇīyatvādvarṇakasyābhipālanāt ..1.5.41..

ādityasaṃjñaḥ kapilastvagrajo'gniriti smṛtaḥ .


hiraṇyamasya garbho'bhūddhiraṇyasyāpi garbhajaḥ .
tasmāddhiraṇyagarbhaḥ sa purāṇe'sminnirucyate ..1.5.42..

svayambhuvo nivṛttasya kālo varṣāgrajastu yaḥ .


na śakyaḥ parisaṃkhyātumapi varṣaśatairapi ..1.5.43..
kalpasaṃkhyānivṛttestu parākhyo brahmaṇaḥ smṛtaḥ .
tāvaccheṣo'sya kālo'nyastasyānte pratisṛjyate ..1.5.44..

koṭikoṭisahasrāṇi antarbhūtāni yāni vai .


samatītāni kalpānāntāvaccheṣāḥ parāstu ye ..1.5.45..

yastvayaṃ varttate kalpo vārāhantaṃ nibodhata .


prathamaḥ sāmpratasteṣāṃ kalpo'yaṃ varttate dvijāḥ ..1.5.46..

tasmin svāyambhuvādyāstu manavaḥ syuścaturddaśa .


atītā varttamānāśca bhaviṣyā ye ca vai punaḥ ..1.5.47..

tairiyaṃ pṛthivī sarvā saptadvīpā samantataḥ .


pūrṇaṃ yugasahasraṃ vai paripālyā nareśvaraiḥ .
prajābhistapasā caiva teṣāṃ śrṛṇuta vistaram ..1.5.48..

manvantareṇa caikena sarvāṇyevāntarāṇi vai .


bhaviṣyāṇi bhaviṣyaiśca kalpaḥ kalpena caiva ha ..1.5.49..

atītāni ca kalpāni sodakāni sahānvayaiḥ .


anāgateṣu tadvacca tarkkaḥ kāryo vijānatā ..1.5.50..

iti śrīmahāpurāṇe vāyuprokte sṛṣṭiprakaraṇaṃ nāma pañcamo'ghyāyaḥ ..1.5..

..sūta uvāca ..

āpo hyagneḥ samabhavannaṣṭe'gnau pṛthivītale .


sāntarālaikalīne'smānnaṣṭe sthāvarajaṅgame ..1..

ekārṇave tadā tasmin na prājñāyata kiñcana .


tadā sa bhagavān brahmā sahasrākṣaḥ sahasrapāt ..2..

sahasraśīrṣā puruṣo rukmavarṇo'hyatīndriyaḥ .


brahmā nārāyaṇākhyaḥ sa suṣvāpa salile tadā ..3..

sattvodrekāt prabuddhastu śūnyaṃ lokamudīkṣya saḥ .


imaṃ codāharantyatra ślokaṃ nārāyaṇaṃ prati ..4..

āpo nārā vai tanava ityapāṃ nāma śuśrumaḥ .


apsu śete ca yattasmāttena nārāyaṇaḥ smṛtaḥ ..5..

tulyaṃ yugasahasrasya naiśaṃ kālamupāsya saḥ .


śarvaryante prakurute brahmatvaṃ sargakāraṇāt ..6..

brahmā tu salile tasmin vāyurbhūtvā tadācarat .


niśāyāmiva khadyotaḥ prāvṛṭkāle tatastataḥ ..7..
tatastu salile tasmin vijñāyāntargatāṃ mahīm .
anumānādasaṃmūḍho bhūmeruddharaṇaṃ prati ..8..

akarot sa tanuṃ tvanyāṃ kalpādiṣu yathā purā .


tato mahātmā manasā divyaṃ rūpamacintayat ..9..

salilenāplutāṃ būmiṃ dṛṣṭvā sa tu samantataḥ .


kinru rūpaṃ mahat kṛtvā uddhareyamahaṃ mahīm ..1.6.10..

jalakrīḍāsu ruciraṃ vārāhaṃ rūpamasmarat .


adhṛṣyaṃ sarvvabhūtānāṃ vāṅmayaṃ dharmasaṃjñitam ..11..

daśayojanavistīṃrṇa śatayojanamucchritam .
nīlameghapratīkāśaṃ meghastanitaniḥsvanam ..12..

mahāparvvatavarṣmāṇaṃ śvetaṃ tīkṣṇogradaṃṣṭriṇam .


vidyudagniprakāśākṣamādityasamatejasam ..13..

pīnavṛttāyataskandhaṃ siṃhavikrāntagāminam .
pīnonnatakaṭīdeśaṃ suślakṣṇaṃ śubhalakṣaṇam ..14..

rūpamāsthāya vipulaṃ vārāhamamitaṃ hariḥ .


pṛthivyuddharaṇārthāya praviveśa rasātalam ..15..

sa vedavādyupadraṣṭā kratuvakṣāścitīmukhaḥ .
agnijihvo darbharomā brahmaśīrṣo mahātapāḥ ..16..

ahorātrekṣaṇadharo vedāṅgaśrutibhūṣaṇaḥ .
ājyanāsaḥ sūvatuṇḍaḥ sāmaghoṣasvano mahān ..17..

satyadharmamayaḥ śrīmān dharmmavikramasaṃsthitaḥ .


prāyaścittarato ghoraḥ paśujānurmahākṛti ..18..

ūrddhvagātro homaliṅgaḥ sthānabījo mahauṣadhiḥ .


vedyāntarātmā mantrasphigājyaspṛk somaśoṇitaḥ ..19..

vedaskandho havirgandho havyakavyātivegavān .


prāgvaṃśakāyo dyutimānnānādīkṣābhiranvitaḥ ..1.6.20..

dakṣiṇāhṛdayo yogī mahāsatramayo vibhuḥ .


upākarmeṣṭiruciraḥ pravargyavittabhūṣaṇaḥ ..21..

nānācchandogatipatho guhyopaniṣadāsanaḥ .
chāyāpatnīsahāyo vai maṇiśrṛṅga ivocchritaḥ .
bhūtvā yajñavarāho vai apaḥ sa prāviśat prabhuḥ ..22..

adbhiḥ saṃchāditāmurvīṃ sa tāmaśnan prajāpatiḥ .


upagamyojjahārāśu apastāśca sa vinyasat ..23..
sāmudrīrvai samudreṣu nādeyīśca nadīṣvatha .
rasātalatale magnāṃ rasātalatale gatām .
prabhurllokahitārthāya daṃṣṭrayābhyujjahāra gām ..24..

tataḥ svasthānamānīya pṛthivīṃ pṛthivīkaraḥ .


mumoca pūrvaṃ manasā dhārayitvā dharādharaḥ ..25..

tasyopari jalaughasya mahatī nauriva sthitaḥ .


caritatvācca devasya na mahī yāti viplavam ..26..

tatoddhṛtya kṣitiṃ devo jagataḥ sthāpanecchayā .


pṛthivyāḥ pravibhāgāya manaścakre'mbujekṣaṇaḥ .
pṛthivīṃ tu samīkṛtya pṛthivyāṃ so'cinod girīn ..27..

prāk sarve dahyamānāstu tadā saṃvarttakāgninā .


tenāgninā viśīrṇāste parvatā bhuvi sarvaśaḥ ..28..

śaityādekārṇave tasminvāyunāpastu saṃhṛtāḥ .


niṣiktā yatra yatrāsaṃstatratatrācalo'bhavat ..29..

skannācalatvādacalāḥ parvvabhiḥ parvvatāḥ smṛtāḥ .


girayo'ntarnigīrṇatvāccayanācca śiloccayāḥ ..1.6.30..

tatasteṣu viśīrṇeṣu lokodadhigiriṣvatha .


viśvakarmmā vibhajate kalpādiṣu punaḥ punaḥ ..31..

sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvvatām .


bhūrādyāṃ ścaturo lokān punaḥ so'tha prakalpayat .
lokān prakalpayitvā ca prajāsargaṃ sasarjja ha ..32..

brahmā svayambhūrbhagavān sisṛkṣurvividhāḥ prajāḥ .


sasarjja sṛṣṭintadrūpāṃ kalpādiṣu yathā purā ..33..

tasyābhidhyāyataḥ sargaṃ tadā vai buddhipūrvakam .


pradhānasamakālaṃ vai prādurbhūtastamomayaḥ ..34..

tamo moho mahāmohastāmisro hyandhasaṃjñitaḥ .


avidyā pañcaparvvaiṣā prādurbhūtā mahātmanaḥ ..35..

p̈ añcadhā cāśritaḥ sargo dhyāyataḥ so'bhimāninaḥ .


sarvvatastamasā caiva dīpaḥ kumbhavadāvṛtaḥ .
bahirantaḥ prakāśaśca śuddho niḥsaṃjña eva ca ..36..

yasmāttaiḥ saṃvṛtā buddhirmukhyāni karaṇāni ca .


tasmātte saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ ..37..

mukhyasarge tathābhūtaṃ brahmā dṛṣṭvā hyasādhakam .


aprasannamanāḥ so'tha tato nyāso'bhyamanyata ..38..

tasyābhidhyāyatastatra tiryyak sroto'bhyavarttata .


yasmāttiryag vyavartteta tiryyaksrotastataḥ smṛtam ..39..
tamobahutvātte sarvve hyajñānabahulāḥ smṛtāḥ .
utpathagrāhiṇaścāpi te dhyānāddhyānamāninaḥ ..1.6.40..

tiryyaksrotastu dṛṣṭvā vai dvitīyaṃ viśvamīśvaraḥ .


ahaṃkṛtā ahaṃmanā aṣṭāviṃśadvidhātmakāḥ ..41..

ekādaśendriyavidhā navadhā codayastathā .


aṣṭau ca tārakādyāśca teṣāṃ śaktividhāḥ smṛtāḥ ..42..

ataḥ prakāśāste sarvve āvṛtāśca bahiḥ punaḥ .


yasmāttiryak pravartteta tiryyaksrotāḥ sa ucyate ..43..

tiryaksrotāśca dṛṣṭvā vai dvitīyaṃ viśvamīśvaraḥ .


abhiprāyamathoddhūtaṃ dṛṣṭvā sarvvantathābhidham .
tasyābhidhyāyato nityaṃ sāttvikaḥ samavarttata ..44..

ūrddhvasrotāstṛtīyastu sa caivorddhvavyavasthitaḥ .
yasmādvyavarttatohddhvantu ūrddhvasrotāstataḥ smṛtaḥ ..45..

te sukhaprītibahulā bahirantaśca saṃvṛtā .


prakāśā bahirantaśca ūrddhvasrotodbhavāḥ smṛtāḥ ..46..

tena vā tādayo jñeyāḥ sṛṣṭātmāno vyavasthitāḥ .


ūrddhvasrotāstṛtīyo vai tena sargastu sa smṛtaḥ ..47..

ūrddhvasrotaḥsu sṛṣṭeṣu deveṣu sa tadā prabhuḥ .


prītimānabhavadbrahmā tato'nyaṃ so'bhyamanyata .
sasarjja sargamanyaṃ sa sādhakaṃ prabhurīśvaraḥ ..48..

athābhidhyāyatastasya satyābhidhyāyinastadā .
prādurbbabhūva cāvyaktādarvvāksrotaḥ susādhakam .
yasmādarvākvyavartteta tato'rvvāksrota ucyate ..49..

te ca prakāśabahulāstamaḥ sattvarajodhikāḥ .
tasmātte duḥkhabahulā bhūyo bhūyaśca kāriṇaḥ ..1.6.50..

prakāśā bahirantaśca manuṣyāḥ sādhakāśca te .


lakṣaṇaistārakādyaiste aṣṭadhā ca vyavasthitāḥ ..51..

siddhātmāno manuṣyāste gandharvasahadharmmiṇaḥ .


ityeṣa tejasaḥ sargo hyarvvāksrotāḥ prakīrttitaḥ ..52..

pañcamo'nugrahaḥ sargaścaturddhā sa vyavasthitaḥ .


viparyyayeṇa śaktyā ca tuṣṭyā siddhyā tathaiva ca .
vivṛttaṃ varttamānañca te'rthaṃ jānanti tattvataḥ ..53..

bhūtādikānāṃ sattvānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate .


viparyyayeṇa bhūtādiraśaktyā ca vyavasthitaḥ ..54..

prathamo mahataḥ sargo vijñeyo mahatastu saḥ .


tanmātrāṇāṃ dvitīyastu bhūtasargaḥ sa ucyate ..55..
vaikārikastṛtīyastu sarga aindriya kaḥ smṛtaḥ .
ityeṣa prākṛtaḥ sargaḥ sambhūto bhuddhipūrvakaḥ ..56..

mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ .


tiryyaksotāśca yaḥ sargastiryyagyoniḥ sa pañcamaḥ ..57..

tathorddhvasrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ .


tathārvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ ..58..

aṣṭamo'nugrahaḥ sargaḥ sāttvikastāmasastu saḥ .


pañcaite vaikṛtāḥ sargāḥ prākṛtāstu trayaḥ smṛtāḥ ..59..

prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ .


prākṛtāstu trayaḥ sargāḥ kṛtāste buddhipūrvvakāḥ ..1.6.60..

buddhipūrvvaṃ pravarttante ṣaṭsargā brahmaṇastu te .


vistarānugrahaṃ sargaṃ kīrttyamānaṃ nibodhata ..61..

caturddhāvāsthitaḥ so'tha sarvabhūteṣu kṛtsnaśaḥ .


viparyayeṇa śaktyā ca tuṣṭyā siddhyā tathaiva ca ..62..

sthāvareṣu viparyāsastiryagyoniṣu śaktitā .


siddhātmāno manuṣyāstu tuṣṭirddeveṣu kṛtsnaśaḥ ..63..

ityete prākṛtāścaiva vaikṛtāśca nava smṛtāḥ .


sargāḥ parasparasyātha prakārā bahavaḥ smṛtāḥ ..64..

agre sasarjja vai brahmā mānasānātmanaḥ samān .


sanandanañca sanakaṃ vidvāṃsaṃ ca sanātanam ..65..

vijñānena nivṛttāste vaivartena mahaujasaḥ .


saṃbuddhāścaiva nānātvādapaviddhāstrayo'pite .
asṛṣṭvaiva prajāsargaṃ pratisargaṃ gatāḥ punaḥ ..66..

tadā teṣu vyatīteṣu tadānyān sādhakāṃśca tān .


mānasānasṛjadbrahmā punaḥ sthānābhimāninaḥ .
ābhūtasaṃplavāvasthānnāmatastānnibodhata ..67..

āpo'gniḥ pṛthivī vāyurantarikṣaṃ diśastathā .


svargaṃ divaḥ samudrāṃśca nadān śailān vanaspatīn ..68..

oṣadhīnāṃ tathātmāno hyātmāno vṛkṣavīrudhām .


lavāḥ kāṣṭhāḥ kalāścaiva muhūrttāḥ sandhirātryahāḥ ..69..

arddhamāsāśca māsāśca ayanābdayugāni ca .


sthānābhimāninaḥ sarve sthānākhyāścaiva te smṛtāḥ ..1.6.70..

vakrādyasya brāhmaṇāḥ saṃprasūtāstadvakṣastaḥ kṣatriyāḥ pūrvabhāgaiḥ .


vaiśyāścorvoryasya padbhyāñca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ ..71..
nārāyaṇaḥ paro'vyaktādaṇḍamavyaktasambhavam .
aṇḍājjajñe punarbrahmā lokāstena kṛtāḥ svayam ..72..

eṣa vaḥ kathitaḥ pādaḥ samāsānna tu vistarāt .


anenādyena pādena purāṇaṃ saṃprakīrtitam ..73..

iti śrīmahāpurāṇe vāyuprokte sṛṣṭiprakaraṇaṃ nāma ṣaṣṭho'dhyāyaḥ ..1.6..

ityeṣa prathamaḥ pādaḥ prakriyārthaḥ prakīrtitaḥ .


śrutvā tu saṃhṛṣṭamanāḥ kāśyapeyaḥ sanātanaḥ ..1.7.1..

sambodhya sūtaṃ vacasā papracchāthottarāṃ kathām .


ataḥprabhṛti kalpajña pratisaṃdhiṃ pracakṣva naḥ ..1.7.2..

samatītasya kalpasya varttamānasya cobhayoḥ .


kalpayorantaraṃ yacca pratisaṃdhiryatastayoḥ .
etadveditumicchāmaḥ atyantakuśalo hyasi ..3..

..lomaharṣaṇa uvāca ..

atra vo'haṃ pravakṣyāmi pratisaṃdhiñca yastayoḥ .


samatītasya kalpasya varttamānasya cobhayoḥ ..4..

manvantarāṇi kalpeṣu yeṣu yāni ca suvratāḥ .


yaścāyaṃ varttate kalpo vārāhaḥ sāmprataḥ śubhaḥ ..5..

asmāt kalpācca yaḥ kalpaḥ pūrvo'tītaḥ sanātanaḥ .


tasya cāsya ca kalpasya madhyāvasthānnibodhata ..6..

pratyāhṛte pūrvakalpe pratisaṃdhiṃ ca tatra vai .


anyaḥ pravarttate kalpo janāllokāt punaḥ punaḥ ..7..

vyucchinnāt pratisaṃdhestu kalpāt kalpaḥ parasparam .


vyucchidyante kriyāḥsarvāḥ kalpānte sarvaśastadā .
tasmāt kalpāttu kalpasya pratisaṃdhirnigadyate ..8..

manvantarayugākhyānāmapyucchinnāśca sandhayaḥ .
parasparāḥ pravarttante manvantarayugaiḥ saha ..9..

uktā ye prakriyārthena pūrvakalpāḥ samāsataḥ .


teṣāṃ parārddhakalpānāṃ pūrvo hyasmāttu yaḥ paraḥ .
āsīt kalpo vyatīto vai parārddhena parastu saḥ ..1.7.10..

anye bhaviṣyā ye kalpā aparārddhādguṇīkṛtāḥ .


prathamaḥ sāmpratasteṣāṃ kalpo'yaṃ varttate dvijāḥ ..11..

yasmin pūrvaḥ parārddhe tu dvitīye para ucyate .


etāvān sthitikālaśca pratyāhārastataḥ smṛtaḥ ..12..
asmāt kalpāttu yaḥ pūrvaṃ kalpo'tītaḥ sanātanaḥ .
caturyugasahasrānte aho manvantaraiḥ purā ..13..

kṣīṇe kalpe tadā tasmin dāhakāle hyupasthite .


tasmin kalpe tadā devā āsanvaimānikāstu ye ..14..

nakṣatragrahatārāstu candrasūryagrahāśca ye .
aṣṭāviṃśatirevaitāḥ koṭyastu sukṛtātmanām ..15..

manvantare tathaikasmin caturdaśasu vai tathā .


trīṇi koṭiśatānyāsan koṭyādvinavatistathā .
aṣṭādhikāḥ saptaśatāḥ sahasrāṇāṃ smṛtāḥ purā ..16..

vaimānikānāṃ devānāṃ kalpe'tīte tu ye'bhavan .


ekaikasmiṃstu kalpe vai devā vaimānikāḥ smṛtāḥ ..17..

atha manvantareṣvāsaṃścaturdaśasu vai divi .


devāśca pitaraścaiva munayo manavastathā ..18..

teṣāmanucarā ye ca manuputrāstathaiva ca .
varṇāśramibhirīḍyāśca tasmin kāle tu ye surāḥ .
manvantareṣu yehyāsan devaloke divaukasaḥ ..19..

te taiḥ saṃyojakaiḥ sārddhaṃ prāpte saṅkalane tathā .


tulyaniṣṭhāstu te sarve prāpte hyābhūtasaṃplave ..1.7.20..

tataste'vaśyabhāvitvād buddhvā paryāyamātmanaḥ .


trailokyavāsino devāstasmin prāpte hyupaplave ..21..

te'nautsukyaviṣādena tyaktvā sthānāni bhāvataḥ .


maharllokāya saṃvignāstataste dadhire matim ..22..

te yuktā upapadyante mahasisthaiḥ śarīrakaiḥ .


viśuddhibahulāḥ sarve mānasīṃ siddhimāsthitāḥ ..23..

taiḥ kalpa vāsibhiḥ sārddhaṃ mahānāsāditastu yaiḥ .


brāhmaṇaiḥ kṣatriyairvaiśyaistadbhaktaiścāparairjjanaiḥ ..24..

matvā tu te maharllokaṃ devasaṅghāścaturddaśa .


tataste janalokāya so dvegā dadhire matim ..25..

viśuddhibahulāḥ sarve mānasīṃ siddhimāsthitāḥ .


taiḥ kalpavāsibhiḥ sāṃrddha mahānāsāditastu yaiḥ ..26..

daśakṛtva ivāvṛttyā tasmādgacchanti svastapaḥ .


tatra kalpān daśasthitvā satyaṃ gacchanti vai punaḥ .
etena kramayogena yānti kalpanivāsinaḥ ..27..

evaṃ devayugānāntu sahasrāṇi parasparāt .


gatāni brahmalokaṃ vai aparāvarttinīṃ gatim ..28..
ādhipatyaṃ vinā te vai aiśvaryeṇa tu tatsamāḥ .
bhavanti brahmaṇastulyā rūpeṇa viṣayeṇa ca ..29..

tatra te hyavatiṣṭhanti prītiyuktāḥ prasaṅgamāt .


ānandaṃ brahmaṇaḥ prāpya mucyante brahmaṇā saha ..1.7.30..

avaśyambhāvinā'rthena prākṛtenaiva te svayam .


nānā tvenābhisambaddhāstadā tatkālabhāvinaḥ ..31..

svarūpato buddhipūrvaṃ yathā bhavati jāgrataḥ .


tatkālabhāvi teṣāṃ tu tathā jñānaṃ pravarttate ..32..

pratyāhāre tu bhedānāṃ yeṣāṃ bhinnābhisūṣmaṇām .


taiḥ sārddhaṃ pratisṛjyante kāryāṇi karaṇāni ca ..33..

nānātvadarśanātteṣāṃ brahmalokanivāsinām .
vinaṣṭasvādhikārāṇāṃ svena dharmeṇa tiṣṭhatām ..34..

te tulyalakṣaṇāḥ siddhāḥ śuddhātmāno nirañjanāḥ .


prakṛtau kāraṇātītāḥ svātmanyeva vyavasthitāḥ ..35..

prakhyāpayitvā hyātmānaṃ prakṛtisteṣu sarvaśaḥ .


puruṣāvyavahṛtatvena pratītā na pravarttate ..36..

pravartite punaḥ sarge teṣāṃ vā kāraṇaṃ punaḥ .


saṃyoge prākṛte teṣāṃ yuktānāṃ tattvadarśinām ..37..

atrāpavargiṇāṃ teṣāmapunarmārgagāminām .
abhāvaḥ punarutpattau śāntānāmarcciṣāmiva ..38..

tatasteṣu gateṣūrddhvaṃ trailokyātsumahātmasu .


taiḥ sārddhaṃ ye maharllokāttadā nāsāditā janāḥ .
tacchiṣṭāśceha tiṣṭhanti kalpāddehamupāsate ..39..

gandharvādyāḥ piśācāntā mānuṣā brāhmaṇādayaḥ .


paśavaḥ pakṣiṇaścaiva sthāvarāḥ sasarīsṛpāḥ ..1.7.40..

tiṣṭhatsu teṣu tatkālaṃ pṛthivītalavāsiṣu .


sahasraṃ yattu raśmīnāṃ sūryasyeha vibhāsate .
te saptaraśmayo bhūtvā hyekaiko jāyate raviḥ ..41..

krameṇottiṣṭhamānāste trīn lokān pradahantyuta .


jaṅgamāḥ sthāvarāḥ caiva nadīḥ saṃrvāśca parvatān .
pūrve śuṣkā hyanāvṛṣṭyā sūryaistaiśca pradhūpitāḥ ..42..

tadā te viviśuḥ sarve nirddagdhāḥ sūryaraśmibhiḥ .


jaṅgamāḥ sthāvarāḥ sarve dharmādharmātmakāstu vai ..43..

dagdhadehāstataste vai gatāḥ pāpayugātyaye .


yonyā tayā hyanirmuktāḥ śubhapāpānubandhayā ..44..
tataste hyupapadyante tulyarūpā jane janāḥ .
viśuddhibahulāḥ sarve mānasīṃ siddhimāsthitāḥ ..45..

uṣitvā rajanīṃ tatra brahmaṇo'vyaktajanmanaḥ .


punaḥ sarge bhavantīha brahmaṇo mānasīprajāḥ ..46..

tatasteṣu pravṛtteṣu jane trailokyavāsiṣu .


nirdagdheṣu ca lokeṣu teṣu sūryaistu saptabhiḥ .
vṛṣṭyā kṣitau plāvitāyāṃ viśīrṇeṣvālayeṣu ca ..47..

samudrāścaiva meghāśca āpaḥ sarvāśca pārthivāḥ .


vrajantyekārṇavatvaṃ hi salilākhyāstadāśritāḥ ..48..

āgatāgatikaṃ tadvai yadā tu salilaṃ bahu .


saṃchādyemāṃ sthitāṃ bhūmimarṇavākhyā tadā ca sā ..49..

ābhāti yasmānnābhānti bhāsanto vyāptidīptiṣu .


sarvataḥ samanuplāvya tāsāñcāmbho vibhāvyate ..1.7.50..

tadambhastanute yasmāt sarvāṃ pṛthvīṃ samantataḥ .


dhātustanotirvistāre tenāmbhastanavaḥ smṛtāḥ ..51..

aramityeṣa śīghrantu nipātaḥ kavibhiḥ smṛtaḥ .


ekārṇave bhavantyāpo na śīghrāstena te narāḥ ..52..

tasmin yugasahasrānte saṃsthite brahmaṇo'hani .


rājanyāṃ varttamānāyāntāvattat salilātmanā ..53..

tatastu salile tasminnaṣṭe'gnau pṛthivītale .


praśāntavāte'ndhakāre nirāloke samantataḥ ..54..

yenaivādhiṣṭhitaṃ hīdaṃ brahmā sa puruṣaḥ prabhuḥ .


vibhāgamasya lokasya punarvai kartumicchati ..55..

ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame .


tadā sa bhavati brahmā sahasrākṣaḥ sahasrapāt ..56..

sahasraśīrṣā puruṣo rukmavarṇo hyatīndriyaḥ .


brahmā nārāyaṇākhyastu suṣvāpa salile tadā ..57..

sattvodrekāt prabuddhastu śūnyaṃ lokamavekṣya ca .


imañcodāharantyatra ślokaṃ nārāyaṇaṃ prati ..58..

āpo nārākhyāstanava ityapānnāma śuśrumaḥ .


āpūrya nābhiṃ tatrāste tena nārāyaṇaḥ smṛtaḥ ..59..

sahasraśīrṣā sumanāḥ sahasrapāt sahasracakṣurvadanaḥ sahasrabhuk .


sahasrabāhuḥ prathamaḥ prajā patistrayīpathe yaḥ puruṣo nirucyate ..1.7.60..

ādityavarṇo bhuvanasya goptā eko hyapūrvaḥ prathamaṃ turāṣāṭ .


hiraṇyagarbhaḥ puruṣo mahātmā sa paṭhyate vai tamasaḥparastāt ..61..
kalpādau rajasodrikto brahmā bhūtvā'sṛjat prajāḥ .
kalpānte tamasodrikto kālo bhūtvā'grasat punaḥ ..62..

sa vai nārāyaṇā khyastu sattvodrikto'rṇave svapan .


tridhā vibhajya cātmānaṃ trailokye samavarttata ..63..

sṛjate grasate caiva vīkṣante ca tribhistu tān .


ekārṇave tadā loke naṣṭe sthāvarajaṅgame ..64..

caturyugasahasrānte sarvataḥ salilāvṛte .


brahmā nārāyaṇākhyastu aprakāśārṇave svapan ..65..

caturvidhāḥ prajā grastvā brāhmyāṃ rātryāṃ mahārṇave .


paśyanti taṃ maharllokāt suptaṃ kālaṃ maharṣayaḥ ..66..

bhṛgvādayo yathā sapta kalpe hyasmin maharṣayaḥ .


tato vivarttamānaistairmahān parigataḥ paraḥ ..67..

gatyarthād ṛṣayo dhātornnāmanirvṛttirāditaḥ .


tasmādṛṣiparatvena mahāṃstasmānmaharṣayaḥ ..68..

maharllokasthitairdṛṣṭaḥ kālaḥ suptastadā ca taiḥ .


satyādyāḥ sapta yehyāsan kalpe'tīte maharṣayaḥ ..69..

evaṃ brāhmīṣu rātrīṣu hyatī tāsu sahasraśaḥ .


dṛṣṭavantastathā hyanye suptaṃ kālaṃ maharṣayaḥ ..1.7.70..

kalpayāmāsa vai brahmā tasmāt kālo nirucyate ..71..

sa sraṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ .


vyaktāvyakto mahādevastasya sarvamidaṃ jagat ..72..

ityeṣa pratisandhirvaḥ kīrttitaḥ kalpayordvayoḥ .


sāmpratātītayormadhye prāgavasthā babhūva yā ..73..

kīrttitā tu samāsena kalpe kalpe yathā tathā .


sāmprataṃ te pravakṣyāmi kalpametaṃ nibodhata ..74..

iti śrīmahāpurāṇe vāyuprokte pratisandhikīrttanaṃ nāma saptamo'dhyāyaḥ ..1.7..

..sūta uvāca ..

tulyaṃ yugasahasrasya naiśaṃ kālamupāsya saḥ .


śarvaryante prakurute brahmatvaṃ sargakāraṇāt ..1.8.1..

brahmā tu salile tasmin vāyurbhūtvā tadācarat .


andhakāre tadā tasmin naṣṭe sthāvarajaṅgame ..2..
jalena samanuvyāpte sarvataḥ pṛthivītale .
avibhāgena bhūteṣu samantātsusthiteṣu ca ..3..

niśāyāmiva khadyotaḥ prāvṛṭkāle tatastataḥ .


tadākāśe caran so'tha vīkṣyamāṇaḥ svayambhuvaḥ ..4..

pratiṣṭhāyā hyapāyantu mārgamāṇastadā prabhuḥ .


tatastu salile tasmin jñātvā hyantargatāṃ mahīm ..5..

anumānāttu sambuddho bhūmeruddharaṇaṃ prati .


cakārānyāṃ tanuñcaiva pūrvakalpādiṣu smṛtām ..6..

sa tu rūpaṃ varāhasya kṛtvā'paḥ prāviśat prabhuḥ .


adbhiḥ sañchāditāmurvīṃ samīkṣyātha prajāpatiḥ ..7..

uddhṛtyorvīmathādbhyastu apastāstu sa vinyasat .


sāmudrīstu samudreṣu nādeyīrnimnagāsvapi .
pārthivīstu sa vinyasya pṛthivyāṃ so'cinodgirīn ..8..

prāksarge dahyamāne tu tadā saṃvarttakāgninā .


tenāgninā pralīnāste parvatā bhuvi sarvaśaḥ ..9..

śaityādekārṇave tasmin vāyunāpastu saṃhṛtāḥ .


niṣaktā yatra yatrāsaṃstatratatrā'calo'bhavat ..1.8.10..

skannācalatvādacalāḥ parvabhiḥ parvatāḥ smṛtāḥ .


girayo'dbhirnigīrṇatvāccayanācca śiloccayāḥ ..11..

tatastu tāṃ samuddhṛtya kṣitimantarjjalāt prabhuḥ .


svasthāne sthāpayitvā ca vibhāgamakarot punaḥ ..12..

sapta sapta tu varṣāṇi tasyā dvīpeṣu saptasu .


viṣamāṇi samīkṛtya śilābhiracinodgirīn ..13..

dvīpeṣu teṣu varṣāṇi catvāriṃśattathaiva ca .


tāvantaḥ parvatāścaiva varṣānte samavasthitāḥ .
sargādau sanniviṣṭāste svabhāvenaiva nānyathā ..14..

sapta dvīpāḥ samudrāśca anyonyasya tu maṇḍalam .


sannikṛṣṭāḥ svabhāvena samāvṛtya parasparam ..15..

bhūrākhyāṃścaturo lokāṃścandrādityau grahaiḥ saha .


pūrvaṃ tu nirmmame brahmā sthānānīmāni sarvaśaḥ ..16..

kalpasya cāsya brahmā vai hyasṛjat sthāninaḥ purā .


āpo'griḥ pṛthivī vāyurantarikṣaṃ divaṃ tathā ..17..

svargaṃ diśaḥ samudrāṃśca nadīḥ sarvāṃśca parvatān .


oṣadhīnāṃ tathātmānamātmānaṃ vṛkṣavīrudhām ..18..
lavāḥ kāṣṭhāḥ kalāścaiva muhūrtaṃ sandhirātryaham .
arddhamāsāṃśca māsāṃśca ayanābdayugāni ca ..19..

sthānābhimāninaścaiva sthānāni ca pṛthak pṛthak .


sthānātmānaḥ sa sṛṣṭvā vai yugāvasthāṃ vinirmame ..1.8.20..

kṛtaṃ tretā dvāparaṃ ca kaliṃ caiva tathā yugam .


kalpasyādau kṛtayuge prathame so'sṛjat prajāḥ ..21..

prāguktā yā mayā tubhyaṃ pūrvakālaṃ prajāstu tāḥ .


tasmin saṃvarttamāne tu kalpe dagdhāstadā'gninā ..22..

aprāptā yāstapolokaṃ janalokaṃ samāśritāḥ .


pravartanti punaḥ sarge bījārthaṃ tā bhavanti hi ..23..

bījārthena sthitāstatra punaḥ sargasya kāraṇāt .


tatastāḥ sṛjyamānāstu santānārthaṃ bhavanti hi ..24..

dharmmārthakāmamokṣāṇāmiha tāḥ sādhakāḥ smṛtāḥ .


devāśca pitaraścaiva ṛṣayo manavastathā ..25..

tataste tapasā yuktaḥ sthānānyāpūrayanti hi .


brahmaṇo mānasāste vai siddhātmāno bhavanti hi ..26..

ye sargā dveṣayuktena karmaṇā te divaṃ gatāḥ .


āvarttamānā iha te sambhavanti yuge yuge ..27..

svakarmaphalaśeṣeṇa khyātāścaiva tathātmikāḥ .


saṃbhavanti janāllokāt karmasaṃśayabandhanāt ..28..

āśayaḥ kāraṇaṃ tatra boddhavyaṃ karmaṇāṃ tu saḥ .


taiḥ karmabhistu jāyante janāllokāḥ śubhāśubhaiḥ ..29..

gṛhṇanti te śarīrāṇi nānārūpāṇi yoniṣu .


devādyasthāvarānte ca utpadyante parasparam ..1.8.30..

teṣāṃ ye yāni karmāṇi prāk sṛṣṭeḥ pratipedire .


tānyete pratipadyante sṛjyamānāḥ punaḥ punaḥ ..31..

hisrāhiṃsre mṛdukrūre dharmādharme ṛtānṛte .


tadbhāvitāḥ prapadyante tasmāttattasya rocate ..32..

kalpeṣvāsan vyatīteṣu rūpanāmāni yāni ca .


tānyevānāgate kāle prāyaśaḥ pratipedire ..33..

tasmāttu nāmarūpāṇi tānyeva pratipedire .


punaḥ punaste kalpeṣu jāyante nāmarūpataḥ ..34..

tataḥ sarge hyavaṣṭabdhe sisṛkṣorbrahmaṇastu vai .


prajāstā dhyāyatastasya satyābhidhyāyinastadā ..35..
mithunānāṃ sahasrantu so'sṛjadvai mukhāttadā .
janāste hyupapadyante sattvodriktāḥ sucetasaḥ ..36..

sahasramanyadvakṣasto mithunānāṃ sasarjja ha .


te sarve rajasodriktāḥ śuṣmiṇaścāpyaśuṣmiṇaḥ ..37..

sṛṣṭvā sahasramanyattu dvandvānāmūrutaḥ punaḥ .


rajastamobhyāmudriktā īhāśīlāstu te smṛtāḥ ..38..

padbhyāṃ sahasramanyattu mithunānāṃ sasarjja ha .


udriktāstamasā sarve niḥśrīkā hyalpatejasaḥ ..39..

tato vai harṣamānāste dvandvotpannāstu prāṇinaḥ .


anyonyā hṛcchapāvipṭā maithunāyopacakramuḥ ..1.8.40..

tataḥprabhṛti kalpe'smin mithunotpattirucyate .


māse māserttavaṃ yadyattadājñāsiddhi yoṣitāt ..41..

tasmāttadā na suṣuvuḥ sevitairapi maithunaiḥ .


āyuṣo'nte prasūyante mithunānyeva te sakṛt ..42..

kuṭakāḥ kuvikāścaiva utpadyante mumūrṣitāḥ .


tataḥprabhṛti kalpe'smin mithunānāṃ hi sambhavaḥ ..43..

dhyāte tu manasā tāsāṃ prajānāṃ jāyate sakṛt .


śabdādi viṣayaḥ śuddhaḥ pratyekaṃ pañcalakṣaṇaḥ ..44..

ityevaṃ manasā pūrvaṃ prāksṛṣṭiryā prajāpateḥ .


tasyānvavāye sambhūtā yairidaṃ pūritaṃ jagat ..45..

saritsaraḥ samudrāṃśca sevante parvatānapi .


tadā nātyambuśītoṣṇā yuge tasmin caranti vai ..46..

pṛthvīrasodbhavaṃ nāma āhāraṃ hyāharanti vai .


tāḥ prajāḥ kāmacāriṇyo mānasīṃ siddhimāsthitāḥ ..47..

dharmādharmau na tāsvāstāṃ nirviśeṣāḥ prajāstu tāḥ .


tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasmin kṛte yuge ..48..

dharmādharmau na tāsvāstāṃ kalpādau tu kṛte yuge .


svena svenādhikāreṇa jajñire te kṛte yuge ..49..

catvāri tu sahasrāṇi varṣāṇāṃ divyasaṃkhyayā .


ādyaṃ kṛtayugaṃ prāhuḥ sandhyānāntu catuḥ śatam ..1.8.50..

tataḥ sahasraśastāsu prajāsu prathitāsvapi .


na tāsāṃ pratighāto'sti na dvandvannāpi ca kramaḥ ..51..

parvatodadhisevinyo hyaniketāśrayāstu tāḥ .


viśokāḥ sattvabahulā ekāntasukhitaprajāḥ ..52..
tā vai nikāmacāriṇyo nityaṃ muditamānasāḥ .
paśavaḥ pakṣiṇaścaiva na tadāsan sarīsṛpāḥ ..53..

nodbhijjā nārakāścaiva te hyadharmaprasūtayaḥ .


na mūlaphalapuṣpañca nārttavaṃ hyṛtavo na ca ..54..

sarvakāmasukhaḥ kālo nātyarthaṃ hyuṣṇaśītatā .


manobhilaṣitāḥ kāmāstāsāṃ sarvatra sarvadā ..55..

uttiṣṭhanti pṛthivyāṃ vai tābhirdhyātā rasotthitāḥ .


balavarṇakarī tāsāṃ siddhiḥ sā roganāśinī ..56..

asaṃskāryaiḥ śarīraiśca prajāstāḥ sthirayauvanāḥ .


tāsāṃ viśuddhāt saṅkalpājjāyante mithunāḥ prajāḥ ..57..

samaṃ janma ca rūpañca mriyante caiva tāḥ samam .


tadā satyamalobhaśca kṣamā tuṣṭiḥ sukhaṃ damaḥ ..58..

nirviśeṣāḥ kṛtāḥ sarvā rūpāyuḥśīlaceṣṭitaiḥ .


abuddhipūrvakaṃ vṛttaṃ prajānāṃ jāyate svayam ..59..

apravṛttiḥ kṛtayuge karmaṇoḥ śubhapāpayoḥ .


varṇāśramavyavasthāśca na tadāsanna saṅkaraḥ ..1.8.60..

anicchādveṣayuktāste varttayanti parasparam .


tulyarūpāyuṣaḥ sarvā adhamottamavarjjitāḥ ..61..

sukhaprāyā hyaśokāśca utpadyante kṛte yuge .


nityaprahṛṣṭamanaso mahāsattvā mahābalāḥ ..62..

lābhālābhau nāsvāstāṃ mitrāmitre priyāpriye .


manasā viṣayastāsānnirīhāṇāṃ pravarttate .
na lipsanti hi tā'nyonyannānugṛhṇanti caiva hi ..63..

dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate .


pravṛttaṃ dvāpare yajñaṃ dānaṃ kaliyuge varam ..64..

sattvaṃ kṛtaṃ rajastretā dvāparantu rajastamau .


kalau tamastu vijñeyaṃ yugavṛttavaśena tu ..65..

kālaḥ kṛte yuge tveṣa tasya saṃkhyānnibodhata .


catvāri tu sahasrāṇi varṣāṇāṃ tta kṛtaṃ yugam ..66..

sandhyāṃśau tasya divyāni śatānyaṣṭau ca saṃkhyayā .


tadā tāsāṃ babhūvāyurnna ca kleśavipattayaḥ ..67..

tataḥ kṛtayuge tasmin sandhyāṃśe hi gate tu vaiḥ .


pādāvaśiṣṭo bhavati yugadharmastu sarvaśaḥ ..68..
sandhyāyāmapyatītāyāmantakāle yugasya tu .
pādataśvāvatiṣṭhettu sandhyādharmo yugasya tu .
evaṃ kṛte tu niḥśeṣe siddhi stvantardadhe tadā ..69..

tasyāñca siddhau bhraṣṭāyāṃ mānasyāmabhavattataḥ .


siddhiranyā yuge tasmistretāyāmantare kṛtāḥ ..1.8.70..

sargādau yā mayāṣṭau tu mānasyo vai prakīrttitāḥ .


aṣṭau tāḥ kramayogena siddhayo yānti saṃkṣayam ..71..

kalpādau mānasī hyeṣā siddhirbhavati sā kṛte .


manvantareṣu sarveṣu caturyugavibhāgaśaḥ .
varṇāśramācārakṛtaḥ karmasiddhodbhavaḥ smṛtaḥ ..72..

sandhyākṛtasya pādena sandhyāpādena cāṃśataḥ .


kṛtasandhyāṃśakā hyete trīṃstrīn pādān parasparān .
hrasanti yugadharmaiste tapaḥ śrutabalāyuṣaiḥ ..73..

tataḥ kṛtāṃśe kṣīṇe tu babhūva tadanantaram .


tretāyāṃ yugamanyantu kṛtāśamṛṣisattamāḥ ..74..

tasmin kṣīṇe kṛtāṃśe tu tacchiṣṭāsu prajāsviha .


kalpādau saṃpravṛttāyāstretāyāḥ pramukhe tadā ..75..

praṇaśyati tadā siddhiḥ kālayogena nānyathā .


tasyāṃ siddhau praṇaṣṭāyāmanyā siddhiravarttata ..76..

apāṃ saukṣmye pratigate tadā meghātmanā tu tau .


meghebhyastanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjjanam ..77..

sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale .


prādurāsaṃstadā tāsāṃ vṛkṣāstu gṛhasaṃsthitāḥ ..78..

sarvapratyupabhogastu tāsāṃ tebhyaḥ prajāyate .


varttayanti hi tebhyastāstretāyugamukhe prajāḥ ..79..

tataḥ kālena mahatā tāsāmeva viparyayāt .


rāgalobhātmako bhāvastadā hyākasmiko'bhavat ..1.8.80..

yattadbhavati nārīṇāṃ jīvitānte tadārttavam .


tadā tadvai na bhavati punaryugabalena tu ..81..

tāsāṃ punaḥ pravṛttaṃ tu māse māse tadārttavam .


tatastenaiva yogena varttatāṃ mithune tadā ..82 ..

tāsāṃ tatkālabhāvitvānmāsi māsyupagacchatām .


akāle hyārttavotpattirgarbhotpattirajāyata ..83..

viparyayeṇa tāsāṃ tu tena kālena bhāvinā .


praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃsthitāḥ ..84..
tatasteṣu praṇaṣṭeṣu vibhrāntā vyākulendriyāḥ .
abhi dhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā ..85..

prādurbabhūvustāsāṃ ca vṛkṣāste gṛhasaṃsthitāḥ .


vastrāṇi ca prasūyante phalānyābharaṇāni ca ..86..

teṣveva jāyate tāsāṃ gaṃdhavarṇarasānvitam .


amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu ..87..

tena tā vartayanti sma mukhe tretāyugasya ca .


hṛṣṭatuṣṭāstayā siddhyā prajā vai vigatajvarāḥ ..88..

punaḥ kālāṃtareṇaiva punarllobhāvṛtāstu tāḥ .


vṛkṣāṃstān paryagṛhṇanta madhu vā mākṣikaṃ balāt ..89..

tāsāṃ tenāpacāreṇa punarllokakṛtena vai .


praṇaṣṭā madhunā sārddhaṃ kalpavṛkṣāḥ vkacit vkacit ..1.8.90..

tasyāmevālpaśiṣṭāyāṃ saṃdhyākālavaśāttadā .
prāvartaṃta tadā tāsāṃ dvaṃdvānyabhyutthitāni tu ..91..

śītavātātapaistīvraistatastā duḥkhitā bhṛśam ..

dvaṃdvaistāḥ pīḍyamānāstu cakrurāvaraṇāni ca ..92..

kṛtvā dvaṃdva pratīkāraṃ niketāni hi bhojire .


pūrvaṃ nikamipārāste aniketāśrayā bhṛśam ..93..

yathāyogyaṃ yathāprīti niketeṣvavasan punaḥ .


marudhanvasu nimneṣu parvateṣu nadīṣu ca .
saṃśrayanti ca durgāṇi dhanvānaṃ śāśvatodakam ..94..

yathāyogaṃ yathākāmaṃ sameṣu viṣameṣu ca .


ārabdhāste niketā vai karttaṃ śītoṣṇa vāraṇam ..95..

tataḥ saṃsthāpayāmāsa kheṭāni ca purāṇi ca .


grāmāṃścaiva yathābhāgaṃ tathaivāntaḥ purāṇi ca ..96..

tāsāmāyāmaviṣkambhān saṃniveśāntarāṇi ca .
cakrustadā yathāprajñaṃ pradeśaḥ saṃjñitastu taiḥ ..97..

aṃguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate .


tālaḥ smṛto madhyamayā gokarṇaścāpyanāmayā ..98..

kaniṣṭhayā vitastistu dvādaśāṅula ucyate .


ratniraṅgulaparvvāṇi saṃkhyayā tvekaviṃśatiḥ ..99..

caturviṃśatibhiścaiva hastaḥ syādaṅgulāni tu .


kiṣkuḥ smṛto dviratnistu dvicatvāriṃśadaṅgulam ..1.8.100..

caturhastaṃ dhanurdaṇḍo nālikāyugameva ca .


dhanuḥ sahasre dve tatra gavyūtistairvibhāvyate ..101..
aṣṭau dhanuḥsahasrāṇi yojanaṃ taurnirucyate .
etena yojanenaiva sanniveśastataḥ kṛtaḥ ..102..

caturṇāmeva durgāṇāṃ svasamutthāni trīṇi tu .


caturthaṃ kṛtrimaṃ durgaṃ tasya vakṣyāmyahaṃ vidhim ..103..

saudhoccavapraprākāraṃ sarvataścātakāvṛtam .
tadekaṃ svastikadvāraṃ kumārīpurameva ca ..104..

śrotasīsaha taddvāraṃ nikhātaṃ punareva ca .


hastāṣṭau ca daśa śreṣṭhā navāṣṭau vā'pare matāḥ ..105..

kheṭānāṃ nagarāṇāñca grāmāṇāñcaiva sarvvaśaḥ .


trividhānāñca durgāṇāṃ parvva todakabandhanam ..106..

trividhānāñca durgāṇāṃ viṣkambhāyāmameva ca .


yojanānāñca viṣkambhamaṣṭabhāgārddhamāyatam ..107..

paramārddhārddhamāyāmaṃ pragudakpravaraṃ puram .


chinnakarṇaṃ vikarṇantu vyañjanaṃ kṛśasaṃsthitam ..108..

vṛttaṃ hīnañca dīrghañca nagaraṃ na praśasyate .


caturasrārjavaṃ diksthaṃ praśastaṃvai puraṃ param ..109..

caturviṃśatirādyantu hastānaṣṭaśataṃ param .


atra madhyaṃ praśaṃsanti hrasvotkṛṣṭavivarjjitam ..1.8.110..

atha kiṣkuśatānyaṣṭau prāhurmukhyaniveśanam .


nagarādardhaviṣkambhaṃ kheṭaṃ grāmaṃ tato bahiḥ ..111..

nagarādyojanaṃ kheṭaṃ śeṭādgrāmo'rddhayojanam .


dvikrośaṃ paramā sīmā kṣetrasīmā caturddhanuḥ ..112..

viṃśaddhanūṃṣi vistīrṇo diśāṃ mārgastu taiḥ kṛtaḥ .


viṃśaddhanurgrāmamārgaḥ sīmāmārgo daśaiva tu ..113..

dhanūṃṣi daśa vistīrṇaḥ śrīmān rājapathaḥ smṛtaḥ .


nṛvājirathanāgānāmasambādhaḥ susañcaraḥ ..114..

dhanūṃṣi caiva catvāri śākhārathyāstu taiḥ kṛtāḥ .


gṛharathyoparathyāśca dvikāścāpyuparathyakāḥ ..115..

ghaṇṭāpathaścatuṣpādastripadañca gṛhāntaram .
vṛttimārgāstvarddhapadaṃ prāgvaṃśaḥ padikaḥ smṛtaḥ ..116..

avaskaraṃ parīvāhaṃ padamātraṃsamantataḥ .


kṛteṣu teṣu sthāneṣu punasvakrurgṛhāṇi vai ..117..

yathā te pūrvamāsanvai vṛkṣāstu gṛhasaṃsthitāḥ .


tathā kartuṃ samārabdhāścintayitvā punaḥ punaḥ ..118..
vṛkṣāścaivagatāḥ śākhā na tāścaiva parāgatāḥ .
ata ūrddhvaṃgatā ścānyā evaṃ tiryyaggatāḥ purā ..119..

buddhvā'nviṣyastathā nyāyo vṛkṣaśākhā yathā gatāḥ .


tathā kṛtāstu taiḥ śākhāstasmācchālāstu tāḥ smṛtāḥ ..1.8.120..

evaṃ prasiddhāḥ śākhābhyaḥ śālāścaiva gṛhāṇi ca .


tasmāttā vaismṛtāḥ śālāḥ śālātvaṃ caiva tāsu tat ..121..

prasīdati manastāsu manaḥ prasādayanti tāḥ .


tasmādgṛhāṇi śālāśca prāsādāścaiva saṃjñitāḥ ..122..

kṛtvā dvandvopaghātāṃstān vārttopāyamacintayan .


naṣṭeṣu madhunā sārddhaṃ kalpavṛkṣeṣu vai tadā .
viṣādavyākulāstāvai prajāstṛṣṇākṣudhātmikāḥ ..123..

tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ .


vārtārthasādhikāpyanyā vṛttistāsāṃ hi kāmataḥ ..124..

tāsāṃ vṛṣṭyudakānīha yāni nimnairgatāni tu .


vṛṣṭyā tadabhāvatsrotaḥ khātāni nimnagāḥ smṛtāḥ ..125..

evaṃ nadyaḥ pravṛttāstu dvitīye vṛṣṭisarjjane .


ye parastādapāṃ stokā āpannāḥ pṝthivītale ..126..

apāmbhūmeśca saṃyogādoṣadhyastāsu cābhavan .


puṣpamūlaphalinyastu oṣadhyastāḥ prajajñire ..127..

aphālakṛṣṭāścānuptā grāmyā'raṇyāścaturdaśa .
ṛtupuṣpaphalāścaiva vṛkṣā gulmāśca jajñire ..128..

prādurbhāvaśca tretāyāṃ vārttāyāmauṣadhasya tu .


tainauṣadhena varttante prajāstretāyuge tadā ..129..

tataḥ punarabhūttāsāṃ rāgo lobhaśca sarvaśaḥ .


avaśyambhāvinārthena tretāyugavaśena tu ..1.8.130..

tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān .


vṛkṣān gularmauṣadhīścaiva prasahya tu yathābalam ..131..

siddhātmānastu ye pūrvaṃ vyākhyātāḥ prākṛte mayā .


brahmaṇā mānavāste vai utpannā yojanādiha ..132..

śāntāśca suṣmiṇaścaiva karmiṇo duḥkhinastadā .


tataḥ pravarttamānāste tretāyāṃ jarjñire punaḥ ..133..

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā drohijanāstathā .


bhāvitāḥ pūrvajātīṣu karmabhiśca śubhāśubhaiḥ ..134..

itastebhyo balā ye tu satyaśīlā hyahiṃsakāḥ .


vītalobhā jitātmāno nivasanti sma teṣu vai ..135..
pratigṛhṇanti kurvanti tebhyaścānye'lpatejasaḥ .
evaṃ vipratipanneṣu prapanneṣu parasparam ..136..

tena doṣeṇa teṣāṃ tā oṣadhyo miṣatāṃ tadā .


praṇaṣṭā hriyamāṇā vai muṣṭibyāṃ sikatā yathā ..137..

agrasadbhūryugabalādgrāmyāraṇyāścaturdaśa .
phalaṃ gṛhṇanti puṣpaiśca puṣvaṃ patraiśca yāḥ punaḥ ..138..

tatastāsu praṇaṣṭāsu vibhrāntāstāḥ prajāstadā .


svayambhuvaṃ prabhuṃ jagmuḥ kṣudhāviṣṭāḥ prajāpatim ..139..

vṛttyarthamabhi lipsanta ādau tretāyugasya tu .


brahmā svayambhūrbhagavān jñātvā tāsāṃ manīṣitam ..1.8.140..

yuktaṃ pratyakṣadṛṣṭena darśanena vicārya ca .


grastāḥ pṛthivyā oṣadhyo jñātvā pratyaduhatpunaḥ ..141..

kṛtvā vatsaṃ sumeruṃ tu dudoha pṛthivīmimām .


dugdheyaṃ gaustadā tena bījāni pṛthivītale ..142..

jajñire tāni bījāni grāmyāraṇyāstu tāḥ punaḥ .


oṣadhyaḥ phalapākāntāḥ saptasaptadaśāstu tāḥ ..143..

vrīhayaśca yavāścaiva godhūmā aṇavastilāḥ .


priyaṅgavau hyudārāśca kāraṣāśca satīnakāḥ ..144..

māṣā mudgā masūrāśca niṣpāvāḥ sakulatthakāḥ .


āḍhakyaśvaṇakāścaiva saptasaptadaśāḥ smṛtāḥ ..145..

ityetā oṣadhīnāṃ tu grāmyāṇāṃ jātayaḥ smṛtāḥ .


oṣadhyo yajñiyāścaiva grāmyāraṇyā ścaturddaśa ..146..

vrīhayaḥ sayavā māṣā godhūmā aṇavastilāḥ .


priyaṅusaptamā hyete aṣṭamī tu kulatthikā ..147..

śyāmākā stvatha nīvārā jarttilāḥ sagavedhukāḥ .


kuruvindā veṇuyavāstathā markaṭakāśca ye ..148..

grāmyāraṇyāḥ smṛtā hyetā oṣadhyastu caturddaśa .


utpannāḥ prathamā hyetā ādau tretāyugasya tu ..149..

aphālakṛṣṭā oṣadhyo grāmyāraṇyāstu sarvaśaḥ .


vṛkṣā gulmalatāvallīvīrudhastṛṇajātayaḥ ..1.8.150..

mūlaiḥ phalaiśca rohiṇyo gṛhṇan puṣpaiśca jāyate .


pṛthvī dugdhā tu bījāni yāni pūrvaṃ svayambhuvā ..151..

ṛtupuṣpaphalāstā vai oṣadhyo jajñire tviha .


yadā prasṛṣṭā oṣadhyo na prarehanti tāḥ punaḥ ..152..
tataḥ sa tāsāṃ vṛttyarthaṃ vārttopāyaṃ cakāra ha .
brahmā svayaṃbhūrbhagavān dṛṣṭvā siddhiṃ tu karmajām ..153..

tataḥ prabhṛtyathauṣadhyaḥ kṛṣṭapacyāstu jajñire .


saṃsiddhāyāntu vārttāyāntatastāsāṃ svayaṃbhuvaḥ .
maryādāḥ sthāpayāmāsa yathārabdhāḥ parasparam ..154..

ye vai parigṛhītārastāsāmāsanvidhātmakāḥ .
itareṣāṃ kṛtatrāṇāḥ sthāpayāmāsa kṣatriyān ..155..

upatiṣṭhanti ye tānvai yāvanto nirbhayāstathā .


satyaṃ brahma yathā bhūtaṃ yathā bhūtaṃ bruvanto brāhmaṇāśca te ..156..

ye cānyepyabalāsteṣāṃ vaiśyasaṃkarmasaṃsthitāḥ .
kīnāśā nāśayanti sma pṛthivyāṃ prāgatandritāḥ .
vaiśyāneva tu tānāhuḥ kī nāśān vṛttisādhakān ..157..

śocantaśca dravantaśca paricaryāsu ye ratāḥ .


nistejaso'lpavīryāśca śūdrāstānabravīttu saḥ ..158..

teṣāṃ karmāṇi dharmāśca brahmā tu vyadadhāt prabhuḥ .


saṃsthitau prākṛtāyāṃ tu cāturvarṇasya sarvaśaḥ ..159..

punaḥ prajāstu tā mohāt tān dharmāṃstānapālayan .


varṇa dharmairajīvantyo vyarudhyanta parasparam ..1.8.160..

brahmā tamarthaṃ buddhvā tu yāthātathyena vai prabhuḥ .


kṣatriyāṇāṃ balaṃ daṇḍaṃ yuddhamājīvamādiśat ..161..

yājanādhyāpanaṃ caiva tṛtīyaṃ ca parigraham .


brāhmaṇānāṃ vibhusteṣāṃ karmāṇyetānyathādiśat ..162..

pāśupālyaṃ ca vāṇijyaṃ kṛṣiṃ caiva viśāṃ dadau .


śilpājīvaṃ bhṛtiñcaiva śūdrāṇāṃ vyadadhāt prabhuḥ ..163..

sāmānyāni tu karmāṇi brahmakṣatraviśāṃ punaḥ .


yajanādhyayanaṃ dānaṃ sāmānyāni tu teṣu ca ..164..

karmājīvaṃ tato dattvā tebhyaścaiva parasparam .


lokāntareṣu sthānāni teṣāṃ siddhyā'dadat prabhuḥ ..165..

prājāpatyaṃ brāhmaṇānāṃ smṛtaṃ sthānaṃ kriyāvatām .


sthānamaindraṃ kṣatriyāṇāṃ saṃgrāmaṣvepalāyinām ..166..

vaiśyānāṃ mārutaṃ sthānaṃ svadharmamupajīvinām .


gāndharvaṃ śūdrajātīnāṃ praticāreṇa tiṣṭhatām ..167..

sthānānyetāni varṇānāṃ vyatyācāravatāṃ svayam .


tataḥ sthiteṣu varṇeṣu sthāpayāmāsa cāśramān ..168..
gṛhastho brahmacāritvaṃ vānaprasthaṃ sabhikṣukam .
āśramāṃścaturo hyetān pūrvamāsthāpayat prabhuḥ ..169..

varṇakarmāṇi ye kecitteṣāmiha na kurvate .


kutaḥ karmā kṣitiṃ prāhurāśramasthānavāsinaḥ ..1.8.170..

brahmā tān sthāpayāmāsa āśramānnāmanāmataḥ .


nirddeśārthaṃ tatasteṣāṃ brahmā dharmān prabhāṣata .
prasthānāni ca teṣāṃ vai yamāṃśca niyamāṃśca ha ..171..

cāturvarṇātmakaḥ pūrvaṃ gṛhasthaścāśramaḥ smṛtaḥ .


trayāṇāmāśramāṇāñca pratiṣṭhāyonireva ca .
yathākramaṃ pravakṣyāmi yamaiśca niyamaiśca te ..172..

dārā'gnayo'thātitheya ijyāśrāddhakriyāḥ prajāḥ .


ityeṣa vai gṛhasthasya samāsāddharmasaṃgrahaḥ ..173..

daṇḍī ca mekhalī caiva hyadhaḥ śāyī tathā jaṭī .


guruśuśrūṣaṇaṃ bhaikṣaṃ vidyādvai brahmacāriṇaḥ ..174..

cīrapatrājināni syurddhānyamūlaphalauṣadham .
ubhe sandhye'vagāhaśca homaśvāraṇya vāsinām ..175..

āsannamusale bhaikṣamasteyaṃ śaucameva ca .


apramādo'vyavāyaśca dayā bhūteṣu ca kṣamā ..176..

akrodho guruśuśrūṣā satyañca daśamaṃ smṛtam .


daśalakṣaṇiko hyeṣa dharmaḥ proktaḥ svayambhuvā ..177..

bhikṣorvratāni pañcātra pañcaivopavratāni ca .


ācāraśuddhirniyamaḥ śaucañca pratikarma ca .
samyagdarśanamityevaṃ pañcaivopavratānyapi ..178..

dhyānaṃ samādhirmanasendriyāṇāṃ sasāgarairbhaikṣamathopagamya .


maunaṃ pavitropacitairvimuktiḥ parivrajo dharmamimaṃ vadanti ..179..

sarve te śreyase prokto āśramā brahamaṇā svayam .


satyārjjavantapaḥ kṣāntiryogejyā damapūrvikā ..1.8.180..

vedāḥ sāṅgāśca yajñāśca vratāni niyamāśca ye .


na siddhyanti praduṣṭasya bhāvadoṣa upāgate ..181..

bahiḥ karmāṇi sarvāṇi prasiddhayanti kadācana .


antarbhāvapraduṣṭasya kurvato'pi parākramān ..182..

sarvasvamapi yodadyāt kaluṣeṇāntarātmanā .


na tena dharmabhāk sa syādbhāva evātra kāraṇam ..183..

evaṃ devāḥ sapitara ṛṣayo manavastathā .


teṣāṃ sthānamamuṣmistu saṃsthitānāṃ pracakṣate ..184..
aṣṭāśītisahasrāṇi ṛṣīṇāmūrddhvaretasām .
smṛtaṃ tu teṣāṃ tatsthānaṃ tadeva guruvāsinām ..185..

saptarṣīṇāntu yatśthānaṃ smṛtantadvai divaukasām .


prājāpatyaṃ gṛhasthānāṃ nyāsināṃ brahmaṇaḥ kṣayaḥ .
yogināmamṛtaṃ sthānaṃ nānādhīnāṃ na vidyate ..186..

sthānānyāśramiṇāṃ tāni ye svadharme vyavasthitāḥ .


catvāra ete panthāno devayānā vinirmitāḥ ..187..

brahmaṇā lokatantreṇa ādye manvantare bhuvi .


panthāno devayānāya teṣāṃ dvāraṃ raviḥ smṛtaḥ ..188..

tathaiva pitṛyāṇānāṃ candramādvāramucyate .


evaṃ varṇāśramāṇāṃ vai pravibhāge kṛte tadā .
yadāsya na vyavarttanta prajā varṇāśramātmikāḥ ..189..

tato'nyā mānasīḥ so'tha tretāmagadhye'sṛjat prajāḥ .


ātmanaḥ svaśarīrācca tulyāśvaivātmanā tu vai ..1.8.190..

tasmistretāyuge tvādye madhyaṃ prāpte krameṇa tu .


tato'nyā mānasīstatra prajāḥ sraṣṭuṃ pracakrame ..191..

tataḥ sattvarajodriktāḥ prajāḥ so'thāsṛjat prabhuḥ .


dharmārthakāmamokṣāṇāṃ vārttāyāścaiva sādhikāḥ ..192..

devāśca pitaraścaiva ṛṣayo manavastathā .


yugānurūpā dharmeṇa yairimā vicitāḥ prajāḥ ..193..

upasthite tadā tasmin prajādharme svayammuvaḥ .


abhidadhyau prajāḥ sarvā nānārūpāstu mānasīḥ ..194..

pūrvoktā yā mayā tubhyañjanalokaṃ samāśritāḥ .


kalpe'tīte tu te hyāsan devādyāstu prajā iha ..195..

dhyāyatastasya tāḥ sarvāḥ sambhūtyarthamupasthitāḥ .


manvantarakrameṇeha kaniṣṭhe prathame matāḥ ..196..

khyātyānubandhaistaistaistu sarvārthairiha bhāvitāḥ .


kuśalākuśalaprāyaiḥ karmabhistaiḥ sadā prajāḥ .
tatkarmaphalaśeṣeṇa upaṣṭabdhāḥ prajajñire ..197..

devāsurapitṛtvaiśca paśupakṣisarīsṛpaiḥ .
vṛkṣanārakikīṭatvai staistairbhāvairupasthitāḥ .
ādhīnāṃrtha prajānāñca ātmano vai vinirmame ..198..

iti śrīmahāpurāṇe vāyuprokte caturāśramavibhāgo nāmāṣṭamo'dhyāyaḥ ..1.8..


.. sūta uvāca ..

tato'bhidhyāyatastasya jajñire mānasīprajāḥ .


taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha .
kṣetrajñāḥ samavarttanta gātrebhyastasya dhīmataḥ ..1..

tato devāsurapitṝn mānavañca catuṣṭayam .


sisṛkṣumbhāṃsyetāṃśca svātmanā samayūyujat ..2..

yuktātmanastatastasya tato mātrā svayambhuvaḥ .


tamabhidhyāyataḥ sargaṃ prayatno'bhut prajāpateḥ ..3..

tato'sya jaghanāt pūrvamasurā jajñire sutāḥ .


asuḥ prāṇaḥ smṛto viprā stajjanmānastato'surāḥ ..4..

yayā sṛṣṭāḥ surāstanvā tāṃ tanuṃ sa vyapohata .


sāpaviddhā tanustena sadyo rātrirajāyata ..5..

sā tamobahulā yasmāttato rātristriyāmikā .


āvṛtāstamasā rātrau prajāstasmāt svayambhuvaḥ ..6..

dṛṣṭvā surāṃstu deveśastanumanyāmapadyata .


avyaktāṃ sattvabahulāṃ tatastāṃ so'bhyayūyujat .
tatastāṃ yuñjatastasya priyamāsīt prabhoḥ kila ..7..

tato mukhe samutpannā dīvyatastasya devatāḥ .


yato'sya dīvyato jātāstena devāḥ prakīrttitāḥ ..8..

dhāturddivīti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate .


tasyāntanvāntu divyāyāṃ jajñire tena devatāḥ ..9..

devān sṛṣṭhvātha deveśastanumanyāmapadyata .


sattvamātrātmikāṃ devastato'nyāṃ so'bhyapadyata ..1.9.10..

pitṛvanmanyamānastān putrān prādhyāyata prabhuḥ .


pitaro hyupapakṣābhyāṃ rātryahnorantarāsṛjat .
tasmātte pitaro devāḥ putratvantena teṣu tat ..11..

yayā sṛṣṭāstu pitarastāntanuṃ sa vyapohata .


sāpaviddhā tanustena sadyaḥ sandhyā prajāyata ..12..

tasmādahastu devānāṃ rātriryā sā'surī smṛtā .


tayormadhye tu vai paitrī yā tanuḥ sā garīyasī ..13..

tasmāddevāsurāḥ sarve ṛṣayo manavastathā .


te yuktāstāmupāsante brahmaṇo madhyamāntanum ..14..

tato'nyāṃ sa punarbrahmā tanuṃ vai pratyapadyata .


rajomātrātmikāyāntu manasā so'sṛjat prabhuḥ ..15..
rajaḥprāyāt tataḥ so'tha mānasānasṛjat sutān .
manasastu tatastasya mānasā jajñire prajāḥ ..16..

dṛṣṭvā punaḥ prajāścāpi svāntanuntā mapauhata .


sāpaviddhā tanustena jyotsnā sadyastvajāyata ..17..

tasmādbhavanti saṃdṛṣṭā jyotsnāyā udbhave prajāḥ .


ityetāstanavastena vyapaviddhā mahātmanā ..18..

sadyo rātryahanī caiva sandhyā jyotsnā ca jajñire .


jayotsnā sandhyā tathāhaśca sattvamātrātmakaṃ svayam .
tamomātrātmikā rātriḥ sā vai tasmātrtriyāmi kā ..19..

tasmāddevā divyatattvāt dṛṣṭā sṛṣṭā mukhāttu vai .


yasmātteṣāṃ divā janma balinastena te divā ..1.9.20..

tanvā yadasurān rātrau jaghanādasṛ jat prabhuḥ ..

prāṇebhyo rātrijanmāno hyasahyā niśi tena te ..21..

etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha .


pitṝṇāṃ mānavānāñca atītānāgateṣu vai .
manvantareṣu sarveṣāṃ nimittāni bhavanti hi ..22..

jyotsnā rātryahanī sandhyā catvāryābhāsitāni vai .


bhānti yasmāttato bhāsi bhāśabdo'yaṃ manīṣibhiḥ .
vyāptidīptyāṃ nigaditaḥ punaścāha prajāpatiḥ ..23..

so'mbhāṃsyetāni dṛṣṭvā tu devadānavamānavān .


pitṝṃśca vāsṛjatso'nyānātmano vibudhān punaḥ ..24..

tāmutkṛtya tanuṃ kṛtsnāntato'nyāmasṛjat prabhuḥ .


mūrtiṃ rajastamaḥprāyāṃ punarevābhyayūyujat ..25..

andhakāre kṣudhāviṣṭa stato'nyāṃ sṛjate punaḥ .


tena sṛṣṭāḥ kṣudhātmānaste'mbhāṃsyādātumudyatāḥ ..26..

ambhāṃsyetāni rakṣāma uktavantaśca teṣu ca .


rākṣasāste smṛtā loke krodhātmāno niśācarāḥ ..27..

ye'bruvan kṣiṇumo'mbhāṃsi teṣāṃ dṛṣṭāḥ parasparam .


tena te karmaṇā yakṣā guhyakāḥ krūrakarmiṇaḥ ..28..

rakṣaṇe pālane cāpi dhātureṣa vibhāvyate .


ya eṣa kṣitidhāturvai kṣayaṇe sannirucyate ..29..

tāndṛṣṭvā hyapriyeṇāsya keśā aśīryaṃta dhīmataḥ .


śītoṣṇāccocchritā hyūrddhvaṃ tadārohanta taṃ prabhum ..1.9.30..

hīnā macchiraso vyālā yasmāccaivāpasarpitāḥ .


vyālātmānaḥ smṛtā vyālāddhīnatvādahayaḥ smṛtāḥ ..31..
pannatvātpannagāścaiva sarpāścaivāpasarpiṇaḥ .
teṣāṃ vṛthivyāṃ nilayāḥ sūryācandramasoradhaḥ ..32..

tasya krodhodbhavo yo'sāvagnigarbhassudārūṇaḥ .


sa tu sarpasahotpannānāviveśa viṣātmikān ..33..

sarpān dṛṣṭvā tataḥ krodhāt krodhātmāno vinirmame .


varṇena kapiśenogrāste bhūtāḥ piśitāśanāḥ ..34..

bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt .


vayato gāstatastasya gandharvo jajñire tadā ..35..

dhyāyatītyeṣa dhāturvai yātrārthe paripaṭhyate .


pibato jajñire gāstu gaṃdharvāstena te smṛtāḥ ..36..

aṣṭāsvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ .


tataḥ svacchandato'nyāni vayāṃsi vaya so'sṛjat ..37..

chādyatastāni chandāṃsi vayaso'pi vayāṃsyapi .


śūnyān dṛṣṭvā tu devo vai'sṛjatpakṣigaṇānapi ..38..

mukhato'jān sasarjjātha vakṣasaścavayo'sṛjat .


gāścaivāthodarādbrahmā pārśvābhyāñca vinirmame ..39..

padbhyāñcāścān samātaṅgān śarabhān gavayān mṛgān .


uṣṭrānaścatarāṃścaiva tāśvānyāścaiva jātayaḥ ..1.9.40..

oṣadhyaḥ phalamūlāni romatastasya jajñire .


evaṃ paśvoṣadhīḥ sṛṣṭvā nyayuñjatso'dhvare prabhuḥ ..41..

tasmādādau tu kalpasya tretāyugamukhe tadā .


gaurajaḥ puruṣo meṣo hyaśvo'śvataragarddabhau .
etān grāmyān paśūnāhurāraṇyāṃśca nibodhata ..42..

śvāpadā dvikhuro hastī vānaraḥ pakṣipañcamāḥ .


undakāḥ paśavaḥ sṛṣṭāḥ saptamāstu sarīsṛpāḥ ..43..

gāyatraṃ varuṇañcaiva trivṛtsaumyaṃ rathantaram .


agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt ..44..

chandāṃsi traiṣṭubhaṅkarma stomaṃ pañcadaśantathā .


bṛhatsāmamathokthañca dakṣiṇātso'sṛjanmukhāt ..45..

sāmāni jagatī cchandastomaṃ pañcadaśantathā .


vairūpyamatirātrañca paścimādasṛjanmukhāt ..46..

ekaviṃśamatharvāṇamāptoryāmāṇameva ca .
anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt ..47..

vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca .
vayāṃsi ca sasarjjādau kalpasya bhagavān prabhuḥ ..48..
uccāvacāni bhūtāni gātrebyastasya jajñire .
brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ ..49..

sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsurapitṝn prajāḥ .


tataḥ sṛjati bhūtāni sthāvarāṇi carāṇi ca ..1.9.50..

yakṣān piśācān gandharvān tathaivāpsarasāṅgaṇān .


narakinnararakṣāṃsi vayaḥ paśumṛgoragān ..51..

avyayañca vyayaṃ caiva yadidaṃ sthāṇu jaṅgamam .


teṣāṃ ye yāni karmāṇi prāksṛṣṭyāṃ pratipedire .
tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ ..52..

hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte .


tadbhāvitāḥ prapadyante tasmāttattasya rocate ..53..

mahābhūteṣu nānātvamindriyārtheṣu mūrttiṣu .


viniyogañca bhūtānāṃ dhātaiva vyadadhāt svayam ..54..

kecit puruṣakārantu prāhuḥ karma ca mānavāḥ .


daivamityapare viprāḥ svabhāvaṃ daivacintakāḥ ..55..

pauruṣaṃ karma daivañca phalavṛttisvabhāvataḥ .


na caikaṃ na pṛthagbhāvamadhikaṃ na tayorviduḥ .
etadevañca naikañca na cobhe na ca vāpyubhe ..56..

karmasthān viṣayān brūyuḥ sattvasthāḥ samadarśinaḥ .


nāmarūpañca bhūtānāṃ kṛtānāñca prapañcanam .
vedaśabdhebhya evādau nirmame sa maheśvaraḥ ..57..

ṛṣīṇāṃ nāmadheyāni yāśca deveṣu dṛṣṭayaḥ .


śarvaryante prasūtānāṃ tānyevāsya dadhāti saḥ ..58..

yatharttāvṛtuliṅgāni nānārūpāṇi paryaye .


dṛśyante tāni tānyeva tathā bhāvā yugādiṣu ..59..

evaṃvidhāsu sṛṣṭāsu brahmaṇā'vyaktajanmanā .


śarvaryante pradṛśyante siddhimāśritya mānasīm ..1.9.60..

evaṃbhūtāni sṛṣṭāni carāṇi sthāvarāṇi ca .


yadāsya tāḥ prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ ..61..

athānyānmānasān putrān sadṛśānātmano'sṛjat .


bhṛguṃ pulastyaṃ pulahaṃ kratumāṅgirasantathā ..62..

marīciṃ dakṣamatriṃ ca vasiṣṭhaṃ caiva mānasam .


nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ .
teṣāṃ brahmātmakānāṃ vai sarveṣāṃ brahmavādinām ..63..

tato'sṛjatpunarbrahmā rudraṃ roṣātmasaṃbhavam .


saṃkalpaṃ caiva dharmaṃ ca pūrveṣāmapi pūrvajaḥ ..64..
agre sasarjja vai brahmā mānasānātmanaḥ samān .
sanandanaṃ sasanakaṃ vidvāṃsaṃ ca sanātanam ..65..

sanatkumāraṃ ca vibhuṃ sanakaṃ ca sanandanam .


na te lokeṣu sarjjante nirapekṣāḥ sanātanāḥ ..66..

sarve te hyāgatajñānā vītarāgā vimatsarāḥ .


teṣvevaṃ nirapekṣyeṣu lokavṛttānukāraṇāt ..67..

hiraṇyagarbho bhagavān parameṣṭhī hyacintayat .


tasya roṣātsamutpannaḥ puruṣo'rkkasamadyutiḥ .
arddhanārīnaravapustejasā jvalanopamaḥ ..68..

sarvaṃ tejomayaṃ jātamādityasamatejasam .


vibhajātmānamityuktvā tatraivāntaradhīyata ..69..

evamuktvā dvidhābhūtaḥ pṛthak strī puruṣaḥ pṛthak .


sa caikādaśadhā jajñe arddhamātmānamīśvaraḥ ..1.9.70..

tenoktāste mahātmānaḥ sarva eva mahātmanā .


jagato bahulībhāvamadhikṛtya hitaiṣiṇaḥ ..71..

lokavṛttāntahetorhi prayatadhvamatandritāḥ .
viśvaṃ viśvasya lokasya sthāpanāya hitāya ca ..72..

evamuktāstu rurudurdudruvuśca samantataḥ .


rodanāddrāvaṇāccaiva rudrā nāmnetiviśrutāḥ ..73..

yairhi vyāptamidaṃ sarvaṃ trailokyaṃ sacarācaram .


teṣāmanucarā loke sarvalokaparāyaṇāḥ ..74..

naikanāgā yutabalā vikrāntāśacava gaṇeśvarāḥ .


tatra yā sā mahābhāgā śaṃkarasyārddhakāyinī ..75..

prāguktā tu mayā tubhyaṃ strī svayaṃbhormukhodgatā .


kāyārddhaṃ dakṣiṇantasyāḥ śuklaṃ vāmaṃ tathā'sitam ..76..

ātmānaṃ vibhajasveti soktā devī svayaṃbhuvā .


sā tu proktā dvidhābhūtā śūklā kṛṣṇā ca vai dvijāḥ .
tasyā nāmāni vakṣyāmi śrṛṇudhvaṃ susamāhitāḥ ..77..

svāhā svadhā mahāvidyā medhā lakṣmīḥ sarasvatī .


aparṇā caikaparṇā ca tathā syādeva pāṭalā ..78..

umā haimavatī ṣaṣṭhī kalyāṇī caiva nāmataḥ .


khyātiḥ prajñā mahābhāgā loke gaurīti viśrutā ..79..

viśvarūpamathāryāyāḥ pṛthagdehavibhāvanāt .
śrṛṇu saṃkṣepatastasyā yathāvadanupūrvaśaḥ ..1.9.80..
prakṛtirniyatā raudrī durgā bhadrā pramāthinī .
kālarātrirmahāmāyā revatī bhutanāyikā ..81..

dvāparāntavikāreṣu devyā nāmāni me śrṛṇu .


gautamī kauśikī āryā caṇḍī kātyāyanī satī ..82..

kumārī yādavī devī varadā kṛṣṇapiṅgalā .


barhirdhvajā śūladharā paramabrahmacāriṇī ..83..

māhendrī cendrabhaginī vṛṣakanyaikavāsasī .


aparājitā bahubhujā pragalbhā siṃhavāhinī ..84..

ekānasā daityahanī māyā mahiṣamarddinī .


amoghā vindhyanilayā vikrāntā gaṇanāyikā ..85..

devīnāmavikārāṇi ityetāni yathākramam .


bhadrakālyāstavoktāni devyā nāmāni tattvataḥ ..86..

ye paṭhanti narāsteṣāṃ vidyate na parābhavaḥ .


araṇye prāntare vāpi pure vāpi gṛhe'pi vā ..87..

rakṣāmetāṃ prayuñjīta jale vāpi sthale'pi vā .


vyādhrakumbhīracaurebhyo bhūtasthāne viśeṣataḥ .
ādhiṣvapi ca sarvāsu devyā nāmāni kīrttayet ..88..

arbhakagrahabhūtaiśca pūtanāmātṛbhiḥ sadā .


abhyarditānāṃ bālānāṃ rakṣāmetāṃ prayojayet ..89..

mahādevī kule dve tu prajñā śrīśca prakīrttyate .


ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat ..1.9.90..

sā'sṛjad vyavasāyantu dharmaṃ bhūtasukhāvaham .


saṅkalpañcaiva kalpādau jajñire'vyaktayonitaḥ ..91..

mānasaśca rucirnnāma vijñeyo brahmaṇaḥ sutaḥ .


prāṇāt svādasṛjaddakṣañcakṣurbhyāñca marīcikam ..92..

bhṛgustu hṛdayājjajñe ṛṣiḥ salilajanmanaḥ .


śiraso'ṅgirasañcaiva śrotrādatrintathaiva ca ..93 .
pulastyañca tathodānādyvānācca pulahaṃ punaḥ .
samānajaṃ vasiṣṭhantu apānānnirmame kratum ..94..

abhimānātmakaṃ bhadraṃ nirmame nīlalohitam .


ityete brahmaṇaḥ putrāḥ prāṇajā dvādaśa smṛtāḥ ..95..

ityete mānasāḥ putrā vijñeyā brahmaṇaḥ sutāḥ .


bhṛgvādayastu ye sṛṣṭā nā caite brahmavādinaḥ ..96..

gṛhamedhinaḥ purāṇāste dharmastaiḥ prāk pravārttitaḥ .


dvādaśaite pravarttante saha rudreṇa vaiprajāḥ ..97..
ṛbhuḥ sanatkumārastu dvāvetāvūrddhvaretasau .
pūrvotpannau purā tebhyaḥ sarveṣāmapi pūrvajau ..98..

vyatīte prathame kalpe purāṇe lokasādhakau .


vairāje tāvubhau loke tejaḥ saṃkṣipya cāsthitau ..99..

tāvubhau yogadharmāṇāvāropyātmānamātmani .
prajādharmañca kāmañca varttayetāṃ mahaujasā ..1.9.100..

yathotpannastathaiveha kumāra iti cocyate .


tasmātsanatkumāroyamiti nāmāsya kīrtitam ..101..

teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ .


kriyāvantaḥ prajāvanto maharṣibhiralaṃkṛtāḥ ..102..

ityeṣa karaṇodbhūto lokān sraṣṭuṃ svayaṃbhuvaḥ .


mahadādiviśeṣānto vikāraḥ prakṛteḥ svayam ..103..

candrasūryaprabhāloko grahanakṣatramaṇḍitaḥ .
nadībhiśca samudraiśca parvataiśca samāvṛtaḥ ..104..

puraiśca vividhākāraiḥ prītairjjanapadaistathā .


tasmin brahmavane'vyakte brahmā carati śarvarīm ..105..

avyaktabījaprabhavastasyaivānugrahotthitaḥ .
buddhiskandhamayaścaiva indriyāṅkurakoṭaraḥ ..106..

mahābhūtapraśākhaśca viśeṣaiḥ patravāṃstathā .


dharmādharmasupuṣpastu sukhaduḥkhaphalodayaḥ ..107..

ājīvaḥ sarvabhūtānāmayaṃ vṛkṣaḥ sanātanaḥ .


etadbrahmabalaṃ caiva brahmavṛkṣasya tasya ha ..108..

avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam .


ityeṣo'nugrahaḥ sargo brahmaṇaḥ prākṛtastu yaḥ ..109..

mukhyādayastu ṣaṭsargā vaikṛtā buddhipūrvakāḥ .


traikāle samavartanta brahmaṇaste'bhimāninaḥ ..1.9.110..

sargāḥ parasparasyātha kāraṇaṃ te budhaiḥ smṛtāḥ .


divyau suparṇau sayujau saśākhau paṭavidrumau ..

ekastu yodrumaṃ vetti nānyaḥ sarvātmanastataḥ ..111..

dyaurmūrddhānaṃ yasya viprāstuvanti khannābhiṃ vai candrasūryau ca netre .


diśaḥ śrotre caraṇau cāsya bhūmiḥ so'cintyātmā sarvabhūta prasūtiḥ ..112..

vakrādyasya brāhmaṇāḥ saṃprasūtā yadvakṣastaḥ kṣatriyāḥ pūrvabhāge .


vaiśyāśvororyasya padbhayāṃ ca śūdrāḥ sarve varṇā gātrataḥ saṃprasūtāḥ ..113..

maheśvaraḥ paro'vyaktādaṇḍamavyaktasaṃbhavam .
aṇḍājjajñe punarbrahmā yena lokāḥ kṛtāstvime ..114..
iti śrīmahāpuraṇe vāyuprokte devādisṛṣṭivarṇanaṃ nāma navamo'dhyāyaḥ ..1.9..

..sūta uvāca ..

evaṃbhūteṣu lokeṣu brahmaṇā lokakartṛṇā .


yadā tā na pravarttante prajāḥ kenāpi hetunā ..1.10.1..

tamomātrāvṛto brahmā tadāprabhṛti duḥkhitaḥ .


tataḥ sa vidadhe buddhimarthaniścayagāminīm ..2..

athātmani samasrākṣīttamomātrāṃ niyāmikām .


rājasatvaṃ parājitya varttamānaṃ sa dharmataḥ ..3..

tapyate tena duḥkhena śokañcakre jagatpatiḥ .


tamaśca vyanudattasmādrajastamasamāvṛṇot ..4..

tattamaḥ pratinuttaṃ vai mithunaṃ sa vyajāyata .


adharmāccaraṇājjajñe hiṃsā śokādajāyata ..1.10.5..

tatastasmin samudbhūte mithune caraṇātmani .


tataśca bhagavānāsīt prītaścaivamaśiśriyat ..6..

svāṃ tanuṃ sa tato brahmā tāmapohadabhāsvarām .


dvidhākarotsa taṃ dehamarddhena puruṣo'bhavat ..7..

arddhena nārī sā tasya śatarūpā vyajāyata .


prākṛtāṃ bhūtadhātrīṃ tāṃ kāmānvai sṛṣṭavān vibhuḥ ..8..

sā divaṃ vṛthivīñcaiva mahimnā vyāpya dhiṣṭhitā .


brahmaṇaḥ sā tanuḥ pūrvā divamāvṛttya tiṣṭhati ..9..

yā tvarddhāt sṛjate nārī śatarūpā vyajāyata .


sā devī niyutantaptvā tapaḥ paramaduścaram ..1.10.10..

bhartārandīptayaśasaṃ puruṣaṃ pratyapadyata .


sa vai svāyambhuvaḥ pūrvaṃ puruṣo manurucyate ..1.10.11..

tasyaivasaptatiyugaṃ manvantaramihocyate .
labdhā tu puruṣaḥ patnīṃ śatarūpāmayonijām ..12..

tayā sa ramate sārddhaṃ tasmātsā ratirucyate .


prathamaḥ saṃprayogaḥ sa kalpādau samavarttata ..13..

virājamasṛjat brahmā so'bhavat puruṣo virāṭ .


samrāṇmānasarūpāttu vai rājastu manuḥ smṛtaḥ ..14..

sa vairājaḥ prajāsargaḥ sa sarge puruṣo manuḥ .


vairājātpuruṣādvīrācchatarūpā vyajāyata ..15..
priyavratottānapādau putrau putravatāṃ varau .
kanye dve ca mahābhāge yābhyāṃ jātāḥ prajāstvimāḥ ..16..

devī nāmnā tathākūtiḥ prasūtiścaiva te śubhe .


svāyambhuvaḥ prasūtintu dakṣāya vyasṛjat prabhuḥ ..17..

prāṇo dakṣastu vijñeyaḥ saṅkalpo manurucyate .


rūceḥ prajāpateścaiva ākūtiṃ pratyapādayat ..18..

ākūtyāṃ mithunaṃ yajñe mānasasya ruceḥ śubham .


yajñaśca dakṣiṇā caiva yamakau sambabhūvatuḥ ..19..

yajñasya dakṣiṇāyāñca putrā dvādaśa jajñire .


yāmā iti samākhayātā devāḥ svāyambhuve'ntare ..1.10.20..

yamasya putrā yajñasya tasmādyāmāstu te smṛtāḥ .


ajitāścaiva śūkāśca gaṇau dvau brahmaṇaḥ smṛtau ..21..

yāmāḥ pūrvaṃ parikrāntā yataḥ saṃjñā divaukasaḥ .


svāyambhūvasutāyāntu prasūtyāṃ lokamātaraḥ ..22..

tasyāṃ kanyāścaturviṃśaddakṣastvajanayat prabhuḥ .


sarvāstāśca mahābhāgāḥ sarvāḥ kamalalocanāḥ ..23..

yogapatnyaśca tāḥ sarvāḥ sarvāstā yogamātaraḥ .


śraddhā lakṣmī dhṝtistuṣṭiḥ puṣṭirmedhā kriyā tathā .
buddhirllajjā vapuḥ śāntiḥ siddhiḥ kīrttistrayodaśī ..24..

patnyarthe pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ .


dvārāṇyetāni caivāsya vihitāni svayambhuvā ..25..

tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ .


khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā ..26..

sannatiśacavānasūyā ca ūrjjā svāhā svadhā tathā .


tāstataḥ pratyapadyanta punaranye maharṣayaḥ ..27..

rudro bhṛgurmarīciśca aṅgirāḥ pulahaḥ kratuḥ .


pulastyo'trirvasiṣṭhaśca pitaro'gristathaiva ca ..28..

satīṃ bhavāya prāyacchat khyātiñca bhṛgave tathā .


marīcaye ca sambhūtiṃ smṛtimāṅgirase dadau ..29..

prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca .


kratave sannatiṃ nāma anasūyāntathātraye ..1.10.30..

ūrjjaṃ dadau vasiṣṭhāya svāhāṃ vai hyagnaye dadau .


svadhāṃ caiva pitṛbhyastu tāsvapatyāni vakṣyate ..31..

ete sarve mahābhāgāḥ prajñāḥ svānuṣṭhitāḥ sthitāḥ .


manvantareṣu sarveṣu yāvadābhūtasaṃplavam ..32..
śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ .
dhṛtyāstu niyamaḥ putrastuṣṭayāḥ santoṣa ucyate ..33..

puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā .


kriyāyāstu nayaḥ prokto daṇḍaḥ samaya eva ca ..34..

buddhervaudhasutaścāpi apramādaśca tāvubhau .


lajjāyā vinayaḥ putro vyavasāyo vapuḥsutaḥ ..35..

kṣemaḥ śāntisutaścāpi sukhaṃ siddhervyajāyata .


yaśaḥ kīrtteḥ sutaścāpi ityete dharmasūnavaḥ ..36..

kāmasya harṣaḥ putro vai devyā ratyā vyajāyata .


ityeṣa vai sukhodarkkaḥ sargo dharmasya kīrttitaḥ ..37..

jajñe hiṃsā tvadharmāddhai nikṛtiścānṛtāvubhau .


nikṛtyānṛtayorjajñe bhayaṃ naraka eva ca ..38..

māyā ca vedanā cāpi mithunadvayametayoḥ .


bhayājjajñe'tha sā māyā mṛtyuṃ bhūtāpahāriṇam ..39..

vedanāyāstataścāpi duḥkhaṃ jajñe'tha rauravāt .


mṛtyayorvyādhijvarā śokāḥ krodho'sūyā ca jajñire .
duḥkhāntarā smṛtā hyete sarve cādharmalakṣaṇāḥ ..1.10.40..

teṣāṃ bhāryā'sti putro vā te sarve nidhanāḥ smṛtāḥ .


ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ ..41..

prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ .


so'bhidhyāya satīṃ bhāryānnirmame hyātmasambhavām ..42..

nādhikānna ca hīnāṃstānmānasānātmanaḥ samān .


sahasraṃ hi sahasrāṇāmasṛjat kṛmivāsasā .
tulyā ścaivātmanaḥ sarve rūpatejobalaśrutaiḥ ..43..

piṅgalānsanniṣaṅgāṃśca sakaparddān vilohitān .


vivāsān hari keśāṃśca dṛṣṭighnāṃśca kapālinaḥ ..44..

bahurūpān virūpāṃśca viśvarūpāṃścarūpiṇaḥ .


rathino varmiṇaścaiva dharmiṇaśca varūthinaḥ ..45..

sahasraśata bāhūṃśca divyān bhaumāntarikṣagān .


sthūlaśīrṣānaṣṭadaṃṣṭrānudvijihvāṃstrilocanān ..46..

annādān piśitādāṃśa cava ājyapān somapāṃstathā .


medapāṃ svātikāyāṃśca śitikaṇṭhogramanyavaḥ ..47..

sopāsaṅgatalatrāṃśca dhanvino hyupavarmiṇaḥ .


āsīnān dhāvataścaiva jṛmbhinaścaiva dhiṣṭhitān ..48..
adhyā pino'tha japato yuñjato'dhyāyatastathā .
jvalato varṣataścaiva dyotamānān pradhūpitān ..49..

buddhān buddhatamāṃścaiva brahmiṣṭhān śubhadarśanān .


nīlagrī vān sahasrākṣān saṃrvāścātha kṣapācarān ..1.10.50..

adṛśyān sarvabhūtānāṃ mahāyogān mahaujasaḥ .


rūdatodravataścaiva evaṃyuktān sahasraśaḥ .
apātayāmānasṛjat rudrarūpān surottamān ..51..

brahmā dṛṣṭvā'bravīdetānmāsrākṣīrīdṛśīḥ prajāḥ .


sraṣṭavyā nātmanastulyāḥ prajā naivādhikāstvayā .
anyāḥ sṛjatvaṃ bhadrante sthitohantvaṃ sṛja prajāḥ ..52..

ete ye vai mayā mṛṣṭā virūpā nīlalehitāḥ .


sahasrāṇāṃ sahasrantu ātmanopamaniścitāḥ ..53..

ete devā bhaviṣyanti rūdrā nāma mahābalāḥ .


pṛthivyāmantārīkṣe ca rudranāmnā pratiśrutāḥ ..54..

śatarudrasamāmnātā bhaviṣyantīha yajñiyāḥ .


yajñabhājo bhaviṣyanti sarve devayugaiḥ saha ..55..

manvantareṣu ye devā bhaviṣyantīha cchandajāḥ .


taiḥ sārddhamījyamānāste sthāsyantīha yugakṣayāt ..56..

evamuktastadā brahmā mahādevena dhīmatā .


pratyuvāca tadā bhīmaṃ hṛṣyamāṇaḥ prajāpatiḥ .. 57..

evaṃ bhavatu bhadraṃ te yathā te vyāhṛtaṃ prabho .


brahmaṇā samanujñā te sadā sarvamabhūt kila ..58..

tataḥprabhṛti deveśo na prāsūyata vai prajāḥ .


ūrddhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam .
yasmāccoktaṃ sthito'smīti tataḥ sthāṇuriti smṛtaḥ ..59..

jñānaṃ vairāgyamaiśvaryaṃ tapaḥ sacatyaṃ kṣamā dhṛtiḥ .


sraṣṭṛtvamātmasambodhastvadhiṣṭhātṛtvameva ca .
atha yāni daśaitāni nityantiṣṭhanti śaṅkare ..1.10.60..

sarvān devān ṛṣīṃścaiva sametānasuraiḥ saha .


atyeti tejasā devo mahādevastataḥ smṛtaḥ ..61..

atyeti devānaiścaryādbalena ca mahāsurān .


jñānena ca munīn sarvān yogādbhūtāni sarvaśaḥ ..62..

..ṛṣaya ūcuḥ ..

yogaṃ tapaśca satyañca dharmañcāpi mahāmune .


māheśvarasya jñānasya sādhanañca prajakṣva naḥ ..63..
yena yena ca dharmeṇa gatiṃ prāpsyanti vai dvijāḥ .
tatsarvaṃ śrotumicchāmi yogaṃ māheśvaraṃ prabho ..64..

.. vāyuruvāca ..

pañca dharmāḥ purāṇe tu rudreṇa samudāhṛtāḥ .


māheśvaryaṃ yathā proktaṃ rudrairakliṣṭakarmabhiḥ ..65..

ādityairvasubhiḥ sādhyairaśvibhyāñcaiva sarvaśaḥ .


marudbhirbhṛgubhiścaiva ye cānye vibudhālayāḥ ..66..

yamaśukrapurogaiśca pitṛkālāntakaistathā .
etaiśvānyaiśacava bahubhiste dharmāḥ paryupāsitāḥ ..67..

te vai prakṣīṇakarmāṇaḥ śāradāmbaranirmalāḥ .


upāsate munigaṇāḥ sandhāyātmānamātmani ..68..

gurupriyahite yuktā gurūṇāṃ vai priyepsavaḥ .


vimucya mānuṣaṃ janma viharanti ca devavat ..69..

maheśvareṇa ye proktāḥ pañca dharmāḥ sanātanāḥ .


tān sarvān kramayogena ucyamānānnibodhata ..1.10.70..

prāṇāyāmastathā dhyānaṃ pratyāhāro'tha dhāraṇā .


smaraṇañcaiva yoge'smin pañca dharmāḥ prakīrttitāḥ ..71..

teṣāṃ kramaviśeṣeṇa lakṣaṇaṃ kāraṇaṃ tathā .


pravakṣyāmi tathā tattvaṃ yathā rudreṇa bhāṣitam ..72..

prāṇāyāmagatiśvāpi prāṇasyāyāma ucyate .


sa cāpi trividhaḥ prokto mando madhyottamastathā ..73..

prāṇānāñca nirodhastu sa prāṇāyāmasaṃjñitaḥ .


prāṇāyāmapramāṇantu mātrā vai dvādaśa smṛtāḥ ..74..

mando dvādaśamātrastu udvātā dvādaśa smṛtāḥ .


madhyamaśca dvirudvātaścaturviṃśatimātrikaḥ ..75..

uttamastatrtrirudvāto mātrāḥ ṣaṭtriṃśaducyate .


svedakampaviṣādānāṃ janano hyuttamaḥ smṛtaḥ ..76..

ityetat trividhaṃ proktaṃ prāṇāyāmasya lakṣaṇam .


pramāṇañca samāsena lakṣaṇañca nibodhata ..77..

siṃho vā kuñjaro vāpi tathā'nyo vā mṛgo vane .


gṛhītaḥ sevyamānastu mṛduḥ samupajāyate ..78..

tathā prāṇo durādharṣaḥ sarveṣāmakṛtātmanām .


yogataḥ sevyamānastu sa evābhyāsato vrajet ..79..

sa caiva hi yathā siṃhaḥ kuñjaro vāpi durbalaḥ .


kālāntaravaśādyogādgamyate parimarddanāt ..1.10.80..
paridhāya mano mandaṃ vaśyatvaṃ cādhigacchati .
paridhāya manodevaṃ tathā jīvati mārutaḥ ..81..

vaśyatvaṃ hi yathā vāyurgacchate yogamāsthitaḥ .


tadā svacchandataḥ prāṇaṃ nayate yatra cecchati ..82..

yathā siṃho gajo vāpi vaśyatvādavatiṣṭhate .


abhayāya manuṣyāṇāṃ mṛgebhyaḥ saṃpravarttate ..83..

yathā paricitaścāyaṃ vāyurvai viśvatomukhaḥ .


paridhyāyamānaḥ saṃruddhaḥ śarīre kilbiṣaṃ dahat ..84..

prāṇāyāmena yuktasya viprasya niyatātmanaḥ .


sarve doṣāḥ praṇaśyanti sattvasthaścaiva jāyate ..85..

tapāṃsi yāni tapyante vratāni niyamāśca ye .


sarvayajñaphalañcaiva prāṇāyāmaśca tatsamaḥ ..86..

abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśrute .


saṃvatsaraśataṃ sāgraṃ prāṇāyāmañca tatsamam ..87..

prāṇāyāmairdaherdoṣān dhāraṇābhiśca kilbiṣam .


pratyāhāreṇa viṣayān dhyānenānāśvarān guṇān ..88..

tasmādyuktaḥ sadā yogī prāṇāyāmaparo bhavet .


sarvapāpaviśuddhātmā paraṃ brahmādhigacchati ..89..

iti śrīmahāpurāṇe vāyuprokte manvantarādivarṇanaṃ nāma daśamo'dhyāḥ ..1.10..

.. vāyuruvāca ..

ekaṃ mahāntaṃ divasamahorātramathāpi vā .


arddhamāsaṃ tathā māsamayanābdayugāni ca ..1..

mahāyugasahasrāṇi ṛṣayastapasi sthitāḥ .


upāsate mahātmānaḥ prāṇaṃ divyena cakṣuṣā ..2..

ataūrddhvaṃ pravakṣyāmi prāṇāyāmaprayojanam .


phalañcaiva viśeṣeṇa yathāha bhagavān prabhuḥ ..3..

prayojanāni catvāri prāṇāyāmasya viddhivai .


śāntiḥ praśāntirdīptiśca prasādaśca catuṣṭayam ..4..

ghorākāraśivānāntu karmaṇāṃ phalasambhavam .


svayaṃkṛtāni kālena ihāmutra ca dehinām ..5..

pitṛmātṛ praduṣṭānāṃ jñātisambandhisaṅkaraiḥ .


kṣapaṇaṃ hi kaṣāyāṇāṃ pāpānāṃ śāntirucyate ..6..
lobhamānātmakānāṃ hi pāpānāmapi saṃyamaḥ .
ihāmutra hitārthāya praśāntistapa ucyate ..7..

sūryendugrahatārāṇāṃ tulyastu viṣayo bhavet .


ṛṣīṇāñca prasiddhānāṃ jñānavijñānasampadām ..8..

atītānāgatānāñca darśanaṃ sāmpratasya ca .


buddhasya samatāṃ yānti dīptiḥ syāttapa ucyate ..9..

indriyāṇīndriyārthāṃśca manaḥ pañca ca mārutān .


prasādayati yenāsau prasāda iti saṃjñitaḥ ..1.11.10..

ityeṣa dharmaḥ prathamaḥ prāṇāyāmaścaturvidhaḥ .


sannikṛṣṭaphalo jñeyaḥ sadyaḥkālaprasādajaḥ ..11..

ata ūrddhvaṃ pravakṣyāmi prāṇāyāmasya lakṣaṇam .


āsanaṃ ca yathātattvaṃ yuñjato yogameva ca ..12..

oṅkāraṃ prathamaṃ kṛtvā candrasūyauṃ praṇamya ca .


āsanaṃ svastikaṃ kṛtvā pajhamarddhāsanantathā ..13..

samajānurekajānuruttānaḥ susthito'pi ca .
samo dṛḍhāsano bhūtvā saṃhṛtya caraṇāvubhau ..14..

saṃvṛtāsyo'vabaddhākṣa uro viṣṭabhya cāgrataḥ .


pārṣṇibhyāṃ vṛṣaṇe chādya tathā prajananaṃ tataḥ ..15..

kiñcidunnāmitaśirāḥ śiro grīvāṃ tathaiva ca .


samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan ..16..

tamaḥ pracchādya rajasā rajaḥ sattvena cchādayet .


tataḥ sattvasthito bhūtvā yogaṃ yuñjan samāhitaḥ ..17..

indriyāṇīndriyārthāṃśca manaḥ pañca sa mārutān .


vigṛhya samavāyeva pratyāhāramupakramet ..18..

yastu pratyāharet kāmān kūrmo'ṅgānīva sarvataḥ .


tathātmaratirekasthaḥ paśyatyātmānamātmani ..19..

pūrayitvā śarīrantu sa bāhyābhyantaraṃ śuciḥ .


ākaṇṭhanābhiyogena pratyāhāramupakramet ..1.11.20..

kalāmātrastu vijñeyo nimeṣonmeṣa eva ca .


tathā dvādaśamātrastu prāṇāyāmo vidhīyate ..21..

dhāraṇā dvādaśāyāmo yogo vai dhāraṇādvayam .


tathā vai yogayuktaśca aiśvaryaṃ pratipadyate .
vīkṣate paramātmānaṃ dīpyamānaṃ svatejasā ..22..

prāṇāyāmena yuktasya viprasya niyatātmanaḥ .


sarve doṣāḥ praṇaśyanti sattvasthaścaiva jāyate ..23..
evaṃ vai niyatāhāraḥ prāṇāyāmaparāyaṇaḥ .
jitvā jitvā sadā bhūmimārohettu sadā muniḥ ..24..

ajitā hi mahābhūmirdoṣānutpādayedbahūn .
vivarddhayati sammohaṃ na rohedajitāṃ tataḥ ..25..

nālena tu yathā toyaṃ yantreṇaiva balānvitaḥ .


āpibeta prayatnena tathā vāyuñjitaśramaḥ ..26..

nābhyāṃ ca hṛdaye caiva kaṇṭhe urasi cānane .


nāsāgre tu tathā netre bhruvormadhye'tha mūrddhani ..27..

kiñcidūrddhvaṃ parasmiṃśca dhāraṇā paramā smṛtā .


prāṇāpānasamārodhāt prāṇāyāmaḥ sa kathyate ..28..

manaso dhāraṇā caiva dhāraṇeti prakīrtitā .


nivṛtti rviṣayāṇāntu pratyāhārastu saṃjñitaḥ ..29..

sarveṣāṃ samavāye tu siddhiḥ syādyogalakṣaṇā .


tayotpannasya yogasya dhyānaṃ vai siddhilakṣaṇam .
dhyānayuktaḥ sadā paśyedātmānaṃ sūryacandravat ..1.11.30..

sattvasyānupapattau tu darśanantu nava vidyate .


adeśakālayogasya darśanantu na vidyate ..31..

agnyabhyāśe vane vāpi śuṣkaparṇacaye tathā .


jantuvyāpte śmaśāne vā jīrṇagoṣṭhe catuṣpathe ..32..

saśabde sabhaye vāpi caityavalmīkasaṃcaye .


udapāne tathā nadyānna bādhātaḥ kadācana ..33..

kṣudhāviṣstathā'prito na ca vyākulacetanaḥ .
yuñjīta paramaṃ dhyānaṃ yogī dhyānaparaḥ sadā ..34..

etān doṣān viniścitya pramādādyo yunakti vai .


tasya doṣāḥ prakupyanti śarīre vighnakārakāḥ ..35..

jaḍatvaṃ badhiratvaṃ ca mūkatvaṃ cādhigacchati .


andhatvaṃ smṛtilopaśca jarā rogastathaiva ca ..36..

tasya doṣāḥ prakupyanti ajñānādyo yunakti vai .


tasmājjñānena śuddhena yogī yuñjetsamāhitaḥ ..37..

apramattaḥ sadā caiva na doṣān prāpruyāt vkacit .


teṣāṃ cikitsāṃ vakṣyāmi doṣāṇāṃ ca yathākramam .
yathā gacchanti te doṣāḥ prāṇāyāmasamutthitāḥ ..38..

snigdhāṃ yavāgūmatyuṣṇāṃ bhuktvāṃ tatrāvadhārayet .


etena kramayogena vātagulmaṃ praśāmyati ..39..
gudāvarttapratīkāramidaṃ kuryyāccikitsitam .
bhuktvā dadhi yavāgūrvā vāyurūrddhvaṃ tato vrajeta ..1.11.40..

vāyugraṃthiṃ tato bhittvā vāyudeśe prayojayet .


tathāpi na viśeṣaḥ syāddhāraṇāṃ mūrdhni dhārayet ..41..

yuñjānasya tanuṃ tasya sattavasthasyaiva dehinaḥ .


gudāvarttapratīghāte etat kuryyāccikitsitam ..42..

sarvagātraprakampena samārabdhasya yoginaḥ .


imāṃ cikitsāṃ kurvvīta tayā saṃpadyate sukhī ..43..

manasā yadvrataṃ kiñcidviṣṭambhīkṛtya dhārayet .


uroddhāte uraḥsthānaṃ kaṇṭhadeśe ca dhārayet ..44..

tvaco'vadhāte tāṃ vāci bādhirye śrotrayostathā .


jihvāsthāne tṛṣārttastu agre snehāṃśca tantubhiḥ .
phalaṃ vai cintayedyogī tataḥ saṃpadyate sukhī ..45..

kṣaye kuṣṭhe sakīlāse dhārayetsarvasātvikīm .


yasmin yasmin rajodeśe tasmin yukto vinirddiśet ..46..

yogotpannasya viprasya idaṃ kuryāccikitsitam .


vaṃśakīlena mūrddhānaṃ dhārayāṇasya tāḍayet .
mūrdhni kīlaṃ pratiṣṭhāpya kāṣṭhaṃ kāṣṭhena tāḍayet ..47..

bhayabhītasya sā saṃjñā tataḥ pratyāgamiṣyati .


atha vā luptasaṃjñasya hastābhyāṃ tatra dhārayet ..48..

pratilabhya tataḥ saṃjñāṃ dhāraṇāṃ mūrdhni dhārayet .


srigdhamalpaṃ ca bhuñjīta tataḥ saṃpadyate sukhī ..49..

amānuṣeṇa sattvena yadā budhyati yogavit .


divaṃ ca pṛthivīñcaiva vāyumagniṃ ca dhārayet ..1.11.50..

prāṇāyāmena tatsarvaṃ dahyamānaṃ vaśībhavet .


athāpi praviśeddehaṃ tatastaṃ pratiṣedhayet ..51..

tataḥ saṃstabhya yogena dhārayānasya mūrddhāni .


prāṇāyāmāgninā dagdhaṃ tatsarvaṃ vilayaṃ vrajet ..52..

kṛṣṇasarpāparādhaṃ tu dhārayeddhṛdayodare .
maharjanastapaḥ satyaṃ hṛdi kṛtvā tu dhārayet ..53..

viṣasya tu phalaṃ pītvā viśalyāṃ dhārayettataḥ .


sarvataḥ sanagāṃ pṛthvīṃ kṛtvā manasi dhārayet ..54..

hṛdi kṛtvā samudrāṃśca tathā sarvāśca devatāḥ .


sahasreṇa ghaṭānāñca yuktaḥ snāyīta yogavit ..55..
udake kaṇṭhamātre tu dhāraṇāṃ mūdhni dhārayet .
pratisrotoviṣāviṣṭo dhārayet sarvagātrikīm ..56..

śīrṇo'rkapatrapuṭakaiḥ pibedvalmīkamṛttikām .
cikitsitavidhirhyeṣa viśruto yoganirmitaḥ ..57..

vyākhyātastu samāsena yogadṛṣṭena hetunā .


bruvato lakṣaṇaṃ viddhi viprasya kathayet vkacit ..58..

athāpi kathayenmohāttadvijñānaṃ pralīyate .


tasmāt pravṛttiryyogasya na vaktavyā kathañcana ..59..

sattvaṃ tathārogyamalolupatvaṃ varṇaprabhā susvarasaumyatā ca .


gandhaḥ śubho mūtrapurīṣa malpaṃ yogapravṛttiḥ prathamā śarīre ..1.11.60..

ātmānaṃ pṛthivīñcaiva jvalantīṃ yadi paśyati .


kṛtvānyaṃ viśate caiva vidyāt siddhimupasthitām ..61..

iti śrīmahāpurāṇe vāyuprokte pāśupatayogo nāmaikādaśo'dhyāyaḥ ..1.11..

.. sūta uvāca ..

ata ūrddhvaṃ pravakṣyāmi upasargā yathā tathā .


prādurbhavanti ye doṣā dṛṣṭatattvasya dehinaḥ ..1..

mānuṣyān vividhān kāmān kāmayeta ṛtuṃ striyaḥ .


vidyādānaphalañcaiva upasṛṣṭastu yogavit ..2..

agnihotraṃ haviryajñametat prāyatanaṃ tathā .


māyākarma dhanaṃ svargamupasṛṣṭastu kāṃkṣati ..3..

eṣa karmasu yuktastu so'vidyāvaśamāgataḥ .


upasṛṣṭantu jānīyādvuddhyā caiva visarjjayet .
nityaṃ brahmaparo yukta upasargāt pramucyate ..4..

jitapratyupasargasya jitaśvāsasya dehinaḥ .


upasargāḥ pravarttante sāttvarājasatāmasāḥ ..5..

pratibhāśravaṇe caiva na devānāñcaiva darśanam .


bhramāvartaśca ityete siddhilakṣaṇasaṃjñitāḥ ..6..

vidyā kāvyaṃ tathā śilpaṃ sarvaṃ vācāvṛtāni tu .


vidyārthāścopatiṣṭhanti prabhāvasyaiva lakṣaṇam ..7..

śrṛṇoti śabdān śrotavyān yojanānāṃ śatādapi .


sarvajñaśca vidhijñaśca yogī conmattavadbhavet ..8..
yakṣarākṣasagandharvvān vīkṣate divyamānuṣān .
vetti tāṃśca mahāyogī upasargasya lakṣaṇam ..9..

devadānavagandharvān ṛṣīṃścāpi tathā pitṝn .


prekṣate sarvataścaiva unmattaṃ taṃ vinirddiśet ..1.12.10..

bhrameṇa bhrāmyate yogī codyamāno'ntarātmanā .


bhrameṇa bhrāntabuddhestu jñānaṃ sarvaṃ praṇaśyati ..11..

vārttā nāśayate cittaṃ codyamāno'ntarātmanā .


varttanākrāntabuddhestu sarvaṃ jñānaṃ praṇaśyati ..12..

āvṛtya manasā śuklaṃ paṭaṃ vā kambalaṃ tathā .


tatastu paramaṃ brahma kṣipramevānucintayet ..13..

tasmāccaivātmano doṣāṃstūpasargānupasthitān .
parita tyajeta medhāvī yadīcchet siddhimātmanaḥ ..14..

ṛṣayo devagandharvā yakṣoragamahāsurāḥ .


upasargeṣu saṃyuktā āvarttante punaḥ punaḥ ..15..

tasmādyuktaḥ sadā yogī laghvāhārī jitendriyaḥ .


tathā suptaḥ susūkṣmeṣu dhāraṇāṃ mūrdhni dhārayet ..16..

tatastu yogayuktasya jitanidrasya yoginaḥ .


upasargāḥ punaścānte jāyante prāṇasaṃjñakāḥ ..17..

pṛthivīṃ dhārayetsarvāṃ tataścāpo hyanantaram .


tato'gniñcaiva sarveṣāmākāśaṃ mana eva ca ..18..

tataḥ parāṃ punarbuddhiṃ dhārayedyatnato yatī .


kiddhīnāñcaiva liṅgāni dṛṣṭvā dṛṣṭvā parityajet ..19..

pṛthvīṃ dhārayamāṇasya mahī sūkṣmā pravartate .


apo dhārayamāṇasya āpaḥ sūkṣmā bhavanti hi .
śītā rasāḥ pravarttante sūkṣmā hyamṛtasannibhāḥ ..1.12.20..

tejo dhārayamāṇasya tejaḥ sūkṣmā pravarttate .


ātmānaṃ manyate tejastadbhāvamanupaśyati ..21..

ātmānaṃ manyate vāyuṃ vāyuvanmaṇḍalaṃ prabho .


ākāśaṃ dhārayāṇasya vyoma sūkṣmaṃ pravarttate ..22..

paśyate maṇḍalaṃ sūkṣmaṃ ghoṣaścāsya pravarttate .


ātmānaṃ manyate nityaṃ vāyuḥ sūkṣmaḥ pravarttate ..23..

tathā mano dhārayato manaḥ sūkṣmaṃ pravarttate .


manasā sarvabhūtānāṃ manastu viśate hi saḥ .
buddhyā buddhiṃ yadā yuñjettadā vijñāya buddhayate ..24..
etāni sapta sūkṣmāṇi viditvā yastu yogavit .
parityajati medhāvī sa buddhyā paramaṃ vrajet ..25..

yasmin yasmiṃśca saṃyukto bhūta aiśvaryalakṣaṇe .


tatraiva saṅgaṃ bhajate tenaiva pravinaśyati ..26..

tasmādviditvā sūkṣmāṇi saṃsaktāni parasparam .


parityajati yobuddhyā sa paraṃ prapnuyāddvijaḥ ..27..

dṛśyante hi mahātmāna ṛṣayo divyacakṣuṣaḥ .


saṃsaktāḥ sūkṣmabhāveṣu te doṣāsteṣu saṃjñitāḥ ..12.28

tasmānna niścayaḥ kāryaḥ sūkṣmeṣviha kadācana .


aiśvaryājjāyate rāgo virāgaṃ brahma cocyate ..29..

viditvā sapta sūkṣmāṇi ṣaḍaṅgañca maheśvaram .


pradhānaṃ viniyogajñaḥ paraṃ brahmādhigacchati ..1.12.30..

sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ .


anantaśaktiśca vibhorvidhijñāḥ ṣaḍāhuraṅgāni maheśvarasya ..31..

nityaṃ brahmadhano yukta upasargaiḥ pramucyate .


jitaśvāsopasargasya jitarāmasya yoginaḥ .
ekā bahiḥśarīre'smin dhāraṇā sarvakāmikī ..32..

viśedyadā dvijo yukto yatra yatrārppayenmanaḥ .


bhūtānyāviśate vāpi trailokyañcāpi kampayet ..33..

etayā praviśeddehaṃ hitvā dehaṃ punastviha .


manodvāraṃ hi yogānāmādityañca vinirddiśet ..34..

ādānādikriyāṇāntu āditya iti cocyate .


etena vidhinā yogī viraktaḥ sūkṣmavarjjitaḥ .
prakṛtiṃ samatikramya rudraloke mahīyate ..35..

aiśvaryaguṇasamprāptaṃ brahmabhūtantu taṃ prabhum .


devasthāneṣu sarveṣu sarvatastu nivarttate ..36..

paiśācāṃśacava piśācāṃśca rākṣasena ca rākṣasān .


gāndharveṇa ca gandharvān kaubereṇa kuberajān ..37..

indramaindreṇa sthānena saumyaṃ saumyena caiva hi .


prajāpatiṃ tathā caiva prājāpatyena sādhayet ..38..

brāhmaṃ brāhyena cāpyevamupāmantrayate prabhum .


tatra saktastu unmattastasmātsarvaṃ pravarttate ..39..

nityaṃ brahmaparo yuktaḥ sthānānyetāni vai tyajet .


asajyamānaḥ sthāneṣu dvijaḥ sarvagato bhavet ..40..
iti śrīmahāpurāṇe vāyuprokte yogopasarganirūpaṇaṃ nāma dvādaśo'dhyāyaḥ ..1.12..

.. vāyuruvāca ..

ata ūrddhvaṃ pravakṣyāmi aiśvaryaguṇa vistaram .


yena yogaviśeṣeṇa sarvalokānatikramet ..1..

tatrāṣṭaguṇamaiśvaryaṃ yogināṃ samudāhṛtam .


tatsarvaṃ kramayogena ucyamānaṃ nibodhata ..2..

aṇimā laghimā caiva mahimā prāptireva ca .


prākāmyajcaiva sarvatra īśitvañcaiva sarvataḥ ..3..

vaśitvamatha sarvatra yatra kāmāvasāyitā .


taccāpi vividhaṃ jñeyamaiśvaryaṃ sarvakāmikam ..4..

sāvadyaṃ niravadyaṃ ca sūkṣmañcaiva pravarttate .


sāvadyaṃ nāma tattattvaṃ pañcabhūtātmakaṃ smṛtam ..5..

niravadyaṃ tathā nāma pañcabhūtātmakaṃ smṛtam .


indriyāṇi manaścaiva ahahkāraśca vai smṛtam ..6..

tatra sūkṣmapravṛttantu pañcabhūtātmakaṃ punaḥ .


indriyāṇi manaścaiva buddhyahaṅkāra saṃjñitam ..7..

tathā sarvamayañcaiva ātmasthā khyātireva ca .


saṃyoga evaṃ tripidhaḥ sūkṣmeṣveva pravarttate ..8..

punaraṣṭaguṇasyāpi teṣvevātha pravarttate .


tasya rūpaṃ pravakṣyāmi yathāha bhagavān prabhuḥ ..9..

trailokye sarvabūteṣu jīvasyāniyataḥ smṛtaḥ .


aṇimā ca yathāvyaktaṃ sarvaṃ yatra pratiṣṭhitam ..1.13.10..

trailokye sarvabhūtānāṃ duṣprāpyaṃ samudāhṛtam .


taccāpi bhavati prāpyaṃ prathamaṃ yogināṃ balāt ..11..

lambanaṃ plavanaṃ yoge rūpamasya sadā bhavet .


śīghragaṃ sarvabhūteṣu dvitīyaṃ tatpadaṃ smṛtam ..12..

trailokye sarvabhūtānāṃ prāptiḥ prākāmyameva ca .


mahimā cāpi yo yasmiṃstṛtīyo yoga ucyate ..13..

trailokye sarvabhūteṣu trailokyamagamaṃ smṛtam .


prakāmān viṣayān bhuṅkte na ca pratihataḥ vkacit .
trailokye sarvabūtānāṃ sukhaduḥkhaṃ prakarttate ..14..

īśo bhavati sarvatra pravibhāgena yogavit .


vaśyāni caiva bhūtāni trailokye sacarācare .
bhavanti sarvakāryeṣu icchato na bhavanti ca ..15..
yatra kāmāvasāyitvaṃ trailokye sacarācare .
icchayā cendriyāṇi syuḥ bhavanti na bhavanti ca ..16..

śabdaḥ sparśo raso gandho rūpaṃ caiva mana stathā .


pravarttante'sya cecchāto na bhavanti tathecchayā ..17..

na jāyate na mriyate bhidyate na ca chidyate .


na dahyate na muhyate hīyate na ca lipyate ..18..

na kṣīyate na kṣarati na khidyati kadācana .


kriyate caiva sarvatra tathā vikriyate na ca ..19..

agandharasarūpastu sparśaśabdavivarjjitaḥ .
avarṇo hyavaraścaiva tathā varṇasya karhicit ..1.13.20..

bhuṅkte'tha viṣayāṃścaiva viṣayairnna ca yujyate .


jñātvā tu paramaṃ sūkṣmaṃ sūkṣmatvāccāpavargakaḥ ..21..

vyāpakastvapavargācca vyāpitvātpuruṣaḥ smṛtaḥ .


puruṣaḥ sūkṣmabhāvāttu aiśvarye parataḥ sthitaḥ ..22..

guṇāntarantu aiśvarye sarvataḥ sūkṣma ucyate .


aiśvaryyamapratīghāti prāpya yogamanuttamam .
apavargaṃ tato gacchet susūkṣmaṃ paramaṃ padam ..23..

iti śrīmahāpurāṇe vāyuprākte yogaiśvaryāṇi nāma trayodaśodhyāyaḥ ..1.13.. .


.. vāyuruvāca ..

na caivamāgato jñānādrāgāt karmma samācaret .


rājasaṃ tāmasaṃ vāpi bhuktvā tatraiva yujyate ..1..

tathā sukṛtakarmmā tu phalaṃ svarge samaśrute .


tasmāt sthānāt punarbhraṣṭo mānuṣyamanupadyate ..2..

tasmādbrahma paraṃ sūkṣmaṃ brahma śāśvatamucyate .


brahma eva hi seveta brahmaiva paramaṃ sukham ..3..

pariśramastu yajñānāṃ mahatārthena varttate .


bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham ..4..

atha vai dhyānasaṃyukto brahmayajñaparāyaṇaḥ .


na sa syād vyāpituṃ śakyo manvantaraśatairapi ..5..

dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvarūpiṇam .


viśvapāda śirogrīvaṃ viśveśaṃ viśvabhāvanam .
viśvagandhaṃ viśvamālyaṃ viśvāmbaradharaṃ prabhum ..6..
gobhirmahī saṃyatate patatriṇaṃ mahātmānaṃ paramamatiṃ vareṇyam .
kaviṃ purāṇamanuśāsitāraṃ sūkṣmācca sūkṣmaṃ mahato mahāntam .
yogena paśyanti na cakṣuṣā taṃ nirindriyaṃ puruṣaṃ rukmavarṇam ..7..

aliṅginaṃ puruṣaṃ rukmavarṇaṃ saliṅginaṃ nirguṇaṃ cetanaṃ ca .


nityaṃ sadā sarvagatantu śaucaṃ paśyanti yuktyā hyacalaṃ prakāśam ..8..

tadbhāvitastejasā dīpyamānaḥ apāṇipādodarapārśvajihvaḥ .


atīndriyo'dyāpi susūkṣma ekaḥ paśyatyacakṣuḥ sa śrṛṇotyakarṇaḥ ..9..

nāsyāstyabuddhaṃ na ca buddhirasti sa veda sarvaṃ na ca vedavedyaḥ .


tamāhuragryaṃ puruṣaṃ mahāntaṃ sacetanaṃ sarvvagataṃ susūkṣmam ..1.14.10..

tāmāhurmunayaḥ sarvve loke prasavadharmiṇīm .


prakṛtiṃ sarvvabhūtānāṃ yuktāḥ paśyanti cetasā ..11..

sarvvataḥ pāṇipādāntaṃ sarvvato'kṣiśiromukham .


sarvvataḥ śruti (ma) mām̐ lloke sarvvamāvṛtya tiṣṭhati ..12..

yuktā yogena ceśānaṃ sarvvataśca sanātanam .


puruṣaṃ sarvvabhūtānāṃ tasmāddhyātā na muhyate ..13..

bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam .


sarvvātmānaṃ paraṃ brahma tadvai dhyātvā na muhyati ..14..

pavano hi yathā grāhyo vicaran sarvvamūrtiṣu .


puri śete tathābhre ca tasmāt puruṣa ucyate .
atha celluptadharmmāttu saviśeṣaiśca karmmābhiḥ ..15..

tatastu brahma yonyāṃ vai śukraśoṇitasaṃyutam .


strīpumāṃsaprayogeṇa jāyate hi punaḥ punaḥ ..16..

tatastu garbhakāle tu kalanaṃ nāma jāyate .


kālena kalanañcāpi budbudaśca prajāyate ..17..

mṛtpiṇḍastu yathā cakre cakravātena pīḍitaḥ .


hastābhyāṃ kriyamāṇastu viśvatvamupagacchati ..18..

evamātmāsthisaṃyukto vāyunā samudīritaḥ .


jāyate mānuṣastatra yathā rūpaṃ tathā manaḥ ..19..

vāyuḥ sambhavate teṣāṃ vātāt sañjāyate jalam .


jalātsaṃbhavati prāṇaḥ prāṇācchukraṃ vivarddhate ..1.14.20..

raktabhāgāstrayastriṃśacchukra bhāgāścaturddaśa .
bhāgato'rddhapalaṃ kṛtvā tato garbhe niṣevate ..21..

tatastu garbhasaṃyuktaḥ pañcabhirvāyubhirvṛtaḥ .


pituḥ śarīrāt pratyaṅgarūpamasyopajāyate ..22..
tato'sya māturāhārāt pītalīḍhapraveśitam .
nābhi srotaḥpraveśena prāṇādhāro hi dehinām ..23..

navamāsān parikliṣṭaḥ saṃveṣṭitaśirodharaḥ .


veṣṭitaḥ sarvvagātraiśca aparyyāyakramāgataḥ .
navamāsoṣitaścaiva yonicchidrādavāṅmukhaḥ ..24..

tatastu karmmabhiḥ pāpairnirayaṃ pratipadyate .


asipatravanañcaiva śālmalīcchedabhedayoḥ ..25..

tatra nirbhartsanañcaiva tathā śoṇitabhojanam .


etāstu yātan ghorāḥ kumbhīpākasuduḥsahāḥ ..26..

yathā hyāpastu vicchinnāḥ svarūpamupayānti vai .


tasmācchinnāśca bhinnāśca yātanāsthānamāgataḥ ..27..

evaṃ jīvastu taiḥ pāpaistapyamānaḥ svayaṃ kṛtaiḥ .


prāpnuyāt karmmabhirduḥkhaṃ śeṣaṃ vā yādi cetaram ..28..

ekenaiva tu gantavyaṃ sarvvamṛtyuniveśanam .


ekanaiva ca bhoktavyaṃ tasmāt sukṛtamācaret ..29..

na hyenaṃ prasthitaṃ kaścidgacchantamanugacchati .


yadanena kṛtaṃ karmma tadenamanugacchati ..1.14.30..

te nityaṃ yamaviṣaye vibhinnadehāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ .


śuṣyante parigatavedanāśarīrāḥ bahvībhiḥ subhṛśamadharmmayātanābhiḥ ..31..

karmaṇāḥ manasā vācā yadabhīṣṭaṃ niṣevyate .


tat prasadya haret pāpaṃ tasmāt sukṛtamācaret ..32..

yādṛg jātāni pāpāni pūrvvaṃ karmmāṇi dehinaḥ .


saṃsāraṃ tāmasaṃ tādṛk ṣahvidhaṃ pratipadyate ..33..

mānuṣyaṃ paśubhāvañca paśubhāvānmṛgo bhavet .


mṛgatvāt pakṣibhāvantu tasmāccaiva sarīsṛpaḥ ..34..

sarīsṛpatvādgacchoddhi .
sthāvaratvanna saṃśayaḥ .
sthāvaratvaṃ punaḥ prāpto

yāvadunmiṣate naraḥ .
kulālacakavadbhāntastatraivaparikīrtitaḥ ..35..

ityevaṃ hi manuṣyādiḥ saṃsāre sthāvarāntake .


vijñeyastāmaso nāma tatraiva parivarttate ..36..

sāttvikaścāpi saṃsāro brahmādiḥ parikīrttitaḥ .


piśācāntaḥ savijñeyaḥ svargasthāneṣu dehinām ..37..
brāhme tu kevalaṃ sattvaṃ sthāvare kevalaṃ tamaḥ .
caturddaśānāṃ sthānānāṃ madhye viṣṭambhakaṃ rajaḥ .
marmasu cchidyamāneṣu vedanārttasya dehinaḥ ..38..

tatastu paramaṃ brahma kathaṃ vipraḥ smariṣyati .


saṃskārāt pūrvadharmasya bhāvanāyāṃ praṇoditaḥ .
mānuṣyaṃ bhajate nityaṃ tasmānnityaṃ samādadhet ..39..

iti śrīmahāpurāṇe vāyuprokte pāśupatayogo nāma caturddaśo'dhyāyaḥ ..1.14..

.. vāyuruvāca ..

caturddaśavidhaṃ hyetadbuddhvā saṃsāramaṇḍalam .


tathā samārabhet karmma saṃsārabhayapīḍitaḥ ..1.15.1..

tataḥ smarati saṃsāracakreṇa parivarttitaḥ .


tasmāttu satataṃ yukto dhyānatatparayuñjakaḥ .
tathā samārabhedyogaṃ yathātmānaṃ sa paśyati ..2..

eṣa ādyaḥ paraṃ jyotireṣa seturanuttamaḥ .


vivṛddho hyeṣa bhūtānāṃ na sambhedaśca śāśvataḥ ..3..

tadenaṃ setumātmānaṃ agniṃ vai viśvatomukham .


hṛdisthaṃ sarvabhūtānāmupāsīta vidhānavit ..4..

hutvāṣṭāvāhutīḥ samyak śucistadgatamānasaḥ .


vaiśvānaraṃ hṛdisthantu yathāvadanupūrvaśaḥ .
apaḥ pūrva sakṛt prāśya tūṣṇīṃ bhūtvā upāsate ..5..

prāṇāyeti tatastasya prathamā hyāhutiḥ smṛtā .


apānāya dvitīyā tu samānāyeti cāparā ..6..

udānāya caturthīti vyānāyeti ca pañcamī .


svāhā kāraiḥ paraṃ hutvā śeṣaṃ bhuñjīta kāmataḥ .
apaḥ punaḥ sakṛt prāśya tryācamya hṛdayaṃ spṛśet ..7..

oṃprāṇānāṃ granthirasyātmā rudro hyātmā viśāntakaḥ .


sa rudro hyātmanaḥ prāṇā evamāpyāyayet svayam ..8..

tvaṃ devānāmapi jyeṣṭha ugrastvaṃ caturo vṛṣā .


mṛtyughno'si tvamasmabhyaṃ bhadrametaddhutaṃ haviḥ ..9..

evaṃ hṛdayamālabhya pādāṅguṣṭhe tu dakṣiṇe .


viśrāvya dakṣiṇaṃ pāṇiṃ nābhiṃ vai pāṇinā spṛśet .
tataḥ punarupaspṛśya cātmānamabhisaṃspṛśet ..1.15.10..
akṣiṇī nāsikā śrotre hṛdayaṃ śira eva ca .
dvāvātmānāvubhāvetau prāṇāpānāvudāhṛtau ..11..

tayoḥ prāṇo'ntarātmāsya bāhyo'pāno'ta ucyate .


annaṃ prāṇastathāpānaṃ mṛtyurjjīvitameva ca ..12..

annaṃ brahma ca vijñeyaṃ prajānāṃ prasavastathā .


annādbhūtāni jāyante sthitirannena ceṣyate .
varddhante tena bhūtāni tasmādannantaducyate ..13..

tadevāgnau hutaṃ hyannaṃ bhuñjate devadānavāḥ .


gandharvayakṣarakṣāṃsi piśācāścānnameva hi ..14..

iti śrīmahāpurāṇe vāyu prokte pāśupatayogo nāma pañcadaśo'dhyāyaḥ ..1.15..

.. vāyuruvāca ..

ata ūddhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam .


yadanuṣṭhāya śuddhātmā pretya svargaṃ hi cāpnuyāt ..1..

udakārthī tu śaucānāṃ munīnāmuttamaṃ padam .


yastu teṣvapramattaḥ syāt sa munirnnāvasīdati ..2..

mānāvamānau dvovetau tāvevāhurviṣāmṛte .


avamānaṃ viṣaṃ tatra mānantvamṛtamucyate ..3..

yastu teṣvapramattaḥ syāt sa munirnnāvasīdati .


guroḥ priyahite yuktaḥ sa tu saṃvatsaraṃ vaset ..4..

niyameṣvapramattastu yameṣu ca sadā bhavet .


prāpyānujñāntataścaiva jñānāgamanamuttamam .
avirodhena dharmasya vicaret pṛthivīmimām ..5..

cakṣuḥ pūtaṃ vrajenmārgaṃ vastrapūtaṃ jalaṃ pibet .


satyapūtāṃ vadedvāṇīmiti dharmānuśāsanam ..6..

ātithyaṃ śrāddhayajñeṣu na gacchedyogavit vkacit .


evaṃ hyahiṃsako yogī bhavediti vicāraṇā ..7..

vahnau vidhūme vyaṅgāre sarvṛsmin bhuktavajjane .


vicarenmatimān yogī na tu teṣveva nityaśaḥ ..8..

yathaivamavamanyante yathā paribhavanti ca .


yuktastathā caredbhaikṣaṃ satāṃ dharmamadūṣayan ..9..

bhaikṣaṃ caredgṛhastheṣu yathācāragṛheṣu ca .


śreṣṭhā tu paramā ceyaṃ vṛttirasyopadiśyate ..1.16.10..
ata ūrddhvaṃ gṛhastheṣu śālīneṣu careddvijaḥ .
śraddadhāneṣu dānteṣu śrotriyeṣu mahātmasu ..11..

ata ūrddhvaṃ punaścāpi aduṣṭapatiteṣu ca .


bhaikṣacaryā vivarṇeṣu jaghanyā vṛttirucyate ..12..

bhaikṣaṃ yavāgūṃ takraṃ vā payo yāvakameva ca .


phal̤ amūlaṃ vipavkaṃ vā piṇyākaṃ śaktitopi vā ..13..

ityete vai mayā proktā yogināṃ siddhivarddhanāḥ .


āhārāsteṣu siddheṣu śreṣṭhaṃ bhaikṣamiti smṛtam ..14..

abbinduṃ yaḥ kuśāgreṇa māse māse samaśnute .


nyāyato yastu bhikṣeta sa pūrvoktādviśiṣyate ..15..

yogināṃ caiva sarveṣāṃ śreṣṭhaṃ cāndrāyaṇaṃ smṛtam .


ekaṃ dve trīṇi catvāri śaktito vā samācaret ..16..

asteyaṃ brahmacaryañca alobhastyāga eva ca .


vratāni caiva bhikṣūṇāmahiṃsā paramārthitā ..17..

akrodho guruśuśrūṣā śaucamāhāralāghavam .


nityaṃsvādhyāya ityete niyamāḥ parikīrtitāḥ ..18..

bīcayonirguṇavapurbaddhaḥ karmabhireva ca .
yathā dvipa ivāraṇye manuṣyāṇāṃ vidhīyate ..19..

prāpyate vācirādevāṅkuśeneva nivāritaḥ .


evaṃ jñānena śuddhena dagdhabīco hyakalmaṣaḥ .
vimuktabandhaḥ śānto'sau mukta ityabhidhīyate ..1.16.20..

vedaistutyā sarvayajñakriyāstu yajñe japyaṃ jñānināmāhuragrayam .


jñānāddhayānaṃ saṅgarāgavyapetaṃ tasmin prāpte śāśvatasyopalabdhiḥ ..21..

damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣvathārjjavam .


atīndriyajñānamidaṃ tathārjjavaṃ prāhustathā jñānaviśuddhasattvāḥ ..22..

samāhito brahmaparo'pramādī śucistathaivātmaratirjītendriyaḥ .


samāpnuyuryogamimaṃ mahādhiyo maharṣayaścaivamaninditāmalāḥ ..23..

iti śrīmahāpurāṇe vāyu prokte śaucācāralakṣaṇaṃ nāma ṣoḍaśo'dhyāyaḥ ..1.16..

.. vāyuruvāca ..

āśramatrayamutsṛjya prāptastu paramāśramam .


ataḥ saṃvatsarasyānte prāpya jñānamanuttamam ..1..
anujñāpya gurūṃcaiva vicaret pṛthivīmimām .
sārabhūtamupāsīta jñānaṃ yajjñeya sādhakam ..2..

idaṃ jñānamidaṃ jñeyamiti yastuṣitaścaret .


api kalpasahasrāyurnnaiva jñeyamavāpnuyāt ..3..

tyaktasaṅgo jitakodho laghvāhāro jitendriyaḥ .


pidhāya buddhyā dvārāṇi dhyāne hyevaṃ mano dadhet ..4..

śūnyeṣvevāvakāśeṣu guhāsu cavane tathā .


nadīnāṃ puline caiva nityaṃ yuktaḥ sadā bhavet ..5..

vāgdaṇḍaḥ karmadaṇḍaśca manodaṇḍaśca te trayaḥ .


yasyaite niyatā daṇḍāḥ sa tridaṇḍī vyavasthitaḥ ..6..

avasthito dhyānaratirjitendriyaḥ śubhāśubhe hitya ca karmaṇī ubhe .


idaṃ śarīraṃ pravimucya śāstrato na jāyate mriyate vā kadācit ..7..

iti śrīmahāpurāṇe vāyuprokte paramāśramaprāptikathanaṃ nāma saptadaśo'dhyāyaḥ ..1.17..

.. vāyuruvāca ..

ata ūrddhvaṃ pravakṣyāmi yatīnāmiha niścayam .


prāyaścittāni tattvena yānyakāmakṛtāni tu .
atha kāmakṛtepyāhuḥ sūkṣmadharmavido janāḥ ..1..

pāpañca trividhaṃ proktaṃ vāṅmanaḥkāyasambhavam .


satataṃ hidivā rātrau yenedaṃ badhyate jagat ..2..

na karmāṇi na cāpyeṣa tiṣṭha tītiparā śrutiḥ .


kṣaṇameva prayojyantu āyuṣastu vidhāraṇāt ..3..

bhaveddhīro'pramattastu yogo hi paramaṃ balam .


na hi yogātparaṃ kiñcinnarāṇāmiha dṛśyate .
tasmādyogaṃ praśaṃsanti dharmayuktā manīṣiṇaḥ ..4..

avidyāṃ vidyayā tīrtvā prāpyaiśvayarmanuttamam .


dṛṣṭvā parāparaṃ dhīrāḥ paraṃ gacchanti tatpadam ..5..

vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca .


ekaikāpakrame teṣāṃ prāyaścittaṃ vidhīyate ..6..

upetya tu striyaṃ kāmāt prāyaścittaṃ vinirdiśet .


prāṇāyāmasamāyuktaṃ kuryātsāntapanaṃ tathā ..7..

tata ścarati nirddeśaṃ kṛcchrasyānte samāhitaḥ .


punarāśramamāgamya caredbhikṣuratandritaḥ .
na marmayuktaṃ vacanaṃ hinastīti manīṣiṇaḥ ..8..
tathāpi ca na karttavyaḥ prasaṅgo hyeṣa dāruṇaḥ .
ahorātrādhikaḥ kaścinnāstyadharma iti śrutiḥ ..9..

hiṃsā hyeṣā parā sṛṣṭā daivatairmunibhistathā .


yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ .
sa tasya harati prāṇān yo yasya harate dhanam ..1.18.10..

evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ .


bhūyo nirvedamāpannaścareccāndrāyaṇaṃ vratam ..11..

vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ .


tataḥ saṃvatsarasyānte bhūyaḥ prakṣīṇakalmaṣaḥ .
bhūyo nirvedamāpannaścareccāndrāyaṇaṃ vratam ..12..

ahiṃsā sarvabhūtānāṃ karmaṇā manasā girā .


akāmādapi hiṃseta yadi bhikṣuḥ paśūn mṛgān .
kṛcchrātikṛcchraṃ kurvīta cāndrāyaṇamathīpi vā ..13..

skandedindriyadaurbalyāt sriyaṃ dṛṣṭvā yatiryadi .


tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa ..14..

divā skannasya viprasya prāyaścittaṃ vidhīyate .


trirātramupavāsaśca prāṇāyāmaśataṃ tathā ..15..

rātrau skannaḥ śuciḥ srātodvādaśaiva tu dhāraṇāḥ .


prāṇāyāmena śuddhātmā virajā jāyate dvijaḥ ..16..

ekānnaṃ madhu māṃsaṃ vā hyāmaśrāddhaṃ tathaiva ca .


abhojyāni yatīnāñca pratyakṣalavaṇāni ca ..17..

ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate .


prājāpatyena kṛcchreṇa tataḥ pāpāt pramucyate ..18..

vyatikramācca ye kecidvāṅmanaḥkāyasambhavam .
sadbhiḥ saha viniścitya yadbrūyustatsamācaret ..19..

viśuddhabuddhiḥ samaloṣṭakāñcanaḥ samastabhūteṣu caran sa māhitaḥ .


sthānaṃ dhruvaṃ śāśvatamavyayaṃ satāṃ paraṃ sa gatvā na punarhi jāyate ..1.18.20..

iti śrīmahāpurāṇe vāyuprokte yatiprāyaśvittavidhirnāmāṣṭādaśo'dhyāyaḥ ..1.18..

.. vāyuruvāca ..

ata ūrddhvaṃ pravakṣyāmi ariṣṭāni nibodhata .


yena jñānaviśeṣeṇa mṛtyuṃ paśyati cātmanaḥ ..1..

arundhatīṃ dhruvañcaiva somacchāyāṃ mahāpatham .


yo na paśyetsa no jīvennaraḥ saṃvatsarātparam ..2..
araśmivantamādityaṃ raśmivantañca pāvakam .
yaḥ paśyenna ca jīveta māsādekādaśātparam ..3..

vamenmūtraṃ karīṣaṃ vā suvarṇaṃ rajataṃ tathā .


pratyakṣamatha vā svapne daśamāsān sa jīvati ..4..

agrataḥ pṛṣṭhato vāpi khaṇṭaṃ yasya padambhavet .


pāṃsule kardame vāpi saptamāsān sa jīvati ..5..

kākaḥ kapoto gṛdhro vā nilīyedyasya mūrddhani .


kravyādo vā khagaḥ kaścit ṣaṇmāsānnātivarttate ..6..

badhye dvāyasapaṅktībhiḥ pāṃśuvarṣaiṇa vā punaḥ .


chāyāṃ vā vikṛtāṃ paśyeccatuḥpañca sa jīvati ..7..

anabhre vidyutaṃ paśyeddakṣiṇāṃ diśamāśritām .


udakendradha nurvāpi trayo dvauvā sa jīvati ..8..

apsu vā yadi vā''darśe ātmānaṃ yo na paśyati .


aśiraskaṃ tathātmānaṃ māsādūrddhvaṃ na jīvati ..9..

śavagandhi bhavedgātraṃ vasāgandhi hyathāpi vā .


mṛtyurhyupasthitastasya arddhamāsaṃ sa jīvati ..1.19.10..

sambhinno māruto yasya marmasthānāni kṛntati .


adbhiḥ spṛṣṭo na dṛṣyecca tasya mṛtyurupasthitaḥ ..11..

ṛkṣavānarayuktena rathenāśāntu dakṣiṇām .


gāyannatha vrajet svapne vidyānmṛtyurupasthitaḥ ..12..

kṛṣṇāmba radharā śyāmā gāyantī vātha cāṅganā .


yannayeddakṣiṇāmāśāṃ svapne so'pi na jīvati ..13..

chidraṃ vāsaśacava kṛṣṇañca svapre yo vidhṛyānnaraḥ .


bhagnaṃ vā śravaṇaṃ dṛṣṭvā vidyānmṛtyurupasthitaḥ ..14..

āmastakatalādyastu nimajjetpaṅkasāgare .
dṛṣṭvā tu tādṛśaṃ svapnaṃ sadya eva na jīvati ..15..

bhasmāṅgārāśca keśāṃśca nadīṃ śuṣkāṃ bhujaṅgamān .


paśyedyo daśarātrantu na sa jīveta tādṛśaḥ ..16..

kṛṣṇaiśca vikaṭaiścaiva puruṣairudyatāyudhaiḥ .


pāṣāṇaistāḍyate svapne yaḥ sadyo na sa jīvati ..17..

sūryodaye pratyuṣasi pratyakṣaṃ yasya vai śivā .


krośantī sammukhābhyeti ma gatāyurbhavennaraḥ ..18..

yasya vai srātamātrasya hṛdayaṃ pīṅyate bhṛśam .


jāyate dantaharṣaśca taṃ gatāyuṣamādiśet ..19..
bhūyo bhūyaḥ śvasedyastu rātrau vā yadi vā divā .
dīpagandhañca no vetti vidyānmṛtyumupasthitam ..1.19.20..

rātrau cendrāyudhaṃ paśyeddivā nakṣatramaṇḍalam .


paranetreṣu cātmānaṃ na paśyenna sa jīvati ..21..

netramekaṃ sravedyasya karṇau sthānācca bhraśyataḥ .


nāsā ca vakrā bhavati sa jñeyo gatajīvitaḥ ..22..

yasya kṛṣṇā kharā jihvā paṅkabhāsañca vai mukham .


gaṇḍe cipiṭake rakte tasya mṛtyurupasthitaḥ ..23..

muktakeśo hasaṃścaiva gāyan nṛtyaṃśca yo naraḥ .


yāmyāśābhimukho gacchettadantaṃ tasya jīvitam ..24..

yasya svedasamudbhūtāḥ śvetasarṣapasannibhāḥ .


svedā bhavanti hyasakṛttasya mṛtyurupaśthitaḥ ..25..

uṣṭhrā vā rāsabhā vāpi yuktāḥ svpare rathe'śubhāḥ .


yasya sopi na jīveta dakṣiṇābhimukho gataḥ ..26..

dve cātra parame'riṣṭe etadrūpaṃ paraṃ bhavet .


ghoṣaṃ na śrṛṇuyāt karṇe jyotirnnetre na paśyati ..27..

śvabhreyo nipatet svapne dvārañcāsya na vidyate .


na cotiṣṭhati yaḥ śvabrāttadantaṃ tasya jīvitam ..28..

ūrddhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivarttamānā .


mukhasya coṣmā muṣirā ca nābhiratyuṣṇamūtro viṣamastha eva ..29..

divā vā yati vā rātrau pratyakṣaṃ yo'bhihanyate .


taṃ paśyedatha hantāraṃ sa hatastu na jīvati ..1.19.30..

agnipraveśaṃ kurute svapnānte yastu mānavaḥ .


smṛtiṃ nopalabheccāpi tadantaṃ tasya jīvitam ..31..

yastu prāvaraṇaṃ śuklaṃ svakaṃ paśyati mānavaḥ .


raktaṃ kṛṣṇamapi svapne tasya mṛtyurupasthitaḥ ..32..

ariṣṭasūcite dehe tasmin kāla upāgate .


tyaktvā bhayaviṣādañca udgacchedūbhuddhimānnaraḥ ..33..

prācīṃ vā yadi vodīcīṃ diśaṃ niṣkramya vai śuciḥ .


same'tisthāvare deśe vivikte janavarjjite ..34..

udaṅmukhaḥ prāṅmukho vā svasthaḥ svācānta eva ca .


svastikopaniviṣṭaśca namaskṛtya maheśvaram .
samakāyaśirogrīvaṃ dhāryennāvalokayet ..35..

yathā dīpo nivātasyo neṅgate sopamā smṛtā .


prāgudakpravaṇe deśe tasmādyuñjīta yogavit ..36..
prāṇe ca ramate nityaṃ cakṣuṣoḥ sparśane tathā .
śrotre manasi buddhau ca tathā vakṣasi dhārayet .
na tasya dhāraṇāyogādvāyuḥ sarvaṃ pravarttate ..37..

kālagharmajhca vijñāya samūḧañcaiva sarvaśaḥ .


dvādaśādhyātmamityevaṃ yogadhāraṇamucyate ..38..

śatamaṣṭa śataṃ vāpi dhāraṇāṃ mūrdhni dhārayet .


na tasya dhāraṇāyogādvāyuḥ sarvaṃ pravartate ..39..

tatastvāpūrayeddehamoṅkāreṇa samāhitaḥ .
athoṅkāramayo yogī na kṣarettvakṣarī bhavet ..1.19.40..

iti śrīmahāpurāṇe vāyuprokte ariṣṭāni nāmaikonaviṃśo'dhyāyaḥ ..1.19..

.. vāyuruvāca ..

ata ūrddhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam .


eṣa trimātro vijñeyo vyañjanañcātra sasvaram ..1..

prathamā vaidyutī mātrā dvitīyā tāmasī smṛtā .


tṛtīyā nirguṇī vidyānmātrāmakṣaragāminīm ..2..

gandharvīti ca vijñeyo gāndhārasvarasambhavā .


pipīlikāsamasparśā prayuktā mūrdni lakṣyate ..3..

tathā prayuktamoṅkāraṃ pratinirvāti mūrddhani .


tathoṅkāramayo yogī hyakṣare tvakṣarī bhavet ..4..

praṇavo dhanuḥ śaro hyātmā brahma tallakṣyamucyate .


apramattena cedvadhyaṃ śaravattanmayo bhavet ..5..

omityekākṣaraṃ brahma guhāyāṃ nihitaṃ padam .


omityetatrayo vedāstrayo lokāstrayo'gnayaḥ .
viṣṇukramāstrayastvete ṛksāmāni yajūṃṣi ca ..6..

mātrāścātra catasrastu vijñeyāḥ paramārthataḥ .


tatra yuktaśca yo yogī tasya sālokyatāṃ vrajet ..7..

akārastvakṣaro jñeya ukāraḥ svaritaḥ smṛtaḥ .


makārastu pluto jñeyastrimātra iti saṃjñitaḥ ..8..

akārastvatha bhūrloka ukāro bhuvarucyate .


savyañjano makāraśca svarllokaśca vidhīyate ..9..
oṅkārastu trayo lokāḥ śirastasya triviṣṭapam .
bhuvanāntañca tatsarvaṃ brāhmaṃ tatpadamucyate ..1.20.10..

mātrāpadaṃ rudraloko hyamātrastu śivaṃ padam .


evandhyānaviśeṣeṇa tatpadaṃ samupāsate ..11..

tasmāddhayānaratirnityamamātraṃ hi tadakṣaram .
upāsyaṃ hi prayatnena śāśvataṃ padamicchatā ..12..

hṛsvā tu prathamā mātrā tato dīrghā tvanantaram .


tataḥ plutavatī caiva tṛtīyā upadiśyate ..13..

etāstu mātrā vijñeyā yathāvadanupūrvaśaḥ .


yāvaccaiva tu śakyante dhāryante tāvadeva hi ..14..

indriyāṇi mano buddhiṃ dhyāyannātmani yaḥ sadā .


atrāṣṭamātramapicecchṛṇuyātphalamāpnuyāt ..15..

māse māse'śvamedhena yo yajeta śataṃ samāḥ .


na sa tat prāpnuyāt puṇyaṃ mātrayā yadavāpnuyāt ..16..

abbinduṃ yaḥ kuśāgreṇa māse māse pibennaraḥ .


saṃvatsaraśataṃ pūrṇaṃ mātrayā tadavāpnuyāt ..17..

iṣṭāpūrttasya yajñasya satyavākye ca yat phalam .


abhakṣaṇe ca māṃsasya mātrayā tadavāpnuyāt ..18..

svāmyarthe yudhyamānānāṃ śūrāṇāmanivarttinām .


yadbhavettat phalaṃ dṛṣṭaṃ mātrayā tadavāpnuyāt ..19..

na tathā tapasogreṇa na yajñairbhūridakṣiṇaiḥ .


yat phalaṃ prāpnuyāt samyag mātrayā tadavāpnuyāt ..1.20.20..

tatra vai yo'rddhamātro yaḥ pluto nāmopadiśyate .


eṣā eva bhavet kāryā gṛhasthānāntu yoginām ..21..

eṣā caiva viśeṣeṇa aiśvaryasamalakṣaṇā .


yogināntu viśeṣeṇa aiśvarye hyaṣṭalakṣaṇe .
aṇimādyeti vijñeyā tasmādyuñjīta tāṃ dvijaḥ ..22..

evaṃ hi yogī saṃyuktaḥ śucirddānto jitendriyaḥ .


ātmānaṃ vindate yastu sa sarvaṃ vindate dvijaḥ ..23..

ṛco yajūṃṣi sāmāni vedopaniṣadastathā .


yogajñānādavāpnoti brāhmaṇo dhyānacintakaḥ ..24..

sarvabhūtalayo bhūtvā abhūtaḥ sa tu jāyate .


yogī saṅkramaṇaṃ kṛtvā yāti vai śāśvataṃ padam ..25..

api cātra caturhastāṃ dhyāyamānaścaturmukhīm .


prakṛtiṃ viśvarūpākhyāṃ dṛṣṭvā divyena cakṣuṣā ..26..
ajāmetāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ svarūpām .
ajo hyeko juṣamāṇo'nuśete jahātyenāṃ bhuktabhogāmājo'nyaḥ .
aṣṭākṣarāṃ ṣoḍaśapāṇipādāṃ caturmukhīṃ triśikhāmekaśrṛṅgām .
ādyāmajāṃ viśvasṛjāṃ svarūpāṃ jñātvā budhāstvamṛtatvaṃ vrajanti .
ye brāhmaṇāḥ praṇavaṃ vedayanti na te punaḥ saṃsarantīha bhūyaḥ ..27..

ityetadakṣaraṃ brahma paramoṅkārasaṃjñitam .


yastu vedayate samyak tathā dhyāyati vā punaḥ ..28..

saṃsāracakramutsṛjya muktabandhanabandhanaḥ .
acalaṃ nirguṇaṃ sthānaṃ śivaṃ prāpnotyasaṃśayaḥ .
ityetadvai mayā proktamoṅkāraprāptilakṣaṇam ..29..

namo lokeśvarāya saṅkalpakalpagrahaṇāya mahāntamupatiṣṭhate tadvo hitaṃ yadbrahmaṇe


namaḥ .
sarvatra sthānine nirguṇāya sambhaktayogīśvarāya ca ..

puṣkaraparṇamivādbhirviśuddhamiva brahmamupatiṣṭhetpavitraṃ pavitrāṇāṃ pavitraṃ


pavitreṇa paripūritena pavitreṇa hrasvandīrghaplutamiti
tadetamoṅkāramaśabdamasparśamarūpamarasamagandhaṃ paryupāsīta avidyeśānāya viśvarūpo
na tasya avidyeśānāya namo yogīśvarāyeti ca yena dyaurugrā pṛthivī ca dṛḍhā yena svastanitaṃ
yena nākastayorantarikṣamime varīyaso devānāṃ hṛdayaṃ viśvarūpo na tasya
prāṇāpānaupamyaṃ cāsti oṅkāroviśvaviśvā vai yajñaḥ yajño vai vedaḥ vedo vai namaskāraḥ
namaskāro rudraḥ namo rudrāya yogeśvarādhipataye namaḥ .
iti siddhipratyupasthānaṃ sāyaṃprātarmadhyāhne namaḥ iti ..

sarvakāmaphalorudraḥ .
yathā vṛntāt phalaṃ pakvaṃ pavanena samīritam .
namaskāreṇa rudrasya tathā pāpaṃ praṇaśyati ..1.20.30..

yathā rudranamaskāraḥ sarvadharmaphalo dhruvaḥ .


anyadevanamaskāro na tat phalamavāpnuyāt ..31..

tasmāt triṣavaṇaṃ yogī upāsīta maheśvaram .


daśāvistārakaṃ brahma tathā ca brahma vistaram ..32..

oṅkāraṃ sarvataḥ kāle sarvaṃ vihitavān prabhuḥ .


tena tena tu viṣṇutvaṃ namaskāraṃ mahāyaśāḥ ..33..

namaskārastathā caiva praṇavastuvate prabhum .


praṇavaṃ stuvate yajño yajñaṃ saṃstuvate namaḥ .
namastuvati vai rudrastasmādrudrapadaṃ śivam ..34..

ityetāni rahasyāni yatīnāṃ vai yathākramam .


yastu vedayate dhyānaṃ sa paraṃ prāpnuyātpadam ..35..

iti śrīmahāpurāṇe vāyuprokte oṅkāraprāptilakṣaṇaṃ nāma viṃśo'dhyāyaḥ ..1.20..


.. sūta uvāca ..

ṛṣīṇāmagnikalpānāṃ naimiṣāraṇyavāsinām .
ṛṣiḥ śrutidharaḥ prājñaḥ sāvarṇirnnāma nāmataḥ ..1..

teṣāṃ sopyagrato bhūtvā vāyuṃ vākyaviśāradaḥ .


sātatyaṃ tatra kurvantaṃ priyārthe satrayājinām .
vinayenopasaṃgamya papraccha sa mahādyutim ..2..

..sāvarṇiruvāca ..

vibho purāṇasaṃ baddhāṃ kathāṃ vai vedasaṃmitām .


śrotumicchāmahe samyak prasādātsarvadarśinaḥ ..3..

hiraṇyagarbho bhagavān lalāṭānnīlalohitam .


kathaṃ tattejasaṃ devaṃ labdhavān putramātmanaḥ ..4..

kathaṃ ca bhagavān jajñe brahmā kamalasaṃbhavaḥ .


rudratvaṃ caiva sarvasya svātmajasya kathaṃ punaḥ ..5..

kathaṃ ca viṣṇo rudreṇa sārddhaṃ prītiranuttamā .


sarve viṣṇumayā devā sarve viṣṇumayā gaṇāḥ ..6..

na ca viṣṇusamā kācidgatiranyā vidhīyate .


ityevaṃ satataṃ devā gāyante nātra saṃśayaḥ .
bhavasya sakathaṃ nityaṃ praṇāmaṃ kurute hariḥ ..7..

..sūta uvāca ..

evamukte tu bhagavān vāyuḥ sāvarṇimabravīt .


aho sādhu tvayā sādho pṛṣṭaḥ praśno hyanuttamaḥ ..8..

bhavasya putrajanmatvaṃ brahmaṇaḥ so'bhavadyathā .


brahmaṇaḥ padma yonitvaṃ rudratvaṃ śaṃkarasya ca ..9..

dvābhyāmapi ca samprītir

viṣṇoścaiva bhavasya ca .
yaccāpi kurute nityaṃ praṇāmaṃ śaṃkarasya ca .
vistareṇānupūrvyācca śrṛṇuta bruvato mama ..1.21.10..

manvantarasya saṃhāre paścimasya mahātmanaḥ .


āsīttu saptamaḥ kalpaḥ pajho nāma dvijottama .
vārāhaḥ sāmpratasteṣāṃ tasya vakṣyāmi vistaram ..11..

..sāvarṇiruvāca ..

kiyatā caiva kālena kalpaḥ sambhavate katham .


kiṃ ca pramāṇaṃ kalpasya tatra prabrūhi pṛcchatām ..12..
..vāyuruvāca ..

manvantarāṇāṃ saptānāṃ kālasaṃkhyā yathākramam .


pravakṣyāmi samāsena bruvato me nibodhata ..13..

koṭīnāṃ dve sahasre vai aṣṭau koṭiśatāni ca .


dviṣaṣṭiśca tathā koṭyo niyutāni ca saptatiḥ .
kalpārddhasya tu saṃkhyāyāmetat sarvamudāhṛtam ..14..

pūrvoktau ca guṇacchedau varṣāgraṃ labdamādiśet .


śataṃ caiva tu koṭīnāṃ koṭīnāmaṣṭasaptatiḥ .
dve ca śatasahasre tu navatirniyutāni ca ..15..

mānuṣeṇa pramāṇena yāvadvaivasvatāntaram .


eṣa kalpastu vijñeyaḥ kalpārddhadviguṇīkṛtaḥ ..16..

anāgatānāṃ saptānāmetadeva yathākramam .


pramāṇaṃ kālasaṃkhyāyā vijñeyaṃ matamaiśvaram ..17..

niyutānyaṣṭapañcāśattathā'śītiśatāni ca .
caturaśītiścavānyāni prayutāni pramāṇataḥ ..18..

saptarṣayo manuścaiva devāścendrapurogamāḥ .


etat kālasya vijñeyaṃ varṣāgrantu pramāṇataḥ ..19..

evaṃ manvantaraṃ teṣāṃ mānuṣāntaḥ prakīrttitaḥ .


praṇavāntāśacava ye devāḥ sādhyā devagaṇāśca ye .
viśvedevāśacava ye nityāḥ kalpaṃ jīvanti te gaṇāḥ ..1.21.20..

ayaṃ yo varttate kalpo vārāhaḥ sa tu kīrttyate .


yasmin svāyambhuvādyāśca manavaśca caturddaśa ..21..

..ṛṣaya ūcuḥ ..

kasmādvārāhakalpoyaṃ nāmataḥ parikīrtitaḥ .


kasmācca kāraṇāddevo varāha iti kīrttyate ..22..

ko vā varāho bhagavān kasya yoniḥ kimātmakaḥ .


varāhaḥ kathamutpanna etadicchāma veditum ..23..

..vāyuruvāca ..

varāhastu yathotpanno yasminnarthe ca kalpitaḥ .


vārāhaśca yathā kalpaḥ kalpatvaṃ kalpanā ca yā ..24..

kalpayorantaraṃ yacca tasya cāsya ca kalpitam .


tatsarvaṃ sampravakṣyāmi yathādṛṣṭaṃ yathāśrutam ..25..

bhavastu prathamaḥ kalpo lokādau prathitaḥ purā .


jñātavyo bhagavānatra hyānandaḥ sāmprataḥ svayam ..26..
brahmasthānamidaṃ divyaṃ prāptaṃ vā divyasambhavam .
dvitīyastu bhuvaḥ kalpastṛtīyastapa ucyate ..27..

bhavaścaturtho vijñeyaḥ paṃcamo rambha eva ca .


ṛtukalpastathā ṣaṣṭhaḥ saptamastu kratuḥ smṛtaḥ ..28..

aṣṭamastu bhavedvahnirnavamo havyavahanaḥ .


sāvitro daśamaḥ kalpo bhuvastvekādaśaḥ smṛtaḥ ..29..

uśiko dvādaśastatra kuśikastu trayodaśaḥ .


caturddaśastu gandharvo gandharvo yatra vai svaraḥ .
utpannastu yathā nādo gandharvā yatra cotthitāḥ ..1.21.30..

ṛṣabhastu tataḥ kalpo jñeyaḥ paṃcadaśo dvijāḥ .


ṛṣayo yatra sambhūtāḥ svaro lokamanoharaḥ ..31..

ṣaḍjastu ṣojaśaḥ kalpaḥ ṣaḍjanā yatra carṣayaḥ .


śiśiraśca vasantaśca nidāgho varṣa eva ca ..32..

śaraddhemanta ityete mānasā brahmaṇaḥ sutāḥ .


utpannāḥ ṣaḍja saṃsiddhāḥ putrāḥ kalpe tu ṣoḍaśe ..33..

yasmājjātaiśca taiḥ ṣaḍabhiḥ sadyo jāto maheśvaraḥ .


tasmāt samutthitaḥ ṣaḍjaḥ svarastūdadhisannibhaḥ ..34..

tataḥ saptadaśaḥ kalpo mārjālīya iti smṛtaḥ .


mārjjālīyaṃ tu tat karma yasmādbrāhmāmakalpayat ..35..

tatastu madhyamo nāma kalpo'ṣṭādaśa ucyate .


yasmistu madhyamo nāma svaro dhaivatapūjitaḥ .
utpannaḥ sarvabhūteṣu madhyamo vai svayaṃbhuvaḥ ..36..

tatastvekonaviṃśastu kalpo vairājakaḥ smṛtaḥ .


vairājo yatra bhagavān munurvai brahmaṇaḥ sutaḥ ..37..

tasya putrastu dharmātmā dadīcirnnāma dhārmikaḥ .


prajāpatirmahātejā babhūva tridaśeśvaraḥ ..38..

akāmayata gāyatrī yajamānaṃ prajāpatim .


tasmājjajñe svaraḥ srigdhaḥ putrastasya dadhīcinaḥ ..39..

tato viṃśatimaḥ kalpo niṣādaḥ parikīrttitaḥ .


prajāpatistu taṃ dṛṣṭvā svayambhūprabhavaṃ tadā .
virarāma prajāḥ sraṣṭuṃ niṣādastu tapo'tapat ..1.21.40..

divyaṃ varṣasahasrantu nirāhāro jītendriyaḥ .


tamuvāca mahāṃtejā brahmā lokapitāmahaḥ ..41..

ūrddhvabāhuṃ tapoglānaṃ duḥkhitaṃ kṣutpipāsitam .


niṣīdetyabravīdenaṃ putraṃ śāntaṃ pitāmahaḥ .
tasmānniṣādaḥ sambhūtaḥ svarastu sa niṣādavān ..42..
ekaviṃśatimaḥ kalpo vijñeyaḥ pañcamo dvijāḥ .
prāṇo'pānaḥ samānaśca udāno vyāna eva ca ..43..

brahmaṇo mānāsāḥ putrāḥ pañcaite brahmaṇaḥ samāḥ .


taistvarthavādibhiryuktairvāgbhiriṣṭo maheśvaraḥ ..44..

yasmātparigatairgītaḥ pañcabhistairmahātmabhiḥ .
svarastu pañcamaḥ snigdhaḥ tasmātkalpastu pañcamaḥ ..45..

dvāviṃśastu tathā kalpo vijñeyo meghavāhanaḥ .


yatra viṣṇurmahābāhurmegho bhūtvā maheśvaram .
divyaṃ varṣasahasrantu avahat kṛttivāsasam ..46..

tasya niḥśvasamānasya bhārākāntasya vai mukhāt .


nirjagāma mahākāyaḥ kālo lokaprakāśanaḥ .
yastvayaṃ paṭhyate viprairviṣṇurvai kaśyapātmajaḥ ..47..

trayoviṃśatimaḥ kalpo vijñeyaścintakastathā .


prajāpatisutaḥ śrīmān citiśca mithunañca tau ..48..

dhyāyato brahmaṇaścaiva yasmāccintā samutthitā .


tasmāttu cintakaḥ so vai kalpaḥ proktaḥ svayambhuvā ..49..

caturviṃśatimaścāpi hyākūtiḥ kalpa ucyate .


ākūtiśca tathā devī mithunaṃ sambabhūva ha ..1.21.50..

prajāḥ sraṣṭuṃ tathākūtiṃ yasmādāha prajāpatiḥ .


tasmāt sa puruṣo jñeya ākūtiḥ kalpasaṃjñitaḥ ..51..

pañcaviṃśatimaḥ kalpo vijñātiḥ parikīrttitaḥ .


vijñātiśacava tathā devī mithunaṃ samprasūyate ..52..

dhyāyataḥ putrakāmasya manasyadhyātmasaṃjñitam .


vijñātaṃ vai samāsena vijñātistu tataḥ smṛtaḥ ..53..

ṣaḍviṃśastu tataḥ kalpo mana ityabhidhīyate .


devī ca śāṅkarī nāma mithunaṃ samprasūyate ..54..

prajā vai cintamā nasya sraṣṭukāmasya vai tadā .


yasmāt prajāsambhavanādutpannastu svayambhuvā .
tasmāt prajāsambhavanādbhāvanāsambhavaḥ smṛtaḥ ..55..

saptaviṃśatimaḥ kalpo bhāvo vai kalpasaṃjñitaḥ .


paurṇamāsī tathā devī mithunaṃ samapadyata ..56..

prajā vai sraṣṭukāmasya brahmaṇaḥ parameṣṭhinaḥ .


dhyāyatastu paraṃ dhyānaṃ paramātmānamīśvaram ..57..

agnistu maṇḍalībhūtvā raśmijālasamāvṛtaḥ .


bhuvandivañcaviṣṭabhya dīpyate sa mahāvapuḥ ..58..
tato varṣasahasrānte sampūrṇe jyotimaṇḍale .
aviṣṭayā sahotpannamapasyat sūryamaṇḍalam ..59..

yasmādadṛśyo bhūtānāṃ brahmaṇā parameṣṭhinā .


dṛṣṭastu bhagavān devaḥ sūryyaḥ sampūrṇamaṇḍalaḥ ..1.21.60..

sarvve yogāśca mantrāśca maṇḍalena sahotthitāḥ .


yasmāt kalpo hyayaṃ dṛṣṭastasmāttaṃ darśa mucyate ..61..

yasmānmanasi sampūrṇo brahamaṇaḥ parameṣṭhinaḥ .


purā vai bhagavān somaḥ paurṇamāsī tataḥ smṛtā ..62..

tasmāttu parvadarśe vai paurṇamāsañca yogibhiḥ .


ubhayoḥ pakṣayorjyeṣṭhamātmano hitakāmyayā ..63..

darśañca paurṇamāsañca ye yajanti dvijātayaḥ .


na teṣāṃ punarāvṛttirbrahmalokāt kadācana ..64..

yo'nāhitāgniḥ prayato vīrādhvānaṃ gatopi vā .


samādhāya manastīvraṃ mantramuccārayecchanaiḥ ..65..

tvamagne rudro asuro mahī divastvaṃ śarvvo mārutaṃ pṛṣṭa īśiṣe .


tvaṃ pāśagandharvvaśiṣaṃ pūṣā vidhattapāsinā .
ityeva mantraṃ manasā samyaguccārayeddvijaḥ .
agniṃ praviśate yastu rudralokaṃ sa gacchati ..66..

somaścāgnistu bhagavān kālo rudra iti śrutiḥ .


tasmādyaḥ praviśedagniṃ sa rudrānna nivarttate ..67..

aṣṭāviṃśatimaḥ kalpo bṛhadityabhisaṃjñitaḥ .


brahmaṇaḥ putrakāmasya sraṣṭhukāmasya vai prajāḥ .
dhyāyamānasya manasā bṛhatsāma rathantaram ..68..

yasmāttatra samutpanno bṛhataḥ sarvvatomukhaḥ .


tasmāttu bṛhataḥ kalpo vijñeyastattvacintakaiḥ ..69..

aṣṭāśītisahasrāṇāṃ yojanānāṃ pramāṇataḥ .


rathantarantuvijñeyaṃ paramaṃ sūryyamaṇḍalam .
tasmādaṇḍantu vijñeyamabhedyaṃ sūryamaṇḍalam ..1.21.70..

yutsūryyamaṇḍalañcāpi bṛhatsāma tu bhidyate .


bhitvā caivaṃ dvijā yānti yogātmāno dṛḍhavratāḥ .
saṅghātamupanītāśca anye kalpā rathantare ..71..

ityetattu mayā proktaṃ citramadhyātmadarśanam .


ataḥ paraṃ pravakṣyāmi kalpānāṃ vistaraṃ śubham ..72..

iti śrīmahāpurāṇe vāyuprokte kalpanirūpaṇaṃ nāmaikaviṃśodhyāyaḥ ..1.21..


.. ṛṣaya ūcuḥ ..

atyadbhutamidaṃ sarvvaṃ kalpānānte mahāmune .


rahasyaṃ vai samākhyātaṃ mantrāṇāñca prakalpanam .. 1..

na tavāviditaṃ kiñcit triṣu lokeṣu vidyate .


tasmādvistarataḥ sarvvāḥ kalpasaṃkhyā bravīhi naḥ ..2..

..vāyuruvāca ..

atra vaḥ kathayiṣyāmi kalpasaṃkhyāṃ yathā tathā .


yugāgraṃ ca varṣāgrantu brahmaṇaḥ parameṣṭhinaḥ ..3..

ekaṃ kalpasahasrantu brahmaṇo'bdaḥ prakīrttitaḥ .


etadaṣṭasahasrantu brahmaṇastadyugaṃ smṛtam ..4..

ekaṃ yugasahasrantu savanaṃ tat prajāpateḥ .


savanānāṃ sahasrantu dviguṇaṃ trivṛtaṃ tathā ..5..

brahmaṇaḥ sthitikālasya caitat sarvaṃ prakīrtitam .


tasya saṃkhyāṃ pravakṣyāmi purastādvai yathākramam ..6..

aṣṭāviṃśatirye kalpā nāmataḥ parikīrtitāḥ .


taiṣāṃ purastādvakṣyāmi kalpasaṃjñāṃ, yathākramam ..7..

rathantarasya sāmnastu upariṣṭānnibodhata .


kalpānte nāma dheyāni mantrotpattiśca yasya yā ..8..

ekonaviṃśakaḥ kalpo vijñeyaḥ śrṛtalohitaḥ .


yasmiṃstat paramadhyānaṃ dhyāyato brahmaṇastathā ..9..

śvetoṣṇīṣaḥ śvetamālyaḥ śvetāmbaradharaḥ śikhī .


utpannastu mahātejāḥ kumāraḥ pāvakopamaḥ ..1.22.10..

bhīmaṃ mukhaṃ mahāraudraṃ sughoraṃ śvetalohitam .


dīptaṃ dīptena vapuṣā mahāsyaṃ śvetavarccasam ..11..

taṃ dṛṣṭvā puruṣaḥ śrīmān brahmā vai viśvatomukhaḥ .


kumāraṃ lokadhātāraṃ viśvarūpaṃ maheśvaram ..12..

purāṇapuruṣaṃ devaṃ viśvātmā yogināṃ ciram .


vavande devadeveśaṃ brahmā lokapitāmahaḥ ..13..

hṛdi kṛtvā mahādevaṃ paramātmānamīśvaram .


sadyojātaṃ tato brahma brahmā vai sama cintayat .
jñātvā mumoca deveśo hṛṣṭo hāsaṃ jagatpatiḥ ..14..

tato'sya pārśvataḥ śvetā ṛṣayo brahmavarccasaḥ .


prādurbhūtā mahātmānaḥ śvetamālyānulepanāḥ ..15..
sunando nandakaśacavaiva viśvanando'tha nandanaḥ .
śiṣyāste vai mahātmāno yaistu brahma tato vṛtam ..16..

tasyāgre śveta varṇābhaḥ śvetanāmā mahāmuniḥ .


vijajñe'tha mahātejā yasmājjajñe narastvasau ..17..

tatra te ṛṣayaḥ sarvve sadyojātaṃ maheśvaram .


tasmādviśveśvaraṃ devaṃ ye prapaśyanti vai dvijāḥ .
prāṇāyāmaparā yuktā brahmaṇi vyavasāyinaḥ ..18..

te sarve pāpanirmmuktā vimalā brahmavarccasaḥ .


brahmalo kamatikramya brahmalokaṃ vrajanti ca ..19..

..vāyuruvāca ..

tatastriṃśattamaḥ kalpo rakto nāma prakīrttitaḥ .


rakto yatra mahātejā raktavarṇa madhārayat ..1.22.20..

dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ .


prādurbhūto mahātejāḥ kumāro raktavigrahaḥ .
raktamālyāmbaradharo raktanetraḥ pratāpavān ..21..

sa taṃ dṛṣṭvā mahādevaṃ kumāraṃ raktavāsasam .


dhyānayogaṃ paraṅgatvā bubudhe viśvamīśvaram ..22..

sa taṃ praṇamya bhagavān brahmā paramayantritaḥ .


vāmadevaṃ tato brahmā brahmātmakaṃ vyacintayat ..23..

evaṃ dhyāto mahādevo brahmaṇā parameṣṭhinā .


manasā prītiyuktena pitāmahamathābravīt ..24..

dhyāyatā putrakāmena yasmāttehaṃ pitāmahaḥ .


dṛṣṭaḥ paramayā bhaktyā dhyānayogena sattama ..25..

tasmāddhayānaṃ paraṃ prāpya kalpe kalpe mahātapāḥ .


vetsyase māṃ mahāsattva lokadhātāramīśvaram .
evamuktvā tataḥ śarvaḥ aṭṭahāsaṃ mumoca ha ..26..

tatastasya mahātmānaścatvāraśca kumārakāḥ .


sambabhūvurmamāhātmāno virejuḥ śuddhabuddhayaḥ ..27..

virajasva vivāhaśca viśoko viśvabhāvanaḥ .


brahmaṇyā brahmaṇastulyā vīrā adhyavasāyinaḥ ..28..

raktāmbaradharāḥ sarve raktamālyānulepanāḥ .


raktabhasmānuliptāṅgā raktāsyā raktalocanāḥ ..29..

tato varṣasahasrānte brahmaṇyā vyavasāyinaḥ .


gṛṇantaśacava mahātmāno brahma tadvāmadaivakam ..1.22.30..
anugrahārthaṃ lokānāṃ śiṣyāṇāṃ hitakāmyayā .
dharmopadeśamakhilaṃ kṛtvā te brāhmaṇāḥ svayam .
punareva mahāmadevaṃ praviṣṭā rudramavyayam ..31..

ye'pi cānye dvijaśreṣṭhā yuñjānā vāmamīśvaram .


prapadyanti mahādeṃ tadbhaktāstatparāyaṇāḥ ..32..

te sarve pāpanirmuktā vimalā brahmavarccasaḥ .


rudralokaṃ gamiṣyanti punarāvṛttidurlabham ..33..

iti śrīmahāpurāṇe vāyuprokte kalpasaṃkhyānirūpaṇaṃ nāma dvāviṃśo'dhyāyaḥ ..1.22..

.. vāyuruvāca ..

ekatriṃśattamaḥ kalpaḥ pītavāsā iti smṛtaḥ .


brahma yatra mahātejāḥ pītavarṇatvamāgataḥ ..1..

dhyāyataḥ putrakāmasya brahmaṇaḥ parameṣṭhinaḥ .


prādurbhūto mahātejāḥ kumāraḥ pītavastravān ..2..

pītagandhānuliptāṅgaḥ pītamālyadharo yuvā .


pītayajñopavītaśca pītoṣṇīṣo mahābhujaḥ ..3..

taṃ dṛṣṭvā dhyānasaṃyuktaṃ brahmā lokeśvaraṃ prabhum .


manasā lokadhātāraṃ vavande parameśvaram ..4..

tato dhyānagatastatra brahma māheśvarīṃ parām .


apaśyad gāṃ virupāṃ ca maheśvaramukhacyutām ..5..

catuṣpadāṃ caturvakrāṃ caturhastāṃ catuḥstanīm .


caturnnetrāṃ catuḥśrṛṅgīṃ caturddaṃṣṭrāṃ caturmukhīm .
dvātriṃśallokasaṃyuktāmīśvarīṃ sarvatomukhīm ..6..

sa tāṃ dṛṣṭvā mahātejāḥ mahādevīṃ maheśvarīm .


punarāha mahādevaḥ sarvadevanamaskṛtaḥ ..7..

matiḥ smṛtirbuddha_iriti gāyamānaḥ punaḥ punaḥ .


ehyehīti mahādevī sottiṣṭat prāñjalirbhṛśam ..8..

viśvamāvṛtya yogena jagatsarvaṃ vaśīkuru .


atha vā mahādevena rudrāṇī tvaṃ bhaviṣyasi .
brāhmaṇānāṃ hitārthāya paramārthaṃ bhaviṣyasi ..9..

athaināṃ putrakāmasya dhyāyataḥ parameṣṭhinaḥ .


pradadau devadeveśaścatuṣpādāṃ maheśvarīm .
tatastāṃ dhyānayogena viditvā parameśvarīm ..1.23.10..
brahmā lokanamaskāryaḥ prapadya tāṃ maheśvarīm .
gāyatrīntu tato raudrīṃ dhyātvā brahmā suyantritaḥ ..11..

ityetāṃ vaidikīṃ vidyāṃ raudrīṃ gāyatrīmarpitām .


japitvā tu mahādevīṃ rudralokanamaskṛtām .
prapannastu mahādevaṃ dhyānayuktena cetasā ..12..

tatastasya mahādevo divyaṃ yogaṃ punaḥ smṛtaḥ .


aiśvaryaṃ jñānasampattiṃ vairāgyaṃ ca dadau punaḥ ..13..

athāṭṭahāsaṃ mumuce bhīṣaṇaṃ dīptamīśvaraḥ .


tato'sya sarvato dīptāḥ prādurbhūtāḥ kumārakāḥ ..14..

pītamālyāmbaradharāḥ pītagandhavilepanāḥ .
pītoṣṇīṣaśiraskāśca pītāsyāḥ pītamūrddhajāḥ ..15..

tato varṣasahasrānte uṣitvā vimalaujasaḥ .


yogātmānastataḥ snātā brāhmaṇānāṃ hitaiṣiṇaḥ ..16..

dharmayogabalopetā ṛṣīṇāṃ dīrghasatriṇām .


upadiśya tu te yogaṃ praviṣṭā rudramīśvaram ..17..

evametena vidhinā prapannā ye maheśvaram .


anye'pi niyatātmāno dhyānayuktā jitondriyāḥ ..18..

te sarve pāpamutsṛjya virajā brahmavarccasaḥ .


praviśanti mahādevaṃ rudrante tvapunarbhavāḥ ..19..

tatastasmin gate kalpe pītavarṇe svayambhuvaḥ .


punaranyaḥ pravṛttastu sitakalpo hi nāmataḥ ..1.23.20..

ekārṇave tadāvṛtte divye varṣasahasrake .


sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥkhitaḥ ..21..

tasya cintayamānasya putrakāmasya vai prabhoḥ .


kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ ..22..

athāpaśyanmahātejāḥ prādurbhūtaṃ kumārakam .


kṛṣṇavarṇaṃ mahāvīryaṃ dīpyamānaṃ svatejasā ..23..

kṛṣṇāmbaravaroṣṇīṣaṃ kṛṣṇayajñopavītinam .
kṛṣṇena maulinā yuktaṃ kṛṣṇasraganulepanam ..24..

sa taṃ dṛṣṭvā mahātmānamamaraṃ ghora mantriṇam .


vavande devadeveśaṃ viśveśaṃ kṛṣṇapiṅgalam ..25..

prāṇāyāmaparaḥ śrīmān hṛdi kṛtvā maheśvaram .


manasā dhyānasaṃyuktaṃ prapannastu yatīśvaram .
aghoreti tato brahmā brahma evānucintayan ..26..
evaṃ vai dhyāyatastasya brahmaṇaḥ parameṣṭhinaḥ .
mumoca bhagavān rudraḥ aṭṭahāsaṃ mahāsvanam ..27..

athāsya pārśvataḥ kṛṣṇāḥ kṛṣṇasraganulepanāḥ .


catvārastu mahātmānaḥ sambabhūvuḥ kumārakāḥ ..28..

kṛṣṇāḥ kṛṣṇāmbaroṣṇīṣāḥ kṛṣṇāsyāḥ kṛṣṇavāsasaḥ .


taiścāṭṭahāsaḥ sumahān hūṅkāraścaiva puṣkalaḥ .
namaskāraśca sumahān punaḥ punarudīritaḥ ..29..

tato varṣasahasrānte yogāttat pārameśvaram .


upāsitvā mahābhāgāḥ śiṣyebyaḥ pradadustataḥ ..1.23.30..

yogena yogasampannāḥ praviśya manasā śivam .


amalaṃ nirguṇaṃ sthānaṃ praviṣṭā viśvamīśvaram ..31..

evametena yogena ye cāpyanye dvijātayaḥ .


smariṣyanti vidhānajñā gantāro rudramavyayam ..32..

tatastasmin gate kalpe kṛṣṇarupe bhayānake .


anyaḥ pravarttitaḥ kalpo viśvarupastu nāmataḥ ..33..

vinivṛtte tu saṃhāre punaḥ sṛṣṭe carācare .


brahmaṇaḥ putrakāmasya dhyāyataḥ parameṣṭhinaḥ .
prādurbhūtā mahānādā viśvarūpā sarasvatī ..34..

viśvamālyāmbaradharaṃ viśvayajñopavītinam .
viśvoṣṇīṣaṃ viśvagandhaṃ viśvasthānaṃ mahābhujam ..35..

atha taṃ manasā dhyātvā yuktātmā vai pitāmahaḥ .


vavande devamīśānaṃ sarveśaṃ sarvagaṃ prabhum ..36..

omīśānaṃ namaste'stu mahādeva namo'stu te .


evaṃ dhyānagataṃ tatra praṇamantaṃ pitāmaham .
uvāca bhagavānīśaḥ prīto'haṃ te kimicchasi ..37..

tatastu praṇato bhūtvā vāgbhiḥ stutvā maheśvaram .


uvāca bhagavān brahmā prītaḥ prītena cetasā ..38..

yadidaṃ viśvarūpante viśvagaṃ viśvamīśvaram .


etadveditumicchāmi kaścāyaṃ parameśvaraḥ ..39..

kaiṣā bhagavatī devī catuṣpādā caturmukhī .


catuḥśrṛṅgī caturvakrā caturddantā catuḥstanī ..1.23.40..

caturhastā caturnetrā viśvarupā kathaṃ smṛtā .


kinnāmadheyā ko'syātmā kiṃvīryā vāpi karmataḥ ..41..

..maheśvara uvāca ..
rahasyaṃ sarvamantrāṇāṃ pāvanaṃ puṣṭhivarddhanam .
śrṛṇuṣvaitatparaṃ guhyamādisarge yathā tatham ..42..

ayaṃ yo varttate kalpo viśvarūpastvasau smṛtaḥ .


yasmin bhavādayo devāḥ ṣaḍviṃśanmanavaḥ smṛtāḥ ..43..

brahmasthānamidaṃ cāpi yadā prāptaṃ tvayā vibho .


tadāprabhṛti kalpaśca trayastriṃśattamo hyayam ..44..

śataṃ śatasahasrāṇāmatītā ye svayambhuvaḥ .


purastāttava deveśa tān śrṛṇuṣva mahāmune ..45..

ānandastu sa vijñeya ānandaste mahālayaḥ .


gālavyagotratapasā mama putrastvamāgataḥ ..46..

tvayi yogaśca sāṅkhyaśca tapo vidyāvidhiḥ kriyā .


ṛtaṃ styañca yadbrahma ahiṃsā santatikramāḥ ..47..

dhyānaṃ dhyānavapuḥ śāntirvidyā'pidyāmatirdhṛtiḥ .


kāntiḥ śāntiḥ smṛtirmedhā lajjā śuddiḥ sarasvatī .
tuṣṭiḥ puṣṭiḥ kriyā caiva lajjā kṣāntiḥ pratiṣṭhitā ..48..

ṣaḍviṃśattadguṇā hyeṣā dvātriśākṣarasaṃjñitā .


prakṛtiṃ viddhitāṃ brahmaṃstvatprasūtiṃ maheśvarīm ..49..

saiṣā bhagavatī devī tatprasūtiḥ svayambhuvaḥ .


caturmukhī jagadyoniḥ prakṛti rgauḥ prakīrttitā .
pradhānaṃ prakṛtiṃ caiva yadāhustattvacintakāḥ ..1.23.50..

ajāmetāṃ lohitāṃ śuklakṛṣṇāṃ viśvaṃ saṃprasṛjamānāṃ surūpām .


ajo'haṃ vai buddhimānviśvarūpāṃ gāyatrīṃ gāṃ viśvarūpāṃ hi buddhvā ..51

evamuktavā mahādevaḥ aṭṭahāsamathākarot .


valitāsphoṭitaravaṃ kahākahanadantathā ..52..

tato'sya pārśvato divyāḥ sarvarūpāḥ kumārakāḥ .


jaṭī muṇḍī śikhaṇḍī ca arddhamuṇḍaśca jajñire ..53..

tataste tu yathoktena yogena sumahaujasaḥ .


divyaṃ varṣasahasrantu upāsitvā maheśvaram ..54..

dharmopadeśaṃ niyataṃ kṛtvā yogamayaṃ dṛḍham .


śiṣṭānāṃ niyatātmānaḥ praviṣṭā rudramīśvaram ..55..

..vāyuruvāca ..

tato vismayamāpanno brahmā lokapitāmahaḥ .


prapannastu mahādevaṃ bhaktiyuktena cetasā .
uvāca vacanaṃ sarvaṃ śvetatvante kathaṃ vibho ..56..

..bhagavānuvāca ..
śvetakalpo yadā hyāsīdahaṃ śvetastato'bhavam .
śvetoṣṇīṣaḥ śvetamālyaḥ śvetāmbaradharaḥ śivaḥ ..57..

śvetāsthimāṃsaromā ca śvetatvak śvetalohitaḥ .


tena nāmnā ca vikhyātaḥ śvetakalpastadā hyasau ..58..

matprasādācca deveśaḥ śvetāṅgaḥ śvetalohitaḥ .


śvetavarṇā tadā hyāsīdgāyatrī brahmasaṃjñitā ..59..

yasmādahaṃ ca deveśa tvayā guhye pade sthitaḥ .


vijñātaḥ svena tapasā sadyo jātaḥ sanātanaḥ .
sadyo jāteti brahmaitad guhyaṃ caiva prakīrtitam ..1.23.60..

tasmād guhyatvamāpannaṃ ye vetsyanti dvijātayaḥ .


tatsamīpaṅgamiṣyanti punarāvṛttidurlabham ..61..

yadā'haṃ ca punastvāsaṃ lohito nāma nāmataḥ .


mamakṛtena varṇena kalpo vai lohitaḥ smṛtaḥ ..62..

tadā lohitamāsāsthilohitakṣīrasannibhā .
lohitākṣastanavatī gāyatrī gauḥ prakīrtitā ..63..

tato'sya lohitatvena varṇasya ca viparyyaye .


vāmatvāccaiva yogasya vāmadevatkmāgataḥ ..64..

tathāpi hi mahāsattva tvayā'haṃ niyatātmanā .


vijñātaḥ śveta varṇena tasmādvarṇottamaḥ smṛtaḥ .
tato'haṃ vāmadeveti khyātiṃ yāto mahītale ..65..

ye cāpi vāmadevatvaṃ jñāsyantīha dvijātayaḥ .


vijñāya cemāṃ rudrāṇīṃ gāyatrīṃ mātaraṃ vibho ..66..

sarvapāpavinirmuktā virajā brahmavarcasaḥ .


rudralokaṃ gamiṣyanti punarāvṛttidurlabham ..67..

yadā tu punarevāyaṃ kṛṣṇavarṇo bhayānakaḥ .


matkṛtena ca varṇena matkalpaḥ kṛṣṇa ucyate ..68..

tatrā'haṃ kālasaṃkāśaḥ kālo lokaprakāśanaḥ .


vijñāto'haṃ tvayā brahaman ghoro ghoraparākramaḥ ..69..

tasmādghoratvamāpannaṃ ye māṃ vetsyanti bhūtale .


teṣāmaghoraḥ śāntaśca bhaviṣyāmyahamavyayaḥ ..1.23.70..

tasmādviśvatvamānnaṃ ye māṃ paśyanti būtale .


teṣāṃ śivaśca saumyaśca bhaviṣyāmi sadaiva tu ..71..

tasmācca viśvarūpo vai kalpo'yaṃ samudāhṛtaḥ .


viśvarūpā tathā ceyaṃ sāvitrī samudāhṛtā ..72..
sarvarūpāstathā ceme saṃvṛttā mama putrakāḥ .
catvāraste samākhyātāḥ pādā vai lokasaṃmatāḥ ..73..

tasmācca sarva varṇatvaṃ prajātvaṃ me bhaviṣyati .


sarvabhakṣyā ca medhyā ca varṇataśca bhaviṣyati ..74..

mokṣo dharmastathārthaśca kāmaśceti catuṣṭayam .


tasmādvettā ca vedyaṃ ca caturddhā vai bhaviṣyati ..75..

bhūtagrāmāśca catvāraḥ āśramāścaturastathā .


dharmasya pādāścatvāra ścatvāro mama putrakāḥ ..76..

tasmāccaturyugāvasthaṃ jagadvai sacarācaram .


caturddhā'vasthitaṃ caiva catuṣpādaṃ bhaviṣyati ..77..

bhūrloko'tha bhuvarlokaḥ svarloko'tha mahastathā .


janastapaśca śāṃtaśca rudralokastataḥ param ..78..

svarloko hi tṛtīyastu caturthastu mahaḥ smṛtaḥ .


tatra lokaḥ paraṃ sthānaṃ parantadyogināṃ smṛtam ..79..

nirmamā nirahaṃkārāḥ kāmakrodhavivarjjitāḥ .


drakṣyante tadvido yuktā dhyānatatparayuñjakāḥ ..1.23.80..

yasmāccatuṣpadā hyeṣā tvayā dṛṣṭā sarasvatī .


tasmācca paśavaḥ sarve bhaviṣyanti catuṣpadāḥ .
tasmāccaiṣāṃ bhaviṣyanti catvāro vai payodharāḥ ..81..

somaśca mantrasaṃyukto yasmānmama mukhāccyutaḥ .


jīvaḥ prāṇabhṛtāṃ brahman sarvaḥ pītvā stanairghṛtam ..82..

tasmāt somamayaṃ caitadamṛtaṃ caiva saṃjñitam .


catuṣpādā bhaviṣyanti śvetatvaṃ cāsya tena tat ..83..

yasmāccaivaṃ kriyābhūtvā dvipādā vai maheśvarī .


dṛṣṭā punastvayā caiṣā sāvitrī lokabhāvinī .
tasmādvai dvipadāḥ sarve dvistanāśacava narāḥ smṛtāḥ ..84..

yasmāccaivamajā bhūtvā sarvavarṇā maheśvarī .


dṛṣṭā tvayā mahāsattvā sarvabhūtadharā parā .
tasmāttu viśvarūpatvamajānāṃ vai bhaviṣyati ..85..

ajaścaiva mahātejā viśvarūpo bhaviṣyati .


amogharetāḥ sarvatra mukhe cāsya hutāśanaḥ .
tasmāt sarvagato medhyaḥ paśurūpī hutāśanaḥ ..86..

tapasā bhāvitātmāno ye vai drakṣyanti vai dvijāḥ .


īśitve ca śivatve ca sarvagaṃ sarvataḥ sthiram ..87..

rajastamovinirmuktāstyaktvā mānuṣyakambuvi .
matsamīpaṃ gamiṣyanti punarāvṛttidurlabham ..88..
ityevamukto bhagavān brahmā rudreṇa vai dvijāḥ .
praṇamya prayato bhūtvā punarāha pitāmahaḥ ..89..

..brahmovāca ..

bhagavandevadeveśa viśvarūpī maheśvaraḥ .


imāstava mahādeva tanavo lokavanditāḥ ..1.23.90..

viśvarūpa mahāsattva kasmin kāle mahābhuja .


kasyāṃ vā yugasambhūtyāṃ drakṣyanti tvāṃ dvijātayaḥ ..91..

kena vā tattvayogena dhyānayogena kena vā .


tanavaste mahādeva śakyā draṣṭuṃ dvijātibhiḥ ..92..

..bhagavānuvāca ..

tapasā naiva yogena dānadharmaphalena vā .


na tīrthaphalayogena kratubhirvā sadakṣiṇaiḥ ..93..

na vedādhyāpanairvāpi na cittena vivedanaiḥ .


śakyo'haṃ mānurṣaidraṣṭumṛte dhyānātparaṃ na hi ..94..

sādhyo nārāyaṇaścaiva viṣṇustribhuvaneśvaraḥ .


bhaviṣyatīha nāmnā tu vārāho nāma viśrutaḥ ..95..

caturvāhuścatuṣpādaśacavaturnetraścaturmukhaḥ .
tadā saṃvatsaro bhūtvā yajñarūpī bhaviṣyati .
ṣaḍaṅgaśca triśīrṣaśca tristhāne triśarīravān ..96..

kṛtaṃ tretā dvāparaṃ ca kaliścaiva caturyugam .


etasya pādāścatvāraḥ aṅgāni kratavastathā ..97..

bhujāśacava vedāścatvāro ṛtuḥ sandhimukhāni ca .


dve mukhe dve ca ayane netrāśca caturastathā ..98..

śirāṃsi trīṇi parvāṇi phālgunyāṣāḍhakṛttikāḥ .


divyāntarikṣabhaumāni trīṇi sthānāni yāni tu .
sambhavaḥ pralayaścaiva āśramau dvau prakīrttitau ..99..

sa yadā kālarūpābho varāhatve vyavasthitaḥ .


bhaviṣyati yadā sādhyo viṣṇurnārāyaṇaḥ prabhuḥ ..1.23.100..

tadā tvamapi deveśa caturvvakro bhaviṣyasi .


brahmalokanamaskāryo viṣṇurnārāyaṇaḥ prabhuḥ ..101..

ekārṇave plave caiva śayānaṃ puruṣaṃ harim .


yadā drakṣyasi deveśaṃ dhyānayuktaṃ mahāmunim ..102..

tadāvāṃ mama yogena mohitau naṣṭacetasau .


anyonyasparddhinau rātrāvavijñāya parasparam ..103..
ekaikasyodarasthāṃstu dṛṣṭvā lokāṃścarācarān .
vismayaṃ paramaṃ gatvā dhyānādbuhdvā tu mānuṣau ..104..

tatastvaṃ pajhasaṃbhūtaḥ pajhanābhaḥ sanātanaḥ .


pajhāṅkitastadā kalpe khyātiṃ yāsyasi puṣkalām ..105..

tatastasmistadā kalpe pārāhe saptame prabhoḥ .


punarviṣṇurmahātejāḥ kālo lokaprakālanaḥ .
manurvaivasvato nāma tava putro bhaviṣyati ..106..

tadā caturyugāvasthe kalpe tasmin yugāntake .


bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ ..107..

himavacchikhare ramye chāgale parvatottame .


catuḥśiṣyāḥ śive yuktā bhaviṣyanti tadā mama ..108..

śvetaścaiva śikhaścaiva śvetāśvaḥ śvetalohitaḥ .


catvāraste mahātmāno brāhmaṇā vedapāragāḥ ..109..

tataste brahmabhūyiṣṭhā dṛṣṭvā brahmagatiṃ parām .


tatsamīpaṃ gamiṣyanti punarāvṛttidurlabham ..1.23.110..

punastu mama deveśo dvitīyadvāpare prabhuḥ .


prajāpatiryadā vyāsaḥ satyo nāma bhaviṣyati ..111..

tadā lokahitārthāya sutāre nāma nāmataḥ .


bhaviṣyāmi kalau tasmin lokānugrahakāraṇāt ..112..

tatrāpi mama te putrā bhaviṣyā nāma nāmataḥ .


dundubhiḥ śatarūpaśca ṛcīkaḥ kratumāṃstathā ..113..

prāpya yogaṃ tathā jñānaṃ brahma caiva sanātanam .


rudralokaṃ gamiṣyanti punarāvṛtti durlabham ..114..

tṛtīye dvāpare caiva yadā vyāsastu bhārgavaḥ .


tadā hyahaṃ bhaviṣyāmi damanastu yugantike ..115..

tatrāpi ca bhaviṣyanti catvāro mama putrakāḥ .


viśokaśca vikeśaśca viśāpaḥ śāpanāśanaḥ ..116..

te'pi tenaiva mārgeṇa yogoktena mahaujasaḥ .


rudralokaṃ gamiṣyanti punarāvṛttidurlabham ..117..

caturthe dvāpare caiva yadā vyāso'ṅgirāḥ smṛtaḥ .


tadā'pyahaṃ bhaviṣyāmi suhotro nāma nāmataḥ ..118..

tatrāpi mama satputrāścatvāraśca tapodhanāḥ .


bhaviṣyanti dvijaśreṣṭhā yogātmāno dṛḍhavratāḥ ..119..
sumukho durmukhaścaiva durdamo duratikramaḥ .
prāpya yogagatiṃ sūkṣmāṃ vimalā dagdhakilbiṣāḥ .
te'pi tenaiva mārgeṇa gamiṣyanti na saṃśayaḥ ..1.23.120..

pañcame dvāpare caiva vyāsastu savitā yadā .


tadā cāpi bhaviṣyāmi kaṅgo nāma mahātapāḥ .
anugrahārthaṃ lokānāṃ yogātmā naikakarmakṛt ..121..

catvārastu mahābhāgā virajāḥ śuddhayonayaḥ .


putrā mama bhaviṣyanti yogātmāno dṛḍhavratāḥ ..122..

sanaḥ sanandanaścaiva prabhuryaśca sanātanaḥ .


ṛtuḥ sanatkumāraśca nirmamā nirahaṃkṛtāḥ .
matsamīpaṃ gamiṣyanti punarāvṛttidurlabham ..123..

parivṛtte punaḥ ṣaṣṭhe mṛtyurvyāso yadā vibhuḥ .


tadāpyahaṃ bhaviṣyāmi lokākṣirnāma nāmataḥ ..124..

śiṣyāśca mama te divyā yogātmāno dṛḍhavratāḥ .


bhaviṣyanti mahābhāgāścatvāro lokasammatāḥ ..125..

sudhāmā virajaścaiva śaṅkhapādrava eva ca .


yogātmāno mahātmānaste sarve dagdhakilbiṣāḥ .
te'pi tenaiva mārgeṇa gamiṣyanti na saṃśayaḥ ..126..

saptame parivartte tu yadā vyāsaḥ śatakratuḥ .


vibhurnāma mahātejā- pūrvamāsīcchatakratuḥ ..127..

tadā'pyahaṃ bhaviṣyāmi kalau tasmin yugāntike .


jaigīṣavyeti vikhayātaḥ sarveṣāṃ yogināṃ varaḥ ..128..

tatrāpi mama te putrā bhaviṣyanti yuge tadā .


sārasvataḥ sumedhāśca vasuvāhaḥ suvāhanaḥ ..129..

te'pi tenaiva mārgeṇa dhyānayuktiṃ samāśritāḥ .


bhaviṣyanti mahātmāno rudralokaparāyaṇāḥ ..1.23.130..

vasiṣṭhaścāṣṭame vyāsaḥ parivartte bhaviṣyati .


kapilaścāsuriścaiva tathā pañcaśikho muniḥ .
vāgbaliśca mahāyogī sarva eva mahaujasaḥ ..131..

prāpya māheśvaraṃ yogaṃ dhyānino dagdhakalmaṣāḥ .


matsamīpaṃ gamiṣyanti punarāvṛttidurlabham ..132..

parivartte'tha navame vyāsaḥ sārasvato yadā .


tadā cāhaṃ bhaviṣyāmi ṛṣabho nāma nāmataḥ .
tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ ..133..

parāśaraśca gārgyaśca bhārgavo hyaṅgirāstathā .


bhaviṣyanti mahātmāno brāhmaṇā vedapāragāḥ ..134..
sarve tapobalotkṛṣṭāḥ śāpānugrahakovidāḥ .
tepi tenaiva mārgeṇa yogoktena tapasvinaḥ .
dhyānamārgaṃ samāsādya gamiṣyanti tathaiva te ..135..

daśame dvāpare vyāsastridhāmānāma nāmataḥ .


yadā bhaviṣyati viprāstadā'haṃ bhavitā punaḥ ..136..

himavacchikhare ramye bhṛgutuṅge nagottame .


nāmnā bhṛgostu śikharantasmāttacchikharambhṛguḥ ..137..

tatraiva mama te putrā bhaviṣyanti dṛḍhavratāḥ .


balabandhurnirāmitraḥ ketuśrṛṅgastapodhanaḥ ..138..

yogātmāno mahātmāno dhyānayogasamanvitāḥ .


rudralokaṃ gamiṣyanti tapasā dagdhakalmaṣāḥ ..139..

ekādaśe dvāpare tu trivṛdvyāso bhaviṣyati .


tadā'pyahaṃ bhaviṣyāmi gaṅgādvāre kalerdhuri ..1.23.140..

ugrā nāma mahānādāstatraiva mama putrakāḥ .


bhaviṣyanti mahaujaskāḥ suvṛttā lokaviśrutāḥ ..141..

lambodaraśca lambaśca lambākṣo lambakeśakaḥ .


prāpya māheśvaraṃ yogaṃ rudralokāya saṃsthitāḥ .
te'pi tenaiva mārgeṇa gamiṣyanti parāṃ gatim ..142..

dvādaśe piravartte tu śatatejā mahāmuniḥ .


bhaviṣyati mahāsattvo vyāsaḥ kavivarottamaḥ ..143..

tato'pyahaṃ bhaviṣyāmi atrirnāma yugāntike .


haimakaṃ vanamāsādya yogamāsthāya bhūtale ..144..

atrāpi mā te putrā bhasmasnānānulepanāḥ .


bhaviṣyanti mahāyoga rudralokaparāyaṇāḥ ..145..

sarvajñaḥ samabuddhiśca sādhyaḥ sarvastathaiva ca .


rudralokaṃ gamiṣyanti dhyānayogaparāyaṇāḥ ..146..

trayodaśe punaḥ prāpte parivartte krameṇa tu .


dharmo narāyaṇo nāma vyāsastu bhavitā yadā ..147..

tadāpyahaṃ bhaviṣyāmi vālirnāma mahāmuniḥ .


vālakhilyāśrame puṇye parvate gandhamādane ..148..

tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ .


sudhāmā kāśyapaścaiva vasiṣṭho virajāstathā ..149..

mahāyogabalopetā vimalā ūrddhvaretasaḥ .


tenaiva yogamārgeṇa gamiṣyanti na saṃśayaḥ ..1.23.150..
surakṣaṇo yadā vyāsaḥ paryāye tu caturddaśe .
tatrāpi punarevāhaṃ bhaviṣyāmi yugāntike ..151..

vaṃśe tvaṅgirasaḥ śreṣṭho gautamo nāma yogavit .


tasmādbhaviṣyate puṇyaṃ gautamaṃ nāma tadvanam ..152..

tatrāpi mama te putrā bhaviṣyanti kalau tathā .


atrirugratapāścaiva śrāvaṇo'tha sraviṣṭakaḥ ..153..

yogātmāno mahātmāno dhyānayogaparāyaṇāḥ .


te'pi tenaiva mārgeṇa rudralokanivāsinaḥ ..154..

tataḥ prāpte pañcadaśe parivartte kramāgate .


āruṇistu yadā vyāso dvāpare bhavitā prabhuḥ ..155..

tadāpyahaṃ bhaviṣyāmi nāmnā vedaśirā dvijāḥ .


tatra vedaśirā nāma astraṃ tatpārameśvaram ..156..

bhaviṣyati mahāvīryaṃ vedaśīrṣā ca parvataḥ .


himavatpṛṣṭhamāśritya sarasvatyā nagottame ..157..

tadāpi mama te putrā bhaviṣyanti tapodhanāḥ .


kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ ..158..

yogātmāno mahātmāno brahmiṣṭhāścorddhvaretasaḥ .


te'pi tenaiva mārgeṇa rudralokaṃ gatāstu te ..159..

tataḥ ṣoḍaśame cāpi parivartte kramāgate .


vyāsastu sañjayo nāma bhaviṣyati tadā prabhuḥ ..1.23.160..

tadāpyahaṃ bhaviṣyāmi gokarṇo nāma nāmataḥ .


tasmādbhaviṣyate puṇyaṃ gokarṇaṃ nāma tadvanam ..161..

tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ .


kaśyapo hyuśanāścaiva cyavano'tha bṛhaspatiḥ .
te'pi tenaiva mārgeṇa gamiṣyanti paraṃ padam ..162..

tataḥ saptadaśe caiva parivartte kramāgate .


tadā bhaviṣyati vyāso nāmnā devakṛtañjayaḥ ..163..

tadāpyahaṃ bhaviṣyāmi guhāvāsīti nāmataḥ .


himavacchikhare caiva mahātuṅge mahālaye .
siddhikṣetraṃ mahāpuṇyaṃ bhaviṣyati mahālayam ..164..

tatrāpi mama te putrā brahmaṇyā yogavedinaḥ .


bhaviṣyanti mahātmānaḥ sarvajñā nirahaṅkṛtāḥ ..165..

utathyo vāmadevaśca mahākālo mahālayaḥ .


teṣāṃ śatasahasrantu śiṣyāṇāṃ dhyānasādhanam ..166..
bhaviṣyanti tadā kalpe sarve te dhyānayuñjakāḥ .
te tu sannihitā yoge hṛdi kṛtvā maheśvaram .
mahālaye padaṃ kṣiptvā praviṣṭāḥ śivamavyayam ..167..

ye cānye'pi mahātmānaḥ kāle tasmin yugāntike .


dhyānayuktena manasā vimalāḥ śuddhabuddhayaḥ ..168..

gatvā mahālyaṃ puṇyaṃ dṛṣṭvā māheśvaraṃ padam .


tūrṇaṃ tārayate jantūn daśapūrvān daśāparān ..169..

ātmānamekaviśaṃñca tārayitvā mahārṇavam .


mama prasādādyāsyanti rudralokaṃ gatajvarāḥ ..1.23.170..

tato'ṣṭādaśame caiva parivartte yadā bhavet .


tadā ṛtañjayo nāma vyāsastu bhavitā muniḥ .
tadā'pyahaṃ bhaviṣyāmi śikhaṇḍī nāma nāmataḥ ..171..

siddhakṣetre mahāpuṇye devadānavapūjite .


himavācchikhare puṇye śikhaṇḍī yatra parvataḥ .
śikhaṇḍino vanañcāpi ṛṣisiddhaniṣevitam ..172..

tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ .


vācaḥśavā ṛtīkaśca śāvāsaśca dṛḍhavrataḥ ..173..

yogātmāno mahāśaktāḥ sarve te vedapāragāḥ .


prāpya māheśvaraṃ yogaṃ rudralokaṃ vrajanti te ..174..

tatastvekonaviṃśe tu parivartte kramāgate .


vyāsastu bhavitā nāmnā bharadvājo mahāmuniḥ ..175..

tatrāpyahaṃ bhaviṣyāmi jaṭāmālīti nāmataḥ .


himavacchikhare ramyejaṭāyuryatra parvataḥ ..176..

tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ .


hiraṇyanāmā kauśilyaḥ kākṣīvaḥ kuthumistathā ..177..

īśvarā yogadharmāṇaḥ sarve te hyūrddhvaretasaḥ .


prāpya māheśvaraṃ yogaṃ gamiṣyanti na saṃśayaḥ ..178..

tato viṃśatime sarge parivartte krameṇa tu .


vācaḥśravāḥ smṛto vyāso bhaviṣyati mahāmatiḥ ..179..

tadāpyahaṃ bhaviṣyāmi hyaṭṭahāsīti nāmataḥ .


aṭṭahāsapriyāścāpi bhaviṣyanti tadā narāḥ ..1.23.180..

tatraiva himavatpṛṣṭhe siddhacāraṇasevite .


tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ .
yuktātmāno mahāsattvā dhyānino niyatavratāḥ ..181..

sumanturvarvarirvidvān subandhuḥ kuśikandharaḥ .


prāpya māheśvaraṃ yogaṃ rudralokāya te gatāḥ ..182..
ekaviśe punaḥ prāpte parivartte krameṇa tu .
vācaspatiḥ smṛto vyāso yadā sa ṛṣisattamaḥ ..183..

tadā'pyahaṃ bhaviṣyāmi dāruko nāma nāmataḥ .


tasmādbhaviṣyate puṇyaṃ devadāruvanaṃ mahat ..184..

tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ .


plakṣo dākṣāyaṇiścaiva ketumālī bakastathā ..185..

yogātmāno mahātmāno niyatā hyūrddhvaretasaḥ .


paramaṃ yogamākthāya rudraṃ prāptāstathānaghāḥ ..186..

dvāviṃśe parivartte tu vyāsaḥ śuklāyano yadā .


tadā'pyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ ..187..

nāmnā vai lāṅgalī bhīmo yatra devāḥ savāsavāḥ .


drakṣyanti māṃ kalau tasminnavatīrṇaṃ halāyudham ..188..

tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ .


tulyārcirmadhupiṅgākṣaḥ śvetaketustathaiva ca ..189..

te'pi māheśvaraṃ yogaṃ prāpya dhyānaparāyaṇāḥ .


virajā brahmabhūyiṣṭhā rudralokāya saṃsthitāḥ ..1.23.190..

parivartte trayoviṃśe tṛṇabinduryadā muniḥ .


vyāso bhaviṣyati brahma tadā'haṃ bhavitā punaḥ .
śveto nāma mahākāyo muniputraḥ sudhārmikaḥ ..191..

tatra kālañjariṣyāmi tadā girivarottame .


tena kālañjaro nāma bhaviṣyati sa parvataḥ ..192..

tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ .


uṣijo bṛhadukthaśca devalaḥ kavireva ca .
prāpya māheśvaraṃ yogaṃ rudralokaṃ gatā hi te ..193..

parivartte caturviṃśe ṛkṣo vyāso bhaviṣyati .


tatrā'haṃ bhavitā brahman kalau tasmin yugāntike .
śūlī nāma mahāyogī naimiṣe yogi vandite ..194..

tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ .


śalihotro'gniveśyaśca yuvanāścaḥ śaradvasuḥ .
te'pi yogabalopetā rudraṃ yāsyanti suvratāḥ ..195..

pañcaviṃśe punaḥ prāpte parivartte yathākramam .


vasiṣṭhastu yadā vyāsaḥ śaktirnāma bhaviṣyati ..196..

tadā'pyahaṃ bhaviṣyāmi daṇḍī muṇḍīśaraḥ prabhuḥ .


koṭivarṣaṃ samāsādya nagaraṃ devapūjitam ..197..

tatrāpi mama te putrā bhaviṣyanti kramāgatāḥ .


yogātmāno mahātmānaḥ sarve te hyūrddhvaretasaḥ ..198..
chagalaḥ kumbhakarṣāśyaḥ kumbhaścaiva prabāhukaḥ .
prāpya māheśvaraṃ yogaṃ gamiṣyanti tathaiva te ..199..

ṣaḍviṃśe parivartte tu yadā vyāsaḥ parāśaraḥ .


tadā'pyahaṃ bhaviṣyāmi sahiṣṇurnāma nāmataḥ .
puṇyaṃ rudravanaṃ prāpya kalau tasmin yugāntike ..1.23.200..

tatrāpi mama te putrā bhaviṣyanti sudhārmikāḥ .


ulūko vaidyutaścaiva sarvako hyāśvalāyanaḥ .
prāpya māheśvaraṃ yogaṃ gantāraste tathaiva hi ..201..

saptaviṃśatime prāpte parivartte kramāgate .


jātūkarṇyo yadā vyāso bhaviṣyati tapodhanaḥ ..202..

tadā'pyahaṃ bhaviṣyāmi somaśarmmā dvijottamaḥ .


prabhāsatīrthamāsādya yogātmā lokaviśrutaḥ ..203..

tatrāpi mama te putrā bhaviṣyanti tapodhanāḥ .


akṣapādaḥ kaṇādaśca ulūko vatsa eva ca ..204..

yogātmāno mahātmāno vimalāḥ śuddhabuddhayaḥ .


prāpya māheśvaraṃ yogaṃ rudralokaṃ tato gatāḥ ..205..

aṣṭāviṃśe punaḥ prāpte parivartte kramāgate .


parāśarasutaḥ śrīmān viṣṇurlokapitāmahaḥ ..206..

yadā bhaviṣyati vyāso nāmnā dvaipāyanaḥ prabhuḥ .


tadā ṣaṣṭhena cāṃśena kṛṣṇaḥ puruṣasattamaḥ .
vasudevādyaduśreṣṭho vāsudevo bhaviṣyati ..207..

tadā cāhaṃ bhaviṣyāmi yogātmā yogamāyayā .


lokavismayanārthāya brahmacāriśarīrakaḥ ..208..

śmaśāve mṛtamutsṛṣṭaṃ dṛṣṭvā lokamanāthakam .


brāhmaṇānāṃ hitārthāya praviṣṭo yogamāyayā ..209..

divyāṃ meruguhāṃ puṇyāṃ tvayā sārddhañca viṣṇunā .


bhaviṣyāmi tadā brahman nakulī nāma nāmataḥ ..210..

kāyārohaṇamityevaṃ siddhakṣetrañca vaitadā .


bhaviṣyati tu vikhyātaṃ yāvadbhūmirddhariṣyati ..211..

tatrāpi mama te putrā bhaviṣyanti tapasvinaḥ .


kuśa_ikaścaiva gārgyaśca mitrako ruṣṭa eva ca ..212..

yogayuktā mahātmāno brāhmaṇā vedapāragāḥ .


prāpya māheśvaraṃ yogaṃ vimalā hyūrddhvaretasaḥ .
rudralokaṃ gamiṣyanti punarāvṛttidurlabham ..213..
ityetadvai mayā proktamavatāreṣu lakṣaṇam .
manvādikṛṣṇaparyantamaṣṭāviṃśayugakramāt .
tatra smṛtisamūhānāṃ vibhāgo dharmalakṣaṇam ..214..

iti śrīmahāpurāṇe vāyu prokte māheśvarāvatārayogo nāma trayoviṃśo'dhyāyaḥ ..1.23..

..vāyuruvāca ..

catvāri bhārate varṣe yugāni munayo viduḥ .


kṛtaṃ tretā dvāparaṃ ca tiṣyaṃ ceti caturyugam ..1..

etatsahasraparyantamaharyadbrahmaṇaḥ smṛtam .
yāmādyāstu gaṇāḥ sapta romavantaścaturddaśa ..2..

saśarīrāḥ śrayante sma janalokaṃ sahānugāḥ .


evaṃ deveṣvatīteṣu maharllokājjanaṃ tapaḥ ..3..

manvantareṣvatīteṣu devāḥ sarve mahaujasaḥ .


tatasteṣu gateṣūrddhvaṃ sāyujyaṃ kalpavāsinām ..4..

sametya devaiste devāḥ prāpte saṅkālane tadā .


maharlokaṃ parityajya gaṇāste vai caturddaśa ..5..

bhūtadiṣvavaśiṣṭeṣu sthāvarānteṣu vai tadā .


śūnyeṣu teṣu lokeṣu mahānteṣu bhuvādiṣu .
deveṣvatha gateṣūrddhvaṃ kalpavāsiṣu vai janam ..6..

tatsaṃhatyā tato brahmā devarṣigaṇadānavān .


saṃsthāpayati vai sarvvān dāhavṛṣṭyā yugakṣaye ..7..

yo'tītaḥ saptamaḥ kalpo mayā vaḥ parikīrtitaḥ .


samudraiḥ saptabhirgāḍhamekībhūtairmahārṇavaiḥ .
āsīdekārṇavaṃ ghoramavibhāgaṃ tamomayam ..8

māyayaikārṇave tasmin śaṅkhacakragadādharaḥ .


jīmūtābho'mbujākṣaśca kirīṭī śrīpatirhariḥ ..9..

nārāyaṇamukhodgīrṇaḥ so'ṣṭamaḥ puruṣottamaḥ .


aṣṭabāhurmahorasko lokānāṃ yonirucyate .
kimapyacintyaṃ yuktātmā yogamāsthāya yogavit ..1.24.10..

phaṇāsahasrakalitaṃ tamapratimavarcasam .
mahābhogapaterbhogamanvāstīrya mahocchrayam .
tasminmahati paryaṅke śete vai kanakaprabhe ..11..

evaṃ tatra śayānena viṣṇunā prabhaviṣṇunā .


ātmārāmeṇa krīḍārthaṃ sṛṣṭaṃ nābhyāṃ tu paṅkajam ..12..
śatayojanavistīrṇaṃ taruṇādityavarccasam .
bajradaṇḍaṃ mahotsedhaṃ līlayā prabhaviṣṇunā ..13..

tasyaivaṃ krīḍamānasya samīpaṃ devamīḍhuṣaḥ .


hemabrahmāṇḍajo brahmā rukmavarṇohyatīndriyaḥ .
caturmukho viśālākṣaḥ samāgamya yadṛcchayā ..14..

śriyā yuktena navyena suprabheṇa sugandhinā .


taṃ krīḍamānaṃ pajhena dṛṣṭvā brahmā tu bhejivān ..15..

sa vismayamathāgamya śasya saṃpūrṇayā girā .


provāca ko bhavān śete ākṣito mdhyamambhasām ..16..

atha tasyācyutaḥ śrutvā brahmaṇastu śubhaṃ vacaḥ .


udatiṣṭhata paryyaṅkādvismayotphullalocanaḥ ..17..

pratyuvācottaraṃ caiva kriyate yacca kiñcana .


dyaurantarikṣaṃ bhūtañca paraṃ padamahaṃ prabhuḥ ..18..

tamevamuktvā bhagavān viṣṇuḥ punarathāvravīt .


kastvaṃ khalu samāyātaḥ samīpaṃ bhagavān kutaḥ .
kutasva bhūyo gantavyaṃ kutra vā te pratiśrayaḥ ..19..

ko bhavān viśvamūrtistvaṃ karttavyaṃ kiñca te mayā .


evaṃ bruvāṇa vaikuṇṭhaṃ pratyuvāca pitāmahaḥ ..1.24.20..

yathā bhavāṃstathā cāhamādikartta prajāpatiḥ .


nārāyaṇasamākhyātaḥ sarvvaṃ vai mayi tiṣṭhati ..21..

savismayaṃ paraṃ śrutvā brahmaṇā lokakartṛṇā .


so'nujñāto bhagavatā vaikuṇṭho viśvasambhavaḥ ..22..

kautūhalānmahāyogī praviṣṭo brahmaṇo mukham .


imānaṣṭādaśadvīpān sasamudrān saparvvatān .
praviśya sa mahātejāścāturvarṇyasamākulān .
brahmādistambaparyyantān saptalokān sanātanān ..23..

brahmaṇastūdare dṛṣṭvā sarvvān viṣṇurmahāyaśāḥ .


aho'sya tapaso vīryyaṃ punaḥ punarabhāṣata ..24..

paryyaṭan vividhān lokān viṣṇurnānāvidhāśramān .


tato varṣasahasrānte nāntaṃ hi dadṛśe tadā ..25..

tadā'sya vakrānniṣkramya pannagendrāriketanaḥ .


ajātaśatrurbhagavān pitāmahamathābravīt ..26..

bhagavan ādi madhyañca antaṃ kāladiśorna ca .


nāhamantaṃ prapaśyāmi hyudarasya tavānagha ..27..
evamuktvābravīdbhūyaḥ pitāmahamidaṃ hariḥ .
bhavānapyevamevādya hyudaraṃ mama śāśvatam .
praviśya lokān paśyaitānanaupamyān dvijottama ..28..

manaḥprahlādanīṃ vāṇīṃ śrutvā tasyābhinandya ca .


śrīpaterudaraṃ bhūyaḥ praviveśa pitāmahaḥ ..29..

tāneva lokān garbhasthaḥ paśyan so'cintyavikramaḥ .


paryaṭitvādidevasya dadarśāntaṃ na vai hareḥ ..1.24.30..

jñātvāgamantasya pitāmahasya dvārāṇi sarvāṇi pidhāya viṣṇuḥ .


vibhurmanaḥ karttumiyeṣa cāśu sukhaṃ prasupto'smi mahājalaughe ..31..

tato dvārāṇi sarvāṇi pihitānyupalakṣyate .


sūkṣmaṃ kṛtvātmano rūpaṃ nābhyāṃ dvāramavindata ..32..

pajhasūtrānumārgeṇa hyanugamya pitāmahaḥ .


ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ .
virarājāravindasthaḥ pajhagarbhasamadyutiḥ ..33..

etasminnantare tābhyāmekaikasya tu kārtsnyataḥ .


pravarttamāne saṃharṣe madhye tasyārṇavasya tu ..34..

..sūta uvāca ..

tato hyaparimeyātmā bhūtānāṃ prabhurīśvaraḥ .


śūlapāṇirmahādevo haimacīrāmbaracchadaḥ .
āgacchad yatra so'nanto nāgabhogapatirhariḥ ..35..

śīghraṃ vikramatastasya padbhyāmatyantapīḍitāḥ .


uddhūtāstūrṇamākāśe pṛthulāstoyabindavaḥ .
atyuṣṇāścātiśītāśca vāyustatra vavau bhṛśam ..36..

taddṛṣṭvā mahadāścaryaṃ brahmā viṣṇumabhāṣata .


abbindavo hi sthūloṣṇāḥ kampate cāmbujaṃ bhṛśam .
etaṃ me saṃśayaṃ brūhi kiñcānyat tvañcikīrṣasi ..37..

etadevaṃvidhaṃ vākyaṃ pitāmahamukhodbhavam .


śrutvāpratimakarmāha bhagavānasurāntakṛt ..38..

kinnu khalvatra me nābhyāṃ bhūtamanyatkṛtālayam .


vadanti priyamatyarthaṃ vipriyepi ca te mayā ..39..

ityevaṃ manasā dhyātvā pratyuvācedamuttaram .


kinnvatra bhagavāṃstasmin puṣkare jātasambhramaḥ ..1.24.40..

kiṃ mayā yat kṛtaṃ deva yanmāṃ priyamanuttamam .


bhāṣase puruṣaśreṣṭha kimarthaṃ brūhi tattvataḥ ..41..

evaṃ bruvāṇaṃ deveśaṃ lokayā trāntu tattvagām .


pratyuvācāmbujābhāsko brahma vedanidhiḥ prabhuḥ ..42..
yo'sau tavodaraṃ pūrvaṃ praviṣṭo'haṃ tvadicchayā .
yathā mamodare lokāḥ sarve dṛṣṭāstvayā prabho .
tathaiva dṛṣṭāḥ kārtsnyena mayā lokāstavodare ..43..

tato varṣasahasrānte upāvṛttasya me'nagha .


nūnaṃ matsarabhāvena māṃ vaśīkartumicchatā .
āśu dvārāṇi sarvāṇi ghaṭitāni tvayā punaḥ ..44..

tato mayā mahābhāga sañcintya svena cetasā .


labdho nābhyāṃ praveśatu padmasūtrādvinirgamaḥ ..45..

mābhūtte manaso'lpo'pi vyāghāto'yaṃ kathañcana .


ityeṣānugatirviṣṇoḥ kāryāṇāmaupasargikī ..46..

yanma yānantaraṃ kāryaṃ mayādhyavasitaṃ tvayi .


tvāñcābādhitukāmena krīḍāpūrvaṃ yadṛcchayā .
āśu dvārāṇi sarvāṇi ghaṭitāni mayā punaḥ ..47..

na te'nyathāvamantavyo mānyaḥ pūjyaśca me bhavān .


sarvaṃ marṣaya kalyāṇa yanmayā'pakṛtantava .
tasmānmayocyamānastvaṃ pajhādavatara prabho ..48..

nāhaṃ bhavantaṃ śaknomi soduntejomayaṃ gurum .


sa covāca varaṃ brūhi pajhādavatarāmyayam ..49..

..viṣṇuruvāca ..

putro bhava mamārighna mudaṃ prāpsyasi śobhanam .


satyadhano mahāyogī tvamīḍyaḥ praṇavātmakaḥ ..1.24.50..

adyaprabhṛti sarveśa śvetoṣṇīṣavibhūṣaṇaḥ .


pajhayoniritītyevaṃ khyāto nāmnā bhaviṣyasi .
putro me tvaṃ bhava brahman sarvalokādhipa prabho ..51..

tataḥ sa bhagavān brahma varaṃ gṛhya kirīṭinaḥ .


evaṃ bhavatu cetyuktvāṃ prītātmā gatamatsaraḥ ..52..

pratyāsannamathāyātaṃ bālārkābhaṃ mahānanam .


bhūtamatyadbhutaṃ dṛṣṭvā nārāyaṇamathābravīt ..53..

aprameyo mahāvakro daṃṣṭrī vyastaśiro ruhaḥ .


daśabāhustriśūlāṅko nayanairviśvatomukhaḥ ..54..

lokaprabhuḥ svayaṃ sākṣādvikṛto muñjamekhalī .


meḍhreṇordhvena mahatā nadamāno'tibhairavam ..55..

kaḥ khalveṣa pumān viṣṇo tejorāśirmahādyutiḥ .


vyāpya sarvā diśo dyāñca ita evābhivarttate ..56..
tenaivamukto bhagavān viṣṇurbrahmāṇamabravīt .
padbhyāntalanipātena yasya vikramato'rṇave .
vegena mahatākāśe vyathitāśca jalāśayāḥ ..57..

chaṭābhirviṣṇuto'tyarthaṃ sicyate pajhasambhavaḥ .


ghrāṇajena ca vātena kampamānaṃ tvayā saha .
dodhūyate mahāpajhaṃ svacchandaṃ mama nābhijam ..58..

sa eṣa bhagavānīśo hyanādiścāntakṛdvibhuḥ .


bhavānahañca stotreṇa hyupatiṣṭhāva godhvajam ..59..

tataḥ kruddho'mbujābhāskaṃ brahmā provāca keśavam .


na bhavān nyūnamātmānaṃ lokānāṃ yonimuttamam ..1.24.60..

brahmāṇaṃ lokakarttāraṃ māñca vetti sanātanam .


ko'yaṃ bhoḥ śaṅkaro nāma hyāvayorvyatiricyate ..61..

tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata .


mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ ..62..

māyāyogeśvaro dharmo durādharṣo varapradaḥ .


heturasyātra jagataḥ purāṇaḥ puruṣo'vyayaḥ ..63..

jīvaḥ khalveṣa jīvānāṃ jyotirekaṃ prakāśate .


bālakrīḍanakairddevaḥ krīḍato śaṅkaraḥ svayam ..64..

pradhānamavyayaṃ jyotiravyaktaṃ prakṛtistamaḥ .


asya caitāni nāmāni nityaṃ prasavadharmiṇaḥ .
yaḥ kaḥ sa iti duḥkhārttairmṛgyate yatibhiḥ śivaḥ ..65..

eṣa bījī bhavān bījamahaṃ yoniḥ sanātanaḥ .


evamukro'tha viśvātmā brahmā viṣṇumabhāṣata ..66..

bhavānyonirahaṃ bījaṃ kathaṃ bījī maheśvaraḥ .


etanme sūkṣmamavyaktaṃ saṃśayaṃ chettumarhasi ..67..

jñātvā caivaṃ samutpattiṃ brahmaṇā lokatantriṇā .


idaṃ paramasādṛśyaṃ praśramabhyavadaddhariḥ ..68..

asmānmahattaraṃ guhyaṃ bhūtamavyanna vidyate .


mahataḥ paramaṃ dhāma śivamadhyātmināṃ padam ..69..

dvaidhībhāvena cātmānaṃ praviṣṭastu vyavasthitaḥ .


niṣkalaḥ sūkṣmamavyaktaḥ sakalaśca maheśvaraḥ ..1.24.70..

asya māyāvidhijñasya agamyagahanasya ca .


purā liṅgaṃ bhavadbījaṃ prathamaṃ tvādisargikam ..71..

mayi yonau samāyuktaṃ tadbījaṃ kālaparyayāt .


hiraṇmayamapārantadyonyāmaṇḍamajāyata ..72..
śatāni daśavarṣāṇāmaṇḍañcāpsu pratiṣṭhitam .
ante varṣasahasrasya vāyunā taddvidhā kṛtam ..73..

kapālamekaṃ dyaurjajñe kapālamaparaṃ kṣitiḥ .


ulvantasya mahotsedhaṃ yo'sau kanakaparvataḥ ..74..

tatastasmāt prabuddhātmā devo devavaraḥ prabhuḥ .


hiraṇyagarbho bhagavānahaṃ jajñe caturbhujaḥ ..75..

tato varṣasahasrānte vāyunā taddvidhākṛtam .


atārārkendunakṣatraṃ śūnyaṃ lokamavekṣya ca .
ko'yamatre tyabhidhyāte kumārāste'bhavaṃstadā ..76..

priyadarśanāssutanavo ye'tītāḥ pūrvajāstava .


bhūyo varṣasahasrānte tata evātmajāstava .
bhuvanānalasaṅkāśāḥ pajhapatrāyatekṣaṇāḥ ..77..

śrīmān sanatkumārastu ṛbhuścaivorddhvaretasau .


sanātanaśca sanakastathaiva ca sanandanaḥ .
utpannāḥ samakālaṃ te buddhayā'tīndriyadarśanāḥ ..78..

utpannāḥ pratighātmāno jagaduśca tadaiva hi .


nārapsyante ca karmāṇi tāpatrayavivarjitāḥ ..79..

asya saumyaṃ bahukleśaṃ jarāśokasamanvitam .


jīvitaṃ maraṇaṃ caiva saṃbhavañca punaḥ punaḥ ..1.24.80..

svaprabhūtaṃ punaḥ svarge duḥkhāni narakāṃstathā .


viditvā cāgamaṃ sarvamavaśyaṃ bhavitavyatām ..81..

ṛbhuṃ sanatkumārañca dṛṣṭvā tava vaśe sthitau .


trayastu trīn guṇān hitvā ātmajāḥ sanakādayaḥ .
vaivarttena tu jñānena nivṛttāste mahaujasaḥ ..82..

tatasteṣvapavṛtteṣu sanakādiṣu vai triṣu .


bhaviṣyasi vimūḍhastu māyayā śaṅkarasya tu ..83..

evaṃ kalpe tu vaikalpe saṃjñā nasyati te'nagha .


kalpaśeṣāṇi bhūtāni sūkṣmāṇi pārthivāni ca ..84..

sā caiṣā hyaiśvarī māyā jagataḥ samudāhṛtā .


sa eṣa parvato meru rdevaloka udāhṛtaḥ ..85..

tavaivedaṃ hi māhātmyaṃ dṛṣṭvā cātmānamātmanā .


jñātvā ceśvarasadbhāvaṃ jñātvā māmambujekṣaṇam ..86..

mahādevaṃ mahāyogaṃ bhūtānāṃ varadaṃ prabhum .


praṇavātmānamāsādya namaskṛtyā jagadgurum .
tvāñca māñcaiva saṃkruddho niḥśvāsānnirddahedayam ..87..
evaṃ jñātvā mahāyogaṃ abhyuttiṣṭhan mahābalaḥ .
ahaṃ tvāmagrataḥ kṛtvā stoṣye'hamanalaprabham ..88..

..sūta uvāca ..

brahmāṇamagrataḥ kṛtvā tataḥ sa garuḍadhvajaḥ .


atītaiśca bhaviṣyaiśca varttamānaistathaiva ca .
nāmabhiśchāndasaiścaiva idaṃ stotramudīrayat ..89..

namastubhyaṃ bhagavate suvrate'nantatejase .


namaḥ kṣetrādhipataye bījine śūline namaḥ ..1.24.90..

ameḍhrāyorddhvameḍhrāya namo vaikuṇṭharetase .


namo jyeṣṭhāya śreṣṭhāya apūrvaprathamāya ca ..91..

namo havyāya pūjyāya sadyo jātāya vai namaḥ .


gahvarāya dhaneśāya haimacīrāmbarāya ca ..92..

namaste hyasmadādīnāṃ bhūtānāṃ prabhavāya ca .


vedakarmmāvadānānāṃ dravyāṇāṃ prabhave namaḥ ..93..

namo yogsya prabhave sāṃkhyasya prabhave namaḥ .


namo dhruvaniśīthānāmṛṣīṇāṃ pataye namaḥ ..94..

vidyudaśanimeghānāṃ garjjitaprabhave namaḥ .


udadhīnāñca prabhave dvīpānāṃ prabhave namaḥ ..95..

adrīṇāṃ prabhave caiva varṣāṇāṃ prabhave namaḥ .


namo nadānāṃ prabhave nadīnāṃ prabhave namaḥ ..96..

namaścauṣadhiprabhave vṛkṣāṇāṃ prabhave namaḥ .


dharmmādhyakṣāya dharmmāya sthitīnāṃ prabhave namaḥ ..97..

namo rasānāṃ prabhave ratnānāṃ prabhave namaḥ .


namaḥ kṣaṇānāṃ prabhave kalānāṃ prabhave namaḥ ..98..

nimeṣaprabhave caiva kāṣṭhānāṃ prabhave namaḥ .


ahorātrārddhamāsānāṃ māsānāṃ prabhave namaḥ ..99..

nama ṛtunāṃ prabhave saṃkhyāyāḥ prabhave namaḥ .


prabhave ca parārddhasya parasya prabhave namaḥ ..1.24.100..

namaḥ purāṇaprabhave yugasya prabhave namaḥ .


caturvidhasya sargasya prabhave'nantacakṣuṣe ..101..

kalpodaye nibaddhānāṃ vārttānāṃ prabhave namaḥ .


namo viśvasya prabhave brahmadiprabhave namaḥ ..102..

vidyānāṃ prabhave caiva vidyānāṃ pataye namaḥ .


namo vratānāṃ pataye mantrāṇāṃ pataye namaḥ ..103..
pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ .
vāgvṛṣāya namastubhyaṃ purāṇavṛṣabhāya ca ..104..

sucārucārukeśāya ūrddhvacakṣuḥśirāya ca .
namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca ..105..

prajāpatīnāṃ pataye siddhānāṃ pataye namaḥ .


garuḍoragasarpāṇāṃ pakṣiṇāṃ pataye namaḥ ..106..

gokarṇāya ca goṣṭhāya śaṅkukarṇāya vai namaḥ .


vārāhāyāprameyāya rakṣodhipataye namaḥ ..107..

namo hyapsarasāṃpataye gaṇānāṃ (pataye) hrīmaye namaḥ .


ambhasāṃ pataye caiva tejasāṃ pataye namaḥ ..108..

namo'stu lakṣmīpataye śrīmate hrīmate namaḥ .


balābalasamūhāya hyakṣobhyakṣobhaṇāya ca ..109..

dīrghaśrṛṅgaikaśrṛṅgāya vṛṣabhāya kakudmine .


namaḥ sthairyāya vapuṣe tejase suprabhāya ca ..1.24.110..

bhūtāya ca bhaviṣyāya varttamānāya vai namaḥ .


suvarccase'tha vīrāya śūrāya hyatigāya ca ..111..

varadāya vareṇyāya namaḥ sarvagatāya ca .


namo bhūtāya bhavyāya bhavāya mahate tathā ..112..

janāya ca namastubhyaṃ tapase varadāya ca .


namo vandyāya mokṣāya janāya narakāya ca ..113..

bhavāya bhajamānāya iṣṭāya yājakāya ca .


abhyudīrṇāya dīptāya tattvāya nirguṇāya ca ..114..

namaḥ pāśāya hastāya namaḥ svābharaṇāya ca .


hutāya cāpahutāya prahutapraśitāya ca ..115..

namo'stviṣṭāya mūrttāya hyagniṣṭomartvijāya ca .


nama ṛtāya satyāya bhūtādhipataye namaḥ ..116..

sadasyāya namaścaiva dakṣiṇāvabhṛthāya ca .


ahiṃsāyātha lokānāṃ paśumantrauṣadhāya ca ..117..

namastuṣṭipradānāya tryambakāya sugandhine .


namo'stvindriyapataye parihārāya sragviṇe ..118..

viśvāya viśvarūpāya viśvato'kṣimukhāya ca .


sarvataḥ pāṇipādāya rudrāyāpramitāya ca ..119..

namo havyāya kavyāya havyakavyāya vai namaḥ .


namaḥ siddhāya medhyāya ceṣṭāya tvavyayāya ca ..1.24.120..
suvīrāya sughorāya hyakṣobhyakṣobhaṇāya ca .
sumedhase suprajāya dīptāya bhāskarāya ca ..121..

mano namaḥ suparṇāya tapanīyanibhāya ca .


virūpākṣāya tryakṣāya piṅgalāya mahaujase ..122..

dṛṣṭighnāya namaścaiva namaḥ saumyekṣaṇāya ca .


namo dhūmrāya śvetāya kṛṣṇāya lohitāya ca ..123..

piśitāya piśaṅgāya pītāya ca niṣaṅgiṇe .


namaste saviśeṣāya nirviśeṣāya vai namaḥ ..124..

namo vai pajhavarṇāya mṛtyughnāya ca mṛtyave .


namaḥ śyāmāya gaurāya kadrave rohitāya ca ..125..

namaḥ kāntāya sandhyābhravarṇāya bahurūpiṇe .


namaḥ kapālahastāya digvastrāya kaparddine ..126..

aprameyāya śarvāya hyavadhyāya varāya ca .


purastāt pṛṣṭhataścaiva bibhrāṇāya kṛśānave ..127..

durgāya mahate caiva rodhāya kapilāya ca .


arkaprabhaśarīrāya baline raṃhasāya ca ..128..

pinākine prasiddhāya sphītāya prasṛtāya ca .


sumedhase'kṣamālāya digvāsāya śikhaṇḍine ..129..

citrāya citravarṇāya vicitrāya dharāya ca .


cekitānāya tuṣṭāya namastvanihitāya ca ..1.24.130..

namaḥ kṣāntāya śāntāya vajrasaṃhananāya ca .


rakṣoghnāya makhaghnāya śitikaṇṭhorddhvaretase ..131..

arihāya kṛtāntāya tigmāyudhadharāya ca .


samodāya pramodāya iriṇāyaiva te namaḥ ..132..

praṇavapraṇaveśāya bhaktānāṃ śarmadāya ca .


mṛgavyādhāya dakṣāya dakṣayajñaharāya ca ..133..

sarvabhūtāya bhūtāya sarveśātiśayāya ca .


purabhetre ca śāntāya sugandhāya vareśave ..134..

puṣpavantasvarupāya bhaganetrāntakāya ca .
kaṇādāya variṣṭhāya kāmāṅgadahanāya ca ..135..

raveḥ karālacakrāya nāgendradamanāya ca .


daityānāmantakāyātho divyākrandakarāya ca ..136..

śmaśānaratinityāya namastryambakadhāriṇe .
namaste prāṇapālāya dhavamālādharāya ca ..137..
prahīṇaśokairvividhairbhūtaiḥ pariṣṭutāya ca .
naranārīśarīrāya devyāḥ priyakarāya ca ..138..

jaṭine daṇḍine tubhyaṃ vyālayajñopavītine .


namo'stu nṛtyaśīlāya vādyanṛtyapriyāya ca ..139..

manyave śītaśīlāya sugītigāyate namaḥ .


kaṭakakarāya bhīmāya cograrūpadharāya ca ..1.24.140..

vibhīṣaṇāya bhīmāya bhagapramathanāya ca .


siddhasaṅghātagītāya mahābhāgāya vai namaḥ ..141..

namo muktāṭṭahāsāya kṣveḍitāsphoṭitāya ca .


nadate kūrdate caiva namaḥ pramuditāya ca ..142..

namo'dbhutāya svapate dhāvate prasthitāya ca .


dhyāyate jṛmbhate caiva tudate dravate namaḥ ..143..

calate krīḍate caiva lambodaraśarīriṇe .


namaḥ kṛtāya kampāya muṇḍāya vikarāya ca ..144..

nama unmattaveṣāya kiṅkiṇīkāya vai namaḥ .


namo vikṛtaveṣāya krūrogrāmarṣaṇāya ca ..145..

aprameyāya dīptāya dīptaye nirguṇāya ca .


namaḥ priyāya vādāya mudrāmaṇidharāya ca ..146..

namastokāya tanave guṇairapratimāya ca .


namo gaṇāya guhyāya agamyāgamanāya ca ..147..

loka dhātrī tviyaṃ bhūmiḥ pādau sajjanasevitau .


sarvveṣāṃ siddhayogānāmadhiṣṭhānantavodaram ..148..

madhye'ntarikṣaṃ vistīrṇantārāgaṇavibhūṣitam .
tārāpatha ivā bhāti śrīmān hārastavorasi ..149..

diśo daśa bhujāste vai keyūrāṅgadabhūṣitāḥ .


vistīrṇapariṇāhaśca nīlāmbudacayopamaḥ ..1.24.150..

kaṇṭhaste śobhate śrīmān hemasūtravibhūṣitaḥ .


daṃṣṭrākarāladurddharṣamanaupamyaṃ mukhaṃ tava ..151..

pajhamālākṛtoṣṇīṣaṃ śīrṣaṇyaṃ śobhate katham .


dīptiḥ sūrye vapuścandre sthairye bhūrhyanilo bale ..152..

taikṣṇyamagnau prabhā candre khe śabdaḥ śaityamapsu ca .


akṣarottamaniṣpandān guṇānetānvidurbudhāḥ ..153..

japo japyo mahāyogī mahādevo maheśvaraḥ .


pureśayo guhāvāsī khecaro rajanīcaraḥ ..154..
taponidhirguhagururnandano nandivarddhanaḥ .
hayaśīrṣo dharādhātā vidhātā bhūtivāhanaḥ ..155..

boddhavyo bodhano netā dhūrvaho duṣprakampakaḥ .


bṛhadratho bhīmakarmā bṛhatkīrtirdhanañjayaḥ ..156..

ghaṇṭāpriyo dhvajīchatrī patākādhvajinīpatiḥ .


kavacī paṭṭiśī śaṅkhī pāśahastaḥ paraśvabhṛt ..157..

agamastvanaghaḥ śūro devarājārimardanaḥ .


tvāṃ prasādya purā'smābhirdviṣanto nihatā yudhi ..158..

agnistvaṃ cārṇavān sarvān pibhannaiva na tṛpyase .


krodhāgāraḥ prasannātmā kāmahā kāmadaḥ priyaḥ ..159..

brahmaṇyo brahmacārī ca goghnastvaṃ śiṣṭapūjitaḥ .


vedānāmavyayaḥ kośastvayā yajñaḥ prakalpitaḥ ..1.24.160..

havyañca vedaṃ vahati vedoktaṃ havyavāhanaḥ .


prīte tvayi mahādeva vayaṃ prītā bhavāmahe ..161..

bhavānīśo nādimān dhāmarāśirbrahmama lokānāntvaṃ karttā tvādisargaḥ .


sāṅkhyāḥ prakṛtibhyaḥ paramaṃ tvāṃ viditvā kṣīṇadhyānāste na mṛtyuṃ viśanti ..162..

yogena tvāndhyānino nityayuktāḥ jñātvā bhogān santyajante punastān .


ye'nye marttyāstvāṃ prapannā viśuddhāste karmabhirdivyabhogān bhajante ..163..

aprameyasya tattvasya yathā vijhaḥ svaśaktitaḥ .


kīrtitaṃ tava māhātmyamapāraṃ paramātmanaḥ .
śivo no bhava sarvatra yo'si so'si namo'stu te ..164..

iti śrīmahāpurāṇe vāyuprokte śārvastavaṃ nāma caturviṃśo'dhyāyaḥ ..1.24..

.. sūta uvāca ..

saṃpibanniva tau dṛṣṭvā madhupiṅgāyatekṣaṇaḥ .


prahṛṣṭavadano'tyarthamabhavacca svakīrttanāt ..1..

umāpatirvirūpākṣo dakṣayajñavināśanaḥ .
pinākī khaṇḍaparaśurbhūtaprāntastrilocanaḥ ..2..

tataḥ sa bhagavān devaḥ śrutvā vākyāmṛtaṃ tayoḥ .


jānannapi mahābhāgaḥ prītapūrvamathābravīt ..3..

kau bhavantau mahātmānau parasparahitaiṣiṇau .


sametāvambujābhākṣau tasmin ghore jalaplave ..4..
tāvūcatūrmahātmānau sannirīkṣya parasparam .
bhagavan kiñca tathyena vijñātena tvayā vibho .
kutra vā sukhamānantyamicchācāramṛte tvayā ..5..

uvāca bhagavān devo madhuraślakṣṇayā girā .


bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa vadāmyaham ..6..

prīto'hamanayā bhaktyā śāśvatākṣarayuktayā .


bhavantau mānanīyau vai mama hyarhatarāvubhau .
yuvābhyāṃ kiṃ dadāmyadya varāṇāṃ varamuttamam ..7..

tenaivamukte vacane brahmāṇaṃ viṣṇurabravīt .


brūhi brūhi mahābhāga varo yaste vivakṣitaḥ ..8..

prajākāmo'smyahaṃ viṣṇo putramicchāmi dhūrvaham .


tataḥ sa bhagavān brahmā verapsuḥ putralipsayā ..9..

atha viṣṇuruvācedaṃ prajākāmaṃ prajāpatim .


vīramapratimaṃ putraṃ yattvamicchasi dhūrvaham ..1.25.10..

putratvenābhiyuṅkṣva tvaṃ devadevaṃ maheśvaram .


satasya vākyaṃ saṃpūjya keśavasya pitāmahaḥ ..11..

īśānaṃ varadaṃ rudramabhivādya kṛtāñjaliḥ .


uvāca putrakāmastu vākyāni saha viṣṇunā ..12..

yadi me bhagavān prītaḥ putrakāmasya nityaśaḥ .


putro me bhava viśvātman svatulyo vāpi dhūrvvahaḥ .
nānyaṃ varamahaṃ vavre prīte tvayi maheśvara ..13..

tasya tāṃ prārthanāṃ śrutvā bhagavān bhaganetrahā .


niṣkalmaṣamamāyañca bāḍhamityabravīdvacaḥ ..14..

yadā kāryasamārambhe kasmiṃścittava suvrata .


aniṣṇattau ca kāryasya krodhastvāṃ samupeṣyati .
ātmaikādaśa ye rudrā vihitāḥ prāṇa hetavaḥ ..15..

so'hamekādaśātmā vai śūlahastaḥ sahānugaḥ .


ṛṣirmmitro mahātmā vai lalāṭādbhavitā tadā ..16..

prasādamatulaṃ kṛtvā brahmaṇastādṛśaṃ purā .


viṣṇuṃ punaruvācedaṃ dadāmi ca varantava ..17..

sa hovāca mahābhāgo viṣṇurbhavamidaṃ vacaḥ .


sarvvametat kṛtaṃ deva parituṣṭo'si me yadi .
tvayi me supratiṣṭhā'stu bhaktirambudavāhana ..18..

evamuktastato devastamabhāṣata keśavam .


viṣṇo śrṛṇu yathā deva prīto'hantava śāśvata ..19..
prakāśañcāprakāśañca jaṅgamaṃ sthāvarañca yat .
viśvarūpamidaṃ sarvvaṃ rudranārāyaṇātmakam ..1.25.20..

ahamagnirbhavān somo bhavān rātrirahaṃ dinam .


bhavānṛtamahaṃ satyaṃ bhavān kraturahaṃ phalam ..21..

bhavān jñānamahaṃ jñeyaṃ yajjapitvā sadā janāḥ .


māṃ viśanti tvayi prīte janāḥ sukṛtakāriṇaḥ .
āvābhyāṃ sahitā caiva gatirnānyā yugakṣaye ..22..

ātmānaṃ prakṛtiṃ viddhi māṃ viddhi puruṣaṃ śivam .


bhavānarddhaśarīraṃ me tvahantava yathaiva ca ..23..

vāmapārśvamahammahyaṃ śyāmaṃ śrīvatsalakṣaṇam .


tvañca vāmetaraṃ pārśvaṃ tvahaṃ vai nīlalohitaḥ ..24..

tvañca me hvadayaṃ viṣṇo tava cāhaṃ hṛdi sthitaḥ .


bhavān sarvvasya kāryasya karttāhamadhidaivatam ..25..

tadehi svasti te vatsa gamiṣyāmyambudaprabha .


evamuktvā gato viṣṇordevo'ntarddhānamīśvaraḥ ..26..

tataḥ so'ntarhite deve saṃprahṛṣṭastadā punaḥ .


aśeta śayane bhūpa praviśyāntarjale hariḥ ..27..

taṃ pajhaṃ pajhagarbhābhaṃ pajhākṣaḥ pajhasambhavaḥ .


samprahṛṣṭamanā brahmā bheje brāhmaṃ tadāsanam ..28..

atha dīrghaṇa kālena tatrāpyapratimāvubhau .


mahābalau mahāsattvau bhrātarau madhukaiṭabhau ..29..

ūcatuśvaiva vacanaṃ bhakṣyo vai nau bhaviṣyasi .


evamuktvā tu tau tasminnantarddhānaṃ gatāvubhau ..1.25.30..

dāruṇantu tayorbhāvaṃ jñātvā puṣkarasambhavaḥ .


māhātmyaṃ cātmano buddhvā vijñātumupacakrame ..31..

karṇikāghaṭanaṃ bhūyo nābhyajānādyadā gatim .


tataḥ sa pajhanālena avatīryya rasātalam .
kṛṣṇā jinottarāsaṅgandadṛśo'ntarjale harim ..32..

sa ca taṃ bodhayāmāsa vibuddhaṃ cedamabravīt .


bhūtebhyo me bhayaṃ deva trāyasvau ttiṣṭha śaṅkuru ..33..

tataḥ sa bhagavān viṣṇuḥ saprahāsamarindamaḥ .


na bhetavyaṃ na bhetavyamityuvāca muniḥ svayam ..34..

tasmātpūrvaṃ tvayā coktaṃ bhūtebhyo me mahadbhayam .


tasmādbhūtādivā kyaistau daityau tvaṃ nāśayiṣyasi ..35..
bhūrbhūvaḥsvastato devaṃ viviśustamayonijam .
tataḥ pradakṣiṇaṃ kṛtvā tamevāsīnamāgatam ..36..

gate tasmiṃtato'nanta udgīrya bhrātarau mukhāt .


viṣṇuṃ jiṣṇuñca provāca brahmāṇamabhirakṣarām .
madhukaiṭabhayorjñātvā tayorāgamanaṃ punaḥ ..37..

cakrāte rūpa sādṛśyaṃ viṣṇorjiṣṇośca sattamau .


kṛtasādṛśyarūpau tau tāvevābhimukhau sthitau ..38..

tatastau procaturddaityau brahmāṇaṃ dāruṇaṃ vacaḥ .


asmākaṃ yudhyamānānāṃ madhye vai prāśriko bhava ..39..

tatastau jalamāviśya saṃstambhyāpaḥ svamāyayā .


cakratustumulaṃ yuddhaṃ yasya yenepsitaṃ tadā ..1.25.40..

teṣāntu yudhya mānānāṃ divyaṃ varṣaśataṅgatam .


na ca yuddhamadotseko hyanyonyaṃ saṃnyavarttata ..41..

lakṣaṇadvayasaṃsthānādrūpavantau sthiteṅgitau .
sādṛśyādvyākulamanā brahmā dhyānamupāgamat ..42..

sa tayorantaraṃ buddhvā brahma divyena cakṣuṣā .


pajhakesarajaṃ sūkṣmaṃ babandha kavacantayoḥ .
āmekhalañca gātrañca tato mantramudāharat ..43..

japatastvabhavatkanyā viśvarūpasamutthitā .
pajhenduvadanaprakhyā padmahastā śubhā satī .
tāṃ dṛṣṭvā vyathitau daityau bhayādvarṇavivarjjitau ..44..

tataḥ provāca tāṃ kanyāṃ brahmā madhurayā girā .


kā'tra tvamavagantavyā brūhi satyamanindite ..45..

sāmnā saṃpūjya sā kanyā brahmāṇaṃ prāñjalistadā .


mohinīṃ viddhi māṃ māyāṃ viṣṇoḥ sandeśakāriṇīm ..46..

tvayā saṅkīrttyamānā'haṃ brahman prāptā tvarāyutā .


asyāḥ prītamanā brahmā gauṇaṃ nāma cakāra ha ..47..

mayā ca vyāhṛtā yasmāttavañcaiva samupasthitā .


mahāvyāhṛtirityeva nāma te vicariṣyati ..48..

itthitā ca śiro bhittvā sāvitrī tena cocyate .


ekānaṃśāttu yasmāttavamanekāṃśā bhaviṣyasi ..49..

gauṇāni tāvadetāni karmajānyaparāṇi ca .


nāmāni te bhaviṣyanti matprasādāt śubhānane ..1.25.50..

tatastau pīḍyamānau tu varamenamayācatām .


anāvṛtaṃ nau maraṇaṃ putratvañca bhavettava ..51..
tathetyuktvā tatastūrṇamanayat yamasādanam .
anayat kaiṭabhaṃ viṣṇurjiṣṇuścāpyanayanmadhum ..52..

evantau nihatau daityau viṣṇunā jiṣṇunā saha .


prītena brahmaṇā cātha lokānāṃ hitakāmyayā ..53..

putratvamīśena yathā hyātmā datto nibodhata .


viṣṇunā jiṣṇunā sārddhaṃ madhukaiṭabhayostathā .
samparāye vyatikānte brahmā viṣṇumabhāṣata ..54..

adya varṣaśataṃ pūrṇaṃ samayaḥ pratyupasthitaḥ .


saṃkṣepasaṃplavaṅghoraṃ svasthānaṃ yāmi cāpyaham ..55..

sa tasya vacasā devaḥ saṃhāramakarottadā .


mahīṃ nisthāvarāṃ kṛtvā prakṛtisthāṃśca jaṅgamān ..56..

yadi govinda bhadrante kṣiptaste yādasāṃ patiḥ .


brūhi yat karaṇīyaṃ syānmayā te lakṣmi varddhana ..57..

bāḍhaṃ śrṛṇu hemābha pajhayone vaco mama .


prasādo yastvayā labdha īśvarāt putralipsayā ..58..

tantathā saphalaṃ kṛtvā matto'bhūdanṛṇo bhavān .


caturvidhāni bhūtāni sṛja tvaṃ visṛjasva vā ..59..

avāpya saṃjñāṅgovindāt pajhayoniḥ pitāmahaḥ .


prajāḥ sraṣṭumanāstepe tapa ugraṃ tato mahat ..1.25.60..

tasyaivantapyamānasya na kiñcitsamavarttata .
tato dīrgheṇa kālena duḥkhāt krodho vyavarddhata ..61..

sakrodhāviṣṭanetrabhyāmapatannaśrubindavaḥ .
tatastebhyo'śrubindubhyo vātapittakaphātmakāḥ ..62..

mahābhāgā mahāsattvāḥ svastikairabhyalaṅkṛtāḥ .


prakīrṇakeśāḥ sarpāste prādurbhūtā mahāviṣāḥ ..63..

sarpāṃstathāgrajān dṛṣṭvā brahmātmānamanindata .


aho dhik tapasā mahyaṃ phalamīdṛśakaṃ yadi .
lokavaināśikī jajñe ādāveva prajā mama ..64..

tasya tīvrābhavanmūrcchā krodhāmarṣasamudbhavā .


mūrcchābhitāpena tadā jahau prāṇān prajāpatiḥ ..65..

tasyāpratimavīryasya dehāt kāruṇyapūrvakam .


ātmaikādaśa te rudrāḥ prodbhūtā rudatastathā .
rodanāt khalu rudrāste rudratvaṃ tena teṣu tat ..66..

ye rudrāḥ khalu te prāṇā ye prāṇāste tadātmakāḥ .


prāṇāḥ prāṇabhṛtāṃ jñeyāḥ sarvabhūteṣvavasthitāḥ ..67..
atyugrasya mahattvasya sādhunā caritasya ca .
tasya prāṇān dadau bhūyastriśūlī nīlalohitaḥ .
lalāṭāt pajhayonestu prabhurekādaśātmakaḥ ..68..

brahmaṇaḥ so'dadāt prāṇānātmajaḥ sa tadā prabhuḥ .


prahṛṣṭavadano rudraḥ kiṃcit pratyāgatāsavam .
abhyabhāṣattadā devo brahmāṇaṃ paramaṃ vacaḥ ..69..

upayācasva māṃ brahman smarttumarhasi cātmanaḥ .


māṃ ca vetthātmajaṃ rudraṃ prasādaṃ kuru me prabho ..1.25.70..

śratvā tvidaṃ vacastasya prabhūtañca manogatam .


pitāmahaḥ prasannātmā netre phullāmbujaprabhaiḥ ..71..

tataḥ pratyāgataprāṇaḥ snigdhagambhīrayā girā .


uvāca bhagavān brahmā śuddhajāmbūnadaprabhaḥ ..72..

bho bho vada mahābhāga ānandayasi me manaḥ .


ko bhavān viśvabhūtistvaṃ sthita ekādaśātmakaḥ ..73..

evamukto bhagavatā brahmaṇā'nantatejasā .


tataḥ pratyavadadrudro hyabhivādyātmajaiḥ saha ..74..

yatte varamahaṃ brahman yācito viṣṇunā saha .


putro me bhava deveti tvattulyo vāpi dhūrvahaḥ ..75..

lokeṣu viśrutaiḥ kāryaṃ sarvairviśvātmasambhavaiḥ .


viṣādantyaja deveśa lokāṃstvaṃ sraṣṭumarhasi ..76..

evaṃ sa bhagavānukto brahmā prītamanābhavat .


rudraṃ pratyavadadbhūyo lokānte nīlalohitam ..77..

sāhāyyaṃ mama kāryārthaṃ prajāḥ sṛja mayā saha .


bījī tvaṃ sarvabhūtānāṃ tatprapannastathā bhava .
bāḍhamityeva tāṃ vāṇīṃ pratijagrāha śaṅkaraḥ ..78..

tataḥ sa bhagavān brahmā kṛṣṇājinavibhūṣitaḥ .


mano'gre so'sṛjaddevo bhūtānāṃ dhāraṇāṃ tataḥ .
jihvāṃ sarasvatīñcaiva tatastāṃ viśvarūpiṇīm ..79..

bhṛgumaṅgirasaṃ dakṣaṃ pulastyaṃ pulahaṃ kratum .


vasiṣṭhañca mahātejāḥ sasṛje sapta mānasān ..1.25.80..

putrānātmasamānanyān so'sṛjadviśvasambhavān .
teṣāṃ bhūyo'numārgeṇa gāvo vakrādvijajñire ..81..

oṅkārapramukhān vedānabhimānyāśca devatāḥ .


evametān yatāproktān brahmā lokapitāmahaḥ ..82..

dakṣādyān mānasān putrān provāca bhagavān prabhuḥ .


prajāḥ sṛjata bhadraṃ vo rudreṇa saha dhīmatā ..83..
anugamya mahātmānaṃ prajānāṃ patayastadā .
vayamicchāmahe deva prajāḥ sraṣṭuṃ tvayā saha .
brahmaṇastveṣa sandeśastava caiva maheśvara ..84..

tairevamukto bhagavān rudraḥ provāca tān prabhuḥ .


brahmaṇaścātmajā mahyaṃ prāṇān gṛhya ca vai surāḥ ..85..

kṛtvāgrajāgrajānetān brāhmaṇānātmajānmama .
brahmādistambaparyantān saptalokānmamātmakān .
bhavantaḥ sraṣṭumarhanti vacanānmama svasti vaḥ ..86..

tenaivamuktāḥ pratyūcuḥ rudramādyantriśūlinam .


yathājñāpayase deva tathā tadvai bhaviṣyati ..87..

anumānya mahādevaṃ prajānāṃ patayastadā .


ūcurdakṣaṃ mahātmānaṃ bhavān śreṣṭhaḥ prajāpatiḥ .
tvāṃ puraskṛtya bhadrante prajāḥ srakṣyāmahe vayam ..88..

evamastviti vai dakṣaḥ pratyapadyata bhāṣitam .


taiḥ saha sraṣṭumārebhe prajākāmaḥ prajāpatiḥ .
sargasthite tataḥ sthāṇau brahmā sargamathāsṛjat ..89..

athāsya saptame'tīte kalpe vai sambabhūvatuḥ .


ṛbhuḥ sanatkumāraśca tapo lokanivāsinau .
tatau maharṣīnanyān sa mānasānasṛjat prabhuḥ ..1.25.90..

iti śrīmahāpurāṇe vāyuprokte madhukaiṭabhotpattivināśavarṇanaṃ nāma pañcaviṃśo'


dhyāyaḥ ..1.25..

..sūta uvāca ..

aho vismayanīyāni rahasyāni mahāmate .


tvayoktāni yathātattvaṃ lokānugrahakāraṇāt ..1..

tatra vai saṃśayo mahyamavatā (vā) reṣu śūlinaḥ .


kiṃ kāraṇaṃ mahādevaḥ kaliṃ prāpya sudāruṇam .
hitvā yugāni pūrvāṇi avatāraṃ karoti vai ..2..

asminmanvantare caiva prāpte vaivasvate prabho .


avatāraṃ kathañcakre etadicchāmi veditum ..3..

na te'styaviditaṃ kiñcidiha loke paratra ca .


bhaktānāmupadeśārthaṃ vinayāt pṛcchato mama .
kathayasva mahāprājña yadi śrāvyaṃ mahāmatam ..4..

..lomaśa uvāca ..
evaṃ pṛṣṭo'tha bhagavān vāyurlokahite rataḥ .
idamāha mahātejā vāyurlokanamaskṛtaḥ ..5..

etadghuptatamaṃ loke yanmāntvaṃ paripṛcchasi .


tatsarvaṃ śrṛṇu gādheya ucyamānaṃ yathākramam ..6..

purā hyekārṇave vṛtte divye varṣasahasrake .


sraṣṭukāmaḥ prajā brahmā cintayāmāsa duḥśitaḥ ..7..

tasya cintayamānasya prādurbhūtaḥ kumārakaḥ .


divyagandhaḥ sudhāpekṣī divyāṃ śrutimudīrayan ..8..

aśabdasparśarūpāntāmagandhāṃ rasavarjjitām .
śrutiṃ hyudīrayan devo yāmavindaccaturmmukhaḥ ..9..

tatastu dhyānasaṃyuktastapa āsthāya bhairavam .


cintayāmāsa manasā tritayaṃ ko'nvayantviti ..1.26.10..

tasya cintayamānasya prādurbhūtaṃ tadakṣaram .


aśabdasparśarūpañca rasagandhavivarjjitam ..11..

athottamaṃ sa lokeṣu svamūrttiñcāpi paśyati .


dhyāyanvai sa tadā devamathainaṃ paśyate punaḥ ..12..

taṃ śvetamatha raktañca pītaṃ kṛṣṇaṃ tadā punaḥ .


varṇasthaṃ tatra paśyeta na strī na ca napuṃsakam ..13..

tatsarvaṃ suciraṃ jñātvā cintayan hi tadakṣaram .


tasya cintayamānasya kaṇṭhāduttiṣṭhate'kṣaraḥ ..14..

ekamātro mahāghoṣaḥ śvetavarṇaḥ sunirmalaḥ .


sa oṅkāro bhavedvedaḥ akṣaraṃ vai maheśvaraḥ ..15..

tataścintayamānasya tvakṣaraṃ vai svayambhuvaḥ .


prādurbhūtantu raktantu sa devaḥ prathamaḥ smṛtaḥ ..16..

ṛgvedaṃ prathamaṃ tasya tvagnimīl̤ e purohitam .


etāṃ dṛṣṭvā ṛcaṃ brahmā cintayāmāsa vai punaḥ .
tadakṣaraṃ mahātejāḥ kimetaditi lokakṛt ..17..

tasya cintayamānasya tasminnatha maheśvaraḥ .


dvimātramakṣaraṃ jajñe īśitvena dvimātrikam ..18..

tataḥ punardvimātraṃ tu cintayāmāsa cākṣaram .


prādurbhūtaṃ ca raktaṃ tacchedane gṛhya sā yajuḥ ..19..

iṣe tvorjjetvā vāyavastha devo vaḥ savitā punaḥ .


ṛgveda ekamātrastu dvimātrantu yajuḥ smṛtam ..1.26.20..

tato vedaṃ dvimātraṃ tu dṛṣṭvā caiva tadakṣaram .


dvimātraṃ cintayan brahma tvakṣaraṃ punarīśvaraḥ ..21..
tasya cintayamānasya coṅkāraḥ sambabhūva ha .
tatastadakṣaraṃ brahmā oṅkāraṃ samacintayat ..22..

athāpaśyattataḥ pītāmṛcaṃ caiva samutthitām .


agna āyāhi vītaye gṛṇāno havyadātaye ..23..

tatastu sa mahātejā dṛṣṭvā vedānupasthitān .


cintayitvā ca bhagavāṃstrisandhyaṃ yatrrirakṣaram .
trivarṇaṃ yat triṣavaṇamoṅkāraṃ brahmasaṃjñitam ..24..

tataśvaiva trisaṃyogāt trivarṇaṃ tu tadakṣaram .


lakṣyālakṣyapradṛśyaṃ ca sahitaṃ tridivaṃ trikam ..25..

trimātraṃ tripadaṃ caiva triyogaṃ caiva śāśvatam .


tasmāttadakṣaraṃ brahmā cintayāmāsa vai prabhuḥ ..26..

tasmāttadakṣaraṃ so'tha brahmarūpaṃ svayambhuvaḥ .


caturddaśamukhaṃ devaṃ paśyate dīptatejasam .
tamoṅkāraṃ sa kṛtvādau vijñeyaḥ sa svayambhuvaḥ ..27..

caturmukhamukhāttasmādajāyanta caturddaśa .
nānāvarṇāḥ svarā divyamādyaṃ tacca tadakṣaram .
tasmāt triṣaṣṭivarṇā vai akāraprabhavāḥ smṛtāḥ ..28..

tataḥ sādhāraṇārthāya varṇānāntu svayambhuvaḥ .


akārarūpa ādau tu sthitaḥ sa prathamaḥ svaraḥ ..29..

tatastebhyaḥ svarebhyastu caturddaśa mahāmukhāḥ .


manavaḥ samprasūyante divyā manvantare svarāḥ ..1.26.30..

caturddaśamukho yaśca akāro brahmasaṃjñitaḥ .


brahmakalpaḥ samākhyātaḥ sarvavarṇaḥ prajāpatiḥ ..31..

mukhāttu prathamāttasya manuḥ svāyambhuvaḥ smṛtaḥ .


akārastu sa vijñeyaḥ śvetavarṇaḥ svayambhuvaḥ ..32..

dvitīyāttu mukhāttasya ākāro vai mukhaḥ smṛtaḥ .


nāmnā svārociṣo nāma varṇaḥ pāṇḍura ucyate ..33..

tṛtīyāttu mukhāttasya ikāro yajuṣāṃ varaḥ .


yajurmayaḥ sa cādityo yajurvedo yataḥ smṛtaḥ ..34..

īkāraḥ sa manurjñeyo raktavarṇaḥ pratāpavān .


tataḥ kṣatraṃ pravarttanta tasmādraktastu kṣatriyaḥ ..35..

caturthāttu mukhāttasya ukāraḥ svara ucyate .


varṇatastu smṛtastāmraḥ sa manustāmasaḥ smṛtaḥ ..36..

pañcamāttu mukhāttasya ūkāro nāma jāyate .


pītako varṇataścaiva manuścāpi cariṣṇavaḥ ..37..
tataḥ ṣaṣṭhānmukhāttasya oṅkāraḥ kapilaḥ smṛtaḥ .
variṣṭhaśca tataḥ ṣaṣṭho vijayaḥ sa mahātapāḥ ..38..

saptamāttu mukhāttasya tato vaivasvato manuḥ .


ṛkāraśca svarastatra varṇataḥ kuṣṇa ucyate ..39..

aṣṭamāttu mukhāttasya ṝkāraḥ śyāmavarṇataḥ .


śyāmākṣarasavarṇaśca tataḥ sāvarṇirucyate ..1.26.40..

mukhāttu navamāttasya lṛkāro navamaḥ smṛtaḥ .


dhūmro vai varṇataścāpi dhūmrasva manurucyate ..41..

daśamāttu mukhāttasya lṛkāraḥ prabhurucyate .


samaścaiva savarṇaśca babhau sāvarṇiko manuḥ ..42..

mukhādekādaśāttasya ekāro manurucyate .


piśaṅgo varṇataścaiva piśaṅgo varṇa ucyate ..43..

dvādaśāttu mukhāttasya aikāro nāma ucyate .


piśaṅgo bhasmavarṇābhaḥ piśaṅgo manurucyate ..44..

trayodaśānmukhāttasya okāro varṇa ucyate .


pañcavarṇasamāyukta okāro varṇa uttamaḥ ..45..

caturddaśamukhāttasya aukāro varṇa ucyate .


karbūro varṇataścaiva manuḥ sāvarṇirucyate ..46..

ityete manavaścaiva svarā varṇāśca kalpataḥ .


vijñeyā hi yathātattvaṃ svarato varṇatastathā ..47..

parasparasavarṇāśca svarā yasmād vṛtā hi vai .


tasmātteṣāṃ savarṇatvādanvayastu prakīrtitaḥ ..48..

savarṇāḥ sadṛśāścaiva yasmājjātāstu kalpajāḥ .


tasmāt prajānāṃ loke'smin savarṇāḥ sarvasandhayaḥ ..49..

bhaviṣyanti yathāśailaṃ varṇāśca nyāyato'rthataḥ .


abhyāsātsandhayaścaiva tasmājjñeyāḥ svarā iti ..1.26.50..

iti śrīmahāpurāṇe vāyuprokte svarotpattirnāma ṣaḍviṃśo'dhyāyaḥ ..1.26..

..sūta uvāca ..

utpattirādisargasya mayā prokta samāsataḥ .


vistareṇāsya vakṣyāmi nāmāni tanubhiḥ saha ..2..

patnīṣu janayāmāsa mahādevaḥ sutān bahūn .


kalpe'ṣṭame vyatīte tu yasmin kalpe tu tacchṛṇu ..3..
kalpādau cātmānastulyaṃ sutaṃ pradhyāyataḥ prabhoḥ .
prādurāsīttatoṅke'sya kumāro nīlalohitaḥ .
taṃ dadhe susvaraṃ ghoraṃ nirdahanniva tejasā ..4..

dṛṣṭvā rudantaṃ sahasā kumāraṃ nīlalohitam .


vka rodiṣi kumāreti brahmā taṃ pratyabhāṣata ..5..

so'bravīddehi me nāma prathamaṃ vai pitāmaha .


rudrastvaṃ deva nāmnāsi ityuktaḥ so'rudatpunaḥ ..6..

ki rodiṣīti taṃ brahmā rudantaṃ punarabravīt .


nāma dehi dvitīyaṃ me ityuvāca svayambhuvam ..7..

bhavastvaṃ deva nāmnāsi ṅtyuktaḥ so'rudatpunaḥ .


kiṃ rodiṣīti taṃ brahmā pratyuvācātha śaṅkaram ..8..

tṛtīyaṃ dehi me nāma ityuktaḥ pratyuvāca tam .


śivastvaṃ deva nāmnāsi ityuktaḥ pratyuvāca tam .
śivastvaṃ deva nāmnāsi ityuktaḥ so'rudatpunaḥ ..9..

kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt .


caturthaṃ dehi me nāma ityuvāca svayambhuvam ..1.27.10..

paśūnāṃ tvaṃ patirdeva ityuktaḥ so'rudatpunaḥ .


kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt ..11..

pañcamaṃ dehi me nāma ityuktaḥ pratyuvāca tam .


īśastvaṃ deva nāmnāsi ityuktaḥ so'rudatpunaḥ ..12..

kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt .


ṣaṣṭhaṃ me nāma dehīti ityuvācātha taṃ prabhum ..13..

bhīmastvaṃ deva nāmnāsi ityuktaḥ so'rudatpunaḥ .


kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt ..14..

saptamaṃ dehi me nāma ityuktaḥ pratyuvāca tam .


ugrastvaṃ deva nāmnāsi ityuktaḥ so'rudatpunaḥ ..15..

kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt .


aṣṭhamaṃ dehi me nāma tvaṃ vibho punarabravīt .
mahādevastu nāmnāsi ityukto virarāma ha ..16..

labdhvā nāmāni caitāni brahmaṇo nīlalohitaḥ .


provāca nāmnāmeteṣāṃ bhūtāni pradiśeti ha ..17..

tato'bhiśṛṣṭāstanava eṣāṃ nāmnāṃ svayambhuvā .


sūryo mahī jalaṃ vahnirvāyurākāśameva ca ..18..

dīkṣito brahmaṇaścandra ityete brahmadhātavaḥ .


teṣu pūjyaśca vandyaḥ syādrudrastān hinasti vai ..19..
tato'bravīt punarbrahmā taṃ devaṃ nīlalohitam .
dvitīyaṃ nāmadheyante mayā proktaṃ bhaveti yat .
etasyāpo dvitīyā te tanurnāmnā bhaviṣyati ..1.27.20..

ityukte yat sthiraṃ tasya śarīrasthaṃ rasātmakam .


tadviveśa tatastoyaṃ tasmādāpo bhavaḥ smṛtaḥ ..21..

yasmādbhavanti bhūtāni tābhyastā bhāvayanti ca .


bhavanādbhāvanāccaiva bhūtānāṃ sambhavaḥ smṛtaḥ ..22..

tasmānmūtraṃ purīṣañca nāpsu kurvīta sarvadā .


na snāyedapsu nagnaśca na niṣṭhīvet kadācana ..23..

maithunaṃ naiva seveta śiraḥsnānañca varjayet .


na prītaḥ paricakṣīta vahanna saṃsthito'pi vā ..24..

medhyāmedhyaśarīratvānnaiva duṣyantyapaḥ kvacit .


vivarṇarasagandhāśca alpāśca parivarjayet ..25..

apāṃ yoniḥ samudraśca tasmāttaṃ kāmayanti tāḥ .


medhyāścaivāmṛtāścaiva bhavanti prāpya sāgaram ..26..

tasmādapo na rundhīta samudraṃ kāmayanti tāḥ .


na hinasti bhavo devaḥ sadaivaṃ yo'psu varttate ..27..

tato'bravīt punarbrahmā taṃ devaṃ kṛṣṇalohitam .


śarvastvamiti yannāma tṛtīyaṃ samudāhṛtam .
tasya bhūmistṛtīyā tu tanurnāmnā bhavatviyam ..28..

ityukte yat sthiraṃ tasya śarīrasyāsthisaṃjñitam .


tadviveśa tato bhūmistasmādbhūḥ śarva ucyate ..29..

tasmāt kurvīta no vidvān purīṣammūtrameva vā .


na cchāyāyāṃ na sopāne svacchāyāṃ nāpi mehayet ..1.27.30..

śiraḥ prāpṛtya kurvīta antarddhāya tṛṇairmahīm .


ya evaṃ varttate bhūmau taṃ śarvo na hinasti vai ..31..

tato'bravītpunarbrahmā taṃ devaṃ nīlalohitam .


īśāna iti yatproktaṃ caturthaṃ nāma te mayā ..32..

caturthasya caturthī syādvāyurnāmnā tanustava .


ityukte yaccharīrasthaṃ pañcadhā prāṇasaṃjñitam ..33..

viveśa taṃ tadā vāyurīśāno vāyurucyate .


tasmādenaṃ parivadedāyataṃ vāyumīśvaram .
evaṃ yuktamatheśāno naiva devo hinasti tam ..34..

tato'bravīt punarbrahmā taṃ devaṃ dhūmralohitam .


yatte paśupatītyuktaṃ mayā nāmeha pañcamam .
pañcamī pañcamasyaiva tanurnāmnā'gnirastu te ..35..
ityukte yaccharīrasthaṃ tejastasyopasaṃjñitam .
viveśa tattadā hyagnistasmātpaśupatiḥ patiḥ ..36..

candramāstu smṛtaḥ somastasyātmā hyoṣadhīgaṇaḥ .


evaṃ yo varttate vidvān sadā parvaṇi parvaṇi .
na hanti taṃ mahādeva evaṃ vandeta taṃ prabhum ..37..

gopāyati divādityaḥ prajā naktantu candramāḥ .


ekarātre sameyātāṃ sūryyācandramasāvubhau .
amāvāsyāniśāyāntu tasyāṃ yuktaḥ sadā vaset ..38..

tatrāviṣṭaṃ sarvamidantanubhirnāmabhiḥ saha .


ekākī yaścaratyeṣaḥ sūryyā'sau candra ucyate ..39..

sūryyasya yat prakāśena vīkṣyante cakṣuṣā prajāḥ .


śuklātmā saṃsthito rudraḥ pibatyambho gabhastibhiḥ ..1.27.40..

adyate pīyate caivāpyannapānātmakāniyā .


tanurātmabhavā sā vai deheṣvevopacīyate ..41..

yayā dhatte prajāḥ sarvāḥ sthirībhūtena cetasā .


pārthivī sā tanustasya śārvī dhārayati prajāḥ ..42..

yāvat sthitā śarīreṣu bhūtānāṃ prāṇavṛttibhiḥ .


vāyvātmikā tu aiśānī sā prāṇāḥ prāṇinā saha ..43..

pītāśitāni pacati bhūtānāṃ jaṭhareṣu yā .


tataḥ pāśupatī tasya pācikā śaktirucyate ..44..

yānīha suṣirāṇi syurdeheṣvantargatāni vai .


vāyoḥ sañcaraṇārthāya sā bhīmā cocyate tanuḥ ..45..

vaitānadīkṣitānāṃ tu yā sthitirbrahmavādinām .
tanurugrātmikā sā tu tenogro dīkṣitaḥ smṛtaḥ ..46..

yattu saṅkalpakaṃ tasya prajāsviha samaṃ sthitam .


sā tanurmmānasī tasya candramāḥ prāṇiṣu sthitaḥ ..47..

navo navo bhavati hi jāyamānaḥ punaḥ punaḥ .


nīyate yo yathākāmaṃ vibhudhaiḥ pitṛbhiḥ saha .
mahādevo'mṛtātmā'sau hyammayaścandramāḥ smṛtaḥ ..48..

tasya yā prathamā nāmnā tanū raudrī prakīrtitā .


patnī suvarcalā tasya putrastasyāḥ śanaiśvaraḥ ..49..

bhavasya yā dvitīyā tu tanurāpaḥ smṛtā tu vai .


tasyo ṣā'tra smṛtā patnī putraścāpyuśanā smṛtaḥ ..1.27.50..

śarvasya yā tṛtīyā tu nāma bhūmistanuḥ smṛtā .


patnī tasya vikeśīti putraścāṅgārakaḥ smṛtaḥ ..51..
īśānasya caturthasya svargatasya ca yā tanuḥ .
tasya patnī śivā nāma putraścāsya manojavaḥ ..52..

nāmnā paśupateryā tu tanuragnirdvijaiḥ smṛtā .


tasya patnī smṛtā svāhā skandaścāpi sutaḥ smṛtaḥ ..53..

nāmnā ṣaṣṭhasya yā bhīmā tanurākāśa ucyate .


diśaḥ patnyaḥ smṛtāstasya svargaścāsya sutaḥ smṛtaḥ ..54..

ugrā tanuḥ saptamī yā dīkṣitairbrāhmaṇaiḥ smṛtā .


dīkṣā patnī smṛtā tasya santānaḥ putra ucyate ..55..

nāmnā'ṣṭamasya mahatastanuryā candramāḥ smṛtaḥ .


patnī tu rohiṇī tasya putraścāsya budhaḥ smṛtaḥ ..56..

ityetāstanavastasya nāmabhiḥ parikīrtitāḥ .


tāstu vandya namasyāśca pratināma tanūṣu vai ..57..

bhakteḥ sūrye'psu pṛthivyāṃ vāyvagnivyomadīkṣite .


tathā ca vai candramasi tanubhirnāmabhiḥ saha .
prajāvāneti sāyujyamīśvarasya naro hi saḥ ..58..

ityetadvo mayākhyātaṃ guhyaṃ bhīmasya tadyaśaḥ .


śanno'stu dvipade nityaṃ śanno'stu ca catuṣpade ..59..

etat proktaṃ nidānaṃ vastanūnāṃ nāmabhiḥ saha .


mahādevasya devasya bhṛgostu śrṛṇuta prajāḥ ..1.27.60..

iti śrīmahāpurāṇe vāyuprokte mahādevatanuvarṇanaṃ nāma saptaviśo'dhyāyaḥ ..1.27..

..sūta uvāca ..

bhṛgoḥ khyātirvijajñe'tha īśvarau sukhaduḥkhayoḥ .


śubhāśubhapradātārau sarvaprāṇabhṛtāmiha .
devau dhātāvidhātārau manvantaravicāriṇau ..1..

tayorjyeṣṭhā tu bhaginī devī śrīrlokabhāvinī .


sā tu nārāyaṇaṃ devaṃ patimāsādya śobhanam .
nārāyaṇātmajau sādhvī balotsāhau vyajāyata ..2..

tasyāstu mānasāḥ putrā ye cānye divyacāriṇaḥ .


ye vahanti vimānāni devānāṃ puṇyakarmaṇām ..3..

dve tu kanye smṛte bhāryye vidhāturdhātureva ca .


āyatirniyatiścaiva tayoḥ putrau dṛḍhavratau ..4..

pāṇḍuścaiva mṛkaṇḍuśca brahmakośau sanātanau .


manasvinyāṃ mṛkaṇjośca mārkkaṇḍeyo babhūva ha ..5..
suto ve daśirāstasya mūrddhanyāyāmajāyata .
pīvaryyāṃ vedaśirasaḥ putrā vaṃśakarāḥ smṛtāḥ .
mārkkaṇḍeyā iti khyātā ṛṣayo vedapāragāḥ ..6..

pāṇḍośca puṇḍarīkāyāṃ dyutimānātmajo'bhavat .


utpannau dyutimantaśca sṛjavānaśca tāvubhau .
tayoḥ putrāśca pautrāśca bhārgavāṇāṃ parasparam .
svāyambhuve'ntare'tīte marīceḥ śrṛṇuta prajāḥ ..7..

patnī marīceḥ sambhūtirvijajñe sātmasambhavam .


prajāyate pūrṇamāsaṃ kanyāśvemā vibodhata .
kuṣṭiḥ pṛṣṭistviṣā caiva tathā cāpacitiḥ śubhā ..8..

pūrṇamāsaḥ sarasvatyāṃ dvau putrāvudapādayat .


virajañcaiva dharmiṣṭhaṃ parvvasañcaiva tāvubhau ..9..

virajasyātmajo vidvān sudhāmā nāma viśrutaḥ .


sudhāmasutavairājaḥ prācyāndiśi samamāśritaḥ ..1.28.10..

lokapālaḥ sudharmmātmā gaurīputraḥ pratāpavān .


parvasaḥ sarvagaṇānāṃ praviṣṭaḥ sa mahāyaśāḥ ..11..

parvasaḥ parvasāyāntu janayāmāsa vai sutau .


yajñavāmañca śrīmantaṃ sutaṃ kāśyapameva ca .
tayorgotrakarau putrau tau jātau dharmaniśvitau ..12..

smṛtiśvāṅgirasaḥ patnī jajñe tāvātmasambhavau .


putrau kanyāśvatasraśca puṇyāstā lokaviśrutāḥ ..13..

sinīvālī kuhūścaiva rākā cānumatistathā .


tathaiva bharatāgniñca kīrttimantañca tāvubhau ..14..

agneḥ putrantu parjanyaṃ saṃhūtī suṣuve prabhum .


hiraṇyaromā parjanyo mārīcyāmudapādayat .
ābhūtasaṃplavasthāyī lokapālaḥ savai smṛtaḥ ..15..

jajñe kīrtimataścāpi dhenukā tāvakalmaṣau .


variṣṭhaṃ dhṛtimantañcāpyubhāvaṅgirasāṃ varau ..16..

tayoḥ putrāśca pautrāśca ye'tītā vai sahasraśaḥ .


anasūyāpi jajñe tān pulahasya prajāpateḥ ..17..

kanyāñcaiva śrutiṃ nāma mātā śaṅkhapadasya yā .


kardamasya tu yā patnī pulahasya prajāpateḥ ..18..

satyanetraśca havyaśca āpomūrtiḥ śanīvaraḥ .


somaśca pañcamasteṣāmāsīt svāyambhuve'ntare .
yāme'tīte sahātītāḥ pañcātreyāḥ prakīrtitāḥ ..19..

teṣāṃ putrāśca pautrāśca hyatriṇā vai mahātmanā .


svāyambhuve'ntare yāme śataśo'tha sahasraśaḥ ..1.28.20..
prītyāṃ pulastyabhāryāyāṃ dattālistatsūto'bhavat .
pūrvajanmani so'gastyaḥ smṛtaḥ svāyambhuve'ntare .
madhyamo devabāhuśca vinīto nāma te trayaḥ ..21..

svasā yavīyasī teṣāṃ sadvatī nāma viśrutā .


parjanyajananī śubhrā patnī tvagneḥ smṛtā śubhā

paulastyasya ṛṣeścāpi prītiputrasya dhīmataḥ .


dattāleḥ suṣuve patnī sujaṅghādīn bahūn sutān .
paulastyā iti vikhyātāḥ smṛtāḥ svāyambhuve'ntare ..23..

kṣamā tu suṣuve putrān pulahasya prajāpateḥ .


te nāgnivarcasaḥ sarve yeṣāṃ kīrtiḥ pratiṣṭhitā ..24..

kardamaścāmbarīṣaśca sahiṣṇuśceti te trayaḥ .


ṛṣirdhanakapīvāṃśca śubhā kanyā ca pīvarī ..25..

kardamasya śrutiḥ patnī ātreyya janayatsutān .


putraṃ śaṅkhapadañcaiva kanyāṃ kāmyāṃ tathaiva ca ..26..

sa vai śahkhapadaḥ śrīmān lokapālaḥ prajāpatiḥ .


dakṣiṇasyāṃ diśi rataḥ sāmyāṃ dattvā priyavrate ..27..

kāmyā priyavratāllebhe svāyambhuvasamān sutān .


daśakanyādvayañcaiva yaiḥ kṣatraṃ sampravartitam ..28..

putro dhanakapīvāṃśca sahiṣṇurnāma viśrutaḥ .


yaśodhārī vijajñe vai kāmadevaḥ sumadhyamaḥ ..29..

ṛtoḥ kratusamaḥ putro vijajñe santatiḥ śubhā .


naiṣāṃ bhāryasti putro vā sarve te hyūrddhva retasaḥ .
ṣaṣṭyetāni sahasrāṇi vālakhilyā iti śrutāḥ ..1.28.30..

aruṇasyāgrato yānti parivārya divākaram .


ābhūtasaṃplavātsarve pataṅgasahacāriṇaḥ ..31..

svasārau tu yavīyasyau puṇyātmasumatī ca te .


parvasasya snuṣe te vai pūrṇamāsasutasya vai ..32..

ūrjāyāntu vasiṣṭhasya putrā vai sapta jajñire .


jyāyasī ca svasā teṣāṃ puṇḍarīkā sumadhyamā ..33..

jananī sā dyutimataḥ pāṇḍostu mahiṣī priyā .


asyāṃ tvime yavīyāṃso vāsiṣṭhāḥ sapta viśrutāḥ ..34..

rajaḥ putro'rddhabāhuśca savanaścādhanaśca yaḥ .


sutapāḥ śukla ityete sarve saptarṣayaḥ smṛtāḥ ..35..

rajaso vāpyajanayanmārkaṇḍeyī yaśasvinī .


pratīcyāṃ diśi rājanyaṃ ketumantaṃ prajāpatim ..36..
gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām .
svāyambhuventare'tītāstvagnestu śrṛṇuta prajāḥ ..37..

ityeṣa ṛṣisargastu sānubandhaḥ prakīrttitaḥ .


vistareṇānupūrvyā cāpyagnestu śrṛṇuta prajāḥ ..38..

iti śrīmahāpurāṇe vāyuprokte ṛṣivaṃśānukīrttanaṃ nāmāṣṭāviṃśo'dhyāyaḥ ..1.28..

yo'sāvagnirabhimānī hyāsīt svāyambhuve'ntare .


brahmaṇo mānasaḥ putrastasmātsvāhā vyajāyata ..1..

pāvakaḥ pavamānaśca pāvamānaśca yaḥ smṛtaḥ .


śuciḥ śaurastu vijñeyaḥ svāhāputrāstrayastu te ..2..

nirmmathya pavamānastu śuciḥ śaurastu yaḥ smṛtaḥ.

pāvakā vaidyutāścaiva teṣāṃ sthānāni yāni vai ..3..

pavamānātmajaścaiva kavyavāhana ucyate .


pāvakāt saharakṣastu havyavāhaḥ śuceḥ sutaḥ ..4..

devānāṃ havyavāho'gniḥ pitṝṇāṃ kavyavāhanaḥ .


saharakṣo'surāṇāntu trayāṇāntu trayo'gnayaḥ ..5..

eteṣāṃ putrapautrāstu catvāriṃśannavaiva tu .


vakṣyāmi nāmatasteṣāṃ pravibhāgaṃ pṛthak pṛthak ..6..

vaidyuto laukikāgnistu prathamo brahmaṇaḥ sutaḥ .


brahmaudanāgnistatputro bharato nāma viśrutaḥ ..7..

atharvā tu bhṛgurjñeyo'pyaṅgirā'tharvaṇaḥ sutaḥ .


tasmāt sa laukikāgnistu dadhyaṅcātharvaṇaḥ sutaḥ ..9..

atha yaḥ pavamāno'gnirnirmanthāḥ kavibhiḥ smṛtaḥ .


sa jñeyo gārhapatyo'gnistataḥ putradvayaṃ smṛtam ..1.29.10..

śaṃsyastvāhavanīyo'gniryaḥ smṛto havyavāhanaḥ .


dvitīyastu sutaḥ proktaḥ śukro'gniryaḥ praṇīyate ..11..

tathā mabhyāvasathyau vai śaṃsyasyāgneḥ sutāvubhau .


śaṃsyāstu ṣoḍaśa nadīśvakame havyavāhanaḥ .
yo'sāvāhavanīyo'gnirabhimānī dvijaiḥ smṛtaḥ ..12..

kāverīṃ kṛṣṇaveṇīñca narmadāṃ yamunāntathā .


godāvarīṃ vitastāñca candrabhāgāmirāvatīm ..13..

vipāśāṃ kauśikīñcaiva śatadruṃ sarayūntathā .


sītāṃ sarasvatīñcaiva hrādinīṃ pāvanīṃ tathā ..14..
tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthak pṛthak .
ātmānaṃ vyadadhāttāsu dhiṣṇīṣvatha babhūva saḥ ..15..

dhiṣṇayo divyabhicāriṇyastāsūtpannāstu dhiṣṇayaḥ .


dhiṣṇīṣu jajñire yasmāddhiṣṇayastena kīrttitāḥ ..16..

ityete vai nadīputrā dhiṣṇīṣveva vijajñire .


teṣāṃ viharaṇīyā ye upastheyāśca ye'gnayaḥ .
tān śrṛṇudhvaṃ samāsena kīrtyamānān yathā tathā ..17..

ṛtuḥ pravāhaṇo'gnīdhraḥ purastāddhiṣṇayo'paro .


vidhīyante yathāsthānaṃ sautye'hni savanakramāt ..18..

anirddeśyānyavācyānāmagnīnāṃ śrṛṇuta kramam .


samrāḍagniḥ kṛśānuryo dvitīyottaravedikaḥ ..19..

samrāḍagniḥ smṛtā hyaṣṭau upatiṣṭhanti tān dvijāḥ.

adhastātparṣadanyastu dvitīyaḥ so'tra dṛśyate ..1.29.20..

pratadvoce nabho nāma catvāri sa vibhāvyate .


brahmajyotirvasurnāma brahmasthāne sa ucyate ..21..

havyasūryyādyasaṃsṛṣṭaḥ śāmitre sa vibhāvyate .


viśvasyātha samudrognirbrahmasthāne sa kīrttyate ..22..

ṛtudhāmā ca sujyotiraudumbaryyāṃ sa kīrttyate .


brahmajyotirvasurnāma brahmasthāne sa ucyate ..23..

ajaikapādupastheyaḥ sa vai śālāmukhīyakaḥ .


anuddeśyopyahirbudhnyaḥ so'gnirgṛhapatiḥ smṛtaḥ ..24..

śasyasyaiva sutāḥ sarvve upastheyā dvijaiḥ smṛtāḥ .


tato viharaṇīyāṃśca vakṣyāmyaṣṭau tu tatsutān ..25..

kratupravāhaṇo'gnīdhrastatrasthā dhiṣṇayo'pare .
vihriyante yathāsthānaṃ sautyohni savanakramāt ..26..

pautreyastu tato hyagniḥ smṛto yo havyavāhanaḥ .


śāntisvāgniḥ pracetāstu dvitīyaḥ satya ucyate ..27..

tathāgnirviśvadevastu brahmasthāne sa ucyate .


avakṣuracchāvākastu buvaḥ sthāne vibhāvyate ..28..

uśīrāgniḥ savīryastu naiṣṭhīyaḥ saṃvibhāvyate .


aṣṭamastu vyarattistu mārjālīyaḥ prakīrttitaḥ ..29..

dhiṣṇyā viharaṇīyā ye saumyenānyena caiva hi .


tayoryaḥ pāvako nāma sa cāpāṃ garbha ucyate ..1.29.30..

agniḥ so'vabhṛtho jñeyaḥ samyak prāpyāpsu hūyate .


hṛcchayastatsuto hyagnirjaṭhare yo nṛṇāṃ sthitaḥ ..31..
manyumān jāṭharasyāgnervidvānagniḥ sutaḥ smṛtaḥ .
parasparocchritaḥ so'gnirbhūtānāṃ ha vibhurmahān ..32..

putraḥ so'gnermanyumato ghoraḥ saṃvarttakaḥ smṛtaḥ .


pibannapaḥ sa vasati samudre vaḍhavāmukhaḥ ..33..

samudra vāsinaḥ putraḥ saharakṣo vibhāvyate .


saharakṣasutaḥ kṣāmo gṛhāṇi sa dahennṝṇām ..34..

kravyādo'gniḥ sutastasya puruṣānatti yo mṛtān .


ityete pāvakasyāgneḥ putrā hyevaṃ prakīrtitāḥ ..35..

tataḥ śucestu yaiḥ saurergandharvairasurāvṛtaiḥ .


mathito yastvaraṇyāṃ vai so'gniragniḥ samidhyate ..36..

āyurnāmātha bhagavān paśau yastu praṇīyate .


āyuṣo mahimān putraḥ sa śāvānnāmataḥ sutaḥ ..37..

pākayajñeṣvabhimānī so'gnistu savanaḥ smṛtaḥ .


putraśca savanasyāgneradbhutaḥ sa mahāyaśāḥ ..38..

vivicistvadbhutasyāpi putro'gneḥ sa mahān smṛtaḥ .


prāyaścitte'tha bhīmānāṃ hutaṃ bhuhkte haviḥ sadā ..39..

vivicestu suto hyarko yo'gnistasya sutāstvime .


anīkavān vāsṛjavāṃśca rakṣohā pitṛkṛttathā .
surabirvasuratnādau praviṣṭo yaśca rukmavān ..1.29.40..

śuceragneḥ prajā vahnayastu caturddaśa .


ityete vahnayaḥ proktāḥ praṇīyante'dhvareṣu ye ..41..

ādisarge hyatītā vai yāmaiḥ saha surottamaiḥ .


svāyambhu ve'ntare pūrvamagnayaste'bhimāninaḥ ..42..

ete viharaṇīyāstu cetanācetaneṣviha .


sthānābhimānino loke prāgāsan havyavāhanāḥ ..43..

kāmyanaimittikājasreṣvete karmasvavasthitāḥ .
pūrvamanvantare'tīte śuklairyāmaiḥ sutaiḥ saha .
devairmahātmabhiḥ puṇyaiḥ prathamasyāntare manoḥ ..44..

ityetāni mayoktāni sthānāni sthāninaśca ha .


taireva tu prasaṅkhyātamatītānāgateṣvapi ..45..

manvantareṣu sarveṣu lakṣaṇaṃ jātavedasām .


sarve tapasvino hyete sarve hyavabhṛthā stathā .
prajānāṃ patayaḥ sarve jyotiṣmantaśca te smṛtāḥ ..46..

svārociṣādiṣu jñeyāḥ sāvarṇyanteṣu saptasu .


manvantareṣu sarveṣu nānārūpaprayojanaiḥ ..47..
varttante varttamānaiśca devairiha sahāgnayaḥ .
anāgataiḥ suraiḥ sārddhaṃ varttante'nāgatāgnayaḥ ..48..

ityeṣa ninayo'gnīnāṃ mayā prokto yathātatham .


vistareṇānupūrvyā ca pitṝṇāṃ vakṣyate tataḥ ..49..

iti śrīmahāpurāṇe vāyuprokte agnivaṃśavarṇanaṃ nāmonatriṃśo'dhyāyaḥ ..1.29..

..sūta uvāca ..

brahmaṇaḥ sṛjataḥ putrān pūrve svāyambhuve'ntare .


ambhāṃsi jajñire tāni manuṣyāsuradevatāḥ ..1..

pitṛvanmanyamānasya jajñire pitaro'sya vai .


teṣānnisargaḥ prāgukto vistarastasya vakṣyate ..2..

devāsuramanuṣyāṇāṃ dṛṣṭvā devo'bhyabhāṣata .


pitṛvanmanyamānasya jajñire vopayakṣitāḥ ..3..

madhvādayaḥ ṣaḍṛtavastān pitṝn paricakṣate .


ṛtavaḥ pitaro devā ityeṣā vaidikī śrutiḥ ..4..

manvantareṣu sarveṣu hyatītānāgateṣvapi .


ete svāyambhuve pūrvamutpannā hyantare śubhe ..5..

agniṣvāttāḥ smṛtā nāmnā tathā barhiṣadaśca vai .


ayajvānastathā teṣāmāsan vai gṛhamedhinaḥ .
agniṣvāttāḥ smṛtāste vai pitaro'nāhitāgnayaḥ ..6..

yajvānasteṣu ye hyāsan pitaraḥ somapīthinaḥ .


smṛtā barhiṣadaste vai pitarastvagnihotriṇaḥ .
ṛtavaḥ pitaro devāḥ śāstre'sminniścayo mataḥ ..7..

madhumādhavau rasau jñeyau śuciśukrau tu śuṣmiṇau .


nabhaścaiva nabhastaśca jīvāvetāvudāhṛtau ..8..

iṣaścaiva tathorjaśca sudhāvantāvudāhṛtau .


sahaścaiva sahasyaśca manyu mantau tu tau smṛtau .
tapaś vaiva tapasyaśca ghorāvetau tu śaiśirau ..9..

kālāvasthāstu ṣaṭ teṣāmmāsākhyā vai vyavasthitāḥ .


ta ime ṛtavaḥ proktāścetanācetanāstu vai ..1.30.10..

ṛtavo brahmaṇaḥ putrā vijñeyāste'bhimāninaḥ .


māsārddhamāsasthāneṣu sthānañca ṛtavorttavāḥ ..11..

sthānānāṃ vyatirekeṇa jñeyāḥ sthānābhimāninaḥ .


ahorātrañca māsāśca ṛtavaścāyanāni ca ..12..
saṃvatsarāśca sthānāni kālāvasthābhimāninaḥ .
nimeṣāśca kalāḥ kāṣṭhā muhūrttā vai dinakṣapāḥ ..13..

eteṣu sthānino ye tu kālāvasthāsvavasthitāḥ .


tanmayatvāttadātmānastān vakṣyāmi nibodhata ..14..

parvvaṇyāstithayaḥ sandhyāḥ pakṣā māsārddhasaṃjñitāḥ .


dvāvarddhamāsau māsastu dvau māsāvṛturucyate ..15..

ṛtutrayaṃ cāyanaṃ dve ayane dakṣiṇottare .


saṃvatsaraḥ sumekastu sthānānyetāni sthāninām ..16..

ṛtavaḥ sumekaputrā vijñeyā hyaṣṭadhā tu ṣaṭ .


ṛtuputrāḥ smṛtāḥ pañca prajāstvārttavalakṣaṇāḥ ..17..

yasmāccaivārttaveyāstu jāyante sthāṇujaṅgamāḥ .


ārttavāḥ pitaraścaiva ṛtavaśca pitāmahāḥ ..18..

sumekāttu prasūyante mriyante ca prajātayaḥ .


tasmāt smṛtaḥ prajānāṃ vai sumekaḥ prapitāmahaḥ ..19..

sthāneṣu sthānino hyete sthānātmānaḥ prakīrtitāḥ .


tadākhyāstanmayatvācca tadātmanaśca te smṛtāḥ ..1.30.20..

prajāpatiḥ smṛto yastu sa tu saṃvatsaro mataḥ .


saṃvatsaraḥ smṛto hyagniḥ ṛtamityucyate dvajaiḥ ..21..

ṛtāttu ṛtavo yasmājjajñire ṛtavastataḥ .


māsāḥ ṣaḍṛtavo jñeyāsteṣāṃ pañcārttavāḥ sutāḥ ..22..

dvipadāñcatuṣpadāñcaiva pakṣisaṃsarpatāmapi .
sthāvarāṇāṃ ca pañcānāṃ puṣpaṃ kālārttavaṃ smṛtam ..23..

ṛtutvamārttavatvañca pitṛtvañca prakīrtitam .


ityete pitaro jñeyā ṛtavaścārttavāśca ye ..24..

sarvabhūtāni tebhyo'tha ṛtukālādvijajñire .


tasmādete'pi pitara ārttavā iti naḥ śrutam ..25..

manvantareṣu sarveṣu sthitāḥ kālābhimāninaḥ .


sthānābhimānino hyete tiṣṭhantīha prasaṃyamāt ..26..

agniṣvāttā barhiṣadaḥ pitaro dvividhāḥ smṛtāḥ .


jajñāte ca pitṛbhyastu dve kanye lokaviśrute ..27..

menā ca dhāriṇī caiva yābhyāṃ viśvamidaṃ dhṛtam .


pitaraste nije kanye dharmārthaṃ pradaduḥ śubhe .
ta ubhe vrahmavādinyau yoginyau caiva te ubhe ..28..

agniṣvāttāstu ye proktāsteṣāṃ menā tu mānasī .


dhāraṇī mānasī caiva kanyā barhiṣadāṃ smṛtā ..29..
merostu dhāraṇīṃ nāma patnyarthaṃ vyasṛjan śubhām .
pitaraste barhiṣadaḥ smṛtā ye somapīthinaḥ ..1.30.30..

agniṣvāttāstu tāṃ menāṃ patnīṃ himavate daduḥ .


smṛtāste vai tu dauhitrāstaddauhitrān nibodhata ..31..

menā himavataḥ patnī mainākaṃ sānvasūyata .


gaṅgā saridvarā caiva patnī yā lavaṇo dadheḥ .
mainākasyānujaḥ krauñcaḥ krauñcadvīpo yataḥ smṛtaḥ ..32..

merostu dhāraṇī patnī divyauṣadhisamanvitam .


mandaraṃ suṣuve putraṃ tisraḥ kanyāśca viśrutāḥ ..33..

velā ca niyatiścaiva tṛtīyā cāyatiḥ punaḥ .


dhātuścaivāyatiḥ patnī vidhāturniyatiḥ smṛtā ..34..

svāyambhuve'ntare pūrvantayorvai kīrtitāḥ prajāḥ .


suṣuve sāgarādvelā kanyāmekāmaninditām ..35..

sāvarṇinā ca sāmudrī patnī prācīnabarhiṣaḥ .


savarṇā sātha sāmudrī daśaprācīnabarhiṣaḥ .
sarve pracetaso nāma dhanurvedasya pāragāḥ ..36..

teṣāṃ svāyambhuvau dakṣaḥ putratve jajñivān prabhuḥ .


tryambakasyābhiśāpena cākṣuṣasyāntare manoḥ ..37..

etacchutvā tataḥ sūtamapṛcchacchāṃśapāyanaḥ .


utpannaḥ sa kathaṃ dakṣo hyabhiśāpādbhavasya tu .
cākṣuṣasyānvaye pūrvaṃ tannaḥ prabrūhi pṛcchatām ..38..

ityuktaḥ kathayāmāsa sūto dakṣāśritāṃ kathām .


śāṃśapāyanamāmantrya tryambakācchāpakāraṇam ..39..

dakṣasyāsan sutā hyaṣṭau kanyā yāḥ kīrtitā mayā .


svebyo gṛhebhyo hyānāyya tāḥ pitābhyarccayadgṛhe .
tatastvabhyarcitāḥ sarvā nyavasaṃstāḥ piturgṛhe ..1.30.40..

tāsāṃ jyeṣṭhā satī nāma patnī yā tryambakasya vai .


nājuhāvātmajāṃ tāṃ vai dakṣo rudramabhidviṣan ..41..

akarotsa natiṃ dakṣe na kadācinmaheśvaraḥ .


jāmātā śvaśure tasmin svabhāvāt tejasi sthitaḥ ..42..

tato jñātvā satī sarvāḥ svasraḥ prāptāḥ pitṛrgṛham .


jagāma sāpyanāhūtā satī tat svaṃ piturgṛham ..43..

tato'bravīt sā pitaraṃ devī krodhādamarṣitā .


yavīyasībyo jyāyasīṃ kintu pūjāmimāṃ prabho .
asammatāmavajñāya kṛtavānasi garhitām ..44..
ahaṃ jyeṣṭhā variṣṭhā hi na tvasat karttumarhasi .
evamukto'bravīdenāṃ dakṣaḥ saṃraktalocanaḥ ..45..

tvantu śreṣṭha variṣṭhā ca pūjyā bālā sadā mama .


tāsāṃ ye caiva bharttāraste me bahumatāḥ sadā ..46..

brahnamaṣṭhāśca tapiṣṭhāśca mahāyogāḥ sudhārmikāḥ .


guṇaiścaivādhikāḥ ślāghyāḥ sarve te tryambakātsati ..47..

vasiṣṭho'triḥ pulastyaśca aṅgirāḥ pulahaḥ kratuḥ .


bhṛgurmarīciśca tathā śreṣṭhā jāmātaro mama ..48..

tasyātmā sa ca te śarvo bhaktā cāsi hi taṃ sadā .


tena tvāṃ na bubhūṣāmi pratikūlo hi me bhavaḥ ..49..

ityuvāca tadā dakṣaḥ saṃpramūḍhena cetasā .


śāpārthamātmanaścaiva ye coktāḥ paramarṣayaḥ ..1.30.50..

tathoktā pitaraṃ sā vai kruddhā devīdamabravīt .


vāṅmanaḥkarmabhiryasmādaduṣṭhāṃ māṃ vigarhase .
tasmāttyajāmyahandehamidantāta tavātmajam ..51..

tatastenāvamānena satī duḥkhādamarṣitā .


abravīdvacanaṃ tevī namaskṛtya maheśvaram ..52..

yatrāhamupapatsyehaṃ punardehena bhāsvatā .


tatrāpyahamasaṃmūḍhā sambhūtā dhārmikī punaḥ .
gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dharmataḥ ..53..

tatraivātha samāsīnā yuktātmānaṃ samādadhe .


dhārayāmāsa cāgneyīṃ dhāraṇāṃ manasātmanaḥ ..54..

tata āgneyīsamutthena vāyunā samudīritaḥ .


sarvāṅgebhyo viniḥ sṛtya vahnirbhasma cakāra tām ..55..

tadupaśrutya nidhanaṃ satyā devo'tha śūladhṛk .


saṃvādañca tayorbuddhvā yāthātathyena śaṅkaraḥ .
dakṣasyātha ṛṣīṇāñca cukopa bhagavān prabhuḥ ..56..

yasmādavamatā dakṣa matkṛte māna sā satī .


praśastāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha ..57..

tasmādvaivasvataṃ prāpya punareva maharṣayaḥ .


utpatsyante dvitīye vai mama yajñe hyayonijāḥ ..58..

hute vai brahmaṇā śukte cākṣuṣasyāntare manoḥ .


abhivyāhṛtya ca ṛṣīn dakṣamabhyagamat punaḥ ..59..

bhavitā cākṣuṣo rājā cāśruṣasya samanvaye .


prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasaḥ ..1.30.60..
dakṣa ityeva nāmnā tvaṃ mārṣāyāṃ janayiṣyasi .
kanyāyāṃ śākhināñcaiva prāpte vai cākṣuṣe'ntare ..61..

..dakṣa uvāca ..

ahaṃ tatrāpi te vighnamācariṣyāmi durmate .


dharmārthakāmayukteṣu karmasviha punaḥ punaḥ ..62..

yasmāt tvaṃ matkṛte krūramṛṣīn vyāhṛtavānasi .


tasmātsārddhaṃ surairyajñe na tvāṃ yakṣyanti vai dvijāḥ ..63..

hutvāhutiṃ tataḥ krūraḥ apastyakṣyanti karmasu .


ihaiva vatsyasi tathā divaṃ hitvā yugakṣayāt ..64..

..rudra uvāca ..

sarveṣāmeva lokānāṃ bhūrlokastvādirucyate .


tamahaṃ dhārayiṣyāmi nideśāt parameṣṭhinaḥ ..65..

asyāṃ kṣitau vṛtā lokāḥ sarve tiṣṭhanti bhāskarāḥ .


tānahaṃ dhārayāmīha satataṃ na tavājñayā ..66..

cāturvarṇyaṃ hi devānāṃ te cāpyekatra bhuñjate .


nāhaṃ taiḥ saha bhokṣyāmi tato dāsyanti te pṛthak .
tato devaiḥ sa taiḥ sārddhaṃ nejyate pṛthagijyate ..67..

tato'bhivyāhṛto dakṣo rudreṇāmitatejasā .


svāyambhuve'ntare tyaktvā utpanno mānuṣeṣviha ..68..

jñātvā gṛhapatiṃ dakṣaṃ jñānānāmīśvaraṃ prabhum .


dakṣo nāma mahāyajñaiḥ so'yajaddaivataiḥ saha ..69..

atha devī satī yā tu prāpte vaivasvate'ntare .


maināyāṃ tāmumāṃ devīṃ janayāmāsa śailarāṭ ..1.30.70..

sā tu devī satī pūrvaṃ tataḥ paścādumā'bhavat .


saha vratā bhavasyaiṣā na tayā mucyate bhavaḥ .
yāvadicchati saṃsthātuṃ prabhurmanvantareṣviha ..71..

mārīcaṃ kaśyapaṃ devī yathāhitiranuvratā .


sādhyaṃ nārāyaṇaṃ śrīstu maghavantaṃ śacī yathā ..72..

viṣṇuṃ kīrtī ruciḥ sūryaṃ vasiṣṭhañcāpyarūndhatī .


naitāstu vijahatyetān bhartṝn devyaḥ kathaṃcana .
āvarttamānakalpeṣu punarjāyanti taiḥ saha ..73..

evaṃ prācetaso dakṣo jajñe vai cākṣuṣe'ntare .


prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasaḥ ..74..

daśabhyastu pracetobhyo mārṣāyāñca punarnṛpaḥ .


jajñe rudrābhiśāpena dvitīye'sminniti śrutiḥ ..75..
bhṛgvādayastu te sarve jajñire vai maharṣayaḥ .
ādye tretāyuge pūrvaṃ manorvaivasvatasya ha .
devasya mahato yajñe rudrābhiśāpena dvitīye'sminniti śrutiḥ ..76..

iti sānuśayo'hyāsīttayorjātyantarāgataḥ .
prajāpatestu dakṣasya tryambakasya ca dhīmataḥ ..77..

tasmānnānuśayaḥ kāryo vairiṣviha kadācana .


jātyantaragatasyāpi bhāvitasya śubhāśubhaiḥ .
jantuṃ na muñcati khyātistatra kāryaṃ vijānatā ..78..

..ṛṣaya ūcuḥ ..

prācetasasya dakṣasya kathaṃ vaivasvate'ntare .


vināśāmagamat sūta hayamedhaḥ prajāpateḥ ..79..

devyā mṛtyuṃ kṛtaṃ matvā kruddhaṃ sarvātmakaṃ prabhum .


kathaṃ prasādayaddakṣaḥ sa yajñaḥ sādhitaḥ katham .
etadveditumicchāmastanno brūhi yathātatham ..1.30.80..

..sūta uvāca ..

pūrā merordvijaśreṣṭhāḥ śrṛṅgaṃ trailokyaviśrutam .


jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam ..81..

aprameyamanādhṛṣyaṃ sarvalokanamaskṛtam .
tasmin devo giriśreṣṭhe sarvadhātu vibhūṣite .
paryaṅka iva vibhrājannupaviṣṭo babhūva ha ..82..

śailarājasutā cāsya nityaṃ pārśvasthitā'bhavat .


ādhityāśca mahātmāno vasavaścāmitaujasaḥ ..83..

tathaiva ca mahātmānāvaśvinau bhiṣajāṃ varau .


tathā vaiśravaṇo rājā guhyakaiḥ parivāritaḥ ..84..

yakṣāṇāmīśvaraḥ śrīmān kailāsanilayaḥ prabhuḥ .


upāsate mahātmānaṃ uśanā ca mahāmuniḥ.

sanatkumārapramukhāste caiva paramarṣayaḥ ..85..

aṅgiraḥpramukhāścaiva tathā devarṣayo'pare .


viśvāvasuśca gandharvastathā nāradaparvatau ..86..

apsarogaṇasaṅghāśca samājagmuranekaśaḥ .
vavau śivaḥ sukho vāyurnānāgandhavahaḥ śuciḥ ..87..

sarvartukusumopetāḥ puṣpavanto drumā stathā .


tathā vidyādharāścaiva siddhāścaiva tapodhanāḥ ..88..

mahādevaṃ paśupatiṃ paryupāsanti tatra vai .


bhūtāni ca tathānyāni nānārūpadharāṇyatha ..89..
rākṣasāśca mahāraudrāḥ piśācāśca mahābalāḥ .
bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ ..1.30.90..

devasyānucarāstatra tasthurvaiśvānaropamāḥ .
nandīśvaraśca bhagavān devasyānuma te sthitaḥ ..91..

pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā .


gaṅgā ca saritāṃ śveṣṭhā sarvatīrthajalodbhavā .
paryupāsata tandevarūpiṇī dvijasattamāḥ ..92..

evaṃ sa bhagavāṃstatra dīpyamānaḥ surarṣibhiḥ .


devaiśca sumahābāgairmahādevo vyavasthitaḥ ..93..

purā himavataḥ pṛṣṭhe dakṣo vai yajñamārabhat .


gaṅgādvāre śubhe deśe ṛṣisiddhaniṣevite ..94..

tatastasya makhe devāḥ śatakratupurogamāḥ .


gamanāya samāgamya buddhimāpedire tadā ..95..

svairvimānairmahātmāno jvaladbhirjvalanaprabhāḥ .
devasyānumane'gacchan gaṅgādvāra iti śrutiḥ ..96..

gandharvāpsarasākīrṇaṃ nānādrumalatāvṛtam .
ṛṣisaṅghaiḥ parivṛtaṃ dakṣaṃ dharmabhṛtāṃ varam ..97..

pṛthivyāmantarikṣe vā ye ca svarlokavāsinaḥ .
sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim ..98..

ādityā vasavo rudrāḥ sādhyāḥ saha marudgaṇaiḥ .


jiṣṇunā sahitāḥ sarve āgatā yajñabhāginaḥ ..99..

ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā .


aśvinau pitaraścaiva āgatā brahmaṇā saha ..1.30.100..

ete cānye ca bahavo bhūtagrāmāstathaiva ca .


jarāyujāṇḍajāścaiva svedajodbhijjakāstathā ..101..

āhūtā mantrataḥ sarve devāśca saha patnibhiḥ .


virājante vimānasthā dīpyamānā ivāgnayaḥ ..102..

tān daṣṭvā manyumāviṣṭo dadhīco vākyamabravīt .


apūjyapūjane caiva pūjyānāṃ cāpyapūjane .
naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ ..103..

evamuktvā tu viprarṣiḥ punardakṣamabhāṣata .


pūjyantu paśubharttāraṃ kasmānnāhvayase prabhum ..104..

..dakṣa uvāca ..

santi me bahavo rudrāḥ śūlahastāḥ kaparddinaḥ .


ekādaśāvasthagatā nānyaṃ vejhi maheśvaram ..105..
..dadhīca uvāca ..

sarve nimantritā devā yena īśo nimantritaḥ .


yathāhaṃ śaṅkarādūrddhvaṃ nānyaṃ paśyāmi daivatam .
tathā dakṣasya vipulo yajño'yaṃ na bhaviṣyati ..106..

..dakṣa uvāca ..

etanmakhe śūra suvarṇapātre haviḥ samastaṃ vidhimantrapūtam .


viṣṇornayāmyapratimasya sarvaṃ prabhorvibho hyāhavanīyanityam ..107..

gatāstu devatā jñātvā śailarājasutā tadā .


uvāca vacanaṃ sādhvī devaṃ paśupatiṃ tadā ..108..

..umovāca ..

bhagavan vka gatā hyete devā- śakrapurogamāḥ .


būhi tattvena tattvajña saṃśayo me mahānayam ..109..

..maheśvara uvāca ..

dakṣo nāma mahābhāgo prajānāṃ patirūttamaḥ .


hayamedhena yajate tatra yānti divaukasaḥ ..1.30.110..

..devyuvāca ..

yajñametaṃ mahābhāga kimarthaṃ na gato'si vai .


kena vā pratiṣedhena gamanaṃ pratiṣidhyate ..111..

..maheśvara uvāca ..

suraireva mahābhāge sarvametadanuṣṭhitam .


yajñeṣu mama sarveṣu na bhāga upakalpitaḥ ..112..

pūrvopāyopapannena mārgeṇa varavarṇini .


na me surāḥ prayacchanti bhāgaṃ yajñasya dhīmataḥ ..113..

..devyuvāca ..

bhagavan sarvadeveṣu prabhāvānadhiko guṇaiḥ .


ajeyaścāpyadhṛṣyaśca tejasā yaśasā śriyā ..114..

anena tu mahābhāga pratiṣedhena nāmataḥ .


atīva duḥkhamāpannā vepathuśca mamānagha ..115..

kiṃ nāma dānaṃ niyamantapo vā kuryyāmahaṃ yena patirmamādya .


labheta bhāgaṃ bhagavānacintyo yajñasya cārddhaṃ tvatha vā tṛtīyam ..116..

evaṃ bruvāṇāṃ bhagavānacintyaḥ patnīṃ prahṛṣṭaḥ kṣubhitāmuvāca .


na vetsi deveśi kṛśodarāṅgi kiṃ nāma yuktaṃ vacanantavedam ..117..

ahaṃ hi jānāmi viśālanetre dhyānena sarvaṃ hi vadanti santaḥ .


na vādya mohena mahendradevo lokatrayaṃ sarvathā saṃpramūḍham ..118..
māmadhvare śaṃsitāraḥ stuvanti rathantare sāma gāyanti geyam .
māṃ brāhmaṇā brahmasatre yajante mādhvaryyavaḥ kalpayante ca bhāgam ..119..

..devyuvāca ..

aprākṛto'pi bhagavān sarvastrījanasaṃsadi .


stauti gopā yate vāpi svamātmānaṃ na saṃśayaḥ ..1.30.120..

..bhagavānuvāca ..

nātmānaṃ staumi deveśi paśya tvamupagaccha ca .


yaṃ srakṣyāmi varārohe bhāgārthaṃ varavarṇini ..121..

evamuktvā tu bhagavān patnīṃ prāṇairapi priyām .


so'sṛjadbhagavānvakrādbhūtaṃ krodhāgnisannibham ..122..

sahasraśīrṣaṃ devañca sahasracaraṇe kṣaṇam .


sahasramudgaradharaṃ sahasraśarapāṇinam ..123..

śaṅkhacakragadāpāṇiṃ dīptakārmukadhāriṇam .
paraśvasidharaṃ devaṃ mahāraudraṃ bhayāvaham ..124..

ghora rūpeṇa dīpyantaṃ candrārdhakṛtabhūṣaṇam .


vasānaṃ carma vaiyāghraṃ mahārudhiraniḥsravam ..125..

daṃṣṭrākarālaṃ vibhrāntaṃ mahāvaktraṃ mahodaram .


vidyujjihvaṃ pralamboṣṭhaṃ lambakarṇaṃ durāsadam ..126..

kuliśodyotitakarambhābhirjvalitamūrddhajam .
jvālāmālāparikṣiptaṃ muktādāmavibhūṣitam ..127..

tejasā caiva dīpyantaṃ yugāntamiva pāvakam .


ākarṇadāritāsyāntañcaturdikṣu bhayānakam ..128..

mahābalaṃ mahātejaṃ mahāpuruṣamīśvaram .


viśvahartṛmahā kāyaṃ mahānyagrodhamaṇḍalam .
yugapaccandraśatavaddīpyantaṃ manmathāgnivat ..129..

caturmahāsyaṃ sitatīkṣṇadaṃṣṭraṃ mahogratejobalakautukāḍhayam .


yugāntasūryyāgnisahasrabhāsaṃ sahasracandrāmalakāntikāntam .
pradīptasarvauṣadhimandarābhaṃ sumerukailāsahimādritulyam ..1.30.130..

yugārkābhaṃ mahāvīryyaṃ cārunāsaṃ mahānanam .


pracaṇḍagaṇḍaṃ dīptākṣamagnijvālāvilānanam ..131..

mṛgendrakṛttivasanaṃ mahābhujagaveṣṭitam .
uṣṇīṣiṇaṃ candradharaṃ vkacidugraṃ vkacitsamam ..132..

nānākusumamūrddhānaṃ nānāgandānulepanam .
nānāratnavicitrāṅgaṃ nānābharaṇabhūṣitam ..133..
karṇikārasrajaṃ dīptaṃ krodhādudbhrāntalocanam .
vkacinnṛtyati citrāṅgaṃ vkacidvadati susvaram ..134..

vkaciddhyāyati yuktātmā vkacitstūlaṃ pramārjati .


vkacidgāyati viśvātmā vkacidrauti muhurmuhuḥ ..135..

jñānaṃ vairāgyamaiśvaryyaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ .


prabhutvamātmasaṃbodho hyadhiṣṭhānaguṇairyutaḥ ..136..

jānubhyāmavaniṃ gatvā praṇataḥ prāñjaliḥ sthitaḥ .


ājñāpaya tvaṃ deveśa kiṃ kāryyaṃ karavāṇi te ..137..

tamuvācākṣipa makhaṃ dakṣasyeha maheśvaraḥ .


devasyānumatiṃ śrutvā vīrabhadro mahābalaḥ .
praṇamya śirasā pādau deveśasya umāpateḥ ..138..

tato bandhāt pramuktena siṃheneveha līlayā .


devyā manyukṛtaṃ matvā hato dakṣasya sa kratuḥ ..139..

manyunā ca mahābhīmā bhadrakālī maheśvarī .


ātmanaḥ sarvasākṣitve tena sārddha sahānugā ..1.30.140..

sa eṣa bhagavān kruddhaḥ pretāvāsakṛtālayaḥ .


vīrabhadra iti khyāto devyā manyupramārjakaḥ ..141..

so'sṛjadromakūpebhyo raudrānnāma gaṇeśvarān .


rudrānugā mahāvīryyā rudravīryaparākramāḥ ..142..

rudrasyānucarāḥ sarve sarve rudrasamaprabhāḥ .


te nipetustatastūrṇaṃ śataśo'tha sahasraśaḥ ..143..

tataḥ kilakilāśabda ākāśaṃ pūrayanniva .


tena śabdena mahatā trastāḥ sarve divaukasaḥ .. 30.144..

parvatāśca vyaśīryanta kampate ca vasundharā .


meruśca dhūrṇate viprāḥ kṣubhyante varūṇālayāḥ ..145..

agnayo naiva dīpyante na ca dīpyanti bhaskarāḥ .


grahā naiva prakāśante nakṣatrāṇi na tārakāḥ ..146..

ṛṣayo nābhyabhāṣanta na devā na ca dānavāḥ .


evaṃ hi timirībhūtaṃ nirddahanti vimānitāḥ ..147..

siṃhanādaṃ pramuñcante ghorarūpā mahābalāḥ .


prabhañjante pare ghorā yūpānutpāṭayanti ca ..148..

pramarddanti tathā cānye vinṛtyanti tatā'pare .


ādhāvanti pradhāvanti vāyuvegā manojavāḥ ..149..

cūrṇante yajñapātrāṇi yāgasyāyatanāni ca .


śīryamāṇāni dṛśyante tārā iva nabhastalāt ..1.30.150..
divyānnapānabhakṣāṇāṃ rāśayaḥ parvatopamāḥ .
kṣīra nadyastathā cānyā ghṛtapāyasakardamāḥ.

madhumaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ ..151..

ṣaḍrasānnivahantyanyā guḍakulyā manoramāḥ .


uccāvacāni māṃsāni bhakṣyāṇi vividhāni ca ..152..

yāni kāni ca divyāni lehyañcoṣyaṃ tathāpare .


bhuñjate vividhairvaktrairviluṇṭhanti ca sarvasaḥ .
krīḍanti vividhākārāścikṣipuḥ surayoṣitaḥ ..153..

rudrakopaprayuktāstu sarvadevaiḥ surakṣitam .


taṃ yajñamahanan śīghraṃ rudrakalpāḥ samīpataḥ ..154..

cakruranye tathā nādān sarvabhūtabhayaṃkarān .


chittvā śiro'nye yajñasya vinadanti bhayaṅkarāḥ ..155..

dakṣo dakṣapatiścaiva devo yajñapatistathā .


mṛgarūpeṇa cākāśe prapalāyitumārabhat ..156..

vīrabhadro'prameyātmā jñātvā tasya balantadā .


antarikṣagatasyāśu cicchedāsya śiro mahān ..157..

dakṣaḥ prajāpatiścaiva vinaṣṭa bhrāntacetanaḥ .


kruddhena vīrabhadreṇa śiraḥ pādena pīḍitaḥ .
jarābhibhūtatīvrātmā nipapāta mahītale ..158..

trayastriṃśaddevatānāṃ tāḥ koṭayo vimalātmakāḥ .


pāśenāgnibalenāśu baddhāḥ siṃhabalena ca ..159..

tato jagmurmahātmānaṃ sarve devā mahābalam .


prasīda bhagavan rudra bṛtyānāṃ mā kudhaḥ prabho ..1.30.160..

tato brahmādayo devā dakṣaścaiva prajāpatiḥ .


ūcuḥ prāñjalayo bhūtvā kathyatāṃ ko bhavāniti ..161..

..vīrabhadra uvāca ..

na ca devo na cādityo na ca bhoktumihāgataḥ .


naivadraṣṭuṃ hi devendrānna ca kautūhalānvitaḥ ..162..

dakṣayajñavināśārthaṃ samprāptaṃ viddhi māmiha .


vīrabhadra iti khyātaṃ rudrakopādvinirgatam ..163..

bhadrakālī ca vijñeyā devyāḥ krodhādvinirgatā .


preṣitā devadevena yajñāntikamihāgatā ..164..

śāraṇaṃ gaccha rājendra devaṃ te tvamumāpatim .


varaṃ krodho'pi rudrasya varadānaṃ na devataḥ ..165..
vīrabhadravacaḥ śrutvā dakṣo dharmmabhṛtāṃ varaḥ .
toṣayāmāsa deveśaṃ śūlapāṇiṃ maheśvaram ..166..

praduṣṭe yajñavāde tu vidruteṣu dvijātiṣu .


tārāmṛgamaye dīpte raudre bhīmamahānale ..167..

śūlanirbhinnavadanaiḥ kūjadbhiḥ paricārakaiḥ .


nikhātotpāṭitairyūpairapaviddhai ryyatastataḥ ..168..

utpatdbhiḥ patadbhiśca gṛdhrairāmiṣagṛdhrubhiḥ .


pakṣapātavinirdhūtaiḥ śivāśatanināditaiḥ ..169..

prāṇāpānau sannirudhya tataḥ sthānena yatnataḥ .


vicārya sarvato dṛṣṭiṃ bahudṛṣṭiramitrajit ..1.30.170..

sahasā devadeveśaḥ agnikuṇḍādupāgataḥ .


candrasūryyasahasrasya tejaḥ saṃvarttakopamam ..171..

prahasya cainaṃ bhagavānidaṃ vacanamabravīt .


naṣṭaste jñānato dakṣa prītiste mayi sāṃpratam ..172..

smitaṃ kṛtvābravīdvākyaṃ brūhi kiṃ karavāṇi te .


śrāvitañca samākhyāya devānāṃ gurubhiḥ saha ..173..

tamuvācāñjaliṃ kṛtvā dakṣo devaṃ prajāpatiḥ .


bhītaśaṅkitavitrastaḥ sabāṣpavadanekṣaṇaḥ ..174..

yadi prasanno bhagavān yadi vāhaṃ tava priyaḥ .


yadi vāhamanugrāhyo yadi deyo varo mama ..175..

yajjagdhaṃ bhakṣitaṃ pītamaśitaṃ yacca nāśitam .


cūrṇīkṛtañjāpaviddhaṃ yajñasambhāramīdṛśam ..176..

dīrghakālena mahatā prayatnena ca sañcitam .


tanna mithyā bhavenmahyaṃ varametaṃ vṛṇomyaham ..177..

tathāstvityāha bhagavān bhaganetrahayo haraḥ .


dharmādhyakṣaṃ mahādevaṃ tryakṣantaṃ vai prajāpatiḥ ..178..

jānubhyāmavaniṃ gatvā dakṣo labdhvā bhavādvaram .


nāmnāmaṣṭasahasreṇa stutavān vṛṣabhadhvajam ..179..

..dakṣa uvāca ..

namaste devadeveśa devāribalasūdana .


devendra hyamaraśreṣṭha devadānavapūjita ..1.30.180..

sahasrākṣa virūpākṣa tryakṣa yakṣādhipapriya .


sarvataḥ pāṇipādastvaṃ sarvato'kṣiśiromukhaḥ .
sarvataḥ śrutimān loke sarvānāvṛtya tiṣṭhasi ..181..
śaṅkukarṇa mahākarṇa kumbhakarṇārṇavālaya .
gajendrakarṇa gokarṇa pāṇikarṇa namo'stu te ..182..

śatodara śatāvartta śatajihva śatānana .


gāyanti tvāṃ gāyatriṇo hyarccayanti tathārccinaḥ ..183..

devadānavagoptā ca brahmā ca tvaṃ śatakratuḥ .


mūrttīśastvaṃ mahāmūrte samudrāmbu dharāya ca ..184..

sarvā hyasmin devatāste gāvo goṣṭha ivāsate .


śarīrante prapaśyāmi somamagniṃ jaleśvaram ..185..

ādityamatha viṣṇuñca brahmāṇaṃ sabṛhaspatim .


kriyā kāryyaṃ kāraṇañca karttā karaṇameva ca ..186..

asacca sadasaccaiva tathaiva prabhavāvyayam .


namo bhavāya śarvāya rudrāya varadāya ca ..187..

paśūnāṃ pataye caiva namastvandhakaghātine .


trijaṭāya triśīrṣāya triśūlavaradhāriṇe ..188..

tryambakāya trinetrāya tripuraghnāya vai namaḥ .


namaścaṇḍāya muṇḍāya pracaṇḍāya dharāya ca ..189..

daṇḍi(?) māsaktakarṇāya daṇḍimuṇḍāya vai namaḥ .


namo'rddhadaṇḍakeśāya niṣkāya vikṛtāya ca ..1.30.190..

vilohitāya dhūmrāya nālagrīvāya te namaḥ .


namastvapratirūpāya śivāya ca namo'stu te ..191..

sūryyāya sūryyapataye sūryyadhvajapatākine .


namaḥ pramathanāthāya vṛṣaskandhāya dhanvine ..192..

namo hiraṇyagarbhāya hiraṇyakavacāya ca .


hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ ..193..

satraghātāya daṇḍāya varṇapānapuṭāya ca .


namaḥ stutāya stutyāya stūyamānāya vai namaḥ ..194..

sarvāyābhakṣyabhakṣyāya sarvabhūtānttarātmane .
namo hotrāya mantrāya śukladhvajapatākine ..195..

namo namāya namyāya namaḥ kilikilāya ca .


namaste śayamānāya śayitāyotthitāya ca ..196..

sthitāya calamānāya mudrāya kuṭilāya ca .


napno narttanaśīlāya mukhavāditrakāriṇe ..197..

nāṭyopahāralubdhāya gītavādyaratāya ca .
namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca ..198..
kalanāya ca kalpāya kṣayāyopakṣayāya ca .
bhīmadundubhihāsāya bhīmasenapriyāya ca ..199..

ugrāya ca namo nityaṃ namaste daśabāhave .


namaḥ kapālahastāya citābhasmapriyāya ca ..1.30.200..

vibhīṣaṇāya bhīṣmāya bhīṣmavratadharāya ca .


namo vikṛtavakṣāya khaḍgajihvāgradaṃṣṭriṇe ..201..

pakvāmamāṃsalubdhāya tumbavīṇāpriyāya ca .
namo vṛṣāya vṛṣyāya vṛṣṇaye vṛṣaṇāya ca ..202..

kaṭaṅkaṭāya caṇḍāya namaḥ sāvayavāya ca .


namaste varakṛṣṇāya varāya varadāya ca ..203..

varagandhamālyavastrāya varātivaraye namaḥ .


namo varṣāya vātāya chāyāyai ātapāya ca ..204..

namo raktaviraktāya śobhanāyākṣamāline .


sambhinnāya vibhānnāya viviktavikaṭāya ca ..205..

aghorarūparūpāya ghoraghoratarāya ca .
namaḥ śivāya śāntāya namaḥ śāntatarāya ca ..206..

ekapādbahunetrāya ekaśīrṣannamo'stu te .
namo vṛddhāya lubdhāya saṃvibhāgapriyāya ca ..207..

pañcamālārcitāṅgāya namaḥ pāśupatāya ca .


namaścaṇḍāya ghaṇṭāya ghaṇṭayā jagdharandhriṇe ..208..

sahasaśataghaṇṭāya ghaṇṭāmālāpriyāya ca .
prāṇadaṇḍāya tyāgāya namo hilihilāya ca ..209..

hūṃhūṅkārāya pārāya hūṃhūṅkārapriyāya ca .


namaśca śambhave nityaṃ giri vṛkṣakalāya ca ..1.30.210..

garbhamāṃsaśrṛgālāya tārakāya tarāya ca .


namo yajñādhipataye drutāyopadrutāya ca ..211..

yajñavāhāya dānāya tapyāya tapanāya ca .


namastaṭāya bhavyāya taḍitāṃ pataye namaḥ ..212..

annadāyānnapataye namo'stvannabhavāya ca .
namaḥ sahasraśīrṣṇe ca sahasracaraṇāya ca ..213..

sahasrodyataśūlāya sahasranayanāya ca .
namo'stu bālarūpāya bālarūpadharāya ca ..214..

bālānāñcaiva goptre ca bālakrīḍanakāya ca .


namaḥ śuddhāya buddhāya kṣobhaṇāyākṣatāya ca ..215..
taraṅgāṅkitakeśāya muktakeśāya vai namaḥ .
namaḥ ṣaṭkarmaniṣṭhāya trikarmaniratāya ca ..216..

varṇāśramāṇāṃ vidhivat pṛthakkarmapravartine .


mano ghoṣāya ghoṣyāya namaḥ kalakalāya ca ..217..

śvetapiṅgalanetrāya kṛṣṇaraktakṣaṇāya ca .
dharmārtha kāmamokṣāya krathāya kathanāya ca ..218..

sāṅkhyāya sāṅkhyamukhyāya yogādhipataye namaḥ .


namorathyavirathyāya catuṣpatharatāya ca ..219..

kṛṣṇā jinottarīyāya vyālayajñopavītine .


īśānavajrasaṃhāya harikeśa namo'stu te .
avivekaikanāthāya vyaktāvyakta namo'stu te ..1.30.220..

kāma kāmada kāmadhna dhṛṣṭodṛptaniṣūdana .


sarva sarvada sarvajña sandhyārāga namo'stu te ..221..

mahābāla mahābāho mahāsattva mahādyute .


mahāmeghavaraprekṣa mahākāla namo'stu te ..222..

sthūlajīrṇaṇāṅgajaṭine valkalājinadhāriṇe .
dīptaśūryāgnijaṭine valkalājinavāsase .
sahasrasūryapratima taponitya namo'stu te ..223..

unmādanaśatāvartta gaṅgātoyārddhamūrddhaja .
candrāvartta yugāvartta meghāvartta namo'stu te ..224..

tvamannamannakarttā ca annadaśca tvameva hi .


annasraṣṭā ca paktā ca pakvabhuktapace namaḥ ..225..

jarāyujo'ṇḍajaścaiva svedajodbhijja eva ca .


tvameva devadevaśo bhūtagrāmaścaturvidhaḥ ..226 .
carācarasya brahmā tvaṃ pratiharttā tvameva ca .
tvameva brahmaviduṣāmapi brahmavidāṃ varaḥ ..227..

sattvasya paramā yonirabvāyujyotiṣāṃ nidhiḥ .


ṛksāmani tathoṅkāramāhustvāṃ brahmavādinaḥ ..228..

havirhāvī havo hāvī huvāṃ vācāhutiḥ sadā .


gāyanti tvāṃ suraśreṣṭha sāmagā brahmavādinaḥ ..229..

yajurmayo ṛṅmayasva sāmātharvamayastathā .


paṭhyase brahmavidbhistvaṃ kalpopaniṣadāṃ gaṇaiḥ ..1.30.230..

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāvarāśca ye .


tvāmeva meghasaṅghāśca viśvasta nitagarjjitam ..231..

saṃvatsarastvamṛtavo māsā māsārddhameva ca .


kalā kāṣṭhā nimeṣāśca nakṣatrāṇi yugā grahāḥ ..232..
vṛṣāṇāṃ kakudaṃ tvaṃ higirīṇāṃ śikharāṇi ca .
siṃho mṛgāṇāṃ patatāṃ tārkṣyo'nantaśca bhoginām ..233..

kṣīrodo hyudadhīnāñca yantrāṇāṃ dhanureva ca .


vajrampraharaṇānāñca vratānāṃ satyameva ca ..234..

icchā dveṣaśca rāgaśca mohaḥ kṣāmo damaḥ śamaḥ .


vyavasāyo dhṛtirlobhaḥ kāmakrodhau jayājayau ..235..

tvaṃ gadī tvaṃ śarī cāpi khaṭvāṅgī jharjharī tathā .


chettā bhettā praharttā ca tvaṃ netāpyantako mataḥ ..236..

daśalakṣaṇasaṃyukto dharmo'rthaḥ kāma eva .


indraḥ samudrāḥ saritaḥ palvalāni sarāṃsi ca ..237..

latāvallī tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ .


dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ ..238..

ādiśvāntaśca madhyaśca gāyatryoṅkāra eva ca .


harito lohitaḥ kṛṣṇo nīlaḥ pītastathāruṇaḥ ..239..

kadruśca kapilaścaiva kapoto mecakastathā .


suvarṇaretā vikhyātaḥ suvarṇa ścāpyato mataḥ ..1.30.240..

suvarṇanāmā ca tathā suvarṇapriya eva ca .


tvamindro'tha yamaścaiva varuṇo dhanado'nalaḥ ..241..

utphullaścitrabhānuśca svarbhānurbhānureva ca .
hotraṃ hotā ca homastvaṃ hutañca prahutaṃ prabhuḥ ..242..

suparṇañca tathā brahma yajuṣāṃ śatarudriyam .


pavitrāṇāṃ pavitraṃ ca maṅgalānāñca maṅgalam ..243..

giriḥ stokastathā vṛkṣo jīvaḥ pudgala eva ca .


sattvaṃ tvañca rajastvañca tamaśca prajanaṃ tathā ..244..

prāṇo'pānaḥ sāmānaśca udāno vyāna eva ca .


unmeṣaścaiva meṣaśca tathā jṛmbhitameva ca ..245..

lohitāṅgo gadī daṃṣṭrī mahāvaktro mahodaraḥ .


suciromā haricchmaśrurūrddhvakeśastrilocanaḥ ..246..

gītavāditranṛtyāṅgo gītavādanakapriyaḥ .
matsyo jalī jalo jalya javaḥ kālaḥ kalī kalaḥ ..247..

vikālaśca sukālaśca duṣkālaḥ kalanāśanaḥ .


mṛtyuścaiva kṣayo'ntaśca kṣamāpāyakaro haraḥ ..248..

saṃvarttako'ntakaścaiva saṃvarttakabalāhakau .
ghaṭo ghaṭīko ghaṇṭīko cūḍālolabalo balam ..249..
brahmakālo'gnivaktraśca daṇḍī muṇḍī ca daṇḍadhṛk .
caturyugaścaturvedaścaturhotraścatuṣpathaḥ ..1.30.250..

caturā śramavettā ca cāturvarṇyakaraśca ha .


kṣarākṣarapriyo dhūrtto'gaṇyo'gaṇyagaṇādhipaḥ ..251..

rudrākṣamālyāmbaradharo giriko girikapriyaḥ .


śilpīśaḥ śilpināṃ śreṣṭhaḥ sarvaśilpapravarttakaḥ ..252..

bhaganetrāntakaścandraḥ pūṣṇo dantavināśanaḥ .


gūḍhāvarttaśca gūḍhaśca gūḍhapratiniṣevitā ..253..

taraṇastā rakaścaiva sarvabhūtasutāraṇaḥ .


dhātā vidhātā satvānāṃ nidhātā dhāraṇo dharaḥ ..254..

tapo brahma ca satyañca brahmacaryamathārjavam .


bhūtātmā bhūtakṛdbhūto bhūtabhavyabhavodbhavaḥ ..255..

bhūrbhuvaḥsvaritaścaiva tathotpattirmaheśvaraḥ .
īśāno vīkṣaṇaḥ śānto durdānto dantanāśanaḥ ..256..

brahmāvartta surāvartta kāmāvartta namo'stu te .


kāmabimbaniharttā ca karṇikārarajaḥpriyaḥ ..257..

mukhacandro bhīmamukhaḥ sumukho durmukho mukhaḥ .


caturmukho bahumukho raṇe hyabhimukhaḥ sadā ..258..

hiraṇyagarbhaḥ śakunirmahodadhiḥ paro virāṭ .


adharmahā mahādaṇḍo daṇḍadhāro raṇapriyaḥ ..259..

gotamogopratāraśca govṛṣeścaravāhanaḥ .
dharmakṛddharmasraṣṭā ca dharmo dharmaviduttamaḥ ..1.30.260..

trailokyagoptā govindo mānado māna eva ca .


tiṣṭhan sthiraśca sthāṇuśca niṣkampaḥ kampa eva ca ..261..

durvāraṇo durviṣado duḥsaho duratikramaḥ .


durddharo duṣprakampaśca durvido durjjayo jayaḥ ..262..

śaśaḥ śaśāṅkaḥ śamanaḥ śītoṣṇaṃ durjarā'tha tṛṭ .


ādhayo vyādhayaścaiva vyādhihā vyādhigaśca ha ..263..

sahyo yajño mṛgā vyādhā vyādhīnāmākaro'karaḥ .


śikhaṇḍī puṇḍarīkākṣaḥ puṇḍarīkāvalokanaḥ ..264..

daṇḍadharaḥ sadaṇḍaśca daṇḍamuṇḍavibhūṣitaḥ .


viṣapo'mṛtapaścaiva surāpaḥ kṣīrasomapaḥ ..265..

madhupaścājyapaścaiva sarvapaśca mahābalaḥ .


vṛṣāśvavāhyo vṛṣabhastathā vṛṣabhalocanaḥ ..266..
vṛṣabhaścaiva vikhyāto lokānāṃ lokasatkṛtaḥ .
candrādityau cakṣuṣī te hṛdayañca pitāmahaḥ .
agnirāpastathā devo dharmakarmaprasādhitaḥ ..267..

na brahmā na ca govindaḥ purāṇaṛṣayo na ca .


māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva ..268..

yā mūrttayaḥ susūkṣmāste na mahyaṃ yānti darśanam .


tābhirṇāṃ satataṃ rakṣa pitā putramivaurasam ..269..

rakṣa māṃ rakṣaṇīyo'haṃ tavānagha namo'stu te ..

bhaktānukampī bhagavān bhaktaścāhaṃ sadā tvayi ..1.30.270..

yaḥ sahasrāṇyanekāni puṃsāmāhṛtya durddaśaḥ .


tiṣṭhatyekaḥ samudrānte sa me goptāstu nityaśaḥ ..271..

yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ .


jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ ..272..

sambhakṣya sarva bhūtāni yugānte samupasthite .


yaḥ śete jalamadhyasthastaṃ prapadye'psuśāyinam ..273..

praviśya vadane rāhoryaḥ somaṃ grasate niśi .


grasatyarkañca svarbhānurbhutvā somāgnireva ca ..274..

ye'ṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām .


rakṣantu te hi māṃ nityaṃ nityamāpyāyayantu mām ..275..

ye cāpyutpatitā garbhādadhobhāgagatāśca ye .
teṣāṃ svāhāḥ svadhāścaiva āpnuvantu svadantu ca ..276..

ye na rodanti dehasthāḥ prāṇino rodayanti ca .


harṣayanti ca hṛṣyanti namastebhyo'stu nityaśaḥ ..277..

ye samudre nadīdurge parvateṣu guhāsu ca .


vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu na ..278..

catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca .


candrārkayormadhyagatā ye ca candrārkaraśmiṣu ..279..

rasātalagatā ye ca ye ca tasmātparaṅgatāḥ .
namastebhyo namastebhyo namastebhyaśca nityaśaḥ .
sūkṣmāḥ sthūlāḥ kṛśā hrasvā namastebhyastu nityaśaḥ ..1.30.280..

sarvastvaṃ sarvago deva sarvabhūtapatirbhavān .


sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ ..281..

tvameva cejyase yasmādyajñairvividhadakṣiṇaiḥ .


tvameva karttā sarvasya tena tvaṃ na nimantritaḥ ..282..
atha vā māyayā deva mohitaḥ sūkṣmayā tvayā .
etasmāt kāraṇādvāpi tena tvaṃ na nimantritaḥ ..283..

prasīda mama deveśa tvameva śaraṇaṃ mama .


tvaṃ gatistvaṃ pratiṣṭhā ca na cānyāsti na me gatiḥ ..284..

stutvaivaṃ sa mahādevaṃ virarāma prajāpātiḥ .


bhagavānapi suprītaḥ punardakṣamabhāṣata ..285..

parituṣṭo'smi te dakṣa stavenānena suvrata .


bahunātra kimuktena matsamīpaṃ gamiṣyasi ..286..

athainamabravīdvākyaṃ trailokyādhipatirbhavaḥ .
kṛtvāśvāsakaraṃ vākyaṃ vākyajño vākyamāhatam ..287..

dakṣa dakṣa na karttavyo manyurvighnamimaṃ prati .


ahaṃ yajñahā na tvanyo dṛśyate tatpurā tvayā ..288..

bhūyaśca taṃ varamimaṃ matto gṛhṇīṣva suvrata .


prasannavadano bhūtvā tvamekāgramanāḥ śrṛṇu ..289..

aśvamedhasahasrasya vājapeyaśatasya ca .
prajāpate matprasādāt phalabhāgī bhaviṣyasi ..1.30.290..

vedān ṣaḍaṅgānuddhṛtya sāṅkhyānyogāṃśca kṛtsnaśaḥ .


tapaśca vipulaṃ taptvā duścaraṃ devadānavaiḥ ..291..

arthairddaśārddhasaṃyuktairgūḍhamaprājñanirmmitam .
varṇāśramakṛtairdharmaiṃrviparītaṃ kvacitsamam ..292..

śrutyarthairadhyavasitaṃ paśupāśavimokṣaṇam .
sarveṣāmāśramāṇāntu mayā pāśupataṃ vratam .
utpāditaṃ śubhaṃ dakṣa sarvapāpavimokṣaṇam ..293..

asya cīrṇasya yatsamyak phalaṃ bhavati puṣkalam .


tadastu te mahābhāga mānasastyajyatāṃ jvaraḥ ..294..

evamuktvā mahādevaḥ sapatnīkaḥ sahānugaḥ .


adarśanamanuprāpto dakṣasyāmitavikramaḥ ..295..

avāpya ca tadā bhāgaṃ yathoktaṃ brahmaṇā bhavaḥ .


jvarañca sarvadharmajño bahudhā vyabhajattadā .
śāntyarthaṃ sarvabhūtānāṃ śrṛṇudhvaṃ tatra vai dvijāḥ ..296..

śīrṣābhitāpo nāgānāṃ parvatānāṃ śilārujaḥ .


apāntu nālikāṃ vidyānnirmokambhujageṣvapi ..297..

śaurakaḥ saurabheyāṇāmūṣaraḥ pṛthivītale .


ibhā nāmapi dharmajña dṛṣṭipratyavarodhanam ..298..
randhrodbhūtaṃ tathāśvānāṃ śikhodbhedaśca barhiṇām .
netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmabhiḥ ..299..

ajānāṃ pittabhedaśca sarveṣāmiti naḥ śrutam .


śukānāmapi sarveṣāṃ himikā procyate jvaraḥ .
śārdūleṣvapi vai viprāḥ śramo jvara ihocyate ..1.30.300..

mānuṣeṣu tu sarvajña jvaro nāmaiṣa kīrtitaḥ .


maraṇe janmani tathā madhye ca viśate sadā ..301..

etanmāheśvaraṃ tejau jvaro nāma sudāruṇaḥ .


namasyaścaiva mānyaśca sarvaprāṇibhirīśvaraḥ ..302..

imāṃ jvarotpattimadīnamānasaḥ paṭhetsadā yaḥ susamāhito naraḥ .


vimuktarogaḥ sa naro mudā yuto labheta kāmān sa yathāmanīṣitān ..303..

dakṣaproktaṃ stavañcāpi kīrttayedyaḥ śrṛṇoti vā .


nāśubhaṃ prāpnuyāt kiñciddīrghañcāyuravāpnuyāt ..304..

yathā sarveṣu deveṣu variṣṭho yogavān haraḥ .


tathā stavo variṣṭho'yaṃ stavānāṃ brahmanirmitaḥ ..305..

yaśorājyasukhaiśvaryavittāyurdhanakāṅkṣibhiḥ .
stotavyo bhaktimāsthāya vidyākāmaiśca yatnataḥ ..306..

vyādhito duḥkhito dīnaścauratrasto bhayārditaḥ .


rājakāryaniyukto vā mucyate mahato bhayāt ..307..

anena caiva dehena gaṇānāṃ sa gaṇādhipaḥ .


iha loke sukhaṃ prāpya gaṇa evopapadyate ..308..

na ca yakṣāḥ piśācā vā na nāgā na vināyakāḥ .


kuryurvighnaṃ gṛhe tasya yatra saṃstūyate bhavaḥ ..309..

śrṛṇuyādvā idaṃ nārī subhaktyā brahmacāriṇī .


pitṛbhirbhartṛpakṣābhyāṃ pūjyā bhavati devavat ..1.30.310..

śrṛṇuyādvā idaṃ sarva kīrttayedvāpyabhīkṣṇaśaḥ .


tasya sarvāṇi kāryāṇi siddhiṃ gacchantyavighnataḥ ..311..

manasā cintitaṃ yacca yacca vācāpyudāhṛtam .


sarvaṃ sampadyate tasya stavanasyānukīrttanāt ..312..

devasya saguhasyātha devyā nandīśvarasya tu .


baliṃ vibhavataḥ kṛtvā damena niyamena ca ..313..

tataḥ sa yukto gṛhṇīyānnāmānyāśu yathākramam .


īpsitān labhate'tyarthaṃ kāmān bhogāṃśca mānavaḥ .
mṛtaśca svargamāpnoti strīsahasraparivṛtaḥ ..314..
sarva karmasu yukto vā yukto vā sarvapātakaiḥ .
paṭhan dakṣakṛtaṃ stotraṃ sarvapāpaiḥ pramucyate .
mṛtaśca gaṇasālokyaṃ pūjyamānaḥ surāsuraiḥ ..315..

vṛṣeva vidhiyuktena vimānena virājate .


ābhūtasaṃplavasthāyī rudrasyānucaro bhavet ..316..

ityāha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ .


naitadvedayate kaścinnedaṃ śrāvyantu kasyacit ..317..

śrutvaitatparamaṃ guhyaṃ ye'pi syuḥ pāpakāriṇaḥ .


vaiśyāḥ striyaśca śūdrāśca rudralokamavāpnuyuḥ ..318..

śrāvayedyastu viprebhyaḥ sadā parvasu parvasu .


rudralokamavāpnoti dvijo vai nātra saṃśayaḥ ..319..

iti śrīmahāpurāṇe vāyuprokte dakṣaśāpavarṇanaṃ nāma triṃśo'dhyāyaḥ ..1.30..

..sūta uvāca ..

ityeṣā samanujñātā kathā pāpapraṇāśinī .


yā dakṣamadhikṛtyeha kathā śarvādupāgatā ..1..

pitṛvaṃśaprasaṅgena kathā hyeṣā prakīrtitā .


pitṝṇāmānupūrvyeṇa devān vakṣyāmyataḥ param ..2..

tretāyugamukhe pūrvamāsan svāyambhuve'ntare .


devā yāmā iti khyātāḥ pūrvaṃ ye yajñasūnavaḥ ..3..

ajitā brahmaṇaḥ putrā jitā jidajitāśca ye .


putrāḥ svāyambhuvasyaite śukranāmnā mānasāḥ ..4..

tṛptimanto gaṇā hyete devānāntu trayaḥ smṛtāḥ .


chandogāstu trayastriṃśatsarve svāyambhuvasya ha ..5..

yaduryayātirdvau devau dīdhayaḥ sravaso matiḥ .


vibhāsaśca kratuścaiva prajātirviśato dyutiḥ ..6..

vāyaso maṅgalaścaiva yāmā dvādaśa kīrtitāḥ .


abhimanyurugradṛṣṭiḥ samayo'tha śuciśravāḥ .
kevalo viśvarūpaśca supakṣo madhupastathā ..7..

turīyo nirhapuścaiva yukto grāvājinastu te .


yamino viśvadevādyaṃ yaviṣṭho'mṛtavānapi ..8..

ajiro vibhurvibhāvaśca mṛliko'tha didehakaḥ .


śrutiśrṛṇo bṛhacchukro devā dvādaśa kīrtitāḥ ..9..
āsan svāyambhuvasyaite antare somapāyinaḥ .
tviṣimanto gaṇā hyete vīryavanto mahābalāḥ ..1.31.10..

teṣāmindraḥ sadā hyāsīdviśvabhuk prathamo vibhuḥ .


asurā yetadā teṣāmāsan dāyādabāndhavāḥ ..11..

suparṇayakṣagandharvāḥ piśācoragarākṣasāḥ .
aṣṭau te pitṛbhiḥ sārddhaṃ nāsatyā devayonayaḥ ..12..

svāyambhuve'ntare'tītāḥ prajāstvāsāṃ sahasraśaḥ .


prabhāvarūpasampannā āyuṣā ca balena ca ..13..

vistarādiha nocyante mā prasaṅgo bhavatviha .


svāyambhuvo nisargaśca vijñeyaḥ sāmprataṃ manuḥ ..14..

atīte varttamānena dṛṣṭo vaivasvatena saḥ .


prajābhirdevatābhiśca ṛṣibhiḥ pitṛbhiḥ saha ..15..

teṣāṃ saptarṣayaḥ pūrvamāsanye tān nibodhata .


bhṛgvaṅgirā marīciśca pulastyaḥ pulahaḥ kratuḥ ..16..

atriścaiva vasiṣṭhaśca sapta svāyambhuve'ntare .


agnīdhraścātibāhuśca medhā medhātithirvasuḥ ..17..

jyotiṣmān dyutimān havyaḥ savanaḥ putra eva ca ..

manoḥ svāyambhuvasyaite daśa putrā mahaujasaḥ ..18..

vāyuproktā mahāsattvā rājānaḥ prathame'ntare .


sāsurantatsagandharvaṃ sayakṣoragarākṣasam .
sapiśācamanuṣyañca suparṇāpsarasāṅgaṇam ..19..

no śakyamānupūrvyeṇa vaktuṃ varṣaśatairapi .


bahutvānnāmadheyānāṃ saṅkhyā teṣāṃ kule tathā ..1.31.20..

yā vai vrajakulākhyāstu āsan svāyambuve'ntare .


kālena bahunātītā ayanābdayugakramaiḥ ..21..

..ṛṣaya ūcuḥ ..

ka eṣa bhagavān kālaḥ sarvabhūtāpahārakaḥ .


kasya yoniḥ kimādiśca kintattvaṃ sa kimātmajaḥ ..22..

kimasya cakṣuḥ kā mūrtiḥ ke cāsyāvayavāḥ smṛtāḥ .


kiṃnāmadheyaḥ ko'syātmā etat prabrūhi pṛcchatām ..23..

..sūta uvāca ..

śrūyatāṃ kālasadbhāvaḥ śrutvā caivāvadhāryatām .


sūryayonirnimeṣādiḥ saṅkhyācakṣuḥ sa ucyate ..24..
mūrttirasya tvahorātre nimeṣāvayavaśca saḥ .
saṃvatsaraśataṃ tvasya nāma cāsya kalātmakam .
sāmpratānāgatātītakālātmā sa prajāpatiḥ ..25..

pañcānāṃ pravibhaktānāṃ kālāvasthāṃ nibhodhata .


dinārddhamāsamāsaistu ṛtubhistvayanaistathā ..26..

saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ .


idvatsarastṛtīyastu caturthaścānuvatsaraḥ ..27..

vatsaraḥ pañcamasteṣāṃ kālaḥ sa yugasaṃjñitaḥ .


teṣāntu tattvaṃ vakṣyāmi kīrttyamānaṃ nibodhata ..28..

ṛturagnistu yaḥ proktaḥ sa tu saṃvatsaro mataḥ .


āditye yastvasau sāraḥ kālāgniḥ parivatsaraḥ ..29..

śuklakṛṣṇā gatiścāpi apāṃ sāramayaḥ khagaḥ .


sa iḍāvatsaraḥ somaḥ purāṇe niścayo mataḥ ..1.31.30..

yaścāyaṃ tapate lokāṃstanubhiḥ saptasaptabhiḥ .


āśukarttā ca lokasya savāyuriti vatsaraḥ ..31..

ahaṅkārāt rudan rudraḥ sadbhūto brahmaṇastrayaḥ .


sa rudro vatsarasteṣāṃ vijajñe nīlalohitaḥ .
teṣāṃ hi tattvaṃ vakṣyāmi kīrtyamānaṃ nibodhata ..32..

aṅgapratyaṅgasaṃyogāt kālātmā prapitāmahaḥ .


ṛksāma yajuṣāṃ yoniḥ pañcānāṃ patirīśvaraḥ ..33..

so'gniryajuśca somaśca sa bhūtaḥ sa prajāpatiḥ .


proktaḥ saṃvatsaraśceti sūryo yo'gnirmanīṣibhiḥ ..34..

yasmāt kālavibhāgānāṃ māsartvayanayorapi .


grahanakṣatraśītoṣṇavarṣāyuḥkarmaṇāṃ tathā .
yojitaḥ pravibhāgānāṃ divasānāñca bhāskaraḥ ..35..

vaikārikaḥ prasannātmā brahmaputraḥ prajāpatiḥ .


ekenaiko'tha divaso māso'thartuḥ pitāmahaḥ ..36..

ādityaḥ savitā bhānurjīvano brahmasatkṛtaḥ .


prabhavaścātya yaścaiva bhūtānāṃ tena bhāskaraḥ ..37..

tārābhimānī vijñeyastṛtīyaḥ parivatsaraḥ .


somaḥ sarvauṣadhipatiryasmātsa prapitāmahaḥ ..38..

ājīvaḥ sarvabhūtānāṃ yogakṣemakṛdīśvaraḥ .


avekṣaṇāṇaḥ satataṃ bibharti jagadaṃśubhiḥ ..39..

tithīnāṃ parvasandhīnāṃ pūrṇimādarśayorapi .


yonirniśākaro yaśca yo'mṛtātmā prajāpatiḥ ..1.31.40..
tasmāt sa pitṛmān soma ṛgyajuśchandaātmakaḥ .
prāṇāpānasamānādyairvyānodānātmakairapi ..41..

karmabhiḥ prāṇināṃ loke sarvaceṣṭāpravarttakaḥ .


prāṇāpānasamānānāṃ vāyūnāñca pravarttakaḥ ..42..

pañcānāñcendriyamanobuddhismṛti jalātmanām .
samānakālakaraṇaḥ kriyāḥ sampādayanniva ..43..

sarvātmā sarvalokānāmāvahaḥ pravahādibhiḥ .


vidhātā sarvabhūtānāṃ kṣamī nityaṃ prabhañjanaḥ ..44..

yoniragnerapāṃ bhūme raveścandramasaścayaḥ .


vāyuḥ prajāpirbhūtaṃ lokātmā prapitāmahaḥ ..45..

prajāpati mukhairdevaiḥ samyagiṣṭaphalārthibhiḥ .


tribhireva kapālaistu ambakairoṣadhikṣaye .
ijyate bhagavān yasmāttasmātrryambaka ucyate ..46..

gāyatrī caiva triṣṭup ca jagatī caiva yā smṛtā .


tryambakā nāmataḥ proktā yonayaḥ savanasya tāḥ ..47..

tābhirekatvabhūtābhistrividhābhiḥ svavīryataḥ .
trisādhanapuroḍāśastri kapālaḥ sa vai smṛtaḥ ..48..

ityetatpañcavarṣaṃ hi yugaṃ proktaṃ manīṣibhiḥ .


yaccaiva pañcadhātmā vai proktaḥ saṃvatsaro dvijaiḥ .
saikaṃ ṣaṭkaṃ vijajñe'tha madhvādīnṛtavaḥkila ..49..

ṛtuputrārttavaḥ pañca iti sargaḥ samāsataḥ .


ityeṣa pavamāno vai prāṇināṃ jīvitāni tu ..1.31.50..

nadī vegasamāyuktaṃ kālo dhāvati saṃharan .


ahorātrakarastasmāt sa vāyurabhavatpunaḥ ..51..

ete prajānāṃ patayaḥ pradhānāḥ sarvadehinām .


pitaraḥ sarva lokānāṃ lokātmānaḥ prakīrtitāḥ ..52..

dhyāyato brahmaṇo vakrādudyan samabhavadbhavaḥ .


ṛṣirvipro mahādevo bhūtātmā prapitāmahaḥ ..53..

īśvaraḥ sarvabhūtānāṃ praṇavāyopapadyate .


ātmaveśena bhūtānāmaṅgapratyaṅgasambhavaḥ ..54..

agniḥ saṃvatsaraḥ sūryaścandramā vāyureva ca .


yugābhimānī kālātmā nityaṃ saṃkṣepakṛdvibhuḥ .
unmādako'nugrahakṛtsa idvatsara ucyate ..55..

rudrāviṣṭo bhagavatā jagatyasmin svatejasā .


āśrayāśrayasaṃyogāttanubhirnāmabhistathā ..56..
tatastasya tu vīryeṇa lokānugrahakārakam .
dvitīyaṃ bhadrasaṃyogaṃ santatasyaikakārakam ..57..

devatvañca pitṛtvañca kālatvañcāsya yatparam .


tasmādvai sarvathā bhadrastadvadbhirabhipūjyate ..58..

patiḥ patīnāṃ bhagavān prajeśānāṃ prajāpatiḥ .


bhavanaḥ sarvabhūtānāṃ sarveṣāṃ nīlalohitaḥ .
oṣadhīḥ pratisandhatte rudraḥ kṣīṇāḥ punaḥ punaḥ ..59..

ityeṣāṃ yadapatyaṃ vai na tacchakyaṃ pramāṇataḥ .


bahutvāt parisaṅkhyātuṃ putrapautramanantakam ..1.31.60..

imaṃ vaṃśaṃ prajeśānāṃ mahatāṃ puṇyakarmaṇām .


kīrttayan sthirakīrttīnāṃ mahatīṃ siddhimāpnuyāt ..61..

iti śrīmahāpurāṇe vāyuprokte devavaṃśavarṇanaṃ nāmai katriṃśo'dhyāyaḥ ..1.31..

..vāyu ruvāca ..

ata ūrddhvaṃ pravakṣyāmi praṇavasya viniśvayam .


oṅkāramakṣaraṃ brahma trivarṇañcāditaḥ smṛtam ..1..

yo yo yasya yathā varṇo vihito devatāstathā .


ṛco yajūṃṣi sāmāni vāyuragnistathā jalam ..2..

tasmāttu akṣarādeva punaranye prajajñire .


caturddaśa mahātmāno devānāṃ ye tu daivatāḥ ..3..

teṣu sarvagataścaiva sarvagaḥ sarvayogavit .


anugrahāya lokānāmādimadhyānta ucyate ..4..

saptarṣayastathendrā ye devāśca pitṛbhiḥ saha .


akṣarānniḥ sṛtāḥ sarve devadevānmaheśvarāt ..5..

ihāmutra hitārthāya vadanti paramaṃ padam .


pūrvameva mayoktaste kālastu yugasaṃjñitaḥ ..6..

kṛtaṃ tretā dvāparañca yugādiḥ kalinā saha .


parivarttamānaistaireva bhramamāṇeṣu cakravat ..7..

devatāstu tadodvignāḥ kālasya vaśamāgatāḥ.

na śaknuvanti tanmānaṃ saṃssthāpayitumātmanā ..8..

tadā te vāgyatā bhūtvā ādau manvantarasya vai .


ṛṣayaścaiva devāśca indraścaiva mahātapāḥ ..9..
samādhāya manastīvraṃ sahasraṃ parivatsarān .
prapannāste mahādevaṃ bhītāḥ kālasya vai tadā ..1.32.10..

ayaṃ hi kālo deveśaścaturmūrtiścaturmukhaḥ .


ko'sya vidyānmahādeva agādhasya maheśvara ..11..

atha dṛṣṭvā mahādevastaṃ tu kālañcaturmukham .


na bhetavyamiti prāha ko vaḥ kāmaḥ pradīyatām ..12..

tatkariṣyāmyahaṃ sarvaṃ na vṛthāyaṃ pariśramaḥ .


uvāca devo bhagavān svayaṅkālaḥ sudurjayaḥ ..13..

yadetasya mukhaṃ śvetaṃ caturjihvaṃ hi lakṣyate .


etat kṛtayugaṃ nāma tasya kālasya vai mukham .
asau devaḥ suraśreṣṭho brahmā vaivasvato mukhaḥ ..14..

yadetadraktavarṇābhaṃ tṛtīyaṃ vaḥ smṛtaṃ mayā .


trijihvaṃ lelihānaṃ tu etat tretāyugaṃ dvijāḥ ..15..

atra yajñapravṛttistu jāyate hi maheśvarāt .


tato'tra ijyate yajñastisro jihvāstrayo'gnayaḥ .
iṣṭvā caivāgnayo viprāḥ kālajihvā pravarttate ..16..

yadetadvai mukhaṃ bhīmaṃ dvijihvaṃ raktapiṅgalam .


dvipādo'tra bhaviṣyāmi dvāparaṃ nāma tadyugam ..17..

yadetat kṛṣṇavarṇābhaṃ turīyaṃ raktalocanam .


ekajihvaṃ pṛthuśyāmaṃ lelihānaṃ punaḥ punaḥ ..18..

tataḥ kaliyugaṃ ghoraṃ sarvalokabhayaṅkaram .


kalpasya tu mukhaṃ hyetaccaturthaṃ nāma bhīṣaṇam ..19..

na mukhaṃ nāpi nirvāṇaṃ tasmin bhavati vai yuge .


kālagrastā prajā cāpi yuge tasmin bhaviṣyati ..1.32.20..

brahmā kṛtayuge pūjyastretāyāṃ yajña icyate .


dvāpare pūjyate viṣṇurahampūjyaścaturṣvapi ..21..

brahmā viṣṇuśca yajñaśca kālasyaiva kalāstrayaḥ .


sarveṣveva hi kāleṣu caturmūrtirmaheśvaraḥ ..22..

ahaṃ jano janayitā (vaḥ) kālaḥ kālapravarttakaḥ .


yugakartā tathā caiva paraṃ paraparāyaṇaḥ ..23..

tasmāt kaliyugaṃ prāpya lokānāṃ hitakāraṇāt .


abhayārthañca devānāmubhayorlokayorapi ..24..

tadā bhavyaśca pūjyaśca bhaviṣyāmi surottamāḥ .


tasmādbhayaṃ na kāryaṃ ca kaliṃ prāpya mahaujasaḥ ..25..
evamuktā stataḥ sarvā devatā ṛṣibhiḥ saha .
praṇamya śirasā devaṃ punarūcurjagatpatim ..26..

..devarṣaya ūcuḥ ..

mahātejā mahākāyo mahāvīryo mahādyutiḥ .


bhīṣaṇaḥ sarvabhūtānāṃ kathaṃ kālaścaturmukhaḥ ..27..

..mahādeva uvāca ..

eṣa kālaścaturmūrtiścaturdaṃṣṭraścaturmukhaḥ .
lokasaṃrakṣaṇārthāya atikrāmati sarvaśaḥ ..28..

nāsādhyaṃ vidyate cāsya sarvasmin sacarācare .


kālaḥ sṛjati bhūtāni punaḥsaṃharati kramāt ..29..

sarve kālasya vaśagā na kālaḥ kasyacidvaśe .


tasmāttu sarvabhūtāni kālaḥ kalayate sadā ..1.32.30..

vikramasya padānyasya pūrvoktānyekasaptatiḥ .


tāni manvantarāṇīha parivṛttayugakramāt ..31..

ekaṃ padaṃ parikramya padānāmekasaptatiḥ .


yadā kālaḥ prakramate tadā manvantarakṣayaḥ ..32..

evamuktvā tu bhagavān devarṣipitṛdānavān .


namaskṛtaśca taiḥ sarvaistatraivāntaradhīyata ..33..

evaṃ sa kāle bhagavān devarṣipitṛdānavān .


punaḥ punaḥ saṃharate sṛjate ca punaḥ punaḥ ..34..

ato manvantare caiva devarṣipitṛdānavaiḥ .


pūjyate bhagavānīśo bhayāt kālasya tasya vai ..35..

tasmāt sarvaprayatnena kalau kuryāttapo dvijaḥ .


prapannasya mahādevaṃ tasya puṇyaphalaṃ mahat .
tasmāddevā divaṃ gatvā avatīrya ca bhūtale ..36..

ṛṣayaścaiva devāśca kalimprāpya sudāruṇam .


tapa icchanti bhūyiṣṭhaṃ karttuṃ dharmaparāyaṇāḥ .
avatārān kaliṃ prāpya karoti ca punaḥ punaḥ ..37..

evaṃ kālāntare sarve ye'tītā vai sahasraśaḥ .


vaivasvate'ntare tasmin devarājarṣayastathā ..38..

devāpiḥ poravo rājā manuśvekṣvākuvaṃśajāḥ .


mahāyogabalopetāḥ kālāntaramupāsate ..32.39..

kṣīṇe kaliyuge tasmistiṣye tretāyuge kṛte .


saptarṣibhiścaiva sārddhaṃ bhāvye tretāyuge punaḥ
gotrāṇāṃ kṣatriyāṇāñca bhaviṣyāste prakīrtitāḥ ..1.32.40 .
dvāparānte pratiṣṭhante kṣatriyā ṛṣibhiḥ saha .
kṛte tretāyuge caiva tathā kṣīṇe ca dvāpare .
narāḥ pātakino ye vai varttante te kalau smṛtāḥ ..41..

manvantarāṇāṃ saptānāṃ sāntānārthā śrutiḥ smṛtiḥ .


evameteṣu sarveṣu yugakṣayakramastathā ..42..

parasparaṃ yugānāñca brahmakṣatrasya codbhavaḥ .


yathā vai prakṛtistebhyaḥ pravṛttānāṃ yathā kṣayam ..43..

jāmadagnyena rāmeṇa kṣatre niravaśoṣite .


kriyante kulaṭāḥ sarvāḥ kṣatriyairvasudhādhipaiḥ .
divaṃ gatānahaṃ tubhyaṃ kīrttayiṣye nibodhata ..44..

aiḍamikṣvākuvaṃśasya prakṛtiṃ paricakṣate .


rājānaḥ śreṇibandhāstu takṣānye kṣatriyā bhuvi ..45..

aiḍavaṃśe'tha sambhūtā yathā cekṣvākavo nṛpāḥ .


tebhya eva śataṃ pūrṇaṃ kulānāmabhiṣecitam ..46..

tāvadeva tu bhojānāṃ vistaro dviguṇaḥ smṛtaḥ .


bhojantu triśataṃ kṣatraṃ caturddhā tadyathādiśam ..47..

teṣvatītāstu rājāno bruvatastānnibodhata .


śataṃ vai prativindhyānāṃ haihayānāṃ tathā śatam ..48..

dhārttarāṣṭrāstvekaśataṃ aśītirjanamejayāḥ .
śataṃ vai brahmadattānāṃ kulānāṃ vīryiṇāṃ śatam ..49..

tataḥ śatantu paulānāṃ śataṃ kāśikuśādayaḥ .


tathāparaṃ sahasrantu ye'tītāḥ śaśabindavaḥ .
ijānāste'śvamedhaistu sarve niyutadakṣiṇaiḥ ..1.32.50 .
evaṃ saṃkṣepataḥ proktā na śakyā vistareṇa tu .
vaktuṃ rājarṣayaḥ kṛtsnā ye'tītāstairyukaiḥsaha ..51..

ete yayātivaṃśasya babhūvurvaṃśavarddhanāḥ .


kīrtitā dyutimantaste ye lokān dhārayanti vai ..52..

labhante ca varān pañca durlabhān brahmalaukikān .


āyuḥ putrā dhanaṃ kīrtiraiśvaryaṃ bhūtireva ca ..53..

dhāraṇācchravaṇāccaiva pañcavargasya dhīmatām .


tathoktā laukikāścaiva brahmalokaṃ vrajanti vai ..54..

catvāryāhuḥ sahasrāṇi varṣāṇāṃ ca kṛtaṃ yugam .


tasya tāvacchatī sandhyā sandhyāṃśaśca tathāvidhaḥ ..55..

kṛte vai prakriyāpādaścatuḥsāhasra ucyate .


tasmāccatuḥśataṃ sandhyā sandhyāṃśaśca yathāvidhaḥ ..56..
tretādīni sahasrāṇi saṃkhyayā munibhiḥ saha .
tasyāpi triśatī sandhyā sandhyāṃśastriśataḥ smṛtaḥ ..57..

anuṣaṅgapādastretāyāstrisāhasrastu saṅkhyayā .
dvāpare dve sahasre tu varṣāṇāṃ samprakīrtitam ..58..

tasyāpi dviśatī sandhyā sandhyāṃśo dviśatastathā .


upodvātastṛtīyastu dvāpare pāda ucyate ..59..

kaliṃ varṣasahasrantu prāhuḥ saṅkhyāvido janāḥ .


tasyāpi śatikā sandhyā sandhyāṃśaḥ śatameva ca ..1.32.60..

saṃhārapādaḥ saṃkhyātaśvaturtho vai kalau yuge .


sasandhyāni sahāṃśāni catvāri tu yugāni vai ..61..

etad dvādaśasāhasraṃ caturyugamiti smṛtam .


evaṃ pādaiḥ sahasrāṇi ślokānāṃ pañca pañca ca ..62..

sandhyāsandhyāṃśakaireva dve sahasre tathā'pare .


evaṃ dvādaśasāhasraṃ purāṇaṃ kavayo viduḥ ..63..

yathā vedaścatuṣpādaścatuṣpādaṃ tathā yugam .


yathā yugaṃ catuṣpādaṃ vidhātrā vihitaṃ svayam .
chacatuṣpādaṃ surāṇāntu brahmaṇā vihitaṃ purā ..64..

iti śrīmahāpurāṇe vāyuprokte yugadharmanirūpaṇaṃ nāma dvātriṃśo 'dhyāyaḥ ..1.32..

..sūta uvāca ..

manvantareṣu sarveṣu atītānāgateṣviha .


tulyābhimāninaḥ sarve jāyante nāmarūpataḥ ..1..

devāśca vividhā ye ca tasmin manvantare'dhipāḥ .


ṛṣayo mānavāścaiva sarve tulyābhimāninaḥ ..2..

maharṣisargaḥ prokto vai vaṃśaṃ svāyambhuvasya tu .


vistareṇānupūrvyā ca kīrttyamānaṃ nibodhata ..3..

manoḥ svāyambhuvasyāsan daśa pautrāstu tatsamāḥ.

yairiyaṃ pṛthivī sarvā saptadvīpasamanvitā ..4..

sasamudrākaravatī prativarṣanniveśitā .
svāyambhuve'ntare pūrvamādye tretāyuge tadā ..5..

priyavratasya putraistaiḥ pautraiḥ svāyambhuvasya tu .


prajāsargatapoyogaistairiyaṃ viniveśitā ..6..
priyavratāt prajāvantaḥ vīrāt kanyā vyajāyata .
kanyā sā tu mahābhāgā karddamasya prajāpateḥ ..7..

kanye dve śataputrāṃśca samrāṭ kukṣiśca te ubhe .


taryorvai bhrātaraḥ śūrāḥ prajāpatisamā daśa ..8..

agnīdhraścavapuṣmāṃśca medhā medhātithirvibhuḥ .


jyotiṣmān dyutimān havyaḥ savanaḥ sarva eva ca ..9..

priyavrato'bhiṣicyaitān sapta saptasu pārthivān .


dvīpeṣu teṣu dharmeṇa dvīpāṃstāṃśca nibodhata ..1.33.10..

jambūdvīpeśvaraṃ cakre agnīdhrantu mahābalam .


plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ ..11..

śālmalau tu vapuṣmantaṃ rājānamabhiṣiktavān .


jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ ..12..

dyutimantañca rājānaṃ kraujcadvīpe samādiśat .


śākadvīpeśvarañcāpi havyañcakre priyavrataḥ ..13..

puṣkarādhipatiñcāpi savanaṃ kṛtavān prabhuḥ .


puṣkare savanasyāpi mahāvītaḥ suto'bhavat .
dhātakiścaiva dvāvetau putrau putravatāṃ varo ..14..

mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ .


nāmnā tu dhātakeścāpi dhātakīkhaṇḍa ucyate ..15..

havyo vyajanayat putrān śākadvīpeśvarān prabhuḥ .


jaladañca kumārañca sukumāraṃ maṇīcakam .
vasumodaṃ sumodākaṃ saptamañca mahādrumam ..16..

jaladaṃ jaladasyātha varṣaṃ prathamamucyate .


kumārasya ca kaumāraṃ dvitīyaṃ parikīrtitam ..17..

sukumāraṃ tṛtīyantu sukumārasya kīrtitam .


maṇīcakasya caturthaṃ maṇīcakamihocyate ..18..

vasumodasya vai varṣaṃ pañcamaṃ vasumodakam .


modākasya tu modākaṃ varṣaṃ ṣaṣṭhaṃ prakīrtitam ..19..

mahādrumasya nāmnā tu saptamantu mahādrumam .


eṣāntu mānabhistāni saptavarṣāṇi tatra vai ..1.33.20..

krauñcadvīpeśvarasyāpi putrā dyutimatastu vai .


kuśalo manugaścoṣṇaḥ pīvaraścāndhakārakaḥ .
muniśca dundubhiścaiva sutā dyutimatastu vai ..21..

teṣāṃ svanāmabhirddeśāḥ krauñcadvīpāśrayāḥ śubhāḥ .


uṣṇasyoṣṇaḥ smṛto deśaḥ pīvarasyāpi pīvaraḥ ..22..
andhakārakadeśastu andhakāraśca kīrttyate .
munestu munideśo vai dundubherdundubhiḥ smṛtaḥ .
ete janapadāḥ sapta krauñcadvīpe tu bhāsvarāḥ ..23..

jyotiṣmataḥ kuśadvīpe saptaite sumahaujasaḥ .


udbhido veṇumāṃścaiva svairatho lavaṇo dhṛtiḥ .
ṣaṣṭhaḥ prabhākaraścaiva saptamaḥ kapilaḥ smṛtaḥ ..24..

udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam .


tṛtīyaṃ svairathākāraṃ caturthaṃ lavaṇaṃ smṛtam ..25..

pañcamaṃ dhṛtimadvarṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram .


saptamaṃ kapilaṃ nāma kapilasya prakīrtitam ..26..

teṣāṃ dvīpāḥ kuśadvīpe tatsanāmāna eva tu .


āśramācārayuktābhiḥ prajābhiḥ samalaṃkṛtāḥ ..27..

śālmalasyeśvarāḥ sapta putrāste tu vapuṣmataḥ .


śvetaśca haritaścaiva jīmūto rohitastathā .
vaidyuto mānasaścaiva suprabhaḥ saptamastathā ..28..

śvetasya śvetadeśastu rohitasya ca rohitaḥ .


jīmūtasya ca jīmūto haritasya ca hāritaḥ ..29..

vaidyuto vaidyutasyāpi mānasasyāpi mānasaḥ .


suprabhaḥ suprabhasyāpi saptaite deśapālakāḥ ..1.33.30..

saptadvīpe tu vakṣyāmi jambūdvīpādanantaram .


sapta medhātitheḥ putrāḥ plakṣadvīpeśvarā nṛpāḥ ..31..

jyeṣṭhaḥ śāntabhayasteṣāṃ saptavarṣāṇi tāni vai .


tasmācchāntabhayāccaiva śiśirastu sukhodayaḥ .
ānandaśca dhruvaścaiva kṣemakaśca śivastathā ..32..

tāni teṣāṃ sanāmāni saptavarṣāṇi bhāgaśaḥ .


niveśitāni taistāni pūrve svāyambhuve'ntare ..33..

medhātithestu putraistaiḥ saptadvīpanivāsibhiḥ .


varṇāśramācārayuktāḥ plakṣadvīpe prajāḥ kṛtāḥ ..34..

plakṣadvīpādikeṣveva śākadvīpāntareṣu vai .


jñeyaḥ pañcasu dharmo vai varṇāśramavibhāgaśaḥ ..35..

sukhamāyuśca rūpañca balaṃ dharmaśca nityaśaḥ .


pañcasveteṣu dvīpeṣu sarvaṃ sādhāraṇaṃ smṛtam ..36..

saptadvīpaparikrāntaṃ jambūdvīpaṃ nibodhata .


āgnīdhraṃ jyeṣṭhadāyādaṃ kanyāputraṃ mahābalam .
priyavrato'bhyaṣiñcattaṃ jambūdvīpeśvaraṃ nṛpam ..37..
tasya putrā babhūvurhi prajāpatisamaujasaḥ .
jyeṣṭho nābhi riti khyātastasya kimpuruṣo'nujaḥ ..38..

harivarṣastṛtīyastu caturtho'bhūdilāvṛtaḥ .
ramyaḥ syātpañcamaḥ putro harinmān ṣaṣṭha ucyate ..39..

kurustu saptamasteṣāṃ bhadrāśvo hyaṣṭamaḥ smṛtaḥ .


navamaḥ ketumālastu teṣāṃ deśānnibodhata ..1.33.40..

nābhestu dakṣiṇaṃ varṣaṃ himādvantu pitā dadau .


hema kūṭaṃ tu yadvarṣaṃ dadau kimpuruṣāya tat ..41..

naiṣadhaṃ yat smṛtaṃ varṣaṃ harivarṣāya taddadau .


madhyamaṃ yatsumerostu sa dadau tadilāvṛte ..42..

nīlantu yat smṛtaṃ varṣaṃ ramyāyaitat pitā dadau .


śvetaṃ yaduttaraṃ tasmāt pitrā dattaṃ harinmate ..43..

yaduttaraṃ śrṛṅgavato varṣa tat kurave dadau .


varṣaṃ mālyavata ścāpi bhadrāśvāya nyavedayat ..44..

gandhamādanavarṣantu ketumāle nyavedayat .


ityetāni mahāntīha navavarṣāṇi bhāgaśaḥ ..45..

āgnīdhrasteṣu sarveṣu putrāṃstānabhyaṣiñcata .


yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ ..46..

ityetaiḥ sapbhiḥ kṛtsnāḥ saptadvīpā niveśitāḥ .


priyavratasya putraistaiḥ pautraiḥ svāyambhuvasya tu ..47..

yāni kimpuruṣādyāni varṣāṇyaṣṭau śubhāni tu .


teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyā hyayatnataḥ ..48..

viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca .


dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ .
na teṣvasti yugāvasthā kṣetreṣveva tu sarvaśaḥ ..49..

nābherhi sargaṃ vakṣyāmi himāhve tannibodhata .


nābhistvajanayat putraṃ meṟudevyāṃ mahādyutiḥ .
ṛṣabhaṃ pārthivaśreṣṭhaṃ sarvakṣatrasya pūrvajam ..1.33.50..

ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ .


so'bhiṣicyātha bharataḥ putraṃ prāvrājyamāsthitaḥ ..51..

himāhvaṃ dakṣiṇaṃ varṣaṃ bharatāya nyavedayat .


tasmāttadbhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ ..52..

bharatasyātmajo vidvān sumatirnāma dhārmikaḥ .


babhūva tasmiṃstadrājyaṃ bharataḥ saṃnyayojayat .
putra saṃkrāmitaśrīko vanaṃ rājā viveśa saḥ ..53..
tejasastu sutaścāpi prajāpatiramitrajit .
taijasasyātmajo vidvānindradyumna iti śrutaḥ ..54..

parameṣṭhī sutaścātha nidhane tasya śobhanaḥ .


pratīhārakule tasya nāmnā jajñe tadanvayāt .
pratihartteti vikhyāto jajñe tasyāpi dhīmataḥ ..55..

unnetā pratiharttustu bhuvastasya sutaḥ smṛtaḥ .


udgīthastasya putro'bhūtpratāviścāpi tatsutaḥ ..56..

pratāvestu vibhuḥ putraḥ pṛthustasya suto mataḥ .


pṛthoścāpi suto nakto naktasyāpi gayaḥ smṛtaḥ ..57..

gayasya tu naraḥ putro narasyāpi suto virāṭ .


virāṭsuto mahāvīryo dīmāṃstasya suto'bhavat ..58..

dhīmataśca mahān putro mahataścāpi bhauvanaḥ .


bhauvanasya sutastvaṣṭā arijastasya cātmajaḥ ..59..

arijasya rajaḥ putraḥ śatajidrajaso mataḥ .


tasya putraśataṃ tvāsīdrājānaḥ sarva eva te ..1.33.60..

viśvajyotiḥ pradhānāyaistairimā varddhitāḥ prajāḥ .


tairidaṃ bhārataṃ varṣaṃ saptakhaṇḍaṃ kṛtaṃ purā ..61..

teṣāṃ vaṃśaprakūtaistu bhukteyaṃ bhāratī dharā .


kṛtatretādiyuktāni yugākhyānyekasaptatiḥ ..62..

ye'tītāstairyugaiḥ sārddhaṃ rājānaste tadanvayāḥ .


svāyambhuve'ntare pūrvaṃ śataśo'tha sahasraśaḥ ..63..

eṣa svāyambhuvaḥ sargo yenedaṃ pūritaṃ jagat .


ṛṣibhirdaivataiścāpi pitṛgandharvarākṣasaiḥ ..64..

yakṣabhūtapiśācaiśca manuṣyamṛgapakṣibhiḥ .
taiṣāṃ sṛṣṭiriyaṃ loke yugaiḥ saha vivarttate ..65..

iti śrīmahāpurāṇe vāyuprokte svāyambhuva vaṃśānukīrttanaṃ nāma trayastriśo'dhyāyaḥ ..1.33..

..ṛṣaya ūcuḥ ..

evaṃ prajāsanniveśaṃ śrutvā ca ṛṣipuṅgavaḥ .


papraccha nipuṇaḥ sūtaṃ pṛthivyāyāma vistarau ..1..

kati dvīpāḥ samudrā vā parvatāśca kati prabhoḥ .


kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ ..2..
mahābhūtapramāṇañca lokā lokau tathaiva ca .
paryāyapārimāṇyañca gatiścandrārkayostathā .
etat prabrūhi naḥ sarvaṃ vistareṇa yathā tathā ..3..

..sūta uvāca ..

ata ūrddhvaṃ pravakṣyāmi pṛthivyāyāmavistaram .


saṅkhyāścaiva samudrāṇāṃ dvīpānāñcaiva vistaram ..4..

yāvanti caiva varṣāṇi teṣu nadyaśca yāḥ smṛtāḥ .


mahābhūtapramāṇañca lokālokau tathaiva ca .
paryāyapārimāṇyañca gatiścandrārkayostathā ..5..

dvīpabhedasahasrāṇi saptasvantargatāni vai .


na śakyante pramāṇena vaktuṃ varṣaśatairapi ..6..

saptadvīpantu vakṣyāmi candrādityagrahaiḥ saha .


yeṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate ..7..

acintyāḥ khalu ye bhāvā na tāṃstarkeṇa bhāvayet .


prakṛtibhyaḥ paraṃ yacca tannityañca prajakṣyate ..8..

navavarṣaṃ pravakṣyāmi jambūdvīpaṃ yathā tathā .


vistarānmaṇḍalāccaiva yojanaistannibodhata ..9..

śatamekaṃ sahasrāṇāṃ yojanānāṃ pramāṇataḥ .


nānājanapadākīrṇaiḥ puraiśca vividhaiḥ śubhaiḥ ..1.34.10..

siddhacāraṇagandharvaparvatairupaśobhitam .
sarvadhātunibaddhaiśca śilājālasamudbhavaiḥ .
parvataprabhavābhiśca nadībhiḥ parvataistathā ..11..

jambūdvīpaḥ pṛthuḥ śrīmān sarvvataḥ parivāritaḥ .


navabhiścāvṛtaḥ sarvvairbhuvanairbhūtabhāvanaiḥ .
lāvaṇena samudreṇa sarvvataḥ parivāritaḥ ..12..

jambūdvīpasya vistārāt samena tu samantataḥ .


jambūdvīpasya vistārāt samena tu samantataḥ .
prāgāyatāḥ suparvāṇaḥ ṣaḍime varṣaparvvatāḥ .
avagāḍhā ubhayataḥ samudrau pūrvapaśvimau ..13..

himaprāyaśca himavān hemakūṭaśca hemavān .


taruṇādityavarṇābho hairaṇyo niṣadhaḥ smṛtaḥ ..14..

cāturvarṇastu sauvarṇo meruścocyatamaḥ smṛtaḥ .


plutākṛtipramāṇaśca caturasraḥ samucchritaḥ ..15..

nānāvarṇastu pārśveṣu prajāpatiguṇānvitaḥ .


nābhivandhanasambhūto brahmaṇo'vyaktajanmanaḥ ..16..
pūrvvataḥ śvetavarṇo'sau brahmaṇyastasya tena tat .
pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyate ..17..

bhṛṅgapatranibhaśvāsau pakṣvimena mahābalaḥ .


tenāsya śūdratā dṛṣṭā merornānārthakāraṇāt ..18..

pārśvamuttaratastasya raktavarṇaṃ svabhāvataḥ .


tenāsya kṣatratā casyāditi varṇāḥ prakīrtitāḥ .
vyaktaḥ svabhāvataḥ prokto varṇataḥ parimāṇataḥ ..19..

nīlaśca vaiḍhūryyamayaḥ śvetaśrṛṅgo hiraṇmayaḥ .


mayūrabarhavarṇastu śātakaumbhastu śrṛṅgavān ..1.34.20..

ete parvvatarājānaḥ siddhacāraṇasevitāḥ .


teṣāmantaraviṣkambho navasāhasra ucyate ..21..

madhye tvilāvṛtaṃ yastu mahāmeroḥ samantataḥ .


navaiva tu sahasrāṇi vistīrṇaḥ parvvatastu saḥ .
madhye tasya mahāmerornirdhūma iva pāvakaḥ ..22..

vedyarddhaṃ dakṣiṇaṃ meroruttarārddhaṃ tathottaram .


varṣāṇi yāni saptātra teṣāṃ ye varṣaparvvatāḥ .
dve dve sahasre vistīrṇā yojanāni samucchrayāt ..23..

jambūdvīpasya vistārātteṣāmāyāma ucyate .


yojanānāṃ sahasrāṇi śate dve madhyamau girī ..24..

nīlaśca niṣadhaścaiva tābhyāṃ hīnāstu ye'pare .


śvetaśca hemakūṭaśca himavān śrṛṅgavāṃśca yaḥ ..25..

navatirdvīvaśītirdvau sahasrāṇyāyatāstu ye .
teṣāṃ madhye janapadāstāni varṣāṇi sapta vai ..26..

sampātaviṣamaistaistu parvvatairāvṛtāni ca .
santatāni nadībhedairagamyāni parasparam .
vasanti teṣu satvāni nānā jātīni bhāgaśaḥ ..27..

idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam .


hemakūṭaṃ paraṃ tasmānnāmnā kimpuruṣaṃ smṛtam ..28..

naiṣadhaṃ hemakūṭantu harivarṣaṃ taducyate .


harivarṣātparañcaiva merośca tadilāvṛtam ..29..

ilāvṛtaparaṃ nīlaṃ ramyakaṃ nāma viśrutam .


ramyātparataraṃ śvetaṃ viśrutantaddhiraṇmayam .
hiraṇmayātparañcāpi śrṛṅgavāṃstu kurusmṛtam ..1.34.30..

dhanuḥsaṃsthe ca vijñeye dve varṣe dakṣiṇottare .


dīrghāṇi tatra catvāri madhyamantadilāvṛtam ..31..
arvāk ca niṣadhasyātha vedyarddhaṃ dakṣiṇaṃ smṛtam .
paraṃ nīlavato yacca vedyarddhantu taduttaram .
vedyarddhaṃ dakṣiṇe trīṇi varṣāṇi trīṇi cottare ..32..

tayormadhye tu vijñeyaṃ merumadhyamilāvṛtam .


dakṣiṇena tu nīlasya niṣadhasyottareṇa tu ..33..

udagāyato mahāśailo mālyavān nāma parvvataḥ .


yojanānāṃ sahasrorurānīlaniṣadhāyataḥ .
āyāmataśvatustriśatsahasrāṇi prakīrtitaḥ ..34..

tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ .


āyāmādatha vistārān mālyavāniti viśrutaḥ ..35..

parimaṇḍalayormadhye meruruttamaparvataḥ .
caturvarṇaḥ susauvarṇaścaturasraḥ samucchritaḥ .
avyaktā dhātavaḥ sarvve samutpannā jalādayaḥ ..36..

avyaktāt pṛthivī pajhaṃ meruparvatakarṇikam .


catuṣpathaṃ samutpannaṃ vyaktaṃ pañcaguṇaṃ mahat ..37..

tataḥ sarvvāḥ samutpannā vṛttayo dvijasattamāḥ .


naikakalpārjitaiḥ puṇyaurve vidhaiḥ prāgupārjitaiḥ ..38..

kṛtātmabhirvinītātmā mahātmā puruṣottamaḥ .


mahādevo mahāyogī jagajjyeṣṭho maheśvaraḥ .
sarvalokagato'nanto hyamūrtitvādajāyata ..39..

na tasya prākṛtī mūrttirmāṃsamedo'sthisambhavā .


yogāccaiveśvaratvācca sarvvātmāgata eva saḥ ..1.34.40..

tannimittaṃ samutpannaṃ lokapajhaṃ sanātanam .


kalpaśeṣasya tasyādau kālasya gatirīdṛśī ..41..

tasmin pajhe samutpanno devadevaścaturmukhaḥ .


prajāpatipatirbrahmā īśāno jagataḥ prabhuḥ ..42..

tasya bījāni sargo hi puṣkarasya yathārthavat .


kṛtsnaḥ prajānisargeṇa vistareṇeha kathyate ..43..

yadabjaṃ vaiṣṇavaṃ kāryyaṃ tatastannābhito'bhavat .


pajhākārā samutpannā pṛthivī savanadrumā ..44..

tadasya lokapajhasya vistareṇa prakāśitam .


varṇamānaṃ vibhāgena kramaśaḥ śrṛṇuta dvijāḥ ..45..

mahādvīpāstu vikhyātāścatvāraḥ patrasaṃsthitāḥ .


tataḥ karṇikasaṃsthāno merurnāma mahābalaḥ ..46..

nānāvarṇeṣu pārśveṣu pūrvataḥ śveta ucyate .


pītantu dakṣiṇaṃ tasya śṛṅgaṃ kṛṣṇaṃ tathāparam ..47..
uttaraṃ tasya raktaṃ vai śobhivarṇasamanvitam .
merustu śobhate śubhro rājavatsa tu dhiṣṭhitaḥ ..48..

taruṇādityavarṇābho vidhūma iva pāvakaḥ .


caturaśītisāhasra utsedhena prakīrttitaḥ ..49..

praviṣṭaḥ ṣoḍaśādhastādvistṛtastāvadeva tu .
sa śarāvasthitaḥ pūrvaṃ dvātriṃśanmūrdhni vistṛtaḥ ..1.34.50..

vistārāt triguṇaścāsya pariṇāhaḥ samantataḥ .


maṇḍalena pramāṇena tryasre'rddhantu tadiṣyate ..51..

catvāriṃśatsahasrāṇi yojanānāṃ samantataḥ .


aṣṭābhiradhikāni syustryasre māne prakīrttitam ..52..

caturasreṇa mānena pariṇāhaḥ samantataḥ .


catuḥṣaṣṭisahasrāṇi yojanānāṃ vidhīyate ..53..

sa parvato mahādivyo divyauṣadhisamanvitaḥ .


bhuvanairāvṛtaḥ sarvo jātarūpamayaiḥ śubhaiḥ ..54..

tatra devagaṇāḥ sarve gandharvoragarākṣasāḥ .


śailarājaiḥ pradṛśyante śubhāścāpsarasāṅgaṇāḥ ..55..

sa tumeruḥ parivṛto bhuvanairbhūtabhāvanaḥ .


catvāro yasya deśā vai nānāpārśveṣvadhiṣṭhitāḥ ..56..

bhadrāśvo bharataścaiva ketumālaśca paścimaḥ .


uttarāḥ kuravaścaiva kṛtapuṇyapratiśrayāḥ ..57..

karṇikā tasya pajhasya samantātparimaṇḍalā .


yojanānāṃ sahasrāṇi navatiḥ ṣaṭ prakīrttitāḥ .
catvāraścāpyaśītiśca antarāntara dhiṣṭhitāḥ ..58..

triśatañca sahasrāṇi yojanānāṃ pramāṇataḥ .


tasya keśarajālāni vistīrṇāni samantataḥ ..59..

śatasāhasrikāyāmā sāśītipṛthulāyatā .
catvāri tasya patrāṇi yojanānāṃ caturddiśam ..1.34.60..

tatra yāsau mayā pūrvaṃ karṇiketyabhiśabditā .


tāṃ varṇyamānāmekāgrāḥ samāsena nibodhata ..61..

śatāśrimenaṃ mene'triḥ sahasrāśrimṛṣirbhṛguḥ .


aṣṭāśrimenaṃ sāvarṇiścaturasrantu bhāguriḥ ..62..

vārṣāyaṇistu sāmudraṃ śarāvañcaiva gālavaḥ .


ūrddhvaveṇīkṛtaṃ gārgyaḥ kroṣṭakiḥ parimaṇḍalam ..63..

yadyadyasya hi yatpārśca parvatādhipaterṛṣiḥ .


tattadevāsya vedāsau brahmainaṃ veda kṛtsnaśaḥ ..64..
maṇiratnamayaṃ citraṃ nānāvarṇaprabhāyutam .
anekavarṇanicayaṃ sauvarṇamaruṇaprabham ..65..

kāntaṃ sahasraparvāṇaṃ sahasrodakakandaram .


sahasra śatapatrantaṃ viddhi meruṃ nagottamam ..66..

maṇiratnārpitastambhairmaṇicitritavedikaiḥ .
suvarṇamaṇicitrāṅgaṃ tathā vidrumatoraṇaiḥ ..67..

vimānayānaiḥ śrīmadbhiḥ śatasaṅkhyairdivaukasām .


prabhādīpitaparyantaṃ meruṃ parvaṇi parvaṇi ..68..

tasya parvasahasre'smin nānāśrayavibhūṣite .


sarvadeva nikāyāni sanniviṣṭānyanekaśaḥ ..69..

tamāvasaccorddhvatale devadevaścaturmukhaḥ .
brahmā brahmavidāṃ śreṣṭho variṣṭhastridivaukasām ..1.34.70..

mahābhuvanasampūrṇaiḥ sarvvaiḥ kāmaphalapradaiḥ .


mahāsurasahasraistaṃ dikṣvanekasamākulam ..71..

tatra brahmasabhā ramyā brahmarṣigaṇasevitā .


nāmnā manovatī nāma sarvalokeṣu viśrutā ..72..

tatreśānasya devasya sahasrādityavarcasam .


mahāvimānaṃ saṃsthāpya mahimnā vartate sadā ..73..

tatra sarṣigaṇā devāścaturvaktrasya te tadā .


tadeva tejasāṃ rāśirdevānāṃ tatra kīrttyate ..74..

tatrāste śrīpatiḥ śrīmān sahasrākṣaḥ purandaraḥ .


upāsyamānastridaśairmahāyogaiḥ surarṣibhiḥ ..75..

tatra lokapateḥ sthānamādityasamavarcasaḥ .


mahendrasya mahārājñaḥ sarvvasiddhairnamaskṛtam ..76..

tamindralokaṃ lokasya ṛddhyā paramayā yutam .


dīpyate tvamaraśreṣṭhaistridaśairnityasevitam ..77..

dvitīye'pyantarataṭe vaidiśye pūrvvadakṣiṇe .


nānādhātuśataścitraiḥ suramyamatitejasam ..78..

naikaratnārthitatalamanekastambhasaṃyutam .
jāmbūnadakṛtodyānaṃ nānāratnasuvedikam ..79..

kūṭāgārairvinikṣiptamanekairbhavanottamaiḥ .
mahāvimānaṃ prathitaṃ bhāskaraṃ jātavedasam ..1.34.80..

sā hi tejovatī nāma hutāśasya mahāsabhā .


sākṣāttatra suraśreṣṭhaḥ sarvadevamukho'nalaḥ ..81..
śikhāśatasahasrāḍhyo jvālāmālī vibhā vasuḥ .
stūyate hūyate caiva tatra sarṣigaṇaiḥ suraiḥ ..82..

adhidaivakṛtaṃ viprairviśeṣaḥ sa tu ucyate .


sa vibhāgañca tejaśca sarva eva na saṃśayaḥ ..83..

bhogāntaramanuprāpta ekatejo vibhuḥ smṛtaḥ .


pṛthaktvañca hi yuktyā tu kāryakāraṇamiśritam ..84..

tamagniṃ lokalokajñaistadvīryaiṃstatparā kramaiḥ .


mahātmabhirmahāsiddhairmahābhāgairnamaskṛtam ..85..

tṛtīye'pyantarataṭe evameva mahāsabhā .


vaivasvatasya vijñeyā loke khyātā susaṃyamā ..86..

tathā caturthadigdeśe nairṛtyādhipateḥ sabhā .


nāmnā kṛṣṇāṅganā nāma virūpākṣasya dhīmataḥ ..87..

pañcame'pyantarataṭe evameva mahāsabhā .


vaivasvatasya vijñeyā nāmnā śubhavatī satī .
udakādhipateḥ khyātā varuṇasya mahātmanaḥ ..88..

parottare tathā deśe ṣaṣṭhe'ntarataṭe śive .


vāyorgandhavatī nāma sabhā sarvaguṇottarā ..89..

sapta me'pyantarataṭe nakṣatrādhipateḥ sabhā .


nāmnā mahodayā nāma śuddhavaiḍhūryyavedikā ..1.34.90..

tathāṣṭame'ntarataṭe īśānasya mahātmanaḥ .


yaśovatī nāma sabhā taptakāñcanasuprabhā ..91..

mahāvimānānyetāni dikṣvaṣṭāsu śubhāni hi .


aṣṭānāṃ devamukhyānāmindrādīnāṃ mahātmanām ..92..

ṛṣibhirddevagandharvairapsarobhirmahoragaiḥ .
sevitāni mahābhāgairupasthānagataiḥ sadā ..93..

nākapṛṣṭaṃ divaṃ svargamiti yaiḥ paripaṭhyate .


vedavedāṅgavidbhirhi śabdaiḥ paryāyavācakaiḥ ..94..

tadetatsarvadevānāmadhivāse kṛtātmanām .
devaloke girau tasmin sarvvaśrutiṣu gīyate ..95..

niyamairvividhairyajñairbahubhirniyatātmabhiḥ .
puṇyairanyaiśca vividhairnaikajātiśatārjitaiḥ .
prāpnoti devalokaṃ taṃ sa svargaṃ iti cocyate ..96..

iti śrīmahāpurāṇe vāyuprokte jambūdvīpavarṇanaṃ nāma catustriṃśo'dhyāyaḥ ..1.34..


.. sūta uvāca ..

yattadvai karṇikāmūlamiti vai samprakīrtitam .


tadyojanasahasrāṇāṃ saptatīnāmadhaḥ smṛtam ..1..

catvariṃśattathāṣṭau ca sahasrāṇyatra maṇḍalam .


śailarājāvṛtaṃ ramyaṃ merumūlamiti śrutiḥ ..2..

teṣāṃ girisahasrāṇāmanekeṣu mahocchritāḥ .


dikṣu sarvāsu paryyantairmaryyādāḥ parvatāḥ smṛtāḥ ..3..

nikuñjakandaranadīguhānirjharaśobhitāḥ .
bahuprāsādakaṭakai staṭaiśca kusumojjvalaiḥ ..4..

nitambapuṣpamālaughaiḥ sānubhirdhātumaṇḍitaiḥ .
śikharairhemakapilairnaikaprasravaṇāvṛtaiḥ .
śobhitā girayaḥ sarvve puṣṭai ratna samarpitaiḥ ..5..

vihaṅgaśatasaṃjuṣṭaiḥ kuñjairanupamairapi .
sihaśārdūlaśarabhairnaikaiścāmaravāraṇaiḥ .
nānāvarṇākṛtidharaiḥ sevitā vividhairnagaiḥ ..6..

saptāśca harikṛṣṇāṅgamekaikaṃ daśaparvatam .


bāhyamābhyantarā ye tu trivāhāstu samāḥ smṛtāḥ ..7..

jaṭharo devakūṭaśca pūrvasyāṃ diśi parvatau .


tau dakṣiṇottarāyāmāvānīlaniṣadhāyatau ..8..

kailāso himavāṃścaiva dakṣiṇottaraparvatau .


pūrvapaścāyatāvetāvarṇavāntavyavasthitau ..9..

yo'sau merurdvijaśreṣṭhāḥ prāṃśuḥ kanakaparvataḥ .


viṣkambhaṃ tasya vakṣyāmi tanme nigadataḥ śrṛṇu ..1.35.10..

mahāpādāstu catvāro meroratha caturddiśam .


yairdhṛtatvānna calati saptadvīpavatī mahī ..11..

daśayojanasāhasra āyāmasteṣu paṭhyate .


devagandharvayakṣāṇāṃ nānāratnopaśobhitāḥ .
naikanirjharavaprāḍhyā ramyakandaranirmitāḥ ..12..

nitambapuṣpakādambaiḥ śobhitāścitrasānavaḥ .
manaḥśilādarībhiśca haritālatalaistathā ..13..

suvarṇamaṇicitrābhirguhābhiśca samantataḥ .
śuddhahiṅgulakaprakhyaiḥ kāñcanairdhātumaṇḍitaiḥ ..14..
varakāñcanacitraiśca pravālaiḥ samalaṃkṛtāḥ .
rucirāḥ śataparvāṇaḥ siddhāvāsā mudānvitāḥ .
mahāvimānaiḥ śrīmadbhiḥ samantātparidīpitāḥ ..15..

pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ .


vipulaḥ paścime pārśve supārśvaścottare smṛtaḥ ..16..

teṣāṃ sahasraśrṛṅgeṣu vajravaiḍhūryavedikāḥ .


śākhāsahasrakalitāḥ sumūlāḥ supratiṣṭhitāḥ ..17..

srigdhairnīlairghanaiḥ parṇaiḥ sañjhannavividhāśrayāḥ .


anekaprajanotsedhā mahāpuṣpaphalopagāḥ ..18..

yakṣagandharvasevyāśca sevitāḥ siddhacāraṇaiḥ .


mahāvṛkṣāḥ samutpannāścatvāro dvīpaketavaḥ ..19..

mandarasya gireḥśrṛṅge mahāvṛkṣaḥ sa keturāṭ .


ālambaśākhāśikharaḥ kandaraśca pādapaḥ ..1.35.20..

mahākumbhapramāṇaistu puṣpairvikacakesaraiḥ .
mahāgandhairmanojñaiśca śobhitaḥ sarvakālajaiḥ ..21..

sahasramadhikaṃ so'tha gandhenāpūrayaddiśaḥ .


yojanānāṃ samantādvai mandamārutavījitaḥ ..22..

varaketureva prathito bhadrāśvo nāma yo dvijāḥ .


yatra sākṣāt hṛṣīkeśaḥ siddhasaṅghairmahīyate ..23..

tasya rudrakadambasya tadā śvetaharo hariḥ .


prāptavānaparaśreṣṭhaḥ sa tatra sahitaḥ purā ..24..

tena cālokitaṃ sarvaṃ dvīpaṃ dvipadanāyakāḥ .


yasya nāmnā samākhyāto bhadrāśvo nāma nāmataḥ ..25..

dakṣiṇasyāpi śailasya śikhare devasevitā .


jambūḥ sadā puṣpaphalā sadā mālyopaśobhitā ..26..

mahāmūlairmahāskandhaiḥ snigdhavarṇairvibhūṣitā .
navaiḥ sadā puṣpaphalaiḥ śākhābhiścopaśobhitā ..27..

tasyā hyatipramāṇāni svādūni ca mṛdūni ca .


phalānyamṛtakalpāni patanti girimūrddhani ..28..

tasmādgirivaraprasthāt punaḥ prasyandavāhinī .


nadī jambūnadī nāma pravṛttā madhuvāhinī ..29..

tatra jāmbūnadannāma suvarṇaṃ jvalanaprabham .


devālaṅkāramatulaṃ jāyate pāpanāśanam ..1.35.30..

devadānavagandharvā yakṣarākṣasapannagāḥ .
yat pibantyamṛtaprakhyaṃ madhu jāmbhūrasasravam ..31..
sa keturdakṣiṇe dvīpe jambhūrlokeṣu viśrutā .
yasyā nāmnā sa vikhyāto jambhūdvīpaḥ sanātanaḥ ..32..

vipulasyāpi śailasya paścimasya mahātmanaḥ .


jātaḥ śrṛṅge'tisumahānaśvattha ścaiva pādapaḥ ..33..

vilambivaramālādyaḥ suvarṇamaṇivedikaḥ .
mahoccaskandhaviṭapo naikasattvaguṇālayaḥ ..34..

kumbhapramāṇaiḥ sukhadaiḥ phalaiḥ sarvarttukaiḥ śubhaiḥ .


sa ketuḥ ketumālānāṃ devagandharvasevitaḥ ..35..

ketumāleti ca yathā tasyā nāma prakīrtitam .


tannibodhata viprendrā niruktaṃ nāma karmataḥ ..36..

kṣīrodamathane vṛtte daityapakṣe parājite .


mahāsamarasammardavṛkṣakṣobhavimarditā ..37..

sahasrākṣeṇa vihitā mālā tasya sutānitā .


tasya skandhe samāsaktyā hyaśvatthasya vanaspateḥ ..38..

sā tathaiva mahāgandhā hyamlānā sarvakāmikī .


ijyate sumahābhāgā vividhaiḥ siddhacāraṇaiḥ ..39..

tasya ketoḥ sadā mālā devadattā virājate .


pavaneneritā divyaṃ vāti gandhaṃ manoramam ..1.35.40..

tābhyāṃ nāmāṅkito dvīpaḥ paścime bahuvistaraḥ .


ketumāla iti khyāto divi ceha ca sarvaśaḥ ..41..

svapārśvasyottare cāpi śrṛṅge jāto mahādrumaḥ .


nyagrodho vipulaskandho'nekayojanamaṇḍalaḥ ..42..

mālyadāmakalāpaiśca vividhairgandhaśālibhiḥ .
śākāvilambī śuśubhe siddhacāraṇasevitaḥ ..43..

pravālakumbhasadṛśairmadhupūrṇaiḥ phalaiḥ sadā .


sa hyuttara kurūṇāntu ketuvṛkṣaḥ prakāśate ..44..

sanatkumārāvarajā mānasā brahmaṇaḥ sutāḥ .


sapta tatra mahābhāgāḥ kuravo nāma viśrutāḥ ..45..

tatra tairāgatajñānaiḥ sattvasthaiḥ puṇyakīrtibhiḥ .


akṣayaṃ kṣemamaparaṃ lokaṃ prāptaṃ sanātanam ..46..

teṣāṃ nāmāṅkito dvīpaḥ saptānāṃ vai mahātmanām .


divi ceha ca vikhyātā uttarāḥ kuravaḥ sadā ..47..

iti śrīmahāpurāṇe vāyuprokte jambūdvīpavarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ ..1.35..


..sūta uvāca ..

teṣāṃ caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam .


anubandhāni ramyāṇi sarvakālarttukāni ca ..1..

sārikābhirmayūraiśca cakoraiśca madotkaṭaiḥ .


śukaiśca bhṛṅgarājaiśca citrakaiśca samantataḥ ..2..

jīvañjīvakanādaiśca hemakānāñca nāditaiḥ .


mattakokilanādaiśca valgūnāñca nināditaiḥ ..3..

sugrīvakāñcanaravaiḥ kalaviṅkarutaistathā .
kūjitāntaraśabdaiśca suramyāṇi ca sarvaśaḥ ..4..

madātkaṭairmadhuraiśca bhramaraiśca mahālasaiḥ .


upagītavanāntāni kinnaraiśca vkacit vkacit ..5..

puṣpavṛṣṭiṃ vimuñcanti mandamārutakampitāḥ .


taravo yatra dṛśyante cārupallavaśobhitāḥ ..6..

stabakairmañjarībhiśca tāmraiḥ kisalayaistathā .


mandavātavaśāllolairdolayadbhiryutāni ca ..7..

nānādhātuvicitraiśca kāntarūpaiḥ śilāśataiḥ .


śallaiḥ vkaciddvijaśreṣṭhā vinyastaiḥ śobhitāni ca ..8..

devadānavagandharvairyakṣarākṣasapannagaiḥ .
siddhāpsarogaṇaiścaiva sevitāni tatastataḥ ..9..

manoharāṇi catvāri devākrīḍanakānyatha .


caturdiśamudārāṇi nāmnā śrṛṇuta tāni me ..1.36.10..

pūrvañcaitrarathaṃ nāma dakṣiṇaṃ nandanaṃ vanam .


vaibhrājaṃ paścimaṃ vidyāduttaraṃ saviturvanam ..11..

mahāvaneṣu caiteṣu niviṣṭāni yathākramam .


anubandhāni ramyāṇi vihaṅgaiḥ kūjitāni ca ..12..

vanairvistīrṇatīrthāni mahāpuṇyāvanāni ca .
mahānāgādhivāsāni sevitāni mahātmabhiḥ ..13..

surasāmalaloyāni śivāni susukhāni ca .


siddhadevāsuravarairupaspṛṣṭajalāni ca ..14..

chatrapramāṇairvikacairmahāgandhairmanoharaiḥ .
puṇḍarīkairmahāpatrairutpalaiḥ śobhitāni ca .
mahāsarāṃsi catvāri tāni vakṣyāmi nāmataḥ ..15..

aruṇodaṃ saraḥ pūrvaṃ dakṣiṇaṃ mānasaṃ smṛtam .


sitodaṃ paścimasaro mahābhadrantathottaram ..16..
aruṇodañca pūrveṇa ye ca śailāstataḥ smṛtāḥ .
tān kīrtyamānāṃstattvena śrṛṇudhvaṃ vistarānmama ..17..

śītāntaśca kumuñjaśca suvīraścācalottamaḥ .


vikaṅko maṇiśīlaśca vṛṣabhaścācalottamaḥ ..18..

mahānīlo'tha rucakaḥ sabindurmandarastathā .


veṇumāṃśca sumedhaśca niṣadho devaparvataḥ ..19..

ityete parvatavarā anye ca girayastathā .


pūrveṇa mandarasyaite siddhavāsā udāhṛtāḥ ..1.36.20..

saraso mānasasyeha dakṣiṇā ye mahācalāḥ .


ye kīrtitā mayā te vai nāmatastānnibodhata ..21..

śailastriśikharaścāpi śiśiraścācalottamaḥ .
kaliṅgaśca pataṅgaśca rucakaścaiva sānumān ..22..

tāmrābhaśca viśākhaśca tathā śvetodaro giriḥ .


samūlo viṣadhāraśca ratnadhāraśca parvataḥ ..23..

ekaśrṛṅgo mahāmūlo gajaśailaḥ piśācakaḥ .


pañcaśailo'tha kailāso himavaṃścācalottamaḥ ..24..

ityete devacaritā hyutkṛṣṭāḥ parvatottamāḥ .


digbhāgo dakṣiṇe proktā meroramaravarccasaḥ ..25..

apareṇa sitodasya saraso dvijasattamāḥ .


uttamā ye mahāśailāstān pravakṣye yathākramam ..26..

suvakṣāḥ śikhiśailaśca kālo vaiḍhūryaparvataḥ .


kapilaḥ piṅgalo rudraḥ surasaśca mahācalaḥ ..27..

kumudo madhumāṃścaiva añjanīmukuṭastathā .


kṛṣṇaśca pāṇḍaraścaiva sahasraśikharaścaha ..28..

pāriyātraśca śailendrastriśrṛṅgaścācalottamaḥ .
ityete parvatavarā digbhāge paścime smṛtāḥ ..29..

mahābhadrasya sarasa uttareṇāpi śrīmataḥ .


ye mayā pūrvataḥ proktāstānvadiṣye yathākramam ..1.36.30..

śaṅkukūṭo mahāśailo vṛṣabho haṃsaparvataḥ .


nāgaśca kapilaścaiva indraśailaśca sānumān ..31..

nīlaḥ kanaka śrṛṅgaśca śataśrṛṅgaśca parvataḥ .


puṣpako meghaśailaśca virājaścācalottamaḥ .
jārudhiścaiva śailendra ityete uttarāḥ smṛtāḥ ..32..

eteṣāṃ śailamukhyānāmantareṣu yathākramam .


sthalyo'hyantaradroṇyaśca sarāṃsi ca nibodhata ..33..
iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāma ṣaṭtriṃśo'dhyāyaḥ ..1.36..

..sūta uvāca ..

śītāntasyācalendrasya kumuñjasyāntareṇa tu .
droṇyo vihaṅgasaṅghuṣṭā nānāsattvaniṣevitāḥ ..1..

triyojanaśatāyāmā vistīrṇāḥ śatayojanāḥ .


surasāmalapānīyaramyaṃ tatra sarovaram ..2..

droṇyāyāmapramāṇaistu puṇḍarīkaiḥ sugandhibhiḥ .


sahasraśatapatrairhi mahāpajhairalaṃkṛtam ..3..

mahoragairadhyuṣitaṃ mahābhogairdurāsadaiḥ .
devadānavagandharvairupaspṛṣṭaṃ jalaṃ śubham ..4..

puṇyaṃ tacchrīsaro nāma prakāśaṃ divi ceha ca .


prasannajalasampūrṇaṃ śaraṇyaṃ sarvadehinām ..5..

tatra tvekaṃ mahāpajhaṃ madhye pajhavanasya ha .


koṭipatrapracāraṃ tattaruṇādityavarcasam ..6..

nityaṃ vyākośamajaraṃ cāñcalyāccātimaṇḍalam .


cārukeśarajālāḍhyaṃ mattaṣaṭpadanāditam ..7..

tasmin pajhe bhagavatī sākṣācchrīrnityameva hi .


lakṣmyāḥ pajhaṃ tadāvāsaṃ mūrttimatyā na saṃśayaḥ ...8..

sarasastasya pūrvasmin tīre siddhaniṣevita .


sadā puṣpaphalaṃ ramyaṃ tatra bilvavanaṃ mahat ..9..

śatayojanavistīrṇaṃ triyojanaśatāya tam .


ardhakrośoccaśikharairmahāvṛkṣaiḥ sahasraśaḥ ..1.37.10..

śākhāsahasrakalitairmahāskandhaiḥ samākulam .
phalaiḥ suvarṇasaṅkāśairharitaiḥ pāṇḍaraistathā ..11..

amṛtasvādusadṛśairbherīmātraiḥ sugandhibhiḥ .
śīryamāṇaiḥ patadbhiśca kīrṇā bhūmirnirantarā ..12..

nāmnā tacchrīvanaṃ nāma sarvalokeṣu viśrutam .


gandharvaiḥ kinnarairyakṣairmahānāgaiśca sevitam ..13..

siddhaiścaiva samākīrṇaṃ nityaṃ bilvaphalāśibhiḥ .


vividhairbhūtasaṅghaiśca nityameva niṣevitam ..14..

tasmin vane bhagavatī sākṣācchrīrnityameva hi .


devī sannihitā tatra siddhasaṅghairnamaskṛtā ..15..
vikaṅkasyācalendrasya maṇiśailasya cāntare .
śatayojanavistīrṇaṃ dviyojanaśatāyatam ..16..

vipulañcampakavanaṃ siddhacāraṇasevitam .
puṣpalakṣmyāvṛtaṃ bhāti jvalantamiva nityadā ..17..

arddhakrośoccaśikharairmahāskandhaiḥ palāśibhiḥ .
praphullaśākhāśikharaiḥ piñjaraṃ bhāti tadvanam ..18..

dvibāhupariṇāhaistaistrihastāyāmavistaraiḥ .
manaḥ śilācūrṇanibhaiḥ pāṇḍukesaraśālibhiḥ ..19..

puṣpairmanoharairvyāptaṃ vyākośairgandhaśālibhiḥ .
virājate vanaṃ sarvaṃ mattabhramaranāditam ..1.37.20..

tadvanaṃ dānavairdevagandharvairyakṣarākṣasaiḥ .
kinnarairapsarobhiśca mahānāgaiśca sevitam ..21..

tatrāśramaṃ bhagavataḥ kaśyapasya prajāpateḥ .


siddhasādhyagaṇā kīrṇaṃ nānāśrutivibhūṣitam .
mahānīlakumuñjābhyāmantarepyacalāvatha ..22..

mahānadyāḥ sukhāyāstu tīre siddhaniṣevite .


pañcāśadyojanāyāmaṃ triṃśadyojanavistaram .
ramyaṃ tālavanaṃ taddhi arddhakrośoccamastakam ..23..

mahāmūlairmahāsāraiḥ sthirairaviralaiḥ śubhaiḥ .


kumudāñjanasaṃsthānaiḥ parivṛttairmahā phalaiḥ .
mṛṣṭagandharasopetairupetaṃ siddhasevitam ..24..

māhendrasya dvipendrasya tatra vāsa udāhṛtaḥ .


airāvatasya bhadrasya sarvalokeṣu viśrutaḥ ..25..

veṇumantasya śailasya sumedhasyottareṇa ca .


sahasrayojanāyāmaṃ vistīrṇaṃ śatayojanam ..26..

vṛkṣagulmalatāgucchaiḥ sarvavīrudbhirīritam .
dūrvāprastāramevātha sarvasatvavivarjitam ..27..

tathā niṣadhaśailasya devaśailasya cottare .


sahasrayojanāyāmā śatayojanavistṛtā ..28..

savāṃhyekaśilā bhūmirvṛkṣavīrudvivarjitā .
āplutā pādamātreṇa hyudakena samantataḥ ..29..

ityetā hyantaradroṇyo nānākārāḥ prakīrttitāḥ .


meroḥ pūrveṇa viprendrā yathāvadanupūrvaśaḥ ..1.37.30..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāma saptatriṃśo'dhyāyaḥ ..1.37..


..sūta uvāca ..

ataḥ paraṃ pravakṣyāmi dakṣiṇāndiśamāśritāḥ .


yā droṇyaḥ siddhacaritāḥ śṛṇu tā hyanupūrvaśaḥ ..1..

śiśirasyācalendrasya pataṅgasyāntareṇa ca .
ślakṣṇabhūmiśriyā yuktaṃ latāliṅgitapādapam ..2..

pṛthukṣepoccaśikharaiḥ pādapairupaśobhitam .
udumbaravanaṃ ramyaṃ pakṣisaṅghaniṣevitam ..3..

pakvairvidrumasaṅkāśai rmadhupūrṇairmanoramaiḥ .
jvalitaṃ tadvanaṃ bhāti mahākumbhopamaiḥ phalaiḥ ..4..

tat siddhayakṣagandharvāḥ kinnarā uragāstathā .


vidyādharāśca muditā upajīvanti nityaśaḥ ..5..

prasannasvādusalilāstatra nadyo bahūdakāḥ .


surasāmalatoyāstāḥ sarāṃsi ca samantataḥ ..6..

tatrāśramaṃ bhagavataḥ karddamasya prajāpateḥ .


ramyaṃ suragaṇākīrṇaṃ sarvataścitrakānanam .
samantādyojanaśataṃ tadvanaṃ parimaṇḍalam ..7..

tāmravarṇasya śailasya pataṅgasyāntareṇa tu .


śatayojanavistīrṇaṃ dviyojanaśatāyatam ..8..

taruṇādityasaṅkāśaiḥ puṇḍarīkaiḥ samantataḥ .


sahasrapatrairvikacairmahāpajhairalaṅkṛtam ..9..

tathā bhramarasaṃlīnaiḥ śatapatraiḥ sugandhibhiḥ .


praphulllaiḥ śobhitajalaṃ raktanīlairmahotpalaiḥ ..1.38.10..

sarovaraṃ mahāpuṇyaṃ devadānavasevitam .


mahoragairadhyuṣitaṃ nīlajāla vibhūṣitam ..11..

tasya madhye janapado hyāyataḥ śatayojanaḥ .


triṃśadyojanavistīrṇo raktadhātuvibhūṣitaḥ ..12..

tasyopari mahāramyā prāṃśu prākāratoraṇā .


naranārīgaṇākīrṇā sphītā vibhavavistaraiḥ ..13..

valabhīkūṭanirvyūhairmaṇibhaktivicitritaiḥ .
ratnacitrārpitatalaiḥ ślakṣṇacitrottaracchadaiḥ ..14..

mahābhavanamālābhirmahāprāṃśubhiruttamaiḥ .
vidyādharapuraṃ tatra śobhate bhrājayacchubham ..15..

vidyādharapatistatra pulomā tatra viśrutaḥ .


citraveṣadharaḥ sragvī māhendrasadṛśadyutiḥ ..16..
dīptānāṃ citraveṣāṇāṃ sūryapratimatejasām .
vidyādharasahasrāṇāmanekeṣāṃ sa rājarāṭ ..17..

viśākhasyācalendrasya pataṅgasyāntareṇa ca .
sarasastāmravarṇasya pūrve tīre pariśrutam ..18..

pañceṣukṣepaṇairviddhaṃ suśākhaṃ varṇaśobhitam .


sarva kālaphalaṃ tatra sphītaṃ cāmravaṇaṃ mahat ..19..

phalaiḥ kanakasaṅkāśairmahāsvādaiḥ sugandhibhiḥ .


mahākumbhapramāṇaiścātanuśākhaiḥ samantataḥ ..1.38.20..

gandharvakinnarā yakṣā nāgā vidyādharāstathā .


pibantyāmrarasaṃ tatra susvāduṃ hyamṛtopamam ..21..

tatrāmrarasapītānāṃ muditānāṃ mahātmanām .


śrūyante hṛṣṭa puṣṭānāṃ nādāstasmin mahāvane ..22..

sumūlasyācalendrasya vasudhārasya cāntare .


samā surabhipūrṇāḍhyā vihaṅgairupaśobhitā ..23..

triṃśadyojanavistīrṇā pañcāśadyojanāyatā .
tatra bilvasthalī viprāḥ śuddhā nimnaphaladrumāḥ ..24..

susvādairvidrumanibhaiḥ phalairbilvairmahopamaiḥ .
śīryamāṇairviśīrṇaiśca praklinnatalamṛttikāḥ ..25..

tāṃ sthalīmupajīvanti yakṣagandharvakinnarāḥ .


siddhā nāgāśca bahuśo nityaṃ bilvaphalāśinaḥ ..26..

antare vasudhārasya ratnadhārasya cāntare .


triṃśadyojanavistīrṇamāyataṃ śatayojanam ..27..

sugandhaṃ kiṃśukavanaṃ nityaṃ puṣpitapādapam .


puṣpalakṣmyāvṛtaṃ bhāti pradīptamiva sarvataḥ ..28..

yasya gandhena divyena vāsyate parimaṇḍalam .


samagraṃ yojanaśataṃ kānanāni samantataḥ ..29..

tat siddhacāraṇagaṇairapsarobhiśca sevitam .


ramyaṃ tat kiṃśuka vanaṃ jalāśayavibhūṣitam ..1.38.30..

tatrādityasya devasya dīptamāyatanaṃ mahat .


māse māse'natarati tatra sūryaḥ prajāpatiḥ ..31..

tatra kālasya karttāraṃ sahasrāṃśuṃ surottamam .


siddhasaṅghā namasyanti sarvalokanamaskṛtam ..32..

pañcakūṭasya śailasya kailāsasyāntareṇa tu .


ṣaṭtriṃśadyojanāyāmaṃ vistīrṇaṃ śatayojanam ..33..
kṣudrasattvairanādhṛṣyaṃ sarvato haṃsapāṇḍuram .
duṣpāraṃ sarvasatvānāṃ durgamaṃ lomaharṣaṇam ..34..

ityetā hyantaradroṇyo dakṣiṇe parikīrtitāḥ .


yathānupūrvamakhilāḥ siddhasaṅghaniṣevitāḥ ..35..

paśvimāyāṃ diśitathā ye'ntaradroṇivistarāḥ .


tān varṇyamānāṃstatvena śrṛṇutemān dvijottamāḥ ..36..

antarāle girau tasmin suvakṣaḥ śikhiśailayoḥ .


samantādyojanaśatamekabhūmaṃ śilātalam ..37..

nityataptaṃ mahāghoraṃ duḥsparśaṃ romaharṣaṇam .


agamyaṃ sarvasattvānāmīśvarāṇāṃ sudāruṇam ..38..

madhye tasyāṃ śilāsthalyāṃ triṃśadyojanamaṇḍalam .


jvālāsahasrakalilaṃ vahnisthānaṃ sudāruṇam ..39..

anindhanastatra sadā jvālāmālī vibhāvasuḥ .


jvalatyeṣa sadā devaḥ śaśvattatra hutāśanaḥ ..1.38.40..

adhidevakṛte yo'sāvagnerbhāgo vidhīyate .


sa tatra jvalate nityaṃ lokasaṃvarttako'nalaḥ ..41..

antare śailavarayordevā vāpi tayoḥ śubhāḥ .


mātuluṅgasthalī tatra hyāyāmāddaśayojanā ..42..

madhuvyañjanasaṃsthānaiḥ surasaiḥ kanakaprabhaiḥ .


phalaiḥ pariṇataiḥ sarvā śobhitā sā mahāsthalī ..43..

tatrāśramaṃ mahā puṇyaṃ siddhasaṅghaniṣevitam .


bṛhaspateḥ pramuditaṃ sarvakāmaguṇairyutam ..44..

tathaiva śailavarayoḥ kumudāñjanayorapi .


antare kesaradroṇī hyanekāyāma yojanā ..45..

dvibāhupariṇāhaistaistrihastāyatavistṛtaiḥ .
candrāṃśuvarṇairvyākośairmattaṣaṭpadanāditaiḥ ..46..

madhusarpīrajaḥ pṛktairmahāgandhairmanoharaiḥ .
śabalaṃ tadvanaṃ bhāti kusumaiḥ sarvakālajaiḥ ..47..

tatra viṣṇoḥ suragurordīptamāyatanaṃ mahat .


prakāśantriṣu lokeṣu sarvalokanamaskṛtam ..48..

antare śailavarayoḥ kṛṣṇapāṇḍurayorapi .


triṃśadyojanavistīrṇaṃ navatyāyatayojanam ..49..

ślakṣṇamekaśilaṃ deśaṃ vṛkṣavīrudvivarjitam .


sukhapādapracā rañca nimnonnatavivarjitam ..1.38.50..
madhye tu sarasastasya ramyā tu sthalapajhinī .
sahasrapatrairvyākośaiḥ chatramātrairalaṅkṛtā ..51..

puṇḍarīkairmahāpajhai rucirairgandhaśālibhiḥ .
śatapatraiśca vikacairutpalairnīlapatrakaiḥ ..52..

madotkaṭairmadhukarairbhramaraiśca madotkaṭaiḥ .
mṛdugadghadakaṇṭhānāṃ kinnarāṇāñca nisvanaiḥ ..53..

upagītapajhakhaṇḍāḍhyā vistīrṇā sthalapajhinī .


yakṣagandharvacaritā siddhacāraṇasevitā ..54..

madhye tasyāśca pajhinyāḥ pañcayojanamaṇḍalaḥ .


nyagrodho vipulaskandho hyanekārohimaṇḍitaḥ ..55..

tatra candraprabhaḥ śrīmān pūrṇacandranibhānana) .


sahasravadano devo nīlavāsāḥ surārihā ..56..

pajha mālyadharasthalyāṃ mahābhāgo'parājitaḥ .


ijyate yakṣagandharvairvidyādharagaṇaistathā ..57..

tasminnāyatane sākṣādanādinidhano hariḥ .


pajhopahāraurvividhai rijyate siddhacāraṇaiḥ ..58..

tadanantasado nāma sarvalokeṣu viśrutam .


pajhamālāvalambābhirmālābhirupaśobhitam ..59..

tathā sahasraśikharakumudasyāntareṇa ca .
pañcāśadyojanāyāmaṃ triṃśadyojanavistaram .
iṣukṣepoccaśikharaṃ nānāvihagasevitam ..1.38.60..

mahāgandhairmahāsvādairgajadehanibhaiḥ phalaiḥ .
madhusravairmahāvṛkṣairupetaṃ tat samantataḥ ..61..

tatrāśramaṃ mahāpuṇyaṃ devarṣigaṇasevitam .


śukrasya prathitaṃ tatra bhāsvaraṃ puṇyakarmaṇaḥ ..62..

śaṅkukūṭasya śailasya vṛṣabhasyāntareṇa ca .


parūṣakasthalī ramyā hyanekāyatayojanā ..63..

bilvapramāṇaiśca śubhairmahāsvādaiḥ sugandhibhiḥ .


phalaiḥ praklidyate bhūmiḥ paruṣairvṛntavicyutaiḥ ..64..

tāṃ sthalīmupajīvanti kinnaroragasādhavaḥ .


parūṣakarasonmattā mānāḍhyāstatra cāraṇāḥ ..65..

kapiñjalasya śailasya nāgaśailasya cāntare .


dviyojanaśatāyāmā vistīrṇā śatayojanā ..66..

sthalī manoharā sā hi nānāvanavibhūṣitā .


nānāpuṣpaphalopetā kinnaroragasevitā ..67..
drākṣāvanāni ramyāṇi tathā nāgavanāni ca .
kharjūravanakhaṇḍāni nīlāśokavanāni ca ..68..

dāḍimānāñca svādūnāmakṣoṭakavanāni ca .
atasītilakānāñca kadalīnāṃ vanāni ca ..69..

badarīṇāñca svādūnāṃ vanakhaṇḍāni sarvaśaḥ .


svāduśītāmbupūrṇābhirnadībhiḥ śobhitāni ca ..1.38.70..

tathā puṣpakaśailasya mahāmeghasya cāntare .


ṣaṣṭiyojanavistīrṇā sā bhūmiḥ śatamāyatā ..71..

samā pāṇitalaprakhyā kaṭhinā pāṇḍurā ghanā .


vṛkṣagulmalatāgulmaistṛṇaiśvāpi vivarjitā ..72..

varjitā vividhaiḥ satvairnnityamasmin nirāśrayā .


sā kānanasthalī nāma dāruṇā romaharṣaṇā ..73..

mahāsarāṃsi ca tathā mahāvṛkṣāstathaiva ca .


mahāvanāni sarvāṇi kāntanāmāni sarvaśaḥ ..74..

sarasāñca vanānāñca sā sthalī ca prajāpateḥ .


kṣudrāṇāṃ sarasāñcaiva saṅkhyā tatra na vidyate ..75..

daśa dvādaśa saptāṣṭau viṃśatrriṃśacca yojanāḥ .


sthalyo droṇyaśca vikhyātāḥ sarāṃsi ca vanāni ca ..76..

kecit santi mahāghorāḥ śyāmāḥ parvatakukṣayaḥ .


sūryāṃśujālairaspṛṣṭā nityaṃ śītā durāsadāḥ ..77..

tathā hyanalataptāni sarāṃsi dvijasattamāḥ .


śailakukṣyantarasthāni sahasrāṇi śatāni ca ..78..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāmāṣṭatriṃśo'dhyāyaḥ ..1.38..

..sūta uvāca ..

ataḥ paraṃ pravakṣyāmi yasmin yasmin śiloccaye .


ye sanniviṣṭā devānāṃ vividhānāṃ gṛhottamāḥ ..1..

tatra yo'sau mahāśailaḥ śītānto naika vistaraḥ .


naikadhātuśataiścitrairnaikaratnākarākaraḥ ..2..

nitambaiḥ puṣpasālambairnaikasattvaguṇālayaḥ .
mahārhamaṇicitrābhirhemavaṃśairalaṃkṛtaḥ ..3..

nitambaiḥ ṣaṭpadodgītaiḥ pravālairhemacitrakaiḥ .


taṭaiḥ kusumasaṅkīrṇairmattabhramaranāditaiḥ ..4..
latālambaiścitravadbhiścitrairdhātuśatārcitaiḥ .
sānubhī ratnacitraiśca puṣpāḍhyaiśca vibhūṣitaḥ ..5..

vimalasvādupānīyairnaikaprasravamairyutaḥ .
nikuñjaiḥ kusumotkīrṇairanekaiśca vibhūṣitaḥ ..6..

puṣmauḍupavahābhiśca sravantībhiralaṃkṛtaḥ .
kinnarācaritābhiśca darībhiḥ sarvatastataḥ ..7..

yakṣagandharvacaritairanekaiḥ kandarodaraiḥ .
śobhitaśca sukhāsevyaiścitrairgahanasaṅkaṭaiḥ ..8..

nānāsatvagaṇākīrṇaiḥ supānīyaiḥ sukhāśrayaiḥ .


nānāpuṣpaphalopetaiḥ pādapaiḥ samalaṃkṛtaḥ ..9.. .
tasmin guhāśrayākīrṇe anekodarakandare .
krīḍāvanaṃ mahendrasya sarvakāmaguṇairyutam ..1.39.10..

tatra taddevarājasya pārijātavanaṃ mahat .


prakāśaṃ triṣu lokeṣu gīyate śrutiniścayāt ..11..

taruṇādityasaṃkāśai rmahāgandhairmanoharaiḥ .
puṣpairbhāti nagaśreṣṭhaḥ sudīpta iva sarvaśaḥ ..12..

samagraṃ yojanaśataṃ taṃ gandhamanilo vavau .


pārijātakapuṣmāṇāṃ māhendra vananirgataḥ ..13..

vaiḍhūryanīlaiḥ kamalaiḥ sauvarṇairvajrakesaraiḥ .


sarvagandhabalopetairmattaṣaṭpadanāditaiḥ ..14..

vyākośaurvikacaiścāpi śatapatrairmanoharaiḥ .
sapaṅkajairmahā patrairvāpyastatra vibhūṣitāḥ ..15..

virejurantarambusthāḥ sauvarṇamaṇibhūṣitāḥ .
paripsandekṣaṇā nityaṃ mīnayūthāḥ sahasraśaḥ ..16..

kūrmaiścānekasaṃsthānairhemaratnapariṣkṛtaiḥ .
cañcūryamāṇaiḥ salilairbhāti citraṃ samantataḥ ..17..

nānāvarṇaiśca śakhunairnānāratnatanūruhaiḥ .
suvarṇapuṣpaiścānekairmaṇituṇḍairdvijātibhiḥ ..18..

valgusvaraiḥ sadonmattaiḥ sampatadbhiḥ samantataḥ .


śuśubhe tadvanaṃ ramyaṃ sahasrākṣasya dhīmataḥ ..19..

mattabhramarasannādairvihaṅgānāñca kūjitaiḥ .
nityamā nanditavanaṃ tasmāt krīḍāvanaṃ mahat ..1.39.20..

suvarṇapārśvaiśca nagairmaṇimuktāpuraskṛtaiḥ .
maṇiśrṛṅgakalāpannaiḥ patadbhiśca samantataḥ ..21..
śākhāmṛgaiśca citrāṅgairnānāratnatanūruhaiḥ .
nānāvarṇaprakāraiśca satvairanyaiḥ samākulam ..22..

muñcanti puṣpavarṣañca tatra bālalatā drumāḥ .


pārijātakapuṣpāṇāṃ mandamāruta kampitāḥ ..23..

śayanāsananirvyūhaiḥ stīrṇai ratnavibhūṣitaiḥ .


vihārabhūmayastatra dvijāḥ śakravane śubhāḥ .
na ca śīto na cāpyuṣṇo ravistatra samaḥ sadā ..24..

nityamunmādajanano madhumādhavasambhavaḥ .
vāti cāpyanilastatra nānāpuṣpādhivāsitaḥ .
nityaṃ saṅgasukhāhlādī śramaklamavināśanaḥ ..25..

tasminnindravane śubhre devadānavapannagāḥ .


yakṣarākṣasaguhyāśca gandharvāścāmitaujasaḥ ..26..

vidyādharāśca siddhāśca kinnarāśca mudā yutāḥ .


athāpsarogaṇāścaiva nityaṃ krīḍāparāyaṇāḥ ..27..

tasya parvatarājasya pūrve pārśve mahocitam .


kumuñcaṃ śailarājānaṃ naikanirjharakandaram ..28..

tasya dhātuvicitreṣu kūṭeṣu bahuvistarāḥ .


aṣṭau puryo hyudīrṇāśca dānavānāṃ mahātmanām ..29..

vajrake parvate cāpi anekaśikharodaraiḥ .


udīrṇā rākṣasāvāsā naranārīsamākulāḥ ..1.39.30..

nīlakā nāma te ghorā rākṣasāḥ kāmarūpiṇaḥ .


tatra te'bhiratā nityaṃ mahābalaparākramāḥ ..31..

mahānīle'pi śailendre purāṇi daśa pañca ca .


hayānanānāṃ vikhyātāḥ kinnarāṇāṃ mahātmanām ..32..

devaseno mahābāhurbalamindrādayastathā .
tatra kinnararājāno daśapañca ca garvitāḥ ..33..

suvarṇapārśvāḥ prāyeṇa nānāparṇasamākulaiḥ .


bilapraveśairnagaraiḥ śailendraḥ so'bhyalaṃkṛtaḥ ..34..

atidāruṇā dṛṣṭiviṣā hyagnikopā durāsadāḥ .


mahoragaśatāstatra suvarṇavaśavartinaḥ ..35..

sunāge'pi mahāśaile daityāvāsā- sahasraśaḥ .


harmyaprāsāda kalilāḥ prāṃśuprākāratoraṇāḥ ..36..

veṇumante mahāśaile vidyādharapuratrayam .


triṃśadadyojanavistīrṇaṃ pañcāśadyojanāyatam ..37..
ulūko romaśaścaiva mahānetraśca vīryavān .
vidyādharavarāstatra śakratulyaparākramāḥ ..38..

vaikaṅke śailaśikhare hyantaḥkandaranirjhare .


mahoccaśrṛṅge rucire ratnadhātuvicitrite ..39..

tatrāste gāruḍirnityaṃ uragārirdurāsadaḥ .


mahāvāyujavaścaṇḍaḥ sugrīvo nāma vīryavān ..1.39.40..

mahāpramāṇai rvikrāntairmahābalaparākramaiḥ .
saśailo hyāvṛtaḥ sarvaḥ pakṣibhiḥ pannagāribhiḥ ..41..

karañje'bhirato nityaṃ sākṣādbhūtapatiḥ prabhuḥ .


vṛṣabhāṅko mahādevaḥ śaṅkaro yogināṃ prabhuḥ ..42..

nānāveṣadharairbhūtaiḥ pramathaiśca durāsadaiḥ .


karañje sānavaḥ sarve hyavakīrṇāḥ samantataḥ ..43..

vasudhāre vasumatāṃ vasūnāmamitaujasām .


aṣṭāvāyatanānyāhuḥ pūjitāni mahātmanām ..44..

ratnadhātau girivare ṛṣīṇāñca mahātmanām .


saptāśramāṇi puṇyāni siddhāvāsayutāni ca ..45..

mahāprajāpateḥ sthānaṃ hemaśrṛṅgo nagottame .


caturvaktrasya devasya sarvabhūtanamaskṛtam ..46..

gajaśaile bhagavato nānābhūtagaṇāvṛtāḥ .


rudrāḥ pramuditā nityaṃ sarvabhūtanamaskṛtāḥ ..47..

sumedhe dhātucitrāḍhye śailendre meghasannibhe .


naikodaradarīvapranikuñjaiścopaśobhite ..48..

ādityānāṃ vasūnāñca rudrāṇāñcāmitaujasām .


tatrāyatanavinyāsā ramyāścaivāśvinorapi ..49..

sthānāni siddhairdevānāṃ sthāpitāni nagottame .


tatra pūjāparā nityaṃ yakṣa gandharvakinnarāḥ ..1.39.50..

gandharvanagarī sphītā hemakakṣe nagottame .


aśītyāmarapuryyābhā mahāprākāratoraṇā ..51..

siddhā hyapattanā nāma gandharvā yuddha śālinaḥ .


yeṣāmadhipatirdevo rājarājaḥ kapiñjhalaḥ ..52..

anale rākṣasāvāsāḥ pañcakūṭe'pi dānavāḥ .


ūrjitā devaripavo mahābalaparākramāḥ ..53..

śataśrṛhge puraśataṃ yakṣāṇāmamitaujasām .


tāmrābhe kādraveyasya takṣakasya purottamam ..54..
viśākhe parvataśreṣṭhe naikavapradarīśubhe .
guhāniratavāsasya guhasyāyatanaṃ mahat ..55..

śvetodare mahāśaile mahābhavanamaṇḍite .


puraṃ garuḍhaputrasya sunābhasya mahātmanaḥ ..56..

piśācake girivare harmyaṃ prāsāda maṇḍitam .


yakṣagandharvacaritaṃ kuberabhavanaṃ mahat ..57..

harikūṭe harirdevaḥ sarvabhūtanamaskṛtaḥ .


prabhāvāttasya śailo'sau mahānābhaḥ prakāśate ..58..

kumude kinnarāvāsā añjane ca mahoragāḥ .


kṛṣṇe gandharvvanagarā mahābhavanaśālinaḥ ..59..

pāṇḍure cāruśikhare mahāprākāratoraṇe .


vidyādharapuraṃ tatra mahābhavanamālinam ..1.39.60..

sahasraśikhare śaile daityānāmugrakarmmaṇām .


purāṇi samudīrṇānāṃ sahasraṃ hemamālinām ..61..

mukuṭe pannagāvāsā anekāḥ parvatottamāḥ .


puṣpake vai munigaṇā nityameva mudā yutāḥ ..62..

vaivasvatasya somasya vāyornāgādhipasya ca .


supakṣe parvatavare catvāryyāyatanāni ca ..63..

gandharvaiḥ kinnarairyakṣairnnāgairvidyādharottamaiḥ .
siddhairhi teṣu sthāneṣu nityamiṣṭaḥ prapūjyate ..64..

iti śrīmahā purāṇe vāyuprokte bhuvanavinyāso nāmaikonacatvāriṃśo'dhyāyaḥ ..1.39..

..sūta uvāca ..

maryyādāparvate śubhre devakūṭe nibodhata .


vistīrṇe sikhare tasya kūṭe girivarasya ha ..1..

samantādyojanaśataṃ mahābhavanamaṇḍitam .
janmakṣetraṃ suparṇasya vainateyasya dhīmataḥ ..2..

naikairmahā pakṣigaṇairgāruḍaiḥ śīgravikramaiḥ .


sampūrṇavīryasampannairdamanairuragāribhiḥ ..3..

pakṣirājasya bhavanaṃ prathamaṃ tanmahātmanaḥ .


mahāvāyupraveśasya śālmali dvīpavāsinaḥ ..4..

tasyaiva cārumūrdhnastu kūṭeṣu ca maharddhiṣu .


dakṣiṇeṣu vicitreṣu saptasvapi tu śobhinaḥ ..5..
sandhyābhrābhāḥ samuditā rukmaprākāratoraṇāḥ .
mahābhavanamālābhiḥ śobhitā devanirmitāḥ ..6..

triṃśadyojanavistīrṇāścatvāriṃśattamāyatāḥ .
sapta gandharvanagarā nara nārīsamākulāḥ ..7..

āgneyā nāma gandharvā mahābalaparākramāḥ .


kuberānucarā dīptāsteṣānte bhavanottamāḥ ..8..

tasya cottarakūṭeṣu bhuvanasya mahāgireḥ .


harmyaprāsādabaddhaṃ ca udyānavanaśobhitam ..9..

puramāśīviṣaiḥ purṇaṃ mahāprākāratoraṇam .


vāditraśatanirghoṣairānanditavanāntaram ..1.40.10..

duṣprasahyamamitrāṇāṃ triṃśadyojanamaṇḍalam .
nagaraṃ saiṃhikeyānāmudīrṇaṃ devavidviṣām .
siddhadevarṣicaritaṃ devakūṭe nibodhata ..11..

dvitīye dvijaśārdūla maryyādāparvate śubhe .


mahābhavanamālābhirnānāvarṇābhirāvṛtam ..12..

suvarṇamaṇicitrābhiranekābhiralaṃkṛtam .
viśālarathyaṃ durdharṣaṃ nityaṃ pramuditaṃ śivam ..13..

naranārīgaṇākīrṇaṃ prāṃśuprākāratoraṇam .
ṣaṣṭiyojanavistīrṇaṃ śatayojanamāyatam ..14..

nagaraṃ kālakeyānāmasurāṇāṃ durāsadam .


devakūṭataṭe ramye sanniviṣṭaṃ sudurjayam .
mahābhracayasaṅkāśaṃ sunāsannāma viśrutam ..15..

tasyaiva dakṣiṇe kūṭe viṃśadyojanavistaram .


dviṣaṣṭiyojanāyāmaṃ hemaprākāratoraṇam ..16..

hṛṣṭapuṣṭāvaliptānāmāvāsāḥ kāmarūpiṇām .
autkacānāṃ pramuditaṃ rākṣasānāṃ mahāpuram ..17..

madhyame tu mahākūṭe devakūṭasya vai gireḥ .


suvarṇamaṇipāṣāṇaiścitraiḥ ślakṣaṇataraiḥ śubhaiḥ .
śākhāśatasahasrādyairnaikārohasamākulam ..18..

srigdha parṇamahāmūlamanekaskandhavāhanam .
ramyaṃ hyaviralacchāyaṃ daśayojanamaṇḍalam ..19..

tatra bhūtavaṭannāma nānābhūtagaṇālayam .


mahādevasya prathitaṃ tryambakasya mahātmanaḥ .
dīptamāyatanaṃ tatra sarvalokeṣu viśrutam ..1.40.20..

varāhagajasiṃharkṣaśārdūlakarabhānanaiḥ .
gṛdhrolūkamukhaiścaiva meṣoṣṭrājamahāmukhaiḥ ..21..
kadambairvikaṭaiḥ sthūlairlambakeśatanūruhaiḥ .
nānāvarṇākṛtidharairnānāsaṃsthānasaṃsthitaiḥ ..22..

dīptairanekairugrāsyairbhūtairugraparākramaiḥ .
aśūnyamabhavannityaṃ mahāpāriṣadaistathā ..23..

tatra bhūtapaterbhūtā nityampūjāṃ prayuñjate .


jharjharaiḥ śaṅkhapaṭahairbherīḍiṇḍimagomukhaiḥ ..24..

raṇitālasitodgītai rnityaṃ valitavarjitaiḥ .


visphūrjjitaśataistatra pūjāyuktā gaṇeśvarāḥ .
prītāḥ purāripramathāstatra krīḍāparāḥ sadā ..25..

siddhadevarṣigandharvayakṣanāgendra pūjitaḥ .
sthāne tasmin mahādevaḥ sākṣāllokaśivaḥ śivaḥ ..26..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāma catvāriṃśo'dhyāyaḥ ..1.40..

..sūta uvāca ..

viviktacāruśikharaṃ patritaṃ śaṅkhavarcasam .


kailāsaṃ devabhaktānāmālayaṃ sukṛtātmanām ..1..

tasya kūṭataṭe ramye madhyame kundasannibhe .


yojanānāṃ śatāyāme pañcāśacca tathāyatam ..2..

suvarṇamaṇicitrābhi anekābhiralaṃkṛtam .
mahābhavanamālābhirbhūṣitaṃ naikavistaram ..3..

dhanādhyakṣasya devasya kuberasya mahātmanaḥ .


nagarantadanādhṛṣyamṛddhiyuktaṃ mudāyutam ..4..

tasya madhye sabhā ramyā nānākanakamaṇḍitā .


vipulā nāma vikhyātā vipulastambhatoraṇā ..5..

tatra tatpuṣpakaṃ nāma nānāratnavibhūṣitam .


mahāvimānaṃ ruciraṃ sarvakāmaguṇairyutam ..6..

manojavaṃ kāmagamaṃ hemajālavibhūṣitam .


vāhanaṃ yakṣarājasya kuberasya mahātmanaḥ ..7..

tatraikapiṅgalo devo mahādevasakhaḥ svayam .


vasati sma sa yakṣendraḥ sarvabhūtanamaskṛtaḥ ..8..

tatrāpsarogaṇairyyakṣairgandharvaiḥ siddhacāraṇaiḥ .
vasati sma mahātmā'sau kubero devasattamaḥ ..9..
tatra pajhamahāpajhau tathā makarakacchapau .
kumudaḥ śaṅkha nīlau ca nandano nidhisattamaḥ ..1.41.10..

aṣṭāvete'kṣayā divyā dhaneśasya mahātmanaḥ .


mahānidhānāstiṣṭhanti sabhāyāṃ ratnasañcitāḥ ..11..

tathendrāgniyamādīnāṃ devānāmapsarogaṇaiḥ .
teṣāṃ kailāsa āvāso yatra yakṣeśvaraḥ prabhuḥ ..12..

kṛtvā pūrvamupasthānaṃ yakṣendrasya mahātmanaḥ .


paścādgacchanti ye yasya vihitāḥ paricārakāḥ ..13..

tatra mandākinī nāma suramyā vipulodakā .


suvarṇamaṇisopānā nānāpuṣpotkaṭotkaṭā ..14..

jāmbhūnadamayaiḥ pajhairgandhasparśaguṇānvitaiḥ .
nīlavaiḍhūryyapatraiśca gandhopaitairmahotpalaiḥ ..15..

tathā kumudakhaṇḍaiśca mahāpajhairalaṅkṛtā .


yakṣagandharvanārībhirapsarobhiśca śobhitā ..16..

devadānavagandharvairyakṣarākṣasapannagaiḥ .
upaspṛṣṭajalā ramyā vāpī mandākinī tathā ..17..

tathā alakanandā ca nandā ca saritāṃ varā .


etaireva guṇairyuktā nadyo devarṣisevitāḥ ..18..

tasyaiva śailarājasya pūrve kūṭe pariśrutāḥ .


sahasrayojanāyāmāstriṃśadyojana vistarāḥ ..19..

daśa gandharvanagarāḥ samṛddhyā parayā yutāḥ .


mahābhavanamālābhiranekābhirvibhūṣitāḥ ..1.41.20..

subāhuharikeśādyā ścitrasenajarādayaḥ .
daśa gandharvarājāno dīptavahniparākramāḥ ..21..

tasyaiva paścime kūṭe kundendusadṛśaprabhe .


nānādhātuśataiścitraiḥ siddha devarṣisevite ..22..

aśītiyojanāyāmaṃ catvāriṃśatpravistaram .
ekaikayakṣabhavanaṃ mahābhavanamālinam ..23..

mahāyakṣālayānyatra triṃśadāḍhyāni me śrṛṇu .


mudā'tha paramaddharyā ca saṃyuktāni samantataḥ ..24..

mahāmālisunetrādyāstathā maṇivarādayaḥ .
udīrṇā yakṣarājānastatra triṃśatsadā babhuḥ ..25..

ityete kathitā yakṣā vāyvagnisamatejasaḥ .


yeṣāmadhipatirdevaḥ śrīmān vaiśravaṇaḥ prabhuḥ ..26..
tasyaiva dakṣiṇe pārśve himavatyacalottame .
nikuñjanirjharaguhānaikasānudarītaṭe ..27..

arṇavādarṇavaṃ yāvat pūrvapaścāyate'cale .


kinnarāṇāṃ puraśataṃ niviṣṭaṃ vai vkacit vkacit ..28..

naikaśrṛṅgakalāpasya śailarājasya kukṣiṣu .


naranārīpramuditaṃ hṛṣṭapuṣṭajanākulam ..29..

drumasugrīvasainyādyā bhagadattapuraḥsarāḥ .
yatra rājaśataṃ teṣāṃ dīptānāṃ balaśālinām ..1.41.30..

vivāho yatra rudrasya mahādevyomayā saha .


tapastaptavatī caiva yatra devī varāṅganā ..31..

kirātarūpiṇā caiva yatra rudreṇa krīḍitam .


yatra caiva kṛtaṃ tābhyāṃ jambūdvīpāvalokanam ..32..

yatra tāḥ sammudā yuktā nānābhūtagaṇairyutāḥ .


citrapuṣpaphalopetā rudrasyākrīḍabhūmayaḥ ..33..

hṛṣṭā giridarīvāsāḥ kṛśodaryyo manoramāḥ .


kundaryo yatra kinnaryyo ramante sma sulocanāḥ ..34..

viśālākṣāstathā yakṣā anyāścāpsarasāṅgaṇāḥ .


gandharvāścāṅgaśālinyo yatra tatra mudā yutāḥ ..35..

tatraivomāvanaṃ nāma sarvalokeṣu viśrutam .


ardhanārīnaraṃ rupaṃ dhṛtavān yatra śaṃkaraḥ ..36..

tathā śaravaṇaṃ nāma yatra jātaḥ ṣaḍānanaḥ .


yatra caiva kṛtotsāhaḥ krauñcaśailavanaṃ prati ..37..

dhvajāpatākinañcaiva kiṅkiṇījālamālinam .
yatra siṃharathaṃ yuktaṃ kārtikeyasya dhīmataḥ ..38..

citrapuṣpanikuñjasya krauñcasya ca girestaṭe .


devāriskandanaḥ skando yatra śaktiṃ vimuktavān ..39..

yatrābhiṣiktaśca guhaḥ sendropendraiḥ surottamaiḥ .


senāpatye ca daityārirdvādaśārkapratāpavān ..1.41.40..

bhūtasaṅghāvakīrṇāni etānyanyāni ca dvijāḥ .


tatra tatra kumārasya sthānānyāyatanāni ca ..41..

tathā pāṇḍuśilā nāma hyākrīḍā krauñcaghātinaḥ .


nānābhūtagaṇākīrṇe pṛṣṭhe himavataḥ śubhe ..42..

tasya pūrve taṭe ramye siddhāvāsamudāhṛtam .


kalāpagrāmamityevaṃ nāmnā khyātaṃ manīṣibhiḥ ..43..
mṛkaṇḍasya vasiṣṭhasya bharatasya nalasya ca .
viśvāmitrasya viprarṣestathaivoddālakasya ca ..44..

anyeṣāñcogratapasāmṛṣīṇāṃ bhāvitātmanām .
himavatyāśramāṇāñca sahasrāṇi śatāni ca ..45..

naikasidhdagaṇāvāsaṃ sthānāyatanamaṇḍitam .
yakṣagandharvacaritaṃ nānāmlecchagaṇairyutam ..46..

nānāratnākarāpūrṇaṃ nānāsattvaniṣevitam .
nānānadīsahasrāṇāṃ sambhavaṃ varaparvatam ..47..

paścimasyācalendrasya niṣadhasya yathārthavat .


kīrttyamānamaśeṣeṇa viśeṣaṃ śrṛṇuta dvijāḥ ..48..

vistīrṇe madhyame kūṭe hemadhā tuvibūṣite .


dīptamāyatanaṃ viṣṇoḥ siddharṣigaṇasevitam .
yakṣāpsaraḥsamākīrṇaṃ gandharvagaṇasevitam ..49..

tatra sākṣānmahādevaḥ pītāmbaradharo hariḥ .


varadaḥ sevyate sirddhairlokakarttā sanātanaḥ ..1.41.50..

tasyaivābyantare kūṭe nānādhātuvibhūṣite .


taṭe niṣadhakūṭasya ślakṣṇacāruśilātale ..51..

rukmakāñcananiryūhaṃ taptakāñcanatoraṇam .
anekavalabhīkūṭapralolīśatasaṅkaṭam ..52..

harmyaprāsādamatulaṃ taptakāñcanabhūṣitam .
harmyaprāsādabaddhañca muditañcātivistaram ..53..

udyānamālākalitaṃ triṃśadyojanamāyatam .
duḥprasahyamamitraistat pūrṇamāśīviṣopamaiḥ .
ulaṅghīnāṃ pramuditaṃ rakṣasāṃ rākṣasaṃ puram ..54..

tasyaiva dakṣiṇe pārśve naikadaityagaṇālaye .


guhāpraveśaṃ nagaraṃ śailakukṣau durāsadam ..55..

tathaiva paścime kūṭe pārijātaśiloccaye .


devadānavabhāgānāṃ samṛddhāni purāṇi tu ..56..

tatra somaśilā nāma girestasya mahātaṭe .


somo yatrāvatarati sadā parvasu parvasu ..57..

upāsate'tra śrīmantaṃ tārā patimaninditam .


ṛṣikinnaragandharvāḥ sākṣāddevaṃ tamonudam ..58..

tatraiva cottare kūṭe brahmapārśvamiti smṛtam .


sthānaṃ tatra sureśasya brahmaṇaḥ prathitaṃ divi ..59..
ijyāpūjānamaskāraistatra siddhāḥ svayambhuvam .
upāsate mahātmānaṃ yakṣagandharvadānavāḥ ..1.41.60..

tathaivāyatanaṃ vahneḥ sarvalokeṣu viśrutam .


tatra vigrahavān vāhniḥ sevyate siddhacāraṇaiḥ ..61..

tathaiva cottare ramye triśrṛṅge varaparvate .


ṛṣisiddhānucarite nānābhūtagaṇālaye .
puraṃ tat triṣu lokeṣu hemacitrantu viśrutam ..62..

trayāṇāṃ devamukhyānāṃ trīṇyevāyatanāni ca .


nārāyaṇasyāyatanaṃ pūrvakūṭe dvijottamāḥ .
madhyame brahmaṇaḥ sthānaṃ śaṅkarasya tu paścime ..63..

daityadānavagandharvairyakṣarākṣasapannagaiḥ .
ijānā abhipūjyante devadevā mahābalāḥ ..64..

tathā purāṇi ramyāṇi deśe caiva vkacit vkacit .


yakṣagandharvanāgānāṃ triśrṛṅge varaparvate ..65..

tathaiva cottare deśe cārudhau devaparvate .


anekaśrṛṅgakalite siddhasādhu niṣevite ..66..

yakṣāṇāṃ kinnarāṇāñca gandharvāṇāṃ sahasraśaḥ .


nāgānāṃ rākṣasānāñca daityānāñca mahābale ..67..

kūṭe tu madhyame tasya siddhasaṅgha niṣevite .


ramye devarṣicarite ratnadhātuvibhūṣite ..68..

pajhotpalavanaiḥ phullaiḥ saugandhikavanaistathā .


tathā kumudakhaṇḍaiśca vikacairupaśobhite ..69..

vihaṅgasaṅghasaṃghuṣṭaṃ nānāsatvaniṣevitam .
haṃsakāraṇḍavākīrṇaṃ mattaṣaṭpadasevitam ..1.41.70..

nānāsatvagaṇākīrṇaṃ vihaṅgairupaśobhitam .
cārutīrthasusambādhaṃ triṃśadyojanamaṇḍalam ..71..

siddhairupaspṛṣṭajalaṃ jaladoṣavivarjitam .
tatrānandajalannāma mahāpuṇyajalaṃ saraḥ ..72..

tatra nāgapati ścaṇḍa ścaṇḍo nāma durāsadaḥ .


śataśīrṣā mahābhāgo viṣṇucakrāṅkacihnitaḥ .
ityevamaṣṭau vijñeyā vicitrā devaparvatāḥ ..73.. .
purairāyatanaiḥ puṇyaiḥ puṇyodaiśca sarovaraiḥ .
suvarṇaparvatairnaikaistathā rajataparvataiḥ ..74..

nānāratnaprabhāsaiśca naikaiśca maṇiparvataiḥ .


haritālaparvatairnaikaistathā hiṅgulakāñcanaiḥ ..75..
śuddhairmanaḥ śilājālairbhāsvarairaruṇaprabhaiḥ .
nānādhātuvicitraiśca naikaiśca maṇiparvataiḥ ..76..

pūrṇā vasumatī sarvā giribhirnaikavistaraiḥ .


nadīkandaraśailādyai ranekaiścitrasānubhiḥ ..77..

ityevamacalairyuktairdaityarākṣasasādhubhiḥ .
kinnaroragagandharvairvicitraiḥ siddhacāraṇaiḥ ..78..

gandharvairapsarobhiśca sevitā naika vistarāḥ .


puṇyakṛdbhiḥ samākīrṇā kesarākṛtayo nagāḥ ..79..

girijālantu tanmeroḥ siddhalokamiti smṛtam .


citraṃ nānāśrayopetaṃ pracāraṃ sukṛtātmanām ..1.41.80..

nātyugrakarmasiddhānāṃ pratimā madhyamāḥ smṛtāḥ .


sa hi svarga iti khyātaḥ kramastveṣa prakīrtitaḥ ..81..

caturmahādvīpavatī seyamurvī prakīrtitā ..

nānāvarṇapramāṇairhi nānāvarṇabalaistathā ..82..

nānābhakṣyānnapānaiśca nānācchādanabhūṣaṇaiḥ .
prajāvikārairvividhaiścitrairadhyuṣitaiḥ saha .. 41.83..

catvāro naikavarṇādyā mahādvīpāḥ pariśrutāḥ .


bhadrāśca bharatāścaiva ketumālāśca paścimāḥ .
uttarāḥ kuravaścaiva kṛtapuṇyapratiśrayāḥ ..84..

saiṣā caturmahādvīpā nānādvīpasamākulā .


pṛthivī kīrtitā kṛtsnā pajhākārā mayā dvijāḥ ..85..

tadeṣā sāntaradvīpā saśailavanakānanā .


pajhetyabhihitā kṛtsnā pṛthivī bahuvistarā ..86..

sabrahmasadanaṃ lokaṃ sadevāsuramānuṣam .


trilokamiti vikhyātaṃ yatsattvairvyavahāryate ..87..

candrādityāvataptaṃ yattajjagat parigīyate .


gandhavarṇarasopetaṃ śabdasparśaguṇānvitam ..88..

taṃ lokapajhaṃ śrutibhiḥ pajhamityabhidhīyate .


eṣa sarvapurāṇeṣu kramaḥ supariniścitaḥ ..89..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāmaikacatvāriṃśo'dhyāyaḥ ..1.41..

..sūta uvāca ..
sarovarebhyaḥ puṇyodā deva nadyo vinirgatāḥ .
mahaughatoyā nadyaśca tāḥ śrṛṇudhvaṃ yathākramam ..1..

ākāśāmbhonidheryo'sau soma ityabhidhīyate .


ādhāraḥ sarvabhūtānāṃ devānāmamṛtākaraḥ ..2..

tasmāt pravṛttā puṇyodā nadī hyākāśagāminī .


saptamenānilapathā prayātā vimalodakā ..3..

sā jyotiṣi nivartantī jyotirgaṇaniṣevitā .


tārākojisahasrāṇāṃ nabhasaśca samāyatā ..4..

māhendreṇa gajendreṇa ākāśapathayāyinā .


krīḍitā hyantaratale yā sā vikṣobhitodakā ..5..

naikairvimānasaṅghātaiḥ prakrāmadbhirnabhastalam .
siddhairupaspṛṣṭajalā mahāpuṇyajalā śivā ..6..

vāyunā preryamāṇā ca anekābhogagāminī .


parivarttatyaharaharyathā sūryastathaiva sā ..7..

catvāryaśītiḥ pratatā yojanānāṃ samantataḥ .


vegena kurvatī meruṃ sā prayātā pradakṣiṇam ..8..

vibhidyamānā salilaistaijasenānilena ca .
meroruttarakūṭeṣu patitātha caturṣvapi ..9..

merukūṭataṭāntebhya utkṛṣṭebhyo nivartitā .


vikīryamāṇa salilā caturddhāsaṃsṛtodakā ..1.42.10..

ṣaṣṭiyojanasāhasraṃ nirālambanamambaram .
nipapāta mahābhāga merostasya caturddiśam ..11..

sā caturṣvabhitaścaiva mahāpādeṣu śobhanā .


puṇyā mandarapūrveṇa patitā hi mahānadī ..12..

pūrveṇāṃśena devānāṃ sarvasiddhagaṇālayam .


suvarṇacitrakaṭakaṃ naikanirjharakandaram ..13..

plāvayantī saśailendraṃ mandarañcārukandaram .


vaprapratāpaśamanairanekaiḥ sphāṭikodakaiḥ ..14..

tathā caitrarathaṃ ramyaṃ plāvayantī pradakṣiṇam .


praviṣṭā hyambaranadī hyaruṇodasarovaram ..15..

aruṇodānnivṛttā'tha śītānte ramyanirjhare .


śaile siddhagaṇāvāse nipapāta sugāminī ..16..

sītā nāma mahā puṇyā nadīnāṃ pravarā nadī .


sā nikuñjaniruddhā tu anekābhogagāminī ..17..
śītāntāśikharādbhraṣṭā sukuñje varaparvate .
nipapāta mahābhāgā tasmādapi sumañjasam ..18..

tasmānmālyavataṃ śailaṃ bhāvayantī varāpagā .


vaikaṅkaṃ samanuprāptā vaikaṅkānmaṇiparvatam .
maṇiparvatānmahāśailaṃ ṛṣabhaṃ naikakandaram ..19..

evaṃ śailasahasrāṇi dārayantī mahānadī .


patitā'tha mahāśaile jaṭhare siddhasevite ..1.42.20..

tasmādapi mahāśailaṃ devakūṭaṃ taraṅgiṇī .


tasya kukṣisamudrāntā krameṇa pṛthivīṃ gatā ..21..

saivaṃ sthalīsahasrāṇi śailarājaśatāni ca .


vanāni ca vicitrāṇi sarāṃsi vividhāni ca ..22..

srāvayantī mahābhāgā visphāreṣvavalīkadā .


nadī sahasrānugatā pravṛttā ca mahānadī ..23..

bhadrāśvaṃ sumahādvīpaṃ plāvayantī varāpagā .


praviṣṭā hyarṇavaṃ pūrvaṃ pūrve dvīpe mahānadī ..24..

dakṣiṇe'pi prapannā yā śailendre gandhamādane .


citraiḥ prapātairvidhairnaikavisphālitodakā ..25..

tadghandhamādanavanaṃ nandanaṃ devanandanam .


plāvayantī mahābhāgā prayātā sā pradakṣiṇam ..26..

nāmnā hyalakanandeti sarvalokeṣu viśrutā .


praviśatyuttarasaro mānasaṃ devamānasam ..27..

mānasācchailarājānaṃ ramyaṃ triśikharaṃ gatā .


trikūṭācchailaśikharāt kaliṅgaśikharaṃ gatā ..28..

kaliṅgaśikharādbhraṣṭā rucake nipapāta sā .


rucakānniṣadhaṃ prāptā tāmrābhaṃ niṣadhādapi ..29..

tāmrābhaśikharārdbhraṣṭā gatā śvetodaraṃ girim .


tasmātsumūlaṃ śailendraṃ vasudhārañca parvatam ..30..

hemakūṭaṃ gatā tasmāddevaśrṛṅge tato gatā .


tasmādgatā mahāśailaṃ tataścāpi piśācakam ..31..

piśācakācchailavarāt pañcakūṭaṅgatā punaḥ .


pañcakūṭāttu kailāsaṃ devāvāsaṃ śiloccayam ..32..

tasya kukṣiṣu vibhrāntā naikakandarasānuṣu .


himavatyuttamanadī nipapātācalottame ..33..

saivaṃ śailasahasrāṇi dārayantī mahānadī .


sthalīśatānyanekāni plāvayantyāśugāṇinī ..34..
vanānāñca sahasrāṇi kandarāṇāṃ śatāni ca .
srāvayantī mahābhāgā prayātā dakṣiṇodadhim ..35..

ramyā yojanavistīrṇā śailakukṣiṣu saṃvṛtā .


yādhṛtā devadevena śaṅkareṇa mahātmanā ..36..

pāvanī dvijaśārdūla ghorāṇāmapi pāpmanām .


śaṅkarasyāṅkasaṃsparśānmahādevasya dhīmataḥ .
dviguṇaṃ pavitrasalilā sarvaloke mahānadī ..37..

anuśailaṃ samantācca nirgatā bahubhirmukhaiḥ .


atho'nyenābhidhānena khyātā nadyaḥ sahasraśaḥ ..38..

tasmāddhimavato gaṅgā gatā sā tu mahānadī .


evaṃ gaṅgeti nāmnādiprakāśā siddhasevitā ..39..

dhanyāste sattamā deśā yatra gaṅgā mahānadī .


rudrasāddhyānilādityairjuṣṭatoyā yaśasvatī ..1.42.40..

mahāpādaṃ pravakṣyāmi merorapi hi paścimam .


nānāratnākāraṃ puṇyaṃ puṇyakṛdbhirniṣevitam ..41..

vipulaṃ śailarājānaṃ vipulodarakandaram .


nitambakuñja kaṭakairvimalairmmaṇḍitodaram ..42..

api yā tryambakasyaiṣā tridaśaiḥ sevitodakā .


vāyuvegā gatābhogā lateva bhrāmitā punaḥ ..43..

merukūṭataṭādbhraṣṭā prahataiḥ svāditodakā .


vistīryyamāṇasalilā nirmmalāṃśukasannibhā ..44..

tasya kūṭe'mbaranadī siddhacāraṇasevitā .


pradakṣiṇamathāvṛtya patitā sā tu gāminī ..45..

devabhrājaṃ mahābhrājaṃ savaibhrājaṃ mahāvanam .


plāvayantī mahābhāgā nānāpuṣpaphalodakā ..46..

pradakṣiṇaṃ prakurvāṇā nānāvanavibhūṣitā .


praviṣṭā paśvimasaraḥ sitodaṃ vimalodakam ..47..

sā sitodādviniṣkrāntā supakṣaṃ parvvataṃ gatā .


supakṣatastu puṇyodāttato devarṣisevitā ..48..

supakṣakūṭataṭagā tasmācca saṃśitodakā .


nipapāta mahābhāgā ramaṇyaṃ śikhiparvvatam ..49..

śikheśca parvatāt kaṅkaṃ kaṅkādvaiḍhūryyaparvvatam .


vaiḍhūryyāt kapilaṃ śailaṃ tasmācca gandhamādanam ..1.42.50..

tasmādgirivarāt prāptā piñjaraṃ varaparvvatam .


piñjarāt sarasaṃ yātā tasmācca kumudācalam ..51..
madhumantaṃ janañcaiva mukuṭañca śiloccayam .
mukuṭācchailaśikharāt kṛṣṇaṃ yātā mahāgirim ..52..

kṛṣṇāt śvetaṃ mahāśailaṃ mahānaganiṣevitam .


śvetāt sahasraśikharaṃ śailendraṃ patitā punaḥ ..53..

anekābhiḥ sravantībhirāpyāyitajalā śivā .


evaṃ śailasahasrāṇi sādayantī mahānadī .
pārijāte mahāśaile nipapātāśugāminī ..54..

anekanirjharanadī guhāsānuṣu rājate .


tasya kukṣiṣvanekāsu bhrāntatoyā taraṅgiṇī ..55..

vyāhanyamānasaṃvegā gaṇḍaśailairanekaśaḥ .
saṃvidyamānasalilā gatā ca dharaṇītale ..56..

ketumālaṃ mahādvīpaṃ nānāmleccha gaṇairyutam .


plāvayantī mahābhāgā prayātā paścimārṇavam ..57..

suvarṇacitrapārśve tu supārśve'pyuttare girau .


merościtramahāpāde mahāsattvaniṣevite ..58..

merukūṭataṭādbhraṣṭā pavaneneritodakā .
anekābhogavakrāṅgī kṣipyamāṇā nabhastale ..59..

ṣaṣṭiyojanasāhasre nirālambe'mbare śubhe .


vikīryamāṇā māleva nipapāta mahānadī ..1.42.60..

evaṃ kūṭataṭairbhraṣṭā naikairdevarṣisevitaiḥ .


vikīryamāṇasalilā naikapuṣpoḍupotkacā ..61..

nānāratnavanoddeśamaraṇyaṃ saviturvvanam .
mahāvanaṃ mahābhāgā plāvayantī pradakṣiṇam ..62..

sarovaraṃ mahāpuṇyaṃ mahābhāganiṣevitam .


tatrāviveśa kalyāṇī mahābhadraṃ sitodakā ..63..

bhadrasometi nāmnā hi mahāpārā mahājavā .


mahānadī mahāpuṇyā mahābhadrā vinirgatā ..64..

naikanirjharavaprāḍhyā śaṃkhakūṭataṭe tu sā .
tatra kūṭe giritaṭe nipapātāśugāminī ..65..

śaṃkhakūṭataṭādbhraṣṭā papāta vṛṣaparvvatam .


vṛṣaparvvatādvatsagiriṃ nāgaśailaṃ tato gatā ..66..

tasmānnīlaṃ nagaśreṣṭhaṃ saṃprāptā varṣaparvvatam .


nīlāt kapiñjalañcaiva indranīlaṃ ca nimnagā ..67..

tataḥ paraṃ mahānīlaṃ hemaśrṛṅgañca sā yayau .


hemaśrṛṅgādgatā śvetaṃ śvetācca sunagaṃ yayau ..68..
sunagāt śataśrṛṅgañca saṃprāptā sā mahānadī .
śataśrṛṅgānmahāśailaṃ puṣkaraṃ puṣpamaṇḍitam ..69..

puṣkarācca mahāśailaṃ dvirājaṃ sumahābalam .


varāhaparvvataṃ tasmānmayūrañca śiloccayam ..1.42.70..

mayūrāccaikaśikharaṃ kandarodaramaṇḍitam .
jārudhiṃ śaila śikharaṃ nipapātāśugāminī ..71..

evaṃ girisahasrāṇi dārayantī mahānadī .


triśrṛṅgaṃ śrṛṅgakalilaṃ maryādāparvataṃ gatā ..72..

triśrṛṅgataṭavibhraṣṭā mahābhāganiṣevitā .
merukūṭataṭādbhraṣṭā pavaneneritodakā ..73..

viruddhaṃ parvatavaraṃ papāta vimalodakā .


plāvayantī mahābhāgā prayātā paścimārṇavam ..74..

suvarṇabhuvi pārśve tu supārśvepyuttare girau ..

merośvitre mahāpāde mahāsattvaniṣevite ..75..

kandarodaravibhraṣṭā tasmādapi taraṅgiṇī .


naikabhogā papātorvīṃ citrapuṣpoḍhupotkacā ..76..

plāvayantī pramuditā uttarān sā kurūn śivā .


mahādvīpasya madhyena prayātā sottarārṇavam ..77..

evaṃ tāstu mahānadyaśacavatasro vimalodakāḥ .


mahāgiritaṭabhraṣṭāḥ saṃprayātāścaturdiśam ..78..

tatseyaṃ kathitaprāyā pṛthivī bahuvistarā .


meruśailamahākīrṇā'viśacca sarvatodiśam ..79..

caturmahādvīpavatī caturākrīḍakānanā .
catuṣketumahāvṛkṣā caturvarasarasvatī ..1.42.80..

caturmahāśailavatī caturbhujagasaṃśrayā .
aṣṭottaramahāśailā tathāṣṭavaraparvatā ..81..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāma dvicatvāriṃśo'dhyāyaḥ ..1.42..

..sūta uvāca ..

gandhamādanapārśve tu sphītā copari gaṇḍikā .


dvātriṃśataṃ sahasrāṇi yojanaiḥ pūrvapaścimā ..1..

asyāyāmaśacavatustriṃśatsahasrāṇi pramāṇataḥ .
tatra te śubhakarmāṇaḥ ketumālāḥ pariśrutāḥ ..2..
tatra kālā narāḥ sarve mahāsattvā mahābalāḥ .
striyaścotpalapatrābhāḥ sarvāstāḥ priya darśanāḥ ..3..

tatra divyo mahāvṛkṣaḥ panasaḥ ṣaḍrasāśrayaḥ .


īśvaro brahmaṇaḥ putraḥ kāmacārī manojavaḥ .
tasya pītvā phalarasaṃ jīvanti hi samāyutam ..4..

pārśve mālyavataścāpi pūrve purvā tu gaṇḍikā .


āyāmato'tha vistārādyathaivāparagaṇḍikā ..5..

bhadrāśvāstatra vijñeyā nityaṃ muditamānasā .


bhadraṃ sālavanaṃ tatra kālāmrāśca mahādrumāḥ ..6..

tatra te puruṣāḥ śvetā mahāsattvā mahābalāḥ .


striyaḥ kumudavarṇābhāḥ sundaryyaḥ priyadarśanāḥ ..7..

candraprabhāśvandravarṇāḥ pūrṇacandranibhānanāḥ .
candraśītalagātrāśca striyaścotpalagandhikāḥ ..8..

daśavarṣasahasrāṇi teṣāmāyurnirāmayam .
kālāmrasya rasaṃ pītvā sarvadā sitharayauvanāḥ ..9..

..ṛṣaya ūcuḥ ..

pramāṇaṃ varṇamāyuśca yāthātathyena kīrtitam .


caturṇāmapi dvīpānāṃ samāsānna tu vistarāt ..1.43.10..

..sūta uvāca ..

bhadrāśvānāṃ yathā cihnaṃ kīrtitaṃ kīrtivarddhanāḥ .


tacchṛṇudhvaṃ tu kārtsnyena pūrvasiddhairudāhṛtam ..11..

devakūṭasya sarvasya prathitasyeha yatparam .


pūrveṇa dikṣu sarvāsu yathāvacca prakīrtitam ..12..

kulācalānāṃ pañcānāṃ nadīnāñca viśeṣataḥ .


tathā janapadānāñca yathā dṛṣṭaṃ yathāśrutam ..13..

śaivālo varṇamālāgraḥ korañjaścācalottamaḥ .


śvetavarṇaśca nīlaśca pañcaite kulaparvatāḥ ..14..

teṣāṃ prasūtiranyepi parvatā bahuvistarāḥ .


koṭikoṭiḥ kṣitau jñeyāḥ śataśo'tha sahasraśaḥ ..15..

tairvimiśrā janapadairnānāsattvasamākulāḥ .
nānāprakārajātīyāstvanekanṛpapālitāḥ ..16..

nāmadheyaiśca nikrāntaiḥ śrīmadbhiḥ puruṣarṣabhaiḥ .


adhyāsitā janapadāḥ kīrtanīyāśca śobhitāḥ ..17..

teṣāntu nāmadheyāni rāṣṭrāṇi vividhāni ca .


giryantaraniviṣṭāni sameṣu viṣameṣu ca ..18..
tathā sumaṅgalāḥ śuddhāścandrakāntāḥ sunandanāḥ .
vrajakā nīlaśaileyāḥ sauvīrā vijayasthalāḥ ..19..

mahāsthalāḥ sukāmāśca mahākeśāḥ sumūrddhajāḥ .


vātaraṃhāḥ sopasaṅgāḥ parivāyāḥ parācakāḥ ..1.43.20..

sambhavakrā mahānetrāḥ śaivālāstanapāstathā .


kumudāḥ śākamuṇḍāśca uraḥ saṅkīrṇabhaumakāḥ ..21..

sodakā vatsakāścaike vārāhā hāravāmakāḥ .


śaṅkhākhyā bhāvisandrāśca uttarā haimabhaumakāḥ ..22..

kṛṣṇabhaumāḥ subhaumāśca mahābhaumāśca kīrtitāḥ .


ete cānye ca vikhyātā nānājanapadā mayā ..23..

te pibanti mahāpuṇyāṃ mahāgaṅgāṃ mahānadīm .


ādau trailokyavikhyātā śītā śītāmbuvāhinī ..24..

tathā ca haṃsavasatirmahācakrā ca nimnagā .


cakrā vakrā ca kañcī ca surasā cāpagottamā ..25..

śākhāvatī cendranadī meghā maṅgāravāhinī .


kāverī haritoyā ca somāvarttā śatahradā ..26..

vanamālā vasumatī pampā pampāvatī śubhā .


suvarṇā pañca varṇā ca tathā puṇyā vapuṣmatī ..27..

maṇivaprā suvaprā ca brahmabhāgā śilāśinī .


kṛṣṇatoyā ca puṇyodā tathā nāgapadī śubhā ..28..

śaivālinī maṇitaṭā kṣārodā cāruṇāvatī .


tathā viṣṇupadī caiva mahāpuṇyā mahānadī ..29..

hiraṇyavāhinīlā ca skandamālā surāvatī .


vāmodā ca patākā ca vetālī ca mahānadī ..1.43.30..

etā gaṅgā mahānadyo nāyikāḥ parikīrtitāḥ .


kṣudranadyastvasaṃkhyātāḥ śataśo'tha sahasraśaḥ ..31..

pūrvadvīpasya vohinyaḥ puṇyavatyaśca kīrtitāḥ .


kīrttanenāpi caitāsāṃ pūtaḥ syāditi me matiḥ ..32..

samṛddharāṣṭraṃ sphītañca nānājanapadākulam .


nānāvṛkṣavanoddeśaṃ nānānaga suveṣṭitam ..33..

naranārīgaṇākīrṇaṃ nityaṃ pramuditaṃ śivam .


bahudhānyadhanopetaṃ nānānṛpatipālitam .
upetaṃ kīrtanaśatairnānāratnākarākaram ..34..

tasmindeśe samākhyātā hemaśaṅkhadalaprabhāḥ .


mahākāyā mahāvīryāḥ puruṣāḥ puruṣarṣabhāḥ ..35..
sambhāṣaṇaṃ darśanañca samasthānopasevanam .
devaiḥ saha mahābhāgāḥ kurvate tatra vai prajāḥ ..36..

daśavarṣasahasrāṇi teṣāmāyuḥ prakīrtitam .


dharmādharmaviśeṣaśca na teṣvasti mahātmasu .
ahiṃsā satyavākyañca prakṛtyaiva hi varttate ..37..

te bhaktyā śaṅkaraṃ devaṃ gaurīṃ paramavaiṣṇavīm .


ijyāpūjānamaskārāṃstābhyāṃ nityaṃ prayuñjate ..38..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāma tricatvāriṃśo'dhyāyaḥ ..1.43..

..sūta uvāca ..

nisarga eṣa vikhyāto bhadrāśvānāṃ yathārthavat .


śrṛṇudhvaṃ ketumālānāṃ vistareṇa prakīrttanam ..1..

niṣadhasyācalendrasya paścimasya mahātmanaḥ .


paścimena hi yattatra dikṣu sarvāsu kīrtitam ..2..

kulācalānāṃ saptānāṃ nadīnāñca viśeṣataḥ .


tathā janapadānāñca vistaraṃ śrotumarhatha ..3..

viśālaḥ kambalaḥ kṛṣṇo jayanto hariparvataḥ .


aśoko varddhamānaśca saptaite kulaparvvatāḥ ..4..

teṣāṃ prasūtiranye'pi parvatā bahuvistarāḥ .


koṭikoṭiśatā jñeyāḥ śataśo'tha sahasraśaḥ ..5..

tairvimiśrā janapadā nānājātisamākulāḥ .


nānāprakāravijñeyāstvanekanṛpapālitāḥ ..6..

te nāmadheyairvikrāntā vividhāḥ prathitāḥ bhuvi .


adhyāsitā janapadaiḥ kīrttanaiśca vibhūṣitāḥ ..7..

teṣāṃ sanāmadheyāni rāṣṭrāṇi vividhāni ca .


giryyantaraniviṣṭāni sameṣu viṣameṣu ca ..8..

yathaiha kathitāḥ paurā gomanuṣyakapotakāḥ .


tatsukhā bhramarā yūthā māheyācalakūṭakāḥ ..9..

sumaulāḥ stāvakāḥ krauñcāḥ kṛṣṇāṅgamaṇipuñjakāḥ.

kūṭakambalamauṣīyāḥ samudrāntarakāstathā ..1.44.10..

karambhavāḥ kucāḥ śvetāḥ suvarṇakaṭakāḥ śubhāḥ .


śvetāṅgāḥ kṛṣṇapādāśca vihagā kapilakarṇikāḥ ..11..
atyākarālagojvālā hīnānāvanapātakāḥ .
mahiṣāḥ kumudābhāśca karavāṭāḥ sahotkacāḥ ..12..

śu(nakā) kanāsā mahānāsā vanāsagajabhūmikāḥ .


karañjamañjamā vāhāḥ kiṣkiṇḍīpāṇḍubhūmikīḥ ..13..

kuberā dhūmajā jaṅgā vaṅgā rājīvakokilāḥ .


vācāṅgāśca mahāṅgāśca madhaureyāḥ surecakāḥ ..14..

pittalāḥ kācalāścaiva śravaṇā mattakāsikāḥ .


godāvā bakulā vāṅgā vaṅgakā modakāḥ kalāḥ ..15..

te pibanti mahābhāgāḥ prathamāntu mahānadīm .


suvaprāṃ puṇyasalilāṃ mahānāganiṣevitām ..16..

kambalāṃ tāmasīṃ śyāmāṃ sumedhāṃ bakulāṃ nadīm .


vikīrṇāṃ śikhimālāñca tathā darbhāvatīmapi ..17..

bhadrānadīṃ śukanadīṃ palāśāñca mahānadīm .


bhīmāṃ prabhañjanāṃ kāñcīṃ puṇyāñcaiva kuśāvatīm ..18..

dakṣāṃ śākavatīñcaiva puṇyo dāñca mahānadīm .


candrāvatīṃ sumūlāñca ṛṣabhāñcāpagottamām ..19..

nadīṃ samudramālāñca tathā campāvatīmapi .


ekākṣāṃ puṣkalāṃ vāhāṃ suvarṇāṃ nandi nīmapi ..1.44.20..

kālindīñcaiva puṇyodāṃ bhāratīñca mahānadīm .


sītodāmpātikāṃ brāhmīṃ viśālāñca mahānadīm ..21..

pīvarīṃ kumbhakārīñca ruṣā ñcaivāpagottamām .


mahiṣīṃ mānuṣīṃ daṇḍāṃ tathā nadanadīṃ śubhām ..22..

etāñcānyāñca pīyante bahvayo hi saritottamāḥ .


devarṣisiddhacaritāḥ puṇyodāḥ pāpahāḥ śubhāḥ ..23..

nānājanapadāsphītaṃ mahāpagāvibhūṣitam .
nānāratnaughasampūrṇaṃ nityaṃ pramuditaṃ śivam ..24..

udīrṇaṃ dhanadhānyārthairnaravāsaiḥ samantataḥ .


sanniviṣṭaṃ mahādvīpaṃ paścimaṃ sukṛtātmanām .
nisargaḥ ketumālānāmeṣa vaḥ parikīrttitaḥ ..25..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāma catuśvatvāriṃśo'dhyāyaḥ ..1.44..

..śāṃśapāyana uvāca ..
pūrvāparau samākhyātau dvau deśau nastvayā prabho .
uttarāṇāñca varṣāṇāṃ dakṣiṇānāñca sarvaśaḥ .
ācakṣva no yathātathyaṃ ye ca parvatavāsinaḥ ..1..

..sūta uvāca ..

dakṣiṇena tu śvetasya nīlasyaivottareṇa tu .


varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ ..2..

sarvartukāmadāḥ sattvā jarādurgandhavarjitāḥ .


śukrābhijanasampannāḥ sarve ca priyadarśanāḥ ..3..

tatrāpi sumahān divyo nyagrodho rohiṇo mahān .


tasya pītvā phalarasaṃ pibanto varttayantyuta ..4..

daśavarṣasahasrāṇi śatāni daśapañca ca .


jīvanti te mahābhāgā sadā hṛṣṭā narottamāḥ ..5..

uttareṇa tu śvetasya śrṛṅgasāhvasya dakṣiṇe .


varṣaṃ hiraṇyataṃ nāma yatra hairaṇyatī nadī ..6..

mahābalāḥ sutejaskājāyantetatra mānavāḥ .


sarvartukāmadāḥ satvā dhaninaḥ priya darśanāḥ ..7..

ekādaśa sahasrāṇi varṣāṇāṃ te'mitaujasaḥ .


āyuṣpramāṇaṃ jīvanti śatāni daśapañca ca ..8..

tasmin varṣe mahāvṛkṣo lakucaḥ ṣaḍrasāśrayaḥ .


tasyapītvā phalarasaṃ tatra jīvanti mānavāḥ ..9..

trīṇi śrṛṅgavataḥ śrṛṅgāṇyucchritāni mahānti ca .


ekaṃ maṇimayaṃ teṣāmekañcaiva hiraṇyayam .
sarvaratna mayaṃ caikaṃ bhavanairupaśobhitam ..1.45.10..

uttarasya samudrasya samudrānte ca dakṣiṇe .


kuravastatra tadvarṣaṃ puṇyaṃ siddhaniṣevitam ..11..

tatra vṛkṣā madhuphalā nityaṃ puṣpaphalopagāḥ .


vastrāṇi ca prasūyante phaleṣvābharaṇāni ca ..12..

sarvakāmaphalāstatra vkacidvṛkṣā manoramāḥ .


gandharvāpsarasopetaṃ prakṣaranti madhūttamam ..13..

apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ .


ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam ..14..

sarvā maṇimayī bhūmiḥ sūkṣmakāñcana vālukā .


sarvātaḥ sukhasaṃsparśā niṣpaṅkā nīrujā śubhā ..15..

devalokāccyutāstatra jāyante mānavāḥ śubhāḥ .


śuklābhijanasampannāḥ sarve ca sthira yauvanāḥ ..16..
mithunāni prasūyante striyaścātimanoharāḥ .
te ca taṃ kṣīriṇaṃ vṛkṣaṃ pibanti hyamṛtopamam ..17..

mithunaṃ jāyate sadyaḥ samañcaiva vivarddhate .


samaṃ śīlañca rūpaṃ ca mriyante caiva te samam ..18..

anyonyamanuraktāśca cakravākasadharmiṇaḥ .
anāmayā hyaśokāśca nityaṃ sukhaniṣeviṇaḥ ..19..

trayodaśa sahasrāṇi śatāni daśapañca ca .


jīvanti te mahāvīryā na cānyastrīniṣeviṇaḥ ..1.45.20..

kurūṇāmapi caiteṣāṃ śrṛṇudhvaṃ vistareṇa tu .


jārudheḥ śailarājasyāpyuttareṇottarasya hi .
dikṣu sarvāsu yadyatra kīrtyamānaṃ nibodhata ..21..

anekakandaradarīguhānirjharamaṇḍitau .
naikakuñjavanopetau citradhātuvibhūṣitau ..22..

anekadhātukalilau sarvadhātuvibhūṣitau .
puṣpamūlaphalopetau siddhacāraṇasevitau ..23..

dvāvapyetau sumahatāvucchritau kula parvatau .


tābhyāṃ kūṭaśatairnaikaistaddvīpamupasevitam ..24..

candrakāntaśca śailaśca sūryakāntaśca sānumān .


yayormadhye na sā yātā bhadrasomā mahānadī ..25..

sahasraśaśca nadyo'nyāḥ prasannasurasodakāḥ .


paryāptodāḥ kurūṇāṃ hi snānapānāvagāhanaiḥ ..26..

tathā'nyāḥ kṣīravāhinyo mahānadyaḥ sahasraśaḥ .


madhumaireyavāhinyo ghṛtavāhinya eva ca ..27..

dadhnaḥ śatahradāścānyāstataḥ svādvannaparvataḥ .


amṛtasvādukalpāni phalāni vividhāni ca ..28..

gandhavarṇarasāḍhyāni mūlāni ca phalāni ca .


pañcayojanamānāni mahāgandhāni sarvaśaḥ ..29..

nānāvarṇaprakārāṇi puṣpāṇi ca sahasraśaḥ .


upa bhogasahasrāṇi bhadrāṇi ca mahānti ca ..1.45.30..

gandhavarṇarasāḍhyāni sparśopetāni sarvaśaḥ .


tamālāgurugandhānāṃ candanānāṃ vanāni ca ..31..

bhramarairupagītāni praphullāni sadaiva ca .


vṛkṣagulmalatāḍhayāni vanāni susukhāni ca ..32..

ṣaṭpadairupagītāni dvijaiścānyairdvijottamāḥ .
pajhotpalavanāḍhyāni sarāṃsi ca sahasraśaḥ ..33..
bhakṣyamālyasamṛddhāśca bahumālyānulepanāḥ .
manoharamukhaiścitraiḥ pakṣisaṅghairnikūjitāḥ ..34..

śayanāsanopabhogāśca anekaguṇavistarāḥ .
vihārabhūmayo ramyāḥ sarvartuṣu sukhapradāḥ ..35..

ākrīḍāḥ sarvataḥ sphītāḥ maṇihemapariṣkṛtāḥ .


śilāgṛhā vṛkṣagṛhā vareṇyāḥ kadalī gṛhāḥ ..36..

latāgṛhasahasrāṇi susukhāni samantataḥ .


śuddhaśaṅkhadalābhāni bhūmiveśmaśatāni ca ..37..

tapanīyagavākṣāṇi māṇijālāntarāṇi ca .
suvarṇamaṇicitrāṇi sarvatra vipulāni ca ..38..

mahāvṛkṣasahasrāṇi vareṇyāni ca sarvaśaḥ .


nānākārāṇi vāsāṃsi sūkṣmāṇi susukhāni ca ..39..

mṛdaṅga veṇupaṇavavīṇādyā bahuvistarāḥ .


phalanti kalpavṛkṣāṇāṃ sahasrāṇi śatāni ca ..1.45.40..

sarvatraiva tathodyānaṃ sarvatraiva hi tatpuram .


sarvadvīpapramuditaṃ naranārī samākulam .
pravāti cānilastatra nānāpuṣpādhivāsitaḥ ..42..

nityamaṅgasukhāhlādastasmin dvīpe śramāpahe .


tatra svargaparibhraṣṭā jāyante hi narāḥ sadā .
bhaumaṃ tadapi hi svargaṃ tatrāpi ca guṇottamam ..42..

candrakāntā naravarāḥ śyāmāṅkāḥ pūrvakūlajāḥ .


śyāmāvadātāḥ sukhinaḥ sūryakāntā varāḥ prajāḥ ..43..

tasmin deśe narāḥ śreṣṭhā devasattvaparākramāḥ .


sadā vihāriṇaḥ sarve kāmavṛttyā suvarcasaḥ ..44..

valayāṅgadakeyūrahārakuṇḍalabhūṣitāḥ .
sragviṇaścitra mukuṭāścitrācchādanavāsasaḥ ..45..

ajīrṇayauvanadharāḥ supriyāḥ priyadarśanāḥ .


prajā varṣasahasrāṇi jīvanti subahūnyuta ..46..

na tāḥ prasavadharmiṇyo na vaṃśaprakṣayo vidhiḥ .


mithunaṃ jāyate vṛkṣādupakṣamamanīdṛśam ..47..

sāmānyavibhavāḥ sarve mamatvaparivarjitāḥ .


na tatra vidyate dharmo nādharmaḥ sampravarttate ..48..

na vyadhirna jarā tatra na durmedhā na ca klamaḥ .


pūrṇe kāle vinaśyanti jalabudbudavacca te ..49..
evamatyantasukhinaḥ sarvaduḥkhavivarjitāḥ .
raktā dharmaṃ na paśyanti duḥkhāddharmo'bhijāyate ..1.45.50..

uttarāṇāṃ kurūṇāntu pārśve jñeyantu dakṣiṇe .


samudramūrmimālāḍhyaṃ nānāsvaravibhūṣitam ..51..

pañcayojanasāhasramatikramya surālayam .
candradvīpamiti khyātaṃ cadramaṇḍalasaṃsthitam ..52..

sahasrayojanānāntu sarvataḥ parimaṇḍalam .


nānā puṣpaphalopetaṃ samṛddhyā parayā yutam .
śatayojanavistīrṇamucchritaṃ tāvadeva tu ..53..

tasya madhye girivaraḥ siddhacāraṇasevitaḥ .


candra tulyaprabhaiḥ kāntaiścandrākāraiḥ sulakṣaṇaiḥ ..54..

śvetavaiḍhūryakumudaiścitro'sau kumudaprabhaḥ .
anekacitrakodyāno naikanirjharakandaraḥ .
mahāsānudarīkuñjairvividhaiḥ samalaṃkṛtaḥ ..55..

tasmācchailānmahāpuṇyā candrāṃśuvimalodakā .
pravahatyuttamanadī candrāvarttā taraṅgiṇī ..56..

tatra candramasaḥ sthānaṃ nakṣatrādhipatervaram .


sadā'vatarate tatra candramā grahanāyakaḥ ..57..

tatra candramaso nāmnā śailaḥ sa tu pariśrutaḥ .


candradvīpaṃ mahādvīpaṃ prakāśaṃ divi ceha ca ..58..

tatra candrapratīkāśāḥ pūrṇacandranibhānanāḥ .


candrakāntāḥ prajāḥ sarvā vimalāścandradaivatāḥ ..59..

atyantadhārmikāḥ saumyāḥ satyasandhāḥ sutejasaḥ .


prajāstatra sadācārā daśavarṣaśatāyuṣaḥ ..1.45.60..

paścimena tu dvīpasya paścimasya prakīrttitam .


caturyojanasāhasraṃ samatītya mahodadhim ..61..

daśayojanasāhasraṃ samantāt parimaṇḍalam .


dvīpaṃ bhadrākaraṃ nāma nānāpuṣpopaśobhitam ..62..

prabhūtadhanadhānyāḍhyamanekanṛpapālitam .
nityaṃ pramuditaṃ sphītaṃ mahāśailaiśca śobhitam ..63..

tatra bhadrāsanaṃ vāyornānāratnaiśca maṇḍitam .


tatra vigrahavān vāyuḥ sadā parvasu pūjyate ..64..

tapanīyasuvarṇābhāstapanīyavibhūṣitāḥ .
virājante'mara prakhyāstatra citrāmbarasrajaḥ ..65..
vīryavanto mahābhāgāḥ pañcavarṣaśatāyuṣaḥ .
satyasandhā mudā yuktāḥ prajāstā vāyudaivatāḥ ..66..

..sūta uvāca ..

evameva nisargo'yaṃ varṣāṇāṃ bhārate yuge .


dṛṣṭaḥ paramatattvajñairbhūyaḥ kiṃ kīrttayāmi te ..67..

ākhyāte tvevamṛṣayaḥ sūtaputreṇa dhīmatā .


uttaraśravaṇe bhūyaḥ papracchustadanantaram ..68..

..ṛṣaya ūcuḥ .
yadidaṃ bhārataṃ varṣa yasmin svāyambhuvādayaḥ .
caturdaśaite manavaḥ prajāsarge bhavantyuta ..69..

etadveditumicchāmastanno nigada sattama .


etat śrutvā vacasteṣāmabravīllomaharṣaṇaḥ ..1.45.70..

paurāṇikastadā sūta ṛṣīṇāṃ bhāvitātmanām .


eta dvistarato bhūyastānuvāca samāhitaḥ ..71..

..sūta uvāca ..

nisarga eṣa vikhyātaḥ kurūṇāntu yathārthavat .


bhāratasya tu vakṣyāmi nisargaṃ taṃ nibodhata ..72..

puṇyatīrthe himavato dakṣiṇasyācalasya hi .


pūrvapaścāyatasyāsya dakṣiṇena dvijottamāḥ ..73..

tathā janapadānāṃ ca vistaraṃ śrotumarhatha .


atra vo varṇayiṣyāmi varṣe'smin bhārate prajāḥ ..74..

idaṃ tu madhyamaṃ citraṃ śubhāśubhaphalodayam .


uttaraṃ yatsamudrasya himavaddakṣiṇaṃ ca yat ..75..

varṣaṃ yadbhārataṃ nāma yatreyaṃ bhāratī prajā .


bharaṇāñca prajānāṃ vai manurbharata ucyate .
niruktavacanāccaiva varṣaṃ tadbhārataṃ smṛtam ..76..

tataḥ svargaśca mokṣaśca madhyaśrāntaśca gamyate .


na khalvanyatra marttyānāṃ bhūmau karma vidhīyate ..77..

bhāratasyāsya varṣasya nava bhedāḥ prakīrtitāḥ .


samudrāntaritā jñeyāste tvagamyāḥ parasparam ..78..

indradvīpaḥ kaseruśca tāmravarṇo gabhastimān .


nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ ..79..

ayantu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ .


yojanāṃnāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaram ..1.45.80..
āyato hyākumārikyādāṅgāprabhavācca vai .
tiryaguttaravistīrṇaḥ sahasrāṇi navaiva tu ..81..

dvīpo hyupaniviṣṭo'yaṃ mlecchairanteṣu nityaśaḥ .


pūrve kirātā hyasyānte paścime yavanāḥ smṛtāḥ ..82..

brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ .


ijyāyuddhavaṇijyābhirvarttayanto vyavasthitāḥ ..83..

teṣāṃ saṃvyavahāro'yaṃ varttate tu parasparam .


dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu ..84..

saṅkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi .


iha svargāpavargārthaṃ pravṛttiryeṣu mānuṣī ..85..

yastvayaṃ navamo dvīpastiryagāyata ucyate .


kṛtsnaṃ jayati yo hyenaṃ sa samrāḍiha kīrttyate ..86..

ayaṃ lokastu vai samrāḍantarikṣo virāṭ smṛtaḥ .


svarāḍanyaḥ smṛto lokaḥ punarvakṣyāmi vistaram ..87..

sapta cāsmin suparvāṇo viśrutāḥ kulaparvatāḥ .


mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ .
vindhyaśca pāriyātraśca saptaite kulaparvatāḥ ..88..

teṣāṃ sahasraśaścānye parvatāstu samīpagāḥ .


abhijātāḥ sarvaguṇā vipulāścitrasānavaḥ ..89..

mandaraḥ parvata śreṣṭho vaihāro dardurastathā .


kolāhalaḥ sasurasaḥ maināko vaidyutastathā ..1.45.90..

pātandhamo nāma giristathā pāṇḍuraparvataḥ .


gantuprasthaḥ kṛṣṇagirirgodhano girireva ca ..91..

puṣpagiryujjayantau ca śailo raivatakastathā .


śrīparvataśca kāruśca kūṭaśailo giristathā ..92..

anye tebhyaḥ parijñātā hrasvāḥ svalpopajīvinaḥ .


tairvimiśrā jatapadā āryamlecchāśca nityaśaḥ ..93..

pīyante yairimā nadyo gaṅgā sindhuḥ sarasvatī .


śatadruścandrabhāgā ca yamunā sarayūstathā ..94..

irāvatī vitastā ca vipāśā devikā kuhūḥ .


gomatī dhutapāpā ca bāhudā ca dṛṣadvatī ..95..

kauśikī ca tṛtīyā tu niścīrā gaṇḍakī tathā .


ikṣu rlohita ityetā himavatpādaniḥsṛtāḥ ..96..

vedasmṛtirvedavatī vṛtraghnī sindhureva ca .


varṇāśā candanā caiva satīrā mahatī tathā ..97..
parā carmmaṇvatī caiva vidiśā vetravatyapi .
śiprā hyavantī ca tathā pāriyātrāśrayāḥ smṛtāḥ ..98 .
śoṇo mahānadaścaiva narmadā sumahādrumā .
mandākinī daśārṇā ca citrakūṭā tathaiva ca ..99..

tamasā pippalā śroṇī karatoyā piśācikā .


nīlotpalā vipāśā ca jambulā vāluvāhinī ..1.45.100..

siterajā śuktimatī makuṇā tridivā kramāt .


ṛkṣapādāt prasūtāstā nadyo maṇinibhodakāḥ ..101..

tāpī payoṣṇī nirvindhyā madrā ca niṣadhā nadī .


venvā vaitaraṇī caiva śitibāhuḥ kumudvatī ..102..

toyā caiva mahāgaurī durgā cāntaśilā tathā .


vindhyapādaprasūtāśca nadyaḥ puṇyajalāḥ śubhāḥ ..103..

godāvarī bhīmarathī kṛṣṇā vaiṇyatha vañjulā .


tuṅgabhadrā suprayogā kāverī ca tathāpagā .
dakṣiṇāpathanadyastu sahyapādādviniḥsṛtāḥ ..104..

kṛtamālā tāmravarṇā puṣpajātyutpalāvatī .


malayābhijātāstā nadyaḥ sarvāḥ śītajalāḥ śubhāḥ ..105..

trisāmā ṛtukulyā ca ikṣulā tridivā ca yā .


lāṅgulinī vaṃśadharā mahendratanayāḥ smṛtāḥ ..106..

ṛṣīkā sukumārī ca mandagā mandavāhinī .


kūpā palāśinī caiva śuktimatprabhavāḥ smṛtāḥ ..107..

sarvāḥ puṇyāḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ .


viśvasya mātaraḥ sarvā jagatpāpaharāḥ smṛtāḥ ..108..

tāsāṃ nadyupanadyo'pi śataśo'tha sahasraśaḥ .


tāstvime kurupāñcālāḥ śālvāścaiva sajāṅgalāḥ ..109..

śūrasenā bhadrakārā bodhāḥ śatapatheśvaraiḥ .


vatsāḥ kisaṣṇāḥ kulyāś ca kuntalāḥ kāśikośalāḥ ..1.45.110..

atha pārśve tilaṅgāśca magadhāśca vṛkaiḥ saha .


madhyadeśā janapadāḥ prāyaśo'mī prakīrtitāḥ ..111..

sahyasya cottarārddhe tu yatra godāvarī nadī .


pṛthivyāmiha kṛtsnāyāṃ sapradeśo manoramaḥ ..112..

tatra govarddhano nāma surarājena nirmitaḥ .


rāmapriyārthaṃ svargo'yaṃ vṛkṣā oṣadhayastathā ..113..

bharadvājena muninā tatpriyārthe'vatāritāḥ .


antaḥpuravanoddeśastena jajñe manoramaḥ ..114..
vāhlīkā vāḍhadhānāśca ābhīrāḥ kālatoyakāḥ .
aparītāśca śūdrāśca pahnavāścarmakhaṇḍikāḥ ..115..

gāndhārā yavanāścaiva sindhusauvīrabhadrakāḥ .


śakā hradāḥ kulindāśca paritā hārapūrikāḥ ..116..

ramaṭā raddhakaṭakāḥ kekayā daśamānikāḥ .


kṣatriyopaniveśāśca vaiśyaśūdrakulāni ca ..117..

kāmbojā daradāścaiva barbarāḥ priyalaukikāḥ .


pīnāścaiva tuṣārāśca pahlavā bāhyatodarāḥ ..118..

ātreyāśca bharadvājāḥ prasthalāśca kaserukāḥ.

lampākā stanapāścaiva pīḍikā juhuḍaiḥ saha ..119..

apagāścālimadrāśca kirātānāñca jātayaḥ .


tomarā haṃsamārgāśca kāśmīrāstaṅgaṇāstathā ..1.45.120..

cūlikāścāhukāścaiva pūrṇadarvāstathaiva ca .
ete deśā hyudīcyāśca prācyān deśānnibodhata ..121..

andhravākāḥ sujarakā antargiribahirgirāḥ .


tathā pravaṅgavaṅgeyā māladā mālavartinaḥ ..122..

brahmottarāḥ pravijayā bhārgavā geyamarthakāḥ .


prāgjyotiṣāśca muṇḍāśca videhāstāmaliptakāḥ .
mālā magadhagovindāḥ prācyāṃ janapadāḥ smṛtāḥ ..123..

athāpare janapadā dakṣiṇāpatha vāsinaḥ .


pāṇḍyāśca keralāścaiva caulyāḥ kulyāstathaiva ca ..124..

setukā mūṣikāścaiva kumanā vanavāsikāḥ .


mahārāṣṭrā māhiṣakāḥ kaliṅgāścaiva sarvaśaḥ ..125..

abhīrāḥ saha caiṣīkāḥ āṭavyāśca varāśca ye .


pulindrā vindhyamūlīkā vaidarbā daṇḍakaiḥ saha ..126..

paunikā maunikāścaiva asmakā bhogavarddhanāḥ .


nairmikāḥ kuntalā āndhrā udbhidā nalakālikāḥ ..127..

dākṣiṇātyāśca vai deśā aparāṃstānnibodhata .


śūrpākārāḥ kolavanāḥ durgāḥ kālītakaiḥ saha ..128..

puleyāśca surālāśca rūpasāstāpasaiḥ saha .


tathā turasitāścaiva sarve caiva parakṣarāḥ ..129..

nāsikyādyośca ye cānye ye caivāntaranarmadāḥ .


bhānukacchāḥ samā heyāḥ sahasā śāśvatairapi ..1.45.130..

kacchīyāśca surāṣṭrāśca anarttāścārbudaiḥ saha .


ityete samparītāśca śrṛṇudhvaṃ vindhyavāsinaḥ ..131..
mālavāśca karūṣāśca mekalāścotkalaiḥ saha .
uttamarṇā daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha ..132..

tosalāḥ kosalāścaiva traipurā vaidikāstathā .


tumurāstumburāścaiva ṣaṭsurā niṣadhaiḥ saha ..133..

anupāstuṇḍikerāśca vītihotrā hyavantayaḥ .


ete janapadāḥ sarve vindhya pṛṣṭhanivāsinaḥ ..134..

ato deśān pravakṣyāmi parvatāśrayiṇaśca ye .


nigarharā haṃsamārgāḥ kṣupaṇāstaṅgaṇāḥ khasāḥ ..135..

kuśaprāvaraṇāścaiva hūṇā darvāḥ sahūdakāḥ .


trigarttā mālavāścaiva kirātāstāmasaiḥ saha ..136..

catvāri bhārate varṣe yugāni kavayo viduḥ .


kṛtaṃ tretā dvārapañca kaliśceti catuṣṭayam .
teṣāṃ nisargaṃ vakṣyāmi upariṣṭānnibodhata ..137..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāma pañcacatvāriṃśo'dhyāyaḥ ..1.45..

..sūta uvāca ..

etacchrutvā tu ṛṣaya uttaraṃ punareva te .


śuśrūṣavo mudā yuktāḥ papracchurlomaharṣaṇam ..1..

..ṛṣaya ūcuḥ ..

yacca kimpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca .


ācakṣva no yathātattvaṃ kīrttitaṃ bhārataṃ tvayā ..2..

pṛṣṭatsvidaṃ yathā viprairyathā praśraṃ viśeṣataḥ .


uvāca muninirdiṣṭaṃ purāṇaṃ vihitaṃ yathā ..3..

..sūta uvāca ..

śuśrūṣā yatra vo viprāstacchṛṇudhvaṃ mudā yutāḥ .


pukṣakhaṇḍaḥ kimpuruṣe sumahānnandanopamaḥ ..4..

daśavarṣasahasrāṇi sthitiḥ kimpuruṣe smṛtā .


suvarṇavarṇāśca narāḥ striyaścāpsarasopamāḥ ..5..

anāmayā hyaśokāśca sarve te śuddhamānasāḥ .


jāyante mānavāstatra nistaptakanakaprabhāḥ ..6..

varṣe kimpuruṣe puṇye plakṣo madhuvahaḥ śubhaḥ .


tasya kimpuruṣāḥ sarve pibanti rasamuttamam ..7..
ataḥparaṃ kiṃ puruṣāddharivarṣaḥ pracakṣyate .
mahārajatasaṅkāśā jāyante tatra mānavāḥ ..8..

devalokāccyutāḥ sarve devarūpāśca sarvaśaḥ .


harivarṣe narāḥ sarve pibantīkṣurasaṃ śubham ..9..

ekādaśa sahasrāṇi varṣāṇāṃ tu mudā yutāḥ .


harivarṣe tu jīvanti sarve muditamānasāḥ .
na jarā bādhate tatra jīryanti na ca te narāḥ ..1.46.10..

madhyamaṃ yanmayā proktaṃ nāmnā varṣamilāvṛtam .


na tatra sūryastapati na ca jīryanti mānavāḥ ..11..

candrasūryau sanakṣatrāvaprakāśāvilāvṛte .
pajhavarṇāḥ pajha prabhāḥ pajhapatranibhekṣaṇāḥ .
pakṣapatrasugandhāśca jāyante tatra mānavāḥ ..12..

jambūrasaphalāhārā hyaniṣpandāḥ sugandhinaḥ .


manasvino bhuktabhogāḥ satkarmaphalabhoginaḥ ..13..

devalokāccyutāḥ sarve jāyante hyajarāmarāḥ.

trayodaśasahasrāṇi varṣāṇānte narottamāḥ ..14..

āyuṣpramāṇaṃ jīvanti te tu varṣe tvilāvṛte .


meroḥ pratidiśaṃ te tu navasāhasravistṛte ..15..

yojanānāṃ sahasrāṇi ṣaḍviṃśastasya vistaraḥ .


caturasraḥ samantācca śarāvākāra saṃsthitaḥ ..16..

merostu paścime bhāge navasāhasrasaṃmite .


catustriṃśatsahasrāṇi gandhamādanaparvataḥ ..17..

udagdakṣiṇataścaiva ānīlaniṣadhāyataḥ .
catvāriṃśatsahasrāṇi parivṛddho mahītalāt .
sahasramavagāḍhastu tāvadeva tu dhiṣṭhitaḥ ..18..

pūrveṇa mālyavān śailastatpramāṇaḥ prakīrtitaḥ .


dakṣiṇena tu nīlasya niṣadhasyottareṇa tu ..19..

teṣāṃ madhye mahāmeruḥ supramāṇaḥ prakīrtitaḥ .


sarveṣāmeva śailānāmavagāḍho yathā bhavet ..1.46.20..

vistarastatpramāṇaḥ syādāyāme niyutaḥ smṛtaḥ .


vṛttabhāvāt samudrasya mahīmaṇḍalabhāvanaḥ ..21..

āyāmāḥ parihīyante caturasrāḥ samastataḥ .


anāvṛttāścatuṣkeṇa bhidyante madhyamāgatāḥ ..22..

prabhinnāñjanasaṅkāśā jambūrasavatī nadī .


merostu dakṣiṇe pārśve niṣadhasyottareṇa tu ..23..
sudarśano nāma mahājambūvṛkṣaḥ sanātanaḥ .
nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ ..24..

tasya nāmnā samākhyāto jambūdvīpe vanaspatiḥ .


yojanānāṃ sahasraṃ tu śatacānyamahādrumaḥ .
utsedho vṛkṣarājaspa divaṃ spṛśati sarvaśaḥ ..25..

aratnīnāṃ śatānyaṣṭau ekaṣaṣṭyadhikāni tu .


phalapramāṇaṃ saṃkhyātamṛṣibhistattvadarśibhiḥ ..26..

patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam .


tasyā jambvāḥ phalaraso nadībhūya prasarpati ..27..

meruṃ pradakṣiṇīkṛtya jambū vṛkṣaṃviśatyadhaḥ .


te pibanti sadā hṛṣṭā jambūrasaphalāvṛtāḥ ..28..

jambūrasaphalaṃ pītvā na jarāṃ prāpnuvanti te .


na ca dhruvaṃ na rogaṃ tu na ca mṛtyuṃ tathāvidham ..29..

tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam .


indragopakaśaṅkāśaṃ jāyate bhāsvarantu tat ..30..

sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasastu saḥ .


skannaṃ bhavati tacchukraṃ kanakaṃ devabhūṣaṇam ..31..

teṣāṃ mūtraṃ purīṣañca dikṣu sarvāsu bhāgaśaḥ .


īśvarānugrahādbhūmirmṛtāṃśca grasate tu tān ..32..

rakṣaḥ piśācā yakṣāśca sarve haimavatāḥ smṛtāḥ .


hemakūṭe tu gandharvā vijñeyāḥ sāpsarogaṇāḥ ..33..

sarve nāgāstu niṣadhe śeṣavāsukitakṣakāḥ .


mahāmerau trayastriṃśadbhramante yājñikāḥ surāḥ .
nīle tu vaiḍūryamaye siddhabrahmarṣayo matāḥ ..34..

daityānāṃ dānavānāñca śvetaparvata ucyate .


śrṛṅgavān parvataḥ śreṣṭhaḥ pitṝṇāṃ pratisañcaraḥ ..35..

navasveteṣu varṣeṣu yathābhāgasthiteṣu vai .


bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca ..36..

teṣāṃ vivṛddhirbahulā dṛśyate devamānuṣoḥ .


na śakyā parisaṅkhyātuṃ śraddheyānu bubhūṣatā ..37..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāma ṣaṭcatvāriṃśo'dhyāyaḥ ..1.46..

..sūta uvāca ..
savye himavataḥ pārśve kailāso nāma parvataḥ .
tasminnivasati śrīmān kuberaḥ saha rākṣasaiḥ .
apsarogaṇasaṃyukto modate hyalakādhipaḥ ..1..

kailāsapādāt sambhūtaṃ puṇyaṃ śīta jalaṃ śubham .


mandaṃ nāmnā kumudvantaṃ śaradambudasannibham ..2..

tasmāddivyā prabhavati nadī mandākinī śubhā .


divyañca nandanaṃ tatra tasyāstīre mahadvanam ..3..

prāguttareṇa kailāsāddivyasattvauṣadhaṃ girim .


suradhātumayaṃ citraṃ suvarṇaṃ parvataṃ prati ..4..

candraprabho nāma giriḥ saśuddhāṃ ratnasannibhaḥ .


tasya pāde mahaddivyamacchodaṃ nāma tatsaraḥ ..5..

tasmāddivyā prabhavati hyacchodā nāma nimnagā .


tasyāstīre mahādivyaṃ vanaṃ caitrarathaṃ smṛtam ..6..

tasmin girau nivasati maṇibhadraḥ sahānugaḥ .


yakṣasenāpatiḥ krūraguhyakaiḥ parivāritaḥ ..7..

puṇyā mandākinī caiva nimnagācchodikā tathā .


mahīmaṇḍalamadhyena praviṣṭe te mahodadhim ..8..

kailāsāddakṣiṇaprācyāṃ śivasattvauṣadhiṃ gurum .


manaḥśilāmayaṃ divyaṃ piśaṅgaṃ parvataṃ prati ..9..

lohito hemaśrṛṅgastu giriḥ sūrya prabho mahān .


tasya pāde mahaddivyaṃ lohitaṃ nāma tatsaraḥ ..1.47.10..

tasmāt puṇyaḥ prabhavati lauhityaḥ sadano mahān .


devāraṇyaṃ viśokañca tasya tīre mahāvanam ..11..

tasmin girau nivasati yakṣo maṇivaro vaśī .


saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ ..12..

kailāsāddakṣiṇe pārśve krūrasatvauṣadhaṃ girim .


vṛtrakāyāt kilotpannamañjanaṃ trikakutprati ..13..

sarvadhātumayastatra sumahān vaidyuto giriḥ .


tasya pāde saraḥ puṇyaṃ mānasaṃ siddhasevitam ..14..

tasmāt prabhavate puṇyā sarayūrlokabhāvanī .


tasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam ..15..

kuberānucarastatra prahetṛtanayo vaśī .


brahma pāto nivasati rākṣaso'nantavikramaḥ .
antarikṣacarairghorairyātudhānaśatairvṛtaḥ ..16..
apareṇa tu kailāsānmukhyasattvauṣadhiṃ girim .
aruṇaṃ parvataśreṣṭhaṃ rukmadhātumayaṃ prati ..17..

bhavasya dayitaḥ śrīmān parvato meghasannibhaḥ .


śātakumbhamayaiḥ śubhraiḥ śilājālaiḥ samāvṛtaḥ ..47 .18..

śatasaṅkhyaistāpanīyaiḥ śrṛṅgairdivamivollikhan .
muñjavān sa mahādivyo durgaśailo himārcitaḥ ..19..

tasmin girau nivasati giriśo dhūmralohitaḥ .


tasya pādāt prabhavati śailodaṃ nāma tatsaraḥ ..1.47.20..

tasmāt prabhavate hivyā śailodā nāma nimnagā .


sā cakṣuḥśītayormadhye praviṣṭā lavaṇodadhim ..21..

tasyāstīre vanaṃ divyaṃ viśrutaṃ surabhīti vai .


astyuttareṇa kailāsācchivasattvauṣadho giriḥ ..22..

gauro nāma giristatra haritālamayaḥ śubhaḥ .


hiraṇyaśrṛṅgaḥ sumahān divyo maṇimayo giriḥ ..23..

tasya pāde mahaddivyaṃ śubhaṃ kāñcanavālukam .


ramyaṃ bindusaro nāma yatra yāto bhagīrathaḥ ..24..

gaṅgānimittaṃ rājarṣiruvāsa bahulāḥ samāḥ .


divaṃ yāsyanti me pūrve gaṅgātoyapariplutāḥ ..25..

tatra tripathagā devī prathamantu pratiṣṭhitā .


somapādaprasūtā sā saptadhā pratipadya te ..26..

yūpā maṇimayāstatra citayaśca hiraṇmayāḥ .


tatreṣṭvā tu gataḥ śarvaṃ śakraḥ sarvaiḥ suraiḥ saha ..27..

divicchāyāpatho yastu anunakṣatramaṇḍalam .


dṛśyate bhāsvaro rātrau devī tripathagā tu sā ..28..

antarikṣaṃ divañcaiva bhāvayantī bhuvaṅgatā .


bhavottamāṅge patitā saṃruddhā yogamāyayā ..29..

tasyā ye bindavaḥ kecit kruddhāyāḥ patitāḥ kṣitau .


kṛtaṃ bindusarastatra tato bindusaraḥ smṛtam ..1.47.30..

tato niruddhā devī sā bhavena smayatā kila .


cintayāmāsa manasā śaṅkarakṣepaṇaṃ prati ..31..

bhittvā viśāmi pātālaṃ srotasā gṛhya śaṅkaram .


jñātvā tasyā abhiprāyaṃ krūraṃ devyā cikīrṣitam ..32..

tirobhāvayituṃ buddhirāsīdaṅgeṣu tāṃ nadīm .


tasyāvalepaṃ taṃ buddhvā nadyāḥ kruddhastu śaṅkaraḥ .
nirudhya tu śirasyenāṃ vegena patitāṃ bhuvi ..33..
etasminneva kāle tu dṛṣṭvā rājānamagrataḥ .
dhamanīsantataṃ kṣīṇaṃ kṣudhāparigatendriyam ..34..

anena toṣitaśvāhaṃ nadyarthaṃ pūrvameva hi .


buddhvāsya varadānaṃ tu kopaṃ niyatavāṃstu saḥ ..35..

brahmaṇo hi vacaḥ śrutvā pratijñādhāraṇaṃ prati .


tato visarjayāmāsa saṃruddhāṃ svena tejasā .
nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ ..36..

tato visṛjyamānāyāḥ srotastatsaptatāṅgatam .


trayaḥ prācīmabhimukhaṃ pratīcīṃ trayaḥ eva tu ..37..

nadyāḥ srotastu gaṅgāyāḥ pratyapadyata saptadhā .


nalinī hrādinī caiva pāvanī caiva prāggatā ..38..

sītā cakṣuśca sindhuśca pratīcīṃ diśamākṣitāḥ .


saptamī tvanugā tāsāṃ dakṣiṇena bhagīrathī ..39..

tasmādbhāgīrathī yā sā praviṣṭā lavaṇodadhim .


saptaitā bhāvayantīha himāhvaṃ varṣameva tu ..1.47.40..

prasūtāḥ sapta nadyastāḥ śubhā bindusarodbhavāḥ .


nānādeśān bhāvayantyo mlecchaprāyāṃśca sarvaśaḥ ..41..

upagacchanti tāḥ sarvā yato varṣati vāsanaḥ .


sirindhrān kuntalāṃścīnān barbharān yavasān druhān ..42..

ruṣāṇāṃśca kuṇindāṃśca aṅagalokavarāśca ye .


kṛtvā dvidhā sindhumaruṃ sītāgātpaścimodadhim ..43..

atha cīnamarūṃścaiva naṅgaṇān sarvamūlikān .


sādhrāṃstu ṣārāṃstampākān pahnavān daradān śakān .
etān janapadān cakṣuḥ srāvayantī gatodadhim ..44..

daradāṃśca sakāṃśmīrān gāndhārān varapān hradān .


śivapaurānindrahāsān vadātīṃśca visarjayān ..45..

saindhavān randhrakarakān bhramarābhīrarohakān .


śunāmukhāṃścorddhvamanūn siddhacāraṇasovitān ..46..

gandharvān kinnarān yakṣān rakṣovidyādharoragān .


kalāpagrāmakāṃścaiva pāradān sīgaṇān khasān ..47..

kirātāṃśca pulindāṃśca kurūn sabharatānapi .


pañcālakāśimātsyāṃśca magadhāṅgāṃstathaiva ca ..48..

brahmottarāṃśca vaṅgāṃśca tāmaliptāṃstathaiva ca .


etān janapadānāryān gaṅgā bhāvayate śubhān ..49..
tataḥ pratihatā vindhye praviṣṭā dakṣiṇodadim .
tatakṣvāhlādinī puṇyā prācīnābhimukhī yayau ..1.47.50..

plāvayantyupabhogāṃśca niṣādānāṃ ca jātayaḥ .


dhīvarānṛṣikāṃścaiva tathā nīlamukhānapi ..51..

keralānuṣṭrakarṇāṃśca kirātānapi caiva hi .


kālodarān vivarṇāṃśca kumārān svarṇabhūṣitān ..52..

sā maṇḍale samudrasya tirobhūtā'nupūrvataḥ .


tatastu pāvanī caiva prācīmeva diśaṅgatā ..53..

apathān bhāvayantīha indradyumnasaro'pi ca .


tatā kharathāṃścaiva indraśaṅkupathānapi ..54..

madhyenodyānamaskārān kuthaprāvaraṇān yayau .


indradvīpasamudre tu praviṣṭā lavaṇodadhim ..55..

tataśca nalinī cāgāt prācīmāśāṃ javena tu .


tomarān bhāvayantīha haṃsamārgān sahūhukān ..56..

pūrvān deśāṃśca sevantī bhittvā sā bahudhā girīn .


karṇaprāvaraṇāṃścaiva prāpya cāśvamukhānapi ..57..

sikatāparvatamarūn gatvā vidyādharān yayau .


nemimaṇḍalakoṣṭhe tu praviṣṭā sā mahodadhim ..58..

tāsāṃ nadyupanadyaśca śataśo'tha sahasraśaḥ .


upagacchanti tāḥ sarvā yato varṣati vāsavaḥ ..59..

vasvokasāyāstīre tu vārisurabhiviśrute .
hariśrṛṅge tu vasati vidvān kaubairako vaśī ..1.47.60..

yajñopetaḥ sa sumahānamitaujāḥ suvikramaḥ .


tatrāgastyaiḥ parivṛto vidvadbhirbrahmarākṣasaiḥ .
kubairānucarāḥ hyete catvārastatsamāḥ smṛtāḥ ..61..

evameva tu vijñeyā ṛddhiḥ parvatavāsinām .


paraspareṇa dviguṇā dharmataḥ kāmato'rthataḥ ..62..

hemakūṭasya pṝṣṭhe tu sāyanaṃ nāma tatsaraḥ .


manasvinī prabhavati tasmājjyotiṣmatī ca sā ..63..

avagāhya hyubhayataḥ samudrau pūrvapaścimau .


saro viṣṇupadaṃ nāma niṣadhe parvatottame ..64..

tasmāddvayaṃ prabhavati gāndharvī nanvalī ca yā .


meroḥ paścāt prabhavati hradaścandraprabho mahān ..65..

tatra jāmbūnadī puṇyā yasyāṃ jāmbūnadaṃ śubham .


payodaṃ tu saro nīle suśubhraṃ puṇḍarīkavat ..66..
puṇḍarīkāpayodā ca tasmānnadyau vinirgate .
śvetāt prabhavate puṇyaṃ sarastūttaramānasam ..67..

jyotsnā ca mṛgakāntā ca tasmāddve saṃbabhūvatuḥ .


madhumatsaraḥ puṇyañca pajhamīnadvijākulam ..68..

kalpavṛkṣasamākīrṇaṃ madhuvatsarvataḥ sukham .


rudrakāntamiti khyātaṃ nirmitaṃ tadbhavena tu ..69..

anye cāpyatra vikhyātāḥ pajhamīnadvijākulāḥ .


nāmnā rudrājayā nāma dvādaśodadhisannibhāḥ ..1.47.70..

tebhyaḥ śāntā ca mādhvī ca dve nadyau sambabhūvatuḥ .


yani kimpuruṣādyāni teṣu devo na varṣati ..71..

udbhidyānyudakānyatra pravahanti saridvarāḥ .


ṛṣabho dundubhiścaiva dhūmraścaiva mahāgiriḥ ..72..

pūrvāyatā mahabhāgā nimnagā lavaṇāmbhasi .


candrakaṅkastathā prāṇo mahānagniḥ śiloccayaḥ .
udagyātā udīcyāntā avagāḍhā mahodadhim ..73..

somakaśca varāhaśca nāradaśca mahīdharaḥ .


pratīcīmāyatāste vai praviṣṭā lavaṇodadhim ..74..

cakro balāhakaścaiva mainākaścaiva parvataḥ .


āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati .
candramainākayormadhyevidiśaṃ dakṣiṇāṃ prati ..75..

tatra saṃvarttako nāma so'gniḥ pibati tajjalam .


nāmnā samudrapaḥ śrīmānaurvaḥ sa vaḍavāmukhaḥ ..76..

dvādaśaite praviṣṭā hi parvatā lavaṇodadhim .


mahendrabhayavitrastāḥ pakṣacchedabhayāttadā .
yadetadṝśyate candre śvete kṛṣṇaśaśākṛtiḥ ..77..

bhāratasya tu varṣasya bhedāste nava kīrtitāḥ .


ihoditasya dṛśyante tathānye'nyatra nodite ..78..

uttarottarameteṣāṃ varṣamuddiśyate guṇaiḥ .


ārogyāyuḥ pramāṇābhyāṃ dharmataḥ kāmato'rthataḥ ..79..

samanvitāni bhūtāni guṇai retaistu bhāgataḥ .


vasanti nānājātīni teṣu varṣeṣu tāni vai .
ityeṣā'dhārayat sarvaṃ pṛtvī viśvaṃ jagatsthitā ..1.47.80..

iti mahāpurāṇe vāyu prokte bhuvanavinyāso nāma saptacatvāriṃśo'dhyāyaḥ ..1.47..

..sūta uvāca ..
dakṣiṇenāpi varṣasya bhāratasya nibodhata .
daśayojanasāhasraṃ samatītya mahārṇavam ..1..

trīṇyeva tu sahasrāṇi yojanānāṃ samāyatam .


atastribhāgavistīrṇaṃ nānāpuṣpaphalodayam ..2..

vidyutvantaṃ mahāśailaṃ tatraikaṃ kulaparvatam .


yena kūṭataṭairnaikaistaddvīpaṃ samalaṃkṛtam ..3..

prasannasvādusalilāstatra nadyaḥ sahasraśaḥ .


vāpyastasya tu dvīpasya pravṛttā vimalodakāḥ ..4..

tasya śailasya chidreṣu vistīrṇeṣvāyateṣu ca .


anekeṣu samṛddhāni nānākārāṇi sarvvaśaḥ ..5..

naranārīsamāḍhyāni muditāni mahānti ca .


teṣāṃ talapraveśāni sahasrāṇi śatāni ca ..6..

purāṇi sanniviṣṭāni parvatāntargatāni ca .


susambaddhāni cānyonyamekadvārāṇi cānyatha ..7..

dīrghaśmaśrudharātmāno nīlā meghasamaprabhāḥ .


jātamātrāḥ prajāstatra aśītiparamāyuṣaḥ ..8..

śākhāmṛgasadharmāṇaḥ phalamūlāśinastathā .
godharmāṇo hyanirdiṣṭāḥ śaucācāravivarjitāḥ ..9..

taddvīpaṃ tādṛśaiḥ pūrṇaṃ manujaiḥ kṣudramānuṣaiḥ .


evamete'ntaradvīpā vyākhyātā ānupūrvaśaḥ ..1.48.10..

viṃśatrriṃśacca pañcāśat ṣaṣṭyaśītiḥ śataṃ tathā .


sahasramapi cāpyuktaṃ yojanānāṃ samantataḥ ..11..

vistīrṇāścāyatāścaiva nānāsattvasamākulāḥ .
barhiṇadvīpaparvāṇi kṣudradvīpāḥ sahasraśaḥ ..12..

jambūdvīpapradeśāttu ṣaḍanye vividhāśrayāḥ .


atra dvīpāḥ samākhyātā nānāratnākarāḥ kṣitau ..13..

aṅgadvīpaṃ yamadvīpaṃ malayadvīpameva ca .


śaṅkhadvīpaṃ kuśadvīpaṃ varāhadvīpameva ca ..14..

aṅgadvīpaṃ nibodha tvaṃ nānāsaṅghasamākulam .


nānāmlecchagaṇākīrṇaṃ taddvīpaṃ bahuvistaram ..15..

hemavidrumapūrṇānāṃ ratnānāmākaraṃ kṣitau .


nadīśailavanaiścitraṃ sannibhaṃ lavaṇāmbhasā ..16..

tatra cakragirirnāma naika nirjharakandaraḥ .


tatra sā tu darī cāsya nānāsatvasamāśrayā ..17..
sa madhye nāgadeśasya naikadeśo mahāgiriḥ .
koṭibhyāṃ nāganilayaṃ prāpto nadanadī patim ..18..

yamadvīpamiti proktaṃ nānāratnākarācitam .


tatrāpi dyutimānnāma parvato dhātumaṇḍitaḥ .
samudragānāṃ prabhavaḥ prabhavaḥ kāñcanasya tu ..19..

tathaiva malayadvīpamevameva susaṃvṛtam .


maṇiratnākaraṃ sphītamākaraṃ kanakasya ca ..1.48.20..

ākaraṃ candanānāñca samudrāṇāṃ tathākaram .


nānāmlecchagaṇākīrṇaṃ nadīparvatamaṇḍitam ..21..

tatra śrīmāṃstu malayaḥ parvato rajatākaraḥ .


mahāmalaya ityevaṃ vikhyāto varaparvataḥ ..22..

dvitīyaṃ mandaraṃ nāma prathitañca sadā kṣitau .


āgastyabhavanaṃ tatra devāsuranamaskṛtam ..23..

tathā kāñcanapādasya malayasyāparasya hi .


nikuñjaistṛṇasomāṅgairāśramaṃ puṇyasevitam ..24..

nānāpuṣpaphalopetaṃ svargādapi viśiṣyate .


tatrāvatarate svargaḥ sadā parvasu parvasu ..25..

tathā trikūṭanilaye nānādhātuvibhūṣite .


anekayojanotsedhe citrasānudarīgṛhe ..26..

tasya kūṭataṭe ramye hemaprākāratoraṇā .


niryūhavalabhīcitrā harmyaprāsādamālinī ..27..

śatayojanavistīrṇā triṃśadāyāmayojanā .
nityapramuditā sphītā laṅkā nāma mahāpurī ..28..

sā kāmarūpiṇāṃ sthānaṃ rākṣasānāṃ mahātmanām .


āvāso baladṛptānāṃ tadvidyāddevavidviṣām .
mānuṣāṇāmasambādhā hyagamyā sā mahāpurī ..29..

tasya dvīpasya vai pūrve tīre nadanadīpateḥ .


gokarṇanāmadheyasya śaṅkarasyālayaṃ mahat ..1.48.30..

tathaikarājyaṃ vijñeyaṃ śaṅkhadvīpasamāsthitam .


śatayojanavistīrṇaṃ nānāmlecchagaṇālayam ..31..

tatra śaṅkhagirirnāma dhautaśaṅkhadalaprabhaḥ .


nānāratnākaraḥ puṇyaḥ puṇyakṛdbhirniṣevitaḥ ..32..

śaṅkha nāgā mahāpuṇyā yasmāt prabhavate nadī .


yatra śaṅkhamukho nāma nāgarājaḥ kṛtālayaḥ ..33..
tathaiva kumudadvīpaṃ nānāpuṇyopaśobhitam .
nānāgrāmasamā kīrṇaṃ nānāratnākaraṃ śivam ..34..

kumudākhyā mahābhāgā duṣṭacittanibarhaṇī .


mahādevasya bhaginī prabhābhistābhirijyate ..35..

tathā varāhadvīpe ca nānāmlecchagaṇākule .


nānājālisamākīrṇe nānādhiṣṭhānapattane ..36..

dhanadhānyayute sphīte dharmmiṣṭhajanasaṅkule .


nadīśailavanaiścitrairbahupuṣpaphalopagaiḥ ..37..

varāhaparvvato nāma tatra ramyaḥ śiloccayaḥ .


anekakandaradarīguhānirjharaśobhitaḥ ..38..

tasmātsurasapānīyā puṇyatīrthataraṅgiṇī .
vārāhī nāma varadā pravṛttāsya mahānadī ..39..

vārāharūpiṇe tatra viṣṇave prabhaviṣṇave .


ananyadevatāstasmai namaskurvanti viprajāḥ ..1.48.40..

evaṃ ṣaḍete kathitā anudvīpāḥ samantataḥ .


bhāratadvīpadeśo vai dakṣiṇe bahuvistaraḥ ..48.41..

evamekamidaṃ varṣaṃ bahudvīpamihocyate .


samudrajalasambinnaṃ khaṇḍaṃ khaṇḍīkṛtaṃ smṛtam ..42..

evañcaturmahādvīpaḥ sāntaradvīpamaṇḍitaḥ .
sānudvīpaḥ samākhyāto jambūdvīpasya vistaraḥ ..43..

iti mahāpurāṇe vāyuprokte bhuvanavinyāso nāmāṣṭacatvāriṃśo dhyāyaḥ ..1.48..

..sūta uvāca ..

plakṣadvīpaṃ pravakṣyāmi yathāvadiva saṅgrahāt .


śrṛṇutemaṃ yatātattvaṃ bruvato me dvijottamāḥ ..1..

jambūdvīpasya vistārāddviguṇastasya vistaraḥ .


vistārātrriguṇaścāsya pariṇāhaḥ samantataḥ .
tenāvṛtaḥ samudro'yaṃ dvīpena lavaṇodakaḥ .. 49.2..

tatra puṇyā janapadāścirācca mriyate prajā .


kuta eva hi durbhikṣaṃ jarāvyādhibhayaṃ kutaḥ ..3..

tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣaṇāḥ .


ratnākarāstathā nadyastāsānnāmāni vacmi bhoḥ ..4..

plakṣadvīpādiṣu teṣu sapta saptasu saptasu .


ṛjvāyatāḥ pratidiśaṃ niviṣṭāḥ parvatāḥ sadā ..5..
plakṣadvīpe tu vakṣyāmi sapta dvīpānmahācalān .
gomeda ko'tra prathamaḥ parvato meghasannibhaḥ .
khyāyate tasya nāmnā vai varṣaṃ gomedakantu tat ..6..

dvitīyaḥ parvataścandraḥ sarvauṣadhisamanvitaḥ .


aśvibhyāmamṛtasyārthe oṣadhyastatra saṃsthitāḥ ..7..

tṛtīyo nārado nāma durgaśailo mahocchrayaḥ .


tatrācale samutpannau pūrvaṃ nāradaparvatau ..8..

caturthastatra vai śailo dundubhirnāma nāmataḥ .


śabdamṛtyuḥ purā tasmin dundubhistāḍitaḥ suraiḥ .
rajjudāro rajjumayaḥ śālmalasvāsurāntakṛt ..9..

pañcamaḥ somako nāma devai ryatrāmṛtaṃ purā .


sambhṛtañca hṛtaṃ caiva māturarthe garutmatā ..1.49.10..

ṣaṣṭhastu sumanā nāma sa evarṣabha ucyate .


hiraṇyākṣo varāheṇa tasmin śaile niṣūditaḥ ..11..

vaibhrājaḥ saptamastatra bhrājiṣṇuḥ sphāṭiko mahān .


yasmādvibhrājate'rcirbhirvaibhrājastena sa smṛtaḥ ..12..

teṣāṃ varṣāṇi vakṣyāmi nāmatastu yathākramam .


gomedaṃ prathamaṃ varṣaṃ nāmnā śāntabhayaṃ smṛtam ..13..

candrasya śikharaṃ nāma nāradasya sukhodayam .


ānandaṃ dundubhervarṣa somakasya śivaṃsmṛtam .
kṣemakaṃ ṛṣabhasyāpi vaibhrājasya dhruvaṃ tathā ..14..

eteṣu devagandharvāḥ siddhāśca sahacāraṇaiḥ

viharanti ramante ca dṛśyamānāstu taiḥ saha ..15..

teṣāṃ nadyaśca saptaiva prativarṣaṃ samudragāḥ .


nāmatastāḥ pravakṣyāmi saptagaṅgā mahānadī ..16..

abhigacchanti tā nadyastābhyaścānyāḥ sahasraśaḥ .


bahūdakāścaughavatyo yato varṣati vāsavaḥ ..17..

tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te .


śubhāḥ śāntavahāścaiva pramodā ye ca te śivāḥ ..18..

ānandāśca dhruvāścaiva kṣemakāśca śivai saha .


varṇāśramācārayuktāḥ prajāsteṣvatha sarvaśaḥ ..19..

sarveṣvarogāḥ subalā- prajāstvāmayavarjitāḥ .


adhaḥsarpiṇī na teṣvasti tathaivotsarpiṇī na ca ..1.49.20..

na tatrāsti yugāvasthā caturyugakṛtā vkacit .


tretāyugasamaḥ kālaḥ sarvadā tatra varttate ..21..
plakṣadvīpādiṣu jñeyaḥ pañcasveteṣu sarvaśaḥ .
deśasyānuvidhānena kālasyānuvidhāḥ smṛtāḥ ..22..

pañcavarṣasahasrāṇi teṣu jīvanti mānavāḥ .


surūpāśca suveṣāśca arogā balinastathā ..23..

sukhamāyurbalaṃ rūpamārogyaṃ dharma eva ca .


plakṣadvīpādiṣu jñeyaṃ śākadvīpāntakeṣu ca ..24..

plakṣadvīpaḥ pṛthuḥ śrīmān sarvato dhanadhānyavān .


divyauṣadhi phalopetaḥ sarvauṣadhivanaspatiḥ ..25..

āvṛtaḥ paśubhiḥ sarvairgrāmāraṇyaiḥ sahasraśaḥ .


jambūvṛkṣeṇa saṃkhyātastasya madhye dvijottamāḥ .
plakṣo nāmnā mahāvṛkṣastasya nāmnā sa ucyate ..26..

sa tatra pūjyate sthāṇurmadhye janapadasya hi .


sa cāpīkṣurasoddeśaḥ plakṣadvīpasamāvṛtaḥ .
plakṣadvīpasya caiveha vaipulyādvistareṇa tu ..27..

ityeṣa sanniveśovaḥ plakṣadvīpasya kīrtitaḥ .


ānupūrvyā samāsena śālmalantannibodhata ..28..

tatastṛtīyaṃ dvīpānāṃ śālmalaṃ dvīpamuttamam .


śālmalena samudrastu dvīpenekṣurasodakaḥ .
plakṣadvīpasya vistārāddviguṇena samāvṛtaḥ ..29..

tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ .


ratnākarāstathā nadyasteṣu varṣeṣu saptasu ..1.49.30..

prathamaḥ sūryasaṅkāśaḥ kumudo nāma parvataḥ .


sarvadhātumayaiḥ śrṛṅgaiḥ śilājālasamudgataiḥ ..31..

dvitīyaḥ parvatastasya unnato nāma viśrutaḥ .


haritālamayaiḥ śrṛṅgairdivamāvṛtya tiṣṭhati ..32..

tṛtīyaḥ parvatastasya balāhaka iti śrutaḥ .


jātyañjanamayaiḥ śrṛṅgairdivamāvṛtya tiṣṭhati ..33..

caturthaḥ parvato droṇo yatrauṣadhyo mahābalāḥ .


viśalyakaraṇī caiva mṛtasañjīvanī tathā ..34..

kaṅkastu pañcamastatra parvataḥ sumahodayaḥ .


divyapuṣpaphalo peto vṛkṣavīrutsamāvṛtaḥ ..35..

ṣaṣṭhastu parvatastatra mahiṣo meghasannibhaḥ .


yasmin so'gnirnivasati mahiṣo nāma vārijaḥ ..36..

saptamaḥ parvatastatra kakujhānnāma bhāṣyate .


tatra ratnānyanekāni svayaṃ varṣati vāsavaḥ .
prajāpatimupādāya prājāpatye vidhistvayam ..37..
ityete parvatāḥ sapta śālmale maṇibhūṣitāḥ .
teṣāṃ varṣāṇi vakṣyāmi saptaiva tu śubhāni vai .
kumudāt prathamaṃ śvetamunnatasya tu lohitam ..38..

balāhakasya jīmūtaṃ droṇasya haritaṃ smṛtam .


kaṅkasya vaidyutaṃ nāma mahiṣasya tu mānasam ..39..

kakudaḥ suprabhaṃ nāma saptaitāni tu saptadhā .


varṣāṇi parvatāṃścaiva nadīsteṣu nibodhata ..1.49.40..

pānitoyā vitṛṣṇā ca candrā śukrā vimocanī .


nivṛttiḥ saptamī tāsāṃ prativarṣaṃ tu tāḥ smṛtāḥ ..41..

tāsāṃ samīpagāścānyāḥ śataśo'tha sahasraśaḥ .


aśakyāḥ parisaṃkhyātuṃ śraddheyāstu bubhūṣatā ..42..

ityeṣa sanniveśo vaḥ śālmalasyāpi kīrtitaḥ .


plakṣavṛkṣeṇa saṃkhyātastasya madhye mahādrumaḥ ..43..

śālmalirvipulaskandha stasya nāmnā sa ucyate .


śālmalistu samudreṇa surodena samantataḥ .
vistārācchālmalasyaiva samena tu samantataḥ ..44..

uttareṣu tu dharmajñā dvīpeṣu śrṛṇuta prajāḥ .


yathāśrutaṃ yathānyāyaṃ bruvato me nibodhata ..45..

kuśadvīpaṃ pravakṣyāmi caturthaṃ taṃ samāsataḥ .


surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ ..46..

saptaiva girayastatra varṇyamānānnibodhata .


śālmalasya tu vistārād dviguṇena samantataḥ ..47..

kukhadvīpe tu vijñeyaḥ parvato vidrumoccayaḥ .


dvīpasya prathamastasya dvitīyo hemaparvataḥ ..48..

tṛtīyo dyutimānnāma jīmūtasadṛśo giriḥ .


caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ ..49..

ṣaṣṭho harigirirnāma saptamo mandaraḥ smṛtaḥ .


mandā iti hyapāṃ nāma mandaro dāraṇādapām ..1.49.50..

teṣāmantaraviṣkambho dviguṇaḥ parivāritaḥ .


udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam ..51..

tṛtīyaṃ svairathākāraṃ caturthaṃ lavaṇaṃ smṛtam .


pañcamaṃ dhṛtimadvarṣaṃ ṣaṣṭhaṃ varṣa prabhākaram .
saptamaṃ kapilaṃ nāma saptaite varṣaparvatāḥ ..52..

eteṣu devagandharvāḥ prabhāstu jagadīśvarāḥ .


viharanti ramante ca dṛśyamānāstu varṣaśaḥ ..53..
na teṣu dasyavaḥ santi mlecchajātyastathaiva ca .
gauraprāyo janaḥ sarvaḥ kramācca mriyate tathā ..54..

tatrāpi nadyaḥ saptaiva dhutapāpāḥ śivāstathā .


pavitrā santatiścaiva dyutigarbhā mahī tathā ..55..

anyāstābhyaḥ parijñātāḥ śataśo'tha sahasraśaḥ .


abhigacchanti tāḥ sarvā yato varṣati vāsavaḥ ..56..

ghṛtodena kuśadvīpo bāhyataḥ parivāritaḥ .


vijñeyaḥ sa tu vistārāt kuśadvīpasamena tu ..57..

ityeṣa sanniveśo vaḥ kuśadvīpasya varṇitaḥ .


krauñcadvīpasya vistāraṃ vakṣyāmyahamataḥ param ..58..

kuśadvīpasya vistārād dviguṇaḥ sa tu vai smṛtaḥ .


ghṛtodakasamudro vai krauñcadvīpena saṃvṛtaḥ ..59..

tasmin dvīpe nagaśreṣṭhaḥ krauñcasthaḥ prathamo giriḥ .


krauñcātparo vāmanako vāmanādandhakārakaḥ ..1.49.60..

andhakārātparaścāpi divāvṛnnāma parvataḥ .


divāvṛtaḥ paraścapi divindo girirucyate ..61..

divindātparataścāpi puṇḍarīko mahāgiriḥ .


puṇḍarīkātparaścāpi procyate dundubhisvanaḥ ..62..

ete ratnamayāḥ sapta krauñcadvīpasya parvatāḥ .


bahuvṛkṣaphalo petā nānāvṛkṣalatāvṛtāḥ ..63..

paraspareṇa dviguṇā viṣkambhādvarṣaparvvatāḥ .


varṣāṇi tatra vakṣyāmi nāmatastu nibodhata ..64..

krauñcasya kuśalī deśo vāmanasya manonugaḥ .


manonugātparaścoṣṇastṛtīyo deśa ucyate ..65..

uṣṇātparaḥ prāvarakaḥ prāvarādandhakārakaḥ .


andhakārakadeśāttu munideśaḥ paraḥ smṛtaḥ ..66..

munideśātparaścaiva procyate dundubhisvanaḥ .


siddhacāraṇasaṅkīrṇo gauraprāyo janaḥ smṛtaḥ ..67..

tatrāpi nadyaḥ saptaiva prati varṣa smṛtāḥ śubhāḥ .


gaurī kumudvatī caiva sandhyā rātrirmanojavā .
khyātiśca puṇḍarīkā ca gaṅgā saptavidhā smṛtā ..68..

tāsāṃ samudragāścānyā nadyo yāstu samīpagāḥ .


anugacchanti tāḥ sarvā vipulāḥ subahūdakāḥ ..69..

krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu .


āvṛtaḥ sarvataḥ śrīmān krauñcadvīpasamena tu ..1.49.70..
plakṣadvīpādayo hyete samāsena prakīrttitāḥ .
teṣāṃ nisargo dvīpānāmānupūrvyeṇa sarvaśaḥ ..71..

na śakyaṃ vistarādvaktu mapi varṣaśatairapi .


nisargo'yaṃ prajānāṃ tu saṃhāro yaśca tāsu vai ..72..

ata ūrddvaṃ pravakṣyāmi śākadvīpasya yo vidhiḥ .


śākadvīpasya kṛtsnasya yathāvadiha niścayāt .
śrṛṇudhvaṃ vai yathātattvaṃ bruvato me yathārthavat ..73..

krauñcadvīpasya vistārād dviguṇastasya vistaraḥ .


parivārya samudraṃ sa dadhimaṇḍodakaṃ sthitaḥ ..74..

tatra puṇyā janapadāścirācca mriyate janaḥ .


kuta eva tu durbhikṣañcarāvyādhibhayaṃ kutaḥ ..75..

tatrāpi parvatāḥ śubhrāḥ saptaiva maṇibhūṣitāḥ .


ratnākarāstathā nadyastāsāṃ nāmāni me śrṛṇu ..76..

devarṣigandharvayutaḥ prathamo merurucyate .


prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ ..77..

tatra meghāstu vṛṣṭyarthaṃ prabhavanti ca yānti ca .


tasyāpareṇa sumahān jaladhāro mahāgiriḥ ..78..

tasmānnityamupādatte vāsavaḥ paramaṃ jalam .


tato varṣaṃ prabhavati varṣākāle prajāsviha ..79..

tasyāpare raivatako yatra nityaṃ pratiṣṭhitā .


revatī divi nakṣatraṃ pitāmahakṛto giriḥ ..1.49.80..

tasyāpareṇa sumahān śyāmo nāma mahāgiriḥ .


tasmācchayāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila ..81..

tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ .


tasyāpareṇāmbikeyo durgaḥ śailo himācitaḥ ..82 .
āmbikeyātparo ramyaḥ sarvauṣadhisamanvitaḥ .
sa caiva keśarītyukto yato vāyuḥ pravāyati ..83..

śrṛṇudhvaṃ nāmatastāni yathāvadanupūrvaśaḥ .


udayasyodayaṃ varṣaṃ jaladaṃ nāma viśrutam ..84..

dvitīyaṃ jaladhārasya sukumāramiti smṛtam .


raivatasya tu kaumāraṃ śyāmasya tu maṇīcakam ..85..

astasyāpi śubhaṃ varṣaṃ vijñeyaṃ kusumottaram .


āmbikeyasya modākaṃ kesareṣu mahādrumam ..86..

dvīpasya parimāṇañca hrasvadīrghatvameva ca .


śākadvīpena vikhyātastasya madhye vanaspatiḥ .
śāko nāma mahāvṛkṣastasya pūjāṃ prayuñjate ..87..
etena devagandharvāḥ siddhāśca saha cāraṇaiḥ .
viharanti ramante ca dṛśyamānāśca taiḥ saha ..88..

tatra puṇyā janapadāścāturvarṇasamanvitāḥ .


teṣu nadyaśca saptaiva prativarṣaṃ samudragāḥ .
viddhi nāmnaśca tāḥ sarvā gaṅgāstāḥ saptadhā smṛtāḥ ..89..

prathamā sukumārīti gaṅgā śivajalā tathā .


anu taptā ca nāmnaiva nadī samparikīrttitā ..1.49.90..

kumārī nāmataḥ siddhā dvitīyā sā punaḥ satī .


nandā ca pārvatī caiva tṛtīya parikīrttitā ..91..

śivetikā caturthī syāt tridivā ca punaḥ smṛtā .


ikṣuśca pañcamī jñeyā tathaiva ca punaḥ kratuḥ ..92..

dhenukā ca mṛtā caiva ṣaṣṭhī saṃparikīrttitā .


etāḥ sapta mahāgaṅgāḥ prativarṣaṃ śivodakāḥ .
bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam ..93..

anugacchanti tāstvanyā nadīnadyaḥ sahasraśaḥ .


bahūdaka parisrāvā yato varṣati vāsavaḥ ..94..

tāsāntu nāmadheyāni parimāṇaṃ tathaiva ca .


na śakyaṃ parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ .
tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te ..95..

śaṃśapāyana vistīrṇo dvīpo'sau cakrasaṃsthitaḥ .


nadījalaiḥ praticchannaḥ parvataiścābhrasannibhaiḥ ..96..

sarvadhātuvicitraiśca maṇi vidrumabhūṣitaiḥ .


puraiśca vividhākāraiḥ sphītairjanapadairapi ..97..

vṛkṣaiḥ puṣpaphalopetaiḥ samantāddhanadhānyavān .


kṣīrodena samudreṇa sarvataḥ parivāritaḥ .
śākadvīpastu vistārāt samena tu samantataḥ ..98..

tasmin janapadāḥ puṇyāḥ parvatāntarite śubhāḥ .


varṇāśramasamākīrṇā deśāste sapta vai smṛtāḥ ..99..

na saṅkaraśca teṣvasti varṇāśramakṛtaḥ vkacit .


dharmasya cāvyabhīcārādekāntasukhitāḥ prajāḥ ..1.49.100..

na teṣu lobho māyā vā īrṣyāsūyā'dhṛtiḥ kutaḥ .


viparyayo na teṣvasti etat svābhāvikaṃ smṛtam ..101..

karotpattirnateṣvasti na daṇḍo na ca daṇḍakāḥ .


svadharmeṇaiva dharmajñāste rakṣanti parasparam ..102..

etāvadeva śakyaṃ vai tasmin dvīpe nivāsinām .


puṣkaraṃ saptamaṃ dvīpaṃ pravakṣyāmi nibodhata ..103..
puṣkareṇa tu dvīpena vṛtaḥ kṣīrodako bahiḥ .
śākadvīpasya vistārāddviguṇena samantataḥ ..104..

puṣkare parvataḥ śrīmān eka eva mahāśilaḥ .


citrai rmaṇimayaiḥ śīlaiḥ śikharaistu samucchritaiḥ ..105..

dvīpasya tasya pūrvārddhe citrasānuḥ sthito mahān .


parimaṇḍalasahasrāṇi vistīrṇaḥ pañcaviṃśatiḥ ..106..

ūrddhvañcaiva catustriśatsahasrāṇi samācitaḥ .


dvīpārddhasya paristomaḥ parvato mānasottamaḥ ..107..

sthito velāsamīpe tu navacandra ivoditaḥ .


yojanānāṃ sahasrāṇi ūrddhvaṃ pañcaśaducchritaḥ ..108..

tāvadeva sa vistīrṇaḥ sarvataḥ parimaṇḍalaḥ .


sa evaṃ dvīpapaścārddhe mānasaḥ pṛthivīdharaḥ ..109..

eka eva mahāsānuḥ sanniveśāddvidhā kṛtaḥ .


svādūdakenodadhinā sarvataḥ parivāritaḥ ..1.49.110..

puṣkaradvīpavistārādvistīrṇo'sau samantataḥ .
tasmin dvīpe smṛtau dvau tu puṇyau janapadau śubhau .
abhito mānasasyātha parvatasyānumaṇḍalau ..111..

mahāvītantu yadvarṣaṃ bāhyato mānasasya tat .


tasyaivābhyantare yattu dhātakīkhaṇḍamucyate ..112..

daśavarṣasahasrāṇi tatra jevanti mānavāḥ .


ārogyasukhabhūyiṣṭhā mānasīṃ siddhimāsthitāḥ ..113..

samamāyuśca rūpañca tasmin varṣadvaye sthitam .


adhamottamau na teṣvāstāṃ tulyāste rūpaśīlataḥ ..114..

na tatra vañcako nerṣyā na stenā na bhayaṃ tathā .


nigraho na ca daṇḍo'sti na lobho na parigrahaḥ ..115..

satyānṛtaṃ na tatrāsti dharmādharmau tathaiva ca .


varṇāśramāṇāṃ vārttā vā pāśupālyaṃ vaṇikkriyā ..116..

trayī vidyā daṇḍanītiḥ śuśrūṣā śalyameva ca .


varṣadvaye sarvametat puṣkarasya na vidyate ..117..

na tatra nadyo varṣañca śītoṣṇaṃ vā na vidyate .


udbhijjānyudakānyatra giriprasravaṇāni ca ..118..

uttarāṇāṃ kurūṇāñca tulyakālo janaḥ sadā .


sarvatra susukhastatra jarāklamavivarjitaḥ ..119..

ityeṣa dhātakīkhaṇḍo mahāvīte tathaiva ca .


ānupūrvyādvidhiḥ kṛtsnaḥ puṣkarasya prakīrtitaḥ ..1.49.120..
svādūdakenodadhinā puṣkaraḥ parivāritaḥ .
vistarānmaṇḍalāccaiva puṣkarasya tathaiva ca ..121..

evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ .


dvīpasyānantaro yastu samudrastu samantataḥ ..122..

evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparāt .


apāñcaiva samudrekāt samudrā iti saṃjñitāḥ ..123..

ṛṣayo nivasantyasmin prajā yasmāccaturvidhāḥ .


tasmādvarṣamiti proktaṃ prajānāṃ sukhadantu tat ..124..

ṛṣa ityeva ṛṣayaḥ vṛṣaḥ śaktiprabandhane .


iti prabandhanāt siddhaṃ varṣatvaṃ tena teṣu tat ..125..

śuklapakṣe candravṛddhau samudraḥ pūryate tadā .


prakṣīyamāṇe bahule kṣīyate'stamite khage ..126..

āpūryamāṇe udadhiḥ svata evābhipūryate .


tato'pakṣīyamāṇe'pi svātmanaivāpakṛṣyate ..127..

ukhāsthamagnisaṃyogāt jalamudricyate yathā .


tathā mahodadhigataṃ toyamudricyate tataḥ ..128..

anyūnāhyatiriktāśca varddhantyāpo hrasanti ca .


udayāstamitaiścendoḥ pakṣayoḥ śuklakṛṣṇayoḥ .
kṣayavṛddhirevamudadheḥ somavṛddhikṣayātpunaḥ ..129..

daśottarāṇi pañcaiva aṅgulīnāṃ śatāni tu .


apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ samudrāṇāntu parvasu ..1.49.130..

dvirāpatvāt smṛtā dvīpāḥ sarvataścodakāvṛtāḥ .


udakasyādhānaṃ yasmācca tasmādudadhirucyate ..131..

aparvāṇastu girayaḥ parvabhiḥ parvatāḥ smṛtāḥ .


plakṣadvīpe tu gomedaḥ parvatastena cocyate ..132..

śālmaliḥ śālmaladvīpe pūjyate ca mahādrumāḥ .


kuśadvīpe kuśastambastasya nāmnā sa ucyate ..133..

krauñcadvīpe giriḥ krauñco madhye janapadasya ha .


śakadvīpe drumaḥ śākastasya nāmnā sa ucyate ..134..

nyagrodhaḥ puṣkaradvīpe tatra taiḥ sa namaskṛtaḥ .


mahādevaḥ puṣkare tu brahmā tribhuvaneśvaraḥ ..135..

tasminnivasati brahmā sādhyaiḥ sārddhaṃ prajāpatiḥ .


upāsate tatra devāstrayastriṃśanmaharṣibhiḥ .
sa tatra pūjyate caiva devairdevottamottamaḥ ..136..
jambūdvīpātpravarttante ratnāni vividhāni ca .
dvīpeṣu teṣu sarveṣu prajānāṃ hi kramāstviha ..137..

sarvaso brahmacaryeṇa satyena ca damena ca .


ārogyāyuḥpramāṇāddhi dviguṇañca samantataḥ ..138..

etasmin puṣkaradvīpe yaduktaṃ varṣakadvayam .


gopāyati prajāstatra svayaṃ sajjanamaṇḍitāḥ ..139..

īśvaro daṇḍamudyamya brahmā tribhuvaneśvaraḥ .


saviṣṇuḥ saśivo devaḥ sapitā sapitāmahaḥ ..1.49.140..

bhojanañcāprayatnena tatra svayamupasthitam .


ṣaḍrasaṃ sumahāvīryaṃ bhuñjate ca prajāḥ sadā ..141..

pareṇa puṣkarasyātha āvṛtyā yaḥ sthito mahān .


svādūdakaḥ samudrastu samantātpariveṣṭitaḥ ..142..

pareṇa tasya mahatī dṛśyate loka saṃsthitiḥ .


kāñcanī dviguṇā bhūmiḥ sarvā caikaśilopamā ..143..

tasmātpareṇa śailastu maryādānte tu maṇḍalam .


prakāśaścāprakāśaśca lokālokaḥ sa ucyate ..144..

ālokastasya cārvāktu nirālokastataḥ param .


yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ smṛtaḥ ..145..

tāvāṃśca vistarastasya pṛthivyāṃ kāmagaśca saḥ .


āloke lokaśabdastu nirāloke salokatā .
lokārthaṃ sammato loko nirālokastu bāhyataḥ ..146..

lokavistāramātrantu ālokaḥ sarvato bahiḥ .


paricchinnaḥ samantācca udakenāvṛtaśca saḥ .
nirālokātparaścāpi aṇḍamāvṛtya tiṣṭhati ..147..

aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī .


bhūrloko'tha bhuvarlokaḥ svarloko'tha mahastathā ..148..

janastapastathā satya etāvān lokasaṅgrahaḥ .


ekāvāneva vijñeyo lokāntaścaiva tatparaḥ ..149..

kumbasthāyī bhavedyādṛk pratīcyāndiśi candramāḥ .


āditaḥ śuklapakṣasya vapuraṇḍasya tadvidham ..1.49.150..

aṇḍānāmīdṛśānāntu koṭyo jñeyāḥ sahasraśaḥ .


tiryagūrdhvamadhastācca kāraṇasyāvyayātmanaḥ .
kāraṇaiḥ prākṛtaistatra hyāvṛtaṃ pratisaptabhiḥ ..151..

daśādhikyena cānyonyaṃ dhārayanti parasparam .


parasparāvṛtāḥ sarve utpannāśca parasparāt ..152..
aṇḍasyāsya samantāttu sanniviṣṭo ghanodadhiḥ .
samantādyena toyena dhāryamāṇaḥ sa tiṣṭhati ..153..

bāhyato ghanatoyasya tiryagūrddhvānumaṇḍalam .


dhāryamāṇaṃ samantāttu tiṣṭhate ghanatejasā ..154..

ayoguḍanibho vahniḥ samantānmaṇḍalākṛtiḥ .


samantāddhanavātena dhāryamāṇaḥ sa tiṣṭhati .
ghanavātastathākāśandhārayāṇastu tiṣṭhati ..155..

bhūtādiśca tathākāśaṃ bhūtādyañcāpyasau mahān .


mahān vyāpto hyanantena avyaktena tu dhāryate ..156..

anantamaparivyaktandaśadhā sūkṣma eva ca .


anantamakṛtātmānamanādinidhanañca tat ..157..

atītya para to ghoramanālambamanāmayam .


naikayojanasāhasraṃ viprakṛṣṭaṃ tamovṛtam ..158..

tama eva nirālokamamaryādamadeśikam .


devānāmapyavidiṃtaṃ vyavahāravivarjjitam ..159..

tamaso'nte ca vikhyātamākāśānte ca bhāsvaram .


maryādāyāmatastasya śivasyāyatanaṃ mahat ..1.49.160..

tridaśānāmagamyantu sthānaṃ divyamiti śrutiḥ .


mahato devadevasya maryādāyāṃ vyavasthitam ..161..

candrādityāvataptāstu ye lokāḥ prathitā budhaiḥ .


te lokā ityabhihitā jagataśca na saṃśayaḥ ..162..

rasātalatalāt sapta saptaivorddhvatalāḥ kṣitau .


saptaskandhāstathā vāyoḥ sabrahmasadanā dvijāḥ ..163..

āpātālāddivaṃ yāvadatra pañcavidhā gatiḥ .


pramāṇametajjagata eṣa saṃsārasāgaraḥ ..164..

anādyantā prayātyevaṃ naikajātisamudbhavāḥ .


vicitrā jagataḥ sā vai pravṛttiranavasthitā ..165..

yathaitad bhautikaṃ nāma nisargabahuvistaram .


atīndriyairmahābhāgaiḥ siddhairapi na lakṣyate ..166..

pṛthivyāñcāgnivāyūnāṃ mahatastamasastathā .
īśvarasya tu devasya anantasya dvijottamāḥ ..167..

kṣayo vā parimāṇaṃ vā anto vāpi na vidyate .


ananta eṣa sarvatra sarvasthāneṣu paṭhyate .
tasya coktaṃ mayā pūrvaṃ tasminnāmānukīrttane ..168..
ya eṣa śivanāmnā hi tadvaḥ kārtsnyena kīrtitam .
sa eṣa sarvatra gataḥ sarvasthāneṣu pūjyate ..169..

bhūmau rasātale caiva ākāśe pavane'nale .


arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ ..1.49.170..

tathā tapasi vijñeya eṣa eva mahādyutiḥ .


anekadhā vibhaktāṅgo mahāyogī maheśvaraḥ .
sarvalokeṣu lokeśa ijyate bahudhā prabhuḥ ..171..

evaṃ parasparotpannā dhāryante ca parasparān .


ādhārādheyabhāvena vikārāste vikāriṇaḥ ..172..

pṛthvyādayo vikārāste paricchinnāḥ parasparam .


parasparādhikāścaiva praviṣṭāśca parasparam ..173..

yasmādviṣṭāśca te'nyonyaṃ tasmāt sthairyamupāgatāḥ .


prāgāsan hyaviśeṣāstu viśeṣānyonyaveśanāt .
pṛthivyādyāśca vāyvantāḥ paricchinnāstrayastu te ..174..

guṇāpacayasāreṇa paricchedo viśeṣataḥ .


śeṣāṇāṃ tu paricchedaḥ saukṣmyānneha vibhāvyate ..175..

bhūtebhyaḥ paratastebhyo hyālokaḥ parataḥ smṛtaḥ .


bhūtānyāloka ākāśe paricchinnāni sarvaśaḥ ..176..

pātre mahati pātrāṇi yathaivāntargatāni tu .


bhavantyanyonyahīnāni parasparasamāśrayāt .
tathā hyāloka ākāśe bhedāstvantargatā matāḥ ..177..

kṛtsnānyetāni catvāri anyonyasyādhikāni tu .


yāvadetāni bhūtāni tāvadutpatti rucyate ..178..

jantūnāmiha saṃskāro bhūteṣvantargato matāḥ .


pratyākhyāya ca bhūtāni kāryotpattirna vidyate ..179..

tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu te .


kāraṇātmakāstathaiva syurbhedā ye mahadādayaḥ ..1.49.180..

ityeṣa sanniveśo vo mayā prokto vibhāgaśaḥ .


saptadvīpasamudrāyā yāthātathyena vai dvijāḥ ..181..

vistārānmaṇjalāccaiva prasaṃkhyātena caiva hi .


vaiśvarūpaṃ pradhānasya parimāṇaikadeśikam ..182..

adiṣṭhānaṃ bhaganato yasya sarvamidaṃ jagat .


evaṃ bhūtagaṇāḥ sapta sanniviṣṭāḥ parasparam ..183..

etāvān sanniveśastu mayā śakyaḥ prabhāvitu m .


etāvadeva śrotavyaṃ sanniveśe tu pārthiva ..184..
sapta prakṛtayastvetā dhārayanti parasparam .
tāsvalpaparimāṇena prasaṅkhyātumihocyate .
asaṅkhyeyāḥ prakṛtayastiryagūrddhvamadhaśca yāḥ ..185..

tārakāsanniveśaśca yāvaddivyaṃ tu maṇjalam .


maryādāsanniveśastu bhūmestadanumaṇḍalam .
ataḥ paraṃ pravakṣyāmi pṛthivyāṃ vai dvijottamāḥ ..186..

iti śrīmahāpurāṇe vāyuprokte bhuvanavinyāso nāmaikonapañcāśo'dhyāyaḥ ..1.49..

..sūta uvāca ..

adhaḥpramāṇamūrddhvañca varṇyamānaṃ nibodhata .


pṛthivī vāyurākāśamāpo jyotiśca pañcamam .
anantadhātavo hyete vyāpakāstu prakīrtitāḥ ..1..

jananī sarvabhūtānāṃ sarva bhūtadharā dharā .


nānājanapadākīrṇā nānādhiṣṭhānapattanā ..2..

nānānadanadīśailā naikajātisamākulā .
anantā gīyate devī pṛthivī bahuvistarā ..3..

nadīnadasamudrasthāstathā kṣudrāśrayāḥ sthitāḥ .


parvatākāśasaṃsthāśca antarbhūmigatāśca yāḥ ..4..

āpo'nantāśca vijñeyāstathāgniḥ sarvalaukikaḥ .


anantaḥ paṭhyate caiva vyāpakaḥ sarvasambhavaḥ ..5..

tathākāśamanālambaṃ ramyaṃ nānāśrayaṃ smṛtam .


anantaṃ prathitaṃ sarvaṃ vāyuścākāśasambhavaḥ ..6..

āpaḥ pṛthivyāmudake pṛthivī copari sthitā .


ākāśañcāparamadhaḥ punarbhūmiḥ punarjjalam ..7..

evamantamanantasya bhautikasya na vidyate .


purā surairabhihitaṃ niścitantu nibodhata ..8..

bhūmirjalamathākāśamiti jñeyā paramparā .


sthitireṣā tu vijñeyā saptame'smin rasātale ..9..

daśayojanasāhasramekabhaumaṃ rasātalam .
sādhubhiḥ parivikhyātamekaikaṃ bahuvistaram ..1.50.10..

prathamamatalañcaiva sutalantu tataḥ param .


tataḥ parataraṃ vidyādvitalaṃ bahuvistaram ..11..

tato gabhastalaṃ nāma parataśca mahātalam .


śrītalañca tataḥ prāhuḥ pātālaṃ saptamaṃsmṛtam ..12..
kṛṣṇabhaumañca prathamaṃ bhūmibhāgañca kīrttitam .
pāṇḍubhaumaṃ dvitīyantu tṛtīyaṃ raktamṛttikam ..13..

pītabhaumañcaturthantu pañcamaṃ śarkarātalam .


ṣaṣṭhaṃ silāmayañcaiva sauvarṇaṃ saptamantalam ..14..

prathame tu tale khyātamasurendrasya mandiram .


namucerindraśatrorhi mahānādasya cālayam ..15..

purañca śaṅkukarṇasya kabandhasya ca mandiram .


niṣkulādasya ca puraṃ prahṛṣṭajanasaṅkulam ..16..

rākṣasasya ca bhīmasya śūladantasya cālayam .


lohitākṣakaliṅgānāṃ nagaraṃ śvāpadasya tu ..17..

dhanañjayasya ca puraṃ māhendrasya mahātmanaḥ .


kāliyasya ca nāgasya nagaraṃ kalasasya ca ..18..

evaṃ purasahasrāṇiṃ nāgadānavarakṣasām .


tale jñeyāni prathame kṛṣṇabhaume na saṃśayaḥ ..19..

dvitīye'pi tale viprā daityendrasya surakṣasaḥ .


mahājambhasya ca tathā nagaraṃ prathamasya tu ..1.50.20..

hayagrīvasya kṛṣṇasya nikumbhasya ca mandiram .


śaṅkhākhyeyasya ca puraṃ nagaraṃ gomukhasya ca ..21..

rākṣasasya ca nīlasya meghasya krathanasya ca .


purañca kurupādasya mahoṣṇīṣasya cālayam ..22..

kambalasya ca nāgasya puramaśvatarasya ca .


kadruputrasya ca puraṃ takṣakasya mahātmanaḥ ..23..

evaṃ purasahasrāṇi nāgadānavarakṣasām .


dvitīye'smin tale viprāḥ pāṇḍubhaume na saṃśayaḥ ..24..

tṛtīye tu talekhyātaṃ prahlādasya mahātmanaḥ .


anuhlādasya ca puraṃ detyendrasya mahātmanaḥ ..25..

tārakākhyasya ca puraṃ puraṃ triśirasastathā .


śiśumārasya ca puraṃ hṛṣṭapuṣṭajanākulam ..26..

cyavanasya ca vijñeyaṃ rākṣasasya ca mandiram .


rākṣasendrasya ca puraṃkumbhilasya kharasyaca ..27..

virādhasya ca krūrasya puramulkāmukhasya ca .


hemakasya ca nāgasya tathā pāṇḍurakasya ca ..28..

maṇimantrasya ca puraṃ kapilasya ca mandiram .


nandasya coragapaterviśālasya ca mandiram ..29..
evaṃ purasahasrāṇi nāgadānavarakṣasām .
tṛtīye'smistale viprāḥ pītabhaume na saṃśayaḥ ..1.50.30..

caturthe daityasiṃhasya kālanemermahātmanaḥ .


gajakarṇasya ca puraṃ nagaraṃ kuñjarasya ca ..31..

rākṣasendrasya ca puraṃ sumālerbahuvistaram .


muñjasya lokanāthasya vṛkavaktrasya cālayam ..32..

bahuyojanasāhasraṃ bahupakṣisamākulam .
nagaraṃ vainateyasya caturthe'smin rasātale ..33..

pañcame śarkarābhaume bahuyojanavistṛte .


virocanasya nagaraṃ daityasiṃhasya dhīmataḥ ..34..

vaiḍhūryyasyāgnijihvasya hiraṇyākṣasya cālayam .


purañca vidyujjihvasya rākṣasasya ca dhīmataḥ ..35..

mahāmeghasya ca puraṃ rākṣasendrasya śālinaḥ .


karmmārasya ca nāgasya svastikasya jayasya ca ..36..

evaṃ purasahasrāṇi nāgadānavarakṣasām .


pañcame'pi tathā jñeyaṃ śarkarānilaye sadā ..37..

ṣaṣṭhe tale daityapateḥ kesarernagarottamam .


suparvvaṇaḥ sulomnaśca nagaraṃ mahiṣasya ca .
rākṣasendrasya ca puramutkrośasya mahātmanaḥ ..38..

tatrāste surasāputraḥ śataśīrṣo mudā yutaḥ .


kaśyapasya sutaḥ śrīmān vāsukirnāma nāgarāṭ ..39..

evaṃ purasahasrāṇi nāgadānavarakṣasām .


ṣaṣṭhe tale'smin vikhyāte śilābhaume rasātale ..1.50.40..

saptame tu tale jñeyaṃ pātāle sarvvapaścime .


puraṃ baleḥ pramuditaṃ naranārīsamākulam ..41..

asurāśīviṣaiḥ pūrṇamuddhṛtairddevaśatrubhiḥ .
mucukundasya daityasya tatra vai nagaraṃ mahat ..42..

anekairditiputrāṇāṃ samudīrṇairmahāpuraiḥ .
tathaiva nāganagaraiṛddhimadbhiḥ sahasraśaḥ ..43..

daityānāṃ dānavānāñca samudīrṇai rmahāpuraiḥ .


udīrṇai rākṣasāvāsairanekaiśca samākulam ..44..

pātālānte ca viprendrā vistīrṇe bahuyojane .


āste raktāravindākṣo mahātmā hyajarāmaraḥ ..45..

dhautaśaṅkhodaravapurnīlavāsā mahābhujaḥ .
viśālabhogo dyutimāṃścitramālādharo balī ..46..
rukmaśrṛṅagāvadātena dīptāsyena virājatā .
prabhurmukhasahasreṇa śobhate vai sa kuṇḍalī ..47..

sa jihvāmālayā devo lolajvālānalārciṣā .


jvālāmālāparikṣiptaḥ kailāsa iva lakṣyate ..48..

sa tu netrasahasreṇa dviguṇena virājatā .


bālasūryyābhitāmreṇa śobhate smigdhamaṇḍalaḥ ..49..

tasya kundenduvarṇasya akṣamālā virājate .


taruṇādi tyamāleva śvetaparvvatamūrddhani ..1.50.50..

jaṭākarālo dyutimān lakṣyate śayanāsane .


vistīrṇa iva medinyāṃ sahasraśikharo giriḥ ..51..

mahābhogairmahābhāgai rmahānāgairmahābalaiḥ .
upāsyate mahātejā mahānāgapatiḥ svayam ..52..

sa rājā sarvanāgānāṃ śeṣo nāma mahādyutiḥ .


sā vaiṣṇavī hyahitanurmaryādāyāṃ vyavasthitā ..53..

saptaivamete kathitā vyavahāryā rasātalāḥ .


devāsuramahānāgarākṣasādhyuṣitāḥ sadā ..54..

ataḥparamanālokyamagamyaṃ siddhasādhubhiḥ .
devā mānapyaviditaṃ vyavahāravivarjjitam ..55..

pṛthivyagnyambuvāyūnāṃ nabhasaśca dvijottamāḥ .


mahattvamevamṛṣibhirvarṇyate nātra saṃśayaḥ ..56..

ata ūrddhvaṃ pravakṣyāmi sūryācandramasorgatim .


sūryācandramasāvetau bhramantau yāvadeva tu .
prakāśataḥ svabhābhistau maṇḍalābhyāṃ samāsthitau ..57..

saptānāñca samudrāṇāṃ dvīpānāntu sa vistaraḥ .


vistarārddhaṃ pṛthivyāstu bhavedanyatra bāhyataḥ ..58..

paryāsapārimāṇyantu cāndrādityau prakāśataḥ .


paryāsapārimāṇyena bhūmestulyaṃ divaṃ smṛtam ..59..

avati trīnimān lokān yasmāt sūryaḥ paribhraman .


avadhātuḥ prakāśākhyo hyavanātsa raviḥ smṛtaḥ ..1.50.60..

ataḥ paraṃ pravakṣyāmi pramāṇaṃ candrasūryayoḥ .


mahitatvānmahīśabdo hyasmin varṣe nipātyate ..61..

asya bhāratavarṣasya viṣkambhantu suvistaram .


maṇḍalaṃ bhāskarasyātha yojanānāṃ nibodhata ..62..
navayojanasāhasro vistāro bhāskarasya tu .
vistārātrriguṇaścāsya pariṇāho'tha maṇḍalam .
viṣkambo maṇjalasyaiva bhāskarād dviguṇaḥ śaśī ..63..

ataḥ pṛthivyāṃ vakṣyāmi pramāṇaṃ yojanaiḥ saha .


saptadvīpasamudrāyā vistāro maṇjalañca yat ..64..

ityetadiha saṅkhyātaṃ purāṇaṃ parimāṇataḥ .


tadvakṣyāmi prasaṅkhyāya sāmpratairabhimānibhiḥ ..65..

abhimānivyatītā ye tulyāste sāmpratairiha .


devā ye vai hyatītāste rūpairnāmabhireva ca ..66..

tasmāttu sāmpratairdevairvakṣyāmi vasudhātalam .


divastu sanniveśo vai sāmprataireva kṛtsnaśaḥ ..67..

śatārddha koṭivistārā pṛthivī kṛtsnataḥ smṛtā .


tasyā vārdhapramāṇena merorvai cāturantaram ..68..

pṛthivyā vārdhavistāro yojanāgrātprakīrttitaḥ .


merumadhyāt prati diśaṃ koṭirekādaśa smṛtāḥ ..69..

tathā śatasahasrāṇi ekonanavatiḥ punaḥ .


pañcāśacca sahasrāṇi pṛthivyā vārdhavistaraḥ ..1.50.70..

pṛthivyā vistaraṃ kṛtsnaṃ yojanaistannibodhata .


tisraḥ koṭyastu vistāraḥ saṃkhyātaḥ sa caturdiśam ..71..

tathā śatasahasrāṇāmekonāśītirucyate .
saptadvīpasamudrāyāḥ pṛthivyāstveṣa vistaraḥ ..72..

vistārāt triguṇ̈ añcaiva pṛthivyantasya maṇḍalam .


gaṇitaṃ yojanāgrantu koṭyastvekādaśa smṛtāḥ ..73..

tathā śatasahasrantu sapta triṃśādhikāni tu .


ityetadvai prasaṅkhyātaṃ pṛthivyantasya maṇḍalam ..74..

tārakāsanniveśasya divi yāvaddhi maṇḍalam .


paryāsaḥ sanniveśasya bhūmastāvattu maṇḍalam ..75..

paryāsapārimāṇḍena bhūmestulyaṃ divaṃ smṛtam .


saptānāmapi lokānāmetanmānaṃ prakīrtitam ..76..

paryāsapārimāṇḍena maṇḍalānugatena ca .
uparyupari lokānāṃ chatravatparimaṇḍalam ..77..

saṃsthitirvihitā sarvā yeṣu tiṣṭhanti jantavaḥ .


etadaṇḍakaṭāhasya pramāṇaṃ parikīrttitam ..78..
aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī .
bhūrlokasva bhuvaścaiva tṛtīyaḥ svariti smṛtaḥ .
maharloko janaścaiva tapaḥ satyaśca saptamaḥ ..79..

ete sapta kṛtā lokāśchatrākārā vyavasthitāḥ .


svakairāvaraṇaiḥ sūkṣmairdhāryamāṇāḥ pṛthak pṛthak ..1.50.80..

daśabhāgādhikābhiśca tābhiḥ prakṛtibhirbahiḥ .


dhāryamāṇā viśeṣaiśca samutpannaiḥ parasparam ..81..

asyāṇḍasya samantācca sanniviṣṭo ghanodadhiḥ .


pṛthivīmaṇḍalaṃ kṛtsnaṃ ghanatoyena dhāryate ..82..

ghanodadhipareṇātha dhāryyate ghanatejasā .


bāhyato ghanatejastu tiryyagūrddhvantu maṇḍalam ..83..

samantādvanavātena dhāryyamāṇaṃ pratiṣṭhitam .


ghanavātāttathākāśamākāśañca mahātmanā ..84..

bhūtādinā vṛtaṃ sarvvaṃ bhūtādhirmahatā vṛtaḥ .


vṛto mahānanantena pradhānenāvyayātmanā ..85..

purāṇi lokapālānāṃ pravakṣyāmi yathākramam .


jyotirgaṇapracārasya pramāṇaṃ parivakṣyate ..86..

meroḥ prācyāṃ diśi tathā mānasasyaiva mūrddhani .


vasvokasārā māhendrī puṇyā hemapariṣkṛtā . 50.87..

dakṣiṇena punarmerormānasasyaiva mūrddhani .


vaivasvato nivasati yamaḥ saṃyamane pure ..88..

pratīcyāntu punarmerormānasasyaiva mūrddhani .


sukhā nāma purī ramyā varuṇasyātha dhīmataḥ ..89..

diśyuttarasyāṃ merostu mānasasyaiva mūrddhani .


tulyā māhendrapuryyā tu somasyāpi vibhāvarī ..1.50.90..

mānasottarapṛṣṭhe tu lokapālāścaturddiśam .
sthitā dharmmavyavasthāyai lokasaṃrakṣaṇāya ca ..91..

lokapālopariṣṭāttu sarvvato dakṣiṇāyane .


kāṣṭhāgatasya sūryyasya gatiryā tāṃ nibodhata ..92..

dakṣiṇe prakrame sūryyaḥ kṣipteṣuriva sarpati .


jyotiṣāñcakramādāya satataṃ parigacchati ..93..

madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ .


vaivasvate saṃyamane udayastatra ucyate ..94..

sukhāyāmarddharātrañca madhyagaḥ syādraviryadā .


sukhāyāmatha vāruṇyāmuttiṣṭhan sa tu dṛśyate ..95..
vibhāyāmarddharātraṃ syānmāhendyrāmastameti ca .
tadā dakṣiṇapūrvveṣāmaparāhno vidhīyate ..96..

dakṣiṇāpara deśyānāṃ pūrvvāhnaḥ parikīrttyate .


teṣāmapararātrañca ye janā uttarāpathe ..97..

deśā uttarapūrvvā ye pūrvvarātrantu tān prati .


evamevottareṣvarko bhavaneṣu virājate ..98..

sukhāyāmatha vāruṇyāṃ madhyāhne cāryyamā yadā .


vibhāvaryyāṃ somapuryyāmuttiṣṭhati vibhāvasuḥ ..99..

rātryarddhaṃ cāmarāvatyāmastameti yamasya ca .


somapuryāṃ vibhāyāntu madhyāhne syāddhivākaraḥ ..1.50.100..

mahendrasyāmarāvatyāmuttiṣṭhati yadā raviḥ .


arddharātraṃ saṃyamane vāruṇyāmastameti ca ..101..

sa śīgrameti paryyeti bhāskaro'lātacakravat .


bhraman vai bhramamāṇāni ṛkṣāṇi gagane raviḥ ..102..

evaṃ caturṣu dvīpeṣu dakṣiṇāntena sarpati .


udayāstamanenāsāvuttiṣṭhati punaḥ punaḥ ..103..

pūrvvāhne cāparāhne tu dvau dvau devālayau tu saḥ .


tapatyekantu madhyāhne taireva tu saraśmibhiḥ ..104..

udito varddhamānābhirāmadhyāhnaṃ tapan raviḥ .


ataḥ paraṃ hrasantībhirgobhirastaṃ sa gacchati ..105..

udayāstamayābhyāṃ hismṛte pūrvāpare diśo .


yāvatpurastāttapati tāvat pṛṣṭhe tu pārśvayoḥ ..106..

yatrodyan dṛśyate sūryasteṣāṃ sa udayaḥ smṛtaḥ .


yatra praṇāśamāyāti teṣāmastaḥ sa ucyate ..107..

sarveṣāmuttare merurlokālokastu dakṣiṇe .


vidūrabhāvādarkasya bhūmerlekhāvṛtasya ca .
hriyante raśmayo yasmāttena rātrau na dṛśyate ..108..

grahanakṣatratārāṇāṃ darśanaṃ bhāskarasya ca .


ucchrāyasya pramāṇena jñeyamastamanodayam ..109..

śuklacchāyognirāpaśca kṛṣṇacchāyā ca medinī .


vidūrabhāvādarkasya udyātasya viraśmitā .
raktābāvo viraśmitvādraktatvāccāpyanuṣṇatā ..1.50.110..

lekhayāvasthitaḥ sūryo yatra yatra tu dṛśyate .


ūrddhvaṃ gataḥ sahasrantu yojanānāṃ sa dṛśyate ..111..
prabhā hi saurī pādena astaṅgacchati bhāskare .
agnimāviśate rātrau tasmāddūrāt prakāśate ..112..

uditastu punaḥ sūryaḥ astamāgneyamāviśat .


saṃyukto vahninā sūryastataḥ sa tapate divā ..113..

prākāśyañca tathauṣṇyañca sūryāgneyī ca tejasī .


parasparānupraveśādāpyāyete divāniśam ..114..

uttare caiva bhūmyarddhe tathā tasmiṃśca dakṣiṇe .


uttiṣṭhati tathā sūrye rātrirāviśate tvapaḥ .
tasmāttāmrā bhavantyāpo divārātripraveśanāt ..115..

astaṃ yāti punaḥ sūrye dinaṃ vai praviśatyapaḥ .


tasmācchuklā bhavantyāpo naktamahnaḥ praveśanāt ..116..

etena kramayogena bhūmyarddhe dakṣiṇottare .


udayāstamane'rkasya ahorātraṃ viśatyapaḥ ..117..

dinaṃ sūryaprakāśākhyaṃ tāmasī rātrirucyate .


tasmādvyavasthitā rātriḥ sūryāvekṣyamahaḥ smṛtam ..118 .
evaṃ puṣkaramadhyena yadā sarpati bhāskaraḥ .
triṃśāṃ śakantu medinyā muhūrtenaiva gacchati ..119..

yojanāgrānmuhūrttasya imāṃ saṅkhyāṃ nibodhata .


pūrṇaṃ śatasahasrāṇāmekatriṃśattu sā smṛtā ..1.50.120..

pañcāśattu tathānyāni sahasrāṇyadhikāni tu .


mauhūrttikī gatirhyeṣā sūryasya tu vidhīyate ..121..

etena gatiyogena yadā kāṣṭhāntu dakṣiṇām .


paryyāgacchettadādityo māghe kāṣṭhāntameva hi ..122..

sarpate dakṣiṇāyāntu kāṣṭhāyāṃ tannibodhata .


navakoṭyaḥ prasaṅkhyātā yojanaiḥ parimaṇḍalam ..123..

tathā śatasahasrāṇi catvāriṃśacca pañca ca .


ahorātrātpataṅgasya gatireṣā vidhīyate ..124..

dakṣiṇādvinivṛtto'sau viṣuvastho yadā raviḥ .


kṣīrodasya samudrasya uttarāntā diśaścaran ..125..

maṇḍalaṃ viṣuvadyāpi yojanaistannibodhata .


tisraḥ koṭyastu vistīrṇā viṣuvadyāpi sā smṛtā ..126..

tathā śatasahasrāṇāmaśītyekādhikā punaḥ .


śravaṇe cottarāṃ kāṣṭhāñcitrabhānuryadā bhavet .
śākadvīpasya ṣaṣṭhasya uttarāntā diśaścaran ..127..

uttarāyāñca kāṣṭhāyāṃ pramāṇaṃ maṇḍalasya ca .


yojanāgrātprasaṅkhyātā koṭirekā tu sā dvijaiḥ ..128..
aśītirniyutānīha yojanānāṃ tathaiva ca .
aṣṭapañcāśatañcaiva yojanānyadhikāni tu ..129..

nāgavīthyuttarāvīthī ajavīthī ca dakṣiṇā .


mūlaṃ caiva tathāṣāḍe hyajavīthyudayāstrayaḥ .
abhijitpūrvataḥ svātirnāgavīthyudayāstrayaḥ ..1.50.130..

kāṣṭhayorantaraṃ yacca tadvakṣye yojanaiḥ punaḥ .


etacchatasahasrāṇāmekatriṃśottaraṃ śatam ..131..

trayastriṃśādhikāścānye trayastriṃśacca yojanaiḥ .


kāṣṭhayorantaraṃ hyetadyojanāgrāt pratiṣṭhitam ..132..

kāṣṭhayorlekhayoścaiva antare dakṣiṇottare .


te tu vakṣyāmi saṅkhyāya yojanaistannibodhata ..133..

ekaikamantarantasyā niyutānyekasaptatiḥ .
sahasrāṇyatiriktāśca tato'nyā pañcasaptatiḥ ..134..

lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoḥ smṛtam .


abhyantarantu paryeti maṇḍalānyuttarāyaṇe ..135..

bāhyato dakṣiṇe caiva satatantu yathākramam .


maṇḍalānāṃ śataṃ pūrṇamaśītyadhikamuttaram ..136..

carate dakṣiṇe cāpi tāvadeva vibhāvasuḥ .


pramāṇaṃ maṇḍalasyātha yojanāgrānnibodhata ..137..

ekaviṃśadyojanānāṃ sahasrāṇi samāsataḥ .


śate dve punarapyanye yojanānāṃ prakīrttite ..138..

ekaviṃśatibhiścaiva yojanairadhikairhi te .
etatpramāṇamākhyātaṃ yojanairmaṇḍalaṃ hi tat ..139..

viṣkambho maṇḍalasyaiṣa tiryak sa tu vidhīyate .


pratyahañcarate tāni sūryo vai maṇḍalakramam ..1.50.140..

kulālacakraparyanto yathā śīghraṃ nivarttate .


dakṣiṇe prakrame sūryastathā śīghraṃ nivarttate ..141..

tasmāt prakṛṣṭāṃ bhūmiñca kālenālpena gacchati .


sūryo dvādaśabhiḥ śīghraṃ muhūrtterdakṣiṇottare ..142..

trayodaśārddhamṛkṣāṇāmahnānucarate raviḥ .
muhūrttaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran ..143..

kulālacakramadhyastu yathā mandaṃ prasarpati .


tathodagayane sūryaḥ sarpate mandavikramaḥ ..144..

trayodaśārddhamarddhena ṛkṣāṇāṃ carate raviḥ .


tasmāddīrgheṇa kālena bhūmimilpāṃ nigacchati ..145..
aṣṭādaśamuhūrttaistu uttarāyaṇapaścimam .
aharbhavati taccāpi carate mandavikramaḥ ..146..

trayodaśārddhamardhena ṛkṣāṇāñcarate raviḥ .


muhūrttaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran ..147..

tato mandataraṃ tābhyāñcakraṃ bhramati vai yathā .


mṛtpiṇḍa iva madhyastho dhruvo bhramati vai yathā ..148..

triṃśanmuhūrttāne vāhurahorātraṃ dhruvo bhraman .


ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni saḥ ..149..

kulālacakranābhistu yathā tatraiva varttate .


dhruvastathā hi vijñeyastatraiva parivarttate ..1.50.150..

ubhayoḥ kāṣṭhayormadhye bhramato maṇḍalāni tu .


divā naktañca sūryasya mandā śīghrā ca vai gatiḥ ..151..

uttare prakrame tvindo rdivā mandā gatiḥ smṛtā .


tathaiva ca punarnaktaṃ śīghrā sūryasya vai gatiḥ ..152..

dakṣiṇe prakrame caiva divā śīghraṃ vidhīyate .


gatiḥ sūryasya naktaṃ vai mandā cāpi tathā smṛtā ..153..

evaṃ gativiśeṣeṇa vibhajan rātryahāni tu .


tathā vicarate mārgaṃ samena viṣameṇa ca ..154..

lokāloke sthitā ye te lokapālāścaturdiśam .


agastyaścarate teṣāmupariṣṭājjavena tu .
bhajannasāvahorātramevaṅgativiśeṣaṇaiḥ ..155..

dakṣiṇe nāgavīthyāyāṃ lokālokasya cottaram .


lokasantārako hyeṣa vaiśvānarapathādbahiḥ ..156..

pṛṣṭhe yāvat prabhā saurī purastāt samprakāśate .


pārśvayoḥ pṛṣṭhatastāvallokālokasya sarvataḥ ..157..

yojanānāṃ sahasrāṇi daśorddhvantūcchrito giriḥ .


prakāśaścāprakāśaśca sarvataḥ parimaṇḍalaḥ ..158..

nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha .


abhyantaraṃ prakāśante lokālokasya vai gireḥ ..159..

etāvāneva lokastu nirālokastvataḥ param .


lokāloka ekadhā tu nirālokastvanekadhā ..1.50.160..

lokālokantu sandhatte yasmāt sūryaḥ parigraham .


tasmātsandhyeti tāmāhuruṣāvyuṣṭyoryadantaram .
uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi tvahaḥ smṛtam ..161..
sūryaṃ hi grasamānānāṃ sandhyākāle hi rakṣasām .
prajāpatiniyogena śāpasteṣāṃ durātmanām .
akṣayatvañca dehasya prāpitā maraṇaṃ tathā ..162..

tisraḥ koṭyastu vikhyātā mandehā nāma rākṣasāḥ .


prārthayanti sahasrāṃśumudayanti dine dine .
tāpayanto durātmānaḥ sūryamicchanti khāditum ..163..

atha sūryasya teṣāñca yuddhamāsīt sudāruṇam .


tato brahmā ca devāśca brāhmaṇāścaiva sattamāḥ .
sandhyeti samupāsantaḥ kṣepayanti mahājalam ..164..

oṅkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam .


tena dahyanti te daityā vajrabhūtena vāriṇā ..165..

tataḥ punarmahātejā mahādyutiparākramaḥ.

yojanānāṃ saha srāṇi ūrddhvamuttiṣṭhate śatam ..166..

tataḥ prayāti bhagavān brāhmaṇaiḥ parivāritaḥ .


vālakhilyaiśca munibhiḥ kṛtārthaiḥ samarīcibhiḥ ..167..

kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāntam .


triṃśat kalāścaiva bhavenmuhūrttastaistriṃśatā rātryahanī samete ..168..

hrāsavṛddhī tvaharbhāgairdivasānāṃ yathākramam .


sandhyā muhūrtamānantu hrāse vṛddhau samā smṛtā ..169..

lekhāprabhṛtyathāditye trimuhūrttāgate tu vai .


prātastanaḥ smṛtaḥ kālo bhāgastvahnaḥ sa pañcamaḥ ..1.50.170..

tasmāt prātastanātkālāt trimuhūrttastu saṅgavaḥ .


madhyāhnastrimuhūrttastu tasmātkālācca saṅgavāt ..171..

tasmānmadhyandināt kālādaparāhna iti smṛtaḥ .


traya eva muhūrttāstu tasmāt kālācca madhyamāt ..172..

aparāhne vyatīpāte kāla- sāyāhna ucyate .


daśapañcamuhūrttādvai muhūrttāstraya eva ca ..173..

daśapañcamuhūrttaṃ vai aharviṣuvati smṛtam .


daśapañcamuhūrttādvai rātrindivamiti smṛtam ..174..

vardhdhate hrasate caiva ayane dakṣiṇottare .


ahastu grasate rātriṃ rātristu grasate tvahaḥ ..175..

śaradvasantayormadhye viṣuvantadvibhāvyate .
ahorātraṃ kalāścaiva sapta somaḥ samaśrute ..176..
tathā pañcadaśāhāni pakṣa ityābhidhīyate .
dvau pakṣau ca bhavenmāso dvau māsāvantarāvṛtuḥ .
ṛtutrayamayanaṃ syāddvai'yane varṣamucyate ..177..

nimeṣādikṛtaḥ kālaḥ kāṣṭhāyā daśa pañca ca .


kalāyāstriṃśataḥ kāṣṭhā mātrāghītidvayātmikā ..178..

śataghnaikonakāstriṃśanmātrātriśat ṣaḍuttarā .
dviṣaṣṭibhāk trayoviṃśanmātrāyāñca calā bhavet ..179..

catvāriṃśatsahasrāṇi śatānyaṣṭau ca vidyutiḥ .


saptatiñcāpi tatraiva navatiṃ viddhi nisvaye ..1.50.180..

catvāryeva śatānyāhurvidyutau vaidhasaṃyuge .


carāṃśo hyeṣa vijñeyo nālikā cātra kāraṇam ..181..

saṃvatsarādayaḥ pañca caturmānavikalpitāḥ .


niścayaḥ sarvakālasya yuga ityabhidhīyate ..182..

saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ .


idvatsarastṛtīyastu caturthaścānuvatsaraḥ .
pañcamo vatsarasteṣāṃ kālastu parisaṃjñitaḥ ..183..

viṃśaśataṃ bhavetpūrṇaṃ parvaṇāṃ tu raveryugam .


etānyaṣṭādaśastriṃśadudayo bhāskarasya ca ..184..

ṛtavastriṃśataḥ saurā ayanāni daśaiva tu .


pañcatriṃśat śataṃ cāpi ṣaṣṭirmāsāśca bhāskaraḥ ..185..

triṃśadeva tvahorātraṃ sa tu māsaśca bhāskaraḥ .


ekaṣaṣṭistvahorātrā danureko nibhāvyate ..186..

ahnāntu tryadhikāśītiḥ śataṃ cāpyadhikaṃ bhavet .


mānaṃ taccitrabhānostu vijñeyaṃ bhuvanasya tu ..187..

saurasaumyaṃ tu vijñeyaṃ nakṣatraṃ sāvanaṃ tathā .


nāmānyetāni catvāri yaiḥ purāṇaṃ vibhāvyate ..188..

khe tasyottarataścaiva śrṛṅgavānnāma parvataḥ .


trīṇi tasya tu śrṛṅgāṇi spṛśantīva nabhastalam ..189..

taiścāpi śrṛṅgavānnāma sarvataścaiva viśrutaḥ .


ekamārgaśca vistāro viṣkambhaścāpi kīrtitaḥ ..1.50.190..

tasya vai sarvataḥ śrṛṅgaṃ madhyamantaddhiraṇmayam .


dakṣiṇaṃ rājatañcaiva śrṛṅgaṃ tu sphaṭikaprabham ..191..

sarvaratnamayaṃ caikaṃ śrṛṅgamuttaramuttamam .


evaṃ kūṭaisribhiḥ śailaiḥ śrṛṅgavāniti viśrutaḥ ..192..
yattadviṣuvataṃ śrṛṅgantadarkaḥ pratipadyate .
śaradvasantayormadhye madhyamāṃ gatimāsthitaḥ .
ahastulyāmatho rātriṃ karoti timirāpahaḥ ..193..

haritāśca hayā divyāste niyuktā mahārathe .


anuliptā ivābhānti pajharaktairgabhastibhiḥ ..194..

meṣānte ca tulānte ca bhāskarodayataḥ smṛtāḥ .


muhūrttā daśa pañcaiva ahorātriśca tāvatī ..195..

kṛttikānāṃ yadā sūryaḥ prathamāṃśagato bhavet .


viśākhānāṃ tathā jñeyaścaturthāṃśe niśākaraḥ .. 50.196..

viśākhāyāṃ yadā sūrya ścrateṃ'śaṃ tṛtīyakam .


tadā candraṃ vijānīyāt kṛttikāśirasi sthitam ..197..

viṣuvantaṃ tadā vidyādevamāhurmaharṣayaḥ .


sūryeṇa viṣuvaṃ vidyāt kālaṃ somena lakṣayet ..198..

samā rātrirahaścaiva yadā tadviṣuvadbhavet .


tadā dānāni deyāni pitṛbhyo viṣuvatyapi .
brāhmaṇebhyo viśeṣeṇa mukhametattu daivatam ..199..

ūnarātrādhimāsau ca kalākāṣṭhāmuhūrttakāḥ .
paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca .
sinīvālī kuhūścaiva rākā cānumati stathā ..1.50.200..

tapastapasyau madhumādhavau ca śukraḥ śuciścāyanamuttaraṃ syāt .


nabho nabhaśyo'tha iṣuḥ sahorjaḥ sahaḥsahasyāviti dakṣiṇaṃ syāt ..201..

saṃvatsarāstato jñeyāḥ pañcābdā brabmaṇaḥ sutāḥ .


tasmāttu ṛtavo jñeyā ṛtavo hyantarāḥ smṛtāḥ ..202..

tasmādanumukhā jñeyā amāvāsyāsya parvaṇaḥ.

tasmāttu viṣuvaṃ jñeyaṃ pitṛdaivahitaṃ sadā ..203..

evaṃ jñātvā na muhyeta daive pitrye ca mānavaḥ .


tasmāt smṛtaṃ prajānāṃ vai viṣuvatsarvagaṃ sadā ..204..

ālokāntaḥ smṛto loko lokānto loka ucyate .


lokapālāḥ sthitāstatra lokālokasya madhyataḥ ..205..

catvāraste mahātmānastiṣṭhantyābhūtasamplavāt .
sudhāmā caiva vairājaḥ karddamaḥ śaṅkṛpastathā .
hiraṇyalomā parjjanyaḥ ketumān jātaniścayaḥ ..206..

nirdvandvā nirabhīmānā nistantrā niṣparigrahāḥ .


lokapālāḥ sthitā hyete lokāloke caturdiśam ..207..
uttaraṃ yadagastyasya ajavīthyāśca dakṣiṇam .
pitṛyāṇaḥ sa vai panthā vaiśvānarapathādbahiḥ ..208..

tatrāsate prajāvanto munayo hyagnihotriṇaḥ .


lokasya santānakarāḥ pitṛyāṇe pathi sthitāḥ ..209..

bhūtārambha kṛtaṃ karma āśiṣā ṛtvigucyate .


prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇaḥ ..1.50.210..

calitante punarddharmaṃ sthāpayanti yuge yuge .


santatyā tapasā caiva maryādābhiḥ śrutena ca ..211..

jāyamānāstu pūrve vai paścimānāṃ gṛheṣu ca .


paścimāścaiva jāyante pūrveṣāṃ nidhaneṣvapi .
eva māvarttamānāste tiṣṭhantyābhūtasamplavāt ..212..

aṣṭāśītisahasrāṇi munīnāṃ gṛhamedhinām .


saviturddakṣiṇaṃ mārgaṃ śritā hyācandratārakam .
kriyāvatāṃ prasaṅkhyeyā ye śmaśānāni bhejire ..213..

lokaśaṃvyavahāreṇa bhūtārambhakṛtena ca .
icchādveṣaprakṛtyā ca maithunopagamena ca ..214..

tathā kāyakṛteneha sevanādviṣayasya ca .


etaistaiḥ kāraṇaiḥ siddhāḥ śmaśānāni hi bhejire .
prajaiṣiṇaste munayo dvāpareṣviha jajñire ..215..

nāgavīthyuttare yacca saptarṣibhyaśca dakṣiṇam .


uttaraḥ savituḥ panthā devayānastu sa smṛtaḥ ..216..

yatra te vāsinaḥ siddhā vimalā brahmacāriṇaḥ .


satatante jugupsante tasmānmṛtyurjjitastu taiḥ ..217..

aṣṭāśītisahasrāṇi teṣāmapyūrddhvaretasām .
udakūpanthānamaryamṇaḥ śritā hyābhūtasamplavāt ..218..

ityetaiḥ kāraṇaiḥ śuddhaiste' m̈ atatvaṃ hi bhejire .


ābhūtasamplavasthānamamṛtatvaṃ vibhāvyate ..219..

trailokyasthitikālo'yamapunarmārgagāminaḥ .
brahmahatyāśvamedhābhyāṃ puṇyāpāpakṛto'param .
ābhūtasamplavānte tu kṣīyante hyūrddhvaretasaḥ ..1.50.220..

ūrddhvottaramṛṣibhyastu dhruvo yatrāsti vai smṛtam .


etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram ..221..

tatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam .


dharmadhruvādyāstiṣṭhanti yatra te lokasādhakāḥ ..222..
iti śrīmahāpurāṇe vāyuprokte jyotiṣpracāro nāma pañcāśo'dyāyaḥ ..1.50..

..sūta uvāca ..

svāyambhuve nisarge tu vyākhyātānyuttarāṇi tu .


bhaviṣyāṇi ca sarvāṇi teṣāṃ vakṣyāmyanukramam ..1..

etacchrutvā tu munayaḥ papracchurlomaharṣaṇam .


sūryācandramasoścāraṃ grahāṇāñcaiva sarvaśaḥ ..2..

..ṛṣaya ūcuḥ ..

bhramante kathametāni jyotīṃṣi divi maṇḍalam .


tiryagvyūhena sarvāṇi tathaivāsaṅkareṇa ca .
kaśca bhrāmayate tāni bhramanti yadi vā svayam ..3..

etadveditumicchāmastanno nigada sattam .


bhūtasammohanantvetacchrotumicchā pravarttate ..4..

..sūta uvāca ..

bhūtasammohanaṃ hyetad bruvato me nibodhata .


pratyakṣamapi dṛsyaṃ yattat saṃmohayate prajāḥ ..5..

yo'sau caturdiśaṃ pucche śiśumāre vyavasthitaḥ .


uttānapādaputro'sau meḍhībhūto dhruvo divi ..6..

sa hi bhraman bhrāmayate candrādityau grahaiḥ saha .


bhramantamanugacchanti nakṣatrāṇi ca cakravat ..7..

dhruvasya manasā cāsau sarpate bhagaṇaḥ svayam .


sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha ..8..

vātānīkamayairbandhairdhruve baddhāni tāni vai .


teṣāṃ yogasva bhedāśca kālacārastathaiva ca ..9..

astodayau tathotpātā ayane dakṣiṇottare .


viṣuvadgrahavarṇāśca dhruvātsarvaṃ pravarttate ..1.51.10..

varṣā dharmo himaṃ rātriḥ sandhyā caiva dinaṃ tathā .


śubhāśubhaṃ prajānāñca dhruvātsarvaṃ pravarttate ..11..

dhruveṇādhikṛtāṃścaiva sūryo'pāvṛttya tiṣṭhati .


tadeṣa dīptakiraṇaḥ sa kālāgnirddivākaraḥ ..12..

parivartta kramādviprā bhābhirālokayan diśaḥ .


sūryaḥ kiraṇajālena vāyuyuktena sarvaśaḥ .
jagato jalamādatte kṛtsnasya dvijasattamāḥ ..13..
ādhityapītaṃ sūryāgneḥ somaṃ saṃkramate jalam .
nāḍībhirvāyuyuktābhirlokādhānaṃ pravarttate ..14..

yatsomāt sravate sūryastadagreṣvavatiṣṭhate .


meghā vāyunighātena visṛjanti jalambhuvi ..15..

ekamutkṣipyate caiva patate ca punarjjalam .


nānāprakāramudakantadeva parivarttate ..16..

sandhāraṇārthaṃ bhūtānāṃ māyaiṣā viśvanirmitā .


anayā māyayā vyāptaṃ trailokyaṃ sacarācaram ..17..

viśveśo lokakṛddevaḥ sahasrāṃśuḥ prajāpatiḥ .


dhātā kṛtsnasya lokasya prabhu rviṣṇurdivākaraḥ ..18..

sarvalaukikamambho vai yatsomānnabhasaḥ snutam .


somādhāraṃ jagatsarvametattathyaṃ prakīrtitam ..19..

sūryāduṣṇaṃ nisravate somācchītaṃ pravarttate .


śītoṣṇavīryau dvāvetau yuktau dhārayato jagat ..1.51.20..

somādhārā nadī gaṅgā pavitrā vimalodakā .


somaputrapurogāśca mahānadyo dvijottamāḥ ..21..

sarvabhūtaśarīreṣu āpo hyanugatāśca yāḥ .


teṣu sandahyamāneṣu jaṅgamasthāvareṣu ca .
dhūmabhūtāstu tā āpo niṣkrāmantīha sarvaśaḥ ..22..

tena cābhrāṇi jāyante sthānamatrāmbhasāṃ smṛtam .


ārkantejo hi bhūtebhyo hyādatte raśmibhirjalam ..23..

samudrādvāyusaṃyogādvahantyāpo gabhastayaḥ .
yatastvṛtuvaśāt kāle parivartto divākāraḥ .
yacchatyapo hi meghebyaḥ śuklāḥ śuklagabhastibhiḥ ..24..

abhrasthā prapatantyāpo vāyunā samudīritāḥ .


sarvabhūtahitārthāya vāyubhiśca samantataḥ ..25..

tato varṣati ṣaṇmāsān sarvabhūtavivṛddhaye .


vāyavyaṃ stanitañcaiva vaidyutañcāgnisaṃbhavam ..26..

mehanācca miherddhātormeghatvaṃ vyañjayanti ca .


na bhraśyanti yatastvāpastadabhraṃ kavayo viduḥ ..27..

meghānāṃ punarutpattistrividhā yonirucyate .


āgneyā brahmajāścaiva pakṣajāśca pṛthagvidhāḥ .
tridhā ghanāḥ samākhyātāsteṣāṃ vakṣyāmi sambhavam ..28..

āgneyāstvarṇajāḥ proktāsteṣāṃ tasmāt pravarttanam .


śītadurdinavātā ye svaguṇāste vyavasthitāḥ ..29..
mahiṣāśca varāhāśca mattamātaṅgagāminaḥ .
bhūtvā dharaṇimabhyetya vicaranti ramanti ca ..1.51.30..

jīmūtā nāma te meghā etebyo jīvasambhavāḥ .


vidyudguṇavihīnāśca jaladhārāvalambinaḥ ..31..

mūkā ghanā mahākāyā pravāhasya vaśānugāḥ .


krośamātrācca varṣanti krośārddhādapi vā punaḥ ..32..

parvatāgranitambeṣu varṣanti ca ramanti ca .


balākāgarbhadāścaiva balākāgarbhadhāriṇaḥ ..33..

brahmajānāma te meghā brahmaniḥśvāsasambhavāḥ .


te hi vidyudguṇopetāḥ stanayanti svanapriyāḥ ..34..

teṣāṃ śabdapraṇādena bhūmiḥ svāṅgaruhodghamā .


rājñī rājñābhiṣikteva punaryauvanamaśrute .
teṣviyaṃ prītimāsaktā bhūtānāṃ jīvitodbhavā ..35..

jīmūtā nāma te meghāstebhyo jīvasya sambhavaḥ .


dvitīyaṃ pravahaṃ vāyuṃ meghāste tu samāśritāḥ ..36..

ete yojanamātrācca sārddhārddhānniṣkṛtādapi .


vṛṣṭisargastathā teṣāṃ dhārāsārāḥ prakīrttitāḥ .
puṣkarāvarttakā nāma ye meghāḥ pakṣasambhavāḥ ..37..

śakreṇa pakṣāśchinnā ye parvatānāṃ mahojasām .


kāmagānāṃ pravṛddhānāṃ bhūtānāṃ śivamicchatā ..38..

puṣkarā nāma te meghā bṛhantastoya matsarāḥ .


puṣkarāvarttakāstena kāraṇeneha śabditāḥ ..39..

nānārūpadharāścaiva mahāghoratarāśca te .
kalpāntavṛṣṭeḥ sraṣṭāraḥ saṃvarttāgnerniyāmakāḥ ..1.51.40..

varṣantyete yugānteṣu tṛtīyāste prakīrttitāḥ .


anekarūpasaṃsthānāḥ pūrayanto mahītalam .
vāyuṃ paraṃ vahantaḥ syurāśritāḥ kalpasādhakāḥ ..41..

yānyasyāṇḍakapālasya prākṛtasyābhavaṃstadā .
tasmādbrahmā samutpannaścaturvaktraḥ svayambhuvaḥ .
tānyevāṇḍakapālasya sarve meghāḥ prakīrttitāḥ ..42..

teṣāmāpyāyanaṃ dhūmaḥ sarveṣāmaviśeṣataḥ .


teṣāṃ śreṣṭhastu parjjanyaścatvāraścaiva diggajāḥ ..43..

gajānāṃ parvatānāñca megānāṃ bhogibhiḥ saha .


kulamekaṃ pṛthagbhūtaṃ yonirekā jalaṃ smṛtam ..44..

parjanyo diggajāścaiva hemante śītasambhavāḥ .


tuṣāravṛṣṭiṃ varṣanti sarvasasyavivṛddhaye ..45..
śreṣṭhaḥ parivaho nāma teṣāṃ vāyurapāśrayaḥ .
yo'sau bibhartti bhagavān gaṅgāmākāśagocarām .
divyāmatijalāṃ puṇyāṃ vidyāṃ svargapathisthitām ..46..

tasyāviṣpandajantoyaṃ diggajāḥ pṛthubhiḥ karaiḥ .


śīkaraṃ sampramuñcanti nīhāra iti sa smṛtaḥ ..47..

dakṣiṇena giriryo'sau hemakūṭa iti smṛtaḥ .


udag himavataḥ śailāduttarasya ca dakṣiṇe .
puṇḍraṃ nāma samākhyātaṃ nagaraṃ tatra vai smṛtam ..48..

tasminnipatitaṃ varṣaṃ yattuṣārasamudbhavam .


tatastadāvaho vāyurhimaśailāt samudvahan .
ānayatyātmayogena siñcamāno mahāgirim ..49..

himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param .


ihābhyeti tataḥ paścādaparāntavivṛddhaye ..1.51.50..

meghāvāpyāyataścaiva sarvametat prakīrttitam .


sūrya eva tu vṛṣṭināṃ sraṣṭā samupadiśyate ..51..

dhruveṇā veṣṭitaḥ sūryastābyāṃ vṛṣṭiḥ pravarttate .


dhruveṇāveṣṭito vāyurvṛṣṭiṃ saṃharate punaḥ ..52..

grahānniḥsṛtya sūryāttu kṛtsne nakṣatramaṇḍale .


vārasyānte viśatyarkaṃ dhruveṇa pariveṣṭitam ..53..

ataḥ sūryarathasyātha sanniveśaṃ nibodhata .


saṃsthitainaikacakreṇa pañcāreṇa trinābhinā ..54..

hiraṇmayena bhagavān parvaṇā tu mahaujasā .


naṣṭavartmāndhakāreṇa ṣaṭprakāraikaneminā .
cakreṇa bhāsvatā sūryaḥ syandanena prasarppati ..55..

daśa yojanasāhasro vistārāyāmataḥ smṛtaḥ .


dviguṇo'sya rathopasthādīṣādaṇḍapramāṇataḥ ..56..

sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu .


asaṅgaḥ kāñcano divyo yuktaḥ paramagairhayaiḥ ..57..

chandobhirvājirūpaistu yataḥ śukrastataḥ sthitaḥ .


varuṇasyandanasteha lakṣaṇaiḥ sadṛśastu saḥ .
te nā'sau sarpativyomni bhāsvatā tu divākaraḥ ..58..

athemāni tu sūryasya pratyaṅgāni rathasya tu .


saṃvatsarasyāvayavaiḥ kalpitāni yathā kramam ..59..

ahastu nābhiḥ sūryasya ekacakraḥ sa vai smṛtaḥ .


ārāḥ pañcarttavastasya nemiḥ ṣaḍhṛtavaḥ smṛtāḥ ..1.51.60..
rathanīḍaḥ smṛto hyabdastvayane kūbarāvubhau .
muhūrtā bandhurāstasya śamyā tasya kalāḥ smṛtāḥ ..61..

tasya kāṣṭhāḥ smṛtā ghoṇā īṣādaṇḍaḥ kṣaṇāṃstu vai .


nimeṣāścānukarṣo'sya īṣā cāsya lavāḥ smṛtāḥ ..62..

rātrirvarūtho gharmo'sya dhvaja ūrddhvasamucchritaḥ .


yugākṣakoṭī te tasya arthakāmāvubhau smṛtau ..63..

saptāśvarūpāśchandāṃsi vahante vāmato dhurām .


gāyatrī caiva triṣṭupū ca anuṣṭub jagatī tathā ..64..

paṅktiśca bṛhatī caiva uṣṇik caiva tu saptamam .


akṣe cakraṃ nibaddhantu dhruve tvakṣaḥ samarpitaḥ ..65..

sahacakro bhramatyakṣaḥ sahākṣo bhramati dhruvaḥ .


akṣaḥ sahaiva cakreṇa bhramate'sau dhruveritaḥ ..66..

evamartha vaśāttasya sanniveśo rathasya tu .


tathā saṃyogabhāgena saṃsiddho bāsvaro rathaḥ ..67..

tenā'sau taraṇirdevastarasā sarpate divi .


yugākṣakoṭisambaddhau raśmī dvau syandanasya hi ..68..

dhruveṇa bhramato raśmī vicakrayugayostu vai .


bhramato maṇḍalāni syuḥ khecarasya rathasya tu ..69..

yugākṣakoṭī te tasya dakṣiṇe syandanasya tu .


dhruveṇa saṃgṛhīte vai dvicakraśvetarajjuvat ..1.51.70..

bhramantamanugacchetāṃ dhruvaṃ raśmī tu tāvubhau .


yugākṣa koṭī te tasya vātormī syandanasya tu ..71..

kīlāsakto yathā rajjurbhramate sarvato diśam .


hrasatastasya raśmī tau maṇḍaleṣūttarāyaṇe ..72..

varddhete dakṣiṇe caiva bhramato maṇḍalāni tu .


dhruveṇa saṃgṛhītau tu rasmī vai nayato ravim ..73..

ākṛṣyete yadā tau vai dhruveṇa samadhiṣṭhitau .


tadā so'bhyantaraṃ sūryo bhramate maṇḍalāni tu ..74..

aśītimaṇḍalaśataṃ kāṣṭhayorubhayoścaran .
dhruveṇa mucyamānābhyāṃ raśmibhyāṃ punareva tu ..75..

tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu .


udveṣṭayan sa vegena maṇḍalāni tu gacchati ..76..

iti śrīmahāpurāṇe vāyuprekte jyotiṣpracāro nāmaikapañcā śo'dhyāyaḥ ..1.51..


..sūta uvāca ..

sa ratho'dhiṣṭhito devairādityaiṛṣibhistathā .
gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ ..1..

ete vasanti vai sūrye dvau dvau māsau krameṇa tu .


dhātāryamā pulastyaśca pulahaśca prajāpatiḥ ..2..

urago vāsukiścaiva saṅkīrṇāraśca tāvubhau .


tumbururnāradaścaiva gandharvau gāyatāṃ varau ..3..

kratusthalyapsarāścaiva tathā vai puñjikasthalī .


grāmaṇī rathakṛcchraśca taporyaścaiva tāvubhau ..4..

rakṣo hetiḥ prahetiśca yātudhānāvudāhṛtau .


madhumādhavayoreṣa gaṇo vasati bhāskare ..5..

vāsantau graiṣmikau māsau mitraśca varuṇaśca ha .


ṛṣiratrirvasiṣṭhaśca takṣako rambha eva ca ..6..

menakā sahajanyā ca gandharvau ca hahā huhūḥ .


rathasvanaśca grāmaṇyo rathacitraśca tāvubhau ..7..

pauruṣeyo dhavaścaiva yātudhānāvudāhṛtau .


ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ ..8..

tataḥ sūrye punastvanyā nivasantīha devatāḥ .


indraścaiva vivasvāṃśca aṅgirā bhṛgureva ca ..9..

elāparṇastathā sarpaḥ śaṅkhapālaśca tāvubhau .


viśvāvasūgrasenau ca prātaścaivāruṇaśca ha ..1.52.10..

pramloceti ca vikhyātā nimloceti ca te ubhe .


yātudhānastathā sarpo vyāghraḥ śvetaśca tāvubhau .
nabhonabhasyayoreṣa gaṇo vasati bhāskare ..11..

śaradṛ-tau punaḥ śubhrā vasanti muni devatāḥ .


parjjanyaścātha pūṣā ca bharadvājaḥ sagautamaḥ ..12..

viśvāvasuśca gandharvāstathaiva surabhiśca yaḥ .


viśvācī ca ghṛtācī ca ubhe te śubhalakṣaṇe ..13..

nāga airāvataścaiva viśrutaśca dhanañjayaḥ .


senajicca suṣeṇaśacava senānīrgrāmaṇīśca tau ..14..

āpo vātaśca tāvetau yātudhānāvubhau smṛtau .


vasantyete tu vai sūrye māsayośca iṣorjayoḥ ..15..

haimantikau tu dvau māsau vasanti tu divākare .


aṃśo bhagaśca dvāvetau kaśyapaśca ṛtuśca ha ..16..
bhujaṅgaśca mahāpajhaḥ sarpaḥ karkoṭakastathā .
citrasenaśca gandharva ūrṇāyuścaiva tāvubhau ..17..

urvaśī vipracittiśca tathaivāpsarasau śubhe .


tārkṣyaścāriṣṭanemiśca senānīrgrāmaṇīśca tau ..18..

vidyutsphūrjjaśca tāvugrau yātudhānāvudāhṛtau .


sahe caiva sahasye ca vasantyete divākare ..19..

tataḥ śaiśirayośvāpi māsayornivasanti vai .


tvaṣṭā viṣṇurjamadagnirviśvāmitrastathaiva ca ..1.52.20..

kādraveyau tathā nāgau kambalāśvatarāvubhau .


gandharvo dhṛtarāṣṭraśca sūryavarccāstathaiva ca ..21..

tilottamāpsarāścaiva devī rambā manoramā .


ṛtajitsatyajiccaiva grāmaṇyau lokaviśrutau ..22..

brahmopetastathā dakṣo yajñopetaśca sa smṛtaḥ .


ete devā vasantyarke dvau māsau tu krameṇa tu ..23..

sthānābhimānino hyete gaṇā dvādaśa saptakāḥ .


sūryamāpyāyayantyete tejasā teja uttamam ..24..

prathitaistairvacobistu stuvanti munayo ravim .


gandharvāpsarasaścaiva gītanṛtyairupāsate ..25..

grāmaṇīyakṣabhūtāstu kurvate bhīmasaṃgraham .


sarpā vahanti sūryañca yātudhānānuyānti ca .
vālakhilyā nayantyastaṃ paricāryodayādravim ..26..

eteṣāmeva devānāṃ yatāvīryaṃ yathātapaḥ .


yathāyogaṃ yathāsatyaṃ yathādharmaṃ yatābalam ..27..

yathā tapatyasau sūryasteṣāṃ siddhastu tejasā .


ityete vai vasantīha dvau dvau māsau divākare ..28..

ṛṣayo devagandharvāḥ pannagāpsarasāṅgaṇāḥ .


grāmaṇyaśca tathā yakṣā yātudhānāśca bhūriśaḥ ..29..

ete tapanti varṣanti bhānti vānti sṛjanti ca .


bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ ..1.52.30..

mānavānāṃ śubhaṃ hyete haranti duritātmanām .


duritaṃ hi pracārāṇāṃ vyapohanti vkacit vkacit ..31..

vimāne'vasthitā divye kāmagā vātaraṃhasaḥ .


ete sahaiva sūryeṇa bhramanti divasānugāḥ ..32..

varṣantaśca tapantaśca hlādayantaśca vai prajāḥ .


gopāyanti tu bhūtāni sarvānīhāmanukṣayāt ..33..
sthānābhimānināmetat sthānaṃ manvantareṣu vai .
atītānāgatānāṃ vai varttante sāmpratantu ye ..34..

evaṃ vasanti vai sūrye saptakāste caturddiśam .


caturddaśasu sargeṣu gaṇā manvantareṣu ca ..35..

grīṣme hime ca varṣāsu muñcamānā gharmaṃ him̈ añca varṣañca dinaṃ niśāñca .
kālena gacchatyṛtuvaśāt parivṛttaraśmi rdevān pitṝṃśca manujāṃśca tarpayan vai ..36..

prīṇāti devānamṛtena sūryaḥ somaṃ suṣumnena vivarddhayitvā .


śukle tu pūrṇaṃ divasakrameṇa taṃ kṛṣṇapakṣe vibudhāḥ pibanti ..37..

pītantu somaṃ dvikālāvaśiṣṭaṃ kṛṣṇakṣaye raśmibhistaṃ kṣarantam .


sudhāmṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kavyam ..38..

sūryeṇa gobhistu samuddhṛtābhiradbhiḥ punaścaiva samuddhṛtābhiḥ .


vṛṣṭyātivṛddhābhirathauṣadhībhirmartyāḥ kṣudhantvannapānairjayanti ..39..

amṛtena tṛptistvarddhamāsaṃ surāṇāṃ māsārddhatṛptiḥ svadhayā pitṝṇām .


annena śaśvattu dadhāti martyān sūryaḥ svayaṃ tacca bibharti gobhiḥ ..1.52.40..

ayaṃ haristairharibhisturaṅgamairayan hi cāpo haratīti raśmibhiḥ .


visargakāle visṛjaṃśca tāḥ punarbibharti śaśvat savitā carācaram ..41..

harirharidbhirhriyate turaṅgamaiḥ pibatyathāpo haribhiḥ sahasradhā .


tataḥ pramuñcatyapi tāstvasau hariḥ sa muhyamāno haribhisturaṅgamaiḥ ..42..

ityeṣa ekacakreṇa sūryastūrṇaṃ rathena tu .


bhadraistairakṣatairaśvaiḥ sarpate'sau divi kṣaye ..43..

ahorātrādrathaināsau ekacakreṇa tu bhraman .


saptadvīpasamudrāntaṃ saptabhiḥ saptabhirhayaiḥ ..44..

chandobhiraśvarūpaistairyataścakrantataḥ sthitaiḥ .
kāmarūpaiḥ sakṛdyuktairamitaistairmanojavaiḥ ..45..

haritairavyayaiḥ piṅgairīśvarairbrahmavādibhiḥ .
aśīti maṇḍalaśataṃ bhramantyabdena te hayāḥ ..46..

bāhyamabhyantarañcaiva maṇḍalaṃ divasakramāt .


kalpādau samprayuktāste vahantyābhūtasamplavāt .
āvṛtā vālakhilyaiste bhramante rātryahāni tu ..47..

prathitairvacobhaṅiragryaiḥ stūyamāno maharṣibhiḥ .


saivyate gītavṛtyaiśca gandharvairapsarogaṇaiḥ .
pataṅgaḥ pata gairaśvairbhramamāṇo divaspatiḥ ..48..

vīthyāśrayāṇi carati nakṣatrāṇi tathā śaśī .


hrāsavṛddhī tathaivāsya raśmīnāṃ sūryavat smṛte ..49..
tricakrobhayapārśvastho vijñeyaḥ śaśino rathaḥ .
apāṃ garbhasamutpanno rathaḥ sāśvaḥ sasārathiḥ .
śatāraiśca tribhiścakrairyuktaḥ śulkairhayottamaiḥ ..1.52.50..

daśa bhistu kṛśairdivyairasaṅgaistairmanojavaiḥ .


sakṛdyukte rathe tasmin vahante cāyugakṣayāt ..51..

saṃgṛhīte rathe tasmin śvetaścakṣuḥśravāstu vai .


aśvā stamekavarṇāste vahante śaṅkhavarccasam ..52..

yayuśca trimanāścaiva vṛṣo rājīvalo hayaḥ .


asvo vāmasturaṇyaśca haṃso vyomī mṛgastathā ..53..

ityete nāmabhiḥ sarve daśa candramaso hayāḥ .


ete candramasaṃ devaṃ vahanti divasakṣayāt ..54..

devaiḥ parivṛtaḥ saumyaḥ pitṛbhiścaiva gacchati .


somasya śukla pakṣādau bhāskare purataḥ sthite .
āpūryate purasyāntaḥ satataṃ divasakramāt ..55..

devaiḥ pītaṃ kṣaye somamāpyāyayati nityadā .


pītaṃ pañcadaśāhantu raśminaikena bhāskaraḥ ..56..

āpūrayan suṣumnena bhāgaṃ bhāgamahaḥkramāt .


suṣumnāpyāyamānasya śuklā varddhanti vai kalāḥ ..57..

tasmāddhrasanti vai kṛṣṇe śukla āpyāyayanti ca .


ityevaṃ sūryavīryeṇa candrasyāpyāyitā tanuḥ ..58..

paurṇamāsyāṃ sa dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ .


evamāpyāyitaḥ somaḥ śuklapakṣe dinakramāt ..59..

tato dvitīyāprabhṛti bahulasya caturddaśī .


apāṃ sāramayasyendo rasamātrātmakasya ca .
pibantyambumayaṃ devā madhu saumyaṃ sudhāma yam ..1.52.60..

sambhṛtañcārddhamāsena amṛtaṃ sūryatejasā .


bhakṣārthamamṛtaṃ saumyaṃ paurṇamāsyāmupāsate ..61..

ekarātraṃ suraiḥ sarvaiḥ pitṛbhiśca maharṣibhiḥ .


somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca ..62..

prakṣīyate purasyāntaḥ pīyamānāḥ kalāḥ kramāt .


kṣīyante tasmāt kṛṣṇe yāḥ śukle hyāpyāyayanti tāḥ ..63..

evaṃ dinakramātīte vibudhāstu niśākaram .


pītvā'rddhamāsaṅgacchanti amāvāsyāṃ surottamāḥ .
pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram ..64..

tataḥ pañcadaśe bhāge kiñcicchiṣṭe kalātmake .


aparāhne pitṛgaṇairjaghanyaḥ paryupāsyate ..65..
pibanti dvikalākālaṃ śiṣṭā tasya tu yā kalā .
niḥsṛtaṃ tadamāvāsyāṅgabhastibhyaḥ svadhāmṛtam .
tāṃ svadhāṃ māsatṛptyai tu pītvā gacchanti te'mṛtam ..66..

saumyā barhiṣadaścaiva agniṣvāttāstathaiva ca .


kavyāścaiva tu ye proktāḥ pitaraḥ sarva eva te ..67..

saṃvatsarāstu vai kavyāḥ pañcābdā ye dvijaiḥ smṛtāḥ .


saumyāstu ṛtavo jñeyā māsā barhiṣadaḥ smṛtāḥ .
agniṣvāttārtavaścaiva pitṛsargā hi vai dvijāḥ ..68..

pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu vai .


yāvanna kṣīyate tasya bhāgaḥ pañcadaśa stu saḥ ..69..

amāvasyāntadā tasya antamāpūryate param .


vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtau ..1.52.70..

evaṃ sūryanimittaiṣā kṣayavṛddhi rniśākare .


tārāgrahāṇāṃ vakṣyāmi svarbhānośca rathaṃ punaḥ ..71..

toyatejomayaḥ śubhraḥ somaputrasya vai rathaḥ .


yukto hayaiḥ piśaṅgaistu aṣṭābhirvātaraṃhasaiḥ ..72..

savarūthaḥ sānukarṣaḥ sūto divyo rathe mahān .


sopāsaṅgapatākastu sadhvajo meghasannibhaḥ ..73..

bhārgavasya rathaḥ śrīṇāṃstejasā sūryasannibhaḥ .


pṛthivīsambhavairyukto nānāvarṇairhayottamaiḥ ..74..

śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ pīto vilohitaḥ .


kṛṣṇaśca haritaścaiva pṛṣataḥ pṛṣṇireva ca .
daśabhi stairmahābhāgairakṛśairvātavegitaiḥ ..75..

aṣṭāśvaḥ kāñcanaḥ śrīmān somasyāpi ratho'bhavat .


asaṅgairlauhitairaśvaiḥ sarvagairagnisambhavaiḥ .
sarpate'sau kumāro vai ṛjuvakrānucakragaḥ ..76..

tatastvāṅgiraso vidvān devācāryo bṛhaspatiḥ .


śoṇairaśvaiḥ kāñcanena syandanena prasarpati ..77..

yuktastu vājibhirdivyairaṣṭābhirvātasammitaiḥ .
nakṣatre'ndannivasati savegastena gacchati ..78..

tataḥ śanaiśvaropyaśvaiḥ śabalairvyomasambhavaiḥ .


kārṣṇāyasaṃ samāruhya syandanaṃ yāti vai śanaiḥ ..79..

svarbhānostu tathaivāśvāḥ kṛṣṇā hyaṣṭau manojavāḥ .


rathantamomayantasya sakṛdyuktā vahantyuta ..1.52.80..

ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu .


ādityameti somācca punaḥ saureṣu parvasu ..81..
atha keturathasyāśvā aṣṭāṣṭau vātaraṃhasaḥ .
palāladhūmasaṅkāśāḥ śabalā rāsabhāruṇāḥ ..82..

ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha .


sarve dhruvanibaddhāste prabaddhā vātaraśmibhiḥ ..83..

ete vai bhrāmyamāṇāstu yathā yogaṃ bhramanti vai .


vāyavyābhiradṛśyābhiḥ prabaddhā vātaraśmibhiḥ ..84..

paribhramanti tadbaddhāścandrasūryagrahā divi .


bhramantamanugacchanti dhruvante jyotiṣāṃ gaṇāḥ ..85..

yathā nadyudake naustu salilena sahohyate .


tathā devālayā hyete uhyante vātaraśmibhiḥ .
tasmātsarveṇa dṛsyante vyomni devagaṇāstu te ..86..

yāvantyaścaiva tārāstu tāvanto vātaraśmayaḥ .


sarvā dhruvanibaddhāstā bramantyo bhrāmayanti tam ..87..

tailapīḍākaraṃ cakraṃ bhramadbhrāmayate yathā .


tathā bhramanti jyotīṃṣi vāyabaddhāni sarvaśaḥ ..88..

alātacakravadyānti vātacakreritāni tu .
tasmājjyotīṃṣi vahate pravahaṃstena sa smṛtaḥ ..89..

evaṃ dhruvanibaddho'sau sarpate jyotiṣāṃ gaṇaḥ .


saiṣa tārāmayojñeyaḥ śiśumāro dhruvo divi .
yadahnā kurute pāpaṃ dṛṣṭavā taṃ niśi mucyate ..1.52.90..

yāvatyaścaiva tārāstāḥ śiśūmārāśritā divi .


tāvantyeva tu varṣāṇi jīvantyabhyadhikāni tu ..91..

śāśvataḥ śiśumāro'sau vijñeyaḥ pravibhāgaśaḥ .


uttānapādastasyātha vijñeyo hyuttaro hanuḥ ..92..

yajño'dharastu vijñeyo dharmo mūrddhānamāśritaḥ .


hṛdi nārāyaṇaḥ sādhyaḥ aśvinau pūrvapādayoḥ ..93..

varuṇaścāryamā caiva paścime tasya sasthini .


śiśraḥ saṃvatsarastasya mitro'pāne samāśritaḥ ..94..

pucche'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ .


tārakāḥ śiśumāraśca nāstameti catuṣṭayam ..95..

nakṣatracandrasūryāśca grahāstārāgaṇeḥ saha .


unmukhābhimukhāḥ sarve cakrībhūtāśritā divi ..96..

dhruveṇādhiṣṭhitāḥ sarve dhruvameva pradakṣiṇam .


prayāntīha varaṃ śreṣṭhamedhībhūtaṃ dhruvandivi ..97..
dhruvāgnikaśyapānāntu varasvāsau dhruvaḥ smṛtaḥ .
eka eva bhramatyeṣa meruparvatamūrddhani ..98..

jyotiṣāñcakrametaddhi sadā karṣatyavāṅmukhaḥ .


merumālokayatyeṣa prayātīha pradakṣiṇam ..99..

iti śrīmahāpurāṇe vāyuprokte dhruvacaryā nāma dvipañcāśo'dhyāyaḥ ..1.52..

..śāṃśapāyana uvāca ..

etacchrutvā tu munayaḥ punaste saṃśayānvitāḥ .


papracchuruttaraṃ bhūyastadā te lomaharṣaṇam ..1..

..ṛṣaya ucuḥ ..

yadetaduktambhavatā gṛhāṇyetāni viśritam .


kathaṃ devagṛhāṇi syuḥ kathaṃ jyotīṃṣi varṇaya ..2..

etatsarvaṃ samācakṣva jyotiṣāñcaiva niścayam .


śrutvā tu vacanaṃ teṣāṃ tadā sūtaḥ samāhitaḥ ..3..

asminnarthe mahāprājñairyaduktaṃ jñānabuddhibhiḥ .


tadvo'haṃ sampravakṣyāmi sūryācandramasorbhavam .
yathā devagṛhāṇīha sūryācandramasorgṛham ..4..

ataḥ paraṃ trividhāgnervakṣye'hantu samudbhavam .


divyasya bhautikasyāgnerathāgneḥ pārthivasya ca ..5..

vyuṣṭāyāntu rajanyāṃ vai brahmaṇo'vyaktajanmanaḥ .


avyākṛtamidantvāsīnnaiśena tamasāvṛtam ..6..

caturbhūtāvaśiṣṭe'smin pārthivaḥ so'gnirucyate .


yaścādau tapate sūrye śuciragnistu sa smṛtaḥ ..7..

vaidyutākhyastu vijñeyasteṣāṃ vakṣye'tha lakṣaṇam .


vaidyuto jāṭharaḥ sauro hyapāṅgarbhāstrayo'gnayaḥ .
tasmādapaḥ piban sūryo gobhidīrpyatyasau divi ..8..

vaidyutena samāviṣṭo vārkṣo nādbhiḥ praśāmyati .


mānavānāñca kukṣistho nādbhiḥ śāmyati pāvakaḥ ..9..

arcciṣmān paramaḥ so'gniḥ prabhavo jāṭharaḥ smṛtaḥ .


yaścāyaṃ maṇḍalī śuklo nirūṣmā saṃprakāśate ..1.53.10..

prabhā hi saurī pādena hyastaṃ yāti divākare .


agnimāviśate rātrau tasmāddūrāt prakāśate ..11..
udyantañca punaḥ sūryamauṣṇyamāgneyamāviśat .
pādena pārthivasyāgnestasmādagnistapatyasau ..12..

prakāśaśca tathauṣṇyañca saurāgneye tu tejasī .


parasparānupraveśādāpyāyete divāniśam ..13..

uttare caiva bhūmyarddhe tasmādasmiṃśca dakṣiṇe .


uttiṣṭhati punaḥ sūrye rātrirāviśate tvapaḥ .
tasmāttāmrā bhavantyāpo divārātripraveśanāt ..14..

astaṃ yāti punaḥ sūrye aharvai praviśatyapaḥ .


tasmānnaktaṃ punaḥ śuklā āpo viśyanti bhāskare ..15..

etena kramayogena bhūmyarddhe dakṣiṇottare .


udayāstamaye nityamahorātraṃ viśatyapaḥ ..16..

yaścāsau tapate sūrye pibannambho gabhastibhiḥ .


pārthivo hi vimiśro'sau divyaḥ śuciriti smṛtaḥ ..17..

sahasrapādaḥ so'gnistu vṛttaḥ kumbhanibhaḥ śuciḥ .


ādatte tattu raśmīnāṃ sahasreṇa samantataḥ ..18..

nādeyīścaiva sāmudrīḥ kaupyāścaiva sadhānvanīḥ .


sthāvarā jaṅgamāścaiva yaśca sūryo hiraṇmayaḥ .
tasya raśmisahasrantu varṣaśītoṣṇaniḥsravam ..19..

tāsāñcatuḥśatā nāḍyo varṣanti citramūrttayaḥ .


vandanāścaiva vandyaśca ṛtanā nūtanāstathā .
amṛtā nāmataḥ sarvvā raśmayo vṛṣṭisarjanāḥ ..1.53.20..

himavāhāśca tābhyo'nyā raśmayastriśatāḥ punaḥ .


dṛśyā medhyāśca vāhyāśca hrādinyo himasarjanāḥ ..21..

candrāstā nāmataḥ sarvāḥ pītābhāstu gabhastayaḥ .


śuklāśca kakubhaścaiva gāvo viśvabhṛtastathā ..22..

śuklāstā nāmataḥ sarvāstriśatā gharmasarjanāḥ .


samaṃ bibharti tābhistu manuṣyapitṛdevatāḥ ..23..

manuṣyānauṣadheneha svadhayā ca pitṝnapi .


amṛtena surān sarvāṃstrīṃstribhistarpayatyasau ..24..

vasante caiva grīṣme ca sataiḥ sutapate tribhiḥ .


varṣāsvatho śaradi ca caturbhiḥ samprakarṣati ..25..

hemante śiśire caiva himaṃ sa sṛja te tribhiḥ .


oṣadhīṣu balandhatte svadhayā ca pitṝnapi .
sūryo'maratvamamṛtatrayantriṣu niyacchati ..26..

evaṃ raśmisahasrantat sauraṃ lokārtha sādhakam .


bhidyate ṛtumāsādya jalaśītoṣṇaniḥsravam ..27..
ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūryasaṃjñitam .
nakṣatragrahasomānāṃ pratiṣṭhāyonireva ca .
ṛkṣacandragrahāḥ sarve nijñeyāḥ sūryasambhavāḥ ..28..

nakṣatrādhipatiḥ somo graharājo divākaraḥ .


śeṣāḥ pañcagrahā jñeyā īśvarāḥ kāmarūpiṇaḥ ..29..

paṭhyate cāgnirāditya audakaścandramāḥ smṛtaḥ .


śeṣāṇāṃ prakṛtiṃ samyagvarṇyamānāṃ nibodhata ..1.53.30..

surasenāpati skandaḥ paṭhyate'ṅgārako grahaḥ .


nārāyaṇaṃ budhaṃ prāhurdevaṃ jñānavido viduḥ ..31..

rudro vaivasvataḥ sākṣāddharmo loke prabhuḥ svayam .


mahāgraho dvijaśreṣṭho mandagāmī śanaiścaraḥ ..32..

devāsuragurū dvau tu bhānumantau mahāgrahau .


prajāpatisutāvetāvubhau śukrabṛhaspatī .
daityo mahendraśca tayorādhipatye vinirmitau ..33..

ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ .


bhavatyasya jagatkṛtsnaṃ sadevāsuramānuṣam ..34..

rudrendropendracandrāṇāṃ viprendrāstridivaukasām .
dyutirdyutimatāṃ kṛtsnā yattejaḥ sārvalaukikam ..35..

sarvātmā sarvalokeśo mūlaṃ paramadaivatam .


tataḥ saṃjāyate sarvaṃ tatra caiva pralīyate ..36..

bāvābhāvau hi lokānāmādityānniḥ sṛtau purā .


jagajjñeyo graho viprā dīptimān sugrāho raviḥ ..37..

yatra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ .


kṣaṇā muhūrttā divasā niśāḥ pakṣāśca kṛtsnaśaḥ .
māsāḥ saṃvatsarāścaiva ṛtavo'ndayugāni ca ..38..

tadādityādṛte teṣāṃ kālasaṃkhyā na vidyate .


kālādṛte na nigamo na dīkṣā nāhnikakramaḥ ..39..

ṛtunāmavibhāgaśca puṣpamūlaphalaṃ kutaḥ .


kutaḥ sasyābhiniṣpattirguṇauṣadhigaṇādi vā ..1.53.40..

abhāvo vyavahārāṇāṃ devānāṃ divi ceha ca .


jagatpratāpanamṛte bhāskaraṃ vāritaskaram ..41..

sa eva kālaścāgniśca dvādaśātmā prajāpatiḥ .


tapatyeṣa dvijaśreṣṭāstrailokyaṃ sacarācaram ..42..

sa eṣa tejasāṃ rāśiḥ samastaḥ sārvalaukikaḥ .


uttamaṃ mārgamāsthāya vāyobhābhiridañjagat .
pārśvamūrddhvamadhaścaiva tāpayatyeṣa sarvaśaḥ ..43..
raveraśmisahasraṃ yat prāṅmayā samudāhṛtam .
teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayonayaḥ ..44..

suṣumno harikeśaśca viśvakarmā tathaiva ca .


viśvaśravāḥ punaśvānyaḥ sampadvasurataḥ param .
arvāvasuḥ punaścānyomayā cātra prakīrttitaḥ ..45..

suṣumnaḥ sūryaraśmistu kṣīṇaṃ śaśinamedhayan .


tiryagūrddhvaprabhāvo'sau suṣumnaḥ parikīrtyate ..46..

harikeśaḥ purastvādyā ṛkṣayoniḥ prakīrtyate .


dakṣiṇe viśvakarmā tu raśmirvarddhayate budham ..47..

viśvaśravāstu yaḥ paścāt śukrayoniḥ smṛto budhaiḥ .


sampadvasuśca yo raśmiḥ sā yonirlohitasya ca ..48..

ṣaṣṭhastvarvāvasū raśmiryonistu sa bṛhaspateḥ .


śanaiścaraṃ punaścāpi raśmirāpyāyate svarāṭ ..49..

evaṃ sūryaprabhāveṇa grahanakṣatratārakāḥ .


varddhante viditāḥ sarvā viśvañcaidaṃ punarjagat .
nakṣīyante punastāni tasmānnakṣatratā smṛtā ..1.53.50..

kṣetrāṇyetāni vai pūrvamāpatanti gabhastibhiḥ .


teṣāṃ kṣetrāṇyathādatte sūryo nakṣatratāṅgataḥ ..51..

tīrṇānāṃ sukṛteneha sukṛtānte grahāśrayāt .


tārāṇāṃ tārakā hyetāḥ śuklatvāccaiva tārakāḥ ..52..

divyānāṃ pārthivānāñca naiśānāñcaiva sarvaśaḥ .


ādānānnityamādityastamasāṃ tejasāṃ mahān ..53..

suvati spandanārthe ca dhātureṣa vibhāvyate .


savanāttejaso'pāñca tenāsau savitā mataḥ ..54..

bahvarthaścandra ityeṣa hlādane dhāturiṣyate .


śuklatve cāmṛtatve ca śītatve ca vibhāvyate ..55..

suryācandramasordivye maṇḍale bhāsvare khage .


jvalattejomaye śukle vṛttakumbhanibhe śubhe ..56..

ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam .


ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu ..57..

viśanti sarvadevāstu sthānānyetāni sarvaśaḥ .


manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ ..58..

tāni devagṛhāṇyeva tadākhyāste bhavanti ca .


sauraṃ sūryo viśasthānaṃ saumyaṃ somastathaiva ca ..59..
śaukraṃ śukro viśasthānaṃ ṣoḍaśārcciḥ pratāpavān .
bṛhadbṛhaspatiścaiva lohitaścaiva lauhitaḥ .
śānaiścaraṃ tathā sthānaṃ deva ścaiva śanaiścaraḥ ..1.53.60..

ādityaraśmisaṃyogāt saṃprakāśātmikāḥ smṛtāḥ .


navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ ..61..

triguṇastasya vistāro maṇḍalañca pramāṇataḥ .


dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ ..62..

tulyastayostu svarbhānurbhūtvādhastāt prasarpati .


uddhṛtya pārthivacchāyāṃ nirmito maṇḍalākṛtiḥ ..63..

svarbhānostu bṛhat sthānannirmitaṃ yattamomayam .


ādityāttacca niṣkramya somaṃ gacchati parvasu ..64..

ādityameti somācca punaḥ somañca parvasu .


svarbhāsānudate yasmāttataḥ svarbhānurucyate ..65..

candrasya ṣoḍaśo bhāgo bhārgavaśca nidhīyate .


viṣkambhānmaṇḍalāccaiva yojanāgrāt pramāṇataḥ ..66..

bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ .


buhaspateḥ pādahīnau kujasaurāvubhau smṛtau .
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ ..67..

tārānakṣatrarūpāṇi svapuṣmantīha yāni vai .


budhena samatulyāni vistārānmaṇḍalādatha ..68..

prāyaśaścandrayogāni vidyādṛkṣāṇi tattvavit .


tārānakṣatrarūpāṇi hīnāni tu parasparam ..69..

śatāni pañca catvāri trīṇi dve caiva yojane .


pūrvāparanikṛṣṭāni tārakāmaṇḍalāni tu .
yojanānyarddhamātrāṇi tebhyo hrasvaṃ na vidyate ..1.53.70..

upariṣṭātrayasteṣāṃ grahā ye dūrasarpiṇaḥ .


sauro'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ ..71..

tebhyo'dhastāttu catvāraḥ punaranye mahāgrahāḥ .


sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ ..72..

yāvantya stārakāḥ koṭyastāvadṛkṣāṇi sarvaśaḥ .


vīthīnāṃ niyamāccaivamṛkṣamārgo vyavasthitaḥ ..73..

gatistāstveva sūryasya nīcoccatve'yanakramāt .


uttarāyaṇa mārgastho yadā parvasu candramāḥ .
baudhaṃ baudho'tha svarbhānuḥ svarbhānoḥ sthānamāsthitaḥ ..74..

nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśantyuta .


gṛhāṇye tāni sarvāṇi jyotīṃṣi sukṛtātmanām ..75..
kalpādau saṃpravṛttāni nirmitāni svayambhuvā .
sthānānyetāni tiṣṭhanti yāvadābhūtasaṃplavam ..76..

manvantareṣu sarveṣu devatāyatanāni vai .


abhimānino'vatiṣṭanti yāvadābhūtasaṃplavam ..77..

atītaistu sahātītā bhāvyābhāvyaiḥ surāsuraiḥ .


varttante varttamānaiśca sthānāni svaiḥ suraiḥ saha ..78..

asmin manvantare caiva grahā vaimānikāḥ smṛtāḥ .


vivasvānaditeḥ putraḥ sūryo vaivasvate'ntare ..79..

tviṣimāndharmaputrastu somadevo vasuḥ smṛtaḥ .


śukro devastu vijñeyo bhārgavo'surarājakaḥ ..1.53.80..

bṛhattejāḥ smṛto devo devācāryo'ṅgiraḥsutaḥ .


budho manoharaścaiva tviṣiputrastu sa smṛtaḥ ..81..

agnirvikalpāt saṃjajñe yuvā'sau lohitādhipaḥ .


nakṣatraṛkṣagāminyo dākṣāyaṇyaḥ smṛtāstu tāḥ ..82..

svarbhānuḥ siṃhikāputro bhūtasantāpano'suraḥ .


somarkṣagrahasūrye tu kīrtitāstvabhimāninaḥ ..83..

sthānānyetānyathoktāni sthāninyaścaiva devatāḥ .


śuklamagnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ ..84..

sahasrāṃśostviṣaḥ sthānamammayaṃ śuklameva ca .


atha śyāmaṃ manojñasya pañcaraśmergṛhaṃ smṛtam ..85..

śukrasyāpyammayaṃ sthānaṃ sajha ṣoḍaśaraśmivat .


navaraśmestu yūno hi lohitasthānamammayam ..86..

hariścāpyaṃ bṛhaccāpi dvādaśāṃśorbṛhaspateḥ .


aṣṭa raśmergṛhaṃ proktaṃ kṛṣṇaṃ buddhasya ammayam ..87..

svarbhānostāmasaṃ sthānaṃ bhūtasantāpanālayam .


vijñeyāstārakāḥ sarvāstvammayāstvekaraśmayaḥ ..88..

āśrayāḥ puṇyakīrtīnāṃ suśuklāścaiva varṇataḥ .


ghanatoyātmikā jñeyāḥ kalpādau vedanirmitāḥ ..89..

uccatvāddṛśyate śīghramabhivyaktairgabhastibhiḥ .
tathā dakṣiṇamārgastho nīvivīthīsamākṣitaḥ ..1.53.90..

bhūmilekhāvṛtaḥ sūryaḥ pūrṇāmāvāsyayostathā .


nadṛśyate yathākālaṃ śāghrato'stamupaiti ca ..91..

tasmāduttaramārgastho hyamāvāsyāṃ niśākaraḥ .


dṛśyate dakṣiṇe mārge niyamāddṛśyate na ca ..92..
jyotiṣāṃ gatiyogena sūryācandramasāvubhau .
samānakālāstamayau viṣuvatsu samodayau ..93..

uttarāsu ca vīthīṣu vyantarāstamayodayau .


pūrṇāmāvāsyayorjñeyau jyotiścakrānuvarttinau ..94..

dakṣiṇāyanamārgastho yadā bhavati raśmivān .


tadā sarvagrahāṇāṃ sa sūryo'dhastāt prasarpati ..95..

vistīrṇaṃ maṇḍalaṃ kṛtvā tasyorddhvañcarate śaśī .


nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrddhvaṃ prasarpati ..96..

nakṣatrebhyo budhaśvorddhvaṃ budhādūrddhvaṃ bṛhaspatiḥ .


tasmācchanaiścaraścorddhvaṃ tasmātsaptarṣimaṇḍalam .
ṛṣīṇāñcaiva saptānāṃ dhruva ūrddhvaṃ vyavasthitaḥ ..97..

dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca .


tārāgrahāntarāṇi syurupariṣṭādyathākramam ..98..

grahāśca candrasūryau tu divi divyena tejasā .


nityamṛkṣeṣu yujyanti gacchanti niyamakramāt ..99..

grahanakṣatrasūryāstu nīcoccamṛdvavasthitāḥ .
samāgame ca bhede ca paśyanti yugapat prajāḥ ..1.53.100..

parasparasthitāḥ hyete yujyante ca parasparam .


asaṅkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ ..101..

ityeṣa sanniveśo vaḥ pṛthivyāṃ jyautiṣasya ca .


dvīpānāmudnadhīnāṃ ca parvatānāṃ tathaiva ca ..102..

varṣāṇāṃ ca nadīnāñca yeṣu teṣu vasanti vai .


ete caiva grahāḥ pūrvaṃ nakṣatreṣu samutthitāḥ ..103..

vivasvānaditeḥ putraḥ sūryo vai cākṣuṣe'ntare .


viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ ..104..

tviṣimān dharmmaputrastu somo viśvāvasustathā .


śītaraśmiḥ samutpannaḥ kṛttikāsu niśākaraḥ ..105..

ṣoḍaśārcirbhṛgoḥ putraḥ śukraḥ sūryādanantaram .


tārāgrahāṇāṃ pravarastiṣyakṣetre samutthitaḥ ..106..

grahaścāṅgirasaḥ putro dvādaśārccirbṛhaspatiḥ .


phālgunīṣu samutpannaḥ sarvāsu ca jagadguruḥ ..107..

navārcirlohitāṅgastu prajāpatisuto grahaḥ .


āṣāḍhāsviha pūrvāsu samutpanna iti śrutiḥ ..108..

revatīṣveva saptārci stathā sauraśanaiścaraḥ .


rohiṇīṣu samutpannau grahau candrārkamarddanau ..109..
ete tārāgrahāścaiva boddhavyā bhārgavādaya .
janmanakṣatrapīḍāsu yānti vaiguṇyatāṃ yataḥ .
spṛśante tena doṣeṇa tatastā grahabhaktiṣu ..1.53.110..

sarvagrahāṇāmeteṣāmādirāditya ucyate .
tārāgrahāṇāṃ śukrastu ketūnāñcaiva dhūmavān ..111..

dhruvaḥ kālo grahāṇāṃ tu vibhaktānāṃ caturdiśam .


nakṣatrāṇāṃ śraviṣṭhā syādayanānāṃ tathottaram ..112..

varṣāṇāñcāpi pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ .


ṛtūnāṃ śiśirañcāpi māsānāṃ māgha eva ca ..113..

pakṣāṇāṃ śuklapakṣastu tithīnāṃ pratipattathā .


ahorātravibhāgānāmahaścāpi prakīrtitam ..114..

muhūrttānāṃ tathaivādirmuhūrtto rudradaivataḥ .


akṣṇoścāpi nimeṣādiḥ kālaḥ kālavido mataḥ ..115..

śravaṇāntaṃ śraviṣṭhādiyugaṃ syāt pañcavārṣikam .


bhānorgativiśeṣeṇa cakravat parivarttate ..116..

divākaraḥ smṛtastasmātkālastaṃ viddhi ceśvaram .


caturvanidhānāṃ bhūtānāṃ pravarttakanivarttakaḥ ..117..

ityeṣa jyotiṣāmeva sanniveśo'rthaniścayāt .


lokasaṃvyavahārārthamīśvareṇa vinirmitaḥ ..118..

utpannaḥ śravaṇenāsau saṃkṣiptaśca dhruve tathā .


sarvato'nteṣu vistīrṇo vṛkṣākāra iti sthitiḥ ..119..

buddhipūrvambhagavatā kalpādau saṃprakīrtitaḥ .


sāśrayaḥ so'bhimānī ca sarvasya jyotirātmakaḥ .
viśvarūpaḥ pradhānasya pariṇāmo'yamadbhutaḥ ..1.53.120..

naiva śakyaṃ prasaṃkhyātuṃ yāthātathyena kenacit .


gatāgataṃ manuṣyeṣu jyotiṣāṃ māṃsacakṣuṣā ..121..

āgamādanumānācca pratyakṣādupapattitaḥ .
parīkṣya nipuṇaṃ bhaktyā śraddhātavyaṃ vipaścitā ..122..

cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ buddhisattamāḥ .


pañcaite hetavo jñeyā jyotirgaṇavicintane ..123..

iti śrīmahāpurāṇe vāyuprokte jyotiḥsanniveśo nāma tripañcāśo'dhyāyaḥ ..1.53..

..ṛṣaya ūcuḥ ..
kasmin deśe mahāpuṇyametadākhyānamuttamam .
vṛttaṃ brahmapurogāṇāṃ kasmin kāle mahādyute .
etadākhyāhi naḥ samyag yathā vṛttaṃ tapodhana ..1..

..sūta uvāca ..

yathā śrutaṃ mayā pūrvaṃ vāyunā jagadāyunā .


kathyamānaṃ dvijaśreṣṭhāḥ satre varṣasahasrake ..2..

nīlatā yena kaṇṭhasya devadevasya śūlinaḥ .


tadahaṃ kīrttayiṣyāmi śrṛṇudhvaṃ śaṃsitavratāḥ ..3..

uttare śailarājasya sarāṃsi sarito hradāḥ .


puṇyodyāneṣu tīrtheṣu devatāyataneṣu ca .
giriśrṛṅgeṣu tuṅgeṣu gahvaropavaneṣu ca ..4..

devabhaktā mahātmāno munayaḥ śaṃsitavratāḥ .


stuvanti ca mahādevaṃ yatra yathāvidhi ..5..

ṛgyajuḥsāmavedaiśca nṛtyagītārccanādibhiḥ .
oṅkāreṇa namaskārairarccayanti sadā śivam ..6..

pravṛtte jyotiṣāṃ cakre madhyavyāpte divākare .


devatā niyatātmānaḥ sarve tiṣṭhanti tāṃ kathām .
atha niyamapravṛttāśca prāṇaśeṣavyavasthitāḥ ..7..

namaste nīlakaṇṭhāya ityuvāca sadāgatiḥ .


tacchutvā bhāvitātmāno munayaḥ śaṃśitavratāḥ .
vālakhilyeti vikhyātāḥ pataṅgasahacāriṇaḥ ..8..

aṣṭāśītisahasrāṇi munīnāmūrddhvaretasām .
tasmāt pṛcchanti vai vāyuṃ vāyuparṇāmbubhojanāḥ ..9..

..ṛṣaya ūcuḥ ..

nīlakaṇṭheti yat proktaṃ tvayā pavanasattama .


etadduhyaṃ pavitrāṇāṃ puṇyaṃ puṇyakṛtāṃ varāḥ ..1.54.10..

tadvayaṃ śrotumicchāmastvatprasādātprabhañjana .
nīlatā yena kaṇṭhasya kāraṇenāmbikāpateḥ ..11..

śrotumicchā mahe samyak tava vakrādviśeṣataḥ .


yāvadvācaḥ pravarttante sārthāstāśca tvayeritāḥ ..12..

varṇasthānagate vāyau vāgvidhiḥ saṃpravartate .


jñānaṃ pūrvamathotsāha stvatto vāyo pravartate ..13 .
tvayi niṣpandamāne tu śeṣā varṇapravṛttayaḥ .
yatra vāco nivartante dehabandhāśca durlabhāḥ ..14..

tatrāpi te'sti sadbhāvaḥ sarvagastvaṃ sadānila .


nānyaḥ sarvagato devastvadṛteś̈ asti samīraṇa ..15..
eṣa vai jīvalokaste pratyakṣaḥ sarvato'nila .
vettha vācaspatiṃ devaṃ manonāyakamīsvaram ..16..

brūhi tatkaṇṭhadeśasya kiṃ kṛtā rūpavikriyā .


śrutvā vākyantatasteṣāmṛṣīṇāṃ bhāvitātmānām .
pratyuvāca mahātejā vāyurloka namaskṛtaḥ ..17..

..vāyuruvāca ..

purā kṛtayuge vipro vedanirṇayatatparaḥ .


vasiṣṭho nāma dharmātmā mānaso vai prajāpateḥ ..18..

prapaccha kārtikeyaṃ vai mayūravaravāhanam .


mahiṣāsuranārīṇāṃ nayanāñjanataskaram ..19..

mahāsenaṃ mahātmānaṃ meghastanitaniḥsvanam .


umāmanaḥpraharṣeṇa bālakaṃ chajharūpiṇam ..1.54.20..

krauñcajīvitaharttāraṃ pārvatīhṛdi nandanam .


vasiṣṭhaḥ pṛcchate bhaktyā kārtikeyaṃ mahābalam ..21..

..vasiṣṭha uvāca ..

namaste haranandāya umāgarbha namo 'stu te .


namaste agnigarbhāya gaṅgāgarbha namo'stu te ..22..

namaste śaragarbhāya namaste kṛttikāsuta .


namo dvādaśanetrāya ṣaṇmukhāya namo'stu te ..23..

namaste śaktihastāya divyaghaṇṭāpatākine .


evaṃ stutvā mahāsenaṃ papraccha śikhivāhanam ..24..

yadetaddṛśyate varṇaṃ śubhaṃ śubhrāñjanaprabham .


tatkimarthaṃ samutpannaṃ kaṇṭhe kundendusaṃprabhe ..25..

etadāptāya bhaktāya dāntāya brūhi pṛcchate .


kathāṃ maṅgalasaṃyuktāṃ pavitrāṃ pāpanāśinīm .
matpriyārthaṃ mahābhāga vaktumarhasyaśeṣataḥ ..26..

śrutvā vākyaṃ tatastasya vasiṣṭhasya mahātmanaḥ .


pratyuvāca mahātejāḥ surāribalasūdanaḥ ..27..

śrṛṇuṣva vadatāṃ śreṣṭha kathyamānaṃ vaco mama .


umotsaṅganiviṣṭena mayā pūrvaṃ yathāśrutam ..28..

pārvatyā saha saṃvādaḥ śarvasya ca mahātmanaḥ .


tadahaṅkīrttayiṣyāmi tvatpriyārthaṃ mahāmune ..29..

kailāsaśikhare ramye nānādhātuvicitrite .


nānādrumalatākīrṇe cakravākopaśobhite ..1.54.30..
ṣaṭpadodgītabahule dhārāsampātanādite .
mattakrauñcamayūrāṇāṃ nādairudghuṣṭakandare ..31..

apsarogaṇasaṅkīrṇe kinnaraiścopaśobhite .
jīvañjīvakajātīnāṃ vīrudbhirupaśobhite ..32..

kokilārāvamadhure siddha cāraṇasevite .


saurabhaiyīninādāḍhye adhastanitaniḥsvane ..33..

vināyakabhayodvigne kuñjarairyuktakandare .
vīṇāvāditranirghoṣaiḥ śrotrendriyamanoramaiḥ ..34..

dolālambitasampāte vanitāsaṅghasevite .
dhvajairlambitadolānāṃ ghaṇṭhānāṃ ninadākule ..35..

mukhamardalavāditrairbalināṃ sphoṭitaistathā .
krīḍāravavicārāṇāṃ nirghoṣaiḥ pūrṇamandire ..36..

hāsaiḥ santrāsajananairvikarālamukhaistathā .
dehagandhairvicitraiśca prakrīḍitagaṇeścaraiḥ ..37..

vajrasphaṭikasopāna citrapaṭṭiśilātalaiḥ .
vyādhrasiṃhamukhaiśacavānyairgajavājimukhaistathā ..38..

biḍālavadanaiścograiḥ kroṣṭukākāramūrtibhiḥ .
hrasvairdīrghaiḥ kṛśaiḥ sthūlairlambodara mahodaraiḥ ..39..

hrasvajaṅghaiśca lamboṣṭhaistālajaṅghaistathāparaiḥ .
gaukarṇairekakarṇaiśca mahākarṇairakarṇakaiḥ ..1.54.40..

bahupādairmahāpādairekapādairapādakaiḥ .
bahuśīrṣairmahāśīrṣairekaśīrṣairaśīrṣakaiḥ ..41..

bahunetrairmahānetrairekanaitrairanaitrakaiḥ .
evaṃvidhairmahāyogibhūtairbhūtapatirvṛtaḥ ..42..

viśuddhamuktāmaṇiratnabhūṣite śilātale hemamaye manorame .


sukhopaviṣṭaṃ madanāṅganāśanaṃ provāca vākyaṃ girirājaputrī ..43..

..devyuvāca ..

bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana .


tava kaṇṭhe mahādeva bhrājate'mbudaśannibham ..44..

nātyulbaṇaṃ nātiśubraṃ nīlāñjanacayopamam .


kimidaṃ dīpyate deva kaṇṭhe kāmāṅga nāśana ..45..

ko hetuḥ kāraṇaṃ kiñca kaṇṭhe nīlatvamīśvaraḥ .


etatsarvaṃ yathānyāyaṃ brūhi kautūhalaṃ hime ..46..

śrutvā vākyaṃ tatastasyāḥ pārvatyāḥ pārvatīpriyaḥ .


kathāṃ maṅgalasaṃyuktāṃ kathayāmāsa śaṅkaraḥ ..47..
mathyamāne'mṛte pūrvaṃ kṣīrode suradānavaiḥ .
agre samutthitaṃ tasmin viṣaṃ kālānalaprabham ..48..

taṃ dṛṣṭvā surasaṅghāśca daityāścaiva varānane .


viṣaṇṇavadanāḥ sarve gatāste brahmaṇo'ntikam ..49..

dṛṣṭvā suragaṇān bhītān brahmo vāca mahādyutiḥ .


kimarthaṃ bho mahābhāgā bhītā udvignacetasaḥ ..1.54.50..

mayāṣṭaguṇamaiśvaryaṃ bhavatāṃ samprakalpitam .


kena vyāvarttitaiśvaryā yūyaṃ vai surasattamāḥ ..51..

trailokyasyeśvarā yūyaṃ sarve vai vigatajvarāḥ .


prajāsarge na so'stīha ājñāṃ yo me nivarttayet ..52..

vimānagāminaḥ sarve sarve svacchandagāminaḥ .


adhyātme cādhibhūte ca adhidaive ca nityaśaḥ .
prajāḥ karmavipākena śaktā yūyaṃ pravarttitum ..53..

tatkimarthaṃ bhayodvignā mṛgāḥ siṃhārditā iva .


kiṃ duḥkhaṃ kena santāpaḥ kulo vā bhayamāgatam .
etatsarvaṃ yathānyāyaṃ śīgramākhyātumarhatha ..54..

śrutvā vākyaṃ tatastasya brahmaṇo vai mahātmanaḥ .


ūcuste ṛṣibhiḥ sārdhdhaṃ suradaityendradānavāḥ ..55..

surāsurairmathyamāne pāthodhau ca mahātmabhiḥ .


bhujaṅgabhṛṅgasaṅkāśaṃ nīlajīmūtasannibham .
prādurbhūtaṃ viṣaṃ ghoraṃ saṃvartāgnisamaprabham ..56..

kālamṛtyurivodbhūtaṃ yugāntādityavarcasam .
trailokyotsādi sūryābhaṃ prasphurantaṃ samantataḥ ..57..

viṣeṇottiṣṭhamānena kālānalasamatviṣā .
nirdagdho raktagaurāṅgaḥ kṛtakṛṣṇo janārdanaḥ ..58..

dṛṣṭvā taṃ raktagaurāṅgaṃ kṛtakṛṣṇaṃ janārdanam .


bhītāḥ sarve vayaṃ devāstvāmeva śaraṇaṃ gatāḥ ..59..

surāṇāmasurāṇāñca śrutvā vākyaṃ pitāmahaḥ .


pratyuvāca mahātejā lokānāṃ hitakāmyayā ..1.54.60..

śrṛṇudhvaṃ devatāḥ sarve ṛṣayaśca tapodhanāḥ .


yattadagre samutpannaṃ mathyamāne mahodadhau ..61..

viṣaṃ kālānalaprakhyaṃ kālakūṭeti viśrutam .


yena prodbhūtamātreṇa kṛtakṛṣṇo janārdanaḥ ..62..

tasya viṣṇurahañcāpi sarve te surapuṅgavāḥ .


na śaknuvanti vai soḍhuṃ vegamanye tu śaṅkarāt ..63..
ityuktvā pajhagarbhābhaḥ pajhayonirayonijaḥ .
tataḥ stotuṃ samārabdho brahmā lokapitāmahaḥ ..64..

namastubhyaṃ virūpākṣa namaste'nekacakṣuṣe .


namaḥ pinākahastāya vajrahastāya vai namaḥ ..65..

namastrailokyanāthāya bhūtānāmpataye namaḥ .


namaḥ surārisaṃhartre tāpasāya tricakṣuṣe ..66..

brahamaṇe caiva rudrāya viṣṇave caiva te namaḥ .


sāṅkhyāya caiva yogāya bhūtagrāmāya vai namaḥ ..67..

manmatāṅgavināśāya kālakālāya vai namaḥ .


rudrāya ca sureśāya devadevāya te namaḥ . 54.68 .
kapardine karālāya śaṅkarāya kapāline .
virūpāyaikarūpāya śivāya varadāya ca ..69..

tripuraghnāya vandyāya mātṝṇāmpataye namaḥ .


buddhāya caiva śuddhāya muktāya kevalāya ca ..1.54.70..

namaḥ kamalahastāya digvāsāya śikhaṇḍine .


loka trayavalidhātre ca candrāya varuṇāya ca ..71..

agrāya caiva cogrāya viprāyānekacakṣuṣe .


rajase caiva sattvāya tamase'vyaktayonaye ..72..

nityāyānityarūpāya nityānityāya vai namaḥ .


vyaktāya caivāvyaktāya vyaktāvyaktāya vai namaḥ ..73..

cintyāya caivācintyāya cintyācintyāya vai namaḥ .


bhaktānāmārtināśāya naranārāyaṇāya ca ..74..

umāpriyāya śarvāya nandicakrāṅkitāya ca .


pakṣamāsārddhamāsāya namaḥ saṃvatsarāya ca ..75..

bahurūpāya muṇḍāya daṇḍine'tha varūthine .


namaḥ kapālahastāya digvāsāya śikhaṇiḍane ..76..

dhvajine rathine caiva yamine brahmacāriṇe .


ṛgyajuḥ sāmavedāya puruṣāyeśvarāya ca .
ityevamādicaritaistubhyaṃ deva namo'stu te ..77..

..śrīmahādeva uvāca ..

evaṃ stutastato devaiḥ praṇipatya varānane ..78..

jñātvā tu bhaktiṃ mama devadevo gaṅgājalāplāvitakeśadeśaḥ .


sūkṣmo'tiyogātiśayādacintyo na hi pluto vyaktamupaiti candraḥ ..79..

evaṃ bhagavatā pūrvaṃ brahmaṇā lokakartṛṇā .


stuto'haṃ vividhaiḥ stotrai rvedavedāṅgasambhavaiḥ ..1.54.80..
tataḥ prīto hyahaṃ tasmai brahmaṇe sumahātmane .
tato'haṃ sūkṣmayā vācā pitāmahamathābruvam ..81..

bhagavan bhūtabhavyeśa lokanātha jagatpate .


kiṃ kārye te mayā brahman karttavyaṃ vada suvrata ..82..

śrutvā vākyaṃ tato brahmā pratyuvācāmbujekṣaṇaḥ .


bhūtabhavyabhavannātha śrūyatāṃ kāraṇeśvara ..83..

surāsurairmathyamāne payodhāvambujekṣaṇa .
bhagavanmegha saṅkāśaṃ nīlajīmūtasannibham ..84..

prādurbhūtaṃ viṣaṅghoraṃ saṃvarttāgnisamaprabham .


kālamṛtyurivodbhūtaṃ yugāntādityavarccasam ..85..

trailokyotsādi sūryābhaṃ visphurantaṃ samantataḥ .


agre samutthitaṃ tasmin viṣaṅkālānalaprabham ..86..

taṃ dṛṣṭvā tuṃ vayaṃ sarve bhītāḥ sambhrāntacetasaḥ .


tat pibasva mahādeva lokānāṃ hitakāmyayā .
bhavānagryasya bhoktā vai bhavāṃśvaiva varaḥ prabhuḥ ..87..

tvāmṛte'nyo mahādeva viṣaṃ soḍhuṃ na vidyate .


nāsti kaścit pumān śaktastrailokyeṣu ca gīyate ..88..

evaṃ tasya vacaḥ śrutvā brahmaṇaḥ parameṣṭhinaḥ .


bāḍhamityeva tadvākyaṃ pratigṛhya varānane ..89..

tato'haṃ pātumārabdho viṣamantakasannibham .


pibato me mahāghoraṃ viṣaṃ surabhayaṅkaram .
kaṇṭhaḥ samabhavattūrṇaṃ kṛṣṇo me varavarṇini ..1.54.90..

taṃdṛṣṭvo tpalapatrābhaṃ kaṇṭhe saktamivoragam .


takṣakaṃ nāgarājānaṃ lelihānamiva sthitam ..91..

athovāca mahātejā brahmā lokapitāmahaḥ .


śobhase tvaṃ mahādeva kaṇṭhenānena suvrata ..92..

tatastasya vacaḥ śrutvā mayā girivarātmaje .


paśyatāṃ devasaṅgānāṃ daityānāñca varānane ..93..

yakṣagandharvabhūtānāṃ piśācoragarakṣasām .
dhṛtaṃ kaṇṭhe viṣaṃ ghoraṃ nīlakaṇṭastato hyaham ..94..

tat kālakūṭaṃ viṣamugratejaḥ kaṇṭhe mayā parvatarājaputri .


niveśyamānaṃ suradaityasaṅgho dṛṣṭvā paraṃ vismayamājagāma ..95..

tataḥ suragaṇāḥ sarve sadaityoragarākṣasāḥ .


ūcuḥ prāñcalayo bhūtvā mattamātaṅgagāmini ..96..
aho balaṃ vīryaparākramaste aho punaryogabalaṃ tavaiva .
aho prabhutvaṃ tava devadeva gaṅgājalāsphālitamuktakeśa ..97..

tvameva viṣṇuścaturānanastvaṃ tvameva mṛtyu rvaradastvameva .


tvameva sūryo rajanīkaraśca tvameva bhūmiḥ salilaṃ tvameva ..98..

tvameva yajño niyamastvameva tvameva bhūtaṃ bhavitā tvameva .


tvameva cādi rnidhanaṃ tvameva sthūlaśca sūkṣmaḥ puruṣastvameva ..99..

tvameva sūkṣmasya parasya sūkṣmastvameva vahniḥ pavanastvameva .


tvameva sarvasya carācarasya lokasya karttā pralaye ca goptā ..1.54.100..

itīdamuktvā vacanaṃ surendrāḥ pragṛhya somaṃ praṇipatya mūrdnā .


gatā vimānairanigṛhya vegairmahātmano merumupetya sarve ..101..

ityetatparamaṃ guhyaṃ puṇyātpuṇyamahattaram .


nīlakaṇṭheti yat proktaṃ vikhyātaṃ lokaviśrutam ..102..

svayaṃ svayambhuvā proktāṃ puṇyāṃ pāpapraṇāśanīm .


yastu dhārayate nityamenāṃ brahmodbhavāṃ kathām .
tasyāhaṃ saṃpravakṣyāmi phalaṃ vai vipulaṃ mahat ..103..

viṣaṃ tasya varārohe sthāvaraṃ jaṅgamantathā .


gātraṃ prāpya ca suśroṇi kṣipraṃ tat pratihanyate ..104..

śamayatyaśubhaṃ ghoraṃ duḥsvapnañcāpakarṣati .


strīṣu vallabhatāṃ yāti sabhāyāṃ pārthivasya ca ..105..

vivāde jayamāpnoti yuddhe śūratvameva ca .


gacchataḥ kṣemamadhvānaṃ gṛhe ca nityasampadaḥ ..106..

śarīrabhede vakṣyāmi gatiṃ tasya varānane .


nīlakaṇṭho haricchamaśruḥ śaśāṅkāṅkitamūrddhajaḥ ..107..

tryakṣastriśūlapāṇiśca vṛṣayānaḥ pinākadhṛk .


nandhitulyabalaḥ śrīmān nanditulyaparākramaḥ ..108..

vicaratyacirāt sarvān sarvalokānmamājñayā .


na hanyate gatistasya anilasya yathāmbare .
mama tulyabalo bhūtvā tiṣṭhatyābhūtasamplavam ..109..

mama bhaktā varārohe ye ca śrṛṇvanti mānavāḥ .


teṣāṃ gatiṃ pravakṣyāmi iha loke paratra ca ..1.54.110..

brāhmaṇo vedamāpnoti kṣatriyo jayate mahīm .


vaiśyastu labhate lābhaṃ śūdraḥ sukhamavāpnuyāt ..111..

vyādhito mucyate rogādbaddho mucyeta bandhanāt .


gurviṇī labhate putraṃ kanyā vindati satpatim .
naṣṭañca labhate sarvamihaloke paratra ca ..112..
gavāṃ śatasahasrasya samyagdattasya yat phalam .
tat phalaṃ bhavati śrutvā vibhordivyāmimāṃ kathām ..113..

pādaṃ vā yadi vāpyarddhaṃ ślokaṃ ślokārddhameva vā .


yastu dhārayate nityaṃ rudralokaṃ sa gacchati ..114..

kathāmimāṃ puṇyaphalādiyuktāṃ nivedya devyāḥ śaśibaddha mūrddhajaḥ .


vṛṣasya pṛṣṭhena sahomayā prabhurjagāma kiṣkindhaguhāṃ guhapriyaḥ ..115..

krāntaṃ mayā pāpaharaṃ mahāpadaṃ nivedya tebhyaḥ pradadau prabhañjanaḥ .


adhītya sarvaṃ tvakhilaṃ sulakṣaṇaṃ jagāma ādityapathaṃ dvijottamaḥ ..116..

iti śrīmahāpurāṇe vāyu prokte nīlakaṇṭhastavo nāma catuḥ pañcāśo'dhyāyaḥ ..1.54..

..ṛṣaya ūcuḥ ..

guṇakarmaprabhāvaiśca ko'dhiko vadatāṃ varaḥ .


śrotumicchāmahe samyagāścaryaṃ guṇavistaram ..1..

..sūta uvāca ..

atrāpyudāharantīmamiti hāsaṃ purātanam .


mahādevasya māhātmyaṃ vibhutvañca mahātmanaḥ ..2..

pūrvaṃ trailokyavijaye viṣṇunā samudāhṛtam .


baliṃ baddhvā mahaujāstu trailokyādhi patiḥ purā ..3..

praṇaṣṭeṣu ca daityeṣu prahṛṣṭe ca śacīpatau .


athājagmuḥ prabhuṃ draṣṭuṃ sarve devāḥ savāsavāḥ ..4..

yatrāste viśvarūpātmā kṣīrodasya samī pataḥ .


siddhabrahmarṣayo yakṣā gandharvāpsarasāṅgaṇāḥ ..5..

nāgā devarṣayaścaiva nadyaḥ sarve ca parvatāḥ .


abhigamya mahātmānaṃ stuvanti puruṣaṃ harim ..6..

tvaṃ dhātā tvañca karttā'sya tvaṃ lokān sṛjasi prabho .


tvatprasādācca kalyāṇaṃ prāptaṃ trailokyamavyayam .
asurāśca jitāḥ sarve balirbaddhaśca vai tvayā ..7..

eva muktaḥ surairviṣṇuḥ siddhaiśca paramarṣibhiḥ .


pratyuvāca tato devān sarvāṃstān puruṣottamaḥ ..8..

śrūyatāmabhidhāsyāmi kāraṇaṃ surasattamāḥ .


yaḥ sraṣṭā sarvabhūtānāṃ kālaḥ kālakaraḥ prabhuḥ ..9..

yena hi brahmaṇā sārddhaṃ sṛṣṭā lokāśca māyayā .


tasyaiva ca prasādena ādau siddhatvamāgatam ..1.55.10..
purā tamasi cāvyakte trailokye grāsite mayā .
udarastheṣu bhūteṣu loke'haṃ śayitastadā ..11..

sahasraśīrṣā bhūtvā ca sahasrākṣaḥ sahasrapāt .


śaṅkhacakragadā pāṇiḥ śayito vimale'mbhasi ..12..

etasminnantare dūrāt paśyāmi hyamitaprabham .


śatasūryapratīkāśaṃ jvalantaṃ svena tejasā ..13..

caturvakraṃ mahā yogaṃ puruṣaṃ kāñcanaprabham .


kṛṣṇājinadharaṃ devaṃ kamaṇḍaluvibhūṣitam .
nimeṣāntaramātreṇa prāpto'sau puruṣottamaḥ ..14..

tato māmabravīdbrahmā sarvaloka namaskṛtaḥ .


kastvaṃ kuto vā kiñceha tiṣṭhase vada me vibho ..15..

ahaṃ karttā'smi lokānāṃ svayambūrviśvatomukhaḥ .


evamuktastadā dena brahmaṇāhamuvāca tam ..16..

ahaṃ karttā ca lokānāṃ saṃharttā ca punaḥ punaḥ .


evaṃ sambhāṣamāṇābhyāṃ parasparajayaiṣiṇām .
uttarāṃ diśamāsthāya jvālā dṛṣṭāpyadhiṣṭhitā ..17..

jvālāntatastāmālokya vismittau ca tadānayoḥ .


tejasā caiva tenātha sarvaṃ jyotiḥkṛtaṃ jalam ..18..

varddhamāne tadā vahnāvatyantaparamādbhute .


atidudrāva tāṃ jvālāṃ brahmā cāhañca satvaraḥ ..19..

divaṃ bhūmiñca viṣṭabhya tiṣṭhantaṃ jvālamaṇḍalam .


tasya jvālasya madhye tu paśyāvo vipulaprabham ..1.55.20..

prādeśamātramavyaktaṃ liṅgaṃ paramadīpitam .


na ca tatkāñcanaṃ madhye na śailaṃ na ca rājatam ..21..

anirddeśyamacintyañca lakṣyālakṣyaṃ punaḥ punaḥ .


mahaujasaṃ mahāghoraṃ varddhamānaṃ bhṛśaṃ tadā .
jvālāmālāyataṃ nyastaṃ sarvabhūtabhayaṅkaram ..22..

asya liṅgasya yo'ntaṃ vai gacchate mantrakāraṇam .


ghora rūpiṇamatyarthaṃ bhindantamiva rodasī ..23..

tato māmabravīdbrahmā adho gaccha tvatandritaḥ .


antamasya vijānīmo liṅgasya tu mahātmanaḥ ..24..

ahamūrddhvaṃ gamiṣyāmi yāvadanto'sya dṛśyate .


tadā tau samayaṃ kṛtvā gatāvūrddhvamadhaśca ha ..25..

tato varṣasahasrantu ahaṃ punaradho gataḥ .


na ca paśyāmi tasyāntaṃ bhītaścāhaṃ na saṃśayaḥ ..26..
tathā brahmā ca śrāntaśca na cāntantasya paśyati .
samāgato mayā sārddhaṃ tatraiva ca mahāmbhasi ..27..

tato vismayamāpannāvubhau tasya mahātmanaḥ ..

māyayā mohitau tena naṣṭasaṃjñau vyavasthitau ..28..

tato dhyānagatantatra īśvaraṃ sarvatomukham .


prabhavaṃ nidhaṉañcaiva lokānāṃ prabhumavyayam ..29..

brahmāñjalipuṭo bhūtvā tasmai śarvāya śūline .


mahābhairavanādāya bhīmarūpāya daṃṣṭriṇe .
avyaktāya mahāntāya namaskāraṃ prakurmahe ..1.55.30..

namo'stu te lokasureśa deva namo'stu te bhūtapate mahāṃśca .


namo'stu te śāśvata siddhayone namo'stu te sarvajagatpratiṣṭha ..31..

parameṣṭhī paraṃ brahma akṣaraṃ paramaṃ padam .


śreṣṭhastvaṃ vāmadevaśca rudraḥ skandaḥ śivaḥ prabhuḥ ..32..

tvaṃ yajñastvaṃ vaṣaṭkārastvamoṅkāraḥ paraṃ padam .


svāhākāro namaskāraḥ saṃskāraḥ sarvakarmaṇām ..33..

svadhākāraśca jāpyaśca vratāni niyamāstathā .


vedā lokāśca devāśca bhagavāneva sarvaśaḥ ..34..

ākāśasya ca śabdastvaṃ bhūtānāṃ prabhavāvyayam .


bhūmergandho rasaśvāpāṃ tejorūpaṃ maheśvara ..35..

vāyoḥ ruparśaśca devaśca vapuścandramasastathā .


budho jñānañca deveśa prakṛtau bījameva ca ..36..

tvaṃ karttā sarvabhūtānāṃ kālo mṛtyuryamo'ntakaḥ .


tvaṃ dhārayasi lokāstrīṃstvameva sṛjasi prabho ..37..

pūrveṇa vadanena tvamindratvañca prakāśase .


dakṣiṇena ca vakreṇa lokān saṃkṣīyase prabho ..38..

paścimena tu vakreṇa varuṇatvaṃ karoṣi vai .


uttareṇa tu vakreṇa saumyatvañca vyavasthitam ..39..

rājase bahudhā deva lokānāṃ prabhavāvyayaḥ .


ādityā vasavo rudrā marutaścāśvinīsutau ..40..

sādhyā vidyādharā nāgāśvāraṇāśca tapodhanāḥ.

vālakhilyā mahātmānastapaḥ siddhāśca suvratāḥ ..41..

tvattaḥ prasūtā deveśa ye cānye niyatavratāḥ .


umā sītā sinī vālī kuhūrgāyatrireva ca ..42..
lakṣmīḥ kīrttirdhṛtirmedhā lajjā kṣāntirvapuḥ svadhā .
tuṣṭiḥ puṣṭhiḥ kriyā caiva vācāṃ devī sarasvatī .
tvattaḥ prasūtā deveśa sandhyā rātristathaiva ca ..43..

sūryāyutānāmayutaprabhā ca namo'stu te candrasahasragocara .


namo'stu te parvatarūpadhāriṇe namo'stu te sarvaguṇākarāya ..44..

namo'stu te paṭṭiśarūpadhāriṇe namo'stu te carmavibhūtidhāriṇe .


namo'stu te rudrapinākapāṇaye namo'stu te sāyakacakradhāriṇe ..45..

namo'stu te bhasmavibhūṣitāṅga namo'stu te kāmaśarīranāśana .


namo'stu te deva hiraṇyavāsase namo'stu te deva hiraṇyabāhave ..46..

namo'stu te deva hiraṇyarūpa namo'stu te deva hiraṇyanābha .


namo'stu te netrasahasracitra namo'stu te deva hiraṇyaretaḥ ..47..

namo'stu te deva hiraṇyavarṇa namo'stu te deva hiraṇyagarbha .


namo'stu te deva hiraṇyacīra namo'stu te deva hiraṇyadāyine ..48..

namo'stu te deva hiraṇyamāline namo'stu te deva hiraṇyavāhine .


namo'stu te deva hiraṇyacīra namo'stu te bhairavanādanādine ..49..

namo'stu te bhairavavegavega namo'stu te śaṅkara nīlakaṇṭha .


mano'stu te divyasahasrabāho namo'stu te narttanavādanapriya ..1.55.50..

evaṃ saṃstūyamānastu vyakto bhūtvā mahāmatiḥ .


bhāti devo mahāyogī sūryakoṭisamaprabhaḥ ..51..

abhibhāṣyastadā hṛṣṭo mahādevo maheśvaraḥ .


vakrakoṭisahasreṇa grasamāna ivāparam ..52..

ekagrīvastvekajaṭo nānābhūṣaṇbhūṣitaḥ .
nānācitravicitrāṅgo nānāmālyānulepanaḥ ..53..

pinākapāṇirbhagavān vṛṣabhāsanaśūladhṛk .
daṇḍakṛṣṇājinadharaḥ kapālī ghorarūpadhṛk ..54..

vyālayajñopavītī ca surāṇāmabhayaṅkaraḥ .
dundubhisvananirghoṣaparjanyaninadopamaḥ .
mukto hāsastadā tena nabhaḥ sarvamapūrayat ..55..

tena śabdena mahatā vayaṃ bhītā mahātmanaḥ .


tadovāca mahāyogī prīto'haṃ surasattamau ..56..

paśyetāñca mahāmāyāṃ bhayaṃ sarvaṃ pramucyatām .


yuvāṃ prasūtau gātreṣu mama pūrvasanātanau ..57..

ayaṃ me dakṣiṇo bāhurbrahmā lokapitāmahaḥ .


vāmo bāhuśca me viṣṇurnityaṃ yuddheṣu tiṣṭhati .
prīto'haṃ yuvayoḥ samyagvaraṃ dajhi yathepsitam ..58..
tataḥ prahṛṣṭamanasau praṇatau pādayoḥ punaḥ .
ūcatuśca mahātmānau punareva tadānaghau ..59..

yadi prītiḥ samutpannā yadi deyo varaśca nau .


bhaktirbhavatu nau nityaṃ tvayi deva sureśvara ..1.55.60..

..bhagavānuvāca ..

evamastu mahābhāgau sṛjatāṃ vividhāḥ prajāḥ .


evamuktvā sa bhagavāṃstatraivāntaradhīyata ..61..

evameṣa mayokto vaḥ prabhāvastasya yoginaḥ .


tena sarvamidaṃ sṛṣṭaṃ hetumātrā vayantviha ..62..

etaddhi rūpamajñātamavyaktaṃ śivasaṃjñitam .


acintyaṃ tadadṛśyañca paśyanti jñānacakṣuṣaḥ ..63..

tasmai devādhipatyāya namaskāraṃ prayuṅkta ha .


yena sūkṣmamacintyañca paśyanti jñānacakṣuṣaḥ ..64..

mahādeva namaste'stu maheśvara namo'stu te .


surāsuravara śreṣṭha manohaṃsa namo'stu te ..65..

..sūta uvāca ..

etacchrutvā gatāḥ sarve surāḥ svaṃ svaṃ niveśanam .


namaskāraṃ prayuñjānāḥ śaṅkarāya mahātmane ..66..

imaṃ stavaṃ paṭhedyastu īśvarasya mahātmanaḥ .


kāmāṃśca labhate sarvān pāpebhyastu vimucyate ..67..

etatsarvaṃ sadā tena viṣṇunā prabhaviṣṇunā .


mahādevaprasādena uktaṃ brahma sanātanam .
etadvaḥ sarvamākhyātaṃ mayā māheśvaraṃ balam ..68..

iti śrīmahāpurāṇe vāyuprokte liṅgodbhavastavo nāma pañcapañcāśo'dhyāyaḥ ..1.55..

..śāṃśapāyana uvāca ..

agātkathamamāvāsyāṃ māsi māsi divaṃ nṛpaḥ .


ailaḥ purūravāḥ sūta kathaṃ vā'tarpayat pitṝn ..1..

..sūta uvāca ..

tasya cāhaṃ pravakṣyāmi prabhāvaṃ śāṃśapāyana .


ailasyādityasaṃyogaṃ somasya ca mahātmanaḥ ..2..

apāṃsāramayasyendoḥ pakṣayoḥ śuklakṛṣṇayoḥ .


hrāsavṛddhī pitṛmataḥ pakṣasya ca vinirṇayaḥ ..3..
somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā .
kavyāgneścāttasomānāṃ pitṝṇāñcaiva darśanam ..4..

yathā purūravāścaila tarpayāmāsa vai pitṝn .


etatsarvaṃ pravakṣyāmi parvāṇi ca yathākramam ..5..

yadā tu candrasūryau tau nakṣatreṇa samāgatau .


amāvāsyānnivasata ekarātraikamaṇḍale ..6..

sa gacchati tadā draṣṭuṃ divākaraniśākarau .


amāvasyāmamāvāsyāṃ mātāmahapitāmahau .
abhivādya tadā tatra kālāpekṣaḥ pratīkṣyate ..7..

prasīdamānāt somācca pitrarthaṃ tatparisravāt .


ailaḥ purūravā vidvān māsi māsi prayatnataḥ .
uvāste pitṛmantaṃ taṃ sasomaṃ sa divāsthitaḥ ..8..

dvilavaṃ kuhumātraṃ tu te ubhe tu vicārya saḥ .


sinīvālīpramāṇena sinīvālīmupāsakaḥ ..9..

kuhūmātrāṃ kalāñcaiva jñātvopāste kuhuṃ punaḥ .


sa tadā bhānumatyeka kālāvekṣī prapaśyati ..1.56.10..

sudhāmṛtaṃ kutaḥ somāt prasravenmāsatṛptaye .


daśabhiḥ pañcabhiścaiva sudhāmṛtaparisravaiḥ ..11..

kṛṣṇapakṣe tadā pītvā duhyamānaṃ tathāṃśubhiḥ .


sadyaḥ pakṣaratā tena saumyena madhunā ca saḥ ..12..

nirvāpaṇārthaṃ dattena pitreṇa vidhinā nṛpaḥ .


sudhāmṛtena rājendrastarpayāmāsa vai pitṝn .
saumyā barhiṣadaḥ kāvyā agniṣvāttāstathaiva ca ..13..

ṛturagnistu yaḥ proktaḥ sa tu saṃvatsaro mataḥ .


jajñire hyṛtavastasmādṛtubhyaścārttavāśca ye . 56.14..

ārttavā hyarddhamāsākhyāḥ pitaro hyabdasūnavaḥ .


ṛtuḥ pitāmahā māsā ṛtuścaivābhdasūnavaḥ ..15..

prapitāmahāstu vai devāḥ pañcābdā brahmaṇaḥ sutāḥ .


saumyāstu saumyajā jñeyāḥ kāvyā jñeyāḥ kaveḥ sutāḥ ..16..

upahūtāḥ smṛtāḥ devāḥ somajāḥ somapāstathā .


ājyapāstu smṛtāḥ kāvyāstṛpyanti pitṛjātayaḥ ..17..

kāvyā barhiṣadaścaiva agniṣvāttāśca te tridhā .


gṛhasthā ye ca yajvānā ṛturbarhiṣado dhruvam ..18..

gṛhasthāścāpi yajvānā agniṣvāttāstathārttavāḥ .


aṣṭakāpatayaḥ kāvyāḥ pañcābdāstānnibodhata ..19..
eṣāṃ saṃvatsaro hyagniḥ sūryastu parivatsaraḥ .
soma īdvatsaraḥ prokto vāyuścaivānuvatsaraḥ ..1.56.20..

rudrastu vatsarasteṣāṃ pañcābdā ye yugātmakāḥ .


leśāśvaivoṣmapāścaiva divākīrtyāśca te smṛtāḥ ..21..

ete pibantyamāvāsyāṃ māsi māsi sudhāṃ divi .


tāṃstena tarpayāmāsa yāvadāsīt purūravāḥ ..22..

yasmāt prasravate somānmāsi māsi nibodhata .


tasmāt sudhāmṛtaṃ dvai pitṝṇāṃ somapāyinām ..23..

evaṃ tadamṛtaṃ saumyaṃ sudhā ca madhu caiva ha .


kṛṣṇapakṣe yathā cendoḥ kalāḥ pañcadaśa kramāt ..24..

pibantyambumayīrde vāstrayastriṃśattu chandajāḥ .


pītvā ca māsaṃ gacchanti caturddaśyāṃ sudhāmṛtam ..25..

ityevaṃ pīyamānastu daivataiśca niśākaraḥ .


samāgacchadamāvāsyāṃ bhāge pañcadaśe sthitaḥ ..26 .
suṣumnāpyāyitañcaiva amāvāsyāṃ yathākramam .
pibanti dvikalaṃ kālaṃ pitaraste sudhāmṛtam ..27..

tataḥ pītakṣaye some sūryo'sāvekaraśminā .


āpyāyayatsuṣumnena pitṝṇāṃ somapāyinām ..28..

niḥśeṣāyāṃ kalāyāntu somamāpyāyayat punaḥ .


suṣumnāpyāyamānasya bhāgaṃ bhāga mahaḥkramāt .
kalāḥ kṣīyanti tāḥ kṛṣṇāḥ śuklāścāpyāyayanti ca ..29..

evaṃ sūryasya vīryeṇa candrasyāpyāyitā tanuḥ .


dṛśyate paurṇamāsyāṃ vai śuklaḥ sampūrṇamaṇḍalaḥ .
saṃsiddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ ..1.56.30..

ityeṣa pitṛmān somaḥ smṛta idvatsaraḥ kramāt .


krāntaḥ paṃcadaśaiḥ sārddhaṃ sudhā mṛtaparisravaiḥ ..31..

ataḥ parvāṇi vakṣyāmi parvaṇāṃ sandhayastathā .


granthimanti yathā parvāṇīkṣuveṇvorbhavantyuta ..32..

tathārddhamāsaparvāṇi śuklakṛṣṇāni vai viduḥ .


pūrṇāmāvāsyayorbhedairgranthiryā sandhayaśca vai .
arddhamāsāstu parvāṇi tṛtīyāprabhṛtīni tu ..33..

agnayādhānakriyā yasmāt kriyate parvasandhiṣu .


sāyāhne pratipaccaiva sa kālaḥ paurṇamāsikaḥ ..34..

vyatīpāte sthite sūrye lesorddhantu yugāntare .


yugāntarodite caiva lekhorddhaṃ śaśinaḥ kramāt ..35..
paurṇamāse vyatīpāte yadīkṣete parasparam .
yasminkāle sa sīmānte sa vyatīpāta eva tu ..36..

kālaṃ sūryasya nirddeśaṃ dṛṣṭvā saṅkhyā tu sarpati .


sa vai pathaṃ kriyākālaḥ kālātsadyo vidhīyate ..37..

pūrṇendoḥ pūrṇapakṣe tu rātrisandhiṣu pūrṇimā .


yasmāttāmanupaśyanti pitaro daivataiḥ saha .
tasmādanumatirnāma pūrṇimā prathamā smṛtā ..38..

atyarthaṃ bhrājate yasmāt paurṇamāsyānniśākaraḥ .


rañjanāccaiva candrasya rāketi kavayo viduḥ ..39..

amā vasetāmṛkṣe tu yadā candradivākarau .


ekāṃ pañcadaśīṃ rātrimamāvāsyā tataḥ smṛtā ..1.56.40..

tato'parasya tairvyaktaḥ paurṇamāsyāṃ niśākaraḥ .


yadīkṣate vyatīpāte divā pūrṇe parasparam .
candrārkāvaparāhne tu pūrṇātmānau tu pūrṇimā ..41..

vicchinnāṃ tāmamāvāsyāṃ paśyataśca samāgatau .


anyonyaṃ candrasūryau tau yadā taddarśa ucyate ..42..

dvau dvau lavāvamāvāsyāṃ yaḥ kālaḥ parvasandhiṣu .


dvākṣaraṃ kuhumātraṃ tu evaṃ kālastu sa smṛtaḥ .
naṣṭacandrā pyamāvāsyā madhyasūryeṇa saṅgatā ..43..

divasārddhena rātryarddhaṃ sūryaṃ prāpya tu candramāḥ.

sūryeṇa sahasā muktiṃ gatvā prātastanotsavau .


dvau kālau saṅgamaścaiva madhyāhne niṣpatedraviḥ ..44..

pratipacchuklapakṣasya candramāḥ sūryamaṇḍalāt .


nirmucyamānayormadhye tayormaṇḍalayostu vai ..45..

sa tadā hyāhuteḥ kālo darśasya ca vaṣaṭkriyā .


etadṛtumukhaṃ jñeyamamāvāsyāsya parvaṇaḥ ..46..

divā parvaṇyamāvāsyāṃ kṣīṇendau bahule tu vai .


tasmāddivā hyamāvāsyāṃ gṛhyate'sau divākaraḥ .
gṛhyate vai divā hyasmādamāvāsyāṃ divikṣayaiḥ ..47..

kalānāmapi vai tāsāṃ bahumānyājaḍātmakaiḥ .


tithīnāṃ nāma dheyāni vidvadbhiḥ saṃjñitāni vai ..48..

darśayetāmathānyonyaṃ sūryācandramasāvubhau .
niṣkrāmatyatha tenaiva kramaśaḥ sūryamaṇḍalāt ..49..

dvilavena hyaho rātraṃ bhāskaraṃ spṛśate śaśī .


sa tadā hyāhuteḥ kālo darśasya ca vaṣaṭkriyā ..1.56.50..
kuheti kokirenokto yaḥ kālaḥ paricihnitaḥ .
tatkālasaṃjñitā yasmādamāvāsyā kuhuḥ smṛtā ..51..

sinīvālīpramāṇena kṣīṇaśeṣo niśākaraḥ .


amāvāsyāṃ viśatyarkaṃ sinīvālī tataḥ smṛtā ..52..

parvaṇaḥ parvakālastu tulyo vai tu vaṣaṭkriyā .


candrasūryavyatīpāte ubhe te pūrṇime smṛte ..53..

pratipatpañcadaśyośca parvakālo dvimātrakaḥ .


kālaḥ kuhusinīvālyoḥ samudro dvilavaḥ smṛtaḥ ..54..

arkāgnimaṇḍale some parvakālaḥ kalāśrayaḥ .


evaṃ sa śukrapakṣo vai rajanyāḥ parvasandhiṣu ..55..

sampūrṇamaṇḍalaḥ śrīmāṃścandramā uparajyate .


yasmādāpyāyate somaḥ pañcadaśyāntu pūrṇimā ..56..

daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt .


tasmāt kalā pañcadaśī some nāsti tu ṣoḍaśī .
tasmātsomasya bhavati pañcadaśyāṃ mahākṣayaḥ ..57..

ityete pitaro devāḥ somapāḥ somavarddhanāḥ .


ārttavā ṛtavo yasmātte devā bhāvayanti ca ..58..

ataḥ pitṝn pravakṣyāmi māsaśrāddhabhujastu ye .


teṣāṃ gatiñca sattvañca gatiṃ śrāddhasya caiva hi ..59..

na mṛtānāṃ gatiḥ śakyā vijñātuṃ punarāgatiḥ .


tapasāpi prasiddhena kiṃ punarmāṃsacakṣuṣā ..1.56.60..

śrāddhadevān pidṝnetān pitaro laukikāḥ smṛtāḥ .


devāḥ saumyāśca yajvānaḥ sarve caiva hyayonijāḥ ..61..

devāste pitaraḥ sarve devāstān bhāvayantyuta .


manuṣyāḥ pitaraścaiva tebhyo'nye laukikāḥ smṛtāḥ ..62..

pitā pitāmahaścaiva tathaiva prapitāmahaḥ .


yajvāno ye tu some na somavantastu te smṛtāḥ ..63..

ye yajvānaḥ smṛtāsteṣāṃ te vai barhiṣadaḥ smṛtāḥ .


karmasveteṣu yuktāste tṛpyantyādehasambhavāt ..64..

agniṣvāttāḥ smṛtāsteṣāṃ homino yājyayājinaḥ .


ye vāpyāśramadharmeṇa prasthāneṣu vyavasthitāḥ ..65..

ante ca naiva sīdanti śraddhāyuktena karmaṇā .


brahmacaryeṇa tapasā yajñena prajayā ca vai ..66..

śraddhayā vidyayā caiva pradānena ca saptadhā .


karmasveteṣu ye yuktā bhavantyā devapātanāt ..67..
devaistaiḥ pitṛbhiḥ sārddhaṃ sūkṣmakaiḥ somapāyakaiḥ .
svargatā divi modante pitṛmantamupāsate ..68..

prajāvatāṃ praśaṃsaiva smṛtā siddhā kriyāvatām .


teṣāṃ nivāpadattānnaṃ tatkulīnaiśca bāndhavaiḥ ..69..

māsaṃ śrāddhabhujastṛpti labhante somalaukikāḥ .


ete manuṣyāḥ pitaro māsi śrāddha bhujastu te ..1.56.70..

tebhyo'pare tu ye cānye saṅkīrṇāḥ karmayoniṣu .


bhraṣṭāścāśramadharmebhyaḥ svadhāsvāhāvivarjitāḥ ..71..

bhinnadehā durātmanaḥ pretabhūtā yamakṣaye .


svakarmāṇyeva śocanti yātanāsthānamāgatāḥ ..72..

dīrghāyuṣo'tiśuṣkāśca vivarṇāśca vivāsasaḥ .


kṣutpipāsāparītāśca vidravanti itastataḥ ..73..

saritsarastaḍāgāni vāpiścaiva jalepsavaḥ .


parānnāni ca lipsante kampamānāstatastataḥ ..74..

sthāneṣu pācyamānāśca yātāyāteṣu teṣu vai .


śālmalau vaitaraṇyāñca kumbhīpākeṣu teṣu ca ..75..

karambhavālukāyāñca asipatravane tathā .


śilāsampeṣaṇe caiva pātyamānāḥ svakarmabhiḥ ..76..

tatra sthānāni teṣāṃ vai duḥkhānāmapyanākavat .


teṣāṃ lokāntarasthānāṃ vividhairnāmagotrataḥ ..77..

bhūmyāpasavyadarbheṣu dattvā piṇḍatrayantu vai .


pati tāṃstarpayante ca pretasthāneṣvadhiṣṭhitāḥ ..78..

aprāptā yātanāsthānaṃ sṛṣṭā ye bhuvi pañcadhā .


paścādisthāvarānteṣu bhūtānāṃ teṣu karmasu ..79..

nānārūpāsu jātīṣu tiryagyoniṣu cātiṣu .


yadāhārā bhavantyete tāsu tāsviha yoniṣu .
tasmistasmiṃstadāhāraṃ śrāddhadattopatiṣṭhati ..1.56.80..

kāle nyāyāgataṃ pātraṃ vidhinā pratipāditam .


prāpnotyannaṃ yathā dattaṃ bandhuryatrāvatiṣṭhate ..81..

yathā goṣu pranaṣṭāsu vatso vindati mātaram .


tathā śrāddhe tadiṣṭānāṃ mantraḥ prāpayate pitṝn ..82..

evaṃ hyavikalaṃ śrāddhaṃ śrāddhadattantu mantrataḥ .


sanatkumāraḥ provāca paśyan divyena cakṣuṣā .
gatāgatijñaḥ pretānāṃ mantraḥ prāpayate pitṝn ..83..
bahvīkāsvoṣmapāścaiva divākīrtyāśca te smṛtāḥ .
kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svaprāya śarvarī ..84..

itye te pitaro devā devāśca pitaraśca vai .


ṛtārttavā aneke tu anyonyapitaraḥ smṛtāḥ ..85..

ete tu pitaro devā mānuṣāḥ pitaraśca ye .


prīteṣu teṣu prīyante śraddhāyuktena karmaṇā ..86..

ityevaṃ pitaraḥ proktāḥ pidṝṇāṃ somapāyinām .


etat pitṛmatatvaṃ hi purāṇe niścayo mataḥ ..87..

ityarkapitṛ somānāmailasya ca samāgamaḥ .


sudhāmṛtasya cāvāptiḥ pitṝṇāñcaiva tarpaṇam ..88..

pūrṇimāvāsyayoḥ kālaḥ pitṝṇāṃ sthānameva ca .


samāsātkīrttitastubhyameṣa sargaḥ sanātanaḥ ..89..

vaiśvarūpyantu sarvasya kathiẗañcaikadeśikam .


na śakyaṃ parisaṅkhyātuṃ śraddheyaṃ bhūtimicchatā ..1.56.90..

svāyambhuvasya hītyeṣa sargaḥ krānto mayātra vai .


vistareṇānupūrvyā ca bhūyaḥ kiṃ varṇayāmyaham ..91..

iti śrīmahāpurāṇe vāyuprokte pitṛvarṇanaṃ nāma ṣacpañcāśo'dhyāyaḥ ..1.56..

..ṛṣaya ūcuḥ ..

caturyugāni yānyāsan pūrvaṃ svāyambhuve'ntare .


teṣāṃ nisargaṃ tattvañca śrotumicchāmi vistarāt ..1..

..sūta uvāca ..

pṛthivyādiprasaṅgena yanmayā prāgudāhṛtam .


teṣāñcaturyugaṃ hyetat pravakṣyāmi nibodhata ..2..

saṅkhyayeha prasaṅkhyāya vistārāccaiva sarvaśaḥ .


yugañca yugabhedañca yugadharmantathaiva ca ..3..

yugasandhyaṃśakañcaiva yugasandhānameva ca .
ṣaṭprakārayugākhyānāṃ pravakṣyāmīha tattvataḥ ..4..

laukikena pramāṇena vibuddho'bdastu mānuṣaḥ .


tenābdena prasaṅkhyāya vakṣyāmīha caturyugam ..5 .
nimeṣakālaḥ kāṣṭhā ca kalāścāpi muhūrttakāḥ .
nimeṣakālatulyaṃ hi vidyāllaghvakṣarañcayat ..6..
kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayet kalāstāḥ .
triṃśat kalāścaiva bhavenmuhūrttāstatrtriṃśatā rātryahanī samete ..7..

ahorātre vibhajate sūryo mānuṣadaivike .


tatrāhaḥ karmaceṣṭāyāṃ rātriḥ svapnāya kalpyate ..8..

pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ .


kṛṣṇa pakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī ..9..

triṃśacca mānuṣā māsāḥ pitryo māsaśca sa smṛtaḥ .


śatāni trīṇi māsānāṃ ṣaṣṭayā cāpyadhikāni vai .
pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate ..1.57.10..

mānuṣeṇaiva mānena varṣāṇāṃ yacchataṃ bhavet .


pidṝṇāṃ trīṇi varṣāṇi saṅkhayātānīha tāni vai .
catvāra ścādhikā māsāḥ pitre caiveha kīrttitāḥ ..11..

lokikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ .


etaddivyamahorātraṃ śāstre'smin niśvayo mataḥ ..12..

divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ .


ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam ..13..

ye te rātryahanī divye prasaṅkhayāte tayoḥ punaḥ .


triṃśacca tāni varṣāṇi divyo māsastu sa smṛtaḥ ..14..

mānuṣañca śataṃ viddhi divyamāsāstrayastu te .


daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ ..15..

trīṇi parṣaśatānyeva ṣaṣṭivarṣāṇi yāni ca .


divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrttitaḥ ..16..

trīṇi varṣasahasrāṇi mānuṣeṇa pramāṇataḥ .


triṃśadyāni tu varṣāṇi mataḥ saptarṣivatsaraḥ ..17..

nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu .


anyāni navatiścaiva krauñcaḥ saṃvatsaraḥ smṛtaḥ ..18..

ṣaṭtriṃśattu sahasrāṇi varṣāṇāṃ mānuṣāṇi tu .


varṣāṇāntu śataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ ..19..

trīṇyeva niyutānyeva varṣāṇāṃ mānuṣāṇi ca .


ṣaṣṭiścaiva sahasrāṇi saṅkhyātāni tu saṅkhyayā .
divyavarṣasahasrantu prāhuḥ saṅkhyāvido janāḥ ..1.57.20..

ityevamṛṣibhirgītaṃ divyayā saṅkhyayānvitam .


divyenaiva pramāṇena yugasaṅkacāprakalpanam ..21..

catvāri bhārate varṣe yugāni kavayo viduḥ .


pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate .
dvāparaśca kali ścaiva yugānyetāni kalpayet ..22..
catvāryāhuḥ sahasrāṇi varṣāṇāntu kṛtaṃ yugam .
tatra tāvacchatī sandhyā sandhyāṃśaśca tathāvidhaḥ ..23..

ita rāsu ca sandhyāsu sandhyāṃśeṣu ca vai triṣu .


ekāpāyena varttante sahasrāṇi śatāni ca ..24..

tretā trīṇi sahasrāṇi saṅkhyaiva parikīrtyate .


tasyāstu triśatī sandhyā sandhyāṃśaśca tathāvidhaḥ ..25..

dvāparaṃ dve sahasre tu yugamāhurmanīṣiṇaḥ .


tasyāpi dviśatī sandhyā sandhayāṃśaḥ sandhyayā samaḥ ..26..

kaliṃ varṣasahasrantu yugamāhurmanīṣiṇaḥ .


tasyāpyekaśatī sandhyā sandhyayā samaḥ ..27..

eṣā dvādaśasāhasrī yugākhyā parikīrttitā .


kṛtaṃ tretā dvāparañca kaliścaiva catuṣṭayam ..28..

atra saṃvatsarāḥ sṛṣṭā mānuṣeṇa pramāṇataḥ .


kṛtasya tāvadvakṣyāmi varṣāṇāṃ tatpramāṇataḥ ..29..

sahasrāṇāṃ śatānyatra caturdaśa tu saṅkhyayā .


catvāriṃśat sahasrāṇi kalikālayugasya tu ..1.57.30..

evaṃ saṅkhyātakālaśca kāleṣviha viśeṣataḥ .


evaṃ caturyugaḥ kālo vinā sandhyāṃśakaiḥ smṛtaḥ ..31..

catvāriṃśatrtrīṇi caiva niyutāni ca saṅkhyayā .


viṃśatiśca sahasrāṇi sasandhyāṃśaścaturyugaḥ ..32..

evaṃ caturyugākhyā tu sādhikā hyekasaptatiḥ .


kṛtatretādiyuktā sā manorantaramucyate ..33..

manvantarasya saṅkhyā tu varṣāgreṇa nibodhata .


triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa prakīrtitāḥ ..34..

saptaṣaṣṭistathānyāni niyutānyadhikāni tu .
viṃśatiśca sahasrāṇi kālo'yaṃ sādhikāṃ vinā ..35..

manvantarasya saṅkhyaiṣā saṅkhyāvidbhirdvijaiḥ smṛtā .


manvantarasya kālo'yaṃ yugaiḥ sārddhaṃ prakīrtitaḥ ..36..

catuḥ sahasrayuktaṃ vai prathamantat kṛtaṃ yugam .


tretāvaśiṣṭaṃ vakṣyāmi dvāparaṃ kalimeva ca ..37..

yugapatsamavetārtho dvidhā vaktuṃ na śakyate .


kramāgataṃ mayā hyetattubhyaṃ proktaṃ yugadvayam .
ṛṣivaṃśaprasaṅgena vyākulatvāttathaiva ca ..38..

tatra tretāyugasyādau manuḥ saptarṣayaśca te .


śrautaṃ smārttañca dharmañca brahmaṇā ca pracoditam ..39..
dārāgnihotrasaṃyogamṛgyajuḥ sāmasaṃjñitam .
ityādilakṣaṇaṃ śrautaṃ dharmaṃ saptarṣayo'bruvan ..1.57.40..

parasparāgataṃ dharmaṃ smārttañcācāralakṣaṇam .


varṇāśramācārayutaṃ manuḥ svāyambhuvo'bravīt ..41..

satyena brahmacaryeṇa śrutena tapasā ca vai .


teṣāṃ sutaptatapasāmārṣeyeṇa krameṇa tu ..42..

saptarṣīṇāṃ manoścaiva ādye tretāyugasya tu .


abuddhipūrvakaṃ teṣāmakriyāpūrvameva ca ..43..

abhivyaktāstu te mantrāstārakādyairnidarśanaiḥ .
ādikalpe tu devānāṃ prādurbhūtāstu te svayam ..44..

praṇāśe tvatha siddhīnāmapyāsāñca pravarttanam .


āsan mantrā vyatīteṣu ye kalpeṣu sahasraśaḥ .
temantrā vai punasteṣāṃ pratibhāsasamutthitāḥ ..45..

ṛco yajūṃṣi sāmāni mantrāścātharvaṇāni ca .


saptarṣibhistu te proktāḥ smārtaṃ dharmaṃ manurjagau ..46..

tretādau saṃhitā vaidāḥ kevalā dharmaśeṣataḥ .


saṃrodhādāyuṣaścaivavyasyante dvāpareṣu te ..47..

ṛṣayastapasā devāḥ kalau ca dvāpareṣu vai .


anādinidhanā divyāḥ pūrvaṃ sṛṣṭāḥ svayambhuvā ..48..

sadharmāḥ saprajāḥ sāṅgā yathādharmaṃ yuge yuge .


vikrīḍante samānārthā vedavādā yathāyugam ..49..

ārambhayajñā kṣatrasya haviryajñā viśāmpateḥ .


paricāra yajñāḥ śūdrāstu japayajñā dvijottamāḥ ..1.57.50..

tathā pramuditā varṇāstretāyāṃ dharmapālitāḥ .


kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinastathā ..51..

brāhmaṇānanuvarttante kṣatriyāḥ kṣatriyān viśaḥ .


vaiśyānuvartinaḥ śūdrāḥ parasparamanuvratāḥ ..52..

śubhāḥ pravṛttayasteṣāṃ dharmā varṇāśramāstathā .


saṅkalpitena manasā vācoktena svasarmaṇā .
tretāyuge tvavikalaḥ karmmārambhaḥ prasiddhyati ..53..

āyurmedhā balaṃ rūpamārogyaṃ dharmaśīlatā .


sarvasādhāraṇā hyete tretāyāṃ vai bhavantyuta ..54..

varṇāśramavyavasthānaṃ teṣāṃ brahmā tathākarot .


punaḥ prajāstu tā mohāttān dharmānna hyapālayan ..55..
parasparavirodhena manuntāḥ punaranvayuḥ .
manuḥ svāyambhuvo dṛṣṭvā yāthātathyaṃ prajāpatiḥ ..56..

dhātā tu śatarūpāyāḥ pumān sa udapādayat .


priyavratottānapādau pradhamantau mahīpatī ..57..

tataḥ prabhṛti rājāna utpannā daṇḍadhāriṇaḥ .


prajānāṃ rañjanāccaiva rājānastvabhavannṛṣāḥ ..58..

pracchannapāpā ye jetumaśakyā manujā bhuvi .


dharmasaṃsthāpanārthāya teṣāṃ śāstre tapo mayā ..59..

varṇānāṃ pravibhāgāśca tretāyāṃ saṃprakīrtitāḥ .


saṃhitāśca tato mantrā ṛṣabhirbrahmaṇaistu te ..1.57.60..

yajñaḥ pravartitaścaiva tadā hyevantu daivataiḥ .


yāmaiḥ śuklairjapaiścaiva sarvasambhārasaṃvṛtaiḥ ..61..

sārddhaṃ viśvabhujā caiva devendreṇa mahaujasā .


svāyambhuve'ntare devairyajñāste prāk pravartitāḥ ..62..

satyaṃ japastapo dānaṃ tretāyāṃ dharma ucyate .


kriyā dharmaśca hrasate satyadharmaḥ pravarttate ..63..

prajāyante tataḥ śūrā āyuṣmanto mahābalāḥ .


nyastadaṇḍamahābhāgā yajvāno brahmavādinaḥ ..64..

pajha patrāyatākṣāśca pṛthūraskāḥ susaṃhitāḥ .


siṃhāntakā mahāsattvā mattamātaṅgagāminaḥ ..65..

mahādhanurddharāścaiva tretāyāṃ cakravartinaḥ .


sarvalakṣaṇasampannā nyagrodhaparimaṇḍalāḥ ..66..

nyagrodhau tau smṛtau bāhū vyāmo nyagrodha ucyate .


vāmenaivocchrayādyasya sama ūrddhvantu dehinaḥ .
samucchrayaḥ parīṇāho jñeyo nyagrodhamaṇḍalaḥ ..67..

cakraṃ ratho maṇirbhāryā nidhiraścāgajāstathā .


saptātiśayaratnāni sarveṣāñcakravarttinām ..68..

cakraṃ ratho maṇiḥ khaṅgaṃ dhanūratnañca pañcamam .


keturnidhiśca saptaite prāṇahīnāḥ prakīrttitāḥ ..69..

bhāryā purohitaścaiva senānī rathakṛcca yaḥ .


mantryaśvaḥ kalabhaścaiva prāṇinaḥ samprakīrttitāḥ ..1.57.70..

ratnānyetāni divyāni saṃsiddhāni mahātmanām .


caturdaśa vidheyāni sarveṣāṃ cakravārtinām ..71..

viṣṇoraṃśena jāyante pṛthivyāṃ cakravarttinaḥ .


manvantareṣu sarveṣu atītānāgateṣu vai ..72..
bhūtabhavyāni yānīha varttamānāni yāni ca .
tretāyugādikeṣvatra jāyante cakravarttinaḥ ..73..

bhadrāṇīmāni teṣāṃ vai bhavantīha mahīkṣitām .


adbhutāni ca catvāri balaṃ dharmaḥ sukhaṃ dhanam ..74..

anyonyasyāvirodhena prāpyante vai nṛpaiḥ samam .


artho dharmaśca kāmaśca yaśo vijaya eva ca ..75..

aiśvaryeṇāṇimādyena prabhuśaktyā tathaiva ca .


anyena tapasā caiva ṛṣīnabhibhavanti ca .
balena tapasā caiva devadānavāmānuṣān ..76..

lakṣaṇaiścāpi jāyante śarīrasthairamānuṣaiḥ .


keśasthitā lalāṭorṇā jihvā cāsyapramārjanī .
tāmraprabhoṣṭhadantoṣṭhāḥ śrīvatsāścorddhvaromaśāḥ ..77..

ājānubāhanaścaiva jālahastā vṛṣāṅkitāḥ .


nyagrodhapariṇāhāśca siṃhaskandhāḥ sumehanāḥ .
gajendragatayaścaiva mahāhanava eva ca ..78..

pādayoścakramatsyau tu śaṅkhapajhau tu hastayoḥ .


pañcāśītisahasrāṇi te bhavantyajarā nṛpāḥ ..79..

asaṅgā gatayasteṣāṃ catasraścakravarttinām .


antarikṣe samudre ca pātāle parvateṣu ca ..1.57.80..

ijyā dānaṃ tapaḥ satyaṃ tretāyāṃ dharma ucyate .


tadā pravarttate dharmo varṇāśramavibhāgaśaḥ ..81..

maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravarttate .


hṛṣṭapuṣṭāḥ prajāḥ sarvā hyarogāḥ pūrṇamānasāḥ ..82..

eko vedaścatuṣpādastretāyugavidhau smṛtaḥ .


trīṇi varṣasahasrāṇi tadā jīvanti mānavāḥ ..83..

putrapautrasamākīrṇā mriyante ca krameṇa tu .


eṣa tretāyuge dharmastretāsandhau nibodhata ..84..

tretāyuga svabhāvastu sandhyāpādeva varttate .


sandhyāyāṃ vai svabhāvastu yugapādena tiṣṭhati ..85..

..śāṃśapāyana uvāca ..

kathaṃ tretāyugamukhe yajñasyāsītpravartanam .


pūrvaṃ svāyambhuve sarge yathāvattadbravīhi me ..86..

antarhitāyāṃ sandhyāyāṃ sārddhaṃ kṛtayugena vai .


kalākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā .
varṇāśramavyavasthānaṃ kṛtavantaśca vai punaḥ ..87..
sambhārāṃstāṃ śca sambhṛtya kathaṃ yatraḥ pravartitaḥ .
etacchrutvābravītsūtaḥ śrūyatāṃ śāṃśapāyana ..88..

iyathā tretāyugamukhe yajñasyāsītpravartanam .


oṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane .
pratiṣṭhitāyāṃ vārtāyāṃ gṛhāśramapureṣu ca ..89..

varṇāśrama vyavasthānaṃ kṛtvā mantrāṃśca saṃhitām .


mantrān saṃyojayitvātha ihāmutreṣu karmasu ..1.57.90..

tathā viśvamugindrastu yajñaṃ prāvartayattadā .


daivataiḥ sahitaḥ sarvaiḥ sarvasambhārasambhṛtam ..91..

athāśvamedhe vitate samājagmurmaharṣayaḥ .


yajante paśubhirmedhyairhutvā sarve samāgatāḥ ..92..

karmavyagreṣu ṛtvikṣu satate yajñakarmaṇi .


sampragīteṣu teṣvevamāgameṣvatha satvaram ..93..

parikrānteṣu laghuṣu adhvaryuvṛṣabheṣu ca .


ālabdheṣu ca medhyeṣu tathā paśugaṇeṣu vai ..94..

haviṣyagnau hūyamāne devānāṃ devahotṛbhiḥ .


āhūteṣu ca deveṣu yajñabhākṣu mahātmasu ..95..

ya indriyātmakā devā yajñabhājastathā tu ye .


tān yajante tadā devāḥ kalpādiṣu bhavanti ye ..96..

adhvaryavaḥ praiṣakāle vyutthitā ye maharṣayaḥ .


maharṣayastu tān dṛṣṭvā dīnān paśugaṇān sthitān .
papracchurindraṃ sambhūya ko'yaṃ yajñavidhistava ..97..

adharmo balavāneṣa hiṃsādharmepsayā tava .


neṣṭaḥ paśuvadhastveṣa tava yajñe surottama ..98..

adharmo dharmagātāya prārabdhaḥ paśubhistvayā .


nāyaṃ dharmo hyadharmo'yaṃ na hiṃsā dharma ucyate ..99..

āgamena bhavān yajñaṃ karotu yadihecchasi .


vidhidṛṣṭena yajñena dharmamavyayahetunā .
yajñabījaiḥ suraśreṣṭha yeṣu hiṃsā na vidyate ..1.57.100..

trivarṣaparamaṃ kālamuṣitairaprarohibhiḥ .
eṣa dharmo mahānindra svayambhuviṅitaḥ purā ..101..

evaṃ viśvabhugindrastu munibhistattvadarśibhiḥ .


jaṅgamaiḥ sthāvarairveti kairyaṣṭavyamihocyate ..102..

te tu khinnā vivādena tattvayuktā maharṣayaḥ .


sandhāya vākyamindreṇa prapacchuśceśvaraṃ vasum ..103..
..ṛṣaya ūcuḥ ..

mahāprājña kathaṃ dṛṣṭastvayā yajñavidhirnṛpa .


uttānapāde prabrūhi saṃśayaṃ chindhi naḥ prabho ..104..

śrutvā vākyaṃ tatasteṣāmavicārya balābalam .


vedaśāstramanusmṛtya yajñatattvamuvāca ha .
yathopadiṣṭairyaṣṭavyamiti hovāca pārthivaḥ ..105..

yaṣṭavyaṃ paśubhirmedhyairatha bījaiḥ phalaistathā .


hiṃsāsvabhāvo yajñasya iti me darśayatyasau ..106..

yatheha saṃhitāmantrā hiṃsāliṅgā maharṣibhiḥ .


dīrgheṇa tapasā yuktairdarśanaistārakādibhiḥ .
tatprāmāṇyānmayā coktaṃ tasmānmā mantumarhatha ..107..

yadi pramāṇaṃ tānyeva mantravākyāni vai dvijāḥ .


tadā prāvarttatā yajño hyanyathā no'nṛtaṃ vacaḥ .
evaṃ hṛtottarāste vai yuktātmānastapodhanāḥ ..108..

adhasva bhavanaṃ dṛṣṭvā tamarthaṃ vāgyato bhava .


mithyāvādī nṛpo yasmāt praviveśa rasātalam ..109..

ityuktamātre nṛpatiḥ praviveśa rasātalam .


ūrddhvacārī vasurbhūtvā rasātalacaro'bhavat ..1.57.110..

vasudhātalavāsī tu tena vākyena so'bhavat .


dharmāṇāṃ saṃśayacchettā rājā vasurathāgataḥ ..111..

tasmānna vācyamekena bahujñenāpi saṃśayaḥ .


bahūddhārasya dharmasya sūkṣmāddūramupāgatiḥ ..112..

tasmānna niścayādvaktuṃ dharmaḥ śakyastu kenacit .


devānṛṣīnupādāya svāyambhuvamṛte manum ..113..

tasmānna hiṃsādharmasya dvāramuktaṃ maharṣibhiḥ .


ṛṣikoṭisahasrāṇi karmabhiḥ svairdivaṃ yayuḥ ..114..

tasmānna dānaṃ yajñaṃ vā praśaṃsanti maharṣayaḥ .


tucchaṃ mūlaṃ phalaṃ śākamudapātraṃ tapodhanāḥ .
evaṃ dattvā vibhavataḥ svargaloke pratiṣṭhitāḥ ..115..

adrohaścāpyalobhaśca damo bhūtadayā tapaḥ .


brahmacaryaṃ tathā satyamanukrośaḥ kṣamā dhṛtiḥ .
sanātanasya dharmasya mūlametaddurāsadam ..116..

dharmamantrātmako yajñastapaścānaśanātmakam .
yajñena devānāpnoti vairāgyaṃ tapasā punaḥ ..117..

brāhmaṇyaṃ karmasaṃnyāsādvairāgyāt prekṣate layam .


jñānāt prāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ ..118..
evaṃ vivādaḥ sumahān yajñasyāsīt pravarttane .
ṛṣīṇāṃ devatānāñca pūrvaṃ svāyambhuve'ntare ..119..

tataste ṛṣayo dṛṣṭvādbhutaṃ vartma balena tu .


vasorvākyamanādṛtya jagmuste vai yathāgatāḥ ..1.57.120..

gateṣu devasaṅgheṣu devā yajñamavāpnuyuḥ .


śrūyante hi tapaḥsiddhā brahmakṣatramayā nṛpāḥ ..121..

priyavratottānapādau dhruvo medhātithirvasuḥ .


sumedhā virajāścaiva śaṅkhapādraja eva ca .
prācīnabarhiḥ parjanyo havirddhānādayo nṛpāḥ ..122..

ete cānye ca bahavo nṛpāḥ siddhā divaṃ gatāḥ .


rājarṣayo mahāsattvā yeṣāṃ kīrttiḥ pratiṣṭhitā ..123..

tasmādviśiṣyate yajñāttapaḥ sarveṣu kāraṇaiḥ .


brahmaṇā tapasā sṛṣṭa jagadviśvamidaṃ purā ..124..

tasmānnātyeti tadyajñaṃ tapomūlamidaṃ smṛtam .


yajñapravarttanaṃ hyevamataḥ svāyambhuve'ntare .
tataḥprabhṛti yajño'yaṃ yugaiḥ saha vyavarttata ..125..

iti śrīmahāpurāṇe vāyuprokte yajñapravarttanaṃ nāma saptapañcāśo'dhyāyaḥ ..1.57..

..sūta uvāca ..

ata ūrddhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ .


tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate ..1..

dvāparādau prajānāntu siddhistratāyuge tu yā .


parivṛtte yuge tasmiṃstataḥ sā saṃpraṇaśyati ..2..

tataḥ pravarttate tāsāṃ prajānāṃ dvāpare punaḥ .


lobho'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ ..3..

tambhedaścaiva varṇānāṃ kāryāṇāñcā vinirṇayaḥ .


yajñauṣadheḥ paśordaṇḍo mado dambho'kṣamā balam .
eṣāṃ rajastamoyuktā pravṛttirdvāpare smṛtā ..4..

ādye kṛte ca dharmo'sti tretāyāṃ samprapadyate .


dvāpare vyākulībhūtvā praṇaśyati kalau yuge ..5..

varṇānāṃ viparidhvaṃsaḥ saṃkīrttyate tathāśramaḥ .


dvaidhamutpadyate caiva yuge tasmin śrutau smṛtau ..6..
dvaidhāt śruteḥ smṛteścaiva niścayo nādhigamyate .
aniścayādigamanāddharmatattvaṃ nigadyate .
dharmatattve tu bhinnānāṃ matibhedo bhavennṛṇām ..7..

parasparavibhinnaistairdṛṣṭīnāṃ vibhrameṇa ca .
ayaṃ dharmo hyayaṃ neti niścayo nābhigamyate ..8..

kāraṇānāñca vakailyāt kāraṇasyāpyaniścayāt .


matibhede ca teṣāṃ vai dṛṣṭīnāṃ vibhramo bhavet ..9..

tato dṛṣṭivibhinnaistaiḥ kṛtaṃ śāstrakulantvidam .


eko vedaśvatuṣpādastretāsviha vidhīyate ..1.58.10..

saṃrodhādāyuṣaścaiva dṛśyate dvāpareṣu ca .


vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu ..11..

ṛṣiputraiḥ punarvedā bhidyante dṛṣṭivibhramaiḥ .


mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ ..12..

saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante śrutarṣibhiḥ .


sāmānyādvaikṛtāccaiva dṛṣṭibhinnaiḥ vkacitvkacit ..13..

brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca .


anye tu prahitāstīrthaiḥ kecittān pratyavasthitāḥ ..14..

dvāpareṣu pravarttante bhinnavṛttāśramā dvijāḥ .


ekamādhvaryavaṃ pūrvamāsīddvaidhaṃ punastataḥ ..15..

sāmānyaviparītārthaiḥ kṛtaṃ śāstrakulantvidam .


ādhvaryavasya prastāvairbahudhā vyākulaṃ kṛtam ..16..

tathaivātharvaṛksāmnāṃ vikalpaiścāpyasaṃkṣayaiḥ .
vyākulaṃ dvāpare bhinne kriyate bhinnadarśanaiḥ ..17..

taiṣāṃ bhedāḥ prabhedāśca vikalpaiścāpyasaṃkṣayāḥ .


dvāpare sampravartante vinaśyanti punaḥ kalau ..18..

teṣāṃ viparyayāścaiva bhavanti dvāpare punaḥ .


avṛṣṭirmaraṇañcaiva tathaiva vyādhyupadvavāḥ ..19..

vāṅmanaḥkarmajairduḥkhairnirvedo jāyate punaḥ .


nirvedājjāyate teṣāṃ duḥkhamokṣa vicāraṇā ..1.58.20..

vicārāṇācca vairāgyaṃ vairāgyāddopadarśanam .


doṣāṇāṃ darśanāccaiva dvāpare jñānasambhavaḥ ..21..

teṣāñca mānināṃ pūrvamādye svāyambhuve'ntare .


utpadyante hi śāstrāṇāṃ dvāpare paripanthinaḥ ..22..

āyurvedavikalpāśca aṅgānāṃ jyautiṣasya ca .


arthaśāstravikalpaśca hetuśāstravikalpanam ..23..
smṛtiśāstraprabhedāśca prasthānāni pṛthak pṛthak .
dvāpareṣvabhivarttante matibhedāstathā nṛṇām ..24..

manasā karmaṇā vācā kṛcchrā dvārttā prasiddhyati .


dvāpare sarvabhūtānāṃ kāyakleśapuraskṛtā ..25..

lobhe'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ .
vedaśāstrapraṇayanaṃ dharmāṇāṃ saṅkarastathā ..26..

dvāpareṣu pravarttante rogo lobho vadhastathā .


varṇāśramaparidhvaṃsāḥ kāmadveṣau tathaiva ca ..27..

pūrṇe varṣasahasre dve paramāyustuthā nṛṇām .


niḥśepe dvāpare tasmin tasya sandhyā tu pādataḥ ..28..

pratiṣṭhate guṇairhīno dharmo'sau dvāparasya tu .


tathaiva sandhyāpādena aṃśastasyāvatiṣṭhate ..29..

dvāparasya ca varṣe yā tiṣyasya tu nibodhata .


dvāparasyāṃśaśeṣe tu pratipattiḥ kalerataḥ ..1.58.30..

hiṃsāsūyānṛtaṃ māyā vadhaścaiva tapasvinām .


ete svabhāvāstiṣyasya sādhayanti ca vai prajāḥ ..31..

eṣa dharmaḥ kṛtaḥ kṛtsno dharmaśca parihīyate .


manasā karmaṇā stutyā vārttā siddhyati vā na vā ..32..

kalau pramārako rogaḥ satataṃ kṣudbhayāni vai .


anāvṛṣṭibhayaṃ ghoraṃ darśanañca viparyayam ..33..

na pramāṇaṃ smṛterasti tiṣye loke yuge yuge .


garbhastho mriyate kaścidyauvanasthastathāparaḥ .
sthāvire madhyakaumāre mriyante vai kalau prajāḥ ..34..

adhārmikāstvanācārāstīkṣṇa kopālpatejasaḥ .
anṛtabruvaśca satataṃ tiṣye jāyanti vai prajāḥ ..35..

duriṣṭairduradhītaiśca durācārairdurāgamaiḥ .
viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam ..36..

hiṃsā māyā tatherṣyā ca krodho'sūyākṣamānṛtam .


tiṣye bhavanti jantūnāṃ rāgo lobhaśca sarvaśaḥ ..37..

saṃkṣobho jāyate'tyarthaṃ kalimāsādya vai yugam .


nādhīyante tadā vedā na yajante dvijātayaḥ .
utsīdanti narāścaiva kṣatriyāḥ saviśaḥ kramāt ..38..

kṣudrāṇāmantyayonestu sambandhā brāhmaṇaiḥ saha .


bhavantīha kalau tasmin śayanāsanabhojanaiḥ ..39..
rājānaḥ śūdrabhūyiṣṭhā pāṣaṇḍānāṃ pravartakāḥ .
bhrūṇahatyāḥ prajāstatra prajā evaṃ pravarttate ..1.58.40..

āyurmedhā balaṃ rūpaṃ kulañcaiva prahīyate .


śūdrāśca brāhmaṇācārāḥ śūdrācārāśca brāhmaṇāḥ ..41..

rājavṛtte sthitāścaurāścauravṛttāśca pārthivāḥ .


bhṛtyāśca naṣṭasuhṛdo yugānte paryupasthite ..42..

aśīlinyo'vratāścāpi striyo madyāmiṣapriyāḥ .


māyāmātrā bhaviṣyanti yugānte pratyupasthite ..43..

śvāpadaprabalatvañca gavāñcaivāpyupakṣayaḥ .
sādhūnāṃ vinivṛttiśca vidyāttasmin kalau yuge ..44..

tadā sūkṣme mahodarko durlabho bhogināṃ tathā .


caturāśramaśaithilyāddharmaḥ pravicaliṣyati ..45..

tadā hyalpaphalā devī bhavedbhūmirmahīyasī .


śūdrāstapaścariṣyanti yugānte pratyupaśthite ..46..

tadā hyaikāhiko dharmo dvāpare yaśca māsikaḥ .


tretāyāṃ vatsarasthaśca ekāhādatiricyate ..47..

arakṣitāro harttāro balibhāgasya pārthivāḥ .


yugānteṣu bhaviṣyanti svarakṣaṇaparāyaṇāḥ ..48..

akṣatriyāśca rājāno viśaḥ śūdropajīvinaḥ .


śūdrābhivādinaḥ sarve yugānte dvijasattamāḥ ..49..

patayaśca bhaviṣyanti bahavo'smin kalau yuge .


citravarṣī tadā devo yadā syāttu yugakṣayaḥ ..1.58.50..

sarve vāṇijakāścāpi bhaviṣyantyadhame yuge .


bhūyiṣṭhaṃ kūṭamānaiśca paṇyavikrītatejanaiḥ ..51..

kuśīlacaryā pāṣaṇḍairvṛthārūpaiḥ samāvṛtam .


puruṣālpaṃ bahustrīkaṃ yugānte paryupasthite ..52..

bahuyācanako loko bhaviṣyati parasparam .


kravyādanaḥ krūravākyo nārjavo nānasūyakaḥ ..53..

na kṛte pratikartā ca kṣīṇo loko bhaviṣyati .


aśaṅkā caiva patite tadyugāntasya lakṣaṇam ..54..

naraśūnyā vasumatī śūnyā caiva bhaviṣyati .


maṇḍalāni bhavantyatra deśeṣu nagareṣu ca ..55..

alpodakā cālpaphalā bhaviṣyati vasundharā .


goptāraścāpyagoptāraḥ prabhaviṣyantyaśāsanāḥ ..56..
harttāraḥ pararatnānāṃ paradārapradharṣakāḥ .
kāmātmāno durātmāno hyadharmāt sāhasapriyāḥ ..57..

anaṣṭacetanāḥ puṃso muktakeśāstu cūlikāḥ .


ūnaṣoḍaśavarṣāśca prajāyante yugakṣaye ..58..

śukladantā jitākṣāśca muṇḍāḥ kāṣāyavāsasaḥ .


śūdrā dharmañcariṣyanti yugānte paryupasthite ..59..

sasyacaurā bhaviṣyaṃti tathā cailābhimarśanāḥ .


caurāścaurasya harttāro hanturharttāra eva va ..1.58.60..

jñānakarmaṇyuparate loke niṣkriyatāṅgate .


kīṭamūṣikasarpāśca dharṣayiṣyanti mānavān ..61..

subhikṣaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ bhavet .


kauśikāḥ prativatsyanti deśān kṣudbhayapīḍitān ..62..

duḥkhenābhiplutānāñca paramāyuḥ śataṃ bhavet .


dṛśyante na ca dṛśyante vedāḥ kaliyuge'khilāḥ ..63..

utsīdanti tathā yajñāḥ kevalā dharmapīḍitāḥ .


kaṣāyiṇaśca nirgranthāstathā kāpālinaśca ha ..64..

vedavikrayiṇaścānye tīrthavikrayiṇo'pare .
varṇāśramāṇāṃ ye cānye pāṣaṇḍāḥ paripanthinaḥ ..65..

utpadyante tathā te vai saṃprāpte tu kalau yuge .


nādhīyante tadā vedāḥ śūdrā dharmārthakovidāḥ ..66..

yajante nāśvamedhena rājānaḥ śūdrayonayaḥ .


strīvadhaṃ govadhaṃ kṛtvā hatvā caiva parasparam .
upahanyustadānyonyaṃ sādhayanti tathā prajāḥ ..67..

duḥkhapracārato'lpāyurdeśotsādaḥ sarogatā .
moho glānistathāsaukhyaṃ tamovṛttaṃ kalau smṛtam ..68..

prajā tu bhrūṇahatyāyāmatha vai sampravarttate .


tasmādāyurbalaṃ rūpaṃ kaliṃ prāpya prahīyate .
duḥkhenābhiplutānāṃ vai paramāyuḥ śataṃ nṛṇām ..69..

dṛśyante nābhidṛśyante vedāḥ kaliyuge'khilāḥ .


utsīdante tadā yajñāḥ kovalā dharmapīḍitāḥ ..1.58.70..

tadā tvalpena kālena siddhiṃ yāsyanti mānavāḥ .


dhanyā dharmañcariṣyanti yugānte dvijasattamāḥ ..71..

śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ.

tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ .


yathāśaktiṃ caran prājñastadahnā prāpruyāt kalau ..72..
eṣā kaliyuge'vasthā sandhyāṃśantu nibodha me .
yuge yuge tu hīyante trīṃstrīn pādāṃśca siddhayaḥ ..73..

yugasvabhāvātsandhyāstu tiṣṭhantīmāstu pādaśaḥ .


sandhyāsvabhāvāccāṃśeṣu pādaśaste pratiṣṭhitāḥ ..74..

evaṃ sandhyāṃśake kāle samprāpte tu yugāntike .


teṣāṃ śāstā hyasādhūnāṃ bhṛgūṇāṃ nidhanotthitaḥ ..75..

gotreṇa vai candramaso nāmnā pramitirucyate .


mādhavasya tu soṃśena pūrvaṃ svāyambhuve'ntare ..76..

samāḥ sa viṃśatiṃ pūrṇāḥ paryaṭan vai vasundharām .


ācakarṣa sa vai senāṃ savājirathakuñjarām ..77..

pragṛhītāyudhairvipraiḥ śataśo'tha sahasraśaḥ .


sa tadā taiḥ parivṛto mlecchān hanti sahasraśaḥ ..78..

sa hatvā sarvagaścaiva rājñastān śūdrayonijāt .


pāṣaṇḍān sa tataḥ sarvānniḥśeṣān kṛtavān prabhuḥ ..79..

nātyarthaṃ dhārmikā ye ca tān sarvān hanti sarvaśaḥ .


varṇavyatyāsajātāṃśca ye ca tānupajīvinaḥ ..1.58.80..

udīcyānmadhyadeśāṃśca pārvatīyāṃstathaiva ca .
prācyān pratīcyāṃśca tathā vindhyapṛṣṭhāparāntikān ..81..

tathaiva dākṣiṇātyāṃśca draviḍān siṃhalaiḥ saha .


gāndārān pāradāṃścaiva pahnavān yavanāṃstathā ..82..

tuṣārān varvarāṃścīnān śūlikān daradān khasān .


lampākāntha ketāṃśca kirātānāñca jātayaḥ ..83..

pravṛttacakro balavān mlecchānāmantakṛdvibhuḥ .


adhṛṣyaḥ sarvabhūtānāṃ cacārātha vasundharām ..84..

mādhavasya tu soṃśena devasya hi vijajñivān .


pūrvajanmavidhijñaiśca pramitirnāma vīryavān ..85..

gotreṇa vai candramasaḥ pūrve kaliyuge prabhuḥ .


dvātriṃśe'bhyudite varṣe prakrānte viṃśatiṃ samāḥ ..86..

vinighnan sarvabhūtāni mānavāni sahasraśaḥ .


kṛtvā vīryāvaśeṣāntu pṛthvīṃ ṟūḍhena karmaṇā .
parasparanimittena kopenākasmikena tu ..87..

sa sādhayitvā vṛṣalān prāyaśastānadhārmikān .


gaṅgāyamunayormadhye niṣṭhāṃ prāptaḥ sahānugaḥ ..88..

tato vyatīte tasmiṃstu amātye satyasainike .


utsādya pārthivān sarvān mlecchāṃścaiva sahasraśaḥ ..89..
tatra sandhyāṃśake kāle samprāpte tu yugāntike .
sthitāsvalpāvaśiṣṭāsu prajāsviha vkacit vkacit ..1.58.90..

apragrahāstatastā vai lokaceṣṭāstu vṛndaśaḥ .


upahiṃsanti cānyonyaṃ prapadyante parasparam ..91..

arājake yugavaśāt saṃśaye samupasthite .


prajāstā vai tataḥ sarvāḥ parasparabhayārditāḥ ..92..

vyākulāśca pariśrāntāstyaktvā dārān gṛhāṇi ca .


svān prāṇān samavekṣanto niṣṭhāṃ prāptāḥ suduḥkhitāḥ ..93..

naṣṭe śraute smṛte dharme parasparahatāstadā .


nirmaryādā nirākrandā niḥsnehā nirapatrapāḥ ..94..

naṣṭe varpe pratihatā hrasvakāḥ pañjaviṃśakāḥ .


hitvā dārāṃśca putrāṃśca viṣādavyākulendriyāḥ ..95..

anāvṛṣṭihatāścaiva vārttāmutsṛjya duḥkhitāḥ .


pratyantāṃstānnipevante hitvā janapadān svakān ..96..

saritaḥ sāgarān kūpān sevante parvatāṃstadā .


madhumāṃsairmūlaphalairvarttayanti suduḥkhitāḥ ..97..

cīravastrājinadharā niṣpatrā niṣparigrahāḥ .


varṇāśramaparibhraṣṭāḥ saṅkaraṃ ghoramāsthitāḥ ..98..

etāḥ kāṣṭhāmanuprāptā alpaśeṣāstathā prajāḥ .


jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamāgaman ..99..

vicāraṇantu nirvedāt sāmyāvasthā vicāraṇāt .


sāmyāvasthāsu sambodhaḥ sambodhāddharmaśīlatā ..1.58.100..

tāsupagamayuktāsu kaliśiṣṭāsu vai svayam .


ahorātraṃ tadā tāsāṃ yugantu parivarttate ..101..

cittasammohanaṃ kṛtvā tāsāntaiḥ saptamantu tat .


bhāvino'rthasya ca balāttataḥ kṛtamavartata ..102..

pravṛtte tu punastasmiṃstataḥ kṛtayuge tu vai .


utpannāḥ kaliśiṣṭāstu kārtayugyaḥ prajāmtadā ..103..

tiṣṭhanti ceha ye siddhāḥ sudṛṣṭā vicaranti ca .


sadā saptarṣayaścaiva tatra te ca vyavasthitāḥ ..104..

brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha .


kalijaiḥ saha te sarve nirviśeṣāstadābhavan ..105..

teṣāṃ saptarṣayo dharma kathayantītareṣu ca .


varṇā śramācārayuktaḥ śrautaḥ smārto dvidhā tu saḥ ..106..
tatasteṣu kriyāvatsu varttante vai prajāḥ kṛte .
śrautaḥ smārttaḥ kṛtānāntu dharmaḥ saptarṣidarśitaḥ ..107..

tāsu dharmavyavastārthaṃ tiṣṭhantīhāyugakṣayāt .


manvantarādhikāreṣu tiṣṭhanti munayastu vai ..108..

yathā dāvapradagdheṣu tṛṇeṣviha tape ṛtau .


navānāṃ prathamaṃ dṛṣṭasteṣāṃ mūle tu sambhavaḥ ..109..

evaṃ yugādyugasteha santānastu parasparam .


varttate hyavyavacchedādyāvanmanvantarakṣayaḥ ..1.58.110..

sukhamāyurbalaṃ rūpaṃ dharmārthau kāma eva ca .


yugeṣvetāni hīyante trīṇi pādakrameṇa tu ..111..

sasandhyaṃśeṣu hīyante yugānāṃ dharmasiddhayaḥ .


ityeṣa pratisandhirvaḥ kīrttitastu mayā dvijāḥ ..112..

caturyugānāṃ sarveṣāmetenaiva prasādhanam ..

eṣā caturyugāvṛttirāsahasrāt pravarttate ..113..

brahmaṇastadahaḥ proktaṃ rātriśca tāvatī smṛtā .


atrārjavaṃ jaḍībhāvo bhūtānāmāyugakṣayāt ..114..

etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam .


eṣā caturyugānāntu gaṇanā hyekasaptatiḥ .
krameṇa parivṛttā tu manorantaramucyate ..115..

caturyuge tathaikasmin bhavatīha yathāśrutam .


tathā cānyeṣu bhavati punastadvai yathākramam ..116..

sarge sarge yathā bhedā utpadyante tathaiva tu .


pañcaviṃśatparimitā na nyūnā nādhikāstathā ..117..

tathā kalpayugaiḥ sārddhaṃ bhavanti samalakṣaṇāḥ .


manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam ..118..

tathā yugānāṃ parivarttanāni cirapravṛttāni yugasvabhavāt .


tathā na santiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivarttamānaḥ ..119..

ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ .


atītānāgatānāṃ vai sarvāṇyevāntarāṇi ..1.58.120..

anāgateṣu tadvacca tarkkaḥ kāryo vijānatā .


manvantareṣu sarveṣu atītānāgateṣviha ..121..

manvantareṇa caikena sarvāṇyevāntarāṇi vai .


vyākhyātāni vijānīdvaṃ kalpe kalpena caiva hi ..122..

asyābhimāninaḥ sarve nāmarūpairbhavantyuta .


devā hyaṣṭavidhā ye ca iha manvantareśvarāḥ ..123..
ṛṣayo manavaścaiva sarve tulyāḥ prayojanaiḥ .
evaṃ varṇāśramāṇāntu pravibhāgo yuge yuge ..124..

yugasvabhāvācca tathā vidhatte vai sadā prabhuḥ .


varṇāśramavibhāgaśca yugāni yugasiddhaye ..125..

anuṣaṅgaḥ samākhyātaḥ sṛṣṭisargannibodhata .


vistareṇānupūrvyā ca sthitiṃ vakṣye yugeṣviha ..126..

iti śrīmahāpurāṇe vāyuprokte caturyugākhyānaṃ nāmāṣṭapañcāśo'dhyāyaḥ ..1.58..

..sūta uvāca ..

yugeṣu yāstu jāyante prajāstā vai nibodhata .


āśurī sarpagopakṣipaiśācī yakṣarākṣasī .
yasmin yuge ca sambhūtistāsāṃ yāvattu jīvitam ..1..

piśācāsuragandharvā yakṣarākṣasapannagāḥ .
yugamātrantu jīvanti ṛte mṛtyuvadhena te ..2..

mānuṣāṇāṃ paśūnāñca pakṣiṇāṃ sthāvaraiḥsaha .


teṣāmāyuḥ parikrāntaṃ yugadharmeṣu sarvaśaḥ ..3..

asthitistu kalau dṛṣṭā bhūtānāmāyuṣastu vai .


paramāyuḥ śatantvetanmanuṣyāṇāṃ kalau smṛtam ..4..

devāsurapramāṇāttu saptasaptāṅgulaṃ hrasat .


ahgulānāṃ śataṃ pūrṇamaṣṭapañcāśaduttaram ..5..

devāsurapramāṇantaducchrāyaṃ kalijaiḥ smṛtam .


catvāraścāpyaśītiśca kalijairaṅgulaiḥ smṛtam ..6..

svenāṅgulapramāṇena ūrddhvamāpādamastakam .
ityeṣa mānuṣotsedho hrasatīha yugāntike ..7..

sarveṣu yugakāleṣu atītānāgateṣviha .


svenāṅgulapramāṇena aṣṭatālaḥ smṛto naraḥ ..8..

āpādato mastakantu navatālo bhavettu yaḥ .


saṃhatājānubāhustu sa surairapi pūjyate ..9..

gavāśvahastināñcaiva mahiṣa sthāvarātmanām .


krameṇaitena yogena hrāsavṛddhī yuge yuge ..1.59.10..

ṣaṭsaptatyaṅgulotsedhaḥ paśūnāṃ kakudastu vai .


aṅgulāṣṭaśataṃ pūrṇamutsedhaḥ kariṇāṃ smṛtaḥ ..11..
aṅgulānāṃ sahasrantu catvāriṃśāṅgulaṃ vinā .
pañcāśataṃ hayānāñca utsedhaḥ śākhināṃ smṛtaḥ ..12..

mānuṣasya śarīrasya sanniveśastu yādṛśaḥ .


tallakṣaṇastu devānāṃ dṛśyate tattvarśanāt ..13..

buddhyātiśayayuktañca devānāṃ kāyamucyate .


devānatiśayañcaiva mānuṣaṃ kāyamucyate ..14..

ityete vai parikrāntā bhāvā ye divyamānuṣāḥ .


paśūnāṃ pakṣiṇāñcaiva sthāvarāṇāṃ nibodhata ..15..

gāvo hyajā mahiṣyo'śvā hastinaḥ pakṣiṇo nagāḥ .


upayūktāḥ kriyāsvete yajñiyāsviha sarvaśaḥ ..16..

devasthāneṣu jāyante tadrūpā eva te punaḥ .


yathāśayopabhogāstu devānāṃ śubhamūrttayaḥ ..17..

teṣāṃ rūpānurūpaistaiḥ pramāṇaiḥ sthāṇujaṅgamaiḥ .


manojñaistattvabhāvajñaiḥ sukhino hyupapedire ..18..

ataḥ śiṣṭān pravakṣyāmi sataḥ sādhūṃstathaiva ca .


saditi brahmaṇaḥ śabdastadvanto ye bhavantyuta .
sāyujyaṃ brahmaṇo'tyantaṃ tena santaḥ prajakṣyate ..19..

daśātmake ye viṣaye kāraṇe cāṣṭalakṣaṇe .


na krudhyanti na hṛṣyanti jitātmānastu te smṛtāḥ ..1.59.20..

sāmānyeṣu ca dharmeṣu tathā vaiśeṣikeṣu ca .


brahmakṣatraviśo yuktā yasmāttasmāddvijātayaḥ ..21..

varṇāśrameṣu yuktasya svargagomukhacāriṇaḥ .


śrautasmārtasya dharmasya jñānāddharmaḥ sa ucyate ..22..

vidyāyāḥ sādhanātsādhurbrahmacārī gurorhitaḥ .


kriyāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate ..23..

sādhanāttapaso'raṇye sādhurvaikhānasaḥ smṛtaḥ .


yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt ..24..

evamāśramadharmāṇāṃ sādhanāt sādhavaḥ smṛtāḥ .


gṛhastho brahmacārī ca vānaprastho'tha bhikṣukaḥ ..25..

na ca devā na pitaro munayo na ca mānavāḥ .


ayaṃ dharmo hyayaṃ neti bruvanto'bhinnadarśanāḥ ..26..

dharmādharmāviha proktau śabdāvetau kriyātmakau .


kuśalākuśalaṃ karma dharmā dharmāviti smṛtau ..27..

dhāraṇā dhṛtirityarthāddhātordharmaḥ prakīrttitaḥ .


adhāraṇe'mahattve ca adharma iti cocyate ..28..
atreṣṭaprāpakā dharmā ācāryairupadiśyate .
vṛddhā hyalolupāścaiva ātmavanto hyadambhakāḥ .
samyagvinītā ṛjavastānācāryān pracakṣate ..29..

svayamācarate yasmādācāraṃ sthāpayatyapi .


ācinoti ca śāstrārthānyamaiḥ sanniyamairyutaḥ ..1.59.30..

pūrvebhyo vedayitveha śrautaṃ saptarṣayo'bruvan .


ṛco yajūṃṣi sāmāni brahmaṇo'ṅgāni ca śrutiḥ ..31..

manvantarasyātītasya smṛtvācāraṃ punarjagau .


tasmātsmārtaḥ smṛto dharmo varṇāśramavibhāgajaḥ ..32..

sa eṣa dvividho dharmaḥ śiṣṭācāra ihocyate .


śeṣaśabdāt śiṣṭa iti śiṣṭācāraḥ pracakṣyate ..33..

manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ .


manuḥ saptarṣayaścaiva lokasantānakāraṇāt .
dharmārthaṃ ye ca śiṣṭa vai yāthātathyaṃ pracakṣyate ..34..

manvādayaśca ye śiṣṭā ye mayā prāgudīritāḥ .


taiḥ śiṣṭaiścarito dharmaḥ samyageva yuge yuge ..35..

trayī vārtā daṇḍanītirijyā varṇāśramāstathā .


śiṣṭairācaryate yasmānmanunā ca punaḥ punaḥ .
pūrvaiḥ pūrvagatatvācca śiṣṭācāraḥ sa śāśvataḥ ..36..

dānaṃ satyantapo'lobho vidyejyāprajanī dayā .


aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam ..37..

śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayaśca vai .


manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ ..38..

vijñeyaḥ śravaṇāt śrautaḥ smaraṇāt smārtta ucyate .


ijyā vedātmakaḥ śrautaḥ smārto varṇāśramātmakaḥ .
pratyaṅgāni ca vakṣyāmi dharmasyeha tu lakṣaṇam ..39..

dṛṣṭvā prabhūtamarthaṃ yaḥ pṛṣṭo vai na nigūhati .


yathā bhūtapravādastu ityetatsatyalakṣaṇam ..1.59.40..

brahmacaryaṃ japo maunaṃ nirāhāratvameva ca .


ityetat tapaso mūlaṃ sughoraṃ taddurāsadam ..41..

paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā .


ṛtvijāṃ dakṣiṇānāñca saṃyogo yoga ucyate ..42..

ātmavatsarvabhūteṣu yo hitāyāhitāya ca .
samā pravarttate dṛṣṭiḥ kṛtsnā hyeṣā dayā smṛtā ..43..

ākruṣṭo'bhihato vāpi nākrośedyo na hanti vā .


vāṅmanaḥkarmabhiḥ kṣāntistitikṣaiṣā kṣamā smṛtā ..44..
svāminārakṣyamāṇānāmutsṛṣṭānāñca mṛtsu ca .
parasvānāmanādānamalobha iha kīrtyate ..45..

maithunasyāsamācāro hyacintanamakalpanam .
nivṛttirbrahmacaryaṃ tadacchidraṃ dama ucyate ..46..

ātmārthaṃ vā parārthaṃ vā indriyāṇīha yasya vai .


na mithyā sampravartante śamasyai tattu lakṣaṇam ..47..

daśātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe .


na krudhyettu pratihataḥ sa jitātmā vibhāvyate ..48..

yadyadiṣṭatamaṃ dravyaṃ nyāyenopāgatañca yat .


tattadguṇavate deyamityetaddānalakṣaṇam ..49..

dānaṃ trividhamityetat kaniṣṭhajyeṣṭhamadhayamam .


tatra naiḥśreyasaṃ jyeṣṭhaṃ kaniṣṭhaṃ svārthasiddhaye .
kāruṇyātsarvabhūtebhyaḥ suvibhāgastu bandhuṣu ..1.59.50..

śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ .


śiṣṭācārāviruddhaśca dharmaḥ satsādhusaṅgataḥ ..51..

apradveṣo hyaniṣṭeṣu tatheṣṭānabhinandanam .


prītitāpaviṣādebhyo vinivṛttirviraktatā ..52..

saṃnyāsaḥ karmaṇo nyāsaḥ kṛtānāmakṛtaiḥ saha .


kuśalākuśalānāñca prahāṇaṃ tyāga ucyate ..53..

avyaktādyo'viśeṣācca vikāro'sminnacetane .
cetanācetānyatvavijñānaṃ jñānamucyate ..54..

pratyaṅgānāṃ tu dharmasya ityetallakṣaṇaṃ smṛtam .


ṛṣibhirdharmatattvajñaiḥ pūrve svāyambhuve'ntare ..55..

atra vo varttayiṣyāmi vidhirmanvantarasya yaḥ .


itaretaravarṇasya cāturvarṇasya caiva hi .
pratimanvantarañcaiva śrutiranyā vidhīyate ..56..

ṛco yajūṣiṃ sāmāni yathāvat pratidaivatam .


ābhūtasaṃplavasyāpi varjyaikaṃ śatarudriyam ..57..

vidhirhotraṃ tathā stotraṃ pūrvavatsampravartate .


dravyastotraṃ guṇastotraṃ karma stotraṃ tathaiva ca .
caturthamābhijanikaṃ stotrametaccaturvidham ..58..

manvantareṣu sarveṣu yathā devā bhavanti ye .


pravarttayati teṣāṃ vai brahmastotraṃ caturvidham .
evaṃ mantraguṇānāñca samutpattiścaturvidhā ..59..

atharvayajuṣāṃ sāmnāṃ vedeṣviha pṛthak pṛthak .


ṛṣīṇāntapyatāmugrantapaḥ paramaduścaram ..1.59.60..
mantrāḥ prādurbabhūvurhi pūrvamanvantareṣviha .
paritoṣādbhayādduḥkhātsukhācchokācca pañcadhā ..61..

ṛṣīṇāṃ tapaḥkārtsnyena darśanena yadṛcchayā .


ṛṣīṇāṃ yadṛṣitvaṃ hi tadvakṣyāmīha lakṣaṇaiḥ ..62..

atītānāgatānāntu pañcadhā ṛṣirucyate .


atastvṛṣīṇāṃ vakṣyāmi hyārṣasya ca samudbhavam .. 63..

guṇasāmye varttamāne sarvasampralaye tadā .


aticāre tu devānāmatideśe tayoryathā ..64..

abuddhipūrvakaṃ tadvai cetanārthaṃ pravarttate .


tena hyabuddhipūrvaṃ taccetanena hyadhiṣṭhitam ..65..

varttate ca yathā tau tu yathā matsyodake ubhe .


cetanādhiṣṭhitaṃ tattvaṃ pravarttati guṇātmanā ..66..

karaṇatvāttathā kāryaṃ tadā tasya pravarttate .


viṣaye viṣayitvācca hyarthe'rthitvāttathaiva ca ..67..

kālena prāpaṇīyena bhedāstu kāraṇātmakāḥ .


saṃsidhyanti tadā vyaktāḥ krameṇa mahadādayaḥ ..68..

mahataśvāpyahaṅkārastasmādbhūtendriyāṇi ca .
bhūtabhedāstu bhedebhyo jajñire te parasparam .
saṃsiddhikāraṇaṃ kāryaṃ sadya eva vivarttate ..69..

yatholmukasruṭannūrddhvamekakālaṃ pravarttate .
tathā vivṛtaḥ kṣetrajñaḥ kālenaikena karmaṇā ..1.59.70..

yathāndhakāre khadyotaḥ sahasā sampradṛśyate .


tathā vivṛtto hyavyaktāt khadyota iva celvaṇaḥ ..71..

sa mahān saśarīrastu yatraivāgre vyavasthitaḥ .


tatraiva saṃsthito vidvān dvāraśālāmukhe sthitaḥ ..72..

mahāṃstu tamasaḥ pāre vailakṣaṇyādvibhāvyate .


tatraiva saṃsthito vidvāṃstamaso'nta iti śrutiḥ ..73..

buddhirvivarttamānasya prādurbhūtā caturvidhā .


jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam ..74..

sāṃsiddikānyathaitāni supratīkāni tasya vai .


mahataḥ saśarīrasya vaivarttyāt siddhirucyate ..75..

atra śete ca yatpuryāṃ kṣetrajñānamathāpi vā .


purīśayatvātpuruṣaḥ kṣetrajñānāt sa_ucyate ..76..
kṣetrajñaḥ kṣetravijñānāt bhagavān matirucyate .
yasmādbuddhyā tu śete ha tasmādbodhātmakaḥ sa vai .
saṃsiddhaye parigataṃ vyaktāvyaktamacetanam ..77..

evaṃ nivṛttiḥ kṣetrajñā kṣetrajñenābhisaṃhitā .


kṣetrajñena parijñāto bhogyo'yaṃ viṣayastviti ..78..

ṛṣītyeṣa gatau dhātuḥśrutau satye tapasyatha .


etatsanniyate tasmin brahmaṇā sa ṛṣiḥ smṛtaḥ ..79..

nivṛttisamakālaṃ tu buddhyāvyaktamṛṣiḥ svayam .


paraṃ hi ṛṣate yasmātparamarṣistataḥ smṛtaḥ ..1.59.80..

gatyarthādṛṣaterddhātornāmanirvṛttirāditaḥ .
yasmādeṣa svayambhūtastasmāccātmarṣitā smṛtā .
īśvarāḥ svayamudbhūtā mānasā brahmaṇaḥ sutāḥ ..81..

yasmānna hanyate mānairmahān parigataḥ puraḥ .


yasmādṛṣanti ye dhīrā mahāntaṃ sarvato guṇaiḥ .
tasmānmaharṣayaḥ proktā buddheḥ paramadarśinaḥ ..82..

īśvarāṇāṃ śubhāsteṣāṃ mānasāntarasāśca te .


ahaṅkāraṃ tamaścaiva tyaktvā ca ṛṣitāṅgātāḥ ..83..

tasmāttu ṛṣayaste vai bhūtādau tattvadarśanāḥ .


ṛṣiputrā ṛṣīkāstu maithunādgarbhasambhavāḥ ..84..

tanmātrāṇi ca satyañca ṛṣante te mahaujasaḥ .


satyarṣayastataste vai paramāḥ satyadarśanāḥ ..85..

ṛṣīṇāñca sutāste tu vijñeyā ṛṣiputrakāḥ .


ṛṣanti vai śrutaṃ yasmādviśeṣāṃścaiva tattvataḥ .
tasmāt śrutarṣayaste'pi śrutasya paridarśanāḥ ..86..

avyaktātmā mahātmā cāhaṅkārātmā tathaiva ca .


bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate .
ityetā ṛṣijātīstu nāmabhiḥ pañca vai śrṛṇu ..87..

bhṛgurmarīciratriśca aṅgirāḥ pulahaḥkratuḥ .


manurdakṣo vasiṣṭhaśca pulastyaśceti te daśa .
brahmaṇo mānasā hyete udbhūtāḥ svayamīśvarāḥ ..88..

pravarttante ṛṣeryasmānmahāṃstasmānmaharṣayaḥ .
īśvarāṇāṃ sutāstvete ṛṣayastānnibodhata ..89..

kāvyo bṛhaspatiścaiva kaśyapaścośanāstathā .


utathyo vāmadevaśca apojyaścaiśijastathā ..1.59.90..

karddamo viśravāḥ śaktirvālakhilya stathā dharāḥ .


ityete ṛṣayaḥ proktā jñānato ṛṣitāṅgatāḥ ..91..
ṛṣiputrānṛṣikāṃstu garbhotpannānnibodhata .
vatsaro nagrahūścaiva bhāradvājastathaiva ca ..92..

bṛhadutthaḥ śaradvāṃśca agastyaścauśijastathā .


ṛṣirdīrghatamāścaiva bṛhadukthaḥ śaradvataḥ ..93..

vājaśravāḥ suvittaśca suvāgveṣaparāyaṇaḥ .


dadhīcaḥ śaṅkhamāṃścaiva rājā vaiśravaṇastathā .
ityete ṛṣikāḥ proktāste satyādṛṣitāṅgatāḥ ..94..

īśvarā ṛṣikāścaiva ye cānye vai tathā smṛtāḥ .


ete mantrakṣakṛtaḥ sarve kṛtsnaśastānnibodhata ..95..

bhṛguḥ kāvyaḥ pracetāstu dadhīco hyātmavānapi .


aurvo'tha jamadagniśca divaḥ sārasvata stathā ..96..

adviṣeṇa hyarūpaśca vītahavya sumedhasaḥ .


vainyaḥ pṛthurdivodāsaḥ praśvāro gṛtsamānnabhaḥ .
ekonaviṃśadityete ṛṣayo mantravādinaḥ ..97..

aṅgirā vedhasaścaiva bhāradvājo'tha bāṣkaliḥ .


tathāmṛtastathā gārgyaḥ śenī saṃhṛtireva ca ..98..

purukutso'tha māndhātā ambarīṣastathaiva ca .


āhāryothājamīḍhaśca ṛṣabho valireva ca ..99..

pṛṣadaśvo virūpaśca kaṇvaścaivātha mudgalaḥ .


yuvanāśvaḥ paurukutsastrasaddasyuḥ sadasyumān ..1.59.100..

utathyaśca bharadvājastathā vājaśravā api .


āyāpyaśca suvittiśca vāmadevastathaiva ca ..101..

augajo bṛhadukthaśca ṛṣirdīrghatapāstathā .


kakṣīvāṃśca trayastriṃśat smṛtā aṅgiraso varāḥ .
ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata ..102..

kāśyapaścaiva vatsāro vibhramo raibhya eva ca .


asito devalaścaiva ṣaḍete brahmavādinaḥ ..103..

atrirarccisanaścaiva śyāmāvāṃścātha niṣṭhuraḥ .


valgūtako munirddhīmāṃstathā pūrvātithiśca yaḥ .
ityete cātrayaḥ proktā mantrakārā maharṣayaḥ ..104..

vasiṣṭhaścaiva śaktiśca tathaiva ca parāśaraḥ .


caturtha indrapramatiḥ pañcamastu bharadvasuḥ ..105..

ṣaṣṭhastu maitrāvaruṇāḥ kuṇḍinaḥ saptamastathā .


sudyumnaścāṣṭamaścaiva navamo'tha bṛhaspatiḥ .
daśamastu bharadvājau mantrabrāhmaṇakārakāḥ ..106..
ete caiva hi kartāro vidharmadhvaṃsakāriṇaḥ .
lakṣaṇaṃ brahmaṇaścaitadvihitaṃ sarvaśākhinām ..107..

heturhiteḥ smṛto dhātoryannihantyuditamparaiḥ .


atha vārthapari prāpterhinotergatikarmaṇaḥ ..108..

tathā nirvacanaṃ brūyādvākyārthasyāvadhāraṇam .


nindāṃ tāmāhurācāryā yaddoṣannindyate vacaḥ ..109..

praṣūrvācchaṃsaterdhātoḥ praśasāṃ guṇavattayā .


idantvidamidaṃ nedamityaniścitya saṃśayaḥ ..1.59.110..

idameva vidhātavyamityayaṃ vidhirucyate .


anyasyānyasya coktatvādbudhaiḥ parakṛtiḥ smṛtā ..111..

yo hyatyantataroktaśca purākalpaḥ sa ucyate .


purāvikrāntavācitvāt purākalpasya kalpanā ..112..

mantrabrāhmaṇakalpaistu nigamaiḥ śuddhavistaraiḥ .


aniścitya kṛtāmāhurvyavadhāraṇakalpanām ..113..

yathā hīdaṃ tathā tadvai idaṃ vāpi tathaiva tat .


ityeṣa hyupadeśo'yaṃ daśamo brāhmaṇasya tu ..114..

ityetadbrāhmaṇasyādau vihitaṃ lakṣaṇaṃ budhaḥ .


tasya tadvṛttiruddiṣṭā vyākhyāpyanupadaṃ dvijaiḥ ..115..

mantrāṇāṃ kalpanaṃ caiva vidhidṛṣṭeṣu karmasu .


mantro mantrayaterdhātorbrāhmaṇo brahmaṇo'vanāt ..116..

alpākṣaramasandigdhaṃ sāravadviśvatomukham .
astobhamanavadyañca sūtraṃ sūtravido viduḥ ..117..

iti śrīmahāpurāṇe vāyuprokte ṛṣilakṣaṇaṃ nāmonaṣaṣṭitamo'dhyāyaḥ ..1.59..

..ṛṣaya ūcuḥ ..

ṛṣayastadvacaḥ śrutvā sūtamāhuḥ sudustaram .


kathaṃ vedā purā vyastāstanno brūhi mahāmate ..1..

..sūta uvāca ..

dvāpare tu parāvṛtte manoḥ svāyambhuve'ntare .


brahmā manumuvācedaṃ tadvadiṣye mahāmate ..2..

parivṛtte yuge tāta svalpavīryā dvijātayaḥ .


saṃvṛttāṃ yuga doṣeṇa sarve caiva yathākramam ..3..
bhraśyamānaṃ yugavaśādalpaśiṣṭaṃ hi dṛśyate .
daśasāhasrabhāgena hyavaśiṣṭaṃ kṛtādidam ..4..

vīryaṃ tejo balaṃ vākyaṃ sarvañcaiva praṇaśyati .


vedavedā hi kāryāḥ syurmābhūdvedavināśanam ..5..

vede nāśamanuprāpte yajño nāśaṃ gamiṣyati .


yatre naṣṭe devanāśastataḥ sarvaṃ praṇaśyati ..6..

ādyo vedaścatuṣpādaḥ śatasāhasrasaṃjñitaḥ .


punardaśaguṇaḥ kṛtsno yajño vai sarvakāmadhuk ..7..

evamuktastathetyuktvā manurlokahite rataḥ .


vedamekaṃ catuṣpādaṃ caturdhā vyabhajatprabhuḥ ..8..

brahmaṇo vacanāttāta lokānāṃ hitakāmyayā .


tadidaṃ varttamānena yuṣmākaṃ vedakalpanam ..9..

manvantareṇa vakṣyāmi vyatītānāṃ prakalpanam .


pratyakṣeṇa parokṣaṃ vai tannibodhata sattamāḥ ..1.60.10..

asmin yuge kṛto vyāsaḥ pārāśaryaḥ parantapaḥ .


dvaipāyana iti khyāto viṣṇoraṃśaḥ prakīrtitaḥ ..11..

brahmaṇā coditaḥ so'smin vedaṃ vyastuṃ pracakrame .


atha śiṣyān sa jagrāha caturo vedakāraṇāt ..12..

jaiminiñca sumantuñca vaiśampāyanameva ca .


pailanteṣāṃ caturthantu pañcamaṃ lomaharṣaṇam ..13..

ṛgvedaśrāvakaṃ pailañjagrāha vidhivad dvijam .


yajurvedapravaktāraṃ vaiśampāyanameva ca ..14..

jaiminiṃ sāmavedārthaśrāvakaṃ so'nvapadyata .


tathaivātharvavedasya sumantumṛṣisattamam ..15..

itihāsapurāṇasya vaktāraṃ samyageva hi .


māñcaiva pratijagrāha bhagavānīśvaraḥ prabhuḥ ..16..

eka āsīdyajurvedastañcaturddhā vyakalpayat .


caturhotramabhūttasmiṃstena yajñamakalpayat ..17..

ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathaiva ca .


udgātraṃ sāmabhiśvakre brahmatvañcāpyatharvabhiḥ .
brahmatvamakarodyajñe vedenātharvaṇena tu ..18..

tataḥ saṛcamuddhṛtya ṛgvedaṃ samakalpa yat .


hotṛkaṃ kalpyate tena yajñavāhaṃ jagaddhitam ..19..

sāmabhiḥ sāmavedañca tenodgātramarocayat .


rājñastvatharvavedena sarvakarmāṇyakārayat ..1.60.20..
ākhyānaiścāpyupākhyānairgāthābhiḥ kulakarmabhiḥ .
purāṇasaṃhitāścakre purāṇārthaviśāradaḥ ..21..

yacchiṣṭantu yajurvede tena yajñamathāyujat .


yuñjānaḥ sa yajurvede iti śāstraviniścayaḥ ..22..

padānāmuddhṛtatvācca yajūṃṣi viṣamāṇi vai .


sa tenoddhṛtavīryastu ṛtvigbhirvedapāragaiḥ .
prayujyate hyaśvamedhastena vā yujyate tu saḥ ..23..

ṛco gṛhītvā pailastu vyabhajattad vidhā punaḥ .


dviṣkṛtvā saṃyuge caiva śiṣyābhyāmadadatprabhuḥ ..24..

indrapramataye caikāṃ dvitīyāṃ bāṣkalāya ca .


catasraḥ saṃhitāḥ kṛtvā bāṣkalirdvijasattamaḥ .
śiṣyānadhyāpayāmāsa śuśrūṣābhiratān hitān ..25..

bodhantu prathamāṃ śākhāṃ dvitīyāmagnimāṭharam .


pārāśaraṃ tṛtīyāntu yājñavalkyāmathāparām ..26..

indrapramatirekāntu saṃhitāṃ dvijasattamaḥ .


adhyāpayanmahābhāgaṃ mārkaṇḍeyaṃ yaśasvinam ..27..

satyaśravasamagryantu putraṃ sa tu mahāyaśāḥ .


satyaśravāḥ satyahitaṃ punaradhyāpayad dvijaḥ ..28..

so'pi satyataraṃ putraṃ punaradhyāpayadvibhuḥ .


satyaśriyaṃ mahātmānaṃ satyadharmaparāyaṇam ..29..

abhavaṃstasya śiṣyā vai trayastu sumahaujasaḥ .


satyaśriyastu vidvāsaḥ śāstragrahaṇatatparāḥ ..1.60.30..

śākalyaḥ prathamasteṣāṃ tasmādanyo ratha(ā)ntaraḥ .


bāṣkaliśca bharadvāja iti śākhāpravartakāḥ ..31..

devamitrastu śākalyo jñānāhaṅkāragarvitaḥ .


janakasyasa yajñe vai vināśamagamad dvijaḥ ..32..

..śāṃśapāyana uvāca ..

kathaṃ vināśamagamatsa munirjñānagarvitaḥ .


janakasyāśvamedhena kathaṃ vādo babhūva ha ..33..

kimarthañcābhavadvādaḥ kena sārddhamathāpi vā .


sarvametadyathāvṛttamācakṣva viditantava .
ṛṣīṇāntu vacaḥ śrutvā taduttaramathābravīt ..34..

..sūta uvāca ..
janakasyāśvamedhe tu mahānāsītsamāgamaḥ .
ṛṣīṇāntu sahasrāṇi tatrājagmuranekaśaḥ .
rājarṣerjanakasyātha taṃ yajñaṃ hi didṛkṣavaḥ ..35..

āgatān brāhmaṇān dṛṣṭvā jijñāsāsyābhavattataḥ .


konveṣāṃ brāhmaṇaḥ śreṣṭhaḥ kathaṃ me niścayo bhavet .
iti niścitya manasā buddhiṃ cakre janādhipaḥ ..36..

gavāṃ sahasramādāya suvarṇamadhikaṃ tataḥ .


grāmān ratnāni dāsāṃśca munīn prāha narādhipaḥ .
sarvānahaṃ prapannano'smi śirasā śreṣṭhabhāginaḥ ..37..

yadetadāhṛtaṃ vittaṃ ye vaḥ śreṣṭhatamo bhavet .


tasmai tadupanītaṃ hi vidyāvittaṃ dvijottamāḥ ..38..

janakasya vacaḥ śrutvā munayaste śrutikṣamāḥ .


dṛṣṭvā dhanaṃ mahāsāraṃ dhanavṛddhyā jighṛkṣavaḥ .
śraddhayāñcakruranyonyaṃ vedajñānamadolbaṇāḥ ..39..

manasā gatavittāste mamedaṃ dhanamityuta .


mamaivaitanna vetyanyo brūhi kiṃ vā vikalṣyate .
ityevaṃ dhanadoṣeṇa vādāṃścakruranekaśaḥ ..1.60.40..

tathānyastatra vai vidvān brahmavāhasutaḥ kaviḥ .


yājñavalkyo mahātejāstapasvī brahmavittamaḥ ..41..

brahmaṇo'ṅgāt samutpanno vākyaṃ provāca susvaram .


śiṣyaṃ brahmavidāṃ śreṣṭho dhanametad gṛhāṇa bho ..42..

nayasva ca gṛhaṃ vatsa mamaitannātra saṃśayaḥ .


sarvavedeṣvahaṃ vaktā nānyaḥ kaścittu matsamaḥ .
yovā na prīyate vipraḥ sa me hyavatu mā'ciram ..43..

tato brahmārṇavaḥ kṣubdhaḥ samudra iva samplave .


tānuvāca tataḥ svastho yājñavalkyo hasanniva ..44..

krodha mākārṣuvidvāṃso bhavantaḥ satyavādinaḥ .


vadāmahe yathāyuktaṃ jijñāsantaḥ parasparam ..45..

tato'bhyupāgamaṃsteṣāṃ vādā jagmuranekaśaḥ .


sahasradhā śubhairarthaiḥ sūkṣmadarśanasambhavaiḥ ..46..

loke vede tathādhyātme vidyāsthānairalaṃkṛtāḥ .


śāpottamaguṇairyuktā nṛpaughaparivarjanāḥ .
vādāḥ samabhavaṃstatra dhanahetormahātmanām ..47..

ṛṣayastvekataḥ sarve yājñavalkyastathaikataḥ .


sarve te munayastena yājñavalkyena dhīmatā .
ekaikaśastataḥ pṛṣṭā naivottaramathāvruvan ..48..
tānvijitya munīn sarvān brahmarāśirmahādyutiḥ .
śākalyamiti hovāca vādakarttāramañjasā ..49..

śākalya vada vaktavyaṃ kiṃ dhyāyannavatiṣṭase .


pūrṇastvaṃ jaḍamānena vātādhmāto yathā dṛtiḥ ..1.60.50..

evaṃ sa dharṣitastena roṣāttāmrāsyalocanaḥ .


provāca yājñavalkyaṃ taṃ puruṣaṃ munisannidhau ..51..

tvamasmāṃstṛṇavattyaktvā tathaivemān dvijottamān .


vidyādhanaṃ mahāsāraṃ svayaṃgrāhaṃ jighṛkṣasi ..52..

śākalyenaivanuktaḥ syādyājñavalkyaḥ samabravīt .


brahmiṣṭhānāṃ balaṃ viddhi vidyātattvārthadarśanam ..53..

kāmaścārthena sambaddhastenārthaṃ kāmayāmahe .


kāmapraśradhanā viprāḥ kāmapraśrānvadāmahe ..54..

paṇaścaiṣo'sya rājarṣestasmānnītaṃ dhanaṃ mayā .


etacchrutvā vacastasya śākalyaḥ krodhamūrcchitaḥ .
yājñavalkyamathovāca kāmapraśrārthamadvacaḥ ..55..

brūhīdānīṃ mayoddiṣṭān kāmapraśrān yathārthataḥ .


tataḥ samabhavadvādastayorbrahmavidormahān ..56..

sāgraṃ praśnasahasrantu śākalyastamucūcudat .


yājñavalkyo'bravītsarvān ṛṣīṇāṃ śrṛṇvatāṃ tadā ..57..

śākalye cāpi nirvāde yājñavalkyastamabravīt .


praśramekaṃ mamāpi tvaṃ vada śākalya kāmikam .
śāpaḥ paṇo'sya vādasya abruvan mṛtyumāvrajet ..58..

atha sannoditaṃ praśraṃ yājñavalkyena dhīmatā .


śākalyastamavijñāya sadyo mṛtyumavāpnuyāt ..59..

evaṃ mṛtaḥ sa śākalyaḥ praśravyākhyānapīḍitaḥ .


evaṃ vādaśca sumahānāsītteṣāṃ dhanārthibhiḥ .
ṛṣīṇāṃ munibhiḥ sārddhaṃ yājñavalkyasya caiva hi ..1.60.60..

sarvaiḥ pṛṣṭāṃstu sampraśrān śataśo'tha sahasraśaḥ .


vyākhyāya vai mune teṣāṃ praśrasāraṃ mahāgatiḥ ..61..

yājñavalkyo dhanaṃ gṛhya yaśo vikhyāpya cātmanaḥ .


jagāma vai gṛhaṃ svasthaḥ śiṣyaiḥ parivṛto vaśī ..62..

devamitrastu śākalyo mahātmā dvijasattamaḥ .


cakāra saṃhitāḥ pañcabuddhimān padavittamaḥ ..63..

tacchiṣyā abhavan pañca mudghalo golakastathā .


khālīyaśca tathā matsvaḥ śaiśireyastu pañcamaḥ ..64..
provāca saṃhitāstisraḥ śākapūrṇarathītaraḥ .
niruktañca punaścakre caturthaṃ dvijasattamaḥ ..65..

tasya śiṣyāstu catvāraḥ ketavo dālakistathā .


dharmaśarmā devaśarmā sarve vratadharā dvijāḥ ..66..

śākalye tu mṛte sarve brahmaghnāste babhūvire .


tadā cintāṃ parāṃ prāpya gatāste brahmaṇo'ntikam ..67..

tān jñātvā cetasā brahmā preṣitaḥ pavanaḥpure .


tatra gacchata yūyaṃ vaḥsadyaḥ pāpaṃ praṇaśyati ..68..

dvādaśārkaṃ namaskṛtyā tathā vai vālukeśvaram .


ekādaśa tathā rudrān vāyuputraṃ viśeṣataḥ .
kuṇḍe catuṣṭaye snātvā brahmahatyāṃ tariṣyatha ..69..

sarve śīghratarā bhūtvā tatpuraṃ samupāgatāḥ .


snānaṃ kṛtaṃ vidhānena devānāṃ darśanaṃ kṛtam ..1.60.70..

uttareśvaraṃ namaskṛtya vāḍavānāṃ prasādataḥ .


sarve pāpavinirmuktā gatāste sūryamaṇḍalam ..71..

tadā prabhṛti tattīrthaṃ jātaṃ pātakanāśanam .


vāyoḥ puraṃ pavitrañca vāyunā nirmitaṃ purā ..72..

añjanāgarbhasambhūtahanumānpavanātmajaḥ .
yadā jāto mahādevohanumānsatyavikramaḥ .
tadevaṃ nirmitaṃ tīrthaṃ vāyunā brahmayoninā ..73..

ūrvyāṃ jātāstu ye śūdrā brāhmaṇānāṃ niveditāḥ .


vṛttyarthaṃ brahmayajñārthaṃ karasteṣu kṛto mahān ..74..

anena vidhinā jātaṃ viprāṇāṃ śāsanaṃ mahat .


goghno vāpi kṛtaghno vā surāpī gurūtalpagaḥ .
vāḍādityaṃ namaskṛtya sarvapāpaiḥ pramucyate ..75..

iti śrīmahāpurāṇe vāyuprokte mahāsthānatīrthavarṇanaṃ nāma ṣaṣṭitamo'dyāyaḥ ..1.60..

..ṛṣaya ūcuḥ ..

bhāradvājo yājñavalkyo gālakiḥ sālakistathā .


dhīmān śatabalākaśca naigamaśca dvijottamaḥ ..1..

bāṣkaliśca bharadvājastisraḥ provāca saṃhitāḥ .


rathītaro niruktañca punaścakre caturthakam ..2..
trayastasyābhavañchiṣyā mahātmāno guṇānvitāḥ .
dhīmānnandāyanīyaśca pannagāriśca buddhimān .
tṛtīyaścāryavaste ca tapasā śaṃsitavratāḥ ..3..

vītarāgā mahātejāḥ saṃhitājñānapāragāḥ .


ityete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravarttitāḥ ..4..

vaiśampāyanagotro'sau yajurvedaṃ vyakalpayat .


ṣaḍaśītiśca tasyāpi saṃhitānāṃ vikalpakāḥ ..5..

śiṣyebhyaḥ pradadau tāśca jagṛhuste vidhānataḥ .


ekastatra parityakto yājñavalkyo mahātapāḥ .
ṣaḍaśītiśca tasyāpi saṃhitānāṃ vikalpakāḥ ..6..

sarveṣāmeva teṣāṃ vai tridhā bhedāḥ prakīrttitāḥ .


tridhā bhedāstu te proktā bhede'sminnavame śubhe ..7..

udīcyā madhyadeśāśca prācyāścaiva pṛthagvidhāḥ .


śyāmāyanirudīcyānāṃ pradhānaḥ sambabhūva ha ..8..

madhya deśapratiṣṭhānāmāruṇiḥ prathamaḥ stutaḥ .


ālambirādiḥ prācyānāntrayodaśyādayastu te ..9..

ityete carakāḥ proktāḥ saṃhitāvādino dvijāḥ .


ṛṣaya stadvacaḥ śrutvā sūtaṃ jijñāsavo'bruvan ..1.61.10..

carakādhvaryavaḥ kena kāraṇaṃ brūhi tattvataḥ .


kiñcīrṇaṃ kasya hetośca vācakatvañca bhejire .
ityuktaḥ prāha teṣāṃ sa carakatvamabhūdyathā ..11..

..sūta uvāca ..

kāryamāsīdṛṣīṇāñca kiñcidbrāhmaṇasattamāḥ .
merupṛṣṭhaṃ samāsādya taistadā tviti mantritam ..12..

yo no'tra saptarātreṇa nāgacched dvijasattamāḥ .


sa kuryādbrahmavadhyāṃ vai samayo naḥ prakīrtitaḥ ..13..

tataste sagaṇāḥ sarve vaiśampāyana varjitāḥ .


prayayuḥ saptarātreṇa yatra sandhiḥ kṛto'bhavat ..14..

brāhmaṇānāntu vacanādbrahmavadhyāñcakāra saḥ .


śiṣyānatha samānīya sa vaiśaṇpāyano'bravīt ..15..

brahmavadyāñcaradhvaṃ vai matkṛte dvijasattamāḥ .


sarve yūyaṃ samāgamya brūta me taddhitaṃ vacaḥ ..16..

..yājñavalkya uvāca ..

ahameva cariṣyāmi tiṣṭhantu munayastvime .


balañcotthāpayiṣyāmi tapasā svena bhāvitaḥ ..17..
evamuktastataḥ kruddho yājñavalkyamathābravīt .
uvāca yattvayādhītaṃ sarvaṃ pratyarpayasva me ..18..

evamuktaḥ sa rūpāṇi yajūṃṣi pradadau guroḥ .


rudhireṇa tathāktāni charditvā brahmavittamaḥ ..19..

tataḥ sa dhyānamāsthāya sūryamārādhayad dvijāḥ .


sūryabrahma yaducchinnaṃ khaṃ gatvā pratitiṣṭhati ..1.61.20..

tato yāni gatānyūrddhvaṃ yajūṃṣyādityamaṇḍalam .


tāni tasmai dadau tuṣṭaḥ sūryo vai brahmarītaye .
aśva rūpāya mārtaṇḍo yājñavalkyāya dhīmate ..21..

yajūṃṣyadhīyante yāni brāhmaṇā yena kena ca .


aśvarūpāya dattāni tataste vājino'bhavan ..22..

brahmahatyā tu yaiścīrṇā caraṇāccarakāḥ smṛtāḥ .


vaiśampāyanaśiṣyāste carakāḥ samudāhṛtāḥ ..23..

ityete carakāḥ proktā vājinastānnibodhata .


yājñavalkyasya śiṣyāste kaṇvavaidheyaśālinaḥ ..24..

madhyandinaśca śāpeyī vidigdhaścāpya uddalaḥ .


tāmrāyaṇaśca vātsyaśca tathā gālavaśaiśirī .
āṭavī ca tathā parṇī vīraṇī saparāyaṇaḥ ..25..

ityete vājinaḥ proktā daśa pañca ca saṃsmṛtāḥ .


śatamekādhikaṃ kṛtsnaṃ yajuṣāṃ vai vikalpakāḥ ..26..

putramadhyāpayāmāsa sumantumatha jaiminiḥ .


sumantuścāpi sutvānaṃ putramadhyāpayatprabhuḥ .
sukarmāṇaṃ sutaṃ sutvā putramadhyāpayatprabhuḥ ..27..

sa sahasramadhītyāśu sukarmāpyatha saṃhitāḥ .


provācātha sahasrasya sukarmā sūryavarcasaḥ ..28..

anadhyāyeṣvadhīyānāṃstāñjaghāna śatakratuḥ .
prāyopaveśamakarottato'sau śiṣyakāraṇāt ..29..

kruddhaṃ dṛṣṭvā tataḥ śakro varamasmai dadau punaḥ .


bhāvinau te mahāvīryau śiṣyāvanalavarcasau ..1.61.30..

adhīyānau mahāprājñau sahasraṃ sahitāvubhau .


etau surau mahābhāgau mā krudhya dvijasattama ..31..

ityuktvā vāsavaḥ śrīmānsukarmāṇaṃ yaśasvinam .


śāntakrodhaṃ dvijaṃ dṛṣṭvā tatraivāntaradhīyata ..32..

tasya śiṣyo bhaveddhīmānpauṣyañjī dvijasattamāḥ .


hiraṇyanābhaḥ kauśikyau dvitīyo'bhūnnarādhipaḥ ..33..
adhyāpayattu pauṣyañjī sahasrārddhantu saṃhitāḥ .
tenānyodīcyasāmānyāḥ śiṣyāḥ pauṣyañjinaḥ śubhāḥ ..34..

śatāni pañca kauśikyaḥ saṃhitānāñca vīryavān .


śiṣyā hiraṇyanābhasya smṛtāste prācyasāmagāḥ ..35..

lokākṣī kuthumiścaiva kuśītī lāṅgalistathā .


pauṣyañjiśiṣyāścatvārasteṣāṃ bhedānnibodhata ..36..

rāṇāyanīyaḥ sa hi taṇḍiputrastasmādanyo mūlacārī suvidvān .


sakatiputraḥ sahasātyaputra etān bhedān vitta lokākṣiṇastu ..37..

trayastu kuthumeḥ putrā auraso rasapāsaraḥ .


bhāgavittiśca tejasvī trividhāḥ kauthumāḥ smṛtāḥ ..38..

śauridyuḥ śrṛṅgiputraścadvāvetau caritavratau .


rāṇāyanīyaḥ saumitriḥ sāmavedaviśāradau ..39..

provāca saṃhitāstisraḥ śrṛṅgiputro mahātapāḥ .


cailaḥ prācīnayogaśca surālaśca dvijottamāḥ ..1.61.40..

provāca saṃhitāḥ ṣaṭtu pārāśaryastu kauthumaḥ .


āsurāyaṇavaiśākhyau vedavṛddhaparāyaṇau ..41..

prācīnayogaputraśca buddhimāṃśca patañjaliḥ .


kauthumasya tu bhedāste pārāśaryasya ṣaṭ smṛtāḥ .
lāṅgaliḥ śālihotraśca ṣaṭ ṣaṭ provāca saṃhitāḥ ..42..

bhālukiḥ kāmahāniśca jaiminirlomagāyinaḥ .


kaṇḍaśca kolahaścaiva ṣaḍete lāṅgalāḥ smṛtāḥ .
ete lāṅgalinaḥ śiṣyāḥ saṃhitā yaiḥ prasādhitāḥ ..43..

tato hiraṇyanābhasya kṛtaśiṣyo nṛpātmajaḥ .


so'karocca caturviṃśatsaṃhitā dvipadāṃ varaḥ .
provāca caiva śiṣyebhyo yebhyastāṃśca nibodhata ..44..

rāḍaśca mahavīryaśca pañcamo vāhanastathā .


tālakaḥ pāṇḍakaścaiṣa kāliko rājikastathā .
gautamaścājabastaśca somarājāpatattataḥ ..45..

pṛṣṭhagnaḥ parikṛṣṭaśca ulūkhalaka eva ca .


yavīyasaśca vaiśālo aṃgulīyaśca kauśikaḥ ..46..

sālimañjarisatyaśca kāpīyaḥ kānikaśca yaḥ .


parāśaraśca dharmātmā iti krāntāstu sāmagāḥ ..47..

sāmagānāntu sarveṣāṃ śreṣṭhau dvau tu prakīrttitau .


pauṣyañjiśca kṛtiścaiva saṃhitānāṃ vikalpakau ..48..

atharvāṇaṃ dvidhā kṛtvā sumanturadadad dvijāḥ .


kabandhāya punaḥ kṛtsraṃ sa ca vidyādyathākramam ..49..
kabandhastu dvidā kṛtvā pathyāyaikaṃ punardadau .
dvitīyaṃ vedasparśāya sa caturddhākarot punaḥ ..1.61.50..

modo brahmabalaścaiva pippalādastathaiva ca .


śaukāyaniśca dharmajñaścaturthastapanaḥ smṛtaḥ .?

vedasparśasya catvāraḥ śiṣyāstvete dṛḍhavratāḥ ..51..

punaśca trividhaṃ viddhi pathyānāṃ bhedamuttamam .


jājaliḥ kumudādiśca tṛtīyaḥ śaunakaḥ smṛtaḥ ..52..

śaunakastu dvidhā kṛtvā dadāvekantu babhrave .


dvitīyāṃ saṃhitāṃ dhīmānsaindhavāyanasaṃjñite ..53..

saindhavo muñjakeśāya bhinnā sā ca dvidhā punaḥ .


nakṣatra kalpo vaitānastṛtīyaḥ saṃhitānidhiḥ .
caturtho'ṅgirasaḥ kalpaḥ śāntikalpaśca pañcamaḥ ..54..

śreṣṭhastvatharvaṇo hyete saṃhitānāṃ vikalpanāḥ .


ṣaṭśaḥ kṛtvā mayāpyuktaṃ purāṇamṛṣisattamāḥ ..55..

ātreyaḥ sumatirdhīmānkāśyapo hyakṛtavraṇaḥ .


bhāradvājo'gnivarcāśca vasiṣṭho mitrayuśca yaḥ .
sāvarṇiḥ somadattistu suśarmā śāṃśapāyanaḥ ..56..

ete śiṣyā mama brahman purāṇeṣu dṛḍhavratāḥ .


tribhistisraḥ kṛtāstisraḥ saṃhitāḥ punareva hi ..57..

kāśyapaḥ saṃhitākarttā sāvarṇiḥ śāṃśapāyanaḥ .


sāmikā ca caturthīsyātsā caiṣā pūrvasaṃhitā ..58..

sarvāstā hi catuṣpādāḥ sarvāścaikārthavācikāḥ .


pāṭhāntare pṛthagbhūtā vedaśākhā yathā tathā .
catuḥsāhasrikāḥ sarvāḥ śāṃśapāyanikāmṛte ..59..

lomaharṣaṇikā mūlāstataḥ kāśyapikāḥ parāḥ .


sāvarṇikāstṛtīyāstā yajurvākyārthapaṇḍitāḥ ..1.61.60..

śāṃśapāyanikāścānyā nodanārthavibhūṣitāḥ .
sahasrāṇi ṛcāmaṣṭau ṣaṭśatāni tathaiva ca ..61..

etāḥ pañacadaśānyāśca daśānyā daśabhistathā .


vālakhilyāḥ samapraikhāḥ (ṣāḥ) sasāvarṇāḥ prakīrtitāḥ ..62..

aṣṭau sāmasahasrāṇi sāmāni ca caturddaśa .


āraṇyakaṃ sahomañca etādgāyanti sāmagāḥ ..63..

dvādaśaiva sahasrāṇi chanda ādhvaryavaṃ smṛtam .


yajuṣāṃ brāhmaṇānāñca yathā vyāso vyakalpayat ..64..
sagrāmyāraṇyakantatsyātsamantrakaraṇaṃ tathā .
ataḥ paraṃ kathānāntu pūrvā iti viśeṣaṇam ..65..

grāmyāraṇyaṃ samantrañca ṛgbrāhmaṇayajuḥ smṛtam .


tathā hāridravīyāṇāṃ khilānyupakhilāni ca .
tathaiva taittirīyāṇāṃ parakṣudrā iti smṛtam ..66..

dve sahasre śatanyūne vede vājasaneyake .


ṛggaṇaḥ pari saṃkhyāto brāhmaṇantu caturguṇam ..67..

aṣṭau sahasrāṇi śatāni cāṣṭau aśītiranyānyadhikaśca pādaḥ .


etatpramāṇaṃ yajuṣāmṛcāñca saśukriyaṃ sākhila yājñavalkyam ..68..

tathā caraṇavidyānāṃ pramāṇaṃ saṃhitāṃ śrṛṇu .


ṣaṭsāhasramṛcāmuktamṛcaḥ ṣaḍviṃśatiḥ punaḥ .
etāvadadhikaṃ teṣāṃ yajuḥ kāmaṃ vivakṣati ..69..

ekādaśa sahasrāṇi daśa cānyā daśottarāḥ .


ṛcāndaśa sahasrāṇi aśītitriśatāni ca ..1.61.70..

sahasramekaṃ mantrāṇāmṛcāmuktaṃ pramāṇataḥ .


etāvadbhṛguvistāramanyaccātharvikaṃ bahu ..71..

ṛcāmatharvaṇāṃ pañca sahasrāṇi viniścayaḥ .


sahasramanyadvijñeyamṛṣibhirviṃśatiṃ vinā ..72..

etadaṅgirasā proktanteṣāmāraṇyakaṃ punaḥ .


iti saṃkhyā prasaṃkhyātā śākhābhedāstathaiva ca ..73..

karttāraścaiva śākhānāṃ bhede hetustathaiva ca .


sarvamanvantareṣvevaṃ śākhābhedāḥ samāḥ smṛtāḥ ..74..

prājāpatyā śrutirnityā tadvikalpāstvime smṛtāḥ .


anityabhāvāddevānāṃ mantrotpattiḥ punaḥ punaḥ ..75..

manvantarāṇāṃ kriyate surāṇāṃ nāmaniścayaḥ .


dvāpareṣu punarbhedāḥ śrutānāṃ parikīrttitāḥ ..76..

evaṃ vedaṃ tadānyasya bhagavānṛṣisattamaḥ .


śiṣyebhyaśca punardattvā tapastaptuṃ gato vanam .
tasya śiṣyapraśiṣyaistu śākhābhedāstvime kṛtāḥ ..77..

aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ .


dharma śāstraṃ purāṇañca vidyāstvetāścaturdaśa ..78..

āyurvedo dhanurvedo gāndharvaścaiva te trayaḥ .


arthaśāstraṃ caturthantu vidyāstvaṣṭādaśaiva tu ..79..

jñeyā brahmarṣayaḥ pūrvantebhyo devarṣayaḥ punaḥ .


rājarṣayaḥ punastebhya ṛṣiprakṛtayastrayaḥ .
tebhya ṛṣiprakṛtayo munibhiḥ saṃsitavrataiḥ ..1.61.80..
kaśyapeṣu vasiṣṭheṣu tathā bhṛgvahaṅagiro'triṣu .
pañcasveteṣu jāyante gotreṣu brahmavādinaḥ .
yasmādṛṣanti brahmāṇantena brahmarṣayaḥ smṛtāḥ ..81..

dharmasyātha pulastyasya kratośca pulahasya ca .


pratyūṣasya prabhāsasya kaśyapasya tathā punaḥ ..82..

devarṣayaḥ sutāsteṣāṃ nāmatastānnibodhata .


devarṣī dharmaputrau tu naranārāyaṇānubhau ..83..

vālakhilyāḥ kratoḥ putrāḥ kardamaḥ pulahasya tu .


kuberaścaiva paulastyaḥ pratyūṣasyācalaḥ smṛtaḥ ..84..

parvato nāradaścaiva kaśyapasyātmajāvubhau .


ṛṣanti devān tasmātte tasmāddevarṣayaḥ smṛtāḥ ..85..

mānave vaiṣaye vaṃśe ailavaṃśe ca ye nṛpāḥ .


ailā aikṣvākanābhāgā jñeyā rājarṣayastu te ..86..

ṛṣanti rañjanādyasmātprajā rājarṣayastataḥ .


brahmalokapratiṣṭhāstu smṛtā brahmarṣayo matāḥ ..87..

devalokapratiṣṭhāśca jñeyā devarṣayaḥ śubhāḥ .


indralokapratiṣṭhāstu sarve rājarṣayo matāḥ ..88..

abhijātyā ca tapasā mantravyāharaṇaistathā .


evaṃ brahmarṣayaḥ proktā divyā rājarṣayastu ye ..89..

devarṣayastathānye ca teṣāṃ vakṣyāmi lakṣaṇam .


bhūtabhavyabhavajñānaṃ satyābhivyāhṛtaṃ tathā ..1.61.90..

sambuddhāstu svayaṃ ye tu sambuddhā ye ca vai svayam .


tapaseha prasiddhā ye garbheyaiśca praṇoditam ..91..

mantravyāhāriṇo ye ca aiśvaryātsarvagāśca ye .
ityete ṛṣibiryuktā devadvijanṛpāstu ye ..92..

etān bhāvānadhīyānā ye caita ṛṣayo matāḥ .


saptaite saptabhiścaiva guṇaiḥ saptarṣayaḥ smṛtāḥ ..93..

dīrghāyuṣo mantrakṛta īśvarā divyacakṣuṣaḥ .


buddhāḥ pratyakṣadharmāṇo gotrapravartakāśca ye ..94..

ṣaṭkarmābhiratā nityaṃ śālino gṛhamedhinaḥ .


tulyairvyavaharanti sma adṛṣṭaiḥ karmahetubhiḥ ..95..

agrāmyairvarttayanti sma rasaiścaiva svayaṃkṛtaiḥ .


kuṭumbina ṛdvimanto bāhyāntaranivāsinaḥ ..96..

kṛtādiṣu yugākhyeṣu sarveṣveva punaḥ punaḥ .


varṇāśramavyavasthānaṃ kriyante prathamantu vai ..97..
prāptai tretāyugamukhe punaḥ saptarṣayastviha .
pravarttayanti ye varṇā nāśramāṃścaiva sarvaśaḥ .
teṣāmevānvaye vīrā utpadyante punaḥ punaḥ ..98..

jāyamāne pitā putreputraḥ pitari caiva hi .


evaṃ sametyāvicchedādvarttayantyāyugakṣayāt .
aṣṭāśītisahasrāṇi proktāni gṛhamedhinām ..99..

aryamṇo dakṣiṇā ye tu pitṛyāṇaṃ samāśritāḥ .


dārāgnihotriṇaste vai ye prajāhetavaḥ smṛtāḥ ..1.61.100..

gṛhamedhināñca saṃkhyeyāḥ śmaśānānyāśrayanti te .


aṣṭāśītisahasrāṇi nihitā uttarāyaṇe ..101..

ye śrūyante divaṃ prāptā ṛṣayo hyūrdvaretasaḥ .


mantrabrāhmaṇakarttāro jāyante ha yugakṣaye ..102..

evamāvarttamānāste dvāpareṣu punaḥ punaḥ .


kalpānāṃ bhāṣyavidyānāṃ nānāśāstrakṛtaḥ kṣaye ..103..

bhaviṣye dvāpare caiva droṇirdvaipāyanaḥ punaḥ .


vedavyāso hyatīte'smin bhavitā sumahātapāḥ ..104..

bhaviṣyanti bhaviṣyeṣu śākhāpraṇayanāni tu .


tasmai tadbrahmaṇā brahmatapasā prāptamavyayam ..105..

tapasā karma samprāptaṃ karmaṇā hi tato yaśaḥ .


yaśasā prāpya satyaṃ hi satyenāpto hi cāvyayaḥ ..106..

avyayādamṛtaṃ śukramamṛtāt sarvameva hi .


dhruvamekākṣaramidaṃ svātmanyeva vyavasthitam .
bṛhattvādbṛṃhaṇāccaiva tadbrahmetyabhidhīyate ..107..

praṇavāva sthitaṃ bhūyo bhūrbhuvaḥsvariti smṛtam .


ṛgyajuḥ sāmātharvarūpiṇe brahmaṇe namaḥ ..108..

jagataḥ pralayotpattau yattatkāraṇasaṃjñitam .


mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ ..109..

agādhāparamakṣayyaṃ jagatsammohanālayam .
saprakāśapravṛttibhyāṃ puruṣārthaprayojanam ..1.61.110..

sāṅkhyajñānavatāṃ niṣṭhā gatiḥ saṅgadamātmanaḥ .


yattadavyaktamamṛtaṃ prakṛtibrahma śāśvatam ..111..

pradhānamātmayoniśca guhyaṃ sattvañca śabdyate .


avibhāgastathā śukramakṣaraṃ bahu vācakam .
paramabrahmaṇe tasmai nityameva namo namaḥ ..112..

kṛte punaḥ kriyā nāsti kuta evākṛtakriyā .


sakṛdeva kṛtaṃ sarvaṃ yadvai loke kṛtākṛtam ..113..
śrotavyaṃ vai śrutaṃ vāpi tathaivāsādhusādhutā .
jñātavyañcātha mantavyaṃ spraṣṭavyaṃ bhojyameva ca .
draṣṭavyañcātha śrotavyaṃ jñātavyaṃ vātha kiñcana ..114..

darśitaṃ yadanenaiva jñānaṃ tadvai surarṣiṇām .


yadvai darśitavāneṣa kastadanveṣṭumarhati .
sarvāṇi sarvānsarvāṃśca bhagavāneva so'bravīt ..115..

yadā yatkriyate yena tadā tatso'bhimanyate .


yenedaṃ kriyate pūrvaṃ tadanyena vibhāvitam ..116..

yadā tu kriyate kiñcitkenacidvāṅmayaṃ kvacit .


tenaiva tatkṛtaṃ pūrvaṃ karttṝṇāṃ pratibhāti vai ..117..

viraktañcātiriktañca jñānājñāne priyāpriye .


dharmādharmau sukhaṃ duḥkhaṃ mṛtyuścāmṛtameva ca .
ūrddhvantiryagadhobhāgastasyaivādṛṣṭakāraṇam ..118..

svāyambhuvo'tha jyeṣṭhasya brahmaṇaḥ parameṣṭhinaḥ .


pratyekavidyambhavati tretāsviha punaḥ punaḥ ..119..

vyasyate hyekavidyantaddvāpareṣu punaḥ punaḥ .


brahmā caitaduvācādau tasmin vaivasvate'ntare ..1.61.120..

āvarttamānā ṛṣayo yugākhyāsu punaḥ punaḥ .


kurvanti saṃhitā hyete jāyamānāḥ parasparam ..121..

aṣṭāśītisahasrāṇi śrutarṣīṇāṃ smṛtāni vai .


tā eva saṃhitā hyete āvarttante punaḥ punaḥ ..122..

śritā dakṣiṇapanthānaṃ ye śmaśānāni bhejire .


yuge yuge tu tāḥ śākhā vyasyante taiḥ punaḥ punaḥ ..123..

dvāpareṣviva sarveṣu saṃhitāśca śrutarṣibhiḥ .


teṣāṃ gotreṣvimāḥ śākhā bhavantīha punaḥ punaḥ .
tāḥ śākhāstatra karttāro bhavantīha yugakṣayāt ..124..

evameva tu vijñeyaṃ vyatītānāgateṣviha .


manvantareṣu sarveṣu śākhāpraṇayanāni vai ..125..

atīteṣu atītāni varttante sāmprateṣu ca .


bhaviṣyāṇi ca yāni syurvarṇyante'nāgateṣvapi ..126..

pūrveṇa paścimaṃ jñeyaṃ varttamānena cobhayam .


etena kramayogena manvantaraviniścayaḥ ..127..

evaṃ devāśca pitara ṛṣayo manavaśca ye .


mantraiḥ sahorddhvaṃ gacchanti hyāvarttante ca taiḥ saha ..128..

janalokātsurāḥ sarve paśukalpātpunaḥ punaḥ .


paryāptakāle samprāpte sambhūtā naiva nasya (?) tu ..129..
avaśyambhāvinārthena sambadhyante tadā tu te .
tataste doṣavajjanma paśyante rāgapūrvakam ..1.61.130..

nivarttate tadā vṛttisteṣāmādoṣadarśanāt .


evaṃ deva yugānīha daśakṛtvā nivarttate ..131..

janalokāttapolokaṃ gacchantīhānivarttanam .
evaṃ devayugānīha vyatītāni sahasraśaḥ .
nidhanaṃ brahmaloke vai gatāni munibhissaha ..132..

na śakyamānupūrvyeṇa teṣāṃ vaktuṃ savistarān .


anāditvācca kālasya asaṅkhyānācca sarvaśaḥ .
manvantarāṇyatītāni yāni kalpaiḥ purā saha ..133..

pitṛbhirmunibhirdevaiḥ sārddhaṃ saptārṣibhiśca vai .


kālena pratisṛṣṭānāṃ yugānāñca nivartanam ..134..

etena kramayogena kalpamanvantarāṇi tu .


saprajāni vyatītāni śataśo'tha sahasraśaḥ ..135..

manvantarānte saṃhāraḥ saṃhārānte ca sambhavaḥ .


devatānāmṛṣīṇāñca manoḥ pitṛgaṇasya ca ..136..

na śakyamānupūrvyeṇa vaktuṃ varṣaśatairapi .


vistarastu nisargasya saṃhārasya ca sarvaśaḥ .
manvantarasya saṃkhyāṃ tu mānuṣeṇa nibodhata ..137..

devatānāmṛṣīṇāñca saṅkhyānārthaniśāradaiḥ .
triṃśatkoṭyastu saṃpūrṇāḥ saṅkhyātāḥ saṅkhyayā dvijaiḥ ..138..

saptaṣaṣṭistathānyāni niyutāni ca saṅkhyayā .


viṃśatiśca sahasrāṇi kālo'yaṃ sodhikān vinā ..139..

manvantarasya saṅkhyaiṣā mānuṣeṇa prakīrtitā .


vatsareṇaiva divyena pravakṣyāmyantarammanoḥ ..1.61.140..

aṣṭau śatasahasrāṇi divyayā saṅkhyayā smṛtam .


dvipañcāśattathānyāni sahasrāṇyadhikāni tu ..141..

caturddaśaguṇo hyeṣa kāla āhūtasaṃplavaḥ .


pūrṇaṃ yugasahasraṃ syāttadaharbrahmaṇaḥ smṛtam ..142..

tatra sarvāṇi bhūtāni dagdhānyādityaraśmibhiḥ .


brahmāṇamagrataḥ kṛtvā saha devarṣidānavaiḥ .
praviśanti suraśreṣṭhaṃ devadevaṃ maheśvaram ..143..

sa sraṣṭā sarvabhūtāni kalpādiṣu punaḥ punaḥ .


ityeṣa sthitikālo vai manordevarṣibhiḥ saha ..144..

sarvamanvantarāṇāṃ vai pratisandhiṃ nibodhata .


yugākhyā yā samuddiṣṭā prāgevāsmin mayā tava ..145..
kṛtatretādi saṃyuktaṃ caturyugamiti smṛtam .
tadekasaptatiguṇaṃ parivṛttaṃ tu sādhikam .
manorekamadhīkāraṃ provāca bhagavān prabhuḥ ..146..

evaṃ manvantarāṇāṃ tu sarveṣāmeva lakṣaṇam .


atītānāgatānāṃ vai varttamānena kīrttitam ..147..

ityeṣa kīrttitaḥ sargā manoḥ svāyambhuvasya ha .


prati sandhintu vakṣyāmi tasya vai cāparasya tu ..148..

manvantaraṃ yathā pūrvamṛṣibhirdaivataiḥ saha .


avaśyambhāvinārthena yathā tadvai nivarttate ..149..

asmin manvantare pūrvaṃ trailokyasyeśvarāstu ye .


saptarṣayaśca devāste pitaro manavastathā .
manvantarasya kāle tu sampūrṇe sādhakāstathā ..1.61.150..

kṣīṇādhikārāḥ saṃvṛttā buddhvā paryāyamātmanaḥ .


maharlokāya te sarve unmukhā dadhire gatim ..151..

tato manvantare tasmin prakṣīṇā devatāstu tāḥ .


sampūrṇe sthitikāle tu tiṣṭhantyekaṃ kṛtaṃ yugam ..152..

utpadyante bhaviṣyāśca yāvanmanvantareśvarāḥ .


devatāḥ pitaraścaiva ṛṣayo manureva ca ..153..

manvantare tu sampūrṇe yadyanyadvai kalau yuge .


sampadyate kṛtaṃ teṣu kaliśiṣṭeṣu vai tadā ..154..

yathā kṛtasya santānaḥ kalipūrvaḥ smṛto budhaiḥ .


tathā manvantarānteṣu ādirmanvantarasya ca ..155..

kṣīṇe manvantare pūrve pravṛtte cāpare punaḥ .


mukhe kṛtayugasyātha teṣāṃ śiṣṭāstu ye tadā ..156..

sptarṣayo manuścaiva kālāvekṣāstu ye sthitāḥ .


manvantaraṃ pratīkṣante kṣīyante tapasi sthitāḥ ..157..

manvantaravyavasthārthaṃ santatyarthañca sarvaśaḥ .


pūrvavat sampravarttante pravṛtte vṛṣṭisarjjane ..158..

dvandveṣu sampravṛtteṣu utpannāsvauṣadhīṣu ca .


prajāsu ca niketāsu saṃsthitāsu kvacit kvacit ..159..

vārttāyāntu pravṛttāyāṃ saddharme ṛṣibhāvite .


nirānande gate loke naṣṭe sthāvarajaṅgame ..1.61.160..

agrāmanagare caiva varṇāśramavivarjite .


pūrvamanvantare śiṣṭe ye bhavantīha dhārmikāḥ .
saptarṣayo manuścaiva santānārthaṃ vyavastitāḥ ..161..
prajārthaṃ tapatāṃ teṣāṃ tapaḥ paramaduścaram .
utpadyantīha sarveṣāṃ nidhaneṣviha sarvaśaḥ ..162..

devāsurāḥ pitṛgaṇā munayo manavastathā .


sarpā bhūtāḥ piśācāśca gandharvā yakṣarākṣasāḥ ..163..

tatasteṣāṃ tu ye śiṣṭā śiṣṭācārān pracakṣate .


saptarṣayo manuścaiva ādau manvantarasya ha .
prārambhante ca karmāṇi manuṣyā daivataiḥ saha ..164..

manvantarādau prāgeva tretāyugamukhe tataḥ .


pūrvaṃ devāstataste vai sthite dharme tu sarvaśaḥ ..165..

ṛṣīṇāṃ brahmacaryeṇa gatvā''nṛṇyantu vai tataḥ .


pitṝṇāṃ prajayā caiva devānāmijyayā tathā ..166..

śataṃ varṣasahasrāṇi dharme varṇātmake sthitāḥ .


trayīṃ vārttāṃ daṇḍanītiṃ dharmān varṇāśramāṃstathā .
sthāpayitvāśramāṃścaiva svargāya dadhire matīḥ ..167..

pūrvaṃ deveṣu teṣveva svargāya pramukheṣu ca .


pūrvaṃ devāstataste vai sthitā dharmeṇa kṛtsnaśaḥ ..168..

manvantare parāvṛtte sthānānyutsṛjya sarvaśaḥ .


mantraiḥ sahordhvaṅgacchanti maharlokamanāmayam ..169..

vinivṛttavikārāste mānasīṃ siddhimāsthitāḥ .


avekṣamāṇā vaśinastiṣṭhantyābhūtasaṃplavam ..1.61.170..

tatasteṣu vyatīteṣu sarveṣveteṣu sarvadā .


śūnyeṣu devasthāneṣu trailokye teṣu sarvaśaḥ .
upasthitā ihaivānye devā ye svargavāsinaḥ ..171..

tataste tapasā yuktā sthānānyāpūrayanti vai .


satyaina brahmacaryeṇa śrutena ca samanvitāḥ ..172..

saptarṣīṇaṃ manoścaiva devānāṃ pitṛbhiḥ saha .


nidhanānīha pūrveṣāmādinā ca bhaviṣyatā ..173..

teṣāmatyantaviccheda iha manvantarakṣayāt .


evaṃ pūrvānupūrvyeṇa sthitireṣānavasthitā .
manvantareṣu sarveṣu yāvadābhūtasaṃplavam ..174..

evaṃ manvantarāṇāntu pratisandhānalakṣaṇam .


atītānāgatānāntu proktaṃ svāyambhuvena tu ..175..

manvantareṣvatīteṣu bhaviṣyāṇāṃ tu sādhanam .


evamatyantavicchinnaṃ bhavatyābhūtasaṃplavāt ..176..

manvantarāṇāṃ parivarttanāni ekāntatastāni mahargatāni .


maharjanañcaiva janantapaśca ekāntagāni sma bhavanti satye ..177..
tadbhāvināṃ tatra tu darśanena nānātvadṛṣṭena ca pratyayena .
satye sthitānīha tadā tu tāni prapte vikāre pratisargakāle ..178..

manvantarāṇāṃ parivarttanāni muñcanti satyantu tato'parānte .


tato'bhiyogādviṣamapramāṇaṃ viśanti nārāyaṇameva devam ..179..

manvantarāṇāṃ parivarttaneṣu cirapravṛtteṣu nidhisvabhāvāt .


kṣaṇaṃ rasaṃ tiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivandamānaḥ ..1.61.180..

ityuttarāṇyevamṛṣistutānāṃ dharmātmanāṃ divyadṛśāṃ manūnām .


vāyupraṇītānyupalabhya dṛśyaṃ divyaujasā vyāsasamāsayogaiḥ ..181..

sarvāṇi rājarṣisurarṣimanti brahmarṣidevoragavanti caiva .


sureśasaptarṣipitṛprajaiśairyuktāni samyak parivarttanāni ..182..

udāravaṃśābhijanadyutīnāṃ prakṛṣṭamedhābhisamedhitānām .
kīrtidyutikhyātibhiranvitānāṃ puṇyaṃ hi vikhyāpanamīśvarāṇām ..183..

svargīyametat paramaṃ pavitraṃ putrīyametacca paraṃ rahasyam .


japyaṃ mahatparvasu caitadagryaṃ duḥsvapnaśāntiḥ paramāyuṣeyam ..184..

prajeśadevarṣimanupradhānāṃ puṇyaprasūtiṃ prathitāmajasya .


mamāpi vikhyāpanasaṃyamāya siddhiṃ juṣadhvaṃ sumaheśatatvam ..185..

ityetadantaraṃ proktaṃ manoḥ svāyambhuvasya tu .


vistareṇānupūrvyā ca bhūyaḥ kiṃ varṇayāmyaham ..186..

iti mahāpurāṇe vāyuprokte prajāpativaṃśānukīrttanaṃ nāmaikaṣaṣṭitamo'dhyāyaḥ ..1.61..

ānandāśrama saṃskaraṇa adhyāya ..62..

śrīgaṇeśāya namaḥ ..

śāṃśapāyana uvāca ..

kramaṃ manvantarāṇāntu jñātumicchāmi tattvataḥ .


daivatānāṃ ca sarveṣāṃ ye ca yasyāntare manoḥ ..1..

sūta uvāca ..

manvantarāṇāṃ yāni syuratītānāgatāni ha .


samāsādvistarāccaiva bruvato vai nibodata ..2..

svāyambhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā .


auttamastāmasaścaiva tathā raivatacākṣuṣau .
ṣaḍete manavo'tītā vakṣyāmyaṣṭāvanāgatān ..3..

sāvarṇāḥ pañca raucyaśca bhautyo vaivasvatastathā .


vakṣyāmyetān purastāttu manorvaivasvatasya ha ..4..

manavaḥ pañca ye'tītā mānavāṃstān nibodhata .


manvantaraṃ mayā coktaṃ krāntaṃ svāyambhuvasya ha ..5..
ata ūrddhvaṃ pravakṣyāmi manoḥ svārociṣasya ha .
prajāsargaṃ samāsena dvitīyasya mahātmanaḥ ..6..

āsan vai tuṣitā devā manusvārociṣe'ntare .


pārāvatāśca vidvāṃso dvāveva tu gaṇau smṛtau ..7..

tuṣitāyāṃ samutpannāḥ kratoḥ putrāḥ svarociṣaḥ .


pārāvatāśca śiṣṭāśca dvādaśautau gaṇau smṛtau .
chandajāśca caturviṃśaddevāste vai tadā smṛtāḥ ..8..

dhaivasyaśo'tha vāmānyo gopā devāyatastathā .


ajaśca bhagavān devo duroṇaśca mahābalaḥ ..9..

āpaścāpi mahābāhurmahaujāścāpi vīryavān .


cikitvān nibhṛto yaśca aṃśoyaścaiva paṭhyate .
ityete kratuputrāstu tadāsan somapāyinaḥ ..2.1.10.. 62.10

pracetāścaiva yo devo viśvedevāstathaiva ca .


samañjo viśruto yaśca ajihmaścārimarddanaḥ ..11..

ajoṣau ca mahābhāgau yavīyaśca mahābalaḥ ..12..

hotā yajvāca ityete parākrāntāḥ parāvatāḥ .


ityetā devatā hyāsanmanusvārociṣentare ..13..

somapāstu tadā hyetāścaturviṃśatidevatāḥ .


teṣāmindrastadā hyāsīdvaidhaśca lokaviśrutaḥ ..14..

ūrjau vasiṣṭhaputrastu stambhaḥ kāśyapa eva ca .


bhārgavaśca tadā droṇo ṛṣabho'ṅgirasastathā ..15..

paulastyaścaiva dattātrirātreyo niścalastathā .


paulahasya ca dhāvāṃstu ete saptarṣayaḥ smṛtāḥ ..16..

bṛhadguho navaścaiva sutāścaite nava smṛtāḥ ..17..

manoḥ svārociṣasyaite putrā vaṃśakarāḥ smṛtāḥ .


purāṇe parisaṅkhyātā dvitīyaṃ caitadantaram ..18..

saptarṣayo manurdevāḥ pitaraśca catuṣṭayam .


mūlaṃ manvantarasyaite teṣāṃ caivāntare prajāḥ ..19..

ṛṣīṇāṃ devatāḥ putrāḥ pitaro devasūnavaḥ .


ṛṣayo devaputrāśca iti śāstraviniścayaḥ ..2.1.20.. 62.21

manoḥ kṣatraṃ viśaścaiva saptarṣibhyo dvijātayaḥ .


etanmanvantaraṃ proktaṃ samāsānna tu vistarāt ..21..

svāyambhuvena vistāro jñeyaḥ svārociṣasya tu .


na śakyo vistarastasya vaktuṃ varṣaśatairapi .
punaruktabahutvāttu prajānāṃ vaikule kule ..22..
tṛtīyastvatha paryāya auttamasyāntare manoḥ .
pañca caiva gaṇāḥ proktāstān vakṣyāmi nibodhata ..23..

sudhāmānaśca devāśca ye cānye vaśavarttinaḥ .


pratarddanāḥ śivāḥ satyā gaṇā dvādaśa vai smṛtāḥ ..24..

satyo dhṛtirdamo dāntaḥ kṣamaḥ kṣāmo dhṛtiḥ śuciḥ .


īṣorjāśca tathā jyeṣṭho vapuṣmāṃścaiva dvādaśa .
ityete nāmabhiḥ krāntāḥ sudhāmānastu dvādaśa ..25 .
sahasradhāro viśvātmā śamitāro bṛhadvasuḥ .
viśvadhāviśvakarmā ca manasvanto virāḍyaśāḥ ..26..

jyotiścaiva vibhāvyaśca kīrttimān vaṃśakāriṇaḥ .


anyānārādhito devo vasudhiṣṇo vivasvasuḥ ..27..

dinakratuḥ sudharmā ca dhṛtavarmā yaśasvinaḥ .


ketumāṃścaiva ityete kīrtitāstu pramarddanāḥ ..28..

haṃsasvaro'hihā caiva pratarddanayaśaskarau .


sudāno vasudānaśca sumañjasaviṣāvubhau ..29..

jantuvāhayatiścaiva suvittasunayastathā .
śivā hyete tu vijñeyā yajñiyā dvādaśāparāḥ ..2.1.30.. 62.30

satyānāmapi nāmāni nibodhata yathāmatam .


dikpatirvākpatiścaiva viśvaḥ śambhustathaiva ca ..31..

svamṛḍīko'dhipaścaiva varccodhā muhyasarvvaśaḥ .


vāsavaśca sadāśvaśca kṣemānandau tathaiva ca ..32..

satyā hyete parikrāntā yajñiyā dvādaśāparāḥ .


ityete devatā hyāsannauttamasyāntare manoḥ ..33..

ajaśca paraśuścaiva divyo divyauṣadhirnnayaḥ .


devānujaścāpratimo mahotsāhauśijastathā ..34..

vinītaśca suketuśca sumitraḥ subalaḥ śuciḥ .


auttamasya manoḥ putrāstrayodaśa mahātmanaḥ .
ete kṣatrapraṇetārastṛtīyaṃ caitadantaram ..35..

auttame parisaṅkhyātaḥ sargaḥ svārociṣeṇa tu .


vistareṇānupūrvyā ca tāmasastānnibodhata ..36..

caturthetvatha paryāye tāmasasyāntare manoḥ .


satyā svarūpāḥ sudhiyo harayaścaturo gaṇāḥ ..37..

pulastyaputrastu śīrṣyaṇyāstamaścaivāṣṭamastathā .
indriyāṇi tadā devā manostasyāntare smṛtāḥ ..38..
indriyāṇāṃ śataṃ yaddhimunayaḥ pratijānate .
satyaprāṇāstu śīrṣyaṇyāstamaścaivāṣṭamastathā .
indriyāṇi tadā devā manostasyāntare smṛtāḥ ..39..

teṣāṃ ca prabhudevānāṃ śivirindraḥ pratāpavān .


saptarṣayo'ntare caiva tānnibodhata sattamāḥ ..2.1.40.. 62.40

kāvyo harṣastathā caiva kāśyapaḥ pṛthureva ca .


ātreyaścāgnirityeva jyotirdhāmā ca bhārgavaḥ ..41..

paulaho vanapīṭhaśca gotre vāsiṣṭha eva ca .


caitrastathāpi paulastya ṛṣayastāmase'ntare ..42..

januvaṇḍastathā śāntirnaraḥ khyātirbhayastathā .


priyabhṛtyo hyavakṣiśca pṛṣṭaloḍho dṛḍhodyataḥ .
ṛtaśca ṛtabandhuśca tāmasasya manoḥ sutāḥ ..43..

pañcametvatha paryāye manoścāriṣṇave'ntare .


gaṇāstu susamākhyātā devatānāṃ nibodhata ..44..

amṛtā bhābhūtarajovikuṇṭhāḥ sasumedhasaḥ .


cariṣṇostu śubhāḥ putrā vasiṣṭhasya prajāpateḥ .
caturdaśa ca catvāro gaṇāsteṣāntu bhāsvarāḥ ..45..

svatravipregnibhāsasva pratyetiṣṭhāmṛtastathā .
sumatirvāvirāvaśca vācinodaḥ sravastathā ..46..

pravirāśī ca vādaśca prāśaśceti caturdaśa .


amṛtābhāḥ smṛtā hyete devāścāriṣṇave'ntare ..47..

matiśca sumatiścaiva ṛtasatyau tathaiva ca .


āvṛtirvivṛtiścaiva mado vinaya eva ca ..48..

jetā jiṣṇuḥ sahaścaiva dyutimān sravasastathā .


ityetānīha nāmāni ābhūtarajasāṃ viduḥ ..49..

vṛṣabhettā jayo bhīmaḥ śucirdānto yaśo damaḥ .


nātho vidvānajeyaśca kṛśo gauro dhruvastathā .
kīrtitāstu vikuṇṭhā vai sumedhāstu nibodhata ..2.1.50.. 62.50

medhā medhātithiścaiva satyamedhāstathaiva ca .


pṛśrimedhālpamedhāśca bhūyomedhādayaḥ prabhuḥ ..51..

dīptimedhā yaśomedhāḥ sthiramedhāstathaiva ca .


sarvamedhāśvamedhāśca pratimedhāśca yaḥ smṛtaḥ .
medhāvān medhaharttā ca kīrttitāstu sumedhasaḥ ..52..

vibhurindrastadā teṣāmāsīdvikrāntapauruṣaḥ .
paulastyo vedabāhuśca yajurnāmā ca kāśyapaḥ ..53..
hiraṇyaromāṅgiraso vedaśrīścaiva bhārgavaḥ .
ūrddhvabāhuśca vāsiṣṭhaḥ parjanyaḥ paulahastathā .
satyanetrastathātreya ṛṣayo raivatāntare ..54..

mahāpurāṇasambhāvyaḥ pratyaṅgaparahā śuciḥ .


balabandhurnirāmitraḥ ketubhṛṅgo dṛḍhavrataḥ .
cariṣṇavasya putrāste pañcamañcaitadantaram ..55..

svārociṣottamaścaiva tāmaso raivatastathā .


priyavratānvayā hyete catvāro manavastathā ..56..

ṣaṣṭhe khalvatha paryāye devā ye cākṣuṣe'ntare .


ādyāḥ prasūtā bhāvyāśca pṛthukāśca divaukasaḥ .
mahānubhāvalekhāśca pañca devagaṇāḥ smṛtaḥ ..57..

divaukasaḥ sarga eṣa procyate mātṛnāmabhiḥ .


atreḥ putrasya naptāra āraṇyasya prajāpateḥ .
gaṇāśca teṣāṃ devānāmekaiko hyaṣṭakaḥ smṛtaḥ ..58..

antarikṣo vasuhayo hyatithiśca priyavataḥ .


śrotā mantā sumantā ca ādyā hyete prakīrttitāḥ ..59..

śyenabhadrastathā paśyaḥ pathyanetro mahāyaśāḥ .


sumanāśca suvetāśca raivataḥ supracetasaḥ .
dyutiścaiva mahāsattvaḥ prasūtāḥ parikīrttitāḥ ..2.1.60.. 62.60

vijayaḥ sujayaścaiva manodyānau tathaiva ca .


sumatiḥ supariścaiva vijñāto'rthapatiśca yaḥ .
bhāvyā hyete smṛtā devāḥ pṛthukāṃstu nibodhata ..61..

ajiṣṭaḥ śākyano devo vānapṛṣṭhastathaiva ca .


śāṅkaraḥ satyadhṛṣṇuśca viṣṇuśca vijayastathā .
ajitaśca mahābhāgaḥ pṛthukāste divaukasaḥ ..62..

lekhāṃstathā pravakṣyāmi bruvato me nibodhata .


manojavaḥ praghāsastu pracetāstu mahāyaśāḥ ..63..

vāto dhruvakṣitiścaiva adbhutaścaiva vīryavān .


avano bṛhaspatiścaiva lekhāḥ samparikīrttitāḥ ..64..

manojavo mahāvīryasteṣāmindrastadābhavat .
unnato bhārgavaścaiva haviṣmānaṅgiraḥsutaḥ ..65..

sudhāmā kāśyapaścaiva vāsiṣṭho virajastathā .


atimānaśca paulastyaḥ sahiṣṇuḥ paulahastathā .
madhurā treya ityete sapta vai cākṣuṣe'ntare ..66..

ūruḥ pūruḥ śatadyumnastapasvī satyavāk kṛtiḥ .


agniṣṭudatirātraśca sudyumnaśceti te nava ..67..
abhimanyuśca daśamo nādvaleyā manoḥ sutāḥ .
cākṣuṣasya sutā hyete ṣaṣṭhaṃ caiva tadantaram ..68..

vaivasvatena saṅkhyātastasya sargo mahātmanaḥ .


vistareṇānupūrvyā ca kathitaṃ vai mayā dvijāḥ ..69..

..ṛṣaya ūcuḥ ..

cākṣuṣasya tu dāyādaḥ sambhūtaḥ kaśyapānvaye .


tasyānvavāye ye'pyanye tanno brūhi yathātatham ..2.1.70.. 62.70

sūta uvāca ..

cākṣuṣasya nisargantu samāsācchrotumarhatha .


tasyānvavāye sambhūtaḥ pṛthurvainyaḥ pratāpavān ..71..

prajānāṃ patayaścānye dakṣaḥ prācetasastathā .


uttānapādaṃ jagrāha putramatriḥ prajāpatiḥ ..72..

dakṣakasya tu putro'sya rājā hyāsīt prajāpateḥ .


svāyambhuvena manunā datto'treḥ kāraṇaṃ prati ..73..

manvantaramathāsādya bhaviṣyaṃ cākṣuṣasya ha .


ṣaṣṭhaṃ tadanuvakṣyāmi upodghātena vai dvijāḥ ..74..

uttānapādāccaturā sūnṛtā vittabhāvinī .


utpannā cādhidharmeṇa dhruvasya jananī śubhā .
dharmasya patnyāṃ lakṣmyāṃ vai utpannā sā śucismitā ..75..

dhruvañca kīrttimantañca ayasmantaṃ vasuṃ tathā .


uttānapādo'janayat kanye dve ca śucismite .
manasvinīṃ svarāñcaiva trayoḥ putrāḥ prakīrttitāḥ ..76..

dhruvo varṣasahasrāṇi daśa divyāni vīryavān .


tapastepe nirāhāraḥ prārthayan vipulaṃ yaśaḥ ..77..

tretāyuge tu prathame pautraḥ svāyambhuvasya saḥ .


ātmānaṃ dhārayan yogāt prārthayan sumahadyaśaḥ ..78..

tasmai brahmā dadau prīto jyotiṣāṃ sthānamuttamam .


ābhūtasaṃplavaṃ hṛdyamastodayavivarjitam ..79..

tasyātimātrāmṛddhiṃ ca mahimānaṃ nirīkṣya ha .


daityāsurāṇāmācāryaḥ ślokamapyuśanā jagau ..2.1.80.. 62.80

aho sya tapaso vīryamaho śrutamaho hutam .


sthitāḥ saptarṣayaḥ kṛtvā yadenamupari dhruvam .
dhruve divaṃ samāsaktamīśvaraḥ sa divaspatiḥ ..81..

dhruvātpuṣṭiñca bhavyañca bhūmiḥ sā suṣuve nṛpau .


svāṃ chāyāmāha vai puṣṭirbhava nārī tu tāṃ vibhuḥ ..82..
satyābhivyāhṛte tasya sadyaḥ strī sābhavattadā .
divyasaṃhana nācchāyā divyābharaṇabhūṣitā ..83..

chāyāyāṃ puṣṭirādhatta pañca putrānakalmaṣān .


prācīnagarbhaṃ vṛṣakaṃ vṛkañca vṛkalaṃ dhṛtim ..84..

patnī prācīnagarbhasya bhūvarcā suṣuve nṛpam .


nāmnodāradhiyaṃ putramindro yaḥ pūrvajanmani ..85..

saṃvatsarasahasrānte sakṛdāhāramāharat .
evaṃ manvantaraṃ yuktamindratvaṃ prāptavānvibhuḥ ..86..

udāradheḥ sutaṃ bhadrājanayatsā divañjayam .


ripuṃ ripuñjayaṃ jajñe varāṅgī sā divañjayāt ..87..

riporādhatta bṛhatī cākṣuṣaṃ sarvatejasam .


vyajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṇo manum .
prajāpaterātmajāyāmāraṇyasya mahātmanaḥ ..88..

manorajāyanta daśanadvalāyāṃ śubhāḥ sutāḥ .


kanyāyāṃ vai mahābhāga vairājasya prajāpateḥ ..89..

ūruḥ pūruḥ śatadyumnastapasvī satyavāk kaviḥ .


agniṣṭudatirātraśca sudyumnaśceti te nava .
abhimanyuśca daśamo nadvalāyāṃ manoḥ sutāḥ ..2.1.90.. 62.90

ūrorajanayat putrān ṣaḍāgneyī mahāprabhān .


aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam ..91..

aṅgāta sunīthāpatyaṃ vai venamekaṃ vyajāyata .


apacāreṇa venasya prakopaḥ sumahānabhūt ..92..

prajārthamṛṣayastasya mamanthurdakṣiṇaṃ karam .


venasya pāṇau mathite sambabhūva mahānnṛpaḥ .
vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrttitaḥ ..93..

sa dhanvī kavacī jātastejasā prajvalanniva .


pṛthurvainyaḥ sarvalokān rarakṣa kṣatrapūrvajaḥ ..94..

tasya stavārthamutpannau nipuṇau sūtamāgadhau ..95..

teneyaṃ gaurmahārājñā dugdhā sasyāni dhīmatā .


prajānāṃ vṛttikāmānāṃ devaiṛṣigaṇaiḥ saha ..96..

pitṛbhirdānavaiścaiva gandharvairapsarogaṇaiḥ .
sarvaiḥ puṇyajanaiścaiva vīrudbhiḥ parvataistathā ..97..

teṣu teṣu tu pātreṣu duhyamānā vasundharā .


prādādyathepsitaṃ kṣīraṃ tena lokāṃstvadhārayat ..98..

ṛṣaya ūcuḥ ..
vistareṇa pṛthorjanma kīrttayasva mahā mate .
yathā mahātmanā dugdhā pūrvaṃ tena vasundharā ..99..

yathā devaiśca nāgaiśca yathā brahmarṣibhiḥ saha .


yathā yakṣaiḥ sagandharvairapsarobhiryathā purā ..2.1.100.. 62.100

teṣāṃ pātraviśeṣāṃśca dogdhāraṃ kṣīrameva ca .


tathā vatsaviśeṣāṃśca tannaḥ prabrūhi pṛcchatām ..101..

yasmiṃśca kāraṇe pāṇirvenasya mathitaḥ purā .


kruddhairmaharṣibhiḥ pūrvaṃ tat sarvaṃ kathayasva naḥ ..102..

..sūta uvāca ..

varṇayiṣyāmi vo viprāḥ pṛthorvainyasya sambhavam .


ekāgrāḥ prayatāścaiva śūśrūṣadhvaṃ dvijottamāḥ ..103..

nāśucernāpi pāpāya nāśiṣyāyāhitāya ca .


varṇayeyamimaṃ puṇyaṃ nāvratāya kathañcana ..104..

svargyaṃ yaśasyamāyuṣyaṃ puṇyaṃ vedaiśca sammitam .


rahasyamṛṣibhiḥ proktaṃ śrṛṇuyādyo'nasūyakaḥ ..105..

yaścemaṃ śrāvayenmartyaḥ pṛthorvainyasya sambhavam .


brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam .
goptā dharmasya rājāsau babhūvātrisamaḥ prabhuḥ ..106..

atrivaṃśasamutpanno hyaṅgo nāma prajāpatiḥ .


yasya putro'bhavadveno nātyarthaṃ dhārmika stathā ..107..

jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ .


sa mātāmahadoṣeṇa venaḥ kālātmajātmajaḥ ..108..

sa dharmaṃ pṛṣṭhataḥ kṛtvā kāmāllobhe vyavarttata .


sthāpanaṃ sthāpayāmāsa dharmāpetaṃ sa pārthivaḥ ..109..

vedaśāstrāṇyatikramya hyadharme nirato'bhavat .


niḥsvādhyāyavaṣaṭkārāḥ prajā stasmin praśāsati .
āsanna ca papuḥ somaṃ hutaṃ yajñeṣu devatāḥ ..2.1.110.. 62.110

na yaṣṭavyaṃ na hotavyamiti tasya prajāpateḥ .


āsīt pratijñā krūreyaṃ vināśe pratyupasthite ..111..

ahamijyaśca pūjyaśca sarvayajñe dvijātibhiḥ .


mayi yajño vidhātavyo mayi hotavyamityapi ..112..

tamatikrāntamaryādamādadānamasāmpratam .
ūcurmaharṣayaḥ sarve marīcipramukhāstathā ..113..
vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaraśatān bahūn .
mā'dharmaṃ vena kārṣīstvaṃ naiṣa dharmaḥ sanātanaḥ .
nidhane ca prasūto'si prajāpatirasaṃśayaḥ ..114..

pālayiṣye prajāśceti tvayā pūrvaṃ pratiśrutam .


tāṃstathā vādinaḥ sarvān brahmarṣīnabravīttadā ..115..

sa prahasya tu durbuddhiridaṃ vacanakovidaḥ .


sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vai mayā ..116..

vīryaśrutatapaḥsatyairmayā vā kaḥ samo bhuvi .


mahātmānamanūnaṃ māṃ yūyaṃ jānīta tattvataḥ ..117..

prabhavaḥ sarvalokānāṃ dharmāṇāñca viśeṣataḥ .


icchan daheyaṃ pṛthivīṃ plāvayeyaṃ jalena vā .
sṛjeyaṃ vā graseyaṃ vā nātra kāryā vicāraṇā ..118..

yadā na śakyate stambhānmānācca bhṛśamohitaḥ .


anunetuṃ nṛpo venastataḥ kruddhā maharṣayaḥ ..119..

nigṛhya taṃ mahābāhuṃ visphurantaṃ yathā'nalam .


tato'sya vāmahastaṃ te mamanthurbhṛśakopitāḥ ..2.1.120.. 62.120

tasmāt pramathyamānādvai jajñe pūrvamabhiśrutaḥ .


hrasvo'timātraṃ puruṣaḥ kṛṣṇaścāpi tathā dvijāḥ ..121..

sa bhītaḥ prāñjaliścaiva sthitavān vyākulendriyaḥ .


tamārttaṃ vihvalaṃ dṛṣṭvā niṣīdetyabruvan kila ..122..

niṣādavaṃśakarttā'sau babhūvānantavikramaḥ .
dhīvarānasṛjatso'pi venakalmaṣasambhavān ..123..

ye cānye vindhyanilayāstumburātuvarāḥ khasāḥ .


adharmarucayaścāpi sambhūtā venakalmaṣāt ..124..

punarmaharṣayastasya pāṇiṃ venasya dakṣiṇam .


araṇīmiva saṃrambhānmamanthurjātamanyavaḥ ..125..

pṛthustasmāt samutpannaḥ karāsphālanatejasaḥ .


pṛthoḥ karatalādvāpi yasmājjātaḥ pṛthustataḥ .
dīpyamānaḥ svavapuṣā sākṣādagnirivojvalan ..126..

ādyamājagavaṃ nāma dhanurgṛhya mahāravam .


śarāṃśca bibhradrakṣārthaṃ kavacañca mahāprabham ..127..

tasmiñjāte'tha bhūtāni saṃprahṛṣṭāni sarvaśaḥ .


samutpanne mahārātri venaśca tridivaṅgataḥ ..128..

samutpannena rājarṣiḥ sa satputreṇa dhīmatā .


puruṣavyāghraḥ punnāmno narakātrtrāyate tataḥ ..129..
taṃ nadyaśca samudrāśca ratnānyādāya sarvaśaḥ .
samāgamya tadā vainyamabhyaṣiñcannarādhipam .
mahatā rājarājyena mahārājaṃ mahādyutim ..130.. 62.130

so'bhiṣikto mahārājā devairaṅgirasaḥ sutaiḥ .


ādirājo mahārājaḥ pṛthurvainyaḥ pratāpavān ..131..

pitrā'parañjitāstasya prajāstenānurañjitāḥ .
tato rājeti nāmāsya anurāgādajāyata ..132..

āpastastambhire cāsya samudramabhiyāsyataḥ .


parvatāśca viśīryante dhvajabhaṅgaśca nābhavat ..133..

akṛṣṭapacyā pṛthivī siddhyantyannāni cintayā .


sarvakāmadughā gāvaḥ puṭake puṭake madhu ..134..

etasminneva kāle ca yajñe paitāmahe śubhe .


sūtaḥ sūtyāṃ samutpannaḥ sautye'hani mahāmatiḥ .
tasminneva mahāyajñe jajñe prājño'tha māgadhaḥ ..135..

aindreṇa haviṣā cāpi haviḥ pṛktaṃ bṛhaspateḥ .


juhāvendrāya devena tataḥ sūto vyajāyata ..136..

pramādastatra sañjajñe prāyaścittañca karmasu .


śiṣyahavyena yatpṛktamābhibhūtaṃ gurorhaviḥ .
adharottaracāreṇa jajñe tadvarṇavaikṛtam ..137..

yacca kṣatrātsambhavadbrāhmaṇyāṃ hīnayonitaḥ .


sūtaḥ pūrveṇa sādharmatulyadharmaḥ prakīrttitaḥ ..138..

madhyamo hyeṣa sūtasya dharmaḥ kṣatropajīvanam .


rathanāgāśca caritaṃ jaghanyañca cikitsitam ..139..

pṛthoḥ stavārthaṃ tau tatra samāhūtau surarṣibhiḥ .


tāvūcurmunayaḥ sarve stūyatāmeṣa pārthivaḥ .
karmaitadanurūpaṃ vāṃ pātraṃ stotrasya cāpyayam ..2.1.140.. 62.142

tāvūcatustadā sarvāṃstānṛṣīnsūtamāgadhau .
āvāṃ devānṛṣīṃścaiva prīṇayāvaḥ svakarmabhiḥ ..141..

na cāsya karma vai vidvo na tathā lakṣaṇaṃ yaśaḥ .


stotraṃ yenāsya kuryāvo rājñastejasvino dvijāḥ ..142..

ṛṣibhistau niyuktau tu bhaviṣyaiḥ stūyatāmiti .


dānadharmarato nityaṃ satyavān sa jitendriyaḥ .
jñānaśīlo vadānyastu saṃgrāmeṣvaparājitaḥ ..143..

yāni karmāṇi kṛtavān pṛthuścāpi mahābalaḥ .


tāni śīlena baddhāni stuvadbhiḥ sūtamāgadhaiḥ ..144..
tataḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ .
anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca ..145..

tadā vai pṛthivīpālāḥ stūyante sūtamāgadhaiḥ .


āśīrvādaiḥ prabodhyante sūtamāgadhabandibhiḥ ..146..

taṃ dṛṣṭvā paramaprītāḥ prajā ūcurmaharṣayaḥ .


eṣa vo vṛttido vainyo bhavantviti narādhipaḥ ..147..

tato vainyaṃ mahābhāgaṃ prajāḥ samabhidudruvuḥ .


tvanno vṛttiṃ vidhatsveti maharṣervacanāttadā .
so'bhidrutaḥ prajābhistu prajāhitacikīrṣayā ..148..

dhanurgṛhītvā bāṇāṃśca vasudhāmārddayadbalī .


asyārddanabhaya trastā gaurbhūtvā prādravanmahī ..149..

tāṃ pṛthurdhanurādāya dravantīmanvadhāvata .


sā lokān brahmalokādīn gatvā vainyabhayāttadā .
dadarśa cāgrato vainyaṃ kārmukodyatadhāriṇam ..2.1.150.. 62.152

jvaladbhirviśikhairbāṇairdīptatejasamacyutam .
mahāyogaṃ mahātmānaṃ durddharṣamamarairapi ..151..

alabhantī tadā trāṇaṃ vainyamevānvapadyata .


kṛtāñjalipuṭā devī pūjyā lokaistribhiḥ sadā ..152..

uvāca vainyaṃ nādharmaṃ strīvadhe paripaśyasi .


kathaṃ dhārayitā cāsi prajā rājan mayā vinā ..153..

mayi lokāḥ sthitā rājan mayedandhāryate jagat .


madṛte ca vinaśyeyuḥ prajāḥ pārthivasattama ..154..

na māmarhasi vai hantuṃ śreyaścettvaṃ cikīrṣasi .


prajānāṃ pṛthivīpāla śrṛṇu cedaṃ vaco mama ..155 .
upāyataḥ samārabdhāḥ sarve siddhantyupakramāḥ.

hatvāpi māṃ na śaktastvaṃ prajānāṃ pālane nṛpa ..156..

annabhūtā bhaviṣyāmi jahi kopaṃ mahādyute .


avadhyāśca striyaḥ prāhustiryagyoniśateṣvapi .
matvaivaṃ pṛthivīpāla dharmaṃ na tyaktumarhasi ..157..

evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ .


krodhaṃ nigṛhya dharmātmā vasudhāmidamabravīt ..158..

ekasyārthāya yo hanyādātmano vā parasya vā .


ekaṃ prāṇaṃ bahūn vāpi kāmaṃ tasyāsti pātakam ..159..

yasmiṃstu nihate bhadre labhante bahavaḥ sukham .


tasminhate śubhe nāsti pātakañcopa pātakam ..2.1.160.. 62.162
so'haṃ prajānimittaṃ tvāṃ vadhiṣyāmi vasundhare .
yadi me vacanaṃ nādya kariṣyasi jagaddhitam ..161..

tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm .


ātmānaṃ prathayitveha dhārayiṣyāmyahaṃ prajāḥ ..162..

sā tvaṃ vacanamāsādya mama dharmabhṛtāṃ vare .


sañjīvaya prajā nityaṃ śaktā hyasi na saṃśayaḥ ..163..

duhitṛtvañca me gaccha evametaṃ mahadvaram .


niyacche tvāntu dharmārthaṃ prayuktaṃ ghoradarśane ..164..

pratyuvāca tato vainyamevamuktā satī mahī .


evametadahaṃ rājan vidhāsyāmi na saṃśayaḥ ..165..

vatsantu mama taṃ yaccha kṣareyaṃ yena vatsalā .


samāñca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara .
yathā viṣyandamānañca kṣīraṃ sarvatra bhāvaye ..166..

tata utsārayāmāsa śilājālāni sarvaśaḥ .


dhanuṣkoṭyā tato vainyastena śailā vivārddhitāḥ ..167..

manvantareṣvatīteṣu viṣamāsīdvasundharā .
svabhāvenābhavaṃstasyāḥ samāni viṣamāṇi ca ..168..

na hi pūrvanisarge vai viṣame pṛthivītale .


pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vāpi vidyate ..169..

na sasyāni na gorakṣā na kṛṣirna vaṇikpathaḥ .


cākṣuṣasyāntare pūrvametadāsītpurā kila .
vaivasvate'ntare tasminsarvasyaitasya sambhavaḥ ..2.1.170.. 62.172

samatvaṃ yatra yatrāsīdbhūyastasmiṃstadeva hi .


tatra tatra prajāstā vai nivasanti sma sarvadā ..171..

āhāraḥ phalamūlantu prajānāmabhatkila .


vainyātprabhṛti loke'sminsarvasyaitasya sambhavaḥ ..172..

kṛcchreṇa mahatā so'pi pranaṣṭāsvoṣadhīṣu vai .


sa kalpayitvā vatsantu cākṣuṣaṃ manumīśvaraḥ .
pṛthurdudoha sasyāni svatale pṛthivīṃ tataḥ ..173..

sasyāni tena dugdhāni vainyena tu vasundharām .


manuñca cākṣuṣaṃ kṛtvā vatsampātre ca bhūmaye .
tenānnena tadā tā vai varttayante prajāḥ sadā ..174..

ṛṣibhiḥ stūyate vāpi punardugdhā vasundharā .


vatsaḥ somastvabhūtteṣāṃ dogdhā cāpi bṛhaspatiḥ ..175..

pātramāsīttu chandāṃsi gāyatryādīni sarvaśaḥ .


kṣīramāsīttadā teṣāṃ tapo brahma ca śāśvatam ..176..
punaḥ stutvā devagaṇaiḥ purandarapurogamaiḥ .
sauvarṇaṃ pātramādāya amṛtaṃ duduhe tadā .
tenaiva varttayante ca devā indrapurogamāḥ ..177..

nāgaiśca stūyate dugdhā viṣaṃ kṣīraṃ tadā mahī .


teṣāñca vāsukirdogdhā kādraveyā mahaujasaḥ ..178..

nāgānāṃ vai dvijaśreṣṭha sarpāṇāñcaiva sarvaśaḥ .


tenaiva varttayantyugrā mahākāyā maholbaṇāḥ .
tadāhārāstadācārāstadvīryāstu sadāśrayāḥ ..179..

śrāma(āma)pātre punardugdhā tvantarddhānamiyaṃ mahī .


vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanaistathā ..2.1.180.. 62.182

dogdhā ca jatunābhastu pitā maṇivarasya saḥ .


yakṣātmajo mahātejā vaśī sa sumahābalaḥ .
tena te varttayantīti paramarṣiruvāca ha ..181..

rākṣasaiśca piśācaiśca punardugdhā vasundharā .


brahmopetastu dogdhā vai teṣāmāsītkuberakaḥ ..182..

rakṣaḥ sumālī balavānkṣīraṃ rudhirameva ca .


kapālapātre nirdugdhā antarddhānañca rākṣasaiḥ .
tena kṣīreṇa rakṣāṃsi varttayantīha sarvaśaḥ ..183..

padmapātre punardugdhā gandharvairapsarogaṇaiḥ .


vatsaṃ citrarathaṃ kṛtvā śucīn gandhāstathaiva ca ..184..

teṣāṃ viśvāvasustvāsīddogdhā putro muneḥ śuciḥ .


gandharvarājo'tibalo mahātmā sūryasannibhaḥ ..185..

śailaiśca stūyate dugdhā punardevī vasundharā .


tatrauṣadhīrmūrttimatī ratnāni vividhāni ca ..186..

vatsastu himavāṃsteṣāṃ merurdogdhā mahāgiriḥ .


pātrantu śailamevāsīttena śailaḥ pratiṣṭhitaḥ ..187..

stūyate vṛkṣavīrudbhiḥ punardugdhā vasundharā .


palāśapātramādāya dugdhaṃ chinnaprarohaṇam ..188..

kāmadhuk puṣpitaḥ śailaḥ plakṣo vatso yaśasvinī .


sarvakāmadughā dogdhrī pṛthivī bhūtabhāvinī ..189..

saiṣā dhātrī vidhātrī ca dhāraṇī ca vasundharā .


dugdhā hitārthaṃ lokānāṃ pṛthunā iti naḥ śrutam .
carācarasya lokasya pratiṣṭhā yonireva ca ..2.1.190.. 62.193

iti śrīmahāpurāṇe vāyuprokte pṛthivīdohanaṃ nāma prathamo'dhyāyaḥ ..2.1..


..63..

..sūta uvāca ..

āsīdiyaṃ samudrāntā medinīti pariśrutā .


vasu dhārayate yasmādvasudhā tena cocyate ..1..

madhukaiṭabhayoḥ pūrvaṃ medasā saṃpariplutā .


tato'bhyupagamādrājñaḥ pṛthorvainyasya dhīmataḥ ..2..

iyañcāsīt samudrāntā medinīti pariśrutā .


duhitṛtvamanuprāptā pṛthivītyucyate tataḥ ..3..

prathitā pravibhaktā ca śobhitā ca vasundharā .


sasyākaravatī rājñā pattanākaramālinī .
cāturvarṇyasamākīrṇā rakṣitā tena dhīmatā ..4..

evaṃprabhāvo rājāsīdvainyaḥ sa nṛpasattamaḥ .


namasyaścaiva pūjyaśca bhūtagrāmeṇa sarvaśaḥ ..5..

brāhmaṇaiśca mahābhāgairvedavedāṅgapāragaiḥ .
pṛthureva namaskāryo brahmayoniḥ sanātanaḥ ..6..

pārthivaiśca mahābhāgaiḥ prārthayadbhirmahadyaśaḥ .


ādirājā na maskāryaḥ pṛthurvainyaḥ pratāpavān ..7..

yodhairapi ca saṃgrāme prārthayānairjayaṃ yudhi .


ādikarttā narāṇāṃ vai namasyaḥ pṛthureva hi ..8..

yo hi yoddhā raṇaṃ yāti kīrttayitvā pṛthuṃ nṛpam .


sa ghorarūpe saṃgrāme kṣemī tarati kīrtimān ..9..

vaiśyairapi ca rājarṣirvaiśyavṛttisamāsthitaiḥ .
pṛthureva namaskāryo vṛttidātā mahāyaśāḥ ..2.2.10.. 63.10

ete vatsaviśeṣāśca dogdhāraḥ kṣīrameva ca .


pātrāṇi ca mayoktāni sarvāṇyeva yathākramam ..11..

brahmaṇā prathamaṃ dugdhā purā pṛthvī mahātmanā .


vāyuṃ kṛtvā tadā vatsaṃ bījāni vasudhātale ..12..

tataḥ svāyambhuve pūrvantadā manvantare punaḥ .


vatsaṃ svāyambhuvaṃ kṛtvā dugdhā grīṣmeṇa vai mahī ..13..

manau svārociṣe dugdhā mahī caitreṇa dhīmatā .


manuṃ svārociṣaṃ kṛtvā vatsaṃ sasyāni vai purā ..14..
uttame'nuttamenāpi dugdhā devabhujena tu .
manuṃ kṛtvottamaṃ vatsaṃ sarvasasyāni dhīmatā ..15..

punaśca pañcame pṛthvī tāmasasyāntare manoḥ .


dugdheyaṃ tāmasaṃ vatsaṃ kṛtvā tu balabandhunā ..16..

cāriṣṇavasya devasya saṃprāpte cāntare manoḥ .


dugdhā mahī purāṇena vatsañcāriṣṇavaṃ prati ...17..

cākṣuṣe'pi ca samprāpte tadā manvantare punaḥ .


dugdhā mahī purāṇena vatsaṃ kṛtvā tu cākṣuṣam ..18..

cākṣuṣasyāntare'tīte prāpte vaivasvate punaḥ .


vainyeneyaṃ mahī dugdhā yathā te kīrtitaṃ mayā ..19..

etairdugdhā purā pṛthvī vyatīteṣvantareṣu vai .


devādibhirmanuṣyaiśca tathā bhūtādibhiśca yā ..2.2.20.. 63.20

evaṃ sarveṣu vijñeyā hyatītānāgateṣviha .


devā manvantareṣvasya pṛthostu śrṛṇuta prajāḥ ..21..

pṛthostu putrau vikrāntau jajñāte'ntarddhipālinau .


śikhaṇḍinī havirddhānamantarddhānādvyajāyata ..22..

havirddhānātṣaḍāgneyī dhiṣaṇā'janayatsutān .
prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau ..23..

prācīnabarhirbhagavān mahānāsīt prajāpatiḥ .


baluśrutatapovīryaiḥ pṛthivyāmekarāḍhasau .
prācīnāgrāḥ kuśāstasya tasmātprācīna barhyasau ..24..

samudratanayāyāntu kṛtadāraḥ sa vai prabhuḥ .


mahatastamasaḥ pāre savarṇāyāṃ prajāpateḥ .
savarṇā''dhatta sāmudrī daśa prācīna barhiṣaḥ ..25..

sarve pracetaso nāma dhanurvedasya pāragāḥ .


apṛthagdharmacaraṇāste'tapyanta mahattapaḥ .
daśavarṣasahasrāṇi samudrasalileśayāḥ ..26..

tapaścaratsu pṛthivīṃ pracetaḥsu mahīruhāḥ .


arakṣyamāṇāmāvavṛrbabhūvātha prajākṣayaḥ ..27..

pratyāhate tadā tasmiṃścākṣuṣasyāntare manoḥ .


nāśakan māruto vātuṃ vṛtaṃ khamabhavaddrumaiḥ .
daśavarṣasahasrāṇi na śekuśceṣṭituṃ prajāḥ ..28..

tadupaśrutya tapasā sarve yuktāḥ pracetasaḥ .


mukhebhyo vāyumagniñca sasṛjurjjātamanyavaḥ ..29..

unmūlānatha tān vṛkṣān kṛtvā vāyuraśoṣayat .


tānagniradahadvora evamāsīd drumakṣayaḥ ..2.2.30..
drumakṣayamatho buddhvā kiñciccheṣeṣu śākhiṣu .
upagamyābravīdetān rājā somaḥ pracetasaḥ ..31..

dṛṣṭvā prayojanaṃ sarvaṃ lokasantānakāraṇāt .


kopantyajata rājānaḥ sarvaṃ prācīnabarhiṣaḥ ..32..

vṛkṣāḥ kṣityāṃ janiṣyanti śāmyetāmagnimārutau .


ratnabhūtā tu kanyeyaṃ vṛkṣāṇāṃ varavarṇinī ..33..

bhaviṣyaṃ jānatā hyeṣā mayā gobhirvivarddhitā .


māriṣā nāma nāmnaiṣā vṛkṣaireva vinirmitā .
bhāryā bhavatu vo hyeṣā somagarbhavivarddhitā ..34..

yuṣmākaṃ tejaso'rddhena mama cārddhena tejasaḥ .


asyāmutpatsyate vidvān dakṣo nāma prajāpatiḥ ..35..

sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai .


agnināgnisamo bhūyaḥ prajāḥ saṃvarddhayiṣyati ..36..

tataḥ somasya vacanājjagṛhuste pracetasaḥ .


saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām ..37..

māriṣāyāṃ tataste vai manasā garbhamādadhuḥ .


daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ ..38..

dakṣo jajñe mahātejāḥ somasyāṃśena vīryavān .


asṛjanmānasānādau prajā dakṣo'tha maithunāt ..39..

acarāṃśca carāṃścaiva dvipado'tha catuṣpadān .


visṛjya manasā dakṣaḥ paścādasṛjata striyaḥ ..2.2.40..

dadau sa daśa dharmāya kaśyapāya trayodaśa .


kālasya nayane yuktāḥ saptaviṃśatimindave ..41..

ebhyo dattvā tato'nyā vai catasro'riṣṭanemine .


dve caiva bahuputrāya dve caivāṅgirase tathā .
kanyāmekāṃ kṛśāśvāya tebhyo'patyaṃ nibodhata ..42..

antaraṃ cākṣuṣasyātra manoḥ ṣaṣṭhantu hīyate .


manorvaivasvatasyāpi saptamasya prajāpateḥ ..43..

tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ .


gandharvopsarasaścaiva jajñire'nyāśca jātayaḥ ..44..

tataḥ prabhṛti loke'smin prajā maithunasambhavāḥ .


saṅkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate ..45..

..ṛṣaya ūcuḥ ..

devānāṃ dānavānāñca devarṣīṇāñca te śubhaḥ .


sambhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ ..46..
prāṇātprajāpaterjanma dakṣasya kathitaṃ tvayā .
kathaṃ pracetasatvañca punarlebhe mahātapāḥ ..47..

etannaḥ saṃśayaṃ sūta vyākhyātuṃ tvamihārhasi .


sa dauhitraśca somasya kathaṃ śvaśuratāṅgataḥ ..48..

..sūta uvāca ..

utpattiśca nirodhaśca nityaṃ bhūteṣu sattamāḥ .


ṛṣayo'tra na muhyanti vidyāvantaśca ye narāḥ ..49..

yuge yuge bhavantyete sarve dakṣādayo dvijāḥ .


punaścaiva nirudhyante vidvāṃstatra na muhyati ..2.2.50.. 63.50

jyaiṣṭhyaṃ kāniṣṭhyamapyeṣāṃ pūrvaṃ nāsīd dvijottamāḥ .


tapa eva garīyo'bhūt prabhāvaścaiva kāraṇam ..51..

imāṃ visṛṣṭiṃ yo veda cākṣuṣasya carācaram .


prajānāmāyuruttīrṇaḥ svargaloke mahīyate ..52..

eṣa sargaḥ samākhyātaścākṣuṣasya samā sataḥ .


ityete ṣaḍhavisargā hikrāntā manvantarātmakāḥ .
svāyambhuvādyā- saṃkṣepāccākṣuṣāntā yathākramam ..53..

ete sargā yathāprajñaṃ proktā vai dvijasattamāḥ .


vaivasvatanisargeṇa teṣāṃ jñeyastu vistaraḥ ..54..

anantā nātiriktāśca sarve sargā vivasvataḥ .


ārogyāyuṣpramāṇena dharmataḥ kāmato'rthataḥ .
etāneva guṇāneti yaḥ paṭhatyanasūyakaḥ ..55..

vaivasvatasya vakṣyāmi sāmpratasya mahātmanaḥ .


samāsādvyāsataḥ sargaṃ bruvato me nibodhata ..56..

itiśrīmahāpurāṇe vāyuprokte pṛthuvaṃsānukīrttanaṃ māna dvitīyo'dhyāyaḥ ..2.2..

..64..

sūta uvāca ..

saptame tvatha paryāye manorvaivasvatasya ha .


mārīcātkaśyapāddevā jajñire paramarṣayaḥ ..1..

ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ .


bhṛgavo'ṅgirasaścaiva hyaṣṭau devagaṇāḥ smṛtāḥ ..2..

ādityā maruto rudrā vijñeyāḥ kaśyapātmajāḥ .


sādhyāśca vasavo viśve dharmaputrāstrayo gaṇāḥ ..3..

bhṛgostu bhārgavo devo hyaṅgiro'ṅgirasaḥ sutaḥ .


vaivasvate'ntere hyasmin nityaṃ te chandajāḥ surāḥ ..4..
eṣa sargastu mārīco vijñeyaḥ sāmprataḥ śubhaḥ .
tejasvī sāmpratasteṣāmindro nāmnā mahābalaḥ ..5..

atītānāgatā ye ca varttante ye ca sāmpratam .


sarve manvantarendrāstu vijñeyāstulyalakṣaṇāḥ ..6..

bhūtabhavyabhavannāthaḥ sahasrākṣaḥ purandaraḥ .


maghavantaśca te sarve śrṛṅgiṇo vajrapāṇayaḥ .
sarvaiḥ kratuśateneṣṭaṃ pṛthak śataguṇena tu ..7..

trailokye yāni sattvāni gatimantyabalāni ca .


abhibhūyāvatiṣṭhante dharmādyaiḥ kāraṇairapi ..8..

tejasā tapasā buddhyā balaśrutaparākramaiḥ .


bhūtabhavyabhavannāthā yathā te prabhaviṣṇavaḥ .
etatsarvaṃ pravakṣyāmi bruvato menibodhata ..9..

bhūtaṃ bhavyaṃ bhaviṣyaṃ tat smṛtaṃ lokatrayaṃ dvijaiḥ .


bhūrloko'yaṃ smṛto bhūmirantarikṣaṃ bhuvaṃ smṛtam .
bhavyaṃ smṛtaṃ divaṃ hyetatteṣāṃ vakṣyāmi sādhanam ..2.3.10..

dhyāyatā putrakāmena brahmaṇāgre vibhāṣitam .


bhūriti vyāhṛtaṃ pūrvaṃ bhūrloko'yamabhūttadā ..11..

bhūte'smin bhavadityuktaṃ dvitīyaṃ brahmaṇā punaḥ .


bhavatvāddarśanatvācca bhūrloko'yamabhūttataḥ .
ato'yaṃ prathamo loko bhūtatvādbhūrdvijaiḥ smṛtaḥ ..12..

bhūte'smin bhavadityuktaṃ dvitīyaṃ brahmaṇā punaḥ .


bhavatyutpadyamānena kālaśabdo'yamucyate ..13..

bhavanāttu bhuvarloko niruktajñairnirucyate .


antarikṣaṃ bhuvastasmād dvitīyo loka ucyate ..14..

utpanne tu bhuvarloke tṛtīyaṃ brahmaṇā punaḥ .


bhavyeti vyāhṛtaṃ yasmādbhavyo lokastadā'bhavat ..15..

anāgate bhavya iti śabda eṣa vibhāvyate .


tasmādbhavyo hyasau loko nāmatastu divaṃ smṛtam ..16..

svarityuktaṃ tṛtīyo'nyo bhāvyo lokastadābhavat .


bhāvya ityeṣa dhāturvai bhāvye kāle vibhāvyate ..17..

bhūritīyaṃ smṛtā bhūmirantarikṣaṃ bhuvaṃ smṛtam .


divaṃ smṛtaṃ tathā bhāvyaṃ trailokyasyaiṣa saṃgrahaḥ ..18..

trailokyayuktairvyāhāraistisro vyāhṛtayo'bhavan .
nātha ityeṣa dhāturvai dhātujñaiḥ pālane smṛtaḥ ..19..

yasmādbhūtasya lokasya bhavyasya bhavatastadā .


lokatrayasya nāthāste tasmādindrā dvijaiḥ smṛtāḥ ..2.3.20..
pradhānabhūtā devendrā guṇa bhūtāstathaiva ca .
manvantareṣu ye devā yajñabhājo bhavanti hi ..21..

yakṣagandharvarakṣāṃsi piśācoragadānavāḥ .
mahimānaḥ smṛtā hyete devandrāṇāntu sarvaśaḥ ..22..

devendrā guravo nāthā rājānaḥ pitaro hi te .


rakṣantīmāḥ prajāḥ sarvā dharmeṇeha surottamāḥ ..23..

ityetallakṣaṇaṃ proktaṃ devendrāṇāṃ samāsataḥ .


saptarṣīn sampravakṣyāmi sāmprataṃ ye divi sthitāḥ ..24..

gādhijaḥ kauśiko dhīmān viśvāmitro mahātapāḥ .


bhārgavo jamadagniśca ūruputraḥ pratāpavān ..25..

bṛhaspatisutaścāpi bhāradvājo mahātapāḥ .


autathyo gautamo vidvāñcharadvānnāma dhārmikaḥ ..26..

svāyambhuvo'trirbhagavān brahmako śastu pañcamaḥ .


ṣaṣṭho vāsiṣṭhaputrastu vasumān lokaviśrutaḥ ..27..

vatsāraḥ kāśyapaścaiva saptaite sādhusammatāḥ .


ete saptarṣayaḥ siddhā varttante sāmprate'ntare ..28..

ikṣvākuścaiva nābhāgo dhṛṣṭaḥ śaryātireva ca .


nariṣyantaśca vikhyāto nābha uddiṣṭa eva ca ..29..

karuṣaśca pṛṣadhraśca vasumānnavamaḥ smṛtaḥ .


manorvaivastasyaite nava putrāḥ prakīrttitāḥ .
kīrttitā vai mayā hyete saptamañcaitadantaram ..2.3.30.. 64.30

ityeṣa vai mayā pādo dvitīyaḥ kathito dvijāḥ .


vistareṇānupūrvyā ca bhūyaḥ kiṃ varṇayāmyaham ..31..

iti śrīmahāpurāṇe vāyuprokte vaivasvatasargavarṇanaṃ nāma


tṛtīyo'dhyāyaḥ ..2.3.. ..ityupodvātapādaḥ

..65..

..ṛṣaya ūcuḥ ..

śrutvā pādaṃ dvitīyantu krāntaṃ sūtena dhīmatā .


atastṛtīyaṃ papraccha pādaṃ vai śāṃśapāyanaḥ ..1..

pāda krānto dvitīyo'yamanu ṣaṅgeṇa yastvayā .


tṛtīyaṃ vistarātpādaṃ sopodvātaṃ prakīrttaya .
evamukto'bravītsūtaḥ prahṛṣṭenāntarātmanā ..2..

..sūta uvāca ..
kīrttayiṣye tṛtīyañca sopodvātaṃ savistaram .
pādaṃ samudayādviprā gadato me nibodhata ..3..

manorvaivasvatasyemaṃ sāmpratasya mahātmanaḥ .


vistareṇānupūrvyā ca nisargaṃ śrṛṇuta dvijāḥ ..4..

caturyugaikasaptatyā saṅkhyātaḥ pūrvameva tu .


saha devagaṇaiścaiva ṛṣibhirdānavaiḥ saha ..5..

pitṛgandharvayakṣaiśca rakṣobhūtagaṇaistathā .
mānuṣaiḥ paśubhiścaiva pakṣibhiḥ sthāvaraiḥ saha ..6..

manvādikaṃ bhaviṣyāntamākhyānairbahuvistaram .
vakṣye vaivasvataṃ sargaṃ namaskṛtya vivasvate ..7..

ādye manvantare'tītāḥ sargāḥ prāvarttakāśca ye .


svāyambhuve'ntare pūrvaṃ saptāsan ye maharṣayaḥ .
cākṣuṣasyāntare'tīte prāpte vaivasvate punaḥ ..8..

dakṣasya ca ṛṣīṇāñca bhṛgvādīnāṃ mahaujasām .


śāpānmaheśvarasyāsīt prādurbhāvo mahātmanām ..9..

bhūyaḥ saptarṣayaste ca utpannāḥ sapta mānasāḥ .


putratve kalpitāścaiva svayameva svayambhuvā ..2.4.10..

prajāsantānakṛdbhistairutpadyadbhirmahātmabhiḥ .
punaḥ pravarttitaḥ sargo yathāpūrvaṃ yathākramam ..11..

teṣāṃ prasūtiṃ vakṣyāmi viśuddhajñānakarmaṇām .


samāsavyāsayogābhyāṃ yathāvadanupūrvaśaḥ ..12..

yeṣāmanvayasambhūtairloko'yaṃ sacarācaraḥ .
punaḥ sa pūritaḥ sargo graha nakṣatramaṇḍitaḥ ..13..

etacchrutvā vacastasya munīnāṃ saṃśayo'bhavat .


tatastaṃ saṃśayāviṣṭāḥ sūtaṃ saṃśayaniścaye .
satkṛtya paripapracchurmunayaḥ śaṃsitavratāḥ ..14..

..ṛṣaya ūcuḥ ..

kathaṃ saptarṣayaḥ pūrvvamutpannāḥ sapta mānasāḥ .


putratve kalpitāścaiva tanno nigada sattama .
tato'bravīnmahātejāḥ sūta paurāṇikaḥ śubham ..15..

kathaṃ saptarṣayaḥ siddhā ye vai svāyambhuve'ntare .


manvantaraṃ samāsādya punarvaivasvataṃ kila ..16..

bhavābhiśāpātsaṃviddhā hyaprāptāste tadā tapaḥ .


upapannā jane loke sakṛdāgāminastu te ..17..
ūcuḥ sarve tato'nyonyaṃ janaloke maharṣayaḥ .
ūcureva mahābhāgā vāruṇe vitate kratau ..18..

sarve vayaṃ prasūyāmaścākṣuṣasyāntare manoḥ .


pitāmahātmajāḥ sarve tataḥ śreyo bhaviṣyati ..19..

svāyambhuve'ntare śaptāḥ saptārthaṃ te bhavena tu .


jajñire vai punaste ha janalokāddivaṃ gatā ..2.4.20..

devasya mahato yajñe vāruṇīṃ bibhratastanum .


brahmaṇo juhvataḥ śukramagnau pūrvaṃ prajepsayā .
ṛṣayo jajñire pūrvaṃ dvitīyamiti naḥ śrutam ..21..

bhṛguraṅgirā marīciḥ pulastyaḥ pulahaḥ kratuḥ .


atriścaiva vasiṣṭhaśca aṣṭau te brahmaṇaḥ sutāḥ ..22..

tathāsya vitate yajñe devāḥ sarve samāgatāḥ .


yajñāṅgāni ca sarvāṇi vaṣaṭkāraśca mūrtimān ..23..

mūrttimanti ca sāmāni yajūṃṣi ca sahasraśaḥ .


ṛgveda ścābhavattatra padakramavibhūṣitaḥ ..24..

yajurvedaśca vṛttāḍhya oṅkāravadanojjvalaḥ .


sthito yajñārthasaṃpṛktasūktabrāhmaṇamantravān ..25..

sāmavedaśca vṛttāḍhyaḥ sarvageyapuraḥsaraḥ .


viśvāvasvādibhiḥ sārddhaṃ gandharvaiḥ sambhṛto'bhavat ..26..

brahma vedastathā ghoraiḥ kṛtyāvidhibhiranvitaḥ .


pratyaṅgirasayogaiśca dviśarīraśiro'bhavat ..27..

lakṣaṇāni svarāḥ stobhā niruktasvarabhaktayaḥ .


āśrayastu vaṣaṭkāro nigrahapragrahāvapi ..28..

dīptā dīptirilādevī diśaḥ pradiśagīśvarāḥ .


devakanyāśca patnyaśca tathā mātara eva ca ..29..

āyuḥ sarvata evaite devasya yajato mukhe .


mūrttimantaḥ svarūpākhyā varuṇasya vapurbhṛtaḥ ..2.4.30..

svayambhuvastu tā dṛṣṭvā retaḥ samapatadbhuvi .


brahmarṣerbhāvabhūtasya vidhānācca na saṃśayaḥ ..31..

kṛtvā juhāva srugbhyāñca sruveṇa parigṛhya ca .


ājyavajjuhuvāñjakre mantravacca pitāmahaḥ ..32..

tataḥ sa janayāmāsa bhūtagrāmaṃ prajāpatiḥ .


tasyārvāk tejasastasya yajñe lokeṣu taijasam .
tamasābhāvavyāpyatvaṃ tathā sattvaṃ tathā rajaḥ ..33..
saguṇāttejaso nityamākāśe tamasi sthitam .
tamasastejasatvācca sarvabhūtāni jajñire ..34..

yadā tasminnajāyanta kāle putrāstu karmajāḥ .


ājyasthālyāmupādāya svaśukraṃ hutavāṃśca ha ..35..

śukre hute'tha tasmiṃstu prādurbhūtā maharṣayaḥ .


jvalanto vapuṣā yuktāḥ sapta vai prasavairguṇaiḥ ..36..

hute cāgnau sakṛcchukre jvālāyā niḥsṛtaḥ kaviḥ .


hiraṇyagarbhastaṃ dṛṣṭvā jvālāṃ bhittvā viniḥsṛtam .
bhṛgustvamiti hovāca yasmāttasmātsa vai bhṛguḥ ..37..

mahādevastathodbhūtaṃ dṛṣṭvā brāhmaṇamabravīt .


mamaiṣa putrakāmasya dīkṣitasya tvayaṃ prabho .
vijajñe'tha bhṛgurddevo mama putro bhavatvayam ..38..

tathoti samanujñāto mahādevaḥ svayambhuvā .


putratve kalpayāmāsa mahādevastathā bhṛgum .
vāruṇā bhṛgavastasmāttadapatyañca sa prabhuḥ ..39..

dvitīyantu tataḥ śukramaṅgāreṣvapatatprabhuḥ .


aṅgāreṣvaṅgiro'ṅgāni saṃhitāni tato'ṅgirāḥ ..2.4.40..

sambhūtiṃ tasya tāṃ dṛṣṭvā vahnirbrahmāṇamabravīt .


retodhāstubhyamevāhaṃ dvitīyo'yaṃ mamāstviti ..41..

evamastviti so'pyukto brahmaṇā sadasaspatiḥ .


tasmādaṅgirasaścāpi āgneyā iti naḥ śrutam ..42..

ṣaṭkṛtyastu punaḥ śukre brahmaṇā lokakāriṇā .


hute samabhavaṃstatra ṣaḍbrahmāṇa iti śrutiḥ ..43..

marīciḥ prathamastatra marīcibhyaḥ samutthitaḥ .


kratau tasmin suto jajñe yatastasmātsa vai kratuḥ ..44..

ahaṃ tṛtīya ityarthastasmādatriḥ sa kīrttyate .


keśaiśca niśitairbhūtaḥ pulastyastena sa smṛtaḥ ..45..

keśairlambaiḥ samudbhūtastasmāttu pulahaḥ smṛtaḥ .


vasumadhyātsamutpanno vasumān vasudhāśrayaḥ ..46..

vasiṣṭha iti tattvajñaiḥ procyate vrahmavādibhiḥ .


ityete brahmaṇaḥ putrā mānasāḥ ṣaṇmaharṣayaḥ ..47..

lokasya santānakarāstairimā varddhitāḥ prajāḥ .


prajāpataya ityevaṃ paṭhyante brahmaṇaḥ sutāḥ ..48..

apare pitaro nāma etaireva maharṣibhiḥ .


utpāditā ṛṣigaṇāḥ sapta lokeṣu viśrutāḥ ..49..
mārīcā bhārgavāścaiva tathaivāṅgiraso'pare .
paulastyāḥ paulahāścaiva vāsiṣṭhāścaiva viśrutāḥ .
ātreyāśca gaṇāḥ proktāḥ pitṝṇāṃ lokaviśrutāḥ ..2.4.50..

ete samāsatastāta puraiva tu guṇāstrayaḥ .


apūrvaśca prakāśāśca jyotiṣmantaśca viśrutāḥ ..51..

teṣāṃ rājā yamo devo yamairvihitakalmaṣāḥ .


apare prajānāṃ patayastāñchṛṇudhvamatandritāḥ ..52..

karddamaḥ kaśyapaḥ śeṣo vikrāntaḥ suśruvāstathā .


bahuputraḥ kumāraśca vivasvān sa śuciśravāḥ ..53..

pracetaso'riṣṭanemirbahulasva prajāpatiḥ .
ityevamādayo'nye'pi bahavaśca prajeśvarāḥ ..54..

kuśoccayā vālakhilyāḥ sambhūtāḥ paramarṣayaḥ .


manojavāḥ sarvagatāḥ sārvabhaumāśca te'bhavan ..55..

jātā bhasmavyapohinyāṃ brahmarṣigaṇasammatāḥ .


vaikhānasā munigaṇāstapaḥśrutaparāyaṇāḥ ..56..

srotobhyastasya cotpannāvaśvinau rūpasammitau .


vidurjanmākṣarajaso vimalā netrasambhavāḥ 4.57..

jyeṣṭhāḥ prajānāṃ patayaḥ srotobhyastasya jajñire .


ṛṣayo romakūpebhyastathā svedamalodbhavāḥ ..58..

dāruṇā hi rute māsā niryāsāḥ pakṣasandhayaḥ .


vatsarā ye tvahorātrāḥ pitraṃ jyotiśca dāruṇam ..59..

raudraṃ lohitamityāhurlohitaṃ kanakaṃ smṛtam .


tanmaitramiti vijñeyaṃ dhūmaśca paśavaḥ smṛtāḥ ..2.4.60..

ye'rcciṣastasya te rudrāstathādityāḥ samudbhavāḥ .


aṅgārebhyaḥ samutpannā jyotiṣo divyamānuṣāḥ ..61..

ādimānasya lokasya brahmā brahmasamudbhavaḥ .


sarvakāmadamityāhustatra kanyāmudāharan ..62..

brahmā suragurustatra tridaśaiḥ saṃprasīdati .


ime vai janayiṣyanti prajāḥ sarvāḥ prajeśvarāḥ ..63..

sve prajānāṃ patayaḥ sarve cāpi tapasvinaḥ .


tatprasādādimām̐ llokāndhārayeyurimāḥ kriyāḥ ..64..

dvandvaṃ saṃvarddhayāmāsa tava tejovivarddhanam .


deveṣu vedavidvāṃsaḥ sarve rājarṣayastathā ..65..

vedamantra parāḥ sarve prajāpatiguṇodbhavāḥ .


anantaṃ brahma satyañca tapaśca paramaṃ bhuvi ..66..
sarve hi vayamete ca tavaiva prasavaḥ prabho .
brahma ca brāhmaṇāścaiva lokāścaiva carācarāḥ ..67..

marīcimāditaḥ kṛtvā devāśca ṛṣibhiḥ saha .


apatyānīha sañcintya te'patyaṅkāmayāmahe ..68..

tasmin yajñe mahābhāgā devāśca ṛṣibhiḥ saha .


etadvaṃśasamudbhūtāḥ sthānakālābhimāninaḥ ..69..

na ca tenaiva rūpeṇa sthāpayeyurimāḥ prajāḥ .


yugādinidhanāccaiva sthāpayeyurimāḥ prajāḥ ..2.4.70..

tato'bravīllokaguruḥ paramityavicārayan .
evaṃ devā viniścitya mayā sṛṣṭā na saṃśayaḥ .
bhavatāṃ vaṃśasambhūtāḥ punarete maharṣayaḥ ..71..

teṣāṃ bhṛghoḥ kīrtayiṣye vaṃśaṃ pūrvamahātmanaḥ .


vistareṇānupūrvyā ca prathamasya prajāpateḥ ..72..

bhāryā bhṛgorapratime uttame'bhijane śubhe .


hiraṇyakaśipoḥ kanyā divyā nāma pariśrutā .
pulomnaścāpi paulomī duhitā vara varṇinī ..73..

bhṛgostvajanayaddivyā kāvyaṃ vedavidāṃ varam .


devāsurāṇāmācāryaṃ śukraṅkavisutaṃ graham ..74..

sa śukraścośanā khyātaḥ smṛtaḥ kāvyo'pi nāmataḥ .


pitṝṇāṃ mānasī kanyā somapānāṃ yaśasvinī .
śukrasya bhāryāṅgī nāma vijajñe caturaḥ sutān ..75..

brāhmeṇa tejasā yuktaḥ sa cāto brahmavittamaḥ .


tasyāmeva tu catvāraḥ putrāḥ śukrasya jajñire ..76..

tvaṣṭā varūtrī dvāvetau śaṇḍāmarkau ca tāvubhau .


te tadādityasaṅkāśā brahma kalpāḥ prabhāvataḥ ..77..

rañjanaḥ pṛthuraśmiśca vidvānyaśca bṛhadgirāḥ .


varūtriṇaḥ sutā hyete brahmiṣṭhāḥ surayājakāḥ ..78..

ijyādharmavināśārthaṃ manumetyābhyayojayan .
nirasyamānaṃ vai dharmaṃ dṛṣṭvendro manumabravīt ..79..

etaireva tu kāmaṃ tvāṃ prāpayiṣyāmi yājanam .


śrutvendrasya tu tadvākyaṃ tasmād deśādapākraman ..2.4.80..

tirobhūteṣu teṣmindro dharmapatnīñca cetanām .


graheṇa mocayitvā tu tataḥ so'nusasāra tām ..81..

tata indravināśāya yata mānān yatīṃstu tān .


tatrāgatān punardṛṣṭvā duṣṭānindraḥ prahanyatu .
suṣvāpa devadevasya vedyāṃ vai dakṣiṇe tataḥ ..82..
teṣāntu bhakṣyamāṇānāṃ tatra śālāvṛkaiḥ saha .
śīrṣāṇi nyapataṃstāni kharjūrāṇyabhavaṃstataḥ ..83..

evaṃ varūtriṇaḥ putrā indreṇa nihatāḥ purā .


yajanyāṃ devayānī ca śukrasya duhitā'bhavat ..84..

triśirā viśvarūpastu tvaṣṭuḥ putro'bhavanmahān .


viśvarūpānujaścāpi viśvakarmā yamaḥ smṛtaḥ ..85..

bhṛgostu bhṛgavo devā jajñire dvādaśātmajāḥ .


devyāṃ tānsuṣuve sarvānkāvyaścaivātmajānprabhuḥ ..86..

bhuvano bhāvanaścaiva anyaścānyāyatastathā .


kratuḥśravāśca mūrddhā ca vyajayo vyaśruṣaśca yaḥ .
prasava ścāpyajaścaiva dvādaśo'dhipatiḥ smṛtaḥ ..87..

ityete bhṛgavo devāḥ smṛtā dvādaśa yājñikāḥ .


paulomyajanayatputraṃ brahmiṣṭhaṃ vaśinaṃ vibhum ..88..

vyādhitaḥ so'ṣṭame māsi garbhakrūreṇa karmaṇā .


cyavanāccyavanāso'tha cetanastu pracetasaḥ .
prācetasāccyavanakrodhādadhvānaṃ puruṣādajaḥ ..89..

janayāmāsa putrau dvau sukanyāyāñca bhārgavaḥ .


ātmavānaṃ dadhīcañca tāvubhau sādhusaṃmatau ..2.4.90..

sārasvataḥ sarasvatyāṃ dadhīcāccopapadyate .


rucī patnī mahābhāgā ātmavānasya nāhuṣī ..91..

tasya ūrvoṛṣirjajñe ūrū bhittvā mahāyaśāḥ .


aurvaścāsīdṛcīkastu dīptāgnisadṛśaprabhaḥ ..92..

jamadagniṛcīkasya satyavatyāṃ vyajāyata .


bhṛgośca ruciparyāye raudravaiṣṇavayostathā ..93..

jamanādvaiṣṇavasyāgnerjamadagnirajāyata .
reṇukā jamadagnestu śakratulyaparākramam .
brahmakṣatramayaṃ rāmaṃ suṣuve'mitatejasam ..94..

aurvasyāsītputraśataṃ jamadagnipurāgemam .
teṣāṃ putrasahasrāṇi bhārgavāṇāṃ parasparāt ..95..

ṛṣyantareṣu vai bāhyā bahavo bhārgavāḥ smṛtāḥ .


vatso viśvo'śviṣeṇaśca pāṇḍaḥ pathyaḥ saśaunakaḥ .
gotreṇa saptamā hyete pakṣā jñeyāstu bhārgavāḥ ..96..

śrṛṇutāṅgiraso vaṃśamagneḥ putrasya dhīmataḥ .


yasyānvavāye sambhūtā bhāradvājāḥ sagautamāḥ .
devāścāṅgiraso mukhyāstviṣumanto mahaujasaḥ ..97..
surūpā caiva mārīcī kārddamī ca tathā svarāṭ .
pathyā ca mānavī kanyā tisro bhāryāstvatharvaṇaḥ .
ityetāṅgirasaḥ patnyastāsu vakṣyāmi santatim ..98..

atharvaṇastu dāyādāstāsu jātāḥ kulodvahāḥ .


utpannā mahatā caiva tapasā bhāvitātmanām ..99..

bṛhaspatiḥ surūpāyāṃ gautamaḥ suṣuve svarāṭ .


avandhyaṃ vāmadevañca utathyamuśijantathā ..2.4.100..

dhiṣṇuḥ putrastu pathyāyāṃ saṃvartaścaiva mānasaḥ .


vicittaśca tathāyasyaḥ śaradvāṃścāpyutathyajaḥ ..101..

aśijo dīrghatamā bṛhaduttho vāmadevajaḥ .


dhiṣṇuḥ putrāḥ sudhnvāna ṛṣabhaśca sudhanvanaḥ ..4.102

rathakārāḥ smṛtā devā ṛṣayo ye pariśrutāḥ .


bṛhaspaterbharadvājo viśrutaḥ sumahāyaśāḥ ..103..

aṅgirasastu saṃvartto devānaṅgirasaḥ śrṛṇu .


bṛhaspateryavīyāṃso devā hyaṅgirasaḥ smṛtāḥ ..104..

aurasāṅgirasaḥ putrāḥ surūpāyāṃ vijajñire .


audāryāyurdanurdakṣo darbhaḥ prāṇastathaiva ca .
haviṣmāṃśca haviṣṇuśca kratuḥ satyaśca te daśa ..105..

ayasyastu utathyaśca vāmadevastathośijaḥ .


bhāradvājāḥ śāṃkṛtikā gārgyakāṇvarathītarāḥ ..106..

mudgalā viṣṇuvṛddhāśca haritā vāyavastathā .


tathā bhākṣā bharadvājā ārṣabhāḥ kimbhayāstathā ..107..

ete hyaṅgirasaḥ pakṣā vijñeyā daśa pañca ca .


ṛṣyantareṣu vai bāhyā bahavo'ṅgirasaḥ smṛtāḥ ..108..

mārīcaṃ parivakṣyāmi vaṃśamuttamapūruṣam .


yasyānvavāye sambhūtaṃ jagatsthāvarajaṅgamam ..109..

marīcirāpaścakame tābhidhyāyanprajepsayā .
putraḥ sarvaguṇopetaḥ prajāvān surucirditiḥ .
saṃpūjyate praśastāyāṃ manasā bhāvitā prabhuḥ ..2.4.110..

āhūtāśca tataḥ sarvā āpaḥ samavasatprabhuḥ .


tāsu praṇihitātmānamekaḥ so'janayatprabhuḥ ..111..

putramapratimannāmnāriṣṭanemiḥ prajāpatiḥ .
putraṃ marīcaṃ sūryābhaṃ vadhauveśo vyajījanat ..112..

pradhyāyan hi satāṃ vācaṃ putrārthī salile sthitaḥ .


saptavarṣasahasrāṇi tataḥ so'pratimo'bhavat ..113..
kaśyapaḥ saviturvidvāṃstena sa brahmaṇaḥ samaḥ .
manvantareṣu sarveṣu brāhmaṇāṃśena jāyate ..114..

kanyānimitamityukte dakṣeṇa kupitāḥ prajāḥ .


apibatsa tadā kaśyaṃ kaśyaṃ madyamihocyate ..115..

hāścekasā hi vijñeyā brahmaṇaḥ kaśya ucyate .


kaśyaṃ madyaṃ smṛtaṃ vipraiḥ kaśyapānāttu kaśyapaḥ ..116..

karoti nāma yadvāco vācaṃ krūramudāhṛtam .


dakṣābhiśaptaḥ kupitaḥ kaśyapastena so'bhavat ..117..

tasmācca kaśyapenokto brahmaṇā parameṣṭhinā .


tasmāddakṣaḥ kaśyapāya kanyāstāḥ pratyapadyata .
sarvāśca brahmavādinyaḥ sarvāstā lokamātaraḥ ..118..

ityetamṛṣisargantu puṇyaṃ yo veda vāruṇam .


āyuṣmān puṇyavān śuddhaḥ sukhamāpnotyanuttamam .
dhāraṇāt śravaṇāccaiva sarvapāpaiḥ pramucyate ..119..

athābruvan punaḥ sarve munayo romaharṣaṇam .


vinivṛtte prajāsarge ṣaṣṭhe vai cākṣuṣasya ha .
nisargaḥ sampravṛtto'yaṃ manorvaiva svatasya ha ..2.4.120..

..sūta uvāca ..

prajāḥ sṛjeti vyādiṣṭaḥ svayaṃ dakṣaḥ svayambhuvā .


sasarja dakṣo bhūtāni gatimanti dhruvāṇi ca .
upasthite'ntare hyasmin manorvaivasvatasya ha ..121..

tataḥ pravṛtto dakṣastuprajāḥ sraṣṭuñcaturvidhāḥ .


jarāyujā aṇḍajāśca udbhijjāḥ svedajāstathā ..122..

daśavarṣa sahasrāṇi taptvā ghoraṃ mahattapaḥ .


sambhāvito yogabalairaṇimādyairviśeṣataḥ ..123..

ātmānaṃ vyabhajan śrīmān manuṣyoragarākṣasān .


devāsurasagandharvān divyasaṃhananaprajān .
īśvarānātmanastulyān rūpadraviṇatejasā ..124..

tathaivānyāni mudito gatimanti dhruvāṇi ca .


mānasānyeva bhūtāni sisṛkṣurvividhāḥ prajāḥ ..125..

ṛṣīn devān sagandharvān manuṣyoragarākṣasān .


yakṣabhūtapiśācāṃśca vayaḥpaśumṛgāṃstathā ..126..

yadāsya manasā sṛṣṭā na vyavarddhanta tāḥ prajāḥ .


apadhyātā bhagavatā mahādevena dhīmatā ..127..

maithunena ca bhāvena sisṛkṣurvividhāḥ prajāḥ .


asikrīṃ cāvahat patnīṃ vīraṇasya prajāpateḥ ..128..
sutāṃ sumahatā yuktāṃ tapasā lokadhāriṇīm .
yayā dhṛtamidaṃ sarvaṃ jagat sthāvarajaṅgamam ..129..

atrāpyudā harantīmau ślokau prācetasaṃ prati .


dakṣasyodvahato bhāryāmasiknīṃ vīriṇīṃ parām ..2.4.130..

kūpānāṃ niyutaṃ dakṣaḥ sarpiṇāṃ sābhimāninām .


nadīgiriṣu sarjjaṃstāḥ pṛṣṭhato'nuyayau prabhuḥ ..131..

taṃ dṛṣṭvā ṛṣibhiḥ proktaṃ pratiṣṭhāsyati vai prajāḥ .


prathamātra dvitīyā tu dakṣasyeha prajāpateḥ ..132..

tathāgacchadyathākālaṃ kūpānāṃ niyute tu saḥ .


asiknīṃ vairiṇīṃ yatra dakṣaḥ prācetaso'vahat ..133..

atha putrasahasraṃ sa vairiṇyāmamitaujasā .


asivanyāṃ janayāmāsa dakṣaḥ prācetasaḥ prabhuḥ ..134..

tāṃstu dṛṣṭvā mahātejāḥ sa vivarddhayiṣūn prajāḥ.

devarṣiḥ priyasaṃvādo nārado brahmaṇaḥ sutaḥ .


nāśāya vacanaṃ teṣāṃ śāpāyaivātmano'bravīt ..135..

yaḥ sa vai procyatevipraḥ kaśyapasyeti kṛtrimaḥ .


dakṣaśāpabhayādbhīto brahmārṣistena karmaṇā ..136..

yaḥ kaśyapasutasyātha parameṣṭhī vyajāyata .


mānasaḥ kaśyapasyeha dakṣaśāpabhayāt punaḥ ..137..

tasmāt sa kaśyapasyātha dvitīyaṃ mānaso'bhavat .


sa hi pūrvasamutpanno nāradaḥ parameṣṭhinaḥ ..138..

yena dakṣasya putrāste haryaśvā iti viśrutāḥ .


nindārthaṃ nāśitāḥ sarve vinaṣṭāśca na saṃśayaḥ ..139..

tasyodyatastadā dakṣaḥ kruddho nāśāya vai prabhuḥ .


brahmarṣīn vai puraskṛtya yācitaḥ parameṣṭhinā ..2.4.140..

tato'bhisandhitaṃ cakre dakṣastu parameṣṭhinā .


kanyāyāṃ nārado mahyaṃ tava putro bhavatviti ..141..

tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine .


tasmāt sa nārado jajñe bhūyaḥ śānto bhayādṛṣiḥ ..142..

tadupaśrutya viprāste jātakautūhalāḥ punaḥ .


apṛcchan vadatāṃ śreṣṭhaṃ sūtaṃ tattvārthadarśinam ..143..

..ṛṣaya ūcuḥ ..

kathaṃ vināśitāḥ putrā nāradena mahātmanā .


prajāpatisutāste vai prajāḥ prācetasātmajāḥ ..144..
sa tathyaṃ vacanaṃ śrutvā jijñāsāsambhavaṃ śubham .
provāca madhuraṃ vākyaṃ teṣāṃ sarvaguṇānvitam ..145..

dakṣaputrāśca haryaśvā vivarddhayiṣavaḥ prajāḥ .


samāgatā mahāvīryā nāradastānuvāca ha ..146..

bāliśā bala yūyaṃ vai na prajānītha bhūtalam .


antamūrddhvamadhaścaiva kathaṃ srakṣyatha vai prajāḥ ..147..

kiṃ pramāṇantu medinyāḥ sraṣṭavyāni tathaiva ca .


avijñāyeha sraṣṭavyamanyathā kiṃ nu srakṣyatha .
alpaṃ vāpi bahurvāpi tatra doṣastu dṛśyate ..148..

te tu tadvacanaṃ śrutvā prayātāḥ sarvatodiśam .


vāyuntu samanuprāpya gatāste vai parābhavam ..149..

adyāpi na nivarttante bhramanto vāyumiśritāḥ .


evaṃ vāyupathaṃ prāpya bhramante te maharṣayaḥ ..2.4.150.. 65.150

sveṣu putreṣu naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ .


vairimyāmeva putrāṇāṃ sahasramasṛjat prabhuḥ ..151..

prajā vivarddhayiṣavaḥ śabalāśvāḥ punastu te .


pūrvamuktaṃ vacastatra śrāvitā nāradena ha ..152..

tacchratvā vacanaṃ sarve kumārāste mahaujasaḥ .


anyo'nyamūcuste sarve samyagāha mahānṛṣiḥ .
bhrātṝṇāṃ padavī caiva gantavyā nātra saṃśayaḥ ..153..

jñātvā pramāṇaṃ pṛtvyāśca sukhaṃ srakṣyāmahe prajāḥ .


te'pi tenaiva mārgeṇa prayātāḥ sarvatodiśam .
adyāpi na nivarttante samudrebhya ivāpagāḥ ..154..

tataḥ prabhṛti vai bhrātā bhrāturanveṣaṇe rataḥ .


prayāto naśyati tathā tanna kāryaṃ vijānatā ..155..

naṣṭeṣu śabalāśveṣu dakṣaḥ kruddho'bhavadvibhuḥ .


nāradaṃ nāśamehīti garbhavāsaṃ vaseti ca ..156..

tathā teṣvapi naṣṭeṣu mahātmasu purā kila .


ṣaṣṭikanyā'sṛjaddakṣo vairiṇyāmeva viśrutāḥ ..157..

tāstadā pratijagrāha patnyarthe kaśyapaḥ prabhuḥ .


dharmaḥ somastu bhagavāṃstathaivānye maharṣayaḥ ..158..

imā visṛṣṭiṃ dakṣasya kṛtsnāṃ yo veda tattvataḥ .


āyuṣmān kīrttimān dhanyaḥ prajānāṃśca bhavatyuta ..159..

iti śrīmahāpurāṇe vāyuprokte prajāpativaṃśānukīrttanaṃ nāma caturtho 'dhyāyaḥ ..2.4..


..66..

..ṛṣaya ūcuḥ ..

devānāṃ dānavānāñca daityānāñcaiva sarvaśaḥ .


utpattiṃ vistareṇeha brūhi vaivasvate'ntare ..1..

..sūta uvāca ..

dharmasya tāvadvakṣyāmi nisargaṃ taṃ nibodhata .


arundhatī vasuryāmī lambā bhānurmarutvatī ..2..

saṅkalpā ca muhūrtā ca sādhyā viśvā tathaiva ca .


dharmapatnyo daśatvetā dakṣaḥ prācetaso dadau ..3..

sādhyā putrāṃstu dharmasya sādhyān dvādaśa jajñire .


sādhyā nāma mahābhāgāśchandajā yajñabhāginaḥ .
devebhyastān parān devān devajñāḥ paricakṣire ..4..

brahmaṇo vai mukhāt sṛṣṭā jayā devāḥ prajepsayā .


sarve mantraśarīrāste smṛtā manvantareṣviha ..5..

darśaśca paurṇamāsaśca bṛhadyacca rathantaram .


cittiścaiva vicittiśca ākūtiḥ kūtireva ca ..6..

vijñātā caiva vijñāto mano yajñaśca te smṛtāḥ .


nāmānyetāni teṣāṃ vai jayānāṃ prathitāni ca ..7..

brahmaśāpena te jātāḥ punaḥ svāyambhuve jitāḥ .


svārociṣe vai tuṣitāḥ satyāścaivottame punaḥ ..8..

tāmase harayo nāma vaikuṇṭhā raivatāntare .


sādhyāśca cākṣuṣe nāmnā chandajā jajñire surāḥ ..9..

dharmaputrā mahābhāgāḥ sādhyā ye dvādaśāmarāḥ .


pūrvaṃ sma anusūyante cākṣuṣasyāntare manoḥ ..2.5.10..

svārociṣe'ntare'tītā devā ye vai mahaujasaḥ .


tuṣitā nāma te'nyonyamūcurvai cākṣuṣe'ntare ..11..

kiñcicchiṣṭe tadā tasmin devā vai tuṣitā'bhruvan .


itaretaraṃ mahābhāgān vayaṃ sādhyān praviśya vai .
manvantare bhaviṣyāmastannaḥ śreyo bhaviṣyati ..12..

evamuktvātu te sarve cākṣuṣasyāntare manoḥ .


tasmāddvādaśasambhūtān dharmān svāyambhuvāt punaḥ ..13..

naranārāyaṇau tatra jajñāte punareva hi .


vipaścidindro yaścāsīttathā satyo hariśca tau .
svārociṣe'ntare pūrvamāstāntau tuṣitau surau ..14..
tuṣitānāntu sādhyatve nāmānyetāni vakṣyate .
mano'numantā prāṇaśca naro yānaśca vīryavān ..15..

cittirhayo nayaścaiva haṃso nārāyaṇastathā .


prabhavo'tha vibhuścaiva sādhyā dvādaśa jajñire ..16..

svāyambhuve'ntare pūrvaṃ tataḥ svārociṣe punaḥ .


nāmānyāsan punastāni tuṣitānāṃ nibodhata ..17..

prāṇo'pānastathodānaḥ samāno vyāna eva ca .


cakṣuḥ śrotraṃ tathā prāṇaḥ sparśo buddhirmanastathā ..18..

prāṇāpānāvudānaśca samāno vyāna eva ca .


nāmānyetāni pūrvantu tuṣitānāṃ smṛtāni ha ..19..

vasostu vasavaḥ putrāḥ sādhyānāmanujāḥ smṛtāḥ .


dharo dhruvaśca somaśca āpaścaivānalo'nilaḥ .
pratyūṣaśca prabhāsaśca vasavo'ṣṭau prakīrttitāḥ ..2.5.20..

dharasya putro draviṇo hutahavyavahastathā .


dhruvaputro bhavo nāmnā kālo lokaprakālanaḥ ..21..

somasya bhagavān varcā budhaśca grahabodhanaḥ .


rohiṇyāṃ tau samutpannau triṣu lokeṣu viśrutau ..22..

dhārormikalilāścaiva trayaścandramasaḥ sutāḥ .


āpasya putro vaitaṇḍyaḥ śamaḥ śāntastathaiva ca ..23..

skandaḥ sanatkumāraśca jajñe pādena tejasaḥ .


agniputraḥ kumārastu śarastambe vyajāyata .
tasya śākho viśakhaśca naigameyaśca pṛṣṭhajāḥ ..24..

anilasya śivā bhāryā tasyāḥ putro manojavaḥ .


avijñātagatiścaiva dvau putrāvanilasya ca ..25..

pratyūṣasya viduḥ putra ṛṣirnāmnā tu devalaḥ .


dvau putrau devalasyāpi kṣamāvantau manīṣiṇau ..26..

bṛhaspatestu bhaginī varastrī brahmacāriṇī .


yogasiddhā jagatkṛtsnamasaktā vicaratyuta ..27..

prabhāsasya tu yā bhāryā vasūnāmaṣṭamasya ha .


viśvakarmā sutastasyā jātaḥ śilpiprajāpatiḥ ..28..

sa karttā sarvaśilpānāṃ tridaśānāñca varddhakiḥ .


bhūṣaṇānāñca sarveṣāṃ karttā kārayitā ca saḥ ..29..

sarveṣāñca vimānāni daivatānāṃ karoti saḥ .


mānuṣāścopajīvanti yasya śilpāni śilpinaḥ ..2.5.30..
viśvedevāstu viśvāyā jajñire daśa viśrutāḥ .
kraturdakṣaḥ śravaḥ satyaḥ kālaḥ kāmo dhunistathā ..31..

kuruvān prabhavāṃścaiva rocamānaśca te daśa .


dharmaputrāḥ smṛtā hyete viśvāyāṃ jajñire śubhāḥ ..32..

marutvatyāṃ marutvanto bhānavo bhānujāḥ smṛtāḥ .


muhūrttāśca muhūrttāyāṃ ghoṣaṃ lambā vyajāyata ..33..

saṅkalpāyāntu saṃjajñe vidvān saṅkalpa eva ca .


nāgavīthyastu jāmyāñca pathatrayasamāśritāḥ ..34..

pṛthivīviṣayaṃ sarvamarundhatyāṃ vyajāyata .


eṣa sargaḥ samākhyāto vidvān dharmasya śāśvataḥ ..35..

muhūrttāścaiva tithyaśca patibhiḥ saha suvratāḥ .


nāmataḥ saṃpravakṣyāmi bruvato me nibodhata ..36..

ahorātravibhāgaśca nakṣatrāṇi samāsataḥ .


muhūrttāḥ sarvanakṣatrā ahorātravidastathā ..37..

ahorātrakalānāntu ṣaṭśatītyadhikā smṛtā .


ravergativiśeṣeṇa sarveṣu ṛtumicchataḥ ..38..

tato vedavidaścaitāṃ tithimicchanti parvasu .


aviśeṣeṣu kāleṣu yojyaḥ sa pitṛdānataḥ ..39..

raudraḥ sārvastathā maitraḥ piṇḍyavāsava eva ca .


āpyo'tha vaiśvadevaśca brāhmo madhyāhnasaṃśritaḥ ..2.5.40..

prājāpatyastathā aindrastathendro niṛtistathā .


vāruṇaśca tathāryamṇo bhāgāścāpi dināśritāḥ ..41..

ete dinamuhūrttāśca divākaravinirmitāḥ .


śaṅkucchāyāniśeṣeṇa vodetavyāḥ pramāṇataḥ ..42..

ajāstathāhirbudhnyaśca pūṣā hi yamadevatāḥ .


āgneyaścāpi vijñeyaḥ prājāpatyastathaiva ca ..43..

brahmasaumyastathādityo bārhaspatyo'tha vaiṣṇavaḥ .


sāvitro'tha tathā tvāṣṭro vāyavyaśceti saṃgrahaḥ ..44..

ekarātrimuhūrttāḥ syuḥ kramoktā daśa pañca ca .


indorgatyudayā jñeyā nālikāḥ pādikāstathā .
kālāvasthāsvigāstvete muhūrtā devatāḥ smṛtāḥ ..45..

sarvagrahāṇāṃ trīṇyeva sthānāni vihitāni ca .


dakṣiṇottaramadhyāni tāni vidyādyathākramam ..46..

sthānaṃ jāradgavaṃ madhye tathairāvatamuttaram .


vaiśvānaraṃ dakṣiṇato nirddiṣṭamiha tattvataḥ ..47..
aśvinī kṛttikā yāmyā nāgavīthiriti smṛtā .
puṣyo'śleṣā punarvasū vīthirairāvatī matā .
tisrastu vīthayo hyetā uttare mārga ucyate ..48..

pūrvottare phālgunyau ca maghā caivāryamī smṛtā .


hastacitre tathā svātī govīthītyabhiśabditā ..49..

jyeṣṭhā viśākhānurādhā vīthī jāradgavī smṛtā .


etāstu vīthayastisro madhyame mārga ucyate ..2.5.50.. 66.50

mūlañcāṣāḍhe dve cāpi ajavīthyabhiśabditā .


śravaṇañca dhaniṣṭhā ca gārgī śatabhiṣaktathā ..51..

vaiśvānarī bhādrapade revatī caiva kīrtitā .


smṛtā vīthyastu tisrastā mārge vai dakṣiṇe budhaiḥ ..52..

saptaviṃśattu yāḥ kanyā dakṣaḥ somāya tā dadau .


sarvā nakṣatranāmnyastā jyotiṣe caiva kīrttitāḥ .
tāsāmapatyānyabhavan dīptānyamitatejasā ..53..

yāstu śeṣāstadā kanyāḥ pratijagrāha kaśyapaḥ .


caturdaśa mahābhāgāḥ sarvāstā lokamātaraḥ ..54..

aditirditirdanuḥ kālā ariṣṭā surasā tathā .


surabhirvinatā caiva tāmrā krodhavaśā irā .
kadrurmuniśca dharmajñaḥ prajāstāsāṃ nibodhata ..55..

cāriṣṇave'ntare'tīte ye dvādaśa purogamāḥ .


vaikuṇṭhānāma te sātryā babhūvuścākṣuṣe'ntare ..56..

upasthite'ntare hyasmin punarvaivasvatasya ha .


ārādhitā hyadityā te sametyāhuḥ parasparam ..57..

etāmeva mahābhāgāmaditiṃ saṃpraviśya vai .


vaivasvate'ntare hyasmin yogādarddhena cetasaḥ ..58..

gacchāmaḥ putratāmasyāstannaḥ śreyo bhaviṣyati .


adityāstu prasūtānāmādityatvaṃ bhaviṣyati ..59..

evamuktvā tu te sarve cākṣuṣasyāntare manoḥ .


jajñire dvādaśādityā mārīcāt kaśyapātpunaḥ ..2.5.60 .
śatakratuśca viṣṇuśca jajñāte punareva hi .
vaivasvate'ntare hyasmin naranārāyaṇau surau ..61..

teṣāmapi hi devānāṃ nidhanotpattirucyate .


yathā sūryasya loke'smin udayāstamayāvubhau .
prajāpateśca viṣṇośca bhavasya ca mahātmanaḥ ..62..

śreṣṭhānuśravike yasmācchaktāḥ śabdādilakṣaṇe .


aṣṭātmake'ṇimādye ca tasmātte cajñire surāḥ ..63..
ityeṣa viṣye rāgaḥ sambhūtyāḥ kāraṇaṃ smṛtam .
brahmaśāpena sambhūtā jayāḥ svāyambhuve jitāḥ ..64..

svārociṣe vai tuṣitāḥ satyāścaivottame punaḥ .


tāmase harayo devā jātāścāriṣṇave tu vai .
vaikuṇṭhāścākṣuṣe sādhyā ādityāḥ sāmprate punaḥ ..65..

dhātā'ryamā ca mitraśca varuṇoṃ'śo bhagastathā .


indro vivasvān pūṣā ca parjanyo daśamaḥ smṛtaḥ ..66..

tatastvaṣṭā tato viṣṇurajaghanyo'jaghanyajaḥ .


ityete dvādaśādityāḥ kaśyapasya sutāḥ smṛtāḥ ..67..

surabhī kaśyapādrudrānekādaśa vijajñire .


mahādevaprasādena tapasā bhāvitā satī ..68..

aṅgārakaṃ tathā sarpaṃ niṛtiṃ sadasaspatim .


ajaikapādahirbughnyamūrddhvaketuṃ jvaraṃ tathā ..69..

bhuvanañceśvaraṃ mṛtyuṃ kapālañcaiva viśrutam .


devānekādaśaitāṃstu rudrāṃstribhuvaneśvarān .
tapasā tena mahatā surabhī tānajījanat ..2.5.70..

tato duhitarāvanye surabhī dve vyajāyata .


rohiṇī caiva rudrābhā gāndhārī ca yaśasvinī ..71..

rohiṇyāṃ jajñire kanyāścatasro lokaviśrutāḥ .


surūpā haṃsakīlā ca bhadrā kāmadughā tathā .
suṣuve kāmadughā tu surūpā tanayadvayam ..72..

haṃsakīlā nṛpa mṛṣīn bhadrāyāstu vyajāyata .


viśrutāstu mahābhāgā gandharvā vājinaḥ sutāḥ ..73..

uccaiḥśravāstadā jātāḥ khecarāste manojavāḥ .


śvetāḥ śyenāḥ piśaṅgāśca sāraṅgā haritārjunāḥ .
rudrā devopabāhyāste gandharvayonayo hayāḥ ..74..

bhūyo jajñe surabhyāstu śrīmān candrābhasuprabhaḥ .


sragvī kakujhī dyutimānamṛtālayasambhavaḥ .
surabhyanumate datto dhvajo māheśvarastu saḥ ..75..

ityete kaśyapasutā rudrādityāḥ prakīrttitāḥ .


dharmaputrāḥ smṛtāḥ sādhyā viśve ca vasavastathā ..76..

ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa .
bahuputrasya viduṣaścatasro vidyutaḥ smṛtāḥ .
pratyaṅgirasajāḥ śreṣṭhā ṛco brahmarṣisatkṛtāḥ ..77..

kṛśāśvasya tu devarṣerdevapraharaṇāḥ smṛtāḥ .


ete yugasahasrānte jāyante punareva hi ..78..
sarve devagaṇā viprāstraya striṃśattu chandajāḥ .
eteṣāmapi devānāṃ nirodhotpattirucyate ..79..

yathā sūryasya loke'smin udayāstamayāvubhau .


ete devanikāyāste sambhavanti yuge yuge ..2.5.80..

..ṛṣaya ūcuḥ ..

sādhyāśca vasavo viśve rudrādityāstathaiva ca .


abhijātyā prabhāvaiśca karmabhiścaiva viśrutāḥ ..81..

prajāpateśca viṣṇośca bhavasya ca mahātmanaḥ .


antaraṃ jñātumicchāmo yaśca yasmādviśiṣyate ..82..

yaśca yasmāt prabhavati yaśca yasmin pratiṣṭhitaḥ .


jyāyānyo madhyamaścaiva kanīyān yaśca teṣu vai ..83..

pradhānabhūto yasteṣāṃ guṇabhūtaśca teṣu yaḥ .


karmabhiścābhijātyā ca prabhāveṇa ca yo mahān .
etat prabhrūhi naḥ sarvaṃ tvaṃ hi vettha yathāyatham ..84..

..sūta uvāca ..

atra vo varṇayiṣyehamantaranteṣu yat smṛtam .


yadbrahmaviṣṇurudrāṇāṃ śrṛṇudhvaṃ me vivakṣataḥ ..85..

rājasī tāmasī caiva sāttvikī caiva tāḥ smṛtāḥ .


tanvaḥ svayambhuvaḥ proktāḥ kāle kāle bhavanti yāḥ ..86..

etāsāmantaraṃ vaktuṃ naiva śakyaṃ dvijottamāḥ .


guṇavṛddhinibandhatvād dvidhānugrahabandhataḥ ..87..

pravṛttiñca nivṛttiñca guṇavṛddhimiha dvijāḥ .


yathāśakti pravakṣyāmi tanūnāṃ tannibodhata ..88..

ekā tu kurute tāsāṃ rājasī sarvataḥ prajāḥ .


ekā caivārṇavasthā tu sānugṛhṇāti sāttvikī .
ekā sā kṣipate kāle tāmasī grasate prajāḥ ..89..

rajasā tu samudrikto brahmā sambhavate yadā .


puruṣākhyā tadā tasya sāttvikī vinivarttate ..2.5.90..

yadā bhavati kālātmā udrekāttamasastu saḥ .


brahmākhyā sā tadā tvasya rājasī vinivarttate ..91..

sattvodrekāttu puruṣo yadā bhavati sa prabhuḥ .


kālākhyā sā tadā tasya punarnabhavatīti vai ..92..

kramāttasya nivarttante rūpaṃ nāma ca karma ca .


trailokye varttamānasya sarvānugrahanigrahaiḥ ..93..
yadā bhavati brahmā ca tadā cāntaramucyate .
yadā ca puruṣo brahmā na caiva puruṣastu saḥ ..94..

maṇirvibhajate varṇān vicitrān sphaṭike yathā .


vaimalyādāśrayavaśāttadvarṇaḥ syāttadañjanaḥ ..95..

tadā guṇavaśāttasya svayambhoranurañjanam .


ekatve ca pṛthaktve ca proktametannidarghanam ..96..

eko bhūtvā yathā meghaḥ pṛthaktvenāvatiṣṭhate .


rūpato varṇataścaiva tathā guṇavaśāttu saḥ ..97..

bhavatyeko dvidhā caiva tridhā mūrtivināśanāt .


eko brahmāntakṛccaiva puruṣaśceti te trayaḥ ..98..

ekasyaitāḥ smṛtāstisrastanavastu svayambhuvaḥ .


brāhmī ca pauruṣī caiva antakārī ca te trayaḥ ..99..

tatra yā rājasī tasya tanuḥ sā vai prajākarī .


yā tāmasī tu kālākhyā prajākṣayakarī tu sā .
sāttvikī pauruṣī yā tu sānugrahakarī smṛtā ..2.5.100.. 66.104

rājasyā brahmaṇoṃ'śena marīciḥ kaśyapo'bhavat .


tāmasī cāntakṛdyā tu tadaṃśenābhavadbhavaḥ ..101..

sāttvikī pauruṣī yā sā tasyāḥ śociṣṇurucyate .


trailokye tāḥ smṛtāstisrastanavastu svayambhuvaḥ ..102..

nānāprayojanārthāṃ hi kālo'vasthāṃ karoti yaḥ .


brahmatvena prajāḥ sṛṣṭhvā viṣṇutvenānugṛhya ca .
vaiṣṇavyānugṛhītā stā raudyānugrasate punaḥ ..103..

ekaḥ svayambhuvaḥ kālastribhistrīn vai karoti saḥ .


sṛjate cānugṛhṇāti prajāḥ saṃharate tathā ..104..

ityetāḥ kathitā stisrastanavastu svayambhuvaḥ .


prajāpatyā ca raudrī ca vaiṣṇavī caiva tāḥ smṛtāḥ ..105..

ekā tanuḥ smṛtā vede dharmaśāstre purātane .


sāṅkhyayogapare vīraiḥ pṛthaktvaikatvadarśibhiḥ .
abhijātaprabhāvajñaiṛṣibhistattvadarśibhiḥ ..106..

ekatve ca pṛthaktve ca tāsu bhinnāḥ prajāstviha .


idaṃ paramidaṃ neti bruvato bhinnadarśanāḥ ..107..

brahmāṇaṃ kāraṇaṃ kecit kecit prāhuḥ prajāpatim .


kecicchivaṃ paratvena prāhurviṣṇuṃ tathā'pare .
avijñānena saṃsaktāḥ saktā ratyādicetasā ..108..

tattvaṃ kālañca deśañca kāryāṇyāvekṣya tattvataḥ .


kāraṇañca smṛtā hyetā nānārtheṣviha devatāḥ ..109..
ekaṃ nindati yasteṣāṃ sarvānena sa nindati .
ekaṃ praśasamānastu sarvāneva praśaṃsati .
ekaṃ yo vetti puruṣaṃ tamāhurbrahmavādinam ..2.5.110..

adveṣastu sadā kāryo devatāsu vijānatā .


na śakyamīśvaraṃ jñātumaiśvaryeṇa vyavasthitam ..111..

ekātmā sa tridhā bhūtvā saṃmohayati yaḥ prajāḥ .


eteṣāñca trayāṇāntu vicarantyantaraṃ janāḥ ..112..

jijñāsantaḥ parīkṣantaḥ saktā rūpāvicetasaḥ .


idaṃ paramidaṃ neti vadanti bhinnadarśinaḥ ..113..

yātudhānān viśantyetāḥ piśācāṃścaiva tānnarān .


ekatvena pṛthaktvena svayambhūrvyavatiṣṭhate ..114..

guṇamātrātmikābhistu tanubhirmohayan prajāḥ .


teṣvekaṃ yajate yastu sa tadā yajate trayam ..115..

tasmāddevāstrayo hyete nairantarye vyavasthitāḥ .


tasmāt pṛthaktvamekatvasaṅkhyā saṅkhyāgatāgatam .
ekatvaṃ vā bahutvaṃ vā teṣu ko jñātumarhati ..116..

yasmāt sṛṣṭvānugṛhṇīte grasate caiva te prajāḥ .


guṇātmakatvātrtraikālye tasmādekaḥ sa ucyate ..117..

rudraṃ brahmāṇamindrañca loka pālān ṛṣīn danūn .


devaṃ tamekaṃ bahudhā prāhurnārāyaṇaṃ dvijāḥ ..118..

prājāpatyā tanuryā ca tanuryā caiva vaiṣṇavī .


manvantare ca kalpe ca āvarttante punaḥ punaḥ ..119..

tejasā yaśasā buddhyā śrutena ca balena ca .


jāyante tatsamāścaiva tānapīha nibodhata ..2.5.120..

rājasyā brāhmaṇoṃ'śena marīciḥ kaśyapo'bhavat .


tāmasyāstasya cāṃśena kālātmā rudra ucyate .
sāttvikyāḥ puruṣāṃśena yajñe viṣṇurabhūttadā ..121..

triṣu kāleṣu tasyaitā brahmaṇastanavoṃ'śajāḥ .


kālo bhūtvā punaścāsau rudraḥ saṃharate prajāḥ ..122..

samprāpte caiva kalpānte saptaraśmirddivākaraḥ .


bhūtvā saṃvarttakādityo lokāṃstrīn sa tadādahat ..123..

viṣṇuḥ prajānugṛhṇāti nāmarupaviparyaye .


tasyāntasyāmavasthāyāṃ tattadutpattikāraṇam ..124..

sattvodriktā tu yā proktā brahmaṇaḥ pauruṣī tanuḥ .


tasyāṃśena vijajñe sa iha svāyambhuve'ntare .
ākūtyāṃ manaso deva utpannaḥ prathame vibhuḥ .. 5.125..
tataḥ punaḥ sa vai devo prāpte svārociṣe'ntare .
tuṣitāyāṃ samutpanno hyatītastuṣitaiḥ saha ..126..

auttame cāntare caiva tuṣitastu viduḥ sa vai .


vaśavarttibhirutpanno vaśavarttī hariḥ punaḥ ..127..

satyāyāmabhavatsatyaḥ satyaiḥ saha surottamaiḥ .


tāmasasyāntare cāpi samprāpte punareva hi .
bhāryāyāṃ haribhiḥ sārddhaṃ harireva babhūva ha ..128..

cāriṣṇave'ntare cāpi harirdavaḥ punastu saḥ .


vaikuṇṭhāyāmasau jajñe hyābhūtarajasaiḥ saha .
vaikuṇṭhaḥ sa punarddevaḥ samprāpte cākṣuṣe'ntare ..129..

dharmo nārāyaṇaḥ sādhyaḥ sādhyaiḥ saha surairabhūt .


sa tu nārāyaṇaḥ sādhyaḥ prāpte vaivasvate'ntare ..2.5.130..

mārīcāt kaśyapādviṣṇuradityāṃ sambamūva ha .


tristriḥ kramairimān lokān jitvā viṣṇururukramam ..131..

pratyapādayadindrāya devebhyaścaiva sa prabhuḥ .


ityetāsatanavastasya vyatītāḥ sapta saptasu .
manvantareṣvatīteṣu yābhiḥ saṃrakṣitāḥ prajāḥ ..132..

tasmādviṣṭamidaṃ sarvaṃ vāmaneneha jāyatā .


tasmātsa vai smṛto viṣṇurviśerdhātoḥ praveśanāt ..133..

ityete brahmaṇaścaiva vāmanasya mahātmanaḥ .


ekatvañca pṛthaktvañca viśiṣṭatvañca kīrttitam ..134..

devatānāmihāṃśena jāyante yāstu devatāḥ .


tāsāntāstejasā buddhyā śrutena ca balena ca .
jāyante tatsamāścaiva tā vai teṣāmanugrahāt ..135..

yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā .
tattadevāvagacchaghvaṃ viṣṇostejoṃ'śasambhavam ..136..

sa evaṃ jāyateṃ'śena kecidicchanti mānavāḥ .


tato'pare bruvantīmamanyonyāṃśena jāyate ..137..

evaṃ vivadamānāste dṛṣṭvā tānvai bruvanti ha .


yasmānna vidyate bhedo manasaścetasaśca ha .
tasmādanugrahāsteṣāṃ kṣetrajñāste bhavantyuta ..138..

ekastu prabhuśaktyā vai bahudhā bhavatīśvaraḥ .


bhūtvā yasmācca bahudhā bhavanyekaḥ punastu saḥ ..139..

tasmātsumanaso bhedājjāyante tejasaśca ha .


manvantareṣu sarveṣu prajāḥ sthāvarajaṅgamāḥ .
sargādau sakṛdutpannāstiṣṭhantīha praśaṃsayā ..2.5.140.. 66.144
prāpte prāpte tu kalpānte rudraḥ saṃharati prajāḥ .
jāyante mohayanto'nyānīśvarā yogamāyayā ..141..

aiśvaryeṇa carantaste mohayanti hyanīśvarāḥ .


tasmāddoṣapracāreṣu yuktāyuktaṃ na vidyate ..142..

bhūtāpavādino duṣṭā madhyasthā bhūtabhāvinaḥ .


bhūtāpavādinaḥ śaktāstrayo vedāḥ pravādinām ..143..

dṛḍhapūrvaśrutatvācca pravādāccaiva laukikāt .


caturbhiḥ kāraṇairebhiryathātattvaṃ na vindati ..144..

pūrvamarthāntare nyastāḥ kālāntaragatā api .


tenānyat santamapyarthaṃ dveṣānna pratipadyate ..145..

darśānāṃ dravyabhūto yo guṇabhūtastu teṣu yaḥ .


karmaṇāṃ manasāṃ karttā abhijātyā ca yo mahān .
śrutajñaiḥ kāraṇairetaiścaturbhiḥ parikīrttyate ..146..

aśaktaruṣṭo jānāti devatāḥ pravibhāgaśaḥ .


imau codāharantyatra ślokau yogeśvaraṃ prati ..147..

ātmanaḥ pratirūpāṇi pareṣāñca sahasraśaḥ .


kuryādyogabalamprāpya taiśca sarvaiḥ sahācaret ..148..

prāpnuyādviṣayāścaiva tathaivogratapaścaran .
saṃharecca punaḥ sarvān sūryatejo guṇāniva ..149..

iti śrīmahāpurāṇe vāyuprokte kaśyapīyaprajāsargo nāma pañcamo'dhyāyaḥ ..2.5..

..67..

..ṛṣaya ucuḥ ..

etacchrutvā vacastasya naimiṣeyāstapasvinaḥ .


papracchu ..ṛṣayaḥ śreṣṭhaṃ vacanasya yathākramam ..1..

saptasviha kathaṃ devā jātā manvantareṣviha .


indraviṣṇupradhānāste ādityāstu mahaujasaḥ .
etat prabrūhi naḥ sarvaṃ vistarādromaharṣaṇa ..2..

eva muktastadā ..sūto vinayī brahmavādibhiḥ .


uvāca vadatāṃ śreṣṭho yathā pṛṣṭo maharṣibhiḥ ..3..

..sūta uvāca ..

vrahmaṇo vai mukhāt sṛṣṭā yathā devāḥ prajepsayā .


sarva mantraśarīrāste smṛtā manvatareṣviha ..4..
darśaśca paurṇamāsaśca bṛhadyacca rathantaram .
ākūtaḥ prathamasteṣāṃ tatastvākūtireva ca ..5..

vittiścaiva suvittiśca ākūtiḥ kūtireva ca .


adhīṣṭastu tato jñeyaḥ adhītiścaiva tattvataḥ .
vijñātiścaiva vijñāto mānavo ye ca dvādaśa ..6..

jñeyo dvādaśaputraśca yaścābdena samājayet .


taṃ dṛṣṭvā cābravīdbrahmā jayā devānasūyata ..7..

dārā grihotrasaṃyoge mithyāmārabhateti ca .


evamuktvā tu taṃ vrahmā tatraivāntaradhīyata ..8..

tataste nābhyanandanta tadvākyaṃ parameṣṭhinaḥ .


satyasyeha tu karmāṇi vāṅmanaḥ karmajāni tu ..9..

ya evāpyavatiṣṭhante doṣaṃ dṛṣṭvā tu karmasu .


kṣayātiśayayuktantu te dṛṣṭvā karmaṇāṃ phalam ..2.6.10..

jugupsantaḥ pra ..sūtiñca nistandrā nirmamābhavan .


ajasraṃ kāṃkṣamāṇāste viraktā doṣadarśinaḥ ..11..

arthaṃ dharmañca kāmañca hitvā te vai vyavasthitāḥ .


pauruṣaṃ jñānamāsthāya tejaḥ saṃkṣipya cāsthitāḥ ..12..

teṣāñca tamabhiprāyaṃ jñātvā brahmā cukopa ha .


tānabravīttadā brahmā nirutsāhāt surānatha ..13..

prajārthamiha yūyaṃ vai prajāsraṣṭā'smi nānyathā .


prasūyadhvaṃ jayaghvañcetyuktavānasmi yat purā ..14..

yasmādvākyamanādṛtya mama vairāgyamāsthitāḥ .


jugupsamānāḥ svaṃ janma santatiṃ nābhi nandatha ..15..

karmaṇāñca kṛto nyāso hyamṛtattvābhikāṃkṣayā .


tasmādyūyamanādṛtya saptakṛtvastu yāsyatha ..16..

te śaptā brahmaṇā devā jayāstaṃ vai prasādayan .


kṣamāsmākaṃ mahādeva yadajñānāt kṛtaṃ vibho ..17..

praṇipatya sānunayaṃ brahmā tānabravīt punaḥ .


loke mayānanujñātaḥ kaḥ svātantryamihārhasi ..18..

mayā parigataṃ sarvaṃ kathamacchandato mama .


pratipatsyanti bhūtāni śubhaṃ vā yadi vā'śubham ..19..

loke yadasti kiñcidvai sattvāsattvavyavasthitam .


buddhyātmanā mayā vyāptaṃ ko māṃ loke'tisandhayet ..2.6.20..

bhūtānāṃ tarkitaṃ yacca yaccāpyeṣāṃ vidhāritam .


tathā vicāritaṃ yacca tatsarvaṃ viditaṃ mama ..21..
mayā sthitamidaṃ sarvaṃ jagat sthāvarajaṅgamam .
āśāmayena tattvena kathaṃ chettumihotsahe ..22..

yasmāccāhaṃ vivṛtto vai sargārthamiha nānyathā .


iha karmāṇyanārabhya ko me chandādvimokṣyate ..23..

paribhāṣya tato devān jayān vai naṣṭacetasaḥ .


abravītsa punastān vai dhṛtān daṇḍe prajāpatiḥ ..24..

yasmānmamābhisandhāya sannyāso vaḥ kṛtaḥ purā .


yasmātsa viphalo'yanno hyapārastveṣa yaḥ kṛtaḥ .
bhavitā'taḥ sukhodarko devā bhāveṣu jāyatām ..25..

ātmacchandena vo janma bhaviṣyati surottamāḥ .


manvantareṣu saṃmūḍhāḥ ṣaṭsu sarve gamiṣyatha ..26..

vaivasvatānteṣu surāstathā svāyambhuvādiṣu .


tān jñātvā brahmaṇā tatra śloko gītaḥ purātanaḥ ..27..

trayīṃ vidyāṃ brahmacaryaṃ pra ..sūtiṃ śrāddhameva ca .


yajñañcaiva tu dānañca eṣāmeva tu kurvatām .
sa hi sma virajā bhūtvā vasate'nyapraśaṃsayā ..28..

sa evaṃ slokaṃ dṛṣṭvā tu jayā devānathābravīt .


vaivasvate'ntare'tīte matsamīpamiheṣyatha ..29..

tato yūyaṃ mayā sārddhaṃ siddhiṃ prāpsyatha śāśvatīm .


evamuktvā tu tān brahmā tatraivāntaradhīyata ..2.6.30..

tato devāstirobhūte īśvare hyakutobhayam .


prapannā aṇimādyaiśca yuktā yogabalānvitāḥ ..31..

tatasteṣāntu yāstanvastā'bhavan dvādaśa hradāḥ .


jayā iti samākhyātā jātā ścodadhisannibhāḥ ..32..

tataḥ svāyambhuve tasmin sargete jajñire surāḥ .


ajitāyāṃ ruceḥ putrā ajitā dvādaśātmakaḥ ..33..

vidhiśca munayaścaiva kṣemo nando'vyayastathā .


prāṇo'pānaḥ sudhāmā ca kratuśaktivyavasthitāḥ .
ityete mānasāḥ sarve ajitā dvādaśa smṛtāḥ ..34..

te ca yajñe suraiḥ sārddhaṃ yajñabhājastadā smṛtāḥ .


svāyambhuve'ntare pūrve tataḥ svārociṣe punaḥ .
tuṣitāyāṃ samutpannāḥ punaḥ putrāḥ svarociṣaḥ ..35..

tuṣitā nāma te hyāsan prāṇākhyā yātrikāḥ surāḥ .


punaste tuṣitā devā uttame tvantare svayam ..36..

uttamasya tu te putrāḥ satyāyāṃ jajñire śubhāḥ .


tataḥ satyāḥ smṛtā devā uttame cāntare tadā ..37..
abhajan yajñabhājaste tṛtīye dvāparāntare .
te tu satyāḥ punarddevāḥ samprāpte tāmase'ntare ..38..

harṣā ye tamasaḥ putrā jajñire dvādaśaiva tu .


harayo nāma te devā yajñabhājastathā'bhavan ..39..

tataste harayo devāḥ prāpte cāriṣṇave'ntare .


vaikuṇṭhāyāṃ tataste vai cariṣṇorjajñire surāḥ .
vaikuṇṭhā nāma te devāḥ pañcamasyāntare manoḥ ..2.6.40..

tataste vai punarddevā vaikuṇṭhāḥ prāpya cākṣuṣam .


sādhyāyāṃ dvādaśa sutā jajñire dharmasūnavaḥ ..41..

tataste vai punaḥ sādhyāḥ saṃkṣīṇe cākṣuṣe'ntare .


upasthite manoḥ sarge punarvaivasvatasya ha ..42..

ādye tretāyugamukhe prāpte vaivasvatasya tu .


aṃśena sādhyāste'dityāṃ mārīcāt kaśyapāt punaḥ ..43..

jajñire dvādaśādityā varttamāne'ntare punaḥ .


yadā tvete samutpannāścākṣuṣasyāntare manoḥ ..44..

tataḥ svāyambhuve sādhyā jajñire dvādaśāmarāḥ .


evamādyā jayāste vai śāpātsamabhavaṃstadā ..45..

ya imāṃ saptasambhūtiṃ devānāṃ devaśāsanāt .


paṭhedyaḥ śraddhayā yuktaḥ pratvāyaṃ na gacchati ..46..

ityete bhūtayaḥ sapta jayānāṃ saptalakṣaṇāḥ .


parikrāntā mayā cādya kimbhūyaḥ śrotumicchatha ..47..

..ṛṣa ūcuḥ ..

daityānāṃ dānavānāñca gandharvoragarakṣasām .


sarvabhūtapiśācānāṃ paśūnāṃ pakṣivīrudhām .
utpattiṃ nidhanañcaiva vistarāt kathayasva naḥ ..48..

evamuktastadā ..sūta uvāca ṛṣisattamān .


diteḥ putradvayaṃ jajñe kaśyapāditi naḥ śrutam ..49..

kaśyapasyātmajau tau vai sarvebhyaḥ pūrvajau smṛtau .


..sūtye'hanyatirātrasya kaśyapasyāśvamedhike ..2.6.50..

hiraṇyakaśipurnāma prathamaṃ ṛtvigāsanam .


dityā garbhādviniḥsṛtya tatrāsīnoccasaṃsadi .
hiraṇyakaśipustasmāt karmaṇā tena sa smṛtaḥ ..51..

..ṛṣaya ūcuḥ ..

hiraṇyakaśipornāma janma caiva mahātmanaḥ .


prabhāv̈ añcaiva daityasya vistarādbrūhi naḥ prabho ..52..
..sūta uvāca ..

kaśyapasyāśvamedho'bhūt puṇyo vai puṣkare purā .


ṛṣibhirddevatābhiśca gandharvai rupaśobhitaḥ ..53..

utkṛṣṭenaiva vidhinā ākhyānādau yathāvidhi .


āsanānyupaklṛptāni kāñcanāni tu pañca vai ..54..

kuśapūtāni trīṇyatra kūrcaphalakameva ca .


mukhyārtvijaśca catvārasteṣāntānyupakalpayet ..55..

śubhaṃ tatrāsanaṃ yattu hoturarthe prakalpitam .


hiraṇmayaṃ tathā divyaṃ divyāstaraṇasaṃstṛtam ..56..

antarvatnī ditiścaiva patnītvaṃ smupāgatā .


daśa varṣasahasrāṇi garbhastasyā avartata ..57..

sa tu garbhādviniḥsṛtya māturvai udarāttadā .


upaklṛptāsanaṃ yattu hoturarthe hiraṇmayam .
niṣasāda sagarbho'tra tatrāsīnaḥ śaśaṃsa ca ..58..

ākyānapañcamān vedān maharṣiḥ kāśyapo yathā .


taṃ dṛṣṭvā munayastasya nāmākurvaṃstu tadvidham ..59..

hiraṇyakaśipustasmāt karmaṇā tena viśrutaḥ .


hiraṇyākṣo'nujastasya siṃhikā tasya cānujā .
rāhoḥ sā jananī devī vipracitteḥ parigrahāt ..2.6.60..

hiraṇyakaśipurddaityaścacāra paramaṃ tapaḥ .


śataṃ varṣasahasrāṇāṃ nirāhāro hyadhaḥśirāḥ ..61..

taṃ brahmā chandayāmāsa daityaṃ tuṣṭo vareṇa tu .


sarvāmaratvaṃ viprebhyaḥ sarvabhūtebhya eva ca .
yogāddevān vinirjitya sarvadevatvamāsthitaḥ ..62..

dānavāścāsurāścaiva devāḥ samā bhavantu vai .


māruteryanmahaiśvaryameṣa me dīyatāṃ varaḥ ..63..

evamukto'tha brahmā tu tasmai dattvā yathepsitam .


dattvā tasmai varān divyān tatraivāntaradhīyata .
hiraṇyakaśipurdaityaḥ ślokairgītaḥ purātanaiḥ ..64..

rājā hiraṇyakaśipuryāṃ yāmāśāṃ niṣevate .


tasyāstasyā diśo devā namaścakrurmaharṣibhiḥ ..65..

evaṃprabhāvo daityendro hiraṇyakaśipu rdvijāḥ .


tasyāsīnnarasiṃhaḥ sa viṣṇurmṛtyuḥ purā kila .
nakhaistu tena nirbhinnastataḥ śuddhā nakhāḥ smṛtāḥ ..66..

hiraṇyākṣasutāḥ pañca vikrāntāḥ sumahā balāḥ .


utkuraḥ śakuniścaiva kālanābhastathaiva ca ..67..
mahānābhaśca vikrānto bhūtasantāpanastathā .
hiraṇyākṣasutāḥ hyete devairapi durāsadāḥ ..68..

teṣāṃ putrāśca pautrāśca bāḍeyaḥ sagaṇaḥ smṛtaḥ .


śatantāni sahasrāṇi nihatāstārakāmaye ..69..

hiraṇyakaśipoḥ putrāścatvārastu mahābalāḥ .


prahlādaḥ pūrvajasteṣāmanuhlādastathaiva ca .
saṃhrādaśca hradaścaiva hradaputrānnibodhata ..2.6.70..

hrādo nisundaśca tatā hradaputrau babhūvatuḥ .


sundopasundau vikrāntau nisundatana yāvubhau ..71..

brahmaghnastu mahāvīryo mūkastu hradadāyinaḥ .


mārīcaḥ sundaputrastu tāḍakāmupapadyate ..72..

tāḍakā nihatā sā'tha rāghaveṇa balīyasā .


mūko vinihataścāpi kirāte savyasācinā ..73..

utpannā mahatā caiva tapasā bhāvitāḥ svayam .


tisraḥ koṭyastu teṣāṃ vai maṇivarttanivāsinām .
avadhyā devatānāṃ vai nihatāḥ savyasācinā ..74..

anuhlādasuto vāyuḥ śinīvālī tathaiva ca .


teṣāntu śatasāhasro gaṇo hālāhalaḥ smṛtaḥ ..75..

vairocanastu prāhlādiḥ pañca tasyātmajāḥ smṛtāḥ .


gaveṣṭhī kālanemiśca jambho bāṣkala eva ca .
śambhustu anujasteṣāṃ smṛtāḥ prāhlādisūnavaḥ ..76..

yathāpradhānaṃ vakṣyāmi teṣāṃ putrān durāsadān .


śumbhaścaiva niśumbhaśca viṣvakseno mahaujasaḥ ..77..

gaveṣṭhinaḥ sutā hyete jambhasya śatadundubhiḥ .


tathā dakṣaśca khaṇḍaśca trayastu jambhasūnavaḥ ..78..

virodhaśca manuścaiva vṛkṣāyuḥ kuśalīmukhaḥ .


bāṣkalasya sutā hyete kālanemisutān śrṛṇu ..79..

brahmajit kṣatrajiccaiva devāntakanarāntakau .


kālanemisutā hyete śambhostu śrṛṇuta prajāḥ ..2.6.80..

dhanuko hyasilomā ca nābalaśca sagomukhaḥ .


gavākṣaścaiva gomāṃśca śambhoḥ putrāḥ prakīrttitāḥ ..81..

virocanasya putrastu balirekaḥ pratāpavān .


baleḥ putraśataṃ jajñe rājānaḥ sarva eva te ..82..

teṣāṃ pradhānāścatvāro vikrāntāḥ sumahābalāḥ .


sahasrabāhurjyeṣṭhastu bāṇo draviṇasammataḥ .
kumbhanābho garddabhākṣaḥ kuśirityevamādayaḥ ..83..
śakunī pūtanā caiva kanye dve tu baleḥ sute .
baleḥ putrāśca pautrāśca śataśo'tha sahasraśaḥ ..84..

baliryo nāmavikhyāto gaṇo vikrāntapauruṣaḥ .


bāṇasya candra manaso lauhityamupapadyate ..85..

ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapam .


sa kaśyapaḥ prasannātmā samyagārādhitastayā .
vareṇa cchandayāmāsa sā ca vavre varaṃ tataḥ ..86..

sa tu tasyai varaṃ prādāt prārthitaṃ bhagavan prabhuḥ .


kimicchasi mayi śubhre mārīcastāmabhāṣata ..87..

mārīcaṃ kaśyapaṃ tuṣṭaṃ bhartāraṃ prāñjalistathā .


hataputrāsmi bhagavān ādityaistava sūnubhiḥ ..88..

śakrahantāramiccheyaṃ putraṃ dīrghatapo'nvitam .


ahaṃ tapaścariṣyāmi garbha mādhātumarhasi ..89..

tasyāstadvacanaṃ śrutvā mārīcaḥ kaśyapastathā .


pratyuvāca mahātejā ditiṃ paramaduḥkhitām ..2.6.90..

evaṃ bhavatu bhadrante śucirbhava tapodhane .


janayiṣyasi satputraṃ śakrahantāramāhave ..91..

pūrṇaṃ varṣaśataṃ tāvat śuciryadi bhaviṣyasi .


putraṃ trilokapracaramathatvaṃ janayiṣyasi ..92..

evamuktvā mahātejāstayā samavasat prabhuḥ .


tāmāliṅgya tribhuvanaṃ jagāma bhagavānṛṣiḥ ..93..

gate bharttari sā devī ditiḥ paramaharṣitā .


kuśalaṃ vanamāsādya tapastepe sudāruṇam ..94..

tapastasyāntu kurvantyāṃ paricaryāñcakāra ha .


sahasrākṣaḥ suraśreṣṭhaḥ parayā guṇasampadā ..95..

agniṃ samitkuśaṃ kāṣṭhaṃ phalaṃ mūlaṃ tathaiva ca .


nyavedayat sahasrākṣo yaccānyadapi kiñcana ..96..

gātrasaṃvāhanaiścaiva śramāpanayanaistathā .
śakraḥ sarveṣu (lokeṣu) kāleṣu ditiṃ paricacāra ha .
evamārādhitā śakramuvācātha ditistathā ..97..

..ditiruvāca ..

prītā te'haṃ suraśreṣṭha daśavarṣāṇi putraka .


avaśiṣṭāni bhadrānte bhrātaraṃ drakṣyase tataḥ ..98..

jayalipsāṃ samādhāsye labdhvāhaṃ tādṛśaṃ sutam .


trailokyavijayaṃ pūtra prāpsyāmi saha tena vai ..99..
evamuktvā ditiḥ śakraṃ madhyaṃ prāpte divākare .
nidrayāpahṛtā devī jānvoḥ kṛtvā śirastadā ..2.6.100..

dṛṣṭvā tāmaśuciṃ śakraḥ pādayorgatamūrddhajām .


tasyāstadantaraṃ labdhvā jahāsa ca mumoda ca ..101..

tasyāḥ śarīraṃ vivṛtaṃ viveśātha purandaraḥ .


praviśya cāmitaṃ dṛṣṭvā garbhamindro mahaujasam .
abhinatsa pradhānantu kuliśena mahāyaśāḥ ..102..

bhidyamānastadā garbho vajreṇa śataparvaṇā .


ruroda sasvaraṃ bhīmaṃ vepamānaḥ punaḥ punaḥ .
mārodīriti taṃ garbhaṃ śakraḥ punarabhāṣata ..103..

taṃ garbhaṃ saptadhābhūtaṃ hyekaikaṃ saptadhā punaḥ .


kuliśena bibhedendrastato ditirabudhyata ..104..

na hantavyo na hantavya ityevaṃ ditirabravīt .


niṣpapātodarādvajrī māturvacanagauravāt .
prāñjalirvajrasahito ditiṃ śakro'bhyabhāṣata ..105..

aśucirdevi suptāsi pādayorgatamūrddhajā .


tadantaramahaṃ labdhvā śakrahantāramāhave .
bhinnavān garbhametante bahudhā kṣantumarhasi ..106..

tasmistu viphale garbhe ditiḥ paramaduḥkhitā .


sahasrākṣaṃ tato vākyaṃ māturnayanamabravīt ..107..

mamāparādhādgarbho'yaṃ yadi te viphalīkṛtaḥ .


nāparādho'sti deveśa ṛṣiputra mahābala ..108..

śatrorvadhe na doṣo'sti tena tvāṃ na śapāmi bhoḥ .


priyantu karttumicchāmi śreyo garbhasya me kuru ..109..

bhavantu mama putrāṇāṃ sapta sthānāni vai divi .


vātaskandhānimān sapta carantu mama putrakāḥ .
marutaśceti vikhyātā gaṇāste sapta saptakāḥ ..2.6.110..

pṛthivyāṃ prathamaskandho dvitīyaścaiva bhāskare .


some tṛtīyo vijñeyaścaturtho jyotiṣāṃ gaṇe ..111..

graheṣu pañcamaścaiva ṣaṣṭhaḥ saptarṣimaṇḍale .


dhruve tu saptamaścaiva vātaskandhaḥ parastu saḥ ..112..

tānyete vicarantvadya kāle kāle mamātmajāḥ .


vātaskandhānimān bhūtvā carantu mama putrakāḥ ..113..

pṛthivyāṃ prathamaskandho amedhyebhyo ya āvahaḥ .


carantu mama putrāste prathamaścaratāṅgaṇaḥ ..114..
dvitīyaścāpi medhyebhya āsūryāt pravahastu yaḥ .
vātaskandhaṃ dvitīyantu dvitīyaścaratāṅgaṇaḥ ..115..

sūryorddhvantu tataḥ somādudvaho yastu vai smṛtaḥ .


vātaskandhantu taṃ prāhustṛtīyaścaratāṅgaṇaḥ ..116..

somādūrddhvaṃ tatharkṣebhyaścaturthaḥ suvahastu yaḥ .


caturtho mama putrāṇāṃ gaṇastu caratāṃ vibho ..117..

yakṣebhyaśca tathaivorddhvamāgrahādvivahastu yaḥ .


pañcamaṃ pañcamaḥ saumyaḥ skandhastu caratāṅgaṇaḥ ..118..

ūrddhvaṃ grahādṛṣibhyastu ṣaṣṭho yo vai parāhataḥ .


carantu mama putrāstu tatra ṣaṣṭhe gaṇe tu ye ..119..

saptarṣayastathaivorddhvamādhruvāt saptamastu yaḥ .


vāta skandhaḥ parivahastatra tiṣṭhantu me sutāḥ ..2.6.120..

etat sarvaṃ carantvete kāle kāle mamātmajāḥ .


tatra tena ca nāmnā vai bhavantu marutastvime ..121..

tatasteṣāntu nāmāni mātāputrau pracakratuḥ .


tatkṛte karmabhiścaiva maruto vai pṛthak pṛthak ..122..

sattvajyotistathādityaḥ satyajyotistathā'paraḥ .
tiryagjyotiśca sajyotirjjyotiṣmānaparastathā ..123..

prathamastu gaṇaḥ prokto dvitīyaṃ me nibodhata .


ṛtajitsatyajiccaiva suṣeṇaḥ senajittathā ..124..

satmitro'bhimitraśca harimitrastathā'paraḥ .
gaṇa eṣa dvitīyastu tṛtīyaṃ me nibodhata ..125..

kṛtaḥ satyo * * * * dhruvo dharttā vidhārayaḥ .


dhvāntaścaiva dhuniścaiva hyugro bhīmastathaiva ca .
abhiyuḥ sakṣipaścaivamāhvayaśca gaṇaḥ smṛtaḥ ..126..

īdṛkū caiva tathānyādṛk yādṛk ca pratikṛttathā .


(?) samitiścaiva saṃrambhaśca tathā gaṇaḥ ..127..

īdṛk ca puruṣaścaiva anyādṛkṣācca cetasaḥ .


samitāsamitadṛkṣācca pratidṛkṣācca vai guṇāḥ ..128..

ete hyeko napañcāśanmaruto nāmataḥ smṛtāḥ .


prasaṃkhyātāstathā tābhyāṃ dityā candreṇa caiva hi ..129..

śrutvā teṣāntu nāmāni ditirindramuvāca ha .


vāta skandhaṃ carantvete mama putrāśca putraka .
vicarantu ca bhadrante devaiḥ saha mamātmajāḥ ..2.6.130.. 67.130
tasyāstadvacanaṃ śrutvā sahasrākṣaḥ purandaraḥ .
uvāca prāñjalirbhūtvā mātarbhavatu tattathā ..131..

sarvametadyathoktante bhaviṣyati na saṃśayaḥ .


devabhūtā mahātmānaḥ kumārā devasaṃmatāḥ .
devaiḥ saha bhaviṣyanti yajña bhājastathātmajāḥ ..132..

tasmātte maruto devāḥ sarve cendrānujāmarāḥ .


vijñeyāścāmarāḥ sarve ditiputrāstapasvinaḥ ..133..

evaṃ tau niścayaṃ jñātvā mātāputrau tapodhanau .


jagmatustridivaṃ hṛṣṭau śakro'pi tridivaṃ gataḥ ..134..

marutāṃ hi śubhaṃ janma śrṛṇuyādyaḥ paṭheta vā .


nāvṛṣṭibhayamāpnoti bahvāyuśca bhavettataḥ ..135..

iti śrīmahāpurāṇe vāyuprokte kaśyapīyaprajāsargo nāma ṣaṣṭho'dhyāyaḥ ..2.6..

..68..

..sūta uvāca ..

ata ūrddhvaṃ pravakṣyāmi danuputrānnibodhata .


abhavan danuputrāstu vaṃśe khyātā mahāsurāḥ ..1..

vipracittipradhānāste śataṃ tīvraparākramāḥ .


sarve labdhavarāścaiva sutaptatapasastathā ..2..

satyasandhāḥ parākrāntāḥ krūrā māyāvinaśca te .


mahābalā ayajvāno hyabrahmaṇyāśca dānavāḥ .
kīrttyamānānmayā sarvān prādhānyena nibodhata ..3..

dvimūrddhā śaṅkuvarṇaśca tathā śaṅkunirāmayaḥ .


śaṅkukarṇo mahāviśvo gaveṣṭhirdundubhistathā ..4..

ajāmukho'tha bhagavān śilo vāmanasastathā .


marīcirakṣakaścaiva mahāgārgyo'ṅgirāvṛtaḥ ..5..

vikṣobhyaśca suketuśca suvīryaḥ suhṛdastathā .


indrajidviśvajiccaiva tathāsura vimarddanaḥ ..6..

ekacakraḥ subāhuśca tārakaśca mahābalaḥ .


vaiśvānaraḥ pulomā ca pravīṇo'tha mahāśirāḥ ..7..

svarbhānurvṛṣaparvā ca muṇḍakaśca mahāsuraḥ .


dhṛtarāṣṭraśca sūryaśca candra indraśca tāpinaḥ ..8..

sūkṣmaścaiva nicandraśca ūrṇanābho mahāgiriḥ .


asilomā sukeśaśca sadaśca balako daśa ..9..
tathā gaganamūrddhā ca kumbhanābhā mahodaraḥ .
pramodāhaśca kupatho hayagrīvaśca vīryavān ..2.7.10..

asuraśca virupākṣaḥ supatho'tha mahāsuraḥ .


ajo hiraṇmayaścaiva śatamāyuśca śambaraḥ ..11..

śarabhaḥ śalabhaścaiva sūryācandramasāvubhau .


asurāṇāṃ surāvetau surāṇāṃ sāmpratāvimau ..12..

iti putrā danorvaṃśāḥ pradhānāḥ parikīrtitāḥ .


teṣāmaparisaṅkhyeyaṃ putrapautrādyanantakam ..13..

ityete tvasurāḥ proktā daiteyā dānavāśca ye .


svarbhānustu smṛto daityo hyanubhānurdanoḥ sutaḥ .
ime tu vaṃśānugatā danoḥ putrāstu ye smṛtāḥ ..14..

ekākṣa ṛṣabho'riṣṭaḥ prabandhanarakāvapi .


indrabādhanakeśī ca meruḥ śambo'tha dhenukaḥ ..15..

gaveṣṭhiśca gavākṣaśca tālaketuśca vīryavān .


ete manuṣyadharmāstu danoḥ putrā mayā smṛtāḥ ..16..

daityadānavasaṃharṣe jātā bhīmaparākramāḥ .


siṃhikāyāmathotpannā vipracittisutāstvime ..17..

saiṃhikeyā iti khyātāścaturddaśa mahāsurāḥ .


śatagālaśca balavānnyāsaḥ śāmbastathaiva ca . 7.18..

anulomaḥ śuciścaiva vātāpiśca sitāṃśukaḥ .


haraḥ kalpaḥ kālanābho bhaumaśca narakastathā ..19..

rāhurjyaṣṭhastu teṣāṃ vai candrasūryapramardanaḥ .


ityete siṃhikāputrā devairapi durāsadāḥ ..2.7.20..

dāruṇābhijanāḥ krūrāḥ sarve brahmadviṣaśca te .


daśānyāni sahasrāṇi saiṃhikeyo gaṇaḥ smṛtaḥ ..21..

nihato jāmadagnyena bhārgaveṇa balīyasā .


svarbhānostu prabhā kanyā pulomno'tha śacī tathā ..22..

upadānavī yamasyāpi śarmiṣṭhā vārṣa parvaṇī .


pulomā kālikā caiva vaiśvānarasute ubhe ..23..

prabhāyā nahuṣaḥ putro jayantaśca śacīsutaḥ .


puruṃjajñe'tha śarmiṣṭhā duṣmantamupadānavī ..24..

vaiśvānarasute hyete pulomā kālikā ubhe .


ubhe hyapi tu te kanye mārīcasya parigrahe . 7.25..

tābhyāṃ putrasahasrāṇi ṣaṣṭirdānavapuṅgavāḥ .


caturdaśa tathānyāni hiraṇyapuravāsinām ..26..
paulomāḥ kālakeyāśca dānavāḥ sumahābalāḥ .
avadhyā dānavānāṃ te nihatāḥ savyasācinā ..27..

mayasya jātā ye putrāḥ sarve vīraparākramāḥ .


māyāvī dundubhiścaiva vṛṣaśca mahiṣastathā ..28..

bāliko vajrakarṇaśca kanyā manḍodarī tathā .


daityānāṃ dānavānāñca sarga eṣa prakīrttitaḥ ..29..

danāyuṣāyāḥ putrāstu smṛtāḥ pañca mahābalāḥ .


arūrurbālijambhau ca virakṣaśca viṣastathā ..2.7.30..

aruro stanayaḥ krūro dhundurnāma mahāsuraḥ .


nihataḥ kuvalāśvena uttaṅkavacanāt kila ..31..

baleḥ putrau mahāvīryau tejasāpratimāvubhau .


kubhilaśca varmā ca sa karṇaḥ pūrvajanmani ..32..

virakṣasyāpi putrau dvau kālakaśca varaśca tau .


viṣasya tvabhavan putrāścatvāraḥ krūrakarmaṇaḥ .
śrāddhahā yajñahā caiva brahmahā paśuhā tathā ..33..

krāntā danāyuṣāputrā vṛtrasyāpi nibodhata .


jajñire śvasanāddhorādvṛtrasyendreṇa yudhyataḥ ..34..

bharttāro manasā khyātā rākṣasāḥ sumahābalāḥ .


śataṃ tāni sahasrāṇi mahendrānucarāḥ smṛtāḥ ..35..

sarve brahmavidaḥ saumyā dhārmikāḥ sūkṣmamūrttayaḥ .


prajāsvantargatāḥ sarve nivasanti sudhārmikāḥ ..36..

daityānāṃ dānavānāñca sarga eṣa prakīrttitaḥ .


pravāhyajanayat putrān yajñe vai gāyanottamān ..37..

sattvanaḥ satvātmakaścaiva kalāpaścaiva vīryavān .


kṛtavīryo brahmacārī supāṇḍuścaiva saptamaḥ ..38..

panaścaiva taraṇyaśca sucandro daśamastathā .


ityete devagandharvā vijñeyāḥ parikīrttitāḥ ..39..

iti śrīmahāpurāṇe vāyuprokte kaśyapīyaprajāsargo nāma saptamo'dhyāyaḥ ..2.7..

..69..

..sūta uvāca ..

gandharvāpsarasaḥ puṇyā mauneyāḥ parikīrttitāḥ .


citrasenograsenaśca ūrṇāyuranaghastathā ..1..
dhṛtarāṣṭraḥ pulomā ca sūryavarccāstathaiva ca .
yugapattṛṇapatkālirditiścitraratha stathā ..2..

trayodaśo bhramiśirāḥ parjanyaśca caturdaśaḥ .


kaliḥ pañcadaśaśvaiva nāradaścaiva ṣoḍaśaḥ .
ityete devagandharvā mauneyāḥ parikīrttitāḥ ..3..

catustriṃśadyavīyasyasteṣāmapsarasaḥ śubhāḥ .
antarā dāravatyā ca priyamukhyā surottamā ..4..

miśrakeśī tathā śācī parṇinī vāpyalambuṣā .


mārīcī putrikā caiva vidyudvarṇā tilottamā ..5..

adrikā lakṣaṇā caiva devī rambhā manoramā .


suvarā ca subāhuśca pūrṇitā supratiṣṭhitā ..6..

puṇḍarīkā sugandhā ca sudantā surasā tathā .


hemāsarā sutī caiva suvṛttā kamalā ca yā ..7..

subhujā haṃsapādā ca laukikyo'psarasastathā .


gandharvāpsaraso hyetā mauneyāḥ parikīrtitāḥ ..8..

gandharvāṇāṃ duhitaro mayā yāḥ parikīrttitāḥ .


tāsāṃ nāmāni sarvāsāṃ kīrttyamānāni me śrṛṇu ..9..

suyaśā prathamā tāsāṃ gāndharvī tadanantaram .


vidyāvatī cārumukhī sumukhī ca varānanā ..2.8.10..

tatreme suyaśāputrā mahābalaparākramāḥ .


pracetasaḥ sutā yakṣāsteṣāṃ nāmāni me śrṛṇu ..11..

kambalo harikeśaśca kapilaḥ kāñcanastathā .


meghamālītu yakṣāṇāṃ gaṇa eṣa udāhṛtaḥ ..12..

suyaśāyā duhitaraścatasro'psarasaḥ smṛtāḥ .


tāsāṃ nāmāni vai samyag bruvato me nibodhata ..13..

loheyī tvabhavajjyeṣṭhā bharatā tadanantaram .


kṛśāṅgī ca viśālā ca rūpeṇāpratimā tathā ..14..

tābhyo'pare yakṣagaṇāścatvāraḥ parikīrttitāḥ .


utpāditā viśālena vikrāntena mahātmanā ..15..

loheyo bharateyaśca kṛśāṅgeyaśca viśrutaḥ .


viśāleśca yakṣāṇāṃ purāṇe prathitā gaṇāḥ ..16..

ityetairasurairghorairmahābalaparākramaiḥ .
lokairyakṣagaṇairvyāptā lokāloka vidāṃvarāḥ ..17..

gandharvāścātha vāleyā vikrāntena mahātmanā .


utpāditā mahāvīryā mahāgandharvanāyakāḥ ..18..
vikramaudāryasampannā mahābalaparākramāḥ .
teṣāṃ nāmāni vakṣyāmi yathāvadanupūrvaśaḥ ..19..

citrāṅgado mahāvīryaścitravarmā tathaiva ca .


citraketurmahābhāgaḥ somadatto'tha vīryavān .
tisro duhitaraścaiva tāsāṃ nāmāni vakṣyate ..2.8.20..

prathamā tvagnikā nāma kambalā tadanantaram .


tathā vasumatī nāma rūpeṇāpratimaujasaḥ ..21..

tābhyaḥ pare kumāreṇa gaṇā utpāditāstvime .


trayo gandharvamukhyānāṃ vikrāntā yuddhadurmadāḥ ..22..

āgneyāḥ kāmbaleyāśca tathā vasumatīsutāḥ .


tairgaṇairvividhairvyāptamidaṃ lokacarācaram ..23..

vidyāvantaśca tenaiva vikrāntena mahātmanā .


utpāditā mahābhāgā rūpavidyādhaneśvarāḥ ..24..

teṣāmudīrṇa vīryāṇāṃ gandharvāṇāṃ mahātmanām .


nāmāni kīrttyamānāni śrṛṇudhvaṃ me vivakṣataḥ ..25..

hiraṇyaromā kapilaḥ sulomā māgadhastathā .


candraketuśca vai gāṅgo godaścaiva mahābalaḥ ..26..

mahāvidyāvadātānāṃ vikrāntānāṃ tapasvinām .


ityevamādirhi gaṇo dve cānye ca sulocane ..27..

śivā ca sumanāścaiva tābhyāmapi mahātmanā .


utpāditā viśravasā vidyācaraṇagocarāḥ ..28..

śaiveyāścaiva vikrāntāstathā saumanaso gaṇāḥ .


etairvyāptamidaṃ lokaṃ vidyādharagaṇaistribhiḥ ..29..

ebhyo'nekāni jātāni ambarāntaracāriṇām .


loke gaṇaśatānyeva vidyāgharaviceṣṭitāt ..2.8.30..

aśvamukhāśca tenaiva vikrāntena mahātmanā .


utpāditā hyaśvamukhāḥ kinnarāṃstānnibodhata ..31..

samudraḥ senaḥ kālindo mahānetro mahābalaḥ .


suvarṇaghoṣaḥ sugrīvo mahāghoṣaśca vīryavān ..32..

ityevamādirhi gaṇaḥ kinnarāṇāṃ mahātmanām .


hayānanānāṃ vidvadbhirvistīrṇaḥ parikīrttyate ..33..

tathāsamutthitenaiva vikrāntena mahātmanā .


utpāditā naramukhāḥ kinnarāḥ śāṃśapāyanāḥ ..34..

hariṣeṇaḥ suṣeṇaśca vāriṣeṇaśca vīryavān .


rudradattendradattau ca candradruma mahādrumau ..35..
binduśca bindusāraśca candravaṃśāśca kinnarāḥ .
ityete kinnarāḥ śreṣṭhā loke khyātāḥ suśobhanāḥ ..36..

nṛtyagītapragalbhānāmeteṣāṃ dvijasattamāḥ .
loke gaṇaśatānyeva kinnarāṇāṃ mahātmanām ..37..

yakṣā yakṣopaśāntaśca lauheyā rūpaśālinī .


duhītā suravindeti prakāśā siddhasammatā ..38..

upāyāketanasyāhi svayamutpādito gaṇaḥ .


karālakena bhūtānāṃ teṣāṃ nāmāni me śrṛṇu ..39..

bhūtā bhūtagaṇairjñeyā āveśakaniveśakāḥ .


ityevamādirhi gaṇo bhūmigocarakaḥ smṛtaḥ ..2.8.40..

vijñeya iha loke'smin bhūtānāṃ bhūtanāyakaḥ .


ye utkṛṣṭā bhavantyeṣāmambarāntaracāriṇām .
vṛkṣāgramātramākāśaṃ te caranti na saṃśayaḥ ..41..

tatreme devagandharvāḥ prāyeṇa kathitā mayā .


devopasthānaniratā vijñeyāste yaśasvinaḥ ..42..

nārāyaṇaṃ suraguruṃ virajaṃ puṣkarekṣaṇam .


hiraṇyagarbhañca tathā caturvaktraṃ svayambhuvam ..43..

śaṅkarañca mahādevamīśānañca jagatprabhum .


indrapūrvāṃstathā dityān rudrāṃśca vasubhiḥ saha ..44..

upatasthuḥ sagandharvā nṛttyagītaviśāradāḥ .


tridaśāḥ sarvalokasthā nipuṇā gītavādinaḥ ..45..

haṃso jyeṣṭhaḥ kaniṣṭho'nyo madhyamau ca hahā huhūḥ .


caturtho dhiṣaṇaścaiva tato vāsirucistathā ..46..

ṣaṣṭhastu tumburusteṣāṃ tato viśvāvasuḥ smṛtaḥ .


imāścāpsaraso divyā vihitāḥ puṇyalakṣaṇāḥ ..47..

suṣuve'ṣṭau mahābhāgā variṣṭhā devapūjitāḥ .


anavadyāmanavaśāmanvatāṃ madanapriyām .
arūṣāṃ subhagāṃ bhāsī mariṣṭā'ṣṭau vyajāyata ..48..

manovatī sukeśā ca tumburostu sute ubhe .


pañcacūḍāstvimā divyā daivikyo'psaraso daśa ..49..

menakā sahajanyā ca parṇinī puñjikasthalā .


ghṛtasthalā ghṛtācī ca viśvācī pūrvacītyapi .
pramlocetyabhivikhyātānumlocantī tathaiva ca ..2.8.50.. 69.50

anādinidhanasyātha jajñe nārāyaṇasya yā .


ūroḥ sarvānavadyāṅgī urvaśyekādaśī smṛtā ..51..
menasya menakā kanyā brahmaṇo hṛṣṭacetasaḥ .
sarvāśca brahma vādinyo mahāyogāśca tāḥ smṛtāḥ ..52..

gaṇā apsarasāṅkhyātāḥ puṇyāste vai caturddaśa .


āhūtāḥ śobhayantaśca gaṇā hyete caturddaśa ..53..

brahmaṇo mānasāḥ kanyāḥ śobhayantyo manoḥ sutāḥ .


vegavantyastvariṣṭāyā ūrjjāyāścāgnisambhavāḥ ..54..

āyuṣmantyaśca sūryasya raśmijātāḥ subhā svarāḥ .


vārijā hyamṛtotpannā amṛtā nāmataḥ smṛtāḥ ..55..

vāyūtpannā mudā nāma bhūmijātā bhavāstu vai .


vidyutaśca ruco nāma mṛtyoḥ kanyāśca bhairavāḥ ..56..

śobhayantyaḥ kāmaguṇā gaṇāḥ proktāścaturddaśa .


sendropendraiḥ suragaṇaiḥ rūpātiśayanirmitāḥ ..57..

śubharūpā mahābhāgā divyā nārī tilottamā .


brahmaṇaścāgnikuṇḍācca devanārī prabhāvatī .
rūpayauvanasampannā utpannā lokaviśrutā ..58..

ve dītalasamutpannā caturvaktrasya dhīmataḥ .


nāmnā vedavatī nāma suranārī mahāprabhā ..59..

tathā yamasya duhitā rūpayauvanaśālinī .


varahemavibhā hemā devanārī sulocanā ..2.8.60..

ityete bahusāhasraṃ bhāsvarā hyapsarogaṇāḥ .


devatānāmṛṣīṇāñca patnyastā mātaraśca ha ..61..

sugandhāścampavarṇāśca sarvāścāpsarasaḥ samāḥ .


samprayoge tu kāntena mādyanti madirāṃ vinā .
tāsāmāpyāyate sparśādānandaśca vivarddhate ..62..

vinatāyāstu putrau dvāvaruṇo garuḍaśca ha .


ṣaṭtriṃśattu svasāraśca yavīyasyastu tāḥ smṛtāḥ ..63..

gāyatryādīni cchandāṃsi sauparṇeyāśca pakṣiṇaḥ .


ityevāhāni sarvāṇi dikṣu sannihitāni ca ..64..

kadrūrnāgasahasraṃ vai carā caramajījanat .


anekaśirasāṃ teṣāṃ khecarāṇāṃ mahātmanām .
bahudhānāmadheyānāṃ prāyaśastu nibodhata ..65..

teṣāṃ pradhānanāgāśca śeṣavāsukitakṣakāḥ .


sakaṇīraśca jambhaśca añjano vāmanastathā ..66..

airāvatamahāpajhau kambalāśvatarāvubhau .
ailapatraśca śaṅkhaśca karkoṭakadhanañjayau ..67..
mahākarṇo mahānīlo dhṛtarāṣṭrabalāhakau .
kumāraḥ puṣpadantaśca sumukho durmukhastathā ..68..

śilīmukho dadhimukhaḥ kālīyaḥ śālipiṇḍakaḥ .


bindupādaḥ puṇḍarīko nāgaścāpūraṇastathā ..69..

kapilaścāmbarīṣaśca dhṛtapādaśca kacchapaḥ .


prahlādaḥ pajhacitraśca gandharvo'tha namasvikaḥ ..2.8.70..

nahuṣaḥ khararomā ca maṇirityevamādayaḥ .


kādraveyā mayā khyātāḥ khaśāyāṃstu nibodhata ..71..

khaśā vijajñe putrau dvau viśrutau puruṣādakau .


jyeṣṭhaṃ paścimasaṅkhyāyāṃ pūrvasyāṃ manujāstathā ..72..

vilohitaṃ vikarṇañca pūrvaṃ sā'janayat sutam .


caturbhujaṃ catuṣpādaṃ dvimūrddhānaṃ dvidhāgatim ..73..

sarvāṅgakeśaṃ sthūlāṅgaṃ tuṅganāsaṃ mahodaram .


sthūlaśīrṣaṃ mahākarṇaṃ muñjākeśaṃ manoratham ..74..

hastyoṣṭhaṃ dīrghajaṅghañca aśvadaṃṣṭhraṃ mahāhanum .


raktajihvaṃ jaṭākṣañca sthūlāsyaṃ dīrghanāsikam ..75.. 69.78

guhyakaṃ śitikarṇañca mahānandaṃ mahāmukham .


evaṃvidhaṃ khaśāputraṃ vijajñe sā'tibhīṣaṇam ..76..

tasyānujaṃ dvitīyantu khaśā caiva vyajāyata .


triśīrṣañca tripādañca trihastaṃ kṛṣṇalocanam ..77..

ūrddhvakeśaṃ haricchmaśruṃ śilāsaṃhananaṃ dṛḍham .


hrasva kāyaṃ subāhuñca mahākāyaṃ mahābalam ..78..

ākarṇadāritāsyañca lambabhrūṃ sthūlanāsikam .


sthūloṣṭhamaṣṭadaṃṣṭrañca dvijihvaṃ śahkukarṇakam ..79..

piṅga lodvṛttanayanaṃ jaṭilaṃ piṅgalaṃ tathā .


mahākarṇaṃ mahoraskaṃ kaṭihīnaṃ kṛśodaram .
nakhinaṃ lohitagrīvaṃ sā kaniṣṭhaṃ prasūyate ..2.8.80..

sadyaḥ prasūyamātrau tu vivṛddhau ca pramāṇataḥ .


upabhogasamarthābhyāṃ śarīrābhyāmupasthitau .
sadyojātavivṛddhāṅgau mātaraṃ paryabhūṣyatām ..81..

jyāyāṃstayostu yaḥ krūro mātaraṃ so'bhyakarṣata .


abravīnmātarāyāhi bhakṣārthe kṣudhayārdditaḥ ..82..

nyaṣedhayat punarhyenaṃ jyāyāṃsantu kaniṣṭhakaḥ .


abravīt so'sakṛttaṃ vai rakṣemāṃ mātaraṃ khaśām .
bāhubhyāṃ parigṛhyainaṃ mātaraṃ tāṃ vyamocayat ..83..
etasminneva kāle tu prādurbhūtastayoḥ pitā .
tau dṛṣṭvā vikṛtākārau vasatāṃ hītyabhāṣata ..84..

tau tu taṃ pitaraṃ dṛṣṭvā balavantau tvarānvitau .


mātureva punasvāṅke pralapetāṃ svamāyayā ..85..

atho'bravīdṛṣirbhāryāmāvābhyāmuktavatyasi .
pūrvamācakṣva tattvena tathaivābhyāṃ vyatikramam ..86..

mātulaṃ bhajate putraḥ pitṝn bhajati kanyakā .


yathāśīlā bhavenmātā tathāśīlo bhavet sutaḥ ..87..

yadvarṇā tu bhavedbhūmistadvarṇaṃ salilaṃ dhruvam .


mātṝṇāṃ śīladoṣeṇa tathā śīlaguṇaiḥ punaḥ .
vibhinnāstu prajāḥ sarvāstathā khyātivaśena ca ..88..

balaśīlādibhistāsāmaditirdharmatatparā .
dharmaśīlādibhiścaiva prabodhabalaśālinī ..89..

gītaśīlā tathā'rīṣṭā māyāśīlā danuḥ smṛtā .


vinatā tu punarddevī vaihāyasagatipriyā ..2.8.90..

tapomayena śīlena surabhiḥ samalaṃkṛtā .


krodhaśīlā tathā kadrūḥ krodhenāsukhaśīlakā ..91..

danāyuṣāyāḥ śīlaṃ vai vairanugraha lakṣaṇam .


tvañca devi mahābhāge krodhaśīlā matāsi me ..92..

ityetāni saśīlāni svabhāvāllokanānnṛṇām .


karmato yatnato buddhyā rūpato balatastathā .
kṣamātaścaiva bhinnāni bhāvitārthabalena ca ..93..

rajaḥsattvatamovṛtterviśvarūpāḥ svabhāvataḥ .
mātulantvanuyātāste putrakā guṇavṛttibhiḥ ..94..

ityevamuktvā bhagavān khaśāmapratimāṃ tadā .


putrāvāhūya sāmnā vai cakre somamabhītayaḥ ..95..

tābhyāñca yat kṛtaṃ tasyāstadācaṣṭa tadā khaśā .


mātrā yathā samākhyātaṃ karma tābhyāṃ pṛthak pṛthak .
tena dhātvarthayogena tattvadarśī cakāra ha ..96..

yakṣa ityeṣa dhāturvai khādane kṛṣaṇe ca saḥ .


yakṣayetyuktavān yasmāt tasmādyakṣo bhavatyayam ..97..

rakṣa ityeṣa dhāturyaḥ pālane sa vibhāvyate .


uktavāṃścaiva yasmāttu rakṣa me mātaraṃ khaśām .
nāmnā'yaṃ rākṣasastasmāt bhaviṣyati tavātmajaḥ ..98..

sa tadā tadvidhān dṛṣṭvā vismitaḥ parimṛgya ca .


tayoḥ prādiśadāhāraṃ prajāpatirasṛgvase ..99..
pitā tau kṣudhitau dṛṣṭvā varañcemaṃ tayordadau .
yuvayorhastasaṃsparśo naktamena tu sarvaśaḥ ..2.8.100.. 69.104

naktāhāravihārau ca divā svapnopabhoginau .


naktañcaiva balīyāṃsau divā suptāvubhau yuvām ..101..

mātaraṃ rakṣatañcaiva dharmaścaivānuśiṣyatām .


ityuktvā kaśyapaḥ putrau tatraivāntaradhīyata ..102..

gate pitari tau vīrau nisargādeva dāruṇau .


viparyayeṇa varttantau kimbhakṣau prāṇihiṃsakau ..103..

mahābalau mahāsattvau mahākāyau durāsadau .


māyā vinau ca dṛśyau tāvantarddhanagatāvubhau ..104..

tau kāmarūpiṇau ghorau vikṛtājñau svabhāvataḥ .


rūpānurūpairāhāraiḥ prabhavetāmubhāvapi ..105..

devā surānṛṣīṃścaiva gandharvān kinnarānapi .


piśācāṃśca manuṣyāṃśca pannagān pakṣiṇaḥ paśūn ..106..

bhakṣārthamapi lipsantau sarvatastau niśācarau .


indreṇa tu varau caiva dhṛtau dattvā suvadhyatām ..107..

yakṣastu na kadācidvai niśīthai hyekakaściram .


āhāraṃ sa parīpsan vai śabdenānucacāra ha ..108..

āsasāda piśācau dvau jantucaṇḍau ca tāvubhau .


piṅgākṣāvūrddhvaromāṇau vṛttākṣau tu sudārūṇau ..109..

asṛṅmāṃsavasāhārau puruṣādau mahābalau .


kanyābhyāṃ sahitau tau tu tābhyāṃ priyacikīrṣayā ..2.8.110..

dve kanye kāmarūpiṇyau tadācāre ca te śubhe .


āhārārthamaṭantau tau kanyābhyāṃ sahitāvubhau ..111..

te'paśyan rākṣasaṃ tatra kāmarūpaṃ mahābalam .


sahasā sannipāte tu dṛṣṭvā caiva parasparam ..112..

rakṣamāṇau tato'nyonyaṃ parasparajighṛkṣavaḥ .


pitarāvūcatuḥ kanye yuvāmānayata drutam ..113..

jīvagrāhaṃ vigṛhyainaṃ visphurantaṃ pade pade .


tataḥ samabhisṛtyainaṃ kanye jagṛhatustadā .
gṛhītvā hastayostābhyāmānīte pitṛsaṃsadi ..114..

tābhyāṃ kare gṛhītaṃ taṃ piśācamatha rākṣasam .


pṛcchatāṃ ko'si kasya tvaṃ sa ca sarvamabhāṣata ..115..
tasya karmābhivijñātaṃ jñātvā tau rākṣasarṣabhau .
ajañca śaṇḍaṃ tasyaite pratyapādayatāṃ sute .
tau tuṣṭau karmaṇā tasya kanye dve dadatuḥ sute ..116..

paiśāceva vivāhena sudatyā buddhavāhanaḥ .


ajaḥ khaṇḍaśca tābhyāṃ tau tadāśrāvayatāṃ dhanam ..117..

iyaṃ brahmadhanā nāma mama kanyā hyalomikā .


brahmasattvadhanāhārā iti khaṇḍobhyabhāṣata ..118..

iyaṃ jantudhanā nāma kanyā sarvāṅgasundarī .


jantavo'syā dhanāhārāstāvaśrāva yatāṃ dhanam ..119..

sarvāṅgakeśī nāmnā ca kanyā jantudhanā tathā .


akarṇāntāpyaromā ca kanyā brahmadhanā tu yā ..2.8.120..

brahmadhanaṃ pra ..sūtā sā dhanānāccaiva kanyakā .


evaṃ piśācakanye te mithune dve prasūyatām .
tayoḥ prajāvisargañca bruvato me nibodhata ..121..

hetiḥ prahetirugraśca pauruṣeyo vadhastathā .


visphūrjiścaiva vātaśca āpo vyāghrastathaiva ca ..122..

sarpaśca rākṣasā hyete yātudhānātmajā daśa .


sūryasyānucarā hyete saha tena bhramanti ca ..123..

hetiputrastathā laṅkurlaṅkordvāveva cātmajau .


mālyavāṃśca sumālī ca prahetitanayān śrṛṇu .
prahetitanayaḥ śrīmān pulomā nāma viśrutaḥ ..124..

vadhaputro nikumbhaśca krūro vai bhrahmarākṣasaḥ .


vātaputro virāgastu āpaputrastu jambukaḥ ..125..

vyāghraputro nirānando jantūnāṃ vighnakārakaḥ .


ityete vai parikrāntāḥ krūrāḥ sarve tu rākṣasāḥ ..126..

kīrtitā yātudhānāstu brahmadhānān nibodhata .


yajñaḥ pitā dhuniḥ kṣemo brahmā pāpo'tha yajñahā ..127..

svākoṭakaḥ kaliḥ sarpo brahmadhānātmajā daśa .


svasāro brahmarākṣasyasteṣāñcemāḥ sudāruṇāḥ ..128..

raktakarṇā mahājihvā'kṣayā caivopahāriṇī .


etāsāmanvaye jātāḥ pṛthivyāṃ brahmarākṣasāḥ ..129..

śleṣmātakataruṣvete prāyaśastu kṛtālayāḥ .


ityete rākṣasāḥ krāntā yakṣasyāpi nibodhata ..2.8.130..

cakame'psarasaṃ yakṣa pañcasthūlāṃ kratusthalīm .


tāṃ lipsuścintamānaśca nandanaṃ sa cacāra ha ..131..
vaibhrājaṃ surabhiñcaiva tathā caitrarathañca yat .
dṛṣṭavān nandane tasminnapsarobhiḥ sahāsatīm ..132..

nopāyaṃ vindate tatra tasyā lābhāya cintayan .


dūṣitaḥ svena rūpeṇa karmmaṇā tena dūṣitaḥ ..133..

mamodvijante bhūtāni bhayāvṛttasya sarvaśaḥ .


tatkathaṃ nāma cārvaṅgīṃ prāpnuyāmahamaṅganām ..134..

dṛṣṭvopāyaṃ tataḥ so'tha śīghrakārī vyavarttata .


kṛtvā rūpaṃ bahumataṃ gandharvasya tu guhyakaḥ .
tataḥ so'psarasāṃ madhye tāṃ jagrāha kratusthalīm ..135..

buddhvā ca suruciṃ taṃ sā bhāvenaivābhyavarttata .


saṃvṛtaḥ sa tayā sārddhaṃ dṛśyamāno'psarogaṇaiḥ ..136..

sa tatra siddhakaraṇaḥ sadyo jātaḥ suto'sya vai .


pariṇāhocchrayairyuktaḥ sadyo vṛtto jvalan śriyā ..137..

rājāhamiti nābhirhi pitaraṃ so'bhyabhāṣata .


tavātra jāte na bhītiḥ pitā taṃ pratyuvāca ha ..138..

mātrānurūpo rūpeṇa piturvīryeṇa jāyate .


jāte sa tasmin harṣeṇa svarūpaṃ pratyapadyata ..139..

svabhāvaṃ pratipadyante bṛhanto yakṣarākṣasāḥ .


mriyamāṇāḥ prasuptāśca kruddhā bhītāḥ praharṣitāḥ ..2.8.140..

tato'bravīdapsarasaḥ smayamānaḥ sa guhyakaḥ .


gṛhaṃ me gaccha suśroṇi saputrā varavarṇinī ..141..

ityuktvā sahasā tañca dṛṣṭvā svaṃ rūpamāsthitam .


vibhrāntāḥ prādravan bhītāḥ krodhamānā'psarogaṇāḥ ..142..

gacchantīranvagacchadyā putrastāṃ sāntvayan girā .


gandharvāpsarasāṃ madhyetāṃ nītvā sa nyavarttata ..143..

tāñca dṛṣṭvā samutpattiṃ yakṣasyāpsarasāṃ gaṇāḥ .


yakṣāṇāṃ tvaṃ janitrīti procustāṃ vai kratusthalīm ..144..

jagāma saha putreṇa tato yakṣaḥ svamālayam .


nyagrodharohiṇaṃ nāma guhyakā yatra śerate .
tasmānnivāso yakṣāṇāṃ nyagrodhaḥ sarvataḥ priyaḥ ..145..

yakṣo rajatanābhastu guhyakānāṃ pitāmahaḥ .


anuhrādasya daityasya bhadrāmativarāṃ sutām .
upayeme sa bhadrāyāṃ yasyāṃ maṇivaro vaśī ..146..

jajñe sā maṇibhadrañca śakratulyaparākramam .


tayoḥ patnyau bhaginyau tu kratusthalyātmaje śubhe ..147..
nāmnā puṇyajanī caiva tathā devajanī ca yā .
vijajñe maṇibhadrāttu putrān puṇyajanī śubhān ..148..

siddhārthaṃ sūryatejañca sumantaṃ nandanaṃ tathā .


kanyakaṃ yavikñcaiva maṇidattaṃ vasuṃ tathā ..149..

sarvānubhūtaṃ śaṅkhañca piṅgākṣaṃ bhīrumeva ca .


tathā mandaraśobhiñca pajhaṃ candraprabhaṃ tathā ..2.8.150.. 69.155

maghapūrṇaṃ subhadrañca pradyotañca mahaujasam .


dyutimatketumantau ca mitraṃ maulisudarśanau ..151..

catvāro viṃśatiścaiva putrāḥ puṇyajanāḥ śubhāḥ .


jajñire maṇibhadrasya te sarve puṇyalakṣaṇāḥ .
teṣāṃ putrāśca pautrāśca yakṣā puṇyajanāḥ śubhāḥ ..152..

vijajñe devajananī putrān maṇivarātmajāt .


pūrṇabhadraṃ hemarathaṃ maṇimannandivarddhanau ..153..

kustumburuṃ piśaṅgābhaṃ sthūlakarṇaṃ mahājayam .


śvetañca vipulañcaiva puṣpavantaṃ bhayāvaham ..154..

padmavarṇaṃ sunetrañca yakṣaṃ bālaṃ bakaṃ tathā .


kumudaṃ kṣemakañcaiva varddhamānaṃ tathā damam ..155..

pajhanābhaṃ varāṅgañca suvīraṃ vijayaṃ kṛtim .


pūrṇamāsaṃ hiraṇyākṣaṃ surūpañcaivamādayaḥ ..156..

putrā maṇivarasyaite yakṣā vai guhyakāḥ smṛtāḥ .


surūpāśca virūpāśca sragviṇaḥ priyadarśanāḥ .
teṣāṃ putrāśca pautrāśca śataśo'tha sahasraśaḥ ..157..

khaśāyāstvapare putrā rākṣasāḥ kāmarūpiṇaḥ .


teṣāṃ yathā pradhānān vai varṇyamānānnibodhata ..158..

lālāviḥ kuthano bhīmaḥ sumālī madhureva ca .


visphūrjjito vidyujjihvo mātaṅgo dhūmritastatā ..159..

candrārkaḥ sukaro budhnaḥ kapilomā prahāsakaḥ .


krīḍaḥ paraśunābhaśca cakrākṣaśca niśācaraḥ ..2.8.160..

triśirāḥ śatadaṃṣṭraśca tuṇḍakeśaśca rākṣasaḥ .


yakṣaścākampanaścaiva durmukhaśca śilīmukhaḥ ..161..

ityete rākṣasavarā vikrāntā gaṇarūpiṇaḥ.

sarvalokacarāste tu tridaśānāṃ samakramāḥ ..162..

sapta cānyā duhitarastāḥ śrṛṇudhvaṃ yathākramam .


tāsāñca yaḥ prajāsargo yena cotpāditā gaṇāḥ ..163..
ālambā utkacā kṛṣṇā niṛto kapilā śivā .
keśinī ca mahābhāgā bhaginyaḥ sapta yāḥ smṛtāḥ ..164..

tābhyo lokāmiṣādaśca hantāro yuddhadurmadāḥ .


udīrṇā rākṣasagaṇā ime utpāditāḥ śubhāḥ ..165..

ālambeyo gaṇaḥ krūra utkaceyo gaṇastathā .


tathā kārṣṇeyaśaiveyā rākṣasā hyuttamā gaṇāḥ ..166..

tathaiva naiṛto nāma tryambakānucareṇa ha .


utpāditaḥ prajāsargo gaṇeśvaracareṇa tu ..167..

utpāditā balavatā udīrṇā yakṣarākṣasāḥ .


vikrāntāḥ śauryasampannā naiṛtā devarākṣasāḥ .
yeṣāmadhipatiryukto nāmnā khyāto virūpakaḥ ..168..

teṣāṃ gaṇaśatānekā uddhṛtānāṃ mahātmanām .


prāyeṇānucarantyete śaṅkaraṃ jagataḥ prabhum ..169..

daityarājena kumbhena mahākāyā mahātmanā ..

utpāditā mahāvīryā mahābalaparākramāḥ ..2.8.170..

kapileyā mahāvīryā udīrṇā daityarākṣasāḥ .


kampanena ca yakṣeṇa keśinyāste pare janāḥ ..171..

utpāditā mahāvātā udīrṇā yakṣarākṣasāḥ .


keśinīduhituścaiva nīlāyāḥ kṣudramānasāḥ ..172..

ālambeyena janitā naikāḥ surasikena hi .


nailā iti samākhyātā durjayā ghoravikramāḥ ..173..

caranti pṛtivīṃ kṛtsnāṃ tatra te devalaukikāḥ .


bahutvāccaiva sargasya teṣāṃ vaktuṃ na śakyate ..174..

tasyāstvapi ca nīlāyā vikacā nāma rākṣasī .


duhitā svabhāvavikacā mandasattvaparākramā ..175..

tasyā api virūpeṇa naiṛteneha ca prajāḥ .


utpāditāḥ surā ghorāḥ śrṛṇu tāstvanupūrvaśaḥ ..176..

daṃṣṭrākarālavikṛtā mahākarṇā mahodarāḥ .


hārakā bhīṣakāścaiva tathaiva krāmakāḥ pare ..177..

vainakāśca piśācāśca vāhakāḥ prāśakāḥ pare .


bhūmirākṣasakā hyete mandāḥ puruṣavikramāḥ ..178..

carantyadṛṣṭapūrvāśca nānākārā hyanekaśaḥ .


utkṛṣṭa balasattvā ye te ca vai khecarāḥ smṛtāḥ ..179..

lakṣamātreṇa cākāśaṃ svalpāḥ svalpaṃ caranti vai .


etairvyāptamimaṃ lokaṃ śataśo'tha sahasraśaḥ ..2.8.180..
bhūmī rākṣasakaiḥ sarvairanekaiḥ kṣudrarākṣasaiḥ .
nānāprakārairākrāntā nānādeśāḥ samantataḥ ..181..

samāsābhihatāśvaiva hyaṣṭau rākṣasamātaraḥ .


aṣṭau vibhāgā hyeṣāṃ hi vikhyātā anupūrvaśaḥ ..182..

bhadrakā nikarāḥ kecidyajñaniṣpattihetukāḥ .


sahasrasatasaṅkhyātā marttyalokavicāriṇaḥ ..183..

pūtanā mātṛsāmānyāstathā bhūtabhayaṅkarāḥ .


bālānāṃ mānuṣe loke grahā vaimānahetukāḥ ..184..

skandagrahādayaścaiva āpakāstrāsakādayaḥ .
kaumārāste tu vijñeyā bālānāṃ grahavṛttayaḥ ..185..

skandagrahaviśeṣāṇāṃ māyikānāṃ tathaiva ca .


pūtanānāmabhūtānāṃ ye ca lokavināyakāḥ ..186..

sahasraśata saṅkhyānāṃ martyalokavicāriṇām .


evaṃ gaṇaśatānyeva caranti pṛthivīmimām ..187..

yakṣāḥ puṇyatamā nāma tathā ye ke'pi guhyakāḥ .


yakṣā devajanā ścaiva tathā puṇyajanāśca ye ..188..

guhyakānāñca sarveṣāmagastyā ye ca rākṣasāḥ .


paulastyā rākṣasā ye ca viśvāmitrāśca ye smṛtāḥ ..189..

yakṣāṇāṃ rākṣasānāñca paulastyāgastyayaśca ye .


teṣāṃ rājā mahārājaḥ kubero hyalakādhipaḥ ..2.8.190..

yakṣā dṛṣṭvā pibantīha nṛṇāṃ māṃsamasṛgvasām .


rakṣāṃsyanupraveśena piśācāḥ paripīḍanaiḥ ..191..

sarvalakṣaṇasampannāḥ samakṣetrāśca daivataiḥ .


bhāsvarā balavantaśca īśvarāḥ karāmarūpiṇaḥ ..192..

anābhibhakṣā vikrāntāḥ sarvalokanamaskṛtāḥ .


sūkṣmāścaujasvino medhyā varadā yajñiyāśca ye ..193..

devānāṃ tulyadharmāṇāṃ hyasurāḥ sarvaśaḥ smṛtāḥ .


tribhiḥ pādhaistu gandharvā devai rhīnāḥ prabhāvataḥ ..194..

gandharvebhyastribhiḥ pādairhīnā vai sarvaguhyakāḥ .


prabhāvatulyā yakṣāṇāṃ vijñeyāḥ sarvarākṣasāḥ .
aiśvaryahīnā yakṣebhyaḥ piśācāstri guṇaṃ punaḥ ..195..

evaṃ dhanena rūpeṇa āyuṣā ca balena ca .


dharmaiśvaryeṇa buddhyā ca tapaḥśrutaparākramaiḥ ..196..

devāsurebhyo hīyante trīn pādān vai parasparam .


gandharvādyāḥ piśācāntāścatasro devayonayaḥ ..197..
..sūta uvāca ..

ataḥ śrṛṇuta bhadraṃ vaḥ prajāḥ krodhavaśatmakāḥ .


krodhāyāṃ kanyakā jajñe dvādaśa hyātmasambhavāḥ .
tā bhāryāḥ pulahasyāsannāmatastā nibodhata ..198..

mṛgī ca mṛgamandā ca haribhadrā irāvatī .


bhūtā ca kapiśā daṃṣṭrā niśā tiryā tathaiva ca .
śvetā caiva svarā caiva surasā ceti viśrutāḥ ..199..

mṛgyāstu hariṇāḥ putrā mṛgāścānye śaśāstathā .


nyaṅkavaḥ śarabhā ye ca ruravaḥ pṛṣatāśca ye ..2.8.200.. 69.206

mṛgarājā mṛgamandāyā gavayāścāpare tathā .


mahiṣoṣṭravarāhāśca khaḍgagauramukhāstathā ..201..

harestu harayaḥ putrā golāṅgulatarakṣavaḥ .


vānarāḥ kinnarāścaiva vyāghrāḥ kimpuruṣāstathā .
ityevamādayo'nye'pi irāvatyā nibodhata ..202..

sūryasyāṇḍakapāle dve samā nīya tu bhauvanaḥ .


hastābhyāṃ parigṛhyātha rathantaramagāyata ..203..

sāmnā prasūyamānena sadya eva gajo'bhavat .


sa prāyacchadirāvatyai putrārtha sa tu bhauvanaḥ ..204..

irāvatyāḥ suto yasmāttasmādairāvataḥ smṛtaḥ .


devarājopavāhyatvāt prathamaḥ sa mataṅgarāṭ .
śubrābhrabhāścaturddaṃṣṭraḥ śrīmānairāvato gajaḥ ..205..

apsujasyaikamūlasya suvarṇābhasya hastinaḥ .


ṣaḍdantasya hi bhadrasya aupāvāhyaśca vai balaḥ ..206..

tasya putro'ñjanaścaiva supratī ko'tha vāmanaḥ.

pajhaścaiva caturtho'bhūddhastinī cābramustathā ..207..

digghajāṃstāṃśca catvāraḥ śvetā'janayatāśugān .


bhadraṃ mṛgañca mandaṃ ca saṅkīrṇaṃ caturaḥ sutān ..208..

saṅkīrṇo'pyañjano yastu upavāhyo yamasya tu .


bhadro yaḥ supratīkastu haritaḥ sahyapāmpateḥ ..209..

pajho mandastu yo gauro dvipo hyailavilasya saḥ .


mṛgaḥ śyāmastu yo hastī upavāhyaḥ sa pāvakaiḥ ..2.8.210..

pajhottarastu yaḥ pajhau gajau vai varuṇo gaṇaḥ .


upalepanameṣaśca tasyāṣṭau jajñire sutāḥ ..211..
udagrabhāvenopetā jāyante tasya cānvaye .
śvetabālanakhāḥ piṅgā varṣmavanto mataṅgajāḥ .
mataṅgajān pravakṣyāmi nāgānanyānapi kramāt ..212..

kapilaḥ puṇḍarīkaśca sumanābho rathāntaraḥ .


jātau nāmnā sutau tābhyāṃ supratiṣchapramarddanau ..213..

śūlāḥ sthūlāḥ śirodāntāḥ śuddhabālanakhāstathā .


balinaḥ śaktinaścaiva smṛtāstvākulikā gajāḥ ..214..

puṣpadanto bṛhatsāmā ṣaḍdanto danta puṣpavān .


tāmravarṇaśca tatputraḥ sahacāriviṣāṇitaḥ ..215..

anvaye cāsya jāyante lamboṣṭhāścārudarśinaḥ .


śyāmāḥ sudarśanāścaṇḍā nānāpī ḍāyatānanāḥ ..216..

vāmadevo'ñjanaśyāmaḥ sāmno jajñe'tha vāmanaḥ .


bhāryā caivāṅgadā tasya nīlavallakṣaṇau sutau ..217..

caṇjāsvātraśiro grīvā vyūḍhoraskāstarasvinaḥ .


narairbaddhāḥ kule teṣāṃ jāyante vikṛtā gajāḥ ..218..

supratīkastu rūpeṇa nāstyasya sadṛśo gajaḥ .


tasya prahārī sampātī pṛthuścittisutāstrayaḥ ..219..

paśavo dīrghatālvauṣṭhāḥ suvibhaktaśirodarāḥ .


jāyante mṛdusambhūtā vaṃśe tasya mataṅgajāḥ ..2.8.220..

añja nādañjanā sāmno vijajñe cāñjanāvatī .


evaṃ mātā tayoścāpi prathitāyurajaḥsutau ..221..

mahāvibhaktaśirasaḥ snigdhajīmūtasannibhāḥ .
sudarśanāḥ suvarṣmāṇaḥ pajhābhāḥ parimaṇḍalasāḥ .
śūnāḥ pītāyatamukhā gajāstasyānvaye'bhavan ..222..

jajñe candramasaḥ sāmnaḥ piṅgalā kumudadyutiḥ .


pihgalāyāḥ sutau tasyā mahāpajhormimālinau ..223..

samāyavaradāṃścaṇḍān pravṛddhabalinodarān .
hastiyuddhe priyānnāgān viddhi tasya kulodbhavān ..224..

etān devāsure yuddhe jayārthe jagṛhuḥ surāḥ .


kṛtārthaiśca visṛṣṭāstaiḥ pūrvoktāḥ prayayurdiśaḥ ..225..

eteṣāmanvaye jātān vinītāṃstridaśā daduḥ .


aṅgāya lomapādāya ..sūtrakārāya vai dvipān ..226..

dvirado dviradābhyāñca hastāddhastī karātkarī .


varaṇādvāraṇo dantī dantābhyāṃ garja nādgajaḥ ..227..
kuñjaraḥ kuñjacāritvānnāgo nagavirodhataḥ .
mataṅgāditi mātaṅgo dvipo dvābhyāmapi smṛtaḥ .
sāmajaḥ sāmajātatvāditi nirvacanakramaḥ ..228..

eṣāṃ jihvāparāvṛttirivāktaṃ hyagniśāpajam .


balasyānavato yā tu yā caiṣāṃ gūḍhamuṣkatā .
ubhayaṃ dantināmetatsvayambhūsūraśāpajam ..229..

devadānavagandharvāḥ piśācoragarākṣasāḥ .
kanyāsu jātā diṅnāgairnānāsāttvāstato gajāḥ ..2.8.230..

sambhūtiśca prabūtiśca nāmanirvacanaṃ tathā .


etadgajānāṃ vijñeyaṃ yeṣāṃ rājā vibhāvasuḥ ..231..

kauśikādyāḥ samudrāttu gaṅgāyāstadanantaram .


añjanasyaikamūlasya prācyānnāgavanantu tat ..232..

uttarā tasya vindhyasya gaṅgāyā dakṣiṇañca yat .


gaṅgodbhedātkarūṣebhyaḥ supratīkasya tadvanam ..233..

apareṇotkalāccaiva hyāvedibhyaśca pañcamam .


ekabhūtātmanosyaitadvāmanasya vanaṃ smṛtam ..234..

apareṇa tu lauhityamāsindhoḥ paścimena tu .


yamasyaitadvanaṃ proktamanuparvatameva tat ..235..

bhūtirvijajñe bhūtāṃśca rudrasyānucarān prabhoḥ .


sthūlān kṛśāṃśca dīrghāṃśca vāmanān hrasvakān samān ..236..

lambakarṇān pralamboṣṭhān lambajihvāstanodarān .


ekarūpān dvirūpāṃśca lambasphiksthūlapiṇḍikān ..237..

sarovarasamudrādinadīpulinavāsinaḥ .
kṛṣṇān gaurāṃśca nīlāṃśca śvetāṃśca lohitāruṇān ..238..

babhrūn vai śabalān dhūmrān kadrūn rāsabhadārūṇān .


muñjakeśān hṛṣīkeśān sarpayajopavītinaḥ ..239..

visṛṣṭākṣān virūpākṣān kṛśākṣānekalocanān .


bahuśīrṣān viśīrṣāṃśca ekaśīrṣāṃśca śīrṣakān ..2.8.240..

caṇḍāṃśca vikaṭāṃścaiva viromān romaśāṃstathā .


andhāṃsva jaṭilāṃścaiva kuñjān heṣakavāmanān ..241..

sarovarasamudrādinadīpulinasevinaḥ .
ekakarṇān mahākarṇān śaṅkukarṇānakarṇikān ..242..

daṃṣṭriṇo nakhinaścaiva nirddantāṃśca dvijihvakān .


ekahastān dvihastāṃśca trihastāṃścāpyahastakān ..243..
ekapādān dvipādāṃśca tripādān bahupādakān .
mahāyogān mahāsattvān sutapakvān mahābalān ..244..

sarvatragānapratighān brahmajñān kāmarūpiṇaḥ .


ghorān krūrāṃśca medhyāṃśca śivān puṇyān savādinaḥ ..245..

kuśahastān mahājihvān mahākarṇānmahānanān .


hastādāṃśca mukhādāṃśca śirodāṃśca kapālinaḥ ..246..

dhanvino mudgaradharānasiśūladharāṃstathā .
dīptāsyān dīptanetrāṃśca citra mālyānuleṣanān ..247..

annādān piśitādāṃśca bahurūpān surūpakān .


rātrisandhyācarān ghorān vkacitsaumyān divācarān .
naktañcarān suduṣprekṣyān ghorāṃstān vai niśācarān ..248..

paratve ca bhayaṃ daiva sarve te gatamānasāḥ .


naiṣāṃ bhāryā'sti putro vā sarve te hyūrddhvaretasaḥ ..249..

śatantāni sahasrāṇi bhūtānāmātmayoginām .


ete sarve mahātmāno bhūtyāḥ putrāḥ prakīrttitāḥ ..2.8.250.. 69.256

kapiśā caiva kūṣmāṇḍīkūṣmāṇḍāñjajñire punaḥ .


mithunāni piśācānāṃ varṇena kapiśena ca .
kapiśatvāt piśācāste sarve ca piśitāśanāḥ ..251..

yugmāni ṣoḍaśānyāni varttamānāstadanvayāḥ .


nāmatastān pravakṣyāmi puruṣādāṃstadanvayān ..252..

chagalaśchagalī caiva vakro vakramukhī tathā .


ṣoḍaśānāṃ gaṇāścaiva sūcī sūcīmukhastathā ..253..

sumbhapā traśca kumabhī ca vajradaṃṣṭraśca dundubhiḥ .


upacāropacāraśca ulūkhala ulūkhalī ..254..

anarkaśca anarkā ca kukhaṇḍaśca kukhaṇḍikā .


pāṇipātraḥ pāṇipātrī pāṃśuḥ pāṃśumatī tathā ..255..

nituṇḍaśca nituṇḍī ca nipuṇā nipuṇastathā .


chalādoccheṣaṇā caiva praskandaḥ skandikā tathā .
ṣoḍaśānāṃ piśācānāṃ gaṇāḥ proktāstu ṣoḍaśa ..256..

ajāmukhā vakramukhāḥ pūriṇaḥ skandinastathā .


vipādāṅgārikāścaiva kumbhapātrāḥ prakundakāḥ ..257..

upacārolūkhalikā hyanarkāśca kukhaṇḍikāḥ .


pāṇipātrāśca naituṇḍā ūrṇāśā nipuṇāstathā ..258..

sūcīmukhoccheṣaṇādāḥ kulānyetāni ṣoḍaśa .


ityetā hyabhijātāstu kūṣmāṇḍānāṃ prakīrtitāḥ ..259..
piśācāste tu vijñeyāḥ sukalpā iti jajñire .
bībhatsaṃ vikṛtācāraṃ putrapautramanantakam .
atasteṣāṃ piśācānāṃ lakṣaṇañca nibodhata ..2.8.260..

sarvāṅgakeśā vṛttākhyā daṃṣṭriṇo nakhinastathā .


tiryaṅgāḥ puruṣādāśca piśācāste hyadhomukhāḥ ..261..

akeśakā hyaromāṇastvagvasāścarmavāsasaḥ .
kūṣmāṇḍikāḥ piśācāste tilabhakṣāḥ sadāmiṣāḥ ..262..

vakrāṅgahastapādāśca vakraśīlāgatāstathā .
jñeyā vakrapiśācāste vakragāḥ kāmarūpiṇaḥ ..263..

lambodarāstuṇḍanāśā hrasvakāyaśirobhujāḥ .
nitundakāḥ piśācāste tilatakṣāḥ priyaśravāḥ ..264..

vāmanākṛtayaścaiva vācālāḥ plutagāminaḥ .


piśācānarkamarkāste vṛkṣavāsādanapriyāḥ ..265..

ūrddhvabāhūrddhvaromāṇa ūrddhvavṛkṣāstathālayāḥ .
muñcanti pāṃśūnaṅgebhyaḥ piśācāḥ pāṃśavaśca te ..266..

dhamanīmatakāḥ śuṣkāḥ śmaśrulāścīravāsasaḥ .


upavīrāḥ piśācāśca śmaśānāyatanāstathā ..267..

viṣṭabdhākṣā mahājihvā lelihānā hyudūkhalāḥ .


hastyuṣṭrasthūlaśiraso viratā baddhapiṇḍakāḥ ..268..

piśācāḥ sumbhapātrāste adṛṣṭānnāni bhuñjate .


sūkṣmāstu romaśāḥ piṅgā dṛṣṭādṛṣṭāścaranti vai ..269..

ayuktāśca viśantīha nipuṇāste piśācakāḥ.

ākarṇa dāritāsyāśca lambaśrūsthūlanāsikāḥ ..2.8.270..

hastapādākrāntagaṇā hrasvakāḥ kṣitidṛṣṭayaḥ .


bālādāste piśācā vai ..sūtikāgṛhasevinaḥ ..271..

pṛṣṭhataḥ pāṇipādāśca hrasvakā vātaraṃhasaḥ .


piśitādāḥ piśācāste saṃgrāme rudhirāśinaḥ ..272..

nagnakā hyaniketāśca lambakeśāśca piṇḍakāḥ .


piśācāḥ skandinaste vai anyā ucchusanāśinaḥ .
ṣoḍaśa jātayasteṣāṃ piśācānāṃ prakīrttitāḥ ..273..

evaṃvidhānpiśācāṃstu dīnāndṛṣṭvānukampayā .
tebhyo brahmā varaṃ prādātkāruṇyādalpacetasaḥ .
antarddhānaṃ prajāsteṣāṃ kāmarūpatvameva ca ..274..

ubhayoḥ sandyayoścāraṃ sthānānyājīvameva ca .


gṛhāṇi yāni bhagnāni śūnyānyalpajanāni ca ..275..
vidhvastāni ca yāni syuranācāroṣitāni ca .
asaṃspṛṣṭopa liptāni saṃskārairvarjitāni ca ..276..

rājamārgoparathyāśca niṣkuṇṭhāścatvarāṇi ca .
dvārāṇyaṣṭālakāścaiva nirmamānsaṃkramāṃstathā ..277..

patho nadyo'tha tīrthāni caityavṛkṣānmahāpathān .


piśācā viniviṣṭā vai sthāneṣveteṣu sarvaśaḥ ..278..

adhārmikā janāste vai ājīvā vihitāḥ suraiḥ .


varṇāśramāḥ saṅkarikāḥ kāruśilpijanāstathā ..279..

amṛtopamasattvānāṃ cauraviśvāsaghātinām .
etairanyaiśca bahubiranyāyopārjjitairdhanaiḥ .
ārabhante kriyā yāstu piśācāstatra devatāḥ ..2.8.280..

madhumāṃsaudanairdadhnā tilacūrṇasurāsavaiḥ .
dhūpairhāridrakṛśaraistailabhadraguḍaudanaiḥ ..281..

kṛṣṇāni caiva vāsāṃsi dhūpāḥ sumanasastathā .


evaṃ yuktāḥ subalayasteṣāṃ vai parvasandhiṣu .
piśācānāmanujñāya brahmā so'dhipatirdadau ..282..

sarvabhūtapiśācānāṃ giriśaṃ śūlapāṇinam .


dṛṣṭvā tvajanayanputrānvyāghrānsiṃhāṃśca bhāminī ..283..

dvipinaśca sutāstasyā vyāleyāścāmiṣāśinaḥ .


..ṛṣayaścāpi kārtsnyena prajāsargaṃ nibodhata .
tasyā duhitaraḥ pañca tāsāṃ nāmāni me śrṛṇu ..284..

mīnā mātā tathā vṛttā parivṛttā tathaiva ca .


anuvṛttā tu vijñeyā tāsāṃ vai śrṛṇuta prajāḥ ..285..

sahasradantā makarāḥ pāṭhīnāstāmarohitāḥ .


ityevamādirhi gaṇo maino vistīrṇa ucyate ..286..

grāhāścaturvidhā jñeyāstathānujyeṣṭhakā api .


niṣkāṃśca śiśumārāṃśca matā vyajanayatprajāḥ ..287..

vṛttā kūrmavikārāṇi naikāni jalacāriṇām .


tathā śaṅkhavikārāṇi janayāmāsa naikaśaḥ ..288..

maṇḍūkānāṃ vikārāṇi anuvṛttā vyajāyata .


aiṇeyānāṃ vikārāṇi śambūkānāṃ tathaiva ca ..289..

tathā śuktivikārāṇi varāṭakakṛtāni ca .


tathā śaṅkhavikārāṇi parivṛttā vyajāyata ..2.8.290..

kālakūṭavikārāṇi jalaukavihitāni ca .
ityeṣa hi ṛṣervaṃśaḥ pañcaśākhāḥ prakīrttitāḥ ..291..
tiryagaṃ hetukamādyādurbahulaṃ vaṃśavistaram .
saṃsvedajavikārāṇi yathā yebhyo bhavanti ha ..292..

svastipikaśarīrebhyo jāyantyutpādakā dvijāḥ .


manuṣyāḥ svedamalajāḥ uśanā nāma jantavaḥ .
nānāpipīlikagaṇāḥ kīṭakā baddhapādakāḥ ..293..

śaṅkhopalavikārāṇi kīlakācārakāṇi ca .
ityevamādibahulāḥ svedajāḥ pārthivā gaṇāḥ ..294..

tathā gharmāditaptābhyastvadbhayo vṛṣṭibhya eva ca .


naikā mṛgaśarīrebhyo jāyante jantavastvime ..295..

mīnakāḥ pippalā daṃśāstathā tittiraputrikāḥ .


nīlacitrāśca jāyante hyalakā bahuvistarāḥ ..296..

jalajāḥ svedajāścaiva jāyante jantavastvime .


kāśāto yañjakāḥ kīṭanaladā bahupādakāḥ ..297..

sihalā romalāścaiva picchalāḥ parikīrttitāḥ .


ityemādirhi gaṇo jalajaḥ svedajaḥ smṛtaḥ ..298..

sarpirbhyo māṣamudgānāṃ jāyante kramaśastathā .


jambubilvāmrapūgebhyaḥ phalebhyaścaiva jantavaḥ ..299..

mudgebhyaḥ panasebhyaśca taṇḍulebhyastathaiva ca .


tathā koṭaraśuṣkebhyo nihitebhyo bhavanti hi ..2.8.300.. 69.308

anyebhyo'pi ca jāyante na hi tebhyaściraṃ sadā .


jantavasturagādibhyo viṣādibhyastathaiva ca ..301..

bahūnyahāni niḥkṣipte sambhavanti ca gomaye .


jāyante kṛmayo viprā kāṣṭhebhyaśca ghuṇādayaḥ ..302..

kramāddrumāṇāṃ jāyante vividhā nīlamakṣikāḥ .


tathā śuṣkavikārebhyaḥ putrikāḥ prabhavanti ca ..303..

kālikā śatikebhyaśca sarpā jāyanti sarvaśaḥ .


saṃsvedajāśca jāyante vṛścikāḥ śuṣkagomayāt ..304..

gobhyo hi mahiṣebhyaśca jāyante jantavaḥ prabho .


matsyādayaśca vividhā aṇḍakukṣau viśeṣataḥ ..305..

caivīrikāśca jāyante tathā gojākulāni ca .


tathānyāni ca sūkṣmāṇi jalaukādīni jātayaḥ ..306..

makṣikāṇāṃ vikārāṇi jāyante jāta yo'pare .


prāyeṇa tu vasantyasminnucchiṣṭodakakarddame ..307..

maśakānāṃ vikārāṇi bhramarāṇāṃ tathaiva ca .


tṛṇebhyaścaiva jāyante putrikā putrabhāsakāḥ ..308..
maṇicchedāstathā vyālāḥ potajāḥ parikīrttitāḥ .
śataverivikārāṇi karīṣebhyo bhavantiha ..309..

evamādirasaṅkhyāto gaṇaḥ saṃsvedajo mayā .


samāsābhihito hyeṣa prākkarmavaśajaḥ smṛtaḥ ..2.8.310..

tathā'nye naiṛtāḥ sattvāste smṛtā upasargajāḥ .


pūtāstu yonijāḥ kecitkecidautpattikāḥ smṛtāḥ ..311..

prāyeṇa devāḥ sarve vai vijñeyā hyupapattijāḥ .


kecittu yonijā devāḥ kecidevānimittataḥ ..312..

tūlālāghaśca kolaśca śivā kanyā tathaiva ca .


apatyaṃ saramāyāstu gaṇā vai saramādayaḥ ..313..

śyāmaśca śabalaścaiva arjuno haritastathā .


kṛṣṇo dhūmrārūṇaścaiva tūlālāghaśca kadrukāḥ ..314..

surasātha vijajñe tu śatamekaṃ śiro matam .


sarpāṇāṃ takṣako rājā nāgānāñcāpi vāsukiḥ .
tamobahula ityeṣa gaṇaḥ krodhavaśātmakaḥ ..315..

pulahasyātmajā sargastāmrāyāstannibodhata .
bahvanyāstvabivikhyātāstāmrāyāśca vijajñire ..316..

śyenī bhāsī tathā krauñcī dhṛtarāṣṭrī śukī tathā .


aruṇasya bhāryā śyenī tu vīryavantau mahābalau .
sampātiñca jaṭāyuñca pra ..sūtā pakṣisattamau ..317..

sampātirajanat putraṃ kanyāmekāṃ tathaiva ca .


jaṭāyuṣaśca ye putrāḥ kāka gṛdhrāścakarṇinaḥ ..318..

bhāryā garutmataścāpi bhāsī krauñcī tathā śukī .


dhṛtarāṣṭrī ca bhadrā ca tāsvapatyāni vakṣyate ..319..

śukī garutmataḥ putrān suṣuve ṣaṭ pariśrutān .


triśiraṃ sumukhañcaiva balaṃ pṛṣṭhaṃ mahābalam ..2.8.320..

triśaṅkhanetraṃ sumukhaṃ surūpaṃ surasaṃ balam .


eṣāṃ putrāśca pautrāśca garuḍānāṃ mahātmanām ..321..

caturdaśa sahasrāṇi krūrāṇāṃ pannagāśinām .


putrapautravisargācca teṣāṃ vai vaṃśavistaraḥ ..322..

vyāptāni yāni deśāni tāni vakṣye yathākramam .


śālmalidvīpamakhilaṃ devakūṭañca parvatam ..323..

maṇimantañca śailendraṃ sahasraśikharaṃ tathā .


parṇamālaṃ sukeśañca śataśrṛṅgaṃ tathācalam ..324..
kaurajaṃ pañcaśikharaṃ hemakūṭañca parvatam .
pracaṇḍavāyuprabhavairdīpitaiḥ pajharāgibhiḥ ..325..

śailajālāni vyāptāni gāruḍaistairmahātmabhiḥ .


bhāsīputrāḥ smṛtā bhāsā ulūkā kākakukkuṭāḥ ..326..

mayūrāḥ kalaviṅkāśca kapotā lāvatittirāḥ .


krauñcī vārddhīṇasān śyenī kurarānsārasānbakān ..327..

ityevamādayonye'pi kravyādā ye ca pakṣiṇaḥ .


dhṛtarāṣṭrī ca haṃsāṃśca kalahaṃsāṃśca bhāminī ..328..

cakravākāṃśca vihagānsarvāṃścaivādakān dvijān .


etāneva vijajñe'tha putrapautramanantakam ..329..

garuḍasyātmajāḥ proktā irāyāḥ śrṛṇuta prajāḥ .


irā prajajñe kanyā vaitisraḥ kamalalocanāḥ ..2.8.330..

vana spatīnāṃ vṛkṣāṇāṃ vīrudhāñcaiva mātaraḥ .


latā caivātha vallī ca vīrudhā ceti tāstu vai ..331..

latā vanaspatīñjajñe hyapuṣpān pulinasthitān .


yuktānpuṣpaphalairvṛkṣān latā vai samprasūyate ..332..

atha vallī tu gulmāṃśca tvaksārāstṛṇajātayaḥ .


vīrudhā tadapatyāni vaṃśaścātra samāpyate ..333..

ete kaśyapadāyādā vyākhyātāḥ sthāṇujaṅgamāḥ .


teṣāṃ putrāśca pautrāśca yairidaṃ pūritaṃ jagat ..334..

iti sargaikadeśasya kīrtito'vayavo mayā .


mārīco'yaṃ prajā sargaḥ samāsena prakīrtitaḥ .
na śakyaṃ vyāsato vaktumapi varṣaśatairdvijāḥ ..335..

aditirdharmaśīlā tu balaśīlā ditiḥ smṛtā .


tapaḥśīlā tu surabhi rmāyāśīlā danuḥ smṛtā ..336..

krūraśīlā tathā kadruḥ krauñcyatha śrutiśālinī .


irā grahaṇaśīlā tu danāyurbhakṣaṇe ratā ..337..

vāhaśīlā tu vinatā tāmrā vai pāśaśālinī .


svabhāvā lokamātṝṇāṃ śīlānyetāni sarvaśaḥ ..338..

dharmataḥ śīlato buddhyā kṣamayā balarūpataḥ .


rajaḥ sattvatamo vṛttā dhārmikādhārmikāstu vai ..339..

mātṛtulyāścābhijātāḥ kaśyapasyātmajāḥ prajāḥ .


devatāsuragandharvā yakṣarākṣasapannagāḥ .
piśācāḥ paśavaścaiva mṛgāḥ pataṅgavīrudhaḥ ..2.8.340.. 69.348
yasmāddākṣāyaṇīṣvete jajñire mānuṣīṣviha .
manvantareṣu sarveṣu tasmācchreṣṭhāstu mānuṣāḥ ..341..

dharmārthakāmamokṣāṇāṃ mānuṣāḥ sādhakāstu vai .


tato'dhaḥ srotasaste vai utpadyante surāsurāḥ ..342..

jāyante kāryasiddhayarthaṃ mānuṣeṣu punaḥ punaḥ .


ityevaṃ vaṃśaprabhavaḥ prasaṅkhyātastapasvinām ..343..

surāṇāmasurāṇāñca gandharvāpsarasāṃ tathā .


yakṣarakṣaḥpiśācānāṃ suparṇoragapakṣiṇām ..344..

vyālānāṃ śikhināñcaiva oṣadhīnāñca sarvaśaḥ .


kṛmikīṭapataṅgānāṃ kṣudrāṇāṃ jalajāśca ye .
paśūnāṃ brāhṇānāñca śrīmatāṃ puṇyalakṣaṇam ..345..

āyuṣyaścaiva dhanyaśca śrīmān hitasukhāvahaḥ .


śrotavyaścaiva satataṃ grāhyaścaivānusūyatā ..346..

imantu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhṇavaidyasaṃsadi .


apatyalābhaṃ hi labetsupuṣkalaṃ śriyaṃ dhanaṃ pretya ca śobhanāṃ gatim ..347..

iti śrīmahāpurāṇe vāyuprokte kaśyapīyaprajāsargo nāmāṣṭamo'dhyāyaḥ ..2.8..

..70..

..sūta uvāca ..

evaṃ prajāsu sṛṣṭāsu kaśyape na mahātmanā .


pratiṣṭhitāsu sarvāsu sthāvarāsu carāsu ca ..1..

abhiṣicyādhipatyeṣu teṣāṃ mukhyaḥ prajāpatiḥ .


tataḥ krameṇa rājyāni vyādeṣṭumupacakrame ..2..

dvijātīnāṃ vīrudhāñca nakṣatrāṇāṃ grahaiḥ saha .


yajñānāṃ tapasāñcaiva somaṃ rājye'bhyaṣecayata ..3..

bṛhaspatiṃ tu viśveṣāṃ dadāvaṅgirasāṃ patim .


bhṛgūṇāmadhipañcaiva kāvyaṃ rājye'bhyaṣecayat ..4..

ādityānāṃ punarviṣṇuṃ vasūnāmatha pāvakam .


prajāpatīnāṃ dakṣañca marutāmatha vāsavam ..5..

daityānāmatha rājānaṃ prahlādaṃ ditinandanam .


nārāyaṇaṃ tu sādhyānāṃ rudrāṇāṃ vṛṣabhadhvajam ..6..

vipracittiñca rājānaṃ dānavānāmathādiśat .


apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim .
yakṣāṇāṃ rākṣasānāñca pārthivānāṃ dhanasya ca ..7..
vaivasvataṃ pitṝṇāñca yamaṃ rājye'bhyaṣecayat .
sarvabhūtapiśācānāṃ giriśaṃ śūlapāṇinam ..8..

śailānāṃ himavantañca nadīnāmatha sāgaram .


gandharvāṇāmadhipatiṃ cakre citrarathaṃ tadā ..9..

uccaiḥśravasamaśvānāṃ rājānañcābhyaṣecayat .
mṛgāṇāmatha śārdūlaṃ govṛṣañca catuṣpadām ..2.9.10..

pakṣiṇāmatha sarveṣāṃ garuḍaṃ patatāṃ varam .


gandhānāṃ mātulañcaiva bhūtānāmaśarīriṇām ..11..

śabdākāśabalānāñca vāyuṃ balavatāṃ varam .


sarveṣāṃ daṃṣṭriṇāṃ śeṣaṃ nāgānāmatha vāsukim ..12..

sarīsṛpāṇāṃ sarpāṇāṃ nāgānāñcaiva takṣakam .


sāgarāṇāṃ nadīnāñca meghānāṃ vraṣitasya ca .
ādityānāmanyatamaṃ parjanyamabhiṣiktavān ..13..

sarvāpsarogaṇānāñca kāmadevaṃ tathaiva ca .


ṛtūnāmatha māsānāmārttavānāṃ tathaiva ca ..14..

pakṣāṇāñca vipakṣāṇāṃ muhūrttānāñca parvaṇām .


kalākāṣṭhāpramāṇānāṃ gate rayanayostathā .
gaṇitasyātha yogasya cakre saṃvatsaraṃ prabhum ..15..

prajāpatirvai rajasaḥ pūrvasyāndiśi viśrutam .


putraṃ nāmnā sudhāmānaṃ rājānaṃ so'bhyaṣecayat ..16..

paścimāyāṃ diśi tathā rajasaḥ putramacyutam .


ketumantaṃ mahātmānaṃ rājānaṃ so'bhyaṣecayat ..17..

manuṣyāṇāmadhipatiṃ cakre caiva sutaṃ manum .


tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā .
yathāpradeśamadyāpi dharmeṇa paripālyate ..18..

svāyambhuve'ntare pūrvaṃ brahmaṇā te'bhiṣecitāḥ .


nṛpā hyete'bhiṣicyante manavo ye bhavanti vai ..19..

manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ .


evamanye'bhiṣicyante prāpte manvantare punaḥ .
atītānāgatāḥ sarve smṛtā manvantareśvarāḥ ..2.9.20..

rājasūye'bhiṣiktaśca pṛthurebhirnarottamaiḥ .
vedadṛṣṭena vidhinā kṛto rājā pratāpavān ..21..

etānutpādya putrāṃstu prajāsantānakāraṇāt .


punareva mahābhāgaḥ prajānāṃ patirīśvaraḥ ..22..

kaśyapo gotrakāmastu cacāra paramaṃ tapaḥ .


putrau gotrakarau mahyaṃ bhavetāmityacintayat ..23..
tasya pradhyāyamānasya kaśyapasya mahātmanaḥ .
brahmaṇoṃ'śau sutau paścāt prādurbhūtau mahaujasau ..24..

vatsāraścāsitaścaiva tāvubhau brahmavādinau .


vatsārānnidhruvo jajñe raibhyaśca sa mahāyaśāḥ ..25..

raibhyasya raibhyā vijñeyā nidhruvasya nibodhata .


cyavanasya sukanyāyāṃ sumedhāḥ samapadyata ..26..

nidhruvasya tu yā patnī mātā vai kuṇḍapāyinām .


asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata ..27..

śāṇḍilyānāṃ vacaḥ śrutvā devalaḥ sumahāyaśāḥ .


nidhruvāḥ śāṇḍilyā raibhyāstrayaḥ paścāttu kaśyapāḥ ..28..

varaprabhṛtayo devā devalasya prajāstvimāḥ .


caturyuge tvatikrānte manorhyekādaśe prajāḥ .
athāvaśiṣṭe tasmistu dvāpare sampravartate ..29..

mānasasya cariṣyantastasya putro damaḥ kila .


mānasastasya dāyādastṛṇabinduriti śrutaḥ ..2.9.30..

tretāyugamukhe rājā tṛtīye sambabhūva ha .


tasya kanyā tviḍaviḍā rūpeṇāpratimābhavat .
pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat ..31..

ṛṣiriḍaviḍāyāntu viśravāḥ samapadyata .


tasya patnyaścatasrastu paulastyakulavarddhanāḥ ..32..

bṛhaspaterbṛhatkīrttirdevācāryasya kīrttitaḥ .
kanyāṃ tasyopayeme sa nāmnā vai devavarṇinīm ..33..

puṣpotkakaṭāñca vākāñca sute mālyavataḥ sthitau .


kaikasīṃ mālinaḥ kanyāṃ tāsāntu śrṛṇuta prajāḥ ..34..

jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devavarṇinī .


divyena vidhinā yuktamārṣeṇaiva śrutena ca .
rākṣasena ca rūpeṇa āsureṇa balena ca ..35..

tripādaṃ sumahākāyaṃ sthūlaśīrṣaṃ mahātanum .


aṣṭadaṃṣṭraṃ haricchmaśruṃ śaṅkukarṇaṃ vilohitam ..36..

hrasva bāhuṃ prabāhuñca piṅgalaṃ suvibhīṣaṇam .


vaivartajñānasampannaṃ sambuddhaṃ jñānasampadā ..37..

evaṃvidhaṃ sutaṃ dṛṣṭvā viśvarūpadharaṃ tathā .


pitā dṛṣṭvābravīttatra kubero'yamiti svayam ..38..

kutsāyāṃ kvitiśabdo'yaṃ śarīraṃ beramucyate .


kuberaḥ kuśarīratvānnāmnā tena ca so'ṅkitaḥ ..39..
yasmādviśravaso'patyaṃ sādṛśyādviśravā iva .
tasmādvaiśravaṇo nāma nāmnā loke bhaviṣyati ..2.9.40..

ṛddhyāṃ kubero'janayadviśrutaṃ nalakūbaram .


rāvaṇaṃ kumbhakarṇañca kanyāṃ śūrpaṇakhāntathā .
vibhīṣaṇaṃ caturthāṃstānkaikasyajanayetsutān ..41..

śaṅkukarṇo daśagrīvaḥ piṅgalo raktamūrddhajaḥ .


catuṣpādviṃśatibujo mahākāyo mahā balaḥ ..42..

jātyāñjananibho daṃṣṭro lohitagrīva eva ca .


rājaseno jayayukto rūpeṇa ca balena ca ..43..

satyabuddhirdṛḍhatanū rākṣasaireva rāvaṇaḥ .


nisargāddāruṇaḥ krūro rāvaṇādrāvaṇastu saḥ ..44..

hiraṇyakaśipustvāsītsa rājā pūrvajanmani .


caturyugāni rājātra trayodaśa sa rākṣasaḥ ..45..

tāḥ pañcakoṭyo varṣāṇāmākhyātāḥ saṅkhyayā dvijaiḥ .


niyutānyekaṣaṣṭiśca saṅkhyāvidbhirudāhṛtā ..46..

ṣaṣṭiśatasahasrāṇi varṣāṇāntu sa rāvaṇaḥ .


devatānāṃ ṛṣīṇāñca ghoraṃ kṛtvā prajāgaram ..47..

tretāyuge caturviṃśe rāvaṇastapasaḥ kṣayāt .


rāmaṃ dāśarathiṃ prāpya sagaṇaḥ kṣayamīyivān ..48..

mahodayaḥ prahastaśca mahāpāṃśukharastathā .


puṣpotkaṭāyāḥ putrāste kanyā kumbhīnasī tathā ..49..

triśirā dūṣaṇaścaiva vidyujjihvaśca rākṣasaḥ .


kanyā hyasalikā caiva vākāyāḥ prasavāḥ smṛtāḥ ..2.9.50.. 70.50

ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa .


dāruṇābijanāḥ sarve devairapi durāsadāḥ ..51..

sarve labdhavarāścaiva putrapautrasamanvitāḥ .


yakṣāṇāñcaiva sarveṣāṃ paulastyā ye ca rākṣasāḥ ..52..

āgastyavaiśvāmitrāṇāṃ krūrāṇāṃ brahmarakṣasām .


vedādhyayanaśīlānāṃ tapovrataniṣeviṇām ..53..

teṣāmaiḍaviḍo rājā paulastyaḥ savyapiṅgalaḥ .


itare vai yajñamukhāstena rakṣogaṇāstrayaḥ ..54..

yātu dhānā brahmadhānā vārttāścaiva divācarāḥ .


niśācaragaṇāsteṣāṃ catvāraḥ kavibhiḥ smṛtāḥ ..55..

paulastyā naiṛtāścaiva āgatsyāḥ kauśikāstathā .


ityetāḥ sapta teṣāṃ vai jātayo rākṣasāḥ smṛtāḥ ..56..
teṣāṃ rūpaṃ pravakṣyāmi svabhāvena vyavasthitam .
vṛttākṣāḥ piṅgalāścaiva mahākāyā mahodarāḥ ..57..

aṣṭadaṃṣṭrā śaṅkukarṇā ūrddhvaromāṇa eva ca .


ākarṇadāritāsyāśca muñjadhūmorddhvamūrddhajāḥ ..58..

sthūlaśīrṣāḥ sitābhāśca hrasvakāśca pravāhukāḥ .


tāmrāsyā lambajihvauṣṭhā lambabhūsthūlanāsikāḥ ..59..

nīlāṅgā lohitagrīvā gambhīrākṣā vibīṣaṇāḥ .


mahāghorasvarāścaiva vikaṭā baddhapiṇḍikāḥ ..2.9.60..

sthūlāśca tuṅganāsāśca śilāsaṃhananā dṛḍhāḥ .


dāruṇābhijanāḥ krūrāḥ prāyaśaḥ kliṣṭakarmiṇaḥ ..61..

sakuṇḍalāṅgadāpīḍā mukuṭoṣṇīṣadhāriṇaḥ .
vicitra vastrābharaṇāścitrasraganulepanāḥ ..62..

annādāḥ piśitādāśca puruṣādāśca te smṛtāḥ .


ityetadrūpasādharmyaṃ rākṣasānāṃ budhaiḥ smṛtam .
na samastabalaṃ buddhaṃ yato māyākṛtaṃ hi tat ..63..

pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ .


bhūtāḥ piśācāḥ sarpāśca bhramarā hastinastathā ..64..

vānarāḥ kinnarāścaiva yamakimpuruṣāstathā .


ye'nye caiva parikrāntā māyākrodhavaśānugāḥ ..65..

anapatyaḥ kratustasmin smṛto vaivasvate'ntare .


na tasya putraḥ pautro vā tejaḥ saṃkṣipya vā sthitaḥ ..66..

atrervaṃśaṃ pravakṣyāmi tṛtīyasya prajāpateḥ .


tasya patnyaśca sundaryo daśaivāsanpativratāḥ ..67..

bhadrāśvasya dhṛtācyāṃ vai daśāpsarasi sūnavaḥ .


bhadrā śūdrā ca madrā ca śaladā maladā tathā ..68..

velā khalā ca saptaitā yā ca gocapalā smṛtā .


tathā mānarasā caiva ratnakṛṭā ca tā daśa ..69..

ātreyavaṃśakṛttāsāṃ bharttā nāmnā prabhākaraḥ .


bhadrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam ..2.9.70..

svarbhānunā hate sūrye patamāno divo mahīm .


tamo'bhibhūte loke'smin prabhā yena pravarttitā ..71..

svasti te'stviti coktaḥ sa patanniha divākaraḥ .


brahmarṣervacanāttasya na papāta divo mahīm ..72..

atriśreṣṭhāni gotrāṇi yaścakāra mahātapāḥ .


yajñeṣvatrighanaścaiva surairyaśca pravarttitaḥ ..73..
sa tāsvajanayat putrānātmatulyānanāmakān .
daśa tāsveva mahatā tapasā bhāvitaprabhā ..74..

svastyātreyā iti khyātā ..ṛṣayo vedapāragāḥ .


teṣāṃ vikhyātayaśasau brahmiṣṭhau sumahaujasau ..75..

dattātreyastasya jyeṣṭho durvāsāstasya cānujaḥ .


yavīyasī sutā tasyā mabalā brahmavādinī .
atrāpyudāharantīmaṃ ślokaṃ paurāṇikāḥ purā ..76..

atreḥ putraṃ mahātmānaṃ śāntātmānamakalmaṣam .


dattātreyaṃ tanuṃ viṣṇoḥ purāṇajñāḥ pracakṣate ..77..

tasya gotrānvaye jātāścatvāraḥ prathitā bhuvi .


śyāmāśca mudgalāścaiva balārakagaviṣṭhirāḥ .
ete nṛṇāntu catvāraḥ smṛtāḥ pakṣā mahaujasām ..78..

kaśyapānnāradaścaiva parvato'rundhatī tathā .


jajñire ca tvarundhatyāstānnibodhata sattamāḥ ..79..

nāradastu vasiṣṭhāyārundhatīṃ pratyapādayat .


ūrddhvaretā mahātejā vṛkṣaśāpāttu nāradaḥ ..2.9.80..

purā devāsure tasminsaṃgrāma tārakāmaye .


anāvṛṣṭyā hate loke vyagre śakre suraiḥ saha .
vasiṣṭhastapasā dhīmāndhārayāmāsa vai prajāḥ ..81..

atrauṣadhaṃ mūlaphalamoṣadhīśca pravarttayan .


tāstena jīvayāmāsa kāruṇyādoṣadhena tu ..82..

arundhatyāṃ vasiṣṭhastu śaktimutpādayaddvijāḥ .


sāgarañjanayacchakteradṛśyantī parāśaram ..83..

kālī parāśarājjajñe kṛṣṇadvaipāyanaṃ prabhum .


dvaipāyanādaraṇyāṃ vai śuko jajñe guṇānvitaḥ ..84..

utpadyante ca pīvaryāṃ ṣaḍime śukasūnavaḥ .


bhūriśravāḥ prabhuḥ śambhuḥ kṛṣṇo gauraśca pañcamaḥ ..85..

kanyā kīrtimatī caiva yogamātā dṛḍhavratā .


jananī brahmadattasya patnī sattvaguhasya ca ..86..

śvetāḥ kṛṣṇāśca gaurāśca śyāmā dhūmrāḥ samūlikāḥ .


ūṣmapā dārakāścaiva nīlāścaiva parāśarāḥ .
parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām ..87..

ata ūrddhvaṃ nibodhadhvamindrapratimasambhavam .


vasiṣṭhasya kapiñjalyāṃ ghṛtācyāṃ samapadyata .
kuśītiyaḥ samākhyāta indrapratima ucyate ..88..
pṛthoḥ sutāyāḥ sambhūtaḥ putrastasyā bhavadvasuḥ .
upamanyuḥ sutastasya yasyeme upamanyavaḥ ..89..

mitrāvaruṇayoścaiva kuṇḍino ye pariśrutāḥ .


ekārṣeyāstathaivānye vasiṣṭhā nāma viśrutāḥ .
ete pakṣā vasiṣṭhānāṃ smṛtā ekādaśeva tu ..2.9.90..

ityete brahmaṇaḥ putrā mānasā hyaṣṭa viśrutāḥ .


bhrātaraḥ sumahābhāgā teṣāṃ vaṃśāḥ pratiṣṭhitāḥ ..91..

trīṃllokāndhārayantīmāndevarṣigaṇasaṅkulān .
teṣāṃ putrāśca pautrāśca śataśo'tha sahasraśaḥ .
yairvyāptā pṛthivī sarvā sūryyasyeva gabhastibhiḥ ..92..

iti śrīmahāpurāṇe vāyuprokte ṛṣivaṃśānukīrttanaṃ nāma navamo'dhyāyaḥ ..2.9..

..71..

..śāṃśapāyana uvāca ..

etacchrutvā vacastasya sutasya viditātmanaḥ .


uttaraṃ paripapracchuḥ ..sūtaputraṃ dvijātayaḥ ..1..

kathaṃ dvitīyamutpannā bhavānī prāksatī tu yā .


āsīddākṣāyaṇī pūrvamumā kathama jāyata ..2..

menāyāṃ pitṛkanyāyāṃ janayāmāsa śailaruṭ .


kecaite pitaraścaiva yeṣāṃ menā tu mānasī ..3..

mainākaścaiva dauhitro dauhitrī ca tathā hyumā .


ekaparṇā tathā caiva tathā yā caikapāṭalā ..4..

gaṅgā caiva saricchreṣṭhā sarvāsāṃ pūrvajā tathā .


pūrvameva mayoddiṣṭaṃ śrṛṇudhvaṃ mama sarvaśaḥ ..5..

aneke pitaraścaiva varttante vka ca vā punaḥ .


śrotumicchāmi bhadrante śrāddhasya ca paraṃ vidhim ..6..

putrāśca te smṛtāḥ keṣāṃ kathañca pitarastu te .


pitaraḥ kathamutpannāḥ kasya putrāḥ kimātmakāḥ ..7..

svarge tu pitaro'nye ye devānāmapi devatāḥ .


evaṃ vai śrotumicchāmi pitṝṇāṃ sargamuttamam .
yathāvaddattamasmābhiḥ śrāddhaṃ prīṇāti vai pitṝn ..8..

yadarthaṃ tena dṛśyante tatra kiṃ kāraṇaṃ smṛtam .


svarge hi ke tu varttante pitaro narake tu ke ..9..

abhisandhāya pitaraṃ pituśca pitaraṃ tathā .


pituḥ pitāmahañcaiva triṣu piṇḍeṣu nāmataḥ ..2.10.10..
kāni śrāddhāni deyāni kathaṃ gacchanti vai pitṝn .
kathañca śaktāste dātuṃ narakasthāḥ phalaṃ punaḥ ..11..

ke ceha pitaro nāma kān yajāmo vayaṃ punaḥ .


devā api putṝn svarge yajantīti hi naḥ śrutam ..12..

etadicchāmi vai śrotuṃ vistareṇa bahuśruta .


spaṣṭābhidhānamarthaṃ vai tadbhavānvaktumarhati ..13..

ṛṣīṇāntu vacaḥ śrutvā ..sūtastattvārthadarśivān .


ācacakṣe yathāpraśraṃ ṛṣīṇāṃ mānasaṃ tataḥ ..14..

..sūta uvāca ..

atra vo varṇayiṣyāmi yathāprajñaṃ yathāśrutam .


manvantareṣu jāyante pitaro devasūnavaḥ ..15..

atītānāgate jyeṣṭhāḥ kaniṣṭhāḥ kramaśastu te .


devaiḥ sārddhaṃ purātītāḥ pitaro ye'ntareṣu vai .
varttante sāmprataṃ ye tu tānvai vakṣyāmi niścayāt ..16..

śrāddhañcaiṣāṃ manuṣyāṇāṃ śrāddhameva pravarttate .


devānasṛjan brahmā nāyakṣanniti vai punaḥ .
tamutsṛjya tadātmānamasṛjaṃste phalārthinaḥ ..17..

te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā bhaviṣyatha .


na sma kiñcidvijānanti tato loke hyamuhyata ..18..

te bhūyaḥ praṇatāḥ sarve yācanti sma pitāmaham .


anugrahāya lokānāṃ punastānabravītprabhuḥ ..19..

prāyaścittaṃ caradhvaṃ vai vyabhicāro hi yaḥ kṛtaḥ .


putrānsvānparipṛcchadhvaṃ tato jñānamavāpsyatha ..2.10.20..

tataste svānsutāṃścaiva prāyaścittajighṛkṣavaḥ .


apṛcchan saṃyatātmāno vidhivacca mitho mithaḥ ..21..

tebhyaste niyatātmānaḥ putrāḥ śaṃsuranekadhā .


prāyaścittāni dharmajñā vāṅmanaḥ karmmajāni tu ..22..

te putrānabruvanprītā labdhasaṃjñā divaukasaḥ .


yūyaṃ vai pitaro'smākaṃ ye vayaṃ pratibodhitāḥ .
dharmajñānañca kāmaśca ko varo vaḥ pradīyatām ..23..

punastānabravīdbrahmā yūyaṃ vai satyavādinaḥ .


tasmādyaduktaṃ yuṣmābhistattathā na tadanyathā ..24..

uktañca pitaro'smākamiti vai tanayāḥ svakāḥ .


pitaraste bhaviṣyanti tebhyo'yaṃ dīyatāṃ varaḥ ..25..
tenaiva vacasā putrā brahmaṇaḥ parameṣṭhinaḥ .
putrāḥ pitṛttvamājagmuḥ putratvaṃ pitaraḥ punaḥ ..26..

tasmātte pitaraḥ putrāḥ pitṛtve teṣu tatsmṛtam .


evaṃ smṛtvā pitṝn putrānputrāśca pitarastathā .
vyājahāra punarbrahmā pidṝnātmavivṛddhaye ..27..

yo hyaniṣṭvā pidṝñcrāddhe kriyāṃ kāñicitkariṣyati .


rākṣasā dānavāścaiva phalaṃ prāpsyanti tasya tat ..28..

śrāddhairāpyāyitāścaiva pitaraḥ somamavyayam .


āpyāyyamānā yuṣmābhirvarddhayiṣyanti nityaśaḥ ..29..

śrāddhairāpyāyitaḥ somo lokānāpyāyayiṣyati .


kṛtsraṃ saparvatavanaṃ jaṅgamājaṅgamairvṛtam ..2.10.30..

śrāddhāni puṣṭikāmāśca ye kariṣyanti mānavāḥ .


tebhyaḥ puṣṭiṃ prajāścaiva dāsyanti pitaraḥ sadā ..31..

śrāddhe yebhyaḥ pradāsyanti trīn piṇḍān nāmagotrataḥ .


sarvatra varttamānāste pitaraḥ prapitāmaham .
teṣāmāpyāyayiṣyanti śrāddhadānena vai prajāḥ ..32..

evamājñā kṛtā pūrvaṃ brahmaṇā parameṣṭhinā .


tenaitatsarvathā siddhaṃ dānamadhyayanaṃ tapaḥ ..33..

te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ .


ityete pitaro devā devāśca pitaraḥ punaḥ .
anyonyaṃ pitaro hyete devāśca pitaraśca ha ..34..

etadbrahmavacaḥ śrutvā ..sūtasya vihitātmanaḥ .


papracchurmunayo bhūyaḥ ..sūtaṃ tasmādyaduttaram ..35..

..ṛṣaya ūcuḥ ..

kiyanto vai pitṛgaṇāḥ kasminkāle ca te gaṇāḥ .


varttante devapravarā devānāṃ somavarddhanāḥ ..36..

..sūta uvāca ..

etadvo'haṃ pravakṣyāmi pitṛsargamanuttamam .


śaṃyuḥ papraccha yatpūrvaṃ pitaraṃ vai bṛhaspatim ..37..

bṛhaspatimupāsīnaṃ sarvajñānārthakovidam .
putraḥ śaṃyurimaṃ praśnaṃ papraccha vinayānvitaḥ ..38..

ka ete pitaro nāma kiyantaḥ ke ca nāmataḥ .


samudbhūtāḥ kathañcaite pitṛtvaṃ samupāgatāḥ ..39..

kasmācca pitaraṃ pūrvaṃ yajñe yujyanti nityaśaḥ .


kriyāśca sarvā varttante śrāddhapūrvā mahātmanām ..2.10.40..
kasmai śrāddhāni deyāni kiñca dattaṃ mahāphalam .
keṣu vāpyakṣayaṃ śrāddhaṃ tīrtheṣu ca nadīṣu ca ..41..

keṣu vai sarvamāpnoti śrāddhaṃ kṛtvā dvijottamaḥ .


kaśca kālo bhaveccrāddhe vidhiḥ kaścānuvarttate ..42..

etadicchāmi bhagavan vistareṇa yathātatham .


vyākhyātumānupūrvyeṇa yatra codāhṛtaṃ mayā ..43..

bṛhaspatiridaṃ samyagevaṃ pṛṣṭo mahāmatiḥ .


vyājahārānupūrvyeṇa praśnaṃ praśnavidāṃ varaḥ ..44..

..bṛhaspatiruvāca ..

kathayiṣyāmi te tāta yanmāṃ tvaṃ paripṛcchasi .


vinayena yathānyāyaṃ gambhīraṃ praśnamuttamam ..45..

dyaurantarikṣaṃ pṛthivī nakṣatrāṇi diśastathā .


sūryācandramasau caiva tathāhorātrameva ca ..46..

na babhūvustadā tāta tamobhūtamidaṃ jagat .


brahmaiko duścaraṃ tatra cacāra paramaṃ tapaḥ ..47..

śaṃyustamabravīdbhūyaḥ pitaraṃ brahmavittamam .


sarvadaiva vratasnātaṃ sarvajñānavidāṃvaram ..48..

kīdṛśaṃ sarvabhūte śastapastepe prajāpatiḥ .


evamukto bṛhattejā ..bṛhaspatiruvāca tam ..49..

sarveṣāṃ tapasāṃ yuktistapoyogamanuttamam .


dhyāyaṃstadā tadbhagavāṃstena lokanavāsṛjat ..2.10.50.. 71.50

bhūtabhavyāni jñānāni lokānvedāṃśca kṛtsnaśaḥ .


yogamāviśya tatsṛṣṭaṃ brahmaṇā yogacakṣuṣā ..51..

lokāḥ sāntānikā nāma yatra tiṣṭhanti bhāsvarāḥ .


te vairājā iti khyātā devānāṃ divi devatāḥ ..52..

yogena tapasā yuktaḥ pūrvameva tadā prabhuḥ .


devānasṛjata brahmā yogaṃ yuktvā sanātanam ..53..

ādidevā iti khyātā mahāsattvā mahaujasaḥ .


sarvakāmapradāḥ pūjyā devadānavamānavaiḥ ..54..

teṣāṃ sapta samākhyātā gaṇāstrailokyapūjitāḥ .


amūrttayastrayasteṣāṃ catvārastu sumūrttayaḥ ..55..

upariṣṭātrayasteṣāṃ varttante bhāvamūrttayaḥ .


teṣāmadhastādvarttante catvāraḥ sūkṣamamūrttayaḥ ..56..
tato devāstato bhūmireṣā lokaparamparā .
loke varttanti te hyasmiṃstebhyaḥ parjanyasambhavaḥ .
vṛṣṭirbhavati tairvṛṣṭyā lokānāṃ sambhavaḥ punaḥ ..57..

āpyāyayanti te yasmātsomañcānnañca yogataḥ .


ūcustānvai pitṝṃstasmāllokānāṃ lokasattamāḥ ..58..

manojavāḥ svadhābhakṣāḥ sarvakāmaparicchadāḥ .


lobhamohabhayāpetā niścitāḥ śokavarjitāḥ ..59..

ete yogaṃ parityajya prāptā lokānsudarśanān .


divyāḥ puṇyā mahātmāno vipāpmāno bhavantyuta ..2.10.60..

tato yugasahasrānte jāyante brahmavādinaḥ .


pratilabhya punaryogaṃ mokṣaṃ gacchantyamūrttayaḥ ..61..

vyaktāvyaktaṃ parityajya mahāyogabalena vā .


naśyantyulkeva gagane kṣīṇavidyutprabheva ca ..62..

utsṛjya dehajātāni mahāyogabalena ca .


nirākhyopākhyatāṃ yānti saritaḥ sāgare yathā ..63..

kriyayā gurupūjābhirye ca kurvanti nityaśaḥ .


tābhirāpyāyayantyete pitaro yogavarddhanāḥ ..64..

śrāddhe prītāḥ punaḥ somaṃ pitaro yogamāsthitāḥ .


āpyāyayanti yogena trailokyaṃ yena jīvati ..65..

tasmācchrāddhāni deyāni yogibhyo yatnataḥ sadā .


pitṝṇāṃ hi balaṃ yogo yogātsomaḥ pravarttate ..66..

sahasraśastu viprānvai bhojayedyāvadāgatān ..

ekastu yogavitprītaḥ sarvānarhati tacchṛṇu ..67..

kalpitānāṃ sahasreṇa snātakānāṃ śatena ca .


yogācāryeṇa yadbhuktaṃ trāyate mahato bhayāt ..68..

gṛhasthānāṃ sahasreṇa vānaprasthaśatena ca .


brahmacārisahasreṇa yogī hyeko viśiṣyate ..69..

nāstiko vā vikarmā vā saṅkīrṇastaskaro'pi vā .


nānyatra kāraṇaṃ dānaṃ yogeṣvāha prajāpatiḥ ..2.10.70..

pitarastasya tuṣyanti suvṛṣṭeneva karṣakāḥ .


putro vāpyatha vā pautro dhyāninaṃ bhojayiṣyati ..71..

alābhe dhyānibhikṣūṇāṃ bhojayedbrahmacāriṇau .


tadalābhepyudāsīnaṃ gṛhasthamapi bhojayet ..72..

yastiṣṭhedekapādena vāyubhakṣaḥ śataṃ samāḥ .


dhyānayogī parastasmāditi brahmānuśāsanam ..73..
siddhā hi viprarūpeṇa caranti pṛthivīmimām .
tasmādatithimāyāntamabhigacchetkṛtāñjaliḥ ..74..

pūjayeccārghyapātreṇa veśmanā bhojanena ca .


ūrvoḥ sāgaraparyantāṃ devā yogeśvarāḥ sadā .
nānārūpaiścarantyete prajā dharmeṇa pālayan ..75..

tasmāddadyācca vai dānaṃ viprāyātithaye naraḥ .


pradānāni pravakṣyāmi phalañcaiṣāṃ tathaiva ca ..76..

aśvamedhasahasreṇa rājasūyaśatena ca .
puṇḍarīkasahasreṇa yogiṣvāvasatho varam ..77..

ādya eṣa gaṇaḥ proktaḥ pitṝṇāmamitaujasām .


bhāvayansaptakālānvai sthita eṣa gaṇastadā ..78..

ata ūraddhvaṃ pravakṣyāmi sarvān pitṛgaṇānpunaḥ .


santatiṃ saṃsthitiñcaiva bhāvanāñca yathākramam ..79..

iti śrīmahāpurāṇe vāyuprokte śrāddhaprakriyārambho nāma daśamo'dhyāyaḥ ..2.10..

..72..

..sūta uvāca ..

sapta medhāvatāṃ śreṣṭhāḥ svarge pitṛgaṇāḥ smṛtāḥ .


catvāro mūrtimantaśca trayasteṣāmamūrttayaḥ .
teṣāṃ lokavisargantu kīrttayiṣye nibodhata ..1..

yā vai duhitarasteṣāṃ dohitrāścaiva ye smṛtāḥ .


dharmamūrttidharāsteṣāṃ ye trayaḥ paramā gaṇāḥ ..2..

nāmāni lokasargañca teṣāṃ vakṣye samāsataḥ .


lokā virajaso nāmnā yatra tiṣṭhanti bhāsvarāḥ ..3..

amūrttayaḥ pitṛgaṇāḥ putrāste vai prajāpateḥ .


virajasya dvijāḥ śreṣṭhā vairājā iti viśrutāḥ .
eṣa vai prathamaḥ kalpo vairājānāṃ prakīrttitaḥ ..4..

teṣāntu mānasī kanyā menā nāma mahāgireḥ .


patnī himavataḥ śubhra yasyāṃ maināka ucyate ..5..

jātaḥ sarvaiṣadhidharaḥ sarvaratnākarātmavān .


parvataḥ pravaraḥ puṇyaḥ krauñcastasyātmajo'bhavat ..6..

tisraḥ kanyāstu menāyāṃ janayāmāsa śailarāṭ .


aparṇāmekaparṇāñca tṛtīyāmekapāṭalām ..7..
āśrite dve hyaparṇā tu aniketā tapo'carat .
nyagrodhamekaparṇī tu pāṭalāmekapāṭalā .
śataṃ varṣasahasrāṇi duścaraṃ devadānavaiḥ ṣa .. 11.8..

āhāramekaparṇena ekaparṇī samācarat .


pāṭalenaiva caikena vidadhyādekapāṭalā ..9..

pūrṇe pūrṇe sahasre dve āhāraṃ vai prajakratuḥ .


ekā tatra nirāhārā tāṃ mātā pratyabhāṣata ..2.11.10..

niṣedhayantī hyumeti mātā srehena duḥkhitā .


sā tathoktatayā devī mātrā duścaracāriṇī ..11..

umeti sā mahābhāgā triṣu lokeṣu viśrutā .


tatheti nāmnā tenāsau niruktā karmaṇā śubhā ..12..

etattu trikumārīkaṃ jagatsyāsyati śāśvatam .


etāsāṃ tapasā dṛptaṃ yāvadbhūmiddhariṣyati ..13..

tapaḥśarīrāstāḥ sarvāstisro yogabalānvitāḥ .


devyastāḥ sumahābhāgāḥ sarvvāśca sthirayauvanāḥ ..14..

sarvāśca brahmavādinyaḥ sarvā ścaivorddhvaretasaḥ .


umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī ..15..

mahāyogabalopetā mahādevamupasthitā .
dantakāṇvośanā tasyāḥ putro vai bhṛgu nandanaḥ ..16..

asitasyaikaparṇī tu patnī sādhvī dṛḍhavratā .


dattā himavatā tasmai yogācāryāya dhīmate .
devalaṃ suṣuve sā tu brahmiṣṭhaṃ mānasaṃ sutam ..17..

yā caitāsāṃ kumārīṇāṃ tṛtīyā tvekapāṭalā .


putraṃ śataśilākasya jaigīṣavyamupasthitā ..18..

tasyāpi śaṅkhalikhitau smṛtau putrāvayonijau .


ityetā vai mahābhāgāḥ kanyā himavataḥ śubhāḥ ..19..

rudrāṇī sā tu pravarā svaguṇairatiricyate .


anyonyaprītiranayorumāśaṅkarayoryathā ..2.11.20..

śleṣaṃ saṃsaktayorjñātvā śaṅkitaḥ kila vṛtrahā .


tābhyāṃ maithunasaktābhyāmapatyodbhavabhīruṇā .
tayoḥ sakāśamindreṇa preṣito havyavāhanaḥ ..21..

anayo rativighnañca tvamācara hutāśana .


sarvatra gata eva tvaṃ na doṣo vidyate tadā ..22..

ityevamukte tu tathā vahninā ca tathā kṛtam .


umādehaṃ samutsṛjya śukraṃ bhūmau visarjitam ..23..
tato ruṣitayā devyā śapto'gniḥ śāṃśapāyana .
idaṃ coktavatī vahniṃ roṣagadghadayā girā ..24..

yasmānmayyavitṛptāyāṃ rativighnaṃ hutāśana .


kṛtavānasyakarttavyaṃ tasmāttvamasi durmate ..25..

yadevaṃ vibhṛtaṃ garbhaṃ raudraṃ śukraṃ mahāprabham .


garbhaṃ tvaṃ dhārayasvaivameṣā te daṇḍadhāraṇā ..26..

sa śāparoṣādrudrāṇyā antargarbho hutāśanaḥ .


bahūnvarṣagaṇān garbhaṃ dhārayāmāsa vai dvijāḥ ..27..

sa gaṅgāmupagamyāha śrūyatāṃ sariduttame .


sumahān parikhedo me garbhadhāraṇakāraṇāt ..28..

maddhitārthamimaṃ garbhamato dhāraya nimnage .


matprasādācca khedo vai mandastava bhaviṣyati ..29..

tathetyuktvā tadā sā tu samprahṛṣṭa mahānadī .


taṃ garbhaṃ dhārayāmāsa dahyamānena cetasā ..2.11.30..

sāpi kṛcchreṇa mahatā khidyamānā mahānadī .


kālaṃ prakṛṣṭaṃ sumahadgharbhadhāraṇatatparā ..31..

tayā parigataṃ garbhaṃ kukṣau himavataḥ śubhe .


śubhaṃ śaravaṇaṃ nāma citraṃ puṣpitapādapam .
tatra taṃ vyasṛjadgarbhaṃ dīpyamānāmivānalam ..32..

rudrāgnigaṅgātanayastatra jāto'ruṇaprabhaḥ .
ādityaśatasaṅkāśo mahātejāḥ pratāpavān ..33..

tasmiñjāte mahābhāge kumāre jāhnavīsute .


vimānayānairākāśaṃ patatribhirivāvṛtam ..34..

devadundubhayo nedurākāśe madhurasvarāḥ .


mumucuḥ puṣpavarṣañca khacarāḥ siddhacāraṇāḥ ..35..

jagurgandharvvamukhyāśca sarvvaśastatra tatra ha .


yakṣā vidyādharāḥ siddhāḥ kinnarāścaiva sarvaśaḥ ..36..

mahānāga sahasrāṇi pravarāśca patatriṇaḥ .


upatasthurmahābhāgamāgneyaṃ śaṅkarātmajam .
prabhāveṇa tadā tena daityadānavarākṣasāḥ ..37..

saha saptarṣibhāryābhirādāve vāgnisambhavaḥ .


abhiṣekaprayātābhirdṛṣṭo varjya tvarundhatīm ..38..

tābhiḥ sa bālārkanibho raudraḥ parivṛtaḥ prabhuḥ .


snihyamānābhiratyarthaṃ svakābhiriva mātṛbhiḥ ..39..
yugapatsarvadevīrhi didṛkṣurjāhnavīsutaḥ .
ṣapmukho vyasṛjacchrīmāṃstāsāṃ prītyā mahādyutiḥ ..2.11.40..

śrīmān kamalapatrākṣastaruṇāditya sannibhaḥ .


yena jātena lokānāmākṣepastejasā kṛtaḥ ..41..

tena jātena mahatā devānāmasahiṣṇavaḥ .


skanditā dānavagaṇāstasmātskandaḥ pratāpavān ..42..

kṛttikābhistu yasmāt saṃvarddhitaḥ sa purātanaḥ .


kārttikeya iti khyātastasmādasurasūdanaḥ ..43..

jṛmbhatastasya daityārerjvālāmālākulāttadā .
mukhādvinirgatā tasya svaśaktiraparājitā ..44..

krīḍārthañcaiva skandasya viṣṇunā prabhaviṣṇunā .


garuḍāditi sṛṣṭau hi pakṣiṇau hi prabhadrakau ..45..

mayūraḥ kukkuṭaścaiva patākā caiva vāyunā .


yasya dattā sarasvatyā mahāvīṇā mahāsvanā .
ajaḥ svayambhuvā datto meṣo dattaśca śambhunā ..46..

māyā viharaṇe viprā girau krauñce nipātite .


tārake cāsuravare samudīrṇe nipātite ..47..

sendropendrairmahābhāgairdevaraignisutaḥ prabhuḥ .
senāpatyena daityārirabhiṣiktaḥ pratāpavān ..48..

devasenāpatistvevaṃ paṭhyate naranāyakaḥ .


devāriskandanaḥ skandaḥ sarvalokeśvaraḥ prabhuḥ ..49..

pramathairvividhairdavaistathā bhūta gaṇairapi .


mātṛbhirvividhābhiśca vināyakagaṇaistathā ..2.11.50.. 72.50

sā tvapaśyadvimānāni patantī sā divaścyutā .


trasareṇupramāṇāni teṣvapaśyaccyutān pitṝn ..51.. 73.7

susūkṣmānaparityaktānagnīnagniṣvivāhitān .
trāyadhvamityuvācātha patantī tānavākśirāḥ ..52..

tairuktā sā tu mābhaiṣīrityuktādhiṣṭhitābhavat .
tataḥ prāsādayatsā vai pitṝṃstān dīnayā girā ..53..

ūcuste pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt .


bhraṣṭaiśvaryā svadoṣeṇa tapasi tvaṃ śucismite ..54..

yaiḥ kriyante ca karmmāṇi śarīrairiha daivataiḥ .


taireva tatkarmaphalaṃ prāpnuvantīha devatāḥ ..55..

sadyaḥ phalanti karmāṇi devatve pretya mānuṣe .


tasmādamāvasvapatyatvaṃ pretya prāpsyase phalam ..56..
ityuktyā vai pitaraḥ punaste tu prasāditāḥ .
dhyātvā prasādaṃ sañcakrustasyāste tvanukampayā ..57..

avaśyambhāvinaṃ dṛṣṭvā hyarthamūcustataḥ surāḥ .


somapāḥ pitaraḥ kanyāṃ rājñaścaiva hyamāvasoḥ ..58..

utpannasya pṛthivyāṃ tu mānuṣatve mahātmanaḥ .


kanyā bhūtvā tvimām̐ llokānpunaḥ prāpsyasi svāniti ..59..

aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā .


asyaiva rājño duhitā adrikāyāṃ hyamāvasoḥ ..2.11.60.. 73.16

parāśarasya dāyādaṃ ṛṣestvaṃ janayiṣyasi .


sa vedamekaṃ viprarṣiścaturdhā vai kariṣyati ..61..

mahābhiṣasya putrau dvau śantanoḥ kīrttivarddhanau .


vicitravīryyaṃ dharmajñaṃ tvamevotpādayiṣyasi ..62..

citrāṅgadaṃ carājānaṃ tejobalaguṇānvitam .


etānutpādya putraṃ svaṃ punarlokānavāpsyasi ..63..

vyatikramātpitṝṇāṃ tvaṃ prāpsyase janma kutsitam .


tasyaiva rājñastvaṃ kanyā adrikāyāṃ bhaviṣyasi ..64..

kanyā bhūtvā tataśca tvamimān lokānavāpsyasi .


evamuktā tu dāśeyī jātā satyavatī tu sā ..65..

adrikāyāṃ sutā matsyāṃ sutā jātā hyamāvasoḥ .


adri kāmatsyasambhūtā gaṅgāyāmanusaṅgame ..66..

tasya rājño hi sā kanyā rājño vīryye sadaiva hi .


virajā nāma te lokā divi rocanti te gaṇāḥ ..67..

agniṣvāttāḥ smṛtāstatra pitaro bhāsvaraprabhāḥ .


tāndānavagaṇā yakṣā rakṣogandharvvakinnarāḥ .
bhūtasarpapiśācāśca bhāvayanti phalārthinaḥ ..68..

ete putrāḥ samākhyātāḥ pulahasya prajāpateḥ .


traya ete gaṇāḥ proktā dharmamūrtidharāḥ śubhāḥ ..69..

eteṣāṃ mānasī kanyā pīvarī nāma viśrutā .


yoginī yogapatnī ca yogamātā tathaiva ca ..2.11.70.. 73.26

bhavitā dvāparaṃ prāpya aṣṭāviṃśantu daivatam .


parāśarakulodbhūtaḥ śuko nāma mahātapāḥ ..71..

śrīmānyogī mahāyogī yogastasmāddvijottamaḥ .


vyāsādaraṇyāṃ sambhūto vidhūma iva pāvakaḥ ..72..

sa tasyāṃ pitṛkanyāyāṃ yogācāryānpariśrutān .


kṛṣṇaṃ gauraṃ prabhuṃ śambhuṃ tathā bhūriśrutaṃ vavau ..73..
kanyāṃ kīrttimatīñcaiva yoginīṃ yogamātaram .
brahmadattasya jananī mahiṣī tvaṇuhasya tu ..74..

etānutpādya dharmātmā putrānyogamavāpya ca .


mahāyogatapāścaiva aparāvarttinīṃ gatim ..75.. 73.32

ādityakiraṇopetaṃ tvapunarbhāvamāsthitaḥ .
sarvavyāpi vinirmukto bhaviṣyati mahāmuniḥ ..76..

amūrttimantaḥ pitaro dharmamūrttidharāstu ye .


traya ete gaṇāsteṣāṃ catvāro'nye nibodhata ..77..

yānvakṣyāmi dvijaśreṣṭhā mūrttimanto mahāprabhāḥ .


utpannāste svadhāyāstu kanyā hyagneḥ kaveḥ sutāḥ ..78..

pitaro devalokeṣu jyotirbhāsiṣu bhāsvarāḥ .


sarvakāmasamṛddheṣu dvijā stānbhāvayantyuta ..79..

eteṣāṃ mānasī kanyā gaurnāma divi viśrutā .


dattasenā kumāreṇa śukrasya mahiṣī priyā ..2.11.80.. 73.36

ekatriṃśacca vikhyātā bhṛgūṇāṃ kīrttivarddhanāḥ .


marīcigarbhāste lokāḥ samāvṛtya divi sthitāḥ ..81..

ete hyaṅgirasaḥ putrāḥ sādhyaiḥ saha vivarddhitāḥ .


upahūtāḥ smṛtāste tu pitaro bhāsvarā divi .
tānkṣatriyagaṇāndṛṣṭvā bhāvayanti phalārthinaḥ ..82..

eteṣāṃ mānasī kanyā yaśodā nāma viśrutā .


patnī sā viśvamahataḥ snuṣā vai viśvaśarmmiṇaḥ ..83..

rājarṣerjananī devī khaṭvāṅgasya mahātmanaḥ .


yasya yajñe purā gītā gāthā gītairmaharṣibhiḥ ..84..

agnerjanma tathā dṛṣṭvā śāṇḍilyasya mahātmanaḥ .


yajamānaṃ dilīpaṃ ye paśyanti susamāhitāḥ .
satyavrataṃ mahātmānaṃ te svargajayino'marāḥ ..85..

ājyapā nāma pitaraḥ kardamasya prajāpateḥ .


samutpannasya pulahādutpannāstasya vai punaḥ ..86..

lokeṣveteṣu varttante kāmageṣu vihaṅgamāḥ .


etānvaiśyagaṇāḥ śrāddhe bhāvayanti phalārthinaḥ ..87..

eteṣāṃ mānasī sanyā virajā nāma viśrutā .


yayāterjananī sādhvī patnī sā nahuṣasya tu ..88..

sukālā nāma pitaro vasiṣṭhasya prajāpateḥ .


hiraṇyagarbhasya sutāḥ śūdrāstānbāvayantyuta ..89..
mānasā nāma te lokā vahante yatra te divi .
eteṣāṃ mānasī kanyā narmadā saritāṃ varā ..2.11.90.. 73.48

sā bhāvayati bhūtāni dakṣiṇāpathagāminī .


jananī trasaddasyorhi purukutsaparigrahaḥ ..91..

eteṣāmabhyupagamānmāturmanvantareśvaraḥ .
manvanta rādau śrāddhāni pravarttayati sarvaśaḥ ..92..

pidṝṇāmānupūrvyeṇa sarveṣāṃ dvijasattamāḥ .


tasmādiha svadharmeṇa śrāddhaṃ deyantu śraddhayā ..93..

sarveṣāṃ rājataiḥ pātrairapi vā rajatānvitaiḥ .


dattaṃ svadhāṃ purodhāya tathā prīṇāti vai pitṝn ..94..

somasyāpyāyanaṃ kṛtvā hyagnervaivasvatasya ca .


uda gāyanañcāgnau ca aśvamedhaṃ tadāmuyāt ..95..

pitṝn prīṇāti vai bhaktyā pitaraḥ prīṇayanti tam .


pitaraḥ puṣṭikāmasya prajākāmasya vā punaḥ .
puṣṭiṃ prajāṃ ca svargaṃ prayacchanti na saṃśayaḥ ..96..

devakāryyādapi sadā pitṛkāryyaṃ viśiṣyate .


devatābhyaḥ pitṝṇāṃ hi pūrvvamāpyāyanaṃ smṛtam ..97..

na hi yogagatiḥ sūkṣmā pitṝṇāmapi tṛptayaḥ .


tapasā hi prasiddhena dṛśyante māṃsacakṣuṣā ..98..

ityete pitaraścaiva lokā duhitaraśca vai .


dauhitrā yajamānāśca proktā ye bhāvayanti tān ..99..

catvāro mūrttimantaśca trayasteṣāmamūrttayaḥ .


tebhyaḥ śrāddhāni satkṛtya devāḥ kurvvanti yatnataḥ ..2.11.100.. 73.60

bhaktāḥ prāñjalayaḥ sarve sendrāstadghatamānasāḥ .


viśve ca sikatāścaiva pṛśnijāḥ śrṛṅgiṇastathā ..101..

kṛṣṇāḥ śvetāstvajāścaiva vidhivatpūjayantyuta .


prajāstā vātaraśanā divākīrttyāstathaiva ca ..102..

lekhāśca marutaścaiva brahmādyāśca divaukasaḥ .


atribhṛgvaṅgirādyāśca ..ṛṣayaḥ sarvva eva ca ..103..

yakṣā nāgāḥ suparṇāśca kinnarā rākṣasaiḥ saha .


pitṝṃstvapūjayansarve nityameva phalārthinaḥ ..104..

evamete mahātmānaḥ śrāddhe satkṛtya pūjitāḥ .


sarvānkāmānprayacchanti śataśo'tha sahasraśaḥ ..105..

hitvā trailokyasaṃsāraṃ jarāmṛtyubhayaṃ tathā .


mokṣaṃ yogamayaiśvaryyaṃ prayacchanti pitāmahāḥ ..106..
mokṣopāyamathaiśvaryyaṃ sūkṣmadehāśca devatāḥ .
kṛtsnaṃ vairāgyamānantyaṃ prayacchanti pitāmahāḥ ..107..

aiśvaryyaṃ vihitaṃ yogamaiśvaryyaṃ vittamuttamam .


yogaiśvaryyadṛte mokṣaḥ kathañcinnopapadyate ..108..

apakṣasyaiva gamanaṃ gagane pakṣiṇo yathā .


variṣṭhaḥ sarvadharmmāṇāṃ mokṣo dharmmaḥ sanātanaḥ ..109..

vimānānāṃ sahasrāṇi yuktānyapsarasāṃgaṇaiḥ .


sarvakāmaprasiddhāni prayacchanti pitāmahāḥ ..2.11.110.. 73.70

prajñā puṣṭiḥ smṛtirmedhā rājyamārogyameva ca .


pitṝṇāṃ hi prasādena prāpyate sumahātmanā ..111..

muktāvaiḍhūryyavāsāṃsi vājināgāyutāni ca .
koṭiśaścāpi ratnāni prayacchanti pitāmahāḥ ..112..

haṃsabarhiṇayuktāni muktāvaiḍhūryyavanti ca .
kiṅkiṇījālanaddhāni sadā puṣpaphalāni ca .
prītyā nityaṃ prayacchanti manuṣyāṇāṃ pitāmahāḥ ..113.. 73.73

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpo nāmaikādaśo'dhyāyaḥ ..11..

..74..

..bṛhaspatiruvāca ..

sauvarṇaṃ rājataṃ tāmraṃ pitṝṇāṃ pātramucyate .


rajataṃ rajatāktaṃ vā pitṝṇāṃ pātramucyate ..1..

rajatasya tathā cāpi darśanaṃ dānameva ca .


anantamakṣayaṃ svargyaṃ pitṝṇāṃ dānamucyate .
pitṝnetena dānena satputrāstārayantyuta ..2..

rājate hi svadhā dugdhā pātre'sminpitṛbhiḥ purā .


svadhādāyārthibhistāta tasmindatte tadakṣayam ..3..

kṛṣṇājinasya sānnidhyaṃ darśanaṃ dānameva vā .


rakṣoghnaṃ brahmavarccasyaṃ pitṝṃstattadvitārayet ..4..

kāñcanaṃ rājataṃ tāmraṃ dauhitraṃ kutapastilāḥ .


vastrañca pāvanīyāni tridaṇḍo yogameva ca ..5..

śrāddhakarmaṇyayaṃ śreṣṭho vidhirbrāhyaḥ sanātanaḥ .


āyuḥ kīrttiḥ prajāścaiva prajñāsantativarddhanaḥ ..6..

diśi dakṣiṇapūrvasyāṃ vidikūsthānaṃ viśeṣataḥ .


sarvatoratnimātrantu caturasraṃ susaṃhitam ..7..
vakṣyāmi vidhivatsthānaṃ pitṝṇāmanuśāsanāt .
dhanyamārogyamāyuṣyaṃ balavarṇavivarddhanam ..8..

tatra garttāstrayaḥ kāryyāstrayo daṇḍāśca khādirāḥ .


ratnimātrāstu te kāryyā rajatena vibhūṣitāḥ .
tevitastyāyatāḥ kāryyāḥ sarvvataścaturaṅgulāḥ ..9..

prāgdakṣiṇamukhānbhūmau sthitānasuṣiraṃstathā .
adbhiḥ pavitrapūtābhiḥ plāvayetsatataṃ śuciḥ ..2.12.10..

payasā hyājagavyena śodhanaṃ vāgbhireva tu .


tarpaṇātsatataṃ hyevaṃ tṛptirbhavati śāśvatī ..11..

iha cāmutra ca śrīmānsarvakarmasamanvitaḥ .


evaṃ triṣavaṇasnāto yo'rcayeta pitṝnsadā .
mantreṇa vidhivatsamyagaśvamedhaphalaṃ labhet ..12..

tatsthāpayedamāvāsyāṃ gartte bhūcaturaṅgule .


triḥsaptasaṃjñāste yajñāstrailokyaṃ dhāryyate tu vai ..13..

tasya puṣṭirathaiśvaryyamāyuḥ santatireva ca .


vicitrā bhajate lakṣmīrmokṣaṃ ca labhate kramāt ..14..

pāpmāpahaṃ pāvanīyamaśvamedhaphalaṃ tathā .


aśvamedhaphalaṃ hyetaddvijaiḥ satkṛtya pūjitam .
mantraṃ vakṣyāmyahaṃ tasmādamṛtaṃ brahmanirmitam ..15..

devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca .


namaḥ svadhāyai svāhāyai nityameva bhavantyuta ..16..

ādyāvasāne śrāddhasya trirāvarttaṃ japetsadā .


piṇḍanirvapaṇe caiva japedetatsamāhitaḥ .
pitaraḥ kṣipramāyānti rākṣasāḥ pradravanti ca ..17..

pitṝṃstatrtriṣu lokeṣu mantro'yaṃ tārayatyuta .


paṭhyamānaḥ sadā śrāddhe niyataṃ brahmavādibhiḥ ..18..

rājyakāmo japedenaṃ sadā mantramatandritaḥ .


vīryyaśaucārthasattvañca śrīrāyurbalavarddhanam ..19..

prīyante pitaro yena japyena niyamena ca .


saptārcciṣaṃ pravakṣyāmi sarvakāmapradaṃ śubham ..2.12.20..

amūrtānāṃ samūrtānāṃ pitṝṇāṃ dīpta tejasām .


namasyāmi sadā tebhyo dhyānibhyo yogacakṣuṣā ..21..

indrādīnāṃ janayitāro bhṛgumārīcayostathā .


saptarṣīṇāṃ pitṝṇāñca tānnamasyāmi kāmadān ..22..

manvādīnāṃ sureśānāṃ sūryyācandramasostathā .


tānnamaskṛtya sarvānvai pitṝnkuśaladāyakān ..23..
nakṣatrāṇāṃ carādīnāṃ pitṝnatha pitāmahān .
dyāvāpṛthivyośca tathā namasyāmi kṛtāñjaliḥ ..24..

devarṣīṇāñjanayitṝṃśca sarvalokanamaskṛtān .
abhayasya sadā dātṝnnamasye'haṃ kṛtāñjaliḥ ..25..

prajā pateḥ kaśyapāya somāya varuṇāya ca .


yogayogeśvarebhyaśca namasyāmi kṛtāñjaliḥ ..26..

pitṛgaṇebhyaḥ saptabhyo namo lokeṣu saptasu .


svayambhuve namaścaiva brahmaṇe yogacakṣuṣe ..27..

etaduktaṃ sasaptarṣibrahmarṣigaṇapūjitam .
pavitraṃ paramaṃ hyetacchrīmadrakṣovināśanam ..28..

anena vidhinā yuktastrīnvarān labhate naraḥ .


annamāyuḥ sutāṃścaiva dadate pitaro bhuvi ..29..

bhaktyā paramayā yuktaḥ śraddadhāno jitendriyaḥ .


saptārcciṣaṃ japedyastu nityameva samāhitaḥ .
saptadvīpasamudrāyāṃ pṛthivyāmekarāḍbhavet ..2.12.30.. 74.30

yatkiṃcitpacyate gehe bhakṣyaṃ vā bhojyameva ca .


anivedya na bhoktavyaṃ tasminnāyatane sadā ..31..

kramaśaḥ kīrttayiṣyāmi balipātrāṇyataḥ param .


yeṣu yacca phalaṃ proktaṃ tanme nigadataḥ śrṛṇu ..32..

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpo nāma dvādaśo'dhyāyaḥ ..12..

..bṛhaspatiruvāca ..

pālāśaṃ brahmagavarcasyamaśvatthe rājyabhāvanā .


sarvabhūtādhipatyaṃ ca plakṣe nityamudāhṛtam ..1..

puṣṭikāmaṃ ca nyagrodhaṃ buddhiṃ prajñāṃ dhṛtiṃ smṛtim .


rakṣoghnaṃ ca yaśasyaṃ ca kāśmaryyaṃ pātramucyate ..2..

saubhāgyamuttamaṃ loke madhuke samudāhṛtam .


phalgupātre ca kurvāṇaḥ sarvānkāmānavāpnuyāt ..3..

parā dyutiratho karttuḥ prākāśyaṃ ca viśeṣataḥ .


bilve lakṣmīstathā medhā nityamāyuṣyameva ca ..4..

kṣetrārāmataḍāgeṣu sarvasasyeṣu caiva hi .


varṣedajasraṃ parjanyo veṇupātreṣu kurvvataḥ ..5..
eteṣveva supātreṣu ye caivāgrayaṇaṃ daduḥ .
sakṛdapyatra yajñānāṃ sarveṣāṃ phalamucyate ..6..

pitṛbhyo yastu mālyāni sugandhīni ca sarvaśaḥ .


sadā dadyācchriyā yuktaḥ sa vibhāti divākaraḥ ..7..

guggulādīṃstathā dhūpān pitṛbhyo yaḥ prayacchati .


saṃyuktānmadhusarpirbhyāṃ so'śvamedhaphalaṃ labhet ..8..

dhūpaṃ gandhaguṇopetaṃ kāntaṃ pitṛparāyaṇam .


labhate strīṣvapatyāni iha cāmutra cobhayoḥ .
dadyādeva pitṛbhyastu nityameva hyatandritaḥ ..9..

dīpaṃ pitṛbhyaḥ prayataḥ sadā yastu prayacchati .


sa loke'pratimaṃ cakṣuḥ sadā ca labhate śūbham ..2.13.10..

tejasā yaśamā caiva kāntyā caiva balena ca .


bhuvi prakāśo bhavati bhrājate ca triviṣṭape .
apsarobhiḥ parivṛto vimānāgre sa modate ..11..

gandhānpuṣpāṇi dhūpāṃśca dadyādājyādutīśca vai .


phalamūlanamaskāraiḥ pidṝṇāṃ prayataḥ śuciḥ .
pūrva kṛtvā dvijānpaśvātpūjayedannasampadā ..12..

śrāddhakāle tu satataṃ vāyubhūtāḥ pitāmahāḥ .


āviśanti dvijāndṛṣṭvā tasmādetadbravīmi te ..13..

vastrairannaiḥ pradānaistairbhakṣyapeyaistathaiva ca .
gobhiraśvaistathā grāmaiḥ pūjayitvā dvijottamān ..14..

bhavanti pitaraḥ prītāḥ pūjiteṣu dvijātiṣu .


tasmādannena vidhivat pūjayeddvijasattamān ..15..

savyottarābhyāṃ pāṇibhyāṃ kuryyādullekhanaṃ dvijaḥ .


prokṣaṇañca tathā kuryācchrāddhakarmmaṇyatandritaḥ ..16..

darbhānpiṇḍāṃstathā bhakṣyānpuṣpāṇi vividhāni ca .


gandhadānamalaṅkāramekaikaṃ nirvapedvudhaḥ ..17..

poṣayitvā janaṃ samyagvaiśvaḥ syāduttaro dvijaḥ .


abhyaṅga darbhapiñjālaistribhiḥ kuryādyathāvidhi ..18..

apasavyaṃ pitṛbhyaśca dadyādannamanuttamam .


tamuccāryyātha sarveṣāṃ vastrārthaṃ ..sūtrameva ca ..19..

khaṇḍanaṃ poṣaṇaṃ caiva tathaivollekhanaṃ tathā .


sakṛdeva hi devānāṃ pitṝṇāṃ tribhirucyate ..2.13.20..

ekaṃ pavitraṃ hastena pitṝnsarvānsakṛtsakṛt .


cailamantreṇa piṇḍebhyo dattvā darśanajaṃ hitam ..21..
sadā sarpistilairyuktāṃ strīn piṇḍānnirvapedbhuvi .
jānuṃ kṛtvā tathā savyaṃ bhūmau pitṛparāyaṇaḥ ..22..

pitṝn pitāmahāṃścaiva tathaiva prapitāmahān .


āhūya ca pitṝn prāñcān pitṛtīrthena yatnataḥ .
piṇḍānparikṣipetsamyagapasavyamatandritaḥ ..23..

annenādbhiśca puṣpaiśca bhakṣyaiścaiva pṛthagvidhaiḥ .


pṛthag mātāmahānāntu kecidicchanti mānavāḥ ..24..

trīn piṇḍānānupūrvvyeṇa sāṅguṣṭhānpuṣṭivarddhanān .


jānvantarābhyāṃ yatnena piṇḍān dadyādyathākramam ..25..

savyottarābhyāṃ pāṇibhyāṃ dharme mantre ca paryyayaḥ .


namo vaḥ pitaraḥ sūkṣmaiḥ sadā hyevamatandritaḥ ..26..

dakṣiṇasyāntu pāṇibhyāṃ prathamaṃ piṇḍamutsṛjet .


namo vaḥ pitaraḥ saumyāḥ paṭhannityamatandritaḥ ..27..

savyottarābhyāṃ pāṇibhyāṃ dharme sarvvamatandritaḥ .


ulūkhalasya lekhāyā mudapātrācca sevanam ..28..

kṣauma ..sūtraṃ navaṃ dadyācchoṇaṃ kārpāsikaṃ tathā .


patrorṇaṃ pitṛ ..sūtrañca kauśeyaṃ parivarjayet ..29..

varjayettaddaśāṃ yajñe yadapyahatavastrajām .


na prīṇanti tathaitāni dāturāpyāyato bhavet ..2.13.30..

śreṣṭhamāhustrikakudamañjanaṃ nityameva ca .
kṛṣṇebhyaśca tilebhyaśca yattailaṃ parirakṣitam ..31..

candanāguruṇī cobhe tamālośīrapajhakam .


dhūpaṃ ca guggulaśreṣṭhaṃ turuṣkaṃ dhūpameva ca ..32..

śuklāḥ sumanasaḥ śreṣṭhāstathā pajhotpalāni ca .


gandhavantyupapannāni yāni cānyāni kṛtsnaśaḥ ..33..

javāsumanaso bhaṇḍīrūpakāmakuraṇḍakāḥ .
puṣpāṇi varjanīyāni śrāddhakarmaṇi nityaśaḥ ..34..

yāni gandhādapetāni upagandhīni yāni ca .


varjanīyāni puṣpāṇi bhūtimanvicchatā tadā ..35..

dvijātayastathānviṣṭhā niyatāḥ syurudaṅmukhāḥ .


pūjayedyajamānastu vidhivaddakṣiṇāmukhaḥ ..36..

teṣāmabhimukho dadyāddarbhānpiṇḍāṃśca yatnataḥ .


anena vidhinā sākṣādarccayet svān pitāmahān ..37..

haritā vai sapiñjalyāḥ puṣpasnigdhāḥ samāhitāḥ .


ratnimātrapradānena pitṛtīrthena saṃsthitāḥ ..38..
upamūle tathā nīlāḥ prastarādyakulodyamāḥ .
tathā śmāmākanīvārā durvārāḥ samudāhṛtāḥ ..39..

pūrvvaṃkīrttitavāñchreṣṭho babhūvātha prajāpatiḥ .


tasya vālā nipatitā bhūmau cākāśamārgataḥ ..2.13.40..

tasmānmedhyā samākāśāḥ śrāddhakarmaṇi pūjitāḥ .


piṇḍanirvapaṇaṃ teṣu karttavyaṃ bhūtimicchatā ..41..

prajāpuṣṭirdyutiḥ kīrttiḥ prajākāntisamanvitā .


bhavanti rucirā nityaṃ vipāpmāno'ghavarjitāḥ ..42..

sakṛdevāstareddarbhān piṇḍārthaṃ dakṣiṇāmukhaḥ .


prāgdakṣiṇāgraniyato vidhiñcāpyanuvakṣyati ..43..

na dīno vāpi vā kruddho na caivānyamanā naraḥ .


ekāgramādhāya manaḥ śrāddhaṃ kuryyātsadā budhaḥ ..44..

nihanmi sarvvaṃ yadamedhyavadbhaved hatāśca sarvve suradānavā mayā .


rakṣāṃsi yakṣāśca piśācasaṅghā hatā mayā yātudhānāśca sarvve ..45..

evaṃ pitre dṛṣṭamannaṃ hi yasya tasyāsurā varjayantīha sarvve .


yasmindeśe paṭhyate eṣa mantrastaṃ vai deśaṃ rākṣasā varjayanti ..46..

anena vidhinā nityaṃ śrāddhaṃ kuryyāddvijaḥ sadā .


manasā kāṅkṣitaṃ yadyattattaddadyuḥ pitāmahāḥ ..47..

pitaro hṛṣṭamanaso rakṣāṃsi vimanāṃsi ca .


bhavantyeva kṛte śrāddhe nityameva prayatnataḥ ..48..

śūdrāḥ śrāddhe kṣīravāśu balvajāstaravastathā .


vāraṇāśca lavāścaiva lavavarṣāśca nityaśaḥ .
evamādīnyathānyāni tṛṇāni parivarjayet ..49..

añjanābhyañjanāgandhāmānupralayanaṃ tathā .
kāśaiḥ punarbhavaiḥ kāryyaṃ sarvvameva phalaṃ bhavet ..2.13.50..

kāśāḥ punarbhavā ye ca barhaṇā upabarhaṇāḥ .


atha te pitaro devā devāśca pitaraḥ punaḥ ..51..

puṣpagandhādidhūpānāmeṣa mantra udāhṛtaḥ .


āhṛtya dakṣiṇāyāntu homārthe viprayatnataḥ ..52..

somāya vai pitṛmate svadhā aṅgirase namaḥ .


asvargyaṃ laukikaṃ vāpi juhuyātkarmmasiddhaye ..53..

antarādhāya samidhaṃ tathā homo vidhīyate ..

samāhitena manasā prayatāgniḥ prayatnataḥ ..54..

agnaye kavyavāhāya svadhā aṅgirase namaḥ .


yamāya caivāṅgirase svadhā nama iti bruvan ..55..
ityete vai homamantrā mantrāṇāmanu pūrvvaśaḥ .
dakṣiṇāto'gnaye nityaṃ somāyāntaratastathā ..56..

etayorantaraṃ nityaṃ juhuyādvai vivasvate .


upacāraṃ svadhākāraṃ tathaivollekhanañca yat ..57..

homajapye namaskāraḥ prokṣaṇañca viśeṣataḥ .


añjanābhyañjane caiva piṇḍasaṃvapanaṃ tathā ..58..

aśvamedhaphalenaiva tatsmṛtaṃ mantrapūrvvakam .


kriyāḥ sarvvā yatho ddiṣṭāḥ prayatnena samācaret ..59..

bahuhavyatvamevāgnau susamiddhe viśeṣataḥ .


vidhūme lelihāne ca hotavyaṃ karmasiddhaye ..2.13.60..

aprabuddhe sadhūme ca juhuyādyo hutāśane .


yajamāno bhavedandhaḥ so'putra iti naḥ śrutam ..61..

alpendhano vā rūkṣo vā visphuliṅgaśca sarvvaśaḥ .


jvālā dhūmopasevyaśca sa tu vahnirna siddhaye ..62..

durgandhaścaiva nīlaśca kṛṣṇaścaiva viśeṣataḥ .


bhūmiṃ vigāhate yatra tatra vidyātparābhavam ..63..

arciṣmān piṇḍitaśikhaḥ sarpiḥkāñcanasambhavaḥ .


snigdhaḥ pradakṣiṇaścaiva vahniḥ syātkāryyasiddhaye ..64..

naranārīgaṇebhyaśca pūjāṃ prāpnoti śāśvatīm .


akṣayāḥ pūjitāstena bhavanti pitaro'vyayāḥ ..65..

sthālyudumbarapātrāṇi phalāni samidhastathā .


śrāddhe cātipavitrāṇi medhyānīti viśeṣataḥ ..66..

pavitraṃ vā dvijaśreṣṭha śuddhaye janmakarmmasu .


pātreṣu phalamuddiṣṭaṃ yanmayā śrāddhakarmaṇi ..67..

tadeva kṛtsnaṃ vijñeyaṃ samitsu ca yathākramam .


kṛtvā samāhitaṃ cittamagraye vai karomyaham ..68..

anujñātaḥ kuruṣveti tathaiva dvijasattamaiḥ .


patnīmādāya putrāṃśca juhuyāddhavyavāhanam ..69..

samānaplakṣanyagrodhaplakṣāśvatthavikaṅkatāḥ .
udumbarāstathā bilvacandanā yajñiyāśca te ..2.13.70..

saralo devadāruśca śālaśca khadirastathā .


samidarthaṃ praśastāḥ syurete vṛkṣā viśeṣataḥ ..71..

grāmyāḥ kamṭakinaścaiva yajñiyā yena kena ca .


pūjitāḥ samidarthe tu pitṝṇāṃ vacanaṃ tathā ..72..
samidbhiḥ kalkaleyābhirjjuhuyādyo hutāśanam .
phalaṃ yat karmaṇastasya tanme nigadataḥ śrṛṇu ..73..

āyasaṃ sarvvakāmīyamaśvamedhaphalaṃ hi tat .


śleṣmātako naktamālaḥ kapitthaḥ śālmalistathā ..74..

nīpo vibhī takaścaiva vallībhiśca tathaiva ca .


śakunānāṃ nivāsaśca varjayecca mahīruhān .
ayajñīyāḥ smṛtā ye ca vṛkṣāṃścaiva tu varjayet ..75..

svadheti caiva mantrānte pitṝṇāṃ vacanaṃ tathā .


svāheti caiva devānāṃ yajñakarmaṇyudāhṛtam ..76.. 75.77

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpo nāma trayodaśo'dhyāyaḥ ..13..

..sūta uvāca ..

devāśca pitaraścaiva tebhyo'nye pitarastathā .


ātharvaṇavidhirhyeṣa pratyuvāca bṛhaspatiḥ ..1..

pūjayecca pitṛn pūrvvaṃ devāścāpi viśeṣataḥ .


devebhyo'pi pitṛn pūrvamarcayantīha yatnataḥ ..2..

dakṣasya duhitā khyātā loke viśveti nāmataḥ .


vidhinā sā tu dharmmajña dattā dharmmāya dharmmataḥ .
tasyāḥ putrā mahātmāno viśvedevā iti śrutiḥ ..3..

prakhyātāstriṣu lokeṣu sarvvalokanamaskṛtāḥ .


samastāste mahātmānaśverurugraṃ mahattapaḥ ..4..

himavacchikhare ramye devagandharvasevite .


sarvvāpsarobhiścaritaṃ devagandharvvasevitam ..5..

śuddhena manasā prītāḥ pitarastānathābruvan .


varaṃ vṛṇīdhvaṃ prītāḥsma kaṃ kāmaṃ karavāmahe ..6..

evamukte tu pitṛbhistadā trailokyabhāvanaḥ .


prajānāmadhipo brahmā viśavānitīdamabravīt ..7..

..brahmovāca ..

mahātejā mahādevastapasā taistu tāpitaḥ .


tapasā tena suprītaḥ kaṃ kāmaṃ vidadhāmi vaḥ ..8..

evamuktāstadā viśve brahmaṇā lokakartṛṇā .


ūcuste sahitāḥ sarvve brahmāṇaṃ lokabhāvinam ..9..
śrāddhe'smākaṃ bhavedaṃśo hyeṣa naḥ kāṃkṣito varaḥ .
pratyuvāca tato brahmā tānvai tridivapūjitān ..2.14.10..

bhaviṣyatyevameveti kāṃkṣito vo varastu yaḥ .


pitṛbhistu tathetyuktvā evametanna saṃśayaḥ ..11..

sahāsmābhistu vo bhāvyaṃ yatkiñcit kriyate tviha .


asmākaṃ kalpite śrāddhe yuṣmānagrāsanaṃ ha vai ..12..

bhaviṣyati manuṣyeṣu satyametadbravīmi te .


mālyairgandhaistathānnena yuṣmānagrerjayiṣyati ..13..

pradātā ceti yuṣmākamasmākaṃ dāsyate tataḥ .


visarjanamathāsmākaṃ pūrvvaṃ paścāttu devatāḥ ..14..

rakṣaṇañcaiva śrāddhasya ātithyañca vidhidvayam .


bhūtānāṃ devatānāñca pitṝṇāṃ śrāddha karmaṇi .
evaṃ vidhikṛtaḥ samyak sarvvametadbhaviṣyati ..15..

evaṃ dattvā varaṃ teṣāṃ brahmā pitṛgaṇaiḥ saha ..

bhūtānugrahakṛddevaḥ sañcacāra yathāsukham ..16..

vede pañca mahāyajñā narāṇāṃ samudāhṛtāḥ .


etānpañca mahāyajñānnirvapetsatataṃ naraḥ ..17..

yatra yāsyanti dātāraḥ saṃsthānaṃ vai nibhodhata .


nirbhayaṃ nirahaṅkāraṃ niḥśokaṃ nirvyathaklamam .
brahmasthānamavāpnoti sarvakāmapuraskṛtam ..18..

śūdreṇāpi prakarttavyāḥ pañcaite mantravarjitāḥ .


ato'nyathā tu yo bhuṅkte sa ṛṇaṃ nityamaśnute ..19..

ṛṇañca bhuṅkte pāpātmā yaḥ pacedātmakāraṇāt .


tasmānnirvarttayetpañca mahāyajñānsadā budhaḥ ..2.14.20..

naivedyaṃ kecidicchanti jīvatyapi prayatnataḥ .


udakpūrvvaṃ baliṃ kuryādudakumbhaṃ tathaiva ca ..21..

baliṃ suviditaṃ kuryāduccāduccataraṃ kṣipet .


paraśrṛṅgagavāṃ pūrvva baliṃ sūkṣmaṃ samutkṣipet ..22..

na vinedyo bhavet piṇḍaḥ pitṝṇāṃ yastu jīvati .


iṣṭenānnena bhakṣyaiśca bhojayeta yathāvidhi .
vidhānaṃ vedavihitametadvakṣyāmi yatnataḥ ..23..

devadevā mahātmāno hyetepi pitaro hyuta .


icchanti kiñcidācāryyāḥ paścāt piṇḍanivedanam ..24..

pūjanañcaiva viprāṇāṃ sarvvameva hi nityaśaḥ .


taddhi dharmārthakuśalānityuvāca bṛhaspatiḥ ..25..
pūrvvaṃ nivedayetpiṇḍaṃ paścādviprāṃśca bhojayet .
yogātmāno mahātmānaḥ pitaro yoga sambhavāḥ .
somamāpyāyayantyete pitaro yogamāsthitāḥ ..26..

tasmāddadyācchuciḥ piṇḍān yogibhyastatparāyaṇaḥ .


pitṝṇāṃ hi bhavedetatsākṣādiva hutaṃ haviḥ ..27..

brāhmaṇānāṃ sahasrebhyo yogī cāgrāsane yadi .


yajamānañca bhoktṝṃśca naurivāmbhasi tārayet ..28..

asatāṃ pragraho yatra satāñcaiva vimānanā .


daṇḍo devakṛtastatra sadyaḥ patati tāruṇaḥ ..29..

hitvāgamaṃ sadharmāṇaṃ bāliśaṃ yatra bhojayet .


ādikarma samutsṛjya dātā tatra vinaśyati ..2.14.30..

piṇḍamagnau sadā dadyādbhogārthī tu prayatnataḥ .


prajārthī pata (tna)ye dadyānmadhyamaṃ tatra pūrvakam ..31..

uttamāṃ dyutimanvicchan goṣu nityaṃ prayacchati .


prajñāṃ pūjāṃ yaśaḥ kīrttiṃ goṣu nityaṃ prayacchati ..32..

prārthayandīrghamāyuśca vāyasebhyaḥ prayacchati .


saukumāryamathānvicchan kukkuṭebhyaḥ prayacchati ..33..

evametatsamuddiṣṭaṃ piṇḍanirvapaṇāt phalam .


ākāśaṃ śamayedvāpi sthitau sudakṣiṇāmukhaḥ .
pitṝṇāṃ sthānamākāśaṃ dakṣiṇā caiva digbhavet ..34..

ekaṃ viprāḥ punaḥ prāhuḥ piṇḍoddharaṇamagrataḥ .


anujñāte tu tairviprairvānamudviyatāmiti ..35..

puṣpāṇāṃ caphalānāṃ ca bhakṣyāṇāmannatastathā .


agramuddhṛtya sarveṣāṃ juhuyājjātavedasi ..36..

bhakṣyamannaṃ tathā peyamanuttamaphalāni ca .


hutvā cāgnau tataḥ piṇḍānnirvapeddakṣiṇāmukhaḥ ..37..

snigdhairbhakṣyaiḥ sugandhaiśca tarpayeta rasaistathā .


ekāgraḥ paryupāsīta prayataḥ prāñjaliḥ sthitaḥ .
tatparaḥ śraddadhānaśca kāmānāpnoti mānavaḥ ..38..

akṣudratvaṃ kṛtajñatvaṃ dākṣiṇyaṃ satkṛtañca yat .


tato yajñañca dānañca prayacchanti pitāmahāḥ ..39..

ataḥ paraṃ vidhiṃ saumyaṃ bhuktavatsu dvijātiṣu .


ānupūrvyeṇa vidhinā tanme nigadataḥ śrṛṇu ..2.14.40..

prokṣya bhūmimathoddhṛtya pūrvaṃ pitṛparāyaṇaḥ .


tato'tra vikiraṃ kuryāt vidhidṛṣṭena karmaṇā ..41..
svadhāṃ vācya tato viprā vidhivadbhūri dakṣiṇān .
annaśeṣamanujñāpya satkṛtya dvijasattamān .
prāñjaliḥ prayataścaiva anugamya visarjayet ..42.. 76.43

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpo nāma caturdaśo'dhyāyaḥ ..14..

..bṛhaspatiruvāca ..

sakṛdabhyarcitāḥ prītā bhavanti pitaro'nyayāḥ .


yogātmāno mahātmāno vipāpmāno mahaujasaḥ ..1..

pretya ca svargalābhāya kāmaiśvaryaṃ suvistaram .


yeṣāṃ cāpyanugṛhṇanti mokṣaprāptikrameṇa tu ..2..

tāni vakṣyāmyahaṃ saumyāḥ sarāṃsi saritastathā .


tīrthāni caiva puṇyāni deśāñjailāṃstathāśramān ..3..

puṇyo yastriṣu lokeṣvamarakaṇṭakaparvataḥ .


parvataḥ pravaraḥ puṇyaḥ siddhacāraṇasevitaḥ ..4..

yatra varṣasahasrāṇi prayutānyarbudāni ca .


tapaḥ suduścaraṃ tepe bhagavānaṅgirāḥ purā ..5..

yatra mṛtyorgatirnāsti tathaivāsurarakṣasām .


na bhayaṃ caiva vā'lakṣmīryāvadbhūmirdhariṣyati ..6..

tejasā yaśasā caiva bhrājate sa nagottamaḥ .


śrṛṅgamālyavato nityaṃ vahniḥ saṃvartako yathā ..7..

mṛdavaśca sugandhāśca hemābhāḥ priyadarśanāḥ .


śāntāḥ kuśā iti khyātāḥ pibandakṣiṇanarmadām ..8..

dṛṣṭavān svargasopānaṃ bhagavānaṅgirāḥ purā .


agnihotre mahātejāḥ prastarārthakuśottamān ..9..

teṣu darbheṣu yaḥ piṇḍānamarakaṇṭakaparvate .


dadyātsakṛdapi prājñastasya vakṣyāmi yatphalam ..2.15.10..

tadbhavatyakṣayaṃ śrāddhaṃ pitṝṇāṃ prītivarddhanam .


antarddhānaṃ ca gacchanti kṣetramāsādya tatsadā ..11..

tatra jvālārasaḥ puṇyo dṛśyate'dyāpi sarvaśaḥ .


saśalyānāṃ ca sattvānāṃ viśalyakaraṇī nadī ..12..

prāgdakṣiṇā tu sāvarttā vāpī sā parvatottame .


kaliṅgadeśapārśvārddhe pitṝṇāṃ prītivarddhanam ..13..
siddhakṣetramṛṣiśreṣṭā yaduktaṃ paramaṃ bhuvi .
sammato devadaityānāṃ ślokamapyuśanā jagau ..14..

dhanyāste puruṣā loke ye prāpyāmarakaṇṭakam .


pitṝnsantarpayiṣyanti śrāddhe pitṛparāyaṇāḥ ..15..

alpena tapasā siddhiṃ gamiṣyanti na saṃśayaḥ .


sakṛdevārcitāstatra svargamamarakaṇṭake ..16..

mahendraparvate ramye puṇyaṃ śakraniṣevitam .


tatrāruhya bhavet prītiḥ śrāddhaṃ caiva mahatphalam ..17..

bilvādhaḥśikhare yuktā divyaṃ cakṣuḥ pravarttate .


adṛśyaṃ caiva bhūtānāṃ devavaccarate mahīm ..18..

saptagodāvare caiva gokarṇe ca tapovane .


aśvamedhaphalaṃ tatra snātvā ca labhatenaraḥ ..19..

dhūtapāpasthalaṃ prāpya pūtaḥ snātvā bhavennaraḥ .


rudrastatra tapastepe devadevo maheśvaraḥ ..2.15.20..

gokarṇe varṇitaṃ viprairnastikānāṃ nidarśanam .


abrāhmaṇasya sāvitrī paṭhataḥ sampraṇaśyati ..21..

devarṣibhavane śrṛṅge siddhacāraṇasevite .


āruhya taṃ tu niyamāttato yānti triviṣṭapam ..22..

divyaiśvandanavṛkṣaiśca pādapairupaśobhitam .
āpaḥ svādanasampṛktā vahanti satataṃyataḥ ..23..

nadī pravarttate tābhyastāmraparṇīti nāmataḥ .


yoṣeva samahākhedā dakṣiṇaṃ yāti sāgaram ..24..

nadyāstasyāstu yā āpo mūrcchamānā mahodadhau .


śaṅkhā bhavanti muktāśca jāyante śaṅkhamuktikāḥ ..25..

udakānayanaṃ kṛtvā śaṅkhamauktikasaṃyutam .


ādhibhirvyādhibhiścaiva muktā yāntyamarāvatīm ..26..

candanebhyaḥ prayuktānāṃ śaṅkhānāṃ mauktikasya ca .


pāpa kartṝnapi pitṝṃśtārayanti yathā śrutiḥ ..27..

candratīrthe kumāryyāntu kāveryyāṃ prabhave'kṣaye .


śrīparvatasya tīrtheṣu vaikṛte ca tathā girau ..28..

ekasthā yatra dṛśyante vṛkṣā hyośiraparvate .


pālāśāḥ khādirā bilvā plakṣāśvatthavikaṅkatāḥ ..29..

etaddhi maṇḍalaṃ siddhaṃ yajñīyaṃ dvijasattamāḥ .


asmin muktvā jano'ṅgāni kṣipraṃ yātyamarāvatīm ..2.15.30..
karmāṇi svaprayuktāni sidhyanti prabhavātyaye .
duṣprasaktāni pitṛṣu prayuktāni bhavantyuta ..31..

pitṝṇāṃ duhitā puṇyā narmadā saritāṃ varā .


tatra śrāddhāni dattāni akṣayāṇi bhavantyuta ..32..

māṭharasya vane puṇye siddhacāraṇasevite .


antarddhānaṃ na gacchanti sattāstasminmahāgirau ..33..

vindhye caiva girau puṇye dharmādharmanidarśanam .


pāpadhārāṃ na paśyanti dhārāṃ paśyanti sādhavaḥ ..34..

tasyāṃ na dṛśyate pāpaṃ keṣāñcit pāpakarmaṇām .


spaṣṭā bhavati sā dhārā prāyaśaḥ śubhakarmaṇām ..35..

kauśalāyāṃ mataṅgasya vāpī pāpaniṣūdanī .


snātāstasyāṃ divaṃ yānti kāmacāravihaṅgamāḥ ..36..

kumārakośalātīrthe parvate pālapañjare .


pāṇḍu kūle samudrānte paṇḍārakavane tathā ..37..

vimale ca vipāpe ca satkṛtya prabhave'bhaye .


bhīvṛkṣe gṛdhrakūṭe ca jambūmārge ca nityaśaḥ ..38..

asitasya guroḥ puṇye yogācāryasya dhīmataḥ .


tatrāpi śrāddhamānantyamasitāyāñca nityaśaḥ ..39..

puṣkareṣvakṣayaṃ śrāddhaṃ tapaścaiva mahāphalam .


mahodadhau prabhāse ca tasmādevaṃ vinirddiśet ..2.15.40..

devikāyāṃ vṛṣo nāma kūpaḥ siddhaniṣevitaḥ .


samutpatanti tasyāpo gavāṃ śabdena nityaśaḥ ..41..

yogeśvaraiḥ sadā juṣṭaḥ sarvapāpabahiṣkṛtaiḥ .


dadyācchrāddhantu yastasmiṃstasya vakṣyāmi yatphalam ..42..

akṣayaṃ sārvakāmīyaṃ śrāddhaṃ prīṇāti vai pitṝn .


jātavedaḥ śilā tatra sākṣādagneḥ sanātanī ..43..

yastvāgniṃ praviśettatra nākapṛṣṭhe sa modate .


agniḥ śāntaḥ punarjātastasmindattaṃ tadakṣayam ..44..

daśāśvamadike tīrthe tīrthe pañcāśvamedhike .


yathoddiṣṭaṃ phalaṃ teṣāṃ kratūnāṃ nātra saṃśayaḥ ..45..

khyātaṃ hayaśiro nāma tīrthaṃ sadyo varapradam .


śrāddhaṃ tatra tadākṣayyaṃ dattvā svarge ca modate ..46..

śrāddhaṃ kumbhe vimucyanti jñeyaṃ pāpaniṣūdanam .


śrāddhaṃ tatrākṣayaṃ proktaṃ japyahomatapāṃsi ca ..47..
ajhatuṅge śubhe tīrthe tarpayetsatataṃ pitṝn .
dṛśyate parvasu cchāyā yatra nityaṃ divaukasām .
pṛthivyāmakṣayaṃ dattaṃ nirujā yatra pāṇḍavāḥ ..48..

yogeśvaraiḥ sadā juṣṭaṃ sarvapāpabahiṣkṛtaiḥ .


dadyācchrāddhantu yastasmistasya vakṣyāmi yatphalam ..49..

arcitāstena vai sākṣādbhavanti pitaraḥ sadā .


asmim̐ lloke vaśī yaḥ syātpretya svarge sa modate ..2.15.50..

prāyaśaḥ pravaraḥ puṇyaḥ śivo nāma hradastathā .


tatra vyāsasaraḥ puṇyaṃ divyaṃ brahmasarastathā ..51..

ujjantaḥ parvataḥ puṇyo vasiṣṭhasya mahātmanaḥ .


ṛgyajuḥsāmaśirasaḥ kāpotaḥ puṣpasāhvayaḥ .
ākhyātaḥ pañcamo vedaḥ sṛṣṭvā hyeteṣu brahmaṇā ..52..

gatvaitān mucyate pāpāddvijo vahniḥ sanātanaḥ ..

śrāddhañcānantyameteṣu japya homatapāṃsi ca ..53..

puṇḍarīke mahātīrthe puṇḍarīkasamaṃ phalam .


brahmatīrthe mahātīrthe aśvamedhaphalaṃ labhet ..54..

sindhusāgarasambhede tadā pañcanade'kṣayam .


kīrakātmā tataḥ puṇyo maṇḍavāyāṃ ca parvate ..55..

deyaṃ saptahrade śrāddhaṃ mānase ca viśeṣataḥ .


mahākūṭe ca vande ca girau trirau trikakude tathā ..56..

sandhyāyāṃ ca mahāvedyāṃ dṛśyate mahadadbhutam .


aśraddadhānānnābhyeti sābhyeti ca dhṛtavratān ..57..

jātavedaḥ śilā tatra sākṣādagneḥ sanātanī .


śrāddhāni cāgnikāryaṃ ca tatra kuryāt sadākṣayam ..58..

saṃśrayitvaikamekena sāyāhnaṃ prati nityaśaḥ .


tasmindeyaṃ sadā śrāddhaṃ pitṝṇāmakṣayārthinā ..59..

kṛtātmā vā'kṛtātmā vā yatra vijñāyate naraḥ .


svargyamārgapradaṃ nāma tīrthaṃ sadyo varapradam .
vairāṇyutsṛjya tasmistu divaṃ saptarṣayo gatāḥ ..2.15.60..

adyāpi tāni dṛśyante vairāṇyeva gatāni tu .


snātvā svargamavāpnoti tasmistīrthottame naraḥ ..61..

khyātamāyatanaṃ tatra nandisiddha niṣevitam .


nandīśvarasya yā mūrttirdurājārairna dṛśyate ..62..

dṛśyante kāñcanā yūpāḥ sañciṣye bhāskarodaye .


kṛtvā pradakṣiṇaṃ te tu gacchantyantarhitā divam ..63..
sarvataśca kurukṣetraṃ sutīrthañca viśeṣataḥ .
puṇyaṃ ..sanatkumārasya yogeśasya mahātmanaḥ .
kīrttyate ca tilāndattvā pitṝṇāṃ vai sadā'kṣayam ..64..

ojase cākṣayaṃ śrāddhaṃ dharmarājaniveśane .


śrāddhaṃ dattamamāvasyāṃ vidhinā ca yathākramam ..65..

punaḥ sannihitānāṃ vai kurukṣetre viśeṣataḥ .


arcayedvā pitṝṃstatra satputrastvanṛṇo bhavet ..66..

vinaśane sarasvatyāṃ plakṣapraśravaṇe tathā .


vyāsatīrthe sarasvatyāṃ brahmakṣetre viśeṣataḥ ..67..

deyamoṅkārapaṭhanaiḥ śrāddhamakṣayamicchatā .
sarvataścaiva gaṅgyāṃ maināke ca nagottame ..68..

yamunāprabhave caiva sarvapāpaiḥ pramucyate .


atyuṣṇāścātiśītāśca āpastatra nidarśanam ..69..

yamasya bhaginī puṇyā mārttaṇḍaduhitā tathā .


tatrākṣayaṃ tadā śrāddhaṃ pitṛbhiḥ pūrvakīrttitam ..2.15.70..

brahmānugahrade snātvā sadyo bhavati brāhmaṇaḥ .


tasmin hi śrāddhamānantyaṃ japahomatapāṃsi ca ..71..

sthāṇubhūtaścaraṃstatra vasiṣṭho vai mahātapāḥ .


adyāpi yatra dṛśyante pādapā maṇicarccitāḥ ..72..

tulā tu dṛśyate yatra dharmādharmapradarśinī .


yayā vai tulitaṃ vipraistīrthānāṃ phalamuttamam ..73..

pitṝṇāṃ duhitā yogā gandhakālīti viśrutā .


caturtho brahmaṇaścāṃśaḥ parāśarakulodvahaḥ ..74..

vyasya tvekaṃ caturddhā tu vedaṃ dhīmān mahāmuniḥ .


mahāyogaṃ mahātmānaṃ yo vyāsaṃ janayiṣyati ..75..

acchodakaṃ nāma saro yatrācchodā samucchritā .


matsyayonau punarjātā niyogādvāraṇena tu ..76..

tasyā yatrāśramaḥ puṇyaḥ puṇyakṛdbhirniṣevitaḥ .


sakṛddattaṃ tu vai śrāddhamakṣayaṃ samudāhṛtam .
tasyāṃ yoga samādhāne dattaṃ yugapadudbhavet ..77..

kuberatuṅge vyāmocce vyāsatīrthe tathaiva ca .


puṇyaḥ sa brāhmaṇo dadyāchrāddhamānantyamakṣayam ..78..

siddhaistu sevitā nityaṃ dṛśyate nākṛtātmabhiḥ .


anivarttanaṃ tu nandāyāṃ vedyāṃ prāguttare diśi ..79..
siddhakṣetraṃ tu vai juṣṭaṃ yatprāpya na nivarttate .
mahālaye padaṃ nyastaṃ mahādevena dhīmatā ..2.15.80..

devyālaye tapastaptvā ekapādena īśvaraḥ .


nīhāraśca yugaṃ divyamumātuṅge sthitaṃ jalam ..81..

umā tuṅge bhṛgostuṅge brahmatuṅge mahālaye .


kādravatyāṃ ca śāṇḍilyāṃ guhāyāṃ vāmanasya ca ..82..

gatvā caitāni pūtaḥ syācchrāddhamakṣayameva ca .


japo homastathā dhyānaṃ yatkicitsukṛtaṃ bhavet ..83..

brahmacaryaṃ yajante vai gurubhaktāḥ śataṃ samāḥ .


evamādīni sadyastāṃ snātvā prāpnoti satphalm ..84..

kumāradhārā tatraiva dṛṣṭā pāpapraṇāśanī .


yānāsanaṃ ca tatraiva sadyaḥ syādyat pradṛśyate ..85..

śailakīrttipurābhyāśe kāmānāpnoti puṣkalān .


adṛśyaḥ sarvabhūtānāṃ devavaccarate mahīm ..85..

kāśyapasya mahātīrthaṃ kālasarpiriti śrutam .


tatra śrāddhāni deyāni nityamakṣayamicchatā ..86..

kāśyapasya mahātīrthaṃ kālasarpiriti śrutam .


tatra śrāddhāni deyāni nityamakṣayamicchatā ..87..

akṣayaṃ tu bhavecchrāddhaṃ śālagrāmasamantataḥ .


dṛṣṭyā na dṛśyate tatra pratyakṣamakṛtātmanā ..88..

pratyādeśo hyaśiṣṭānāṃ śiṣṭānāṃ ca niveśanam .


tatra caiva hrade puṇye divyo vai nāgarāḍ yataḥ ..89..

piṇḍaṃ gṛhṇāti hisatāṃ na gṛhṇātyasatāṃ hi saḥ .


atipradīptairbhujagairbhoktumannaṃ na śakyate ..2.15.90..

pratyakṣaṃ dṛśyate dharmastīrthayoranayordvayoḥ .


devadāruvane cāpi cārayestaṃ nidarśanam ..91..

vidhūtāni tu pāpāni dṛśyante sukṛtātmanā .


bhāgīrathyāṃ prayāge ca nityamakṣayyamucyate ..92..

kālañjare daśārṇāyāṃ naimiṣe kurujāṅgale .


vārāṇasyāṃ nagaryāṃ tu deyaṃ śrāddhaṃ tu yatnataḥ ..93..

tasyāṃ yogeśvaro nityaṃ tattasyāṃ dattamakṣayam .


dattvā caiteṣu pūtaḥ syācchrāddhamānantyameva ca ..94..

tapo homastathā dhyānaṃ yat kiñcitsukṛtaṃ bhavet .


lauhitye vaitaraṇyāṃ vai svarṇavedyāṃ tathaiva ca ..95..
sakṛdeva samudrānte dṛśyate puṇyakarmabhiḥ .
gayāyāṃ dharmapṛṣṭhe ca sarasi brahmaṇastathā ..96..

gayāyāṃ gṛdhrakūṭe ca śrāddhaṃ dattaṃ mahāphalam .


himañca patate tatra samantāt pañcayojanam ..97..

bharatasyāśrame puṇye'raṇyaṃ puṇyatamaṃ smṛtam .


mataṅgasya padaṃ tatra dṛśyate māṃsa cakṣuṣā ..98..

khyāpitaṃ dharmmasarvvasvaṃ lokasyāsya nidarśanam .


evaṃ pañcavanaṃ puṇyaṃ puṇyakṛdbhirniṣevitam .
yasminpāṇḍuviśāleti tīrthaṃ sadyo nidarśanam ..99..

tulāmānaistathā cāpaiḥ śāstraiśca vividhaistathā .


unmajjanti tathā lagne ye vai pāpakṛto janāḥ ..2.15.100..

tṛtīyāyāṃ tathā pāde niḥsvare pāvamaṇḍale .


mahāhrade vai kauśikyāṃ dattaṃ śrāddhaṃ mahāphalam ..101..

muṇḍapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā .


bahūndaveyugāṃstaptvā tapastīvraṃ suduścaram ..102..

alpenāpyatra kālena naro dharmmaparāyaṇaḥ .


pāpmānamutsṛjatyāśu jīrṇatvacamivoragaḥ ..103..

siddhānāṃ prītijananaiḥ pāpā nāñca bhayaṅkaraiḥ .


lelihānairmahābhogai rakṣitantu divāniśam ..104..

nāmnā kanakanandīti tīrthaṃ trailokyaviśrutam .


udīcyāṃ muṇḍapṛṣṭhasya devarṣi gaṇasevitam .
tatra srātvā divaṃ yānti kāmacārā vihaṅgamāḥ ..105..

dattaṃ cāpi tathā śrāddhamakṣayaṃ samudāhṛtam .


ṛṇaistribhistadā snātvā nikṣiṇoti narottamaḥ ..106..

tīre tu sarasastatra devasyāyatanaṃ mahat .


āruhya tajjapaṃstatra siddho yāti divaṃ tataḥ ..107..

uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām .


tatra gatvā puraśreṣṭhaṃ dṛśyate mahadadbhutam ..108..

tasminnirvarttayecchrāddhaṃ yathāśakti yathābalam .


kāmān sa labhate divyān mokṣopāyaṃ ca nityaśaḥ ..109..

mānase sarasi śreṣṭhe dṛśyate mahadadbhutam .


divaścyutā mahābhāgā hyantarikṣe virājate ..2.15.110..

gaṅgā tripathagā devī somapādāccyutā bhuvi .


ākāśe dṛśyate tatra toraṇaṃ sūryyasannibham ..111..
jāmbūnadamayaṃ divyaṃ svargadvāramivāyatam .
yataḥ pravarttate bhūyaḥ pūrvvasāgaramantimam ..112..

pāvanī sarvvabhūtānāṃ dharmajñānāṃ viśeṣataḥ .


candrabhāgā ca sindhuśca ubhau mānasasannibhau .
sāgaraṃ paścimaṃ yāti divyasindhurnadīvaraḥ ..113..

parvvato himavānnāma nānādhātuvibhūṣitaḥ .


yojanānāṃ sahasrāṇi āyato'śītirucyate ..114..

siddhacāraṇasaṅkīrṇaḥ siddhacāraṇasevitaḥ .
tatra puṣkariṇī ramyā suṣumnā nāma viśrutā ..115..

daśavarṣasahasrāṇi tatra jātastu jīvati .


śrāddhaṃ bhavati cānantyaṃ tasyāṃ dattaṃ mahodayam .
tārayecca yadā śrāddhaṃ daśapūrvvāndaśāparān ..116..

sarvvaṃ puṇyaṃ himavato gaṅgā puṇyā ca sarvvataḥ .


samudragāḥ samudrāśca sarvve puṇyāḥ samantataḥ ..117..

evamādiṣu sarvveṣu śrāddhaṃ nirvarttayedbudhaḥ .


pūto bhavati snātvā nu dattvā dattvā tathaiva ca ..118..

śailasānuṣu tuṅgeṣu kandareṣu guhāsu ca .


upahvaranitambeṣu tathā prasravaṇeṣu ca ..119..

pulineṣvāpagānāṃ ca tathaiva prabhave yuge .


mahodadhau gavāṃ goṣṭhe saṅgameṣu vaneṣu ca ..2.15.120..

asaṃsṛṣṭopaliptāsu hṛdyāsu surabhīṣu ca .


gomayenopalipteṣu vivikteṣu gṛheṣu ca ..121..

kuryyācchrāddhamathaiteṣu nityameva yathāvidhi .


pradakṣiṇaṃ diśaṃ gatvā sarvvakāmacikīrṣavaḥ ..122..

evameteṣu sarvveṣu śrāddhaṃ kuryyādatandritaḥ .


evameva tu medhāvī brāhmīṃ siddhimavāpnuyāt ..123..

traivarṇye vihite sthāne dharmmavarṇāśrame tathā .


kopasthānasya saṃtyāgātprāpyate pitṛpūjanam ..124..

tīrthānyanusaran dhīraḥ śraddadhāno jitendriyaḥ .


kṛtapāpaśca śuddhyeta kiṃ punaḥ śubhakarmmakṛt ..125..

tiryagyoniṃ na gacchecca kudeśe na ca jāyate .


svargī bhavati vai vipro mokṣopāyaṃ ca vindati ..126..

aśraddadhānāḥ pāpmāno nāstikāḥ sthitasaṃśayāḥ .


hetudraṣṭā ca pañcaite na tīrthaphalamaśrnute ..127..
gurutīrthe parā siddhistīrthānāṃ paramaṃ padam .
dhyānaṃ tīrthaparaṃ tasmādbrahmatīrthaṃ sanātanam ..128..

upavāsātparaṃ dhyānamindriyāṇāṃ nivarttanam .


upavāsanibaddhā hi prāṇairiha punaḥ punaḥ ..129..

prāṇāpānau samau kṛtvā viṣayāṇīndriyāṇi ca .


buddhiṃ manasi saṃyamya sarvveṣāṃ tu nivarttanam ..2.15.130..

pratyāhāraṃ punarviddhi mokṣopāyamasaṃśayam .


indriyāṇāṃ mano ghoraṃ buddhyādīnāṃ pravarttanam ..131..

anāhārātkṣayaṃ yāti vidyādanaśanaṃ tapaḥ .


nigrahādbuddhimanaso ramyā buddhistu jāyate ..132..

kṣīṇeṣu sarvvapāpeṣu kṣīṇeṣvevendriyeṣu ca .


parinirvāti śuddhātmā yathā vahnirnirindhanaḥ ..133..

kāraṇebhyo guṇebhyo'tha vyaktāvyaktasya kṛtsnaśaḥ .


viyojayati kṣetrajñaṃ tebhyo yogena yogavit ..134..

tasya nāsti gatisthānaṃ vyaktāvyaktaṃ na saṃśayaḥ .


āsannaḥ sadasannaiva naiva kiñcit sthita iti ..135.. 77.135

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpe tīrthayātrā nāma pañcadaśo'dhyāyaḥ ..2.15..

..78..

..bṛhaspatiruvāca ..

ataḥ paraṃ pravakṣyāmi dānāni ca phalāni ca .


śrāddhakarmmāṇi medhyāni varjanīyāni yāni ca ..1..

himaprapatane kuryyādāharedvā himantataḥ .


agnihotramataḥ puṇyaṃ paramaṃ hi tataḥ smṛtam ..2..

naktantu varjayecchrāddhaṃ rāhoranyatra darśanāt .


sarvvasvenāpi karttavyaṃ kṣipraṃ vai rāhudarśane ..3..

uparāge na kuryyādyaḥ paṅke gauriva sīdati .


kurvāṇastūddharetpāpānmagnānnauriva sāgare ..4..

viśvadevañca saumyañca bahumāṃsaparaṃ haviḥ .


viṣāṇaṃ varjayetkhāḍgamasūyānāśanāya vai ..5..

tvaṣṭā vai vāryyamāṇastu deveśena mahātmanā .


pibañchacīpateḥ somaṃ pṛthivyāmapatatpurā ..6..
śyāmākāstu tathotpannāḥ pitrarthamapi pūjitāḥ .
vipruṣastasya nāsābhyāmasaktābhyāṃ tathaiva ca ..7..

śleṣmāṇaḥ śītalā hṛdyā madhurāśca tathekṣavaḥ .


śyāmākairikṣubhiścaiva pitṝṇāṃ sārvvakāmikam .
kuryyādāgrayaṇaṃ yastu sa śīghraṃ siddhimāpnuyāt ..8..

śyāmākā hastināmā ca paṭolaṃ bṛhatīphalam .


agastyasya śikhā tīvrā kaṣāyāḥ sarvva eva ca ..9..

evamātīni cānyāni svādūni madhurāṇi ca .


nāgaraṃ cātra vai deyaṃ dīrghamūlakameva ca ..2.16.10..

vaṃśīkarīrāḥ surasāḥ sarjjakaṃ bhūstṛṇāni ca .


varjanīyāni vakṣyāmi śrāddhakarmmaṇi nityaśaḥ ..11..

laśunaṃ gṛñjanañcaiva palāṇḍuḥ piṇḍamūlakam .


karambhādyāni cānyāni hīnāni rasagandhataḥ ..12..

śrāddhakarmmaṇi varjyāni kāraṇañcātra vakṣyate .


purā devāsure yuddhe nirjitasya baleḥ suraiḥ ..13..

vraṇebhyo visphuranto vai patitā raktabindavaḥ .


tata etāni varjyāni śrāddhakarmmaṇi nityaśaḥ ..14..

atha vedoktaniryāsān lavaṇānyūṣaraṇāni ca .


śrāddha karmmaṇi varjyāni yāśca nāryo rajasvalāḥ ..15..

durgandhaṃ phenilaṃ caiva tathā vai palvalodakam .


na labhedyatra gaustṛptiṃ naktaṃ yaccaiva gṛhyate ..16..

āvikaṃ mārgamauṣṭraṃ ca sarvvamekaśaphaṃ ca yat .


māhiṣañcāmarañcaiva payo varjyaṃ vijānatā ..17..

ataḥ paraṃ pravakṣyāmi varjyān deśān prayatnataḥ .


na draṣṭavyaṃ ca yaiḥ śrāddhaṃ śaucāśaucaṃ ca kṛtsnaśaḥ ..18..

vanyamūlaphalāhāraiḥ śrāddhaṃ kuryyāttu śraddhayā .


rāṣṭramiṣṭamavāpnoti svargaṃ mokṣaṃ yaśaskaram ..19..

aniṣṭa śabdasaṅkīrṇaṃ jantuvyāptamathāpi vā .


pūtigandhāṃ tathā bhūmiṃ śrāddhakarmmaṇi varjayet ..2.16.20..

nadyaḥ sāgaraparyyantā dvāraṃ dakṣiṇapūrvvataḥ .


triśaṅkuṃ varjayed deśaṃ sarvvaṃ dvādaśayojanam ..21..

uttareṇa mahānadyā dakṣiṇena ca kaikaṭāt .


deśastraiśaṅkavo nāma varjitaḥ śrāddhakarmmaṇi ..22..

kāraṅkarāḥ kaliṅgāśca sindhoruttarameva ca .


pranaṣṭāśramadharmmāśca varjyā deśāḥ prayatnataḥ ..23..
nagnādayo na paśyeyuḥ śrāddhameva vyayasthitam .
gacchanti taistairdṛṣṭāni na pitṝnna pitāmahān ..24..

..śaṃyuruvāca ..

nagnādīn bhagavan samyaṅmamādya paripṛcchataḥ .


kathaya dvijamukhyāgra vistareṇa yathātatham ..25..

evamukto mahātejā ..bṛhaspatiruvāca tam .


sarveṣāmeva bhūtānāṃ trayīsaṃvaraṇaṃ smṛtam ..26..

parityajati yo mohātte vai nagnā dvijottamāḥ .


pralīyate naro yaḥ syānnirālambaśca yo vṛṣaḥ ..27..

vṛṣaṃ yaśca parityajya mokṣamanyatra mārgati .


vṛṣo vedasamastasmin yo vai samyaṅna paśyati ..28..

brāhmaṇāḥ kṣatriyā vaiśyā vṛṣalāścaiva sarvvaśaḥ .


purā devāsure yuddhe nirjitairasuraistadā ..29..

pāṣaṇḍavaikṛtasthāne naiṣā sṛṣṭiḥ svayambhuvā .


dviśrāddhakaśca nirgranthāḥ śākyā puṣṭikalaṃśakāḥ ..2.16.30..

ye dharmmaṃ nānuvarttante te vai nagnādayo janāḥ .


vṛthājaṭī vṛthāmudrī vṛthānagnaśca yo dvijaḥ ..31..

vṛthāvratī vṛthā jāpī te vai nagnādayo janāḥ .


kulandhamā niṣādāśca tathā puṣṭivināśakāḥ ..32..

kṛtakarmmākṣitāstvete kupathāḥ parikīrttitāḥ .


ebhirnirvṛttaṃ dṛṣṭaṃ vā śrāddhaṃ gacchanti mānavāḥ ..33..

brahmaghnaśca kṛtaghnaśca nāstikā gurutalpagāḥ .


dasyavaśca nṛśaṃsāśca darśanenaiva varjitāḥ ..34..

ye cānye pāpa karmmāṇaḥ sarvvāṃstān parivarjayet .


devadevarṣinindāyāṃ ratāṃścaiva viśeṣataḥ ..35..

asurān yātudhānāṃśca dṛṣṭamebhirvrajantyuta .


brāhmaṃ kṛtayugaṃ proktaṃ tretā tu kṣatriyaṃ smṛtam ..36..

vaiśyaṃ dvāparamityāhuḥ śūdraṃ kaliyugaṃ smṛtam ..

..pitara ūcuḥ ..

vedāḥ kṛtayuge pūjyāstretāyāṃ tu surāstathā ..37..

yuddhāni dvāpare nityaṃ pāṣaṇḍāśca kalau yuge .


apamānāpavitraśca kukkuṭo grāmasūkaraḥ ..38..

śvā caiva darśanādeva hanti śrāddhaṃ na saṃśayaḥ .


śāva ..sūtakasaṃspṛṣṭo dīrgharogibhireva ca ..39..
malinaiḥ patitaiścaiva na draṣṭavyaṃ kathañcana .
annaṃ paśyeyurete vai naitatsyāddhavyakavyayoḥ ..2.16.40..

tatsaṃspṛṣṭaṃ pradhānārthaṃ saṃskāraśvāpado bhavet .


haviṣāṃ saṃhatānāṃ tu pūrvvameva vivarjitam .
mṛtsaṃyuktābhiradbhiśca prokṣaṇaṃ ca vidhīyate ..41..

siddhārthakaiḥ kṛṣṇatilaiḥ kāryyaṃ vāpyavakīraṇam .


gurusūryyāgnivastūnāṃ darśanaṃ vāpi yatnataḥ ..42..

āsanārūḍhamāneṣu pādopahatameva ca .
amedhyairjaṅgamairdṛṣṭaṃ śuṣkaṃ paryuṣitaṃ ca yat ..43..

asitaṃ pariduṣṭaṃ ca tathaivāgrāvalehitam .


śarkarākeśapāṣāṇaiḥ kīṭairyaccāpyupadrutam ..44..

piṇyākamathitaṃ caiva tathā tilayavādiṣu .


siddhākṣatāśca ye bhakṣyāḥ pratyakṣalavaṇīkṛtāḥ ..45..

vāsasā cāvadhūtāni varjyāni śrāddhakarmaṇi .


santi vedavirodhena kecidvijñānamāninaḥ ..46..

ajajñapatayo nāma te śrāddhasya yathā rajaḥ .


dadhi śākaṃ tathā'bhakṣyāḥ śuktaṃ caiva vivarjitam ..47..

vārtākuṃ varjayeddadyātsarvānabhiṣavānapi .
saindhavaṃ lavaṇaṃ yacca tathā mānasasambhavam ..48..

pavitraṃ paramaṃ hyetat pratyakṣamapi varttate .


agnau nikṣipya badhnīyāddhastau prakṣipya yatnataḥ ..49..

gamayenmastakaṃ caiva brahmatīrthaṃ hi tatsmṛtam .


dravyāṇāṃ prokṣaṇaṃ kāryyaṃ tathaivāvapanaṃ punaḥ ..2.16.50..

nidhāya cādbhiḥ siñceta tathaivāpsu niveśanam .


ariṣṭatumule bilvaṃ tviṅgudaśvadanānyapi ..51..

vidalānāñca sarvveṣāṃ dharmavacchaucamiṣyate .


tathā dantāsthidārūṇāṃ śrṛṅgāṇāñcāvalekhanam ..52..

sarveṣāṃ mṛnmayānāntu punardāha udāhṛtaḥ .


maṇivajrapravālānāṃ muktāśaṅkhamaṇestathā ..53..

siddhārthakānāṃ kalkena tilakalkena vā punaḥ .


syācchaucaṃ sarvavālānāmāvikānāñca sarvaśaḥ ..54..

āvi kānāñca sarvveṣāṃ mṛdbhiradbhirvidhīyate .


ādyantayostu śaucānāmadbhiḥ prakṣālanaṃ punaḥ ..55..

tathā kārppāsikānāñca bhasmanā samudāhṛtam .


phalapuṣpa śalākānāṃ plāvanañcādbhiriṣyate ..56..
saṃmārjanaṃ prokṣaṇañca bhūmeścaivopalepanam .
niṣkramya bāhyato grāmādvāyupūtā vasundharā ..57..

dhanuṣmatpakṣiṇāñcaiva mṛdbhiḥ śaucaṃ vidhīyate .


evameṣa samuddiṣṭaḥ śaucānāṃ vidhiruttamaḥ .
ataḥ paraṃ pravakṣyāmi tanme nigadataḥ śrṛṇu ..58..

prātargṛhātpaścimadakṣiṇena iṣukṣepañcākṣamātraṃ padañca .


kuryyātpurīṣaṃ śirovaguṇṭhya na ca spṛśettatra śiraḥ kareṇa ..59..

śuṣkaistṛṇairvā kāṣṭhairvā patrairveṇudalena vā .


mṛṇmayairbhājanairvāpi tirodhāya vasundharām ..2.16.60..

uddhṛtodakamādāya mṛttikāñcaiva vāgyataḥ .


divā udaṅmukhaḥ kuryyādrātrau vai dakṣiṇāmukhaḥ ..61..

dakṣiṇena ca hastena gṛhṇīyādvai kamaṇḍalum .


śaucañca vāmahastena gude tisrastu mṛttikāḥ ..62..

daśa cāpi punardadyādvāmahastakrameṇa tu .


dvābhyāṃ vāpi punardadyāddhastānāṃ pañca mṛttikāḥ ..63..

mṛdā prakṣālya pādau ca ācamya ca yathāvidhi .


āpastyājyāstrayaścaiva sūryyāgnipavanāmbhasām ..64..

kuryyāt sannihitaṃ nityaṃ prājñastīrthe kamaṇḍalum .


asatkāryaṃ kāryametairyathāvatpādadhāvanam ..65..

ācamanaṃ dvitīyena devakāryaṃ tataḥ param .


upavāsa strirātrantu duṣṭahaste hyudāhṛtaḥ ..66..

viprakṛṣṭena kṛcchreṇa prāyaścittamudāhṛtam .


spṛṣṭvā śvānaṃ śvapākaṃ vā taptakṛcchraṃ samācaret ..67..

mānuṣāsthīni saṃspṛśya upoṣyaṃ śuddhikāraṇam .


trirātramuktaṃ sasnehamekarātramato'nyathā ..68..

kāraskarāḥ pulindāśca tathāndhaśabarādaya .


pītvā cāpobhūtilaye gatvā caiva yugandharām ..69..

sindhoruttaraparyyantaṃ tathā divyantare śatam .


pāpadeśāśca ye kecitpāparadhyuṣitā janaiḥ ..2.16.70..

śiṣṭaiśca varjitā ye ca brāhmaṇairvedapāragaiḥ .


gatvā deśānapuṇyāṃstu kṛtsnaṃ pāpaṃ samaśnute ..71..

manovyaktirathāgniśca kāle caivopalepanam .


vikhyāpanañca śaucānāṃ nityamajñānameva ca ..72..

atonyathā tu yaḥ kuryyānmohācchaucasya saṅkaram .


piśācān yātudhānāṃśca phalaṃ gacchatyasaṃśayam ..73..
śaucamaśraddadhānaśca mlecchajātiṣu jāyate .
ayajñāścaiva pāpo vā tiryyagyonigato'pi vā ..74..

śaucena mokṣaṃ kurvāṇaḥ svargavāsī bhavennaraḥ .


śucikāmā hi devā vai devairetadudāhṛtam ..75..

bībhatsamaśuciñcaiva varjayanti surāḥ sadā .


trīṇi śaucāni kurvanti nyāyataḥ śubhakarmaṇaḥ ..76..

brahmaṇyāyātitheyāya śaucayuktāya dhīmate .


pitṛbhaktāya dāntāya sānukrośāya ca dvijāḥ ..77..

taistaiḥ prītāḥ prayacchanti pitaro yogavarddhanāḥ .


manasā kāṃkṣitān kāmāṃstrailokyaprabhavāniti ..78.. 78.78

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpo nāma ṣoḍaśo'dhyāyaḥ ..2.16..

..79..

..ṛṣaya ūcuḥ ..

aho dhīmaṃstvayā ..sūta śrāddhakalpastu kīrtitaḥ .


śruto naḥ śrāddhakalpo vai ṛṣibhiḥ parikīrtitaḥ ..1..

atīva vistaro yasya viśeṣeṇa prakīrtitaḥ .


vada śeṣaṃ mahāprājña ṛṣestasya yathāmatam ..2..

..sūta uvāca ..

kīrtayiṣyāmi te viprā ṛṣestasya matantu tat .


śrāddhaṃ prati mahābhāgāstanme śrṛṇuta vistarāt ..3..

uktaṃ śrāddhaṃ mayā pūrvaṃ vidhiśca śrāddhakarmmaṇi .


pariśiṣṭaṃ pravakṣyāmi brāhmaṇānāṃ yathākramam ..4..

na mīmāṃsyāḥ sadā viprāḥ pavitraṃ hyetaduttamam .


daive pitrye ca satataṃ śrūyate vai parīkṣaṇam ..5..

yasmin doṣāḥ pradṛśyeran sadbhirvā varjitastu yaḥ .


jānīyādvāpi saṃvāsādvarjjayettaṃ prayatnataḥ ..6..

avijñātaṃ dvijaṃ śrāddhe parīkṣeta sadā budhaḥ .


siddhā hi viprarūpeṇa caranti pṛthivīmimām ..7..

tasmādatithimāyāntamabhigacchet kṛtāñjaliḥ .
pūjayeccāpi pādyena pādābhyañjanabhojanaiḥ ..8..

urvīṃ sāgaraparyantāṃ devā yogeśvarāstathā .


nānā rūpaiścarantyete prajā dharmmeṇa pālayan ..9..
arcayitvā tato dadyādviprāyātithaye naraḥ .
vyañjanāni ca bhakṣyāṇi phalaṃ teṣāṃ tathaiva ca ..2.17.10..

āgniṣṭomaṃ tu payasā prāpnuyādvai tathāśrutam .


sarpiṣā tu śubhaṃ cakṣuḥ ṣoḍaśāhaphalaṃ labhet .
madhunā tvatirātrasya phalaṃ ca samavāpnuyāt ..11..

tatprāpnuyācchraddadhāno naro vai sarvaiḥ kāmairbhojayedyastu viprān .


sarvārthadaḥ sarvaviprātithau yaḥ phalaṃ bhuṅkte sarvamedhasya nityam ..12..

yastu śrāddhe'tithiṃ prāpya daive vāpyavamanyate .


taṃ vai devā viśvayanti hotā yadvat parāṃ vasum ..13..

devāśca pitaraścaiva vahniścaiva hi tān dvijān .


āviśya bhuñjate tadvai lokānugrahakāraṇāt ..14..

apūjitā dahantyete dadyuḥ kāmāṃśca pūjitāḥ .


sarvasvenāpi tasmādvai pūjayedatithīn sadā ..15..

vānaprastho gṛhasthaśca gṛhamabhyāgato'thavā .


bālāḥ khinnā yatiścaiva jānīyādatithīn sadā ..16..

abhyāgato yācakaḥ syādatithiḥ syādayācakaḥ .


atitheratithiḥ śreṣṭhaḥ so'tithiryoga ucyate ..17..

na ghoro nāpi saṅkīrṇo nāvidyo na viśeṣavit .


na ca santo na samṛddho na sevī nācaro'tithiḥ ..18..

pipāsitāya śrāntāya bhrāntāyātibubhukṣate .


tasmai satkṛtya dātavyaṃ yajñasya phalamicchatā ..19..

āruhya bhṛgutuṅgoṣu gatvā puṇyāṃ sarasvatīm .


āpagāṃ tu nadī puṇyāṃ gaṅgā devī mahānadī ..2.17.20..

himavatprabhavā nadyo yāścānyā ṛṣipūjitāḥ .


sarastīrthābhisaṃvedyā nadī navavahāstathā ..21..

gatvaitān mucyate pāpaiḥ svarge nityaṃ mahīyate .


daśarātramaśaucantu proktaṃ vai mṛta ..sūtake ..22..

brāhmaṇasya viśeṣeṇa kṣatriye dvādaśa smṛtam .


arddhaṃ māsantu vaiśyasya māsācchūdrastu śudhyati ..23..

udakyā sarvavarṇānāṃ trirātreṇa tu śuddhayati .


udakyāṃ ..sūtikāñcaiva śvānamantyāvasāyinam ..24..

nagnādīn mṛtahārāṃśca spṛṣṭvā'śaucaṃ vidhīyate .


snātvā sacailo mṛdbhistu dvādaśabhistu śudhyati ..25..

etadeva bhavecchaucaṃ maithune navabhistathā .


mṛdā prakṣālya hastau tu kuryācchaucavidhinnaraḥ ..26..
prakṣālya cādbhirhastau ca snātvā caiva mṛdā punaḥ .
mṛdaṃ guhye tato dvistu punareva mṛdaṃ budhaḥ ..27..

evaṃ śauca vidhirdṛṣṭaḥ sarvavarṇeṣu nityadā .


paridadyānmṛdastisro hastapādāvasecanam ..28..

āraṇyaṃ śaucametattu grāmyaṃ vakṣyāmyataḥ param .


mṛdastisraḥ pādayostu hastayostisra eva ca ..29..

mṛdaḥ pañcadaśāmedhye hastādīnāṃ vibhāgaśaḥ .


anirṇikte mṛdaṃ dadyānmṛdante tvadbhireva tu ..2.17.30..

kaṇṭhaṃ śiro vā prāvṛtya rathyā pādagatastu vā .


akṛtvā pādayoḥ śaucamācānto'pyaśucirbhavet ..31..

prakṣālya pātraṃ niḥkṣipya ācamyābhyukṣaṇaṃ punaḥ .


dravyasyānyasya tu tathā kuryādabhyukṣaṇaṃ punaḥ ..32..

puṣpādīnāṃ tṛṇānāñca prokṣaṇaṃ haviṣāntathā .


parāhṛtānāṃ dravyāṇāṃ nidhāyābhyukṣaṇaṃ tathā ..33..

prokṣitantu haret kiñci cchrāddhe daiva tathā punaḥ .


uttareṇa haredvedyāṃ dakṣiṇena visarjayet ..34..

vicchinnaṃ syādviparyāse daive pitrye tathaiva ca .


dakṣiṇena tu hastena dakṣiṇāṃ vedimālikhet ..35..

karābhyāmeva devānāṃ pitṝṇāṃ vikaraṃ śubham .


kṣubhitasvapnayoścaiva tathā mūtrapurīṣayoḥ ..36..

niṣṭhīvite yathā vyakte bhuktvā viparidhāya ca .


ucchiṣṭasya ca saṃsparśe tathā pādāvasecane ..37..

utsṛṣṭasya sumambhāṣe hyaśuciṃ prayatasya ca .


sandeheṣu ca sarveṣu śikhāṃ muktvā tathaiva ca ..38..

vinā yajñopavītena mohāttu yadyupaspṛṣet .


auṣṭhasya dantasaṃsparśe darśane cāntyavāsinām ..39..

jiṅvayā caiva saṃspṛśya dantāsaktaṃ tathaiva ca .


saśabdamaṅgulībhiśca praṇataścāvalo kayan ..2.17.40..

yaścādharme sthito mohādāyānto'pyaśucirbhavet .


upaviśya śucau deśe praṇataḥ prāgudaṅmukhaḥ ..41..

pādau prakṣālya hastau tu antarjānurupa spṛśet .


prasannāstriḥ pibeccāpaḥ prayataḥ susamāhitaḥ ..42..

dvireva mārjanaṃ kuryātsakṛdabhyukṣaṇaṃ tataḥ .


khāni mūrddhānamātmānaṃ hastau pādau tathaiva ca ..43..
abhyukṣaṇaṃ tathā tasya yadyamīmāṃsitaṃ bhavet .
evamācamanaṃ tasya vedā yajñāstapāṃsi ca ..44..

dānāni brahmacaryañca bhavanti saphalāstathā .


kriyāṃ yaḥ kurute mohādanācamyaiva nāstikaḥ ..45..

bhavanti ca vṛthā tasya kriyā hyetā na saṃśayaḥ .


vāgbhāvaśuddhanirṇiktamaduṣṭaṃ vāpyaninditam ..46..

medhyānyetāni jñeyāni duṣṭamebhyo viparyayaḥ .


na vaktavyaḥ sadā vipraḥ kṣudhito nāsti kiñcana ..47..

tasmai satkṛtya yo dadyādayūpo yajña ucyate .


apluṣṭānnaṃ śrṛtānnantu kṛśavṛttimayācakam ..48..

ekāntaśīlaṃ hrīmantaṃ sadā śrāddheṣu bhojayet .


yo dadātyāntimabhyeśca sa brahmaghno durātmavān ..49..

api jātiśataṃ gatvā na sa mucyeta kilbiṣāt .


viṣamaṃ bhojayedviprānekapaṃstayā ca yo naraḥ ..2.17.50..

niyukto vā'niyukto vā paṃktyā harati duṣkṛtam .


pāpena gṛhyate kṣipramiṣṭāpūrttaṃ ca naśyati ..51..

yatistu sarvvaviprāṇāṃ sarvveṣāmagrya utsave .


itihāsapañcamān vedān yaḥ paṭhettu dvijottamaḥ ..52..

anantaraṃ yathāyogyaṃ niyoktavyo vijānatā .


trivedo'nantarastasya dvivedastadanantaraḥ ..53..

ekavedastathā paścānnayāyādhyāyī tataḥ param .


pāvanāyaiva paṃktyā vai tān pravakṣye nibodhata ..54..

ya ete pūrvvanirddiṣṭāḥ sarvve te hyanupūrvvaśaḥ .


ṣaḍaṅgī vinayī yogī sarvvatantrastathaiva ca ..55..

yāyāvaraśca pañcaite vijñeyāḥ paṅktipāvanāḥ .


aṣṭādaśānāṃ vidyānāmekasmin pārago'pi yaḥ ..56..

yathāvadvarttamānaśca sarve te paṅktipāvanāḥ .


triṇā ciketāstraividyo yaśca dharmmān paṭheddvijaḥ ..57..

bārhaspatye tathā śāstre pāraṃ yaśca dvijo gataḥ .


sarva te pāvanā viprāḥ paṅktīnāṃ samudāhṛtāḥ ..58..

āmantritastu yaḥ śrāddhe yoṣitaṃ sevate dvijaḥ .


pitarastasya taṃ māsaṃ tasya retasi śerate ..59..

śrāddhaṃ dattvā ca bhuktvā ca maithunaṃ yo niṣevate .


pitarastasya taṃ māsaṃ retaḥsthā nātra saṃśayaḥ ..2.17.60..
tasmādatithaye deyaṃ bhojayedbrahmacāriṇam .
dhyānaniṣṭhāya dātavyaṃ sānukrośāya dhārmikam ..61..

yatiṃ vā vālakhilyān vā bhojayecchrāddhakarmmaṇi .


vānaprasthopakurvvāṇaḥ pūjāmātreṇa toṣitaḥ ..62..

gṛhasthaṃ bhojayedyastu viśvedevāstu pūjitāḥ .


vānaprasthena ..ṛṣayo vālakhilyaiḥ purandaraḥ ..63..

yatīnāṃ pūjane cāpi sākṣādbrahmā tu pūjitaḥ .


āśramāḥ pāvanāḥ pañca upadhābhiranāśramāḥ ..64..

catvāra āśramāḥ pūjyāḥ śrāddhe daive tathaiva ca .


caturāśramabāhyebhyaḥ śrāddhaṃ naiva pradāpayet ..65..

sa tiṣṭhedvā bubhukṣustu caturāśramabāhyataḥ .


ayati rmokṣavādī ca ubhau tau paṅktidūṣakau ..66..

vṛthāmuṇḍāśca jaṭilāḥ sarve kārppaṭikāstathā .


nirghṛṇān bhinnavṛttāṃśca sarvabhakṣān vivarjayet ..67..

kārukādīnanācārān sarvavedabahiṣkṛtān .
gāyanān devavṛttāṃśca havyakavyeṣu varjayet ..68..

dvijeṣvapi kṛtaṃ nityaṃ śrāddhakarmmaṇi varjayet ..69..

eteṣu varttate yaśca kṛtsvavarṇaṃ sa gacchati .


yo'śnāti saha śūdreṇa sarve te paṅktidūṣakāḥ ..2.17.70..

vyāpādanaṃ śaktinibarhaṇaṃ kṛṣirvāṇijyakāryyaṃ paśupālanaṃ ca .


śuśrūṣaṇaṃ vāpyaguro raho vā kāryyaṃ naitadvidyate brāhmaṇasya ..71..

ye tu viprāḥ sthitā nityaṃ jñānino dhyāninastathā .


mithyāsaṅkalpinaḥ sarve durvṛttā vā dvijātayaḥ ..72..

mithyātattvavido varjjyāstathā dambhaviṣūcakāḥ .


upapātakasaṃyuktāḥ pātakaiśca viśeṣataḥ ..73..

vede niyogadātāro lobhamohaphalārthinaḥ .


brahmavikrayiṇaścaiva śrāddhakarmmaṇi varjitāḥ ..74..

na niyogo'sti vedānāṃ yo niyuṅkte sa pāpakṛt .


bhoktā vedaphalādbhraśyeddātā dānaphalāttathā ..75..

bhṛto'dhyāpayate yastu bhṛtakādhyāpitastu yaḥ .


nārhatastāvapi śrāddhaṃ brahmaṇaḥ kriyavikrayī ..76..

krayavikrayiṇau caiva jīvitārthaṃ vigarhitau .


vṛttireṣā tu vaiśyasya brāhmaṇasya tu pātakam ..77..

prāhurvedān vedavido vedān yaścopajīvati ..


ubhau tau nārhataḥ śrāddhaṃ putrikāpatireva ca ..78..

vṛthā dārāṃśca yo gacchedyo yajeta vṛthādhvare .


nārhatastāvapi śrāddhaṃ dvijo yaścaiva nāstikaḥ ..79..

ātmārthaṃ yaḥ pacedannaṃ na devātithikārakaḥ .


nārhatastāvapi śrāddhaṃ patitau brahmarākṣasau ..2.17.80..

striyo naktaṃparā yeṣāṃ paradāraratāśca ye .


arthakāma ratāścaiva na tān śrāddheṣu bhojayet ..81..

varṇāśramāṇāṃ dharmmeṣu viruddhāḥ śrāddhakarmmaṇi .


stenaśca sarvayājī ca sarve te paṅktidūṣakāḥ ..82..

yaśca sūkaravadbhuṅkte yaśca pāṇitale dvijaḥ .


na tadaśnanti pitaro yaśca vāmaṃ samaśnute ..83..

strīśūdrāyānupetāya śrāddhocchiṣṭaṃ na dāpayet .


yo dadyā drāgamohāttu na tadgacchetpitṝnsadā ..84..

tasmānna deyamucchiṣṭamannādyaṃ śrāddhakarmmaṇi .


anyatra dadhisarpirbhyāṃ śiṣye putrāya nānyathā ..85..

anucchiṣṭantu dātavyamannādyaṃ vai viśeṣataḥ .


puṣpamūlaphalairvāpi tuṣṭiṃ gacchanti cānnataḥ ..86..

yāvantyannāni pūtāni yāvaduṣṇaṃ na muñcati .


tāvadaśnanti pitaro yāvadaśnanti vāgyatāḥ ..87..

dānaṃ pratigraho homo bhojanaṃ balireva ca .


sāṅguṣṭhena tathā kāryyaṃ nāsurebhyo yathā bhavet ..88..

etānyeva ca sarvvāṇi dānādīni viśeṣataḥ .


antarjānvaviśeṣeṇa tadvadācamanaṃ bhavet ..89..

muṇḍāñjaṭilakāṣāyān śrāddhakāle'pi varjjayet .


śikhibhyo vā tridaṇiḍabhyaḥ śrāddhaṃ yatnāt pradāpayet ..2.17.90..

ye tu vrate sthitā nityaṃ jñānino dhyāninastathā .


devabhaktā mahātmānaḥ punīyurdarśanādapi ..91..

sarvvaṃ yogeśvarairvyāptaṃ trailokyaṃ vai nirantaram .


tasmāt paśyanti te sarve yatkiñcijjagatīgatam ..92..

vyaktāvyaktaṃ vaśīkṛtya sarvvasyāpi ca yatparam .


sadasacceti yairdṛṣṭaṃ sadasacca mahātmanām ..93..

sarvvajñānāni dṛṣṭāni mokṣādīni mahātmanām .


tasmātteṣu sadāsaktaḥ prāpnotyanuttamaṃ śubham ..94..

ṛco hi yo veda sa veda vedān yajūṃṣi yo veda sa veda yajñam .


sāmāni yo veda sa veda brahma yo mānasaṃ veda sa veda sarvvam ..95.. 79.95
iti śrīmahāpurāṇe vāyuprokte śrāddhakalpe brāhmaṇaparīkṣā nāma saptadaśo'dhyāyaḥ ..2.17..

..80..

..bṛhaspatiruvāca ..

ataḥ paraṃ pravakṣyāmi dānāni ca phalāni ca .


tāraṇaṃ sarvvabhūtānāṃ svargamārgaṃ sukhāvaham ..1..

loke śreṣṭhatamaṃ svargyamātman ścāpi yat priyam .


sarvvaṃ pitṝṇāṃ dātavyaṃ teṣāmevākṣayārthinā ..2..

jāmbūnadamayaṃ divyaṃ vimānaṃ sūryyasannibham .


divyāpsarobhiḥ saṅkīrṇamannado labhate phalam ..3..

ācchādanantu yo dadyādāhataṃ śrāddhakarmmaṇi .


āyuḥ prakāmamaiśvaryyaṃ rūpañca labhate sutam ..4..

upavītantu yo dadyācchrāddhakāleṣu dharmavit .


pānañca sarvaviprāṇāṃ brahmadānasya yat phalam ..5..

kṛtaṃ vipreṣu yo dadyāchrāddhakāle kamaṇḍalum .


madhukṣīrasravā dhenurdātāramupatiṣṭhati ..6..

cakrāviddhaṃ tu yo dadyācchrāddhakāle kamaṇḍalum .


dhenuṃ sa labhate divyāṃ payodāṃ kāmyadohinīm ..7..

pūrṇasayyāṃ tu yo dadyāt puṣpamālāvibhūṣitām .


prāsādo hyuttamo bhūtvā gacchantamanugacchati ..8..

bhavanaṃ ratnasampūrṇaṃ saśayyāsanabhojanam .


śrāddhe dattvā yatibhyastu nākapṛṣṭhe sa modate ..9..

muktā vaiḍhūryyavāsāṃsi ratnāni vividhāni ca .


vāhanāni ca divyāni ayutānyarbbudāni ca ..2.18.10..

sumahajjvalanaprakhyaṃ ratnakāmasamanvitam .
sūryyacandra prabhaṃ divyaṃ vimānaṃ labhate'kṣayam ..11..

apsarobhiḥ parivṛtaṃ kāmagaṃ tu manojavam .


vasate sa vimānāgre stūyamānaḥ samantataḥ ..12..

divyairgandhaiḥ prasiñcanti puṣpavṛṣṭibhireva ca .


gandharvāpsarasastatra gāyante vādayanti ca ..13..

kanyā yuvatayo mukhyāḥ sahitāścāpsarogaṇaiḥ .


susvaraistaṃ vibudhyante satataṃ hi manoramaiḥ ..14..

aśvadānasahasreṇa rathadānaśatena ca .
dantināṃ ca sahasreṇa yoginyā vasate naraḥ ..15..
dadyāt pitṛbhyo yogibhyo yastūjjvalanamambhasi .
atha niṣkasahasrāṇāṃ phalaṃ prāpnoti mānavaḥ ..16..

jīvitasya pradānāddhi nānyaddānaṃ viśiṣyate .


tasmāt sarvaprayatnena deyaṃ prāṇābhirakṣaṇam ..17..

ahiṃsā sarvvadevebhyaḥ pavitrā sarvvadāyinī .


dānaṃ hi jīvitasyāhuḥ prāṇināṃ paramaṃ budhāḥ ..18..

lakṣaṇāni suvarṇāni śrāddhe pātrāṇi dāpayet .


rasāstamupatiṣṭhanti gavāṃ puṣṭistathaiva ca ..19..

pātraṃ vai taijasaṃ dadyānmanojñaṃ śrāddhabhojane .


pātraṃ bhavati kāmānāṃ rūpasya ca dhanasya ca ..2.18.20..

rājataṃ kāñcanaṃ vāpi dadyācchrāddhe tu karmmaṇi .


dattvā tu labhate dātā prakāmaṃ dharmmameva ca ..21..

dhenuṃ śrāddhe tu yo dadyāt vṛṣṭi kumbhopadohanām .


gāvastamupatiṣṭhanti gavāṃ puṣṭistathaiva ca ..22..

śiśireṣu tathā tvagniṃ bahukāṣṭhaṃ tathaiva ca .


indhanāni tu yo dadyāddvijebhyaḥ śiśi rāgame ..23..

nityaṃ jayati saṃgrāme śriyā yuktaścadīpyate .


surabhīṇi ca mālyāni gandhavanti tathaiva ca ..24..

pūjayitvā tu pātrāṇi śrāddhe satkṛtya dāpayet .


gandhavāhā mahānadyaḥ sukhāni vividhāni ca ..25..

dātāramupatiṣṭhanti yuvatyaśca manoramāḥ .


śayanāsanāni ramyāṇi bhūmayo vāhanāni ca ..26..

śrāddhe'pyetāni yo dadyādaśvamedhaphalaṃ labhet .


śrāddhakālenivedyaṃ ca darśaśrāddha upasthite ..27..

viprāṇāṃ guṇayuktānāṃ smṛtiṃ medhāṃ ca vindati .


sarpiṣpūrṇāni pātrāṇi śrāddhe satkṛtya dāpayet ..28..

kumbhadohanadhenūnāṃ bahvīnāṃ ca phalaṃ labhet .


asmistu modate loke syandanaiśca suvāhanaiḥ ..29..

śrāddhe yathepsitaṃ dattvā puṇḍarīkasya yatphalam .


ramyamāvasathaṃ dattvā rājasūyaphalaṃ labhet ..2.18.30..

vanaṃ puṣpaphalopetaṃ dattvā saurabhamaśnute .


kūpārāmataḍāgāni kṣetraghoṣagṛhāṇi ca ..31..

dattvaitān modate svarge nityamācandratārakam .


āstīrṇaśayanaṃ dattvā śrāddhe ratnavibhūṣitam ..32..
pitarastasya tuṣyanti svargaṃ cānantyamaśnute .
rājabhiḥ pūjyate cāpi dhanadhānyaiśca varddhate ..33..

ūrṇākauśeyavastrāṇi tathā pravarakambalau .


ajinaṃ kāñcanaṃ paṭṭaṃ praveṇī mṛgalomakam ..34..

dānānyatāni viprebhyo bhojayitvā yathāvidhi .


prāpnoti śraddadhānastu vājapeyaśataṃ phalam ..35..

bahvayo nāryyaḥ surūpāstu putrā bhṛtyāśca kiṅkarāḥ .


vaśe tiṣṭhanti bhūtāni asmim̐ lloke tvanāmayam ..36..

kauśeyaṃ kṣaumakārpāsaṃ dukūlasahitaṃ tathā .


śrāddheṣvetāni yo dadyāt kāmānāpnoti puṣkalān ..37..

alakṣmīṃ vinudatyāśu tamaḥ sūryyodaye yathā .


bhrājate sa vimānāgre nakṣatreṣviva candramāḥ ..38..

vāso hi sarvadaivatyaṃ sarvadevaistvabhiṣṭutam .


vastrābhāve kriyā nāsti yajñā vedāstapāṃsi ca ..39..

tasmādvastrāṇi deyāni śrāddhakāle viśeṣataḥ .


tāni sarvāṇyavāpnāpnoti yajñavedatapāṃsi ca ..2.18.40..

nityaṃ śrāddheṣu yo dadyāt prayatastatparāyaṇaḥ .


sarvān kāmānavāpnoti sarvaṃ rājyaṃ tathaiva ca ..41..

sarvakāmasamṛddhasya yajñasya phalamaśnute .


bhakṣyān dhānāḥ karambhāṃśca piṣṭakān ghṛtaśarkarāḥ ..42..

kṛśarānmadhu karkañca payaḥ pāyasameva ca .


snigdhāṃśca pūpān yo dadyādagniṣṭomasya yat phalam ..43..

dadhi gavyamasaṃsṛṣṭaṃ bhakṣyā nānāvidhāstathā .


tadannaṃ śocati śrāddhe varṣāsu ca maghāsu ca ..44..

ghṛtena bhojayedviprān ghṛtaṃ bhūmau samutsṛjet .


gayāyāṃ hastinaścaiva dattvā śrāddhe na śocati ..45..

odanaṃ pāyasaṃ sarpirmadhumūlaphalāni ca .


bhakṣyāṃśca vividhāndattvā pretya ceha ca modate ..46..

śarkarākṣīrasaṃyuktaṃ pṛthukaṃ nityamakṣayam .


yaśca saṃvatsaraṃ prītyā kṛsarairmasureṇa ca ..47..

saktulājāstathā pūpāḥ kulmāṣavyañjanaistathā .


sārpeḥsnigdhāni hṛdyāni dadhnā saktūṃstu bhojayet .
śrāddheṣvetāni yo dadyāt pajhāni labhate nidhim ..48..

navasasyāni yo dadyācchrāddhe satkṛtya yatnataḥ .


sarvabhogānavāpnoti pūjyate ca divaṃ gataḥ ..49..
bhakṣyabhojyāni coṣyāṇi peyalehyavarāṇi ca .
sarvaśreṣṭhāni yo dadyāt sarvvaśreṣṭho bhavennaraḥ ..2.18.50..

vaiśvadevaṃ ca saumyaṃ ca khāḍgamāṃsaṃ paraṃ haviḥ .


viṣāṇaṃ varjjayet khāḍgamasūyāṃ nāśayāmahe ..51..

bhojane'grāsanaṃ dadyādatithibhyaḥ kṛtāñjaliḥ .


sarvayajñakriyāṇāṃ sa phalaṃ prāpnotyanuttamam ..52..

kṣipramatyuṣṇa makliṣṭaṃ dadyāccānnaṃ bubhukṣate .


vayañjanaṃ ca tathā snigdhaṃ bhaktyā satkṛtya yatnataḥ ..53..

taruṇādityasaṅkāśaṃ vimānaṃ haṃsavāhanam .


annado labhate tisraḥ kalpakoṭīstathaiva ca ..54..

annadānātparaṃ dānaṃ vidyate neha kiñcana .


annādbhūtāni jāyante jīvanti ca na saṃśayaḥ ..55..

jīvadānāt paraṃ dānaṃ na kiñcidiha vidyate .


annairjīvati trailokyamannasyaiva hi tatphalam ..56..

anne lokāḥ pratiṣṭhanti lokadānasya tatphalam .


annaṃ prajāpatiḥ sākṣāttena sarvvamidaṃ tatam .
tasmādannasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati ..57..

yāni ratnāni medinyāṃ vāhanāni striyastathā .


kṣipraṃ prāpnoti tat sarvaṃ pitṛbhakto hi mānavaḥ ..58..

pratiśrayaṃ sadā dadyādatithibhyaḥ kṛtāñjaliḥ .


devāste saṃpratīkṣante divyātithyaiḥ sahasraśaḥ ..59..

sarvāṇyetāni yo dadyāt pṛthivyāmekarāḍ bhavet .


tribhirdvābhyāmathaikena dānena tu sukhī bhavet ..2.18.60..

dānāni paramo dharmmaḥ sadbhiḥ satkṛtya pūjitaḥ .


trailokyasyādhipatyaṃ hi dānādeva vyavasthitam ..61..

rājā tu labhate rājyamadhanaścottamaṃ dhanam .


kṣīṇāyurlabhate cāyuḥ pitṛbhaktaḥ sadā naraḥ .
yān kāmān manasā'rtheta tāṃstasya pitaro viduḥ ..62.. 80.62

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpe dānaphalaṃ nāmāṣṭādaśo'dhyāyaḥ ..2.18..

..81..

..bṛhaspatiruvāca ..

ata ūrddhvaṃ pravakṣyāmi śrāddhakarmmaṇi pūjitam .


kāmyanaimittikājasraṃ śrāddhakarmmaṇi nityaśaḥ ..1..
putra dāradhanamūlā aṣṭakāstisra eva ca .
pūrvapakṣo variṣṭho hi pūrvā citrī udāhṛtā ..2..

prājāpatyā dvitīyā syāt tṛtīyā vaiśvadevikī .


ādyā pūpaiḥsadā kāryā māsairanyā bhavetsadā ..3..

śākairanyā tṛtīyā syādevaṃ dravyagato vidhiḥ .


anvaṣṭakā pitṝṇāṃ vai nityameva vidhīyate ..4..

yadyanyā ca caturthī syāttāñca kuryyādviśeṣataḥ .


tāsu śrāddhaṃ budhaḥ kuryyāt sarvvasvenāpi nityaśaḥ ..5..

paratreha ca sarvveṣu nityameva sukhī bhavet .


pūjakānāṃ sadotkarṣo nāstikā nāmadho gatiḥ ..6..

pitaraḥ sarvvakāleṣu tithikāleṣu devatāḥ .


sarvve puruṣamāyānti nipānamiva dhenavaḥ ..7..

mā sma te pratigaccheyuraṣṭakāḥ surapūjitāḥ .


moghastasya bhavelloko labdhaṃ cāsya vinaśyati ..8..

devāṃstu dāyino yānti tiryyaggacchantyadāyinaḥ .


prajāṃ puṣṭiṃ smṛtiṃ medhāṃ putrānaiśvaryyameva ca ..9..

kurvvāṇaḥ paurṇamāsyāṃ ca pūrvvaṃ pūrṇaṃ samaśnute .


pratipaddhanalābhāya labdhaṃ cāsya na naśyati ..2.19.10..

dvitīyāyāṃ tu yaḥ kuryyāddvipadādhipatirbhavet .


varārthinā tṛtīyā tu śatrughnī pāpanāśinī ..11..

caturthyāṃ kurute śrāddhaṃ śatrośchidrāṇi paśyati .


pañcamyāṃ vai prakurvāṇaḥ prāpnoti mahatīṃ śriyam ..12..

ṣaṣṭhyāṃ śrāddhāni kurvāṇaṃ dvijāstaṃ pūjayantyuta .


kurute yastu saptamyāṃ śrāddhāni satataṃ naraḥ ..13..

mahāsatramavāpnoti gaṇānāmadhipo bhavet .


sampūrṇāmṛddhimāpnoti yo'ṣṭamyāṃ kurute naraḥ ..14..

śrāddhaṃ navamyāṃ kurvāṇa aiśvaryyaṃ kāṃkṣitāṃ striyam .


kurvan daśamyāṃ tu naro brāhmīṃ śriyamavāpnuyāt ..15..

vedāṃścaivāpnuyāt sarvān praṇāśamenasastathā .


ekādaśyāṃ paraṃ dānamaiśvaryyaṃ satataṃ tathā ..16..

dvādaśyāṃ rāṣṭralābhaṃ tu jayamāhurvasūni ca .


prajāṃ buddhiṃ paśūn medhāṃ svātantryaṃ puṣṭimuttamām .
dīrghamāyurathaiśvaryyaṃ kurvāṇastu trayodaśīm ..17..

yuvānaśca mṛtā yasya gṛhe teṣāṃ pradāpayet .


śastreṇa tu hatā ye vai teṣāṃ dadyāccaturdaśīm ..18..
tathā viṣamajātānāṃ yamalānāṃ tu sarvaśaḥ .
amāvāsyāṃ prayatnena śrāddhaṃ kuryyācchuciḥ sadā ..19..

sarvvān kāmānavāpnoti svargamānantyamaśnute .


ṛtaṃ dadyādamāvāsyāṃ somamāpyāyanaṃ mahat ..2.19.20..

evamāpyāyitaḥ somastrīm̐ llokān dhārayiṣyati .


siddhacāraṇagandharvvaiḥ stūyamānastu nityaśaḥ ..21..

stavaiḥ puṣpairmanojñaiśca sarvvakāmaparicchadaiḥ .


nṛtya vāditragītaiśca hyapsarobhiḥ sahasraśaḥ ..22..

upakrīḍairvvimānaistu pitṛbhaktaṃ dṛḍhavratam .


stuvanti devagandharvvāḥ siddhasaṅghāśca taṃ sadā ..23..

pitṛbhaktastvamāvasyāṃ sarvān kāmānavāpnuyāt .


pratyakṣamarcitāstena bhavanti pitaraḥ sadā ..24..

pitṝdevā maghā yasmāt tasmāttāsvakṣayaṃ smṛtam .


pitryaṃ kurvvanti tasyāṃ tu viśeṣeṇa vicakṣaṇaḥ ..25..

tasmānmaghāṃ vai vāñchanti pitaro nityameva hi .


pitṝdaivatabhaktā ye te'pi yānti parāṃ gatim ..26.. 81.26

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpe tithiviśeṣe śrāddhaphalavarṇanaṃ


nāmonaviṃśo'dhyāyaḥ ..2.19..

..82..

..bṛhaspatiruvāca ..

yamastu yāni śrāddhāni provāca śaśa(śiva)bindave .


tāni me śrṛṇu kārtsnyena nakṣatreṣu pṛthak pṛthak ..1..

śrāddhaṃ yaḥ kṛttikāyoge karoti satataṃ naraḥ .


agnīnādhāya sāpatyo jāyate sa gatajvaraḥ ..2..

apatyakāmo rohiṇyāṃ saumyenaujasvitā bhavet .


prāyaśaḥ krūrakarmmā tu cārdrāyāṃ śrāddhamācaret ..3..

kṣetrabhāgī bhavet putrī śrāddhaṃ kurvvan punarvvasau .


dhanadhānyasamākīrṇaḥ putrapautrasamākulaḥ ..4..

tuṣṭikāmaḥ punastiṣye śrāddhaṃ kurvīta mānavaḥ .


āśleṣāsu pitṝnārcya vīrān putrānavāpnuyāt ..5..

śreṣṭho bhavati jñātīnāṃ maghāsu śrāddhamācaran .


phalgunīṣu pitṝnārcya saubhāgyaṃ labhate naraḥ ..6..
pradhānaśīlaḥ sāpatya uttarāsu karoti yaḥ .
sa satsu mukhyo bhavati haste yastarpayetpitṝn ..7..

citrāyāṃ caiva yaḥ kuryāt paśyedrūpavataḥ sutān .


svātinā caiva yaḥ kuryādvidvām̐ llābhamavāpnuyāt ..8..

putrārthantu viśākhāsu śrāddhamīheta mānavaḥ .


anurādhāsu kurvvāṇo naraścakraṃ pravarttayet ..9..

ādhipatyaṃ labhecchraiṣṭhyaṃ jyeṣṭhāyāṃ satataṃ tu yaḥ .


mūlenārogyamicchanti āṣāḍhāsu mahadyaśaḥ ..2.20.10..

āṣāḍhābhiścottarābhirvītaśoko bhavennaraḥ .
śravaṇāyāṃ sulokeṣu prāpruyāt paramāṃ gatim ..11..

rājyabhāgvai dhaniṣṭhāsu prāpnuyādvipulaṃ dhanam .


śrāddhaṃ tvabhijitā kurvan vindate'jāvikaṃ phalam ..12..

nakṣatre vāruṇe kurvvan bhiṣaksiddhimavāpnuyāt .


pūrvve proṣṭhapade kurvvan vindate'jāvikaṃ phalam ..13..

uttarāsvanatikramya vindedghā vai sahasraśaḥ .


bahurūpakṛtaṃ dravyaṃ vindet kurvvaṃstu revatīm .
aśvāṃścaivāśvinīyukto bharaṇyāmāyuruttamam ..14..

imaṃ śrāddhavidhiṃ kurvvañchaśabindurmahīmimām .


kṛtsnāṃ tu lebhe sa kṛtsnāṃ labdhā ca praśaśaṃsa tam ..15.. 82.15

iti śrīmahāpurāṇe vāyuprokte nakṣatraviśeṣe śrāddhaphalavarṇanaṃ nāma viṃśo'dhyāyaḥ ..2.20..

..83..

śaṃyuruvāca ..

kiñciddattaṃ pitṝṇāṃ tu dhinoti vadatāṃ vara .


kiṃ hi sviccirarātrāya kiñcānantyāya kalpate ..1..

..bṛhaspatiruvāca .
havīṃṣi śrāddhakāle tu yāni śrāddhavido viduḥ .
tāni me śrṛṇu sarvāṇi phalaṃ caiṣāṃ yathābalam ..2..

tilairvrīhiyavairmāṣairadbhirmūlaphalena ca .
dattena māsaṃ prīyante śrāddhena tu pitāmahāḥ ..3..

matsyaiḥ prīṇanti dvau māsau trīnmāsānhāriṇena tu .


śāśantu caturo māsān pañca prīṇāti śākunam ..21 .4..

vārāheṇa tu ṣaṇmāsāñchāgalaṃ sāptamāsikam .


aṣṭamāsikamityuktaṃ yacca pārṣatakaṃ bhavet ..5..
rauraveṇa tu prīyante navamāsān pitāmahāḥ .
gavayasya tu māṃsena tṛptiḥ syāddaśamāsikī ..6..

kūrmasya caiva māṃsena māsānekādaśaiva tu .


śrāddhameva vijānīyādgavyaṃ saṃvatsaraṃ bhavet ..7..

tathā gavyasamāyuktaṃ pāyasaṃ madhusarpiṣā .


vadhrīṇasasya māṃsena tṛptirdvādaśavārṣikī ..8..

ānantyāya bhavedyuktaṃ khāḍgamāṃsaiḥ pitṛkṣaye .


kṛṣṇacchāgastathā godhā ānantyāyaiva kalpate ..9..

atra gāthāḥ pitṛgītāḥ kīrttayanti purāvidaḥ .


tāste'haṃ saṃpravakṣyāmi yathāvatsannibodhata ..2.21.10.. 83.10

api naḥ svakule jāyādyo'nnaṃ dadyātrtrayodaśīm .


pāyasaṃ madhusarpirbhyāṃ chāyāyāṃ kuñjarasya tu ..11..

ājena sarvalohena varṣāsu ca maghāsu ca .


eṣṭavyā bahavaḥ putrā yadyeko'pi gayāṃ vrajet . 83.12

gaurīṃ vāpyudvahedbhāryyāṃ nīlaṃ vā vṛṣamutsṛjet ..12.. 83.13

śaṃyuruvāca ..

gayādīnāṃ phalaṃ tāta prabrūhi samapṛcchataḥ .


pitṝṇāṃ caiva yatpuṇyaṃ nikhilena bravīhi me ..13..

..bṛhaspatiruvāca ..

gayāyāmakṣayaṃ śrāddhaṃ japahomatapāṃsi ca .


pitṛṅayāhe te putra tasmāttatrākṣayaṃ smṛtam ..14.. 83.43

punīyādekaviṃśantu gauryāmutpāditaḥ sutaḥ .


mātāmahāṃstu ṣaḍbhūya iti tasyāḥ phalaṃ smṛtam ..15.. 83.44

phalaṃ vṛṣasya vakṣyāmi gadato me nibodhata .


vṛṣotsraṣṭā punātyeva daśātītān daśāvarān ..16..

yatkiñcit spṛśyate toyairuttīrṇena jalānmahīm .


vṛṣotsarge pitṝṇāṃ tu hyakṣayaṃ sa mudāhṛtam ..17..

yadyaddhi saṃspṛśettoyaṃ lāṃgūlādibhirantataḥ .


sarvaṃ tadakṣayaṃ tasya pitṝṇāṃ nātra saṃśayaḥ ..18..

śrṛṅgaiḥ khurairvā yadbhūmimillikhatya niśaṃ vṛṣaḥ .


madhukulyāḥ pitṝṃstasya akṣayāstā bhavanti vai ..19..

sahasranalvamātreṇa taḍāgena yathā śrutiḥ .


tṛptistṛptiḥ pitṝṇāṃ vai tadvṛṣasyādhikocyate ..2.21.20.. 83.49
yo dadāti guḍhairmiśrāṃstilān vai śrāddhakarmaṇi .
madhunā madhumiśrān vā akṣayaṃ sarvameva tat ..21..0

..bṛhaspatiruvāca ..

na brāhmaṇān parīkṣeta sadā deye tu mānavaḥ .


daive karmaṇi pitrye ca śrūyate vai parīkṣaṇam ..22..

sarvavedavratasnātāḥ paṅktīnāṃ pāvanā dvijāḥ .


ye ca bhāṣya vido mukhyā ye ca vyākaraṇe ratāḥ ..23..

adhīyate purāṇaṃ ca dharmmaśāstraṃ tathaiva ca .


triṇāciketapañcāgnistrisuparṇaḥ ṣaḍaṅgavit ..24..

brahmadeya sutaścaiva chandogo jyeṣṭhasāmagaḥ .


puṇyeṣu yeṣu tīrtheṣu abhiṣekakṛtavratāḥ ..25..

mukhyeṣu yeṣu satreṣu bhavantyavabhṛthaśrutāḥ .


ye ca sadyovratā nityaṃ svakarmaniratāśca ye ..26..

akrodhanāḥ śāntiparāstān vai śrāddhe nimantrayet .


ye cāpi nityaṃ daśasu sukṛteṣu vyavasthitāḥ ..27..

eteṣu dattamakṣayyamete vai paṅktipāvanāḥ .


śraddheyā brāhmaṇā ye tu yogadharmmamanuvratāḥ ..28..

dharmāśramavariṣṭhāste havyakavyeṣu te varāḥ .


trayo'pi pūjitāstena brahmaviṣṇu maheśvarāḥ ..29..

pitṛbhiḥ saha lokāśca yo hyetān pūjayennaraḥ .


pavitrāṇā pavitrañca maṅgalānāṃ ca maṅgalam ..2.21.30.. 83.59

prathamaḥ sarvadharmāṇāṃ yogadharmo nigadyate .


apāṅkteyāṃstu vakṣyāmi gadato me nibodhata ..31..

kitavo madyapo yakṣmī paśupālo nirākṛtiḥ .


grāmapreṣyo vārddhuṣiko gāyano vaṇijastathā ..32..

agāradāhī garadaḥ kuṇḍāśī somavikrayī .


samudrayāyī duścarmā tailikaḥ kūṭakārakaḥ ..33..

pitrā vivadamānaśca yasya copapatirgṛhe .


abhiśastastathā stenaḥ śilpairyaścopajīvati ..34..

sūjakaḥ parvakārī ca yastu mitreṣu druhyati .


gaṇayācanakaścaiva nāstiko vedavarjitaḥ ..35..

unmattaḥ ṣaṇḍakaśaṭhau bhrūṇahā gurutalpagaḥ .


bhiṣakjīvaḥ praiṣaṇikaḥ parastrīṃ yaśca gacchati ..36..

vikrīṇāti ca yo brahma vratāni ca tapāṃsi ca .


naṣṭaṃ syānnāstike dattaṃ kṛtaghne caiva śaṃsake ..37..
yacca vāṇijake caiva neha nāmutra tadbhavet .
nikṣepahāriṇe caiva kitave vedanindake ..38..

tathā vāṇijake caiva kāruke dharmmavarjite .


nindan krīṇāti paṇyāni vikrīṇaṃśca praśaṃsati ..39..

anṛtasya samāvāso na vaṇik śrāddhamarhati .


bhasma nīva hutaṃ havyaṃ dattaṃ paunarbhave dvije ..2.21.40.. 83.69

ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍaḥ śvitrī yāvat prapaśyati .


pāparogī sahasrasya dāturnāśayate phalam ..41..

bhraśyate satphalāttasmāddātā yasya tu bāliśaḥ .


yo veṣṭitaśirā bhuṅkte yo bhuṅkte dakṣiṇāmukhaḥ ..42..

sopānatkaśca yo bhuṅkte yacca dadyāttiraskṛtam .


sarvaṃ tadasurendrāṇāṃ brahmā bhāgamakalpayat ..43..

śvānaśca yātudhānāśca nāvekṣeran kathañcana .


tasmātparivṛtiṃ dadyāttilaiścānvavakīrayan ..44..

rākṣasānāṃ tilāḥ proktāḥ śunāṃ parivṛtistathā .


darśanātsūkaro hanti pakṣapātena kukkuṭaḥ ..45..

rajasvalānusparśena kruddho yaśca prayacchati .


yasya mitraprade yāni śrāddhāni ca havīṃṣi ca .
na prīṇāti pitṝn devān svargaṃ na ca sa gacchati ..46..

nadītīreṣu ramyeṣu saritsu ca sarassu ca .


vivikteṣu ca prīyante datteneha pitāmahāḥ ..47..

na cāśruṃ pātayejjātu na yukto vācamīrayet .


na ca kurvīta bhuñjāno hyanyo'nyaṃ matsarastadā ..48..

apasavye kṛte tena vidhivaddarbhapāṇinā .


pitryamānidhanaṃ kāryamevaṃ prīṇāti vai pitṝn ..49..

anumatyādito viprānagnau kuryādyathāvidhi .


pitṝṇāṃ nirvvapedbhūmau śūrpe vā darbhasaṃstare ..2.21.50.. 83.79

śuklapakṣasya pūrvvāhne śrāddhaṃ kuryādvicakṣaṇaḥ .


kṛṣṇapakṣe'parāhne tu rauhiṇaṃ na vilaṅghayet ..51..

evamete mahātmāno mahā yogā mahaujasaḥ .


sadā vai pitaraḥ pūjyā draṣṭāro deśakālayoḥ ..52..

pitṛbhaktirato nityaṃ yogaṃ prāpnotyanuttamam .


dhyānena mokṣaṃ gacchanti hitvā karma śubhāśubham ..53..

yajñahetoryaduddhṛtya mohayitvā jagattadā .


guhāyāṃ nihataṃ yogaṃ kaśyapena mahātmanā ..54..
amṛtaṃ guhyamṛddhṛtya yogaṃ yogavidāṃ vara .
proktaṃ ..sanatkumāreṇa mahattaddharmmaśāśvatam ..55..

devānāṃ paramaṃ guhyamṛṣīṇāṃ ca parāyaṇam .


pitṛbhaktyā prayatnena pitṛbhaktaiśca nityaśaḥ ..56..

tañca yogaṃ samāsena pitṛbhaktastu kṛtsnaśaḥ .


prayatnātprāpnuyāttatra sarvameva na saṃśayaḥ ..57..

yasmai śrāddhāni deyāni yacca dattaṃ mahāphalam .


yeṣu vāpyakṣayaṃ śrāddhaṃ tīrthaṣu ca nadīṣu ca .
yeṣu ca svargamāpnoti tatte proktaṃ sasaṃgraham ..58..

..bṛhaspatiruvāca ..

śrutvaivaṃ śrāddhakalpaṃ tu yo'sūyāṃ kurute naraḥ .


sa majjennarake ghore nāstikastamasāvṛtaḥ ..59..

mahārogāvasāyastu sa yaḥ saṃyatamānasaḥ .


vedāśramānmuktacittaḥ kumbhīkā nadhigacchati .
jihvācchedaṃ stenametya prāpnuyustena caiva ha ..2.21.60.. 83.89

sīdanti te sāgare loṣṭabhūtā yogadviṣaḥ sthāsyante yāvadurvvī .


tasmācchrāddhe dharmma uddiṣṭa eṣa nityaṃ kāryaḥ śraddadhānena puṃsā ..61..

parivādo na karttavyo yogināṃ ca viśeṣataḥ .


parivādāt kṛmirbhūtvā tatraiva parivarttate ..62..

yogaṃ parivadedyastu dhyānināṃ mokṣakāraṇam .


sa gacchennarakaṃ ghoraṃ śrotā yaśca na saṃśayaḥ ..63..

āvṛtaṃ tamasā sarvaṃ narakaṃ ghoradarśanam .


yogīśvaraparī vādānniścayaṃ yāti mānavaḥ ..64..

yogeśvarāṇāmākrośaṃ śrṛṇuyādyo yatātmanām .


sa hi kālaṃ ciraṃ majjet kumbhīpāke na saṃśayaḥ ..65..

manasā karmaṇā vācā dveṣaṃ yogiṣu varjjayet .


pretyānyaṃ tatphalaṃ bhuṅkte iha caiva na saṃśayaḥ ..66..

na pārago vindati pāramātmanastrilokamadhye carati svakarmabhiḥ .


ṛco yajuḥsāmatadaṅgapārago vikārameva hyanavāpya sīdati ..67..

vikārapāraḥ prakṛteśca pāragastrayī guṇānāṃ triguṇāntapāragā .


tattvañcaturviṃśatiyo gapāragaṃ sa pārago yastvayanāntapāragaḥ ..68..

kṛtsnaṃ yathā tattvavisargamātmanastathaiva bhūyaḥ pralayaṃ sadātmanaḥ .


pratyāharedyogabalena yogavit sa sarvapārakramayānagocaraḥ ..69..

vedasya veditā yo vai vedyaṃ vindati yogavit .


taṃ vai vedavidaṃ prāhustaṃ prāhurvedapāragam ..2.21.70.. 83.99
vedyaṃ ca veditavyaṃ ca viditvā vai yathāvidhi .
evaṃ vedavidaṃ prāhustato'nye vedacintakāḥ ..71..

yajñān vedāṃstathā kāmāñjñānāni vividhāni ca .


prāpnotyāyuḥ prajāścaiva pitṛbhakto dhanāni ca ..72..

śrāddhe yaḥ śrāddhakalpaṃ vai paścimaṃ niyataṃ paṭhet .


sarvāpyetānyavāpnoti tīrthe dānaphalāni ca ..73..

sa paṅktipāvanaścaiva dvijānāmagrabhug bhavet .


adhyāpya vā dvijān sarvān sarvān kāmānavāpnuyāt ..74..

yaścaiva śrṛṇuyānnityamānantyaṃ svargamaśnute .


anasūyo jitakrodho lobhamohavivarjitaḥ ..75..

tīrthānāṃ ca phalaṃ kṛtsnaṃ dānādīnāṃ tathaiva ca .


mokṣopāyo hyayaṃ śreṣṭhaḥ svargopāyo hyayaṃ paraḥ .
iha cāpi parā tuṣṭistasmātkurvīta yatnataḥ ..76..

imaṃ vidhiṃ yo hi paṭhedatandritaḥ samāhitaḥ saṃsadi parvasandhiṣu .


apatyabhāgbhavati pareṇa tejasā divau kasāṃ sa vrajate salokatām ..77..

yena proktastvayaṃ kalpo namastasmai svayambhuve .


mahāyogeśvarebhyaśca sadā ca praṇato hyaham ..78..

ityetepitara stāta devānāmapi devatāḥ .


saptasveteṣu te nityaṃ sthāneṣu pitaro'vyathāḥ ..79..

prajāpatisutā hyete sarve caiva mahātmanaḥ .


ādyo gaṇastu yogānāṃ sa nityo yogavarddhanaḥ ..2.21.80.. 83.109

dvitīyo devatānāṃ tu tṛtīyo devatā'riṇām .


śeṣāstu varṇināṃ jñeyā iti sarve prakīrtitāḥ ..81..

devāstvetān yajante vai sarveṣveteṣvavasthitāḥ .


āśramāstu yajantyetāṃścatvārastu yathākramam ..82..

varṇāścāpi yajantyetāṃścatvārastu yathāvidhi .


tathā saṅkarajātāśca mlecchāścaiva yajanti vai ..83..

pitṝṃśca yo yajedbhaktyā pitaraḥ pūjayanti tam .


pitaraḥ puṣṭhikāmasya prajākāmasya vā punaḥ .
puṣṭhiṃ prajāśca svargaṃ ca prayacchanti pitāmahāḥ ..84..

devakāryādapi sūnoḥ pitṛkāryaṃ viśiṣyate .


devatānāṃ hi pitaraḥ pūrvamāpyāyanaṃ svayam ..85..

na hi yogagatiḥ sūkṣmā pitṝṇāṃ ca parā gatiḥ .


tapasā viprakṛṣṭena dṛśyate māṃsacakṣuṣā ..86..
sarveṣāṃ rājataṃ pātramathavā rajatānvitam .
pāvanaṃ hyuttamaṃ proktaṃ devānāṃ pitṛbhiḥ saha ..87..

yeṣāṃ dāsyanti piṇḍāṃstrīn bāndhavā nāmagotrataḥ .


bhūmau kuśottarāyāñca apasavyavidhānataḥ ..88..

sarvatra varttamānāste piṇḍāḥ prīṇanti vai pitṝn .


yadāhāro bhavejjanturāhāraḥ so'sya jāyate ..89..

yathā goṣṭhe pranaṣṭāṃ vai vatso vindati mātaram .


tathā taṃ nayate mantro janturyatrāvatiṣṭhate ..2.21.90.. 83.119

māna gotraṃ ca mantraśca dattamannaṃ nayanti tam .


api yoniśataṃ prāptāṃ stṛptistānanugacchati ..91..

evameṣā sthitā saṃsthā brahmaṇā parameṣṭhinā .


pitṝṇāmādisargastu lokānāmakṣayārthinām ..92..

ityete pitaro devā devāśca pitaraḥ punaḥ .


dauhitrā yajamānāśca proktāścaiva mayā'naghāḥ ..93..

lokā duhitaraścaiva dauhitrāśca sutāstathā .


dānāni saha śaucena tīrthāni ca phalāni ca ..94..

akṣayatvaṃ dvijāścaiva yāyāvaravidhistathā .


proktaṃ sarvaṃ yathānyāyaṃ yathā brahmā'bravīt purā ..95..

..bṛhaspatiruvāca ..

ityetadaṅgirāḥ prāha ṛṣīṇāṃ śrṛṇvatāṃ tadā .


pṛṣṭastu saṃśayaṃ sarvaṃ pitṝṇāṃ prāha saṃsadi ..96..

satre vai vitate pūrvaṃ tadā varṣasahasrike .


yasmin gṛhapatirhyāsīdbrahmā vai devatā prabhuḥ ..97..

saṃvatsaraśatānyaṃ ca tatropetā iti śrutiḥ .


ślokāścātra purā gītā ṛṣibhirbrahmavādibhiḥ ..98..

dīkṣitasya tadā satre brahmaṇaḥ paramātmanaḥ .


tatraiva jātamatyugraṃ pitṝṇāmakṣayārthinā .
lokānāṃ ca hitārthāya brahmaṇā parameṣṭinā ..99..

..sūta uvāca ..

evaṃ bṛhaspatiḥ pūrvaṃ pṛṣṭaḥ putrtreṇa dhīmatā .


provāca pitṛvaṃśantu yattadvaisamudāhṛtam .
ata ūrddhvaṃ pravakṣyāmi varuṇasya nibodhata ..2.21.100.. 83.129

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpe bhinnakālikatṛptisādhanadravyaviśeṣagayā


śrāddhādiphalabrāhmaṇaparīkṣādikathanaṃ nāmaikaviṃśo'dhyāyaḥ ..2.21..
..84..

..ṛṣaya ūcuḥ ..

..ṛṣayaścaivamuktāstu paraṃ harṣamupāgatāḥ .


paraṃ śuśrūṣavo bhūyaḥ papracchustadanantaram ..1..

vaṃśānāmānupūrvyeṇa rājñāñcāmitatejasām .
sthitiñcaiṣāṃ prabhāvañca brūhi naḥ paripṛcchatām ..2..

evamuktastataḥ ..sūtastathā'sau lomaharṣaṇaḥ .


śuśrūṣāmuttarākhyāne ṛṣīṇāṃ vākyakovidaḥ ..3..

ākhyānakuśalo bhūyaḥ paraṃ vākyamuvāca ha .


bruvato me nibodhasva ṛṣirāha yathā mama ..4..

vaṃśānāmānupūrvyeṇa rājñāñcāmitatejasām .
sthitiṃ caiṣāṃ prabhāvañca bruvato me nibedhata ..5..

varuṇasya patnī sāmudrī śunodevītyudāhṛtā .


tasyāḥ putrau kalirvaidyaḥ sutā ca surasundarī ..6..

kali putrau mahāvīryau jayaśca vijayaśca ha .


vaidyaputrau ghṛṇiścaiva muniścaiva mahābalau ..7..

prajānāmattukāmānāmanyonyasya prabhakṣiṇau .
bhakṣayitvā tāvanyonyaṃ vināśaṃ samavāpatuḥ ..8..

kaliḥ surāyāṃ sañjajñe tasya putro madaḥ smṛtaḥ .


tvāṣṭrī hiṃsā kalerbhāryyā jyeṣṭhā yā nikṛtiḥ smṛtā ..9..

a ..sūtānyān kaleḥ putrāṃścaturaḥ puruṣādakān .


nākaṃ vighnaṃ ca vikhyātaṃ sadramaṃ vidhamantathā ..2.22.10..

aśiraskastayorvighno nākaścaivāśarīravān .
sadramaścaika hasto'bhūdvidhamaścaikapātsmṛtaḥ ..11..

sadramasya tathā patnī tāmasī pūtanā smṛtā .


revatī vidhamasyāpi tayoḥ putrāḥ sahasraśaḥ ..12..

nākasya śakuniḥ patnī vighnasya ca ayomukhī .


rākṣasāstu mahāśīrṣāḥ sandhyādvayavicāriṇaḥ ..13..

revatīpūtanāputrā naiṛtā nāmataḥ smṛtāḥ .


grahāste rākṣasāḥ sarve bālānāntu viśeṣataḥ .
skandasteṣāmadhipatirbrahmaṇo'numate prabhuḥ ..14..

bṛhaspateryā bhaginī varastrī brahmacāriṇī .


yogasiddhā jagatkṛtsnamasaktā carate sadā ..15..

prabhāsasya tu sā bhāryā vasūnāmaṣṭamasya tu .


viśvakarmā sutastasyā jātaḥ śilpiprajāpatiḥ ..16..
tvaṣṭā virājo rūpāṇāṃ dharmmapautra udāradhīḥ .
karttā śilpasahasrāṇāṃ tridaśānāñca vāstukṛt ..17..

yaḥ sarveṣāṃ vimānāni devatānāñcakāra ha .


mānuṣāścopajīvanti yasya śilpaṃ mahātmanaḥ ..18..

prahlādī viśrutā tasya tvaṣṭuḥ patnī virocanā .


virocanasya bhaginī mātā triśirasastu sā ..19..

devācāryasya mahato viśvakarmasya dhīmataḥ .


viśvakarmātmajaścaiva viśvakarmamayaḥ smṛtaḥ ..2.22.20..

sureṇuriti vikhyātā svasā tasya yavīyasī .


tvāṣṭrī sā saviturbhāryyā punaḥ saṃjñeti viśrutā ..21..

a ..sūta tapasā sā tu manuṃ jyeṣṭhaṃ vivasvataḥ .


yamau punara ..sūtāsau yamañca yamunāñca ha ..22..

sā tu gatvā kurūn devī vaḍavārūpadhāriṇī .


savituścāśvarūpasya nāsikābhyāṃ tu tau smṛtau ..23..

a ..sūta sā mahābhāgā tvantarikṣe'śvinau kila .


nāsatyañcaiva dasrañca mārttaṇḍasyātmajāvubhau ..24..

..ṛṣaya ūcuḥ ..

kasmānmārttaṇḍa ityeṣa vivasvānucyate budhaiḥ .


kimarthaṃ sā'śvarūpā vai nāsikābhyāmasūyata .
etadveditumicchāmastattvaṃ vibrūhi pṛcchatām ..25..

..sūta uvāca ..

cirotpannamatirbhinnamaṇḍaṃ tvaṣṭrā vidāritam .


dṛṣṭvā garbhavadhādbhītaḥ kaśyapo duḥśito'bhavat ..26..

aṇḍe dvidhākṛte tvaṇḍaṃ dṛṣṭvā tvaṣṭāramabravīt .


naitadaṇḍaṃ bhavānnūnaṃ mārttaṇḍastvaṃ bhavānagha ..27..

na khalvayaṃ mṛto'ṇḍe ca iti snehāt pitā'bravīt .


tasya tadvacanaṃ śrutvā nāmānvarthamudāharat ..28..

yanmārttaṇḍo bhavetyuktaḥ pitrā'ṇḍe vai dvidhā kṛte .


tasmādvivasvānmārttaṇḍaḥ purāṇajñairvibhāṣyate ..29..

tataḥ prajāḥ pravakṣyāmi mārttaṇḍasya vivasvataḥ .


vijajñe savituḥ saṃjñābhāryāyāntu trayaṃ purā ..2.22.30..

manuryavīyān sāvarṇiḥ saṃjñāyāñca tathāśvinau .


śanaiścaraśca saptaite mārttaṇḍasyātmajāḥ smṛtāḥ ..31..
vivasvān kaśyapājjajñe dākṣāyaṇyāṃ mahāyaśāḥ .
tasya bhāryā'bhavattvāṣṭrī mahādevī vivasvataḥ .
sureṇuriti vikhyātā punaḥ saṃjñeti viśrutā ..32..

sā tu bhāryā bhagavato mārttaṇḍasyātitejasaḥ .


nātuṣyadbhartṛrūpeṇa rūpayauvanaśālinī ..33..

ādityasya hi tadrūpaṃ mārttaṇḍasya hi tejasā .


gotreṣu pratiruddhaṃ vai nāti kāntamivābhavat ..34..

na khalvayaṃ mṛto hyaṇḍe iti snehāttamabravīt .


ajñānaḥ kaśyapaḥ snehānmārttaṇḍa iti cocyate ..35..

tejastvabhyadhikaṃ tasya nityameva vivasvataḥ .


yenāpi tāpayāmāsa trīllom̐ kān kaśyapātmajaḥ ..36..

trīṇyapatyāni saṃjñāyāṃ janayāmāsa vai raviḥ .


dvau sutau tu mahāvīryau kanyāṃ kālindimeva ca ..37..

manurvivasvato jyeṣṭhaḥ śrāddhadevaḥ prajāpatiḥ .


tato yamo yamī caiva yamajau saṃbabhūvatuḥ ..38..

śāntavarṇantu tadrūpaṃ dṛṣṭvā saṃjñā vivasvataḥ .


asahantī svakāṃ jāyāṃ savarṇāṃ nirmame punaḥ ..39..

mahīmayī tu sā nārī tasyāśchāyāsamudgatā .


prāñjaliḥ prayatā bhūtvā punaḥ saṃjñāmabhāṣata ..2.22.40..

vadasva kiṃ mayā kāryaṃ sā saṃjñā tāmathābravīt .


ahaṃ yāsyāmi bhadrante svameva bhavanaṃ pituḥ ..41..

tvayeha bhavane mahyaṃ vastavyaṃ nirviśaṅkayā .


imau ca bālakau mahyaṃ kanyā ca varavarṇinī ..42..

bhartre vai naivamākhyeyamidaṃ bhagavate tvayā .


evamuktābravīt saṃjñāṃ saṃjñāyāḥ pārthivī tu sā ..43..

ākāśagrahaṇāddevi āśayaṃ naiva karhicit .


ākhyāsyāmi mataṃ tubhyaṃ gaccha devi svamālayam ..44..

samādhāya ca tāṃ saṃjñā tathetyuktā tayā ca sā .


tvaṣṭuḥ samīpamagamadvrīḍiteva tapasvinī ..45..

pitā tāmāgatāṃ dṛṣṭvā kruddhaḥ saṃjñāmathābravīt .


bhartuḥ samīpaṃ gaccha tvaṃ mā jugupsa divākaram ..46..

saivamuktā tadā pitrā niyuktā ca punaḥ punaḥ .


varṣāṇāntu sahasraṃ vai vasati sma piturgṛhe ..47..
bhartuḥ samīpaṃ gaccha tvaṃ niyuktā ca punaḥ punaḥ .
agamadvaḍavā bhūtvācchādya rūpamaninditā .
uttarān sā kurūn gatvā tṛṇānyatha cacāra sā ..48..

dvitīyāyāntu saṃjñāyāṃ saṃjñeyamiti cintyatām .


ādityo janayāmāsa putrāvādityavarcasau ..49..

pūrvajasya manostulyau sādṛśyena tu tau prabhū .


śrutaśravaṃ tu dharmmajñaṃ śrutakarmmāṇameva ca ..2.22.50..

śrutaśravā manuḥ so'pi sāvarṇirvaibhaviṣyati .


śrutakarmmā tu vijñeyo graho vai yaḥ śanaiścaraḥ ..51..

manurevābhavatso vai sāvarṇya iti budhyate .


saṃjñā tu pārthivī sā vai svasya putrasya vai tadā ..52..

cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai .


manustaccākṣamatsarvaṃ yamastadvai na cākṣamat ..53..

bahuśo yasyamānastu sāpatnyādatiduḥkhitaḥ .


tāṃ vai roṣācca bālyācca bhāvino'rthasya vai balāt ..54..

padā santarjayāmāsa saṃjñāṃ caiva svato yamaḥ .


sā śaśāva tataḥ krodhāt savarṇā jananī yamam ..55..

padā tarjayase yasmāt pitṛbhāryāṃ yaśasvinīm .


tasmāttavaiṣa caraṇaḥ patiṣyati na saṃśayaḥ ..56..

yamastu tena śāpena bhṛśaṃ pīḍitamānasaḥ .


manunā saha dharmmātmā pituḥ sarvvaṃ nyavedayat ..57..

bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyairvinirjitaḥ .


bālyādvā yadi vā mohānmāṃ bhavāṃstrātumarhati ..58..

śapto'hamasmim̐ llokeśa jananyā tapatāṃ vara .


tava prasādo nastrātuṃ hyetasmānmahato bhayāt ..59..

vivasvānevamuktastu yamaṃ provāca vai prabhuḥ .


asaṃśayaṃ putra mahadbhaviṣyaṃ tatra kāraṇam ..2.22.60..

yena tvāmāviśatkrodho dharmmajñaṃ satyavādinam .


na śakyametanmithyā tu karttuṃ māturvacastava ..61..

kṛmayo māṃsamādāya yāsyanti tu mahīṃ tava .


tataḥ pādaṃ mahāprājña punaḥ saṃprāpsyase sukham ..62..

kṛtamevaṃ vacaḥ satyaṃ mātustava bhaviṣyati .


śāpasya parihāreṇa tvaṃ ca trātā bhaviṣyasi ..63..

ādityastvabravīt saṃjñāṃ kimarthaṃ tanayeṣu vai .


tulyeṣvapyadhikaḥ sneha ekasmin kriyate tvayā ..64..
sā tatpariharantī vai nācacakṣe vivasvataḥ .
ātmanā sa samādhāya yogantathyamapaśyata ..65..

tāṃ śaptukāmo bhagavān nāśāya kupitaḥ prabhuḥ .


sā tatsarvaṃ yathātattvamācacakṣe vivasvataḥ ..66..

vivasvānatha tacchrutvā kruddhastvaṣṭāramabhyayāt .


tvaṣṭā tu taṃ yathānyāyamarcayitvā vibhāvasum ..67..

nirddagdhukāmaṃ roṣeṇa sāntvayāmāsa vai śanaiḥ .


tavātitejasā yuktamidaṃ rūpaṃ na śobhate ..68..

asahantī tu tat saṃjñā vane carati śādvale .


drakṣyate tāṃ bhavānadya svāṃ bhāryāṃ śubhacāriṇīm ..69..

ślāghyāṃ yauvanasampannāṃ yogamāsthāya gopate .


anukūlaṃ bhavedevaṃ yadi syāt samayo mataḥ ..2.22.70..

rūpaṃ vivarttayedante ādyaṃ śreṣṭhamarindama .


rūpaṃ vivasvatastvāsīttiryagūrdhvamadhastathā ..71..

tenāsau vrīḍito devo rūpeṇa tu divaspatiḥ .


tasmāttvaṣṭā sa cakraṃ tu bahumene mahātapāḥ ..72..

anujñātastatastvaṣṭā rūpanirvarttanāya tu .
tato'bhyupagamāttvaṣṭā mārttaṇḍasya vivasvataḥ ..73..

bhramimāropya tattejaḥ śātayāmāsa tasya vai .


tattu nirbhāsitantejastejasāpahṛtena tu ..74..

kāntāt kāntataraṃ draṣṭumaśubhaṃ śuśubhe tataḥ .


dadarśa yogamāsthāya svāmbhāryāṃ vaḍavāṃ tathā ..75..

adṛśyāṃ sarvabhūtānāṃ tejasā niyamena ca .


aśvarūpeṇa mārttaṇḍastāṃ mukhe samabhāvayat ..76..

maithunāya viceṣṭantī parapuṃsopaśaṅkayā .


sā tanniradhamacchukraṃ nāsikābhyāṃ vivasvataḥ ..77..

devau tasmādajāyetāmaśvinau bhiṣajāṃ varau .


nāsatyaścaiva dasraśca smṛtau dvāvaśvināviti ..78..

mārttaṇḍasya sutāvetāvaṣṭamasya prajāpateḥ .


tāntu rūpeṇa kāntena darśayāmāsa bhāskaraḥ ..79..

sā taṃ dṛṣṭvāttadā bhāryā tutoṣa ca mumoha ca .


yamastu tena śāpena bhṛśampīḍitamānasaḥ ..2.22.80..

dharmmeṇa rañjayāmāsa dharmmarājastatastu saḥ .


so'labhat karmaṇā tena śubhena paramadyutiḥ ..81..
pitṝṇāmādhipatyañca lokapālatvameva ca .
manuḥ prajāpatiścaiva sāvarṇiḥ sa mahāyaśāḥ ..82..

bhāvyasau nāgate tasmin manuḥ sāvarṇike'ntare .


merupṛṣṭhe suramye vai adyāpi carate prabhuḥ ..83..

bhrātā śanaiścarastatra grahatvaṃ sa tu labdhavān .


tvaṣṭā'nu tena rūpeṇa viṣṇoścakramakalpayat .
mahā'pratihataṃ yuddhe dānava prativāraṇe ..84..

yavīyasī tayoryā tu yamunā ca yaśasvinī .


abhavat sā saricchreṣṭhā yamunā lokabhāvinī ..85..

yastu jyeṣṭho mahātejāḥ sargo yasya tu sāmpratam .


vistaraṃ tasya vakṣyāmi manorvaivasvatasya ha ..86..

idaṃ tu janma devānāṃ śrṛṇuyādvā paṭheta vā .


vaivasvatasya putrāṇāṃ saptānāntu mahaujasām .
āpadaṃ prāpya mucyeta prāpnuyācca mahadyaśaḥ ..87.. 84.86

iti śrīmahāpurāṇe vāyuprokte śrāddhakalpe varuṇavaṃśavarṇanaṃ nāma


dvāviṃśo'dhyāyaḥ ..2.22..

..85..

..sūta uvāca ..

tato manvantare'tīte cākṣuṣe daivataiḥ saha .


vaivasvatāya mahate pṛthivīrājyamādiśat ..1..

tasya vaivasvato vakṣye sāmpratasya mahātmanaḥ .


ānupūrvyeṇa vai viprāḥ kīrttyamānaṃ nibodhata ..2..

manorvaivasvatasyeha sargamādāya sāmpratam .


manoḥ prathamajasyāsan navaputrāstu tatsamāḥ ..3..

ikṣvākurnahuṣaścaiva dhṛṣṭaḥ śaryātireva ca .


nariṣyantastathā prāṃśu rnābhāgo'riṣṭa eva ca .
karūṣaśca pṛṣadhraśca navaite mānavāḥ smṛtāḥ ..4..

brahmaṇā tu manuḥ pūrvaṃ coditastu nibodhata .


sraṣṭuṃ pracakrame kāmaṃ niṣphalaṃ samavarttata ..5..

athākarotputrakāmaḥ parāmiṣṭiṃ prajāpatiḥ .


mitrāvaruṇayoraṃśe manurāhutimāvapat ..6..

tatra divyāmbaradharā divyābharaṇabhūṣitā .


divyasannahanā caiva iḍā jajñe iti śrutiḥ ..7..
tāmiletyatha hovāca manurddaṇḍadharaḥ smṛtaḥ .
anugacchāmi bhadrante tamilā pratyuvāca ha ..8..

dharmmayuktamidaṃ vācyaṃ putrakāmaṃ prajāpatim .


mitrāvaruṇayoraṃśe jātāsmi vadatāṃ vara ..9..

tayoḥ sakaśaṃ yāsyāmi mā no dharmo hato'vadhīt .


saivamuktvā punarddevī tayorantikamāgamat ..2.23.10..

gatvāntikaṃ varārohā prāñjalirvākyamabravīt .


aṃśe'sminyuvayorjātā devau kiṃ karavāṇi ca ..11..

manunaivāhamuktāsmi anugacchasva māmiti .


tathā tu vadatīṃ sādhvīmiḍāmāśritya tāvubhau ..12..

devau ca mitrāvaruṇāvidaṃ vacanamūcatuḥ .


anena tava dharmajñe praśrayeṇa damena ca ..13..

satyena caiva suśroṇi prītau svo varavarṇini .


āvayostvaṃ mahābhāge khyātiṃ kanyā prayāsyasi ..14..

sudyumna iti vikhyātastriṣu lokeṣu pūjitaḥ .


jagatpriyo dharmmaśīlo manorvaṃśa vivarddhanaḥ ..15..

mānavaḥ sa tu sudyumnaḥ strībhāvamagamat prabhuḥ .


sā tu devī varaṃ labdhvā nivṛttā pitaraṃ prati ..16..

budhenāntaramāsādya maithunāyopamantritā .
somaputrādbudhāccāsyā ailo jajñe purūravāḥ ..17..

budhāt sā janayitvā tu sudyumnaṃ punarāgatā .


sudyumnasya ca dāyādāstrayaḥ paramadhārmmikāḥ ..18..

utkalaśca gayaścaiva vinatāśvastathaiva ca .


utkalasyotkalaṃ rāṣṭraṃ vinatāśvasya paścimam .
dikṣu vātasya rājarṣergayasya tu gayā purī ..19..

pravisṛṣṭe manau tasmin prajāḥ sṛṣṭvā divākaraḥ .


daśadhā taddadhat kṣetramakarot pṛthivīmimām ..2.23.20..

ikṣvākureva dāyādānanyān daśa samāpnuyāt .


kanyābhāvāttu sudyumno nainaṃ bhāgamavāpnuyāt ..21..

vasiṣṭhavacanāccāsīt pratiṣṭhāno mahādyutiḥ .


pratiṣṭhā dharmarājasya sudyumnasya mahātmanaḥ ..22..

tat purūravase prādādrāṣṭhraṃ prāpya mahāyaśāḥ .


mānavebhyo mahābhāgā strīpuṃsorlakṣaṇaṃ prati .
mānavaḥ sa tu sudyumnaḥ strībhāvamagamat punaḥ ..23..
etacchrutvā tu ..ṛṣayaḥ papracchustadanantaram .
mānavaḥ sa tu sudyumnaḥ strībhāvamagamat katham ..24..

..sūta uvāca ..

provāca vacanaṃ devī priyahetoḥ priyaṃ priyā .


sa me mamāśrame deva yaḥ pumān saṃpravekṣyati .
bhaviṣyati dhruvaṃ nārī sā tulyāpsarasāṃ śubhā ..25..

tatra sarvāṇi bhūtāni piśācāḥ paśavaśca ye .


strībhūtāḥ saha rudreṇa krīḍantyapsaraso tathā ..26..

umāvanaṃ praviṣṭastu sa rājā mṛgayāṃ gataḥ .


saha piśācairbhūtaistu rudraiḥ strībhāvamāsthitaḥ ..27..

tasmāt sa rājā sudyumnaḥ strībhāvaṃ labdhavān punaḥ .


mahādevaprasādācca gāṇapatya mavāpnuyāt ..28.. 85.28

iti śrīmahāpurāṇe vāyuprokte vaivasvatamanoḥ sṛṣṭikathanaṃ nāma trayoviṃśo'dhyāyaḥ ..2.23..

..86..

..sūta uvāca ..

nisargaṃ manu putrāṇāṃ vistareṇa nibodhata .


pṛṣadhro hisayitvā tu gurorgāvamabhakṣayat ..1..

śāpācchūdratvamāpannaścyavanasya mahātmanaḥ .
karūṣasya tu kārūṣaḥ kṣatriyo yuddhadurmadaḥ ..2..

sahasrakṣatriyagaṇavikrāntaḥ saṃbabhūva ha .
nābhāgāriṣṭaputrastu vidvānāsīdbhalandanaḥ ..3..

bhalandanasya putro'bhūt prāṃśurnāma mahābalaḥ .


prāṃśoreko'bhavat putraḥ prajāniriti viśrutaḥ ..4..

prajānerabhavat putraḥ khanitro nāma vīryavān .


tasya putro'bhavacchrīmān kṣupo nāma mahāyaśāḥ ..5..

kṣupasya viṃśaḥ putrastu pratimā na babhūva ha .


viṃśaputrastu kalyāṇo viviṃśo nāma dhārmikaḥ ..6..

viviṃśaputro dharmātmā khaninetraḥ pratāpavān .


karandhamastasya putrastretāyugamukhe'bhavat ..7..

karandhamasutaścāpi āvikṣinnāma vīryavān .


āvikṣito vyatikrāmat pitaraṃ guṇavattayā ..8..

marutto nāma dharmātmā cakravarttisamo nṛpaḥ .


saṃvarttena divaṃ nītaḥ sasuhṛt saha bāndhavaiḥ ..9..
vivādo'tra mahānāsīt saṃvarttasya bṛhaspateḥ .
ṛddhiṃ dṛṣṭvā tu yajñasya kruddhastasya bṛhaspatiḥ ..2.24.10..

saṃparttena hṛte yajñe cukopa subhṛśantadā .


lokānāṃ sa hi nāśaya daivatairhi prasāditaḥ ..11..

maruttaścakravarttī sa nariṣyantamavāptavān .
nariṣyantasya dāyādo rājā daṇḍadharo damaḥ ..12..

tasya putrastu vikrānto rājāsīdrāṣṭravarddhanaḥ .


sudhṛtī tasya putrastu naraḥ sudhṛtinaḥ sutaḥ ..13..

kevalastasya putrastu bandhumān kevalātmajaḥ .


atha bandhumataḥ putro dharmātmā vegavān nṛpaḥ ..14..

budho vegavataḥ putra stṛṇabindurbudhātmajaḥ .


tretāyugamukhe rājā tṛtīye saṃbabhūva ha ..15..

kanyā tu tasya draviḍā mātā viśravaso hi sā .


putraścāsya viśālo'bhūd rājā paramadhārmikaḥ ..16..

viśālasya samutpannā viśālā nayanirmitā .


viśālasya suto rājā hemacandro mahābalaḥ ..17..

sucandra iti vikhyāto hemacandrādanantaram .


sucandratanayo rājā dhūmrāśca iti viśrutaḥ ..18..

dhūmrāśvatanayo vidvān sṛñjayaḥ samapadyata .


sṛñjayasya sutaḥ śrīmān sahadevaḥ pratāpavān ..19..

kṛśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ .


kṛśāśvasya mahātejāḥ somadattaḥ pratāpavān ..2.24.20..

somadattasya rājarṣeḥ sutobhūjjanamejayaḥ .


janamejayātmajaścaiva pramatirnāma viśrutaḥ ..21..

tṛṇabinduprasādena sarve vaiśālakā nṛpāḥ .


dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ ..22..

śaryātermithunaṃ tvāsīdānārto nāma viśrutaḥ .


putraḥ sukanyā kanyā na bhāryāyā cyavanasya tu ..23..

ānārttasya tu dāyādo revo nāmnā tu vīryavān .


ānartto viṣayo yasya purī cāpi kuśasthalī ..24..

revasya raivataḥ putraḥ kakujhī nāma dhārmikaḥ .


jyeṣṭho bhrātṛśatasyāsīdrājā prāpya kuśasthalīm ..25..

kanyayā saha śrutvā ca gandharvaṃ brahmaṇo'ntike .


muhūrttaṃ devadevasya mārtyaṃ bahuyugaṃ vibhoḥ ..26..
ājagāma yuvā caiva svāṃ purīṃ yādavairvṛtām .
kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām ..27..

bhojavṛṣṭyandhakairguptāṃ vasudevapurogamaiḥ .
tāṅkathāṃ raivataḥ śrutvā yathātattvamarindamaḥ ..28..

kanyā tu baladevāya suvratāṃ nāma revatīm .


dattvā jagāma śikharaṃ merostapasi saṃsthitaḥ ..29..

reme rāmaśca dharmātmā revatyā sahitaḥ kila .


tāṃ kathāmṛṣayaḥ śrutvā papracchustadanantaram ..2.24.30..

..ṛṣya ūcuḥ ..

kathaṃ bahuyuge kāle vyatīte ..sūtanandana .


na jarāṃ revatī prāptā palitañca kutaḥ prabho ..31..

meruṃ gatasya vā tasya śaryyāteḥ santatiḥ katham .


sthitā pṛthivyāmadyāpi śrotumicchāmi tattvataḥ ..32..

kiyanto vā suragaṇā gandharvvāstatra kīdṛśāḥ .


yacchrutvā raivataḥ kālān muhūrttamiva manyate ..33..

..sūta uvāca ..

na jarā kṣutpipāsā vā na ca mṛtyubhayaṃ tataḥ .


na ca rogaḥ prabhavati brahmalokagatasya hi ..34..

gāndharvvaṃ prati yaccāpi pṛṣṭastu munisattamāḥ .


tato'haṃ saṃpravakṣyāmi yāthātathyena suvratāḥ ..35..

sapta svarāstrayo grāmā mūrcchanāstvekaviṃśatiḥ .


tālāścaikonapañcāśadityetat svaramaṇḍalam ..36..

ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamastathā .


dhaivataścāpi vijñeyastathā cāpi niṣādavān ..37..

sauvīrī madhyamagrāmo hariṇāsyā tathaiva ca .


syātkalopabalopetā caturthī śuddhamadhyamā ..38..

śārṅgī ca pāvanī caiva dṛṣṭākā ca yathākramam .


mdhyamagrāmikīḥ khyātāḥ ṣaḍjagrāmaṃ nibodhata ..39..

uttaramandrā rajanī tathā yā cottarāyatā .


śuddhaṣaḍjā tathā caiva jānīyāt saptamāṃ ca tām ..2.24.40..

gāndhāragrāmi kāṃścānyān kīrtyamānān nibodhata .


āgniṣṭomikamādyantu dvitīyaṃ vājapeyikam ..41..

tṛtīyaṃ pauṇḍrakaṃ proktaṃ caturthaṃ cāśvamedhikam .


pañcamaṃ rājasūyaṃ va ṣaṣṭhaṃ cakrasuvarṇakam ..42..
saptamaṃ gosavaṃ nāma mahāvṛṣṭikamaṣṭamam .
brahmadānañca navamaṃ prājāpatyamanantaram ..43..

nāgapakṣāśrayaṃ vidyādgotarañca tathaiva ca .


hayakrāntaṃ mṛgakrāntaṃ viṣṇukrāntaṃ manoharam ..44..

sūryyakrāntaṃ vareṇyañca mattakokilavādinam .


sāvitramarddhasāvitraṃ sarvvato madrameva ca ..45..

suvarṇañca sutandrañca viṣṇuvaiṣṇuvarāvubhau .


sāgaraṃ vijayañcaiva sarvabhūtamanoharam ..46..

haṃsaṃ jyeṣṭhaṃ vijānīmastumburupriyameva ca .


manoharamadhātryañca gandharvānugataśca yaḥ ..47..

alambuṣeṣṭaśca tathā nāradapriya eva ca .


kathito bhīmasenena nāgarāṇāṃ yathā priyaḥ ..48..

karopanīta vinatā śrīrākhyo bhārgavapriyaḥ .


viṃśatirmadhyamagrāmaḥ ṣaḍjagrāmaścaturddaśa ..49..

tathā pañcadaśecchanti gāndhāragrāmasaṃsthitān .


sasauvīrā tu gāndhārī brahmaṇā hyupagīyate ..2.24.50.. 86.50

uttarādisvarasyaiva brahmā vai devatā'tra ca .


harideśasamutpannā hariṇāsyā vyajāyata .
mūrcchanā hariṇāsyaiva asyā indro'dhidaivatam ..51..

karopanītavitatā marudbhiḥ svaramaṇḍale .


sā kalopanatā tasmānmārutaścātra daivatam ..52..

manudeśasamutpannā mūrcchanā śuddhamadhyam .


madhyamo'tra svaraḥ śuddho gandharvvaścātra devatā ..53..

mṛgaiḥ saha sañcarate siddhānāṃ mārgadarśane .


yasmāttasmāt smṛtā mārgī mṛgendro'syāśca devatā ..54..

sā cāśramasamāyuktā anekān pauravān ravān .


mūrcchanā yojanā hyeṣā rajasā rajanī tataḥ ..55..

tāla uttaramandrāṃśaḥ ṣaḍjadaivatakāṃ viduḥ .


tasmāduttaratālañca prathamaṃ svāyataṃ viduḥ .
tasmāduttaramandro'yaṃ devatāsya dhruvo dhruvam ..56..

apānāduttaratvācca dhaivatasyottarāyaṇaḥ .
syādiyaṃ mūrcchanā hyevaṃ pitaraḥ śrāddhadevatāḥ ..57..

śuddhaṣaḍjasvaraṃ kṛtvā yasmādagniṃ maharṣayaḥ .


upatiṣṭhanti tasmāttaṃ jānīyācchuddhaṣaḍjikam ..58..
yaḥ satāṃ mūrcchanāṃ kṛtvā pañcamasvarako bhavet .
yakṣīṇāṃ mūrcchanā sā tu yākṣikā mūrcchanā smṛtā ..59..

nāgadṛṣṭirviṣā gītā nopasarpanti mūrcchanām .


bhavantīva hṛtā hyete brahmaṇā nāgadevatāḥ .
ahīnāṃ mūrcchanā hyeṣā varuṇaścātra devatā ..2.24.60..

śakuntakānāṃ kṛtvā ca upamāṃ yānti kinnarāḥ .


uttamāṃ mūrcchanā tasmāt pakṣirājo'tra devatā ..61..

gāndhārarāgaśabdena gāṃ ca dhārayate'rthataḥ .


tasmādviśuddhagāndhārī gandharvaścādhidaivatam ..62..

gāndhārānantaraṃ gatvā sṛṣṭeyaṃ mūrcchanā yataḥ .


tasmāduttaragāndhārī vasavaścātra devatāḥ ..63..

seyaṃ khalu mahābhūtā pitāmaha mupasthitā .


ṣaḍjeyaṃ mūrcchanā tasmāt smṛtā hyanaladevatā ..64..

divyeyaṃ cāyatā tena mandaṣaṣṭhā ca mūrcchane .


nivṛttaguṇanāmānaṃ pañcamañcātra dhaivatam ..65..

pūrṇāḥ saptasvarā hyevaṃ mūrcchanāḥ saṃprakīrttitāḥ .


nānāsādhāraṇāścaiva ṣaḍevānuvidastathā ..66.. 86.69

iti śrīmahāpurāṇe vāyuprokte vaivasvata manuvaṃśagāndharvvamūrcchanālakṣaṇakathanaṃ


nāma caturviṃśo'dhyāyaḥ ..2.24..

..87..

pūrvvācāryyamataṃ buddhvā pravakṣyāmyanupūrvvaśaḥ .


triṃśataṃ vai alaṅkārāṃstān me nigadataḥ śrṛṇu ..1..

alaṅkārāstu vaktavyāḥ svaiḥsvairvarṇaiḥ prahetavaḥ .


saṃsthānayogaiśca tathā pādānāṃ cānvavekṣayā ..2..

vākyārthapadayogārthairalaṅkārasya pūraṇam .
padāni gītakasyāhuḥ purastāt pṛṣṭhato'thavā ..3..

sthānāni trīṇi jānīyāduraḥkaṇṭhaśirastathā .


eteṣu triṣu sthāneṣu pravṛtto vidhiruttamaḥ ..4..

catvāraḥ prakṛtau varṇāḥ pravicāraścaturvidhaḥ .


vikalpamaṣṭadhā caiva devāḥ ṣoḍaśadhā viduḥ ..5..

sthāyī varṇaḥ prasaṃcārī tṛtīyamavarohaṇam .


ārohaṇaṃ caturthantu varṇaṃ varṇavido viduḥ ..6..

tatraikaḥ saṃcarasthāyī sacarāstacarībhavan .


atha rohaṇavarṇānāmavarohaṃ vinirdiśet ..7..
ārohaṇena cārohavarṇaṃ varṇavido viduḥ .
eteṣāmeva varṇānāmalaṅkārānnibodhata ..8..

alaṅkārāstu catvāraḥ sthāpanī kramarejinaḥ .


pramādaścāpramādaśca teṣāṃ vakṣyāmi lakṣaṇam ..9..

visvaroṣṭrakalāścaiva sthānādekāntaraṃ gatāḥ .


āvarttasyākramotpattī dve kāryye parimāṇataḥ ..2.25.10..

kumāramaparaṃ vidyādvistaraṃ vamanaṃ gatam .


eṣa vai cāpyapāṅgastu kutārekaḥ kalādhikaḥ ..11..

śyenastvekāntare jātaḥ kalāmātrāntare sthitaḥ .


tasmiṃścaiva svare vṛddhistiṣṭhate tadvilakṣaṇā ..12..

śyenastu aparohastu uttaraḥ parikīrttitaḥ .


kalākalapramāṇācca sa bindurnāma cāyate ..13..

bindurekakalā kāryā varṇāntasthāyinī bhavet .


viparyayasvaro'pi syādyasya durghaṭito'pi na ..14..

ekāntarā tu vādyantu ṣaḍjataḥ paramaḥ svaraḥ .


ākṣepāskandanaṃ kāryyaṃ kākasyevoccapuṣkalam ..15..

santārau tau tu sañcāryau kāryaṃ vā kāraṇaṃ tathā .


ākṣiptamavarohyāpi prokṣamadyantathaiva ca ..16..

dvādaśañca kalāsthānamekāntaragatantataḥ .
preṅkholitamalaṅkāramevaṃ svarasamanvitam ..17..

svarasaṃkrāmakāccaiva tataḥ proktantu puṣkalam .


prakṣiptameva kalayā pādānītarayorbhavet ..18..

dvikalaṃ vā yathā bhūtaṃ yattad hrāsitamucyate .


uccārādvisvarārūḍhā tathā cāṣṭasvarāntaram ..19..

yastu syādavaroho vā tārato mandrato'pi vā .


ekāntarahitā hyete tameva svaramantataḥ ..2.25.20..

makṣipracchedano nāma catuṣkalagaṇaḥ smṛtaḥ .


alaṅkārā bhavantyete triṃśadye vai prakīrttitāḥ .
varṇasthānaprayogeṇa kalāmātrā pramāṇataḥ ..21..

saṃsthānañca pramāṇaṃ ca vikāro lakṣaṇantathā .


caturvidhamidaṃ jñeyamalaṅkāraprayojanam ..22..

yathātmano hyalaṅkāro viparyasto'tigarhitaḥ .


varṇamevāpyalaṃkarttuṃ viṣamaṃ hyātmasambhavāt ..23..

nānābharaṇasaṃyogādyathā nāryā vibhūṣaṇam .


varṇasya caivālaṅkāro viparyasto'tigarhitaḥ ..24..
na pāde kuṇḍale dṛṣṭe na kaṇṭhe rasanā yathā .
evameva hyalaṅkāro viparyasto vigarhitaḥ ..25..

kriyamāṇo'pyalaṅkāro rāgaṃ yaścaiva darśayet .


yathoddiṣṭasya mārgasya karttavyasya vidhīyate ..26..

lakṣaṇaṃ paryyavasthāpi varṇikābhiḥ pravarttanam .


yāthātathyena vakṣyāmi māsedbhavamukhodbhave ..27..

trayoviṃśatyaśītistu teṣāmetadviparyayaḥ .
ṣaḍjapakṣo'pi tattvādau madhyo hīnasvaro bhavet ..28..

ṣaḍjamadhyamayoścaiva grāmayoḥ paryyapastathā .


mānoyottaramandrasya ṣaḍevātrāvikasya ca ..29..

svarālaṃpratyayaścaiva sarvveṣāṃ pratyayaḥ smṛtaḥ .


anugamya bahirgītaṃ vijñātaṃ pañcadaivatam ..2.25.30..

gorūpāṇāṃ purastāttu madhyamāṃśastu paryyayaḥ .


tayorvibhāgo gītānāṃ lāvaṇyamārgasaṃsthitaḥ ..31..

anuṣaṅgaṃ mayoddiṣṭaṃ svasārañca svarāntaram .


paryyayaḥ saṃpravartteta saptasvarapadakramam ..32..

gāndhārāṃśena gīyante catvāri mandrakāṇi ca .


pañcamo madhyamaścaiva dhaivate tu niṣādajaiḥ .
ṣaḍjarṣabhaiśca jānīmo mandrakeṣveva nāntare ..33..

dve cāparāntike vidyāddhayaśullāṣṭakasya tu .


prākṛte vaiṇavaiścaiva gāndhārāṃśe prayujyate ..34..

padasya tu trayaṃ rūpaṃ saptarūpantu kauśikam .


gāndhārāṃśena kārtsnyena paryayasya vidhiḥ smṛtaḥ .
evañcaiva kramoddiṣṭo madhyamāṃśasya madhyamaḥ ..35..

yāni gītāni proktāni rūpeṇa tu viśeṣataḥ .


tattu saptasvaraṃ kāryyaṃ saptarūpañca kauśikam ..36..

aṅgadarśanamityāhurmāne dve samake tathā .


dvitīyabhāvācaraṇā mātrā nābhipratiṣṭhitā ..37..

uttare ca prakṛtyevaṃ mātrā tallīyate tathā .


hantāraḥ piṇḍako yatra mātrāyāṃ nātivarttate ..38..

pādenaikena mātrāyāṃ pādonāmati vīraṇā .


saṃkhyāyāścopahananaṃ tatra yānamiti smṛtam ..39..

dvitīyaṃ pādabhaṅgañca graheṇābhipratiṣṭhitam .


pūrvvamaṣṭatṛtīye tu dvitīyaṃ cāparītake ..2.25.40..
arddhena pādasāmyasya pādabhāgācca pañcake .
pādabhāgaṃ sapādaṃ tu prakṛtyāmapi saṃsthitam ..41..

caturthamuttare caiva madravatyāṃ ca madrake .


madrake dakṣiṇasyāpi yathoktā varttate kalā ..42..

pūrvvamevānuyogantu dvitīyā buddhiriṣyate .


pādau cāharaṇaṃ cāsmat pāraṃ nātra vidhīyate ..43..

ekatvamupayogasya dvayoryaddhi dvijottama .


anekasamavāyastu patākāhariṇaṃ smṛtam ..44..

tisṝṇāṃ caiva vṛttīnāṃ vṛttau vṛttā ca dakṣiṇā .


aṣṭau tu samavāyāste sauvīrā mūrcchanā tathā .
kuśatyanuttaraḥ satyaṃ sapta sattvasvaraṃ tu yaḥ ..45.. 87.46

iti śrīmahāpurāṇe vāyuprokte gītālaṅkāranirddeśo nāma paṃcaviṃśo'dhyāyaḥ ..2.25..

..88..

..sūta uvāca ..

kakujhinastu taṃ lokaṃ raivatasya gatasya ha .


hatāḥ puṇyajanaiḥ sarvvā rākṣasaiḥ sā kuśasthalī ..1..

tadvai bhrātṛśataṃ tasya dhārmmikasya mahātmanaḥ .


nibadhyamānā rakṣobhirdiśaḥ saṃprādravan bhayāt ..2..

teṣāntu te bhayā krāntāḥ kṣatriyāstatra tatra hi .


anvavāyastu sumahān mahāṃstatra dvijottamāḥ ..3..

prayatā iti vikhyātā dikṣu sarvvāsu dhārmmikāḥ .


dhṛṣṭasya dhārṣṭakaṃ kṣatraṃ raṇadhṛṣṭaṃ babhūva ha ..4..

trisāhasrantu sagaṇaṃ kṣatriyāṇāṃ mahātmanām .


nabhagasya ca dāyādo nābhāgo nāma vīryyavān ..5..

ambarīṣastu nābhāgirvirūpastasya cātmajaḥ .


pṛṣadaśvo virūpasya tasya putro rathītaraḥ ..6..

ete kṣatrapra ..sūtā vai punaścāṅgirasaḥ smṛtāḥ .


rathītarāṇāṃ pravarāḥ kṣātropetā dvijātayaḥ ..7..

kṣuvatastu manoḥ pūrvvamikṣyākurabhiniḥsṛtaḥ .


tasya putraśataṃ tvāsīdikṣvākorbhūridakṣiṇam ..8..

teṣāṃ jyeṣṭho vikukṣiśca nemirdaṇḍaśca te trayaḥ .


śakunipramukhāstasya putrāḥ paṃcāśatastu te ..9..
uttarāpathadeśasya rakṣitāro mahīkṣitaḥ .
catvāriṃśattathāṣṭau ca dakṣiṇasyāñca te diśi ..2.26.10..

viṃśatipramukhāste tu dakṣiṇāpatharakṣiṇaḥ .
ikṣvākustu vikukṣiṃ vai aṣṭakāyāmathādiśet ..11..

rājovāca ..

māṃsamānaya śrāddheyaṃ mṛgān hatvā mahābala .


śrāddhamadya nu kartavyamaṣṭakāyāṃ na saṃśayaḥ ..12..

sa gatastu mṛgavyāṃ vai vacanāttasya dhīmataḥ .


mṛgān sahasraśo hatvā pariśrāntaśca vīryyavān .
bhakṣayacchaśakantatra vikukṣirmṛgayāṅgataḥ ..13..

āgate sa vikukṣau tu samāṃse sahasainike .


vasiṣṭhañcodayāmāsa māṃsaṃ prokṣayatāmiti ..14..

tatheti codito rājñā vidhivatsamupasthitaḥ .


sa dṛṣṭvopahataṃ māṃsaṃ kruddho rājānamabravīt ..15..

śūdreṇopahataṃ māṃsaṃ putreṇa tava pārthiva .


śaśabhakṣādabhojyaṃ vai tava māṃsaṃ mahādyute ..16..

śaśo durātmanā pūrvamaraṇye bhakṣito'nagha .


tena māṃsamidaṃ duṣṭaṃ pitṝṇāṃ nṛpasattama ..17..

ikṣvākustu tataḥ kruddho vikukṣimidamabravīt .


pitṛkarmmaṇi nirddiṣṭo mayā tvaṃ mṛgayāṅkataḥ .
śaśaṃ bhakṣayase'raṇye nirghṛṇaḥ pūrvvamadya nu ..18..

tasmātparityajāmi tvāṃ gaccha tvaṃ svena karmmaṇā .


evamikṣvākunā tyakto vasiṣṭhavacanāt sutaḥ ..19..

ikṣvākau saṃsthite tasmiñchaśī sa pṛthivīmimām .


prāptaḥ paramadharmmātmā sa cāyodhyādhipo'bhavat ..2.26.20..

tadākarotsa rājyaṃ vai vasiṣṭhaparinoditaḥ .


tataḥ stenena sā pūrṇo rājyāvasthā mahīpateḥ ..21..

kālena gatavāṃstatra sa ca nyūnatarāṅgatim .


jñātvaivametadākhyānaṃ nā vidhirbhakṣayettu vai ..22..

māṃ sabhakṣayitāmutra yasya māṃsamihājyaham .


etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ ..23..

śaśādasya tu dāyādaḥ kakutstho nāma vīryyavān .


indrasya vṛṣabhūtasya kakutstho jāyate purā ..24..

pūrvvamāḍībake yuddhe kakutsthastena sa smṛtaḥ .


anenāstu kakutsthasya pṛthuromā ca sa smṛtaḥ ..25..
vṛṣadaśvaḥ pṛthoḥ putrastasmādandhrastu vīryyavān .
āndhrastu yavanāśvastu śrāvastastasya cātmajaḥ ..26..

jajñe śrāvastako rājā śrāvastī yena nirmitā .


śrāvastasya tu dāyādo bṛhadaśvo mahāyaśāḥ ..27..

bṛhadaśvasutaścāpi kubalāśca iti śrutiḥ .


yaḥ sa dhundhuvadhādrājā dhundhumāratvamāgataḥ ..28..

..ṛṣaya ūcuḥ ..

dhundhuvadhaṃ mahāprājña śrotumicchami vistarāt .


yadarthaṃ kubalāśvaḥ sa dhundhumāratvamāgataḥ ..29..

..sūta uvāca ..

bṛhadaśvasya putrāṇāṃ sahasrāṇyekaviṃśatiḥ .


sarve vidyāsu niṣṇātā balavanto durāsadāḥ ..2.26.30..

babhūvurddhārmikāḥ sarve yajvāno bhūridakṣiṇāḥ .


kubalāśvaṃ mahāvīryaṃ śūramuttamadhārmikam ..31..

bṛhadaśvo'bhyaṣiñcattaṃ tasmin rāṣṭre narādhipaḥ .


putrasaṃkrāmitaśrīstu vanaṃ rājā viveśa ha ..32..

bṛhadaśvaṃ mahārājaṃ śūramuttamadhārmmikam .


prayātaṃ tamuttaṅkastu brahmarṣiḥ pratyavārayat ..33..

uttaṅka uvāca ..

bhavato rakṣaṇaṃ kāryyaṃ tattāvat kartumarhati .


nirudvignastapaḥ kartuṃ na hi śaknomi pārthiva ..34..

mamāśramasamīpeṣu sameṣu marudhanvasu .


samudro vālukāpūrṇastatra tiṣṭhati bhūpate ..35..

devatānāmavadhyastu mahākāyo mahābalaḥ .


antarbhūmigatastatra vālukāntarhito mahān ..36..

sa manostanayaḥ krūro dhundhurnāma sudāruṇaḥ .


śataṃ lokavināśāya tapa āsthāya dāruṇam ..37..

saṃvatsarasya paryyante sa niḥśvāsaṃ pramuñcati .


yadā tadā mahī tatra calitā sma sakānanā ..38..

tasya niḥśvāsavātena raja uddhūyate mahat .


ādityapathamāvṛtya saptāhaṃ bhūmikampanam ..39..

savisphuliṅgaṃ sajvālaṃ sadhūmamatidāruṇam .


tena rājanna śaknomi tasmin sthātuṃ sva āśrame ..2.26.40..
taṃ vāraya mahābāho lokānāṃ hitakāmyayā .
tejaste sumahāviṣṇustejasāpyāyayiṣyati ..41..

lokāḥ svasthā bhavantvadya tasmin vinihate'sure .


tvaṃ hi tasya vadhāyādya samarthaḥ pṛthivīpate ..42..

viṣṇunā ca varo datto mama pūrvvaṃ tato'nagha .


na hi dhundhurmahāvīryyastejasālpena śakyate ..43..

nirddagdhuṃ pṛthivīpāla api varṣa śatairiha .


vīryyaṃ hi sumahattasya devairapi durāsaham ..44..

evamuktastu rājarṣiruttaṅkena mahātmanā .


kubalāśvaṃ sutaṃ prādāttasmin dhundhunivāraṇe ..45..

rājā saṃnyastaśastro'hamayantu tanayo mama .


bhaviṣyati dvijaśveṣṭha dhundhumāro na saṃśayaḥ ..46..

sa taṃ vyādiśya tanayaṃ dhundhumāraṇamudyatam .


jagāma parvvatāyaiva tapase śaṃsitavrataḥ ..47..

kubalāśvastu dharmmātmā piturvacanamāsthitaḥ .


sahasrairekaviṃśatyā putrāṇāṃ saha pārthivaḥ .
prāyāduttaṅka sahito dhundhostasya nivāraṇe ..48..

tamāviśattato viṣṇurbhagavān svena tejasā .


uttaṅkasya niyogāttu lokānāṃ hitakāmyayā ..49..

tasmin prayāte durddharṣe divi śabdo mahānabhūt .


adyaprubhṛtyeṣa nṛpo dhundhumāro bhaviṣyati ..2.26.50..

divyaiḥ puṣpaiśca taṃ devāḥ samamaṃsata adbhutam .


sagatvā puruṣa vyāghrastanayaiḥ saha vīryyavān ..51..

samudraṃ khanayāmāsa vālukārṇavamavyayam .


nārāyaṇena rājarṣistejasāpyāyito hi saḥ ..52..

babhūvātibalo bhūya uttaṅkasya vaśe sthitaḥ .


tasya putraiḥ khanadbhiśca vālukāntarhitastadā ..53..

dhundhurāsāditastatra diśamāśritya paścimām .


mukhajenāgninā kruddho lokānudvarttayanniva ..54..

vāri śuśrāva yogena mahodadhirivodaye .


somasya somapaśreṣṭha dhārormikalilo mahān ..55..

tasya putrāstu nirddagdhāstribhirūnāstu rākṣasāḥ .


tataḥ sa rājātibalo dhundhubandhunibarhaṇaḥ ..56..

tasya vārimayaṃ vegamapibat sa narādhipaḥ .


yogī yogena vahniṃ vā śamayāmāsa vāriṇā ..57..
nirasyattaṃ mahākāyaṃ balenodakarākṣasam .
uttaṅkaṃ darśayāmāsa kṛtakarmmā narādhipaḥ ..58..

uttaṅkaśca varaṃ prādāttasmai rājñe mahātmane .


adāttasyākṣayaṃ vittaṃ śatrubhiścāpyadhṛṣyatām ..59..

dharmme ratiñca satataṃ svarge vāsaṃ tathākṣayam .


putrāṇāṃ cākṣayām̐ llokān svarge ye rākṣasā hatāḥ ..2.26.60..

tasya putrāstrayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate .


bhadrāśvaḥ kapilāśvaśca kanīyāsau tu tau smṛtau ..61..

dhaundhumārirdṛḍhāśvastu haryaśvastasya cātmajaḥ .


haryaśvasya nikumbho'bhūt kṣatradharmarataḥ sadā ..62..

saṃhatāśvo nikumbhasya śruto raṇaviśāradaḥ .


kṛśāśvaścākṣayāśvaśca saṃhatāśca sutāvubhau ..63..

tasya patnī haimavatī satāṃ matidṛṣadvatī .


vikhyātā triṣu lokeṣu putrastasyāḥ prasenajit ..64..

yuvanāśvaḥ sutastasya triṣu lokeṣvatidyutiḥ .


atyantadhārmiko gaurī tasya patnī pativratā ..65..

abhiśastā tu sā bhartrā nadī sā bāhudā kṛtā .


tasyāstu gaurikaḥ putra ścakravarttī babhūva ha ..66..

māndhātā yauvanāśvo vai trailokyavijayī nṛpaḥ .


atrāpyudāharantīmau ślokau paurāṇikī dvijāḥ ..67..

yāvatsūrya udayati yāvacca pratitiṣṭhati .


sarvaṃ tadyauvanāśvasya māndhātuḥ kṣetramucyate ..68..

atrāpyudāharantīmaṃ ślokaṃ vaṃśavido janāḥ .


yauvanāśvaṃ mahātmānaṃ yajvāna mamitaujasam .
māndhātā tu tanurviṣṇoḥ purāṇajñāḥ prajakṣate ..69..

tasya caitrarathī bhāryyā śaśabindoḥ sutā'bhavat .


sādhvī bindumatī nāma rūpeṇāpratimā bhuvi ..2.26.70..

pativratā ca jyeṣṭhā ca bhrātṝṇāmayutasya sā .


tasyāmutpādayāmāsa māndhātā trīn sutān prabhuḥ ..71..

purukutsamambarīṣaṃ mucukundañca viśrutam .


ambarīṣasya dāyādo yuvanāśvo'paraḥ smṛtaḥ ..72..

harito yuvanāśvasya hāritāḥ śūrayaḥ smṛtāḥ .


ete hyaṅgirasaḥ putrāḥ kṣātropetā dvijātayaḥ ..73..

purukutsasya dāyādastrasaddasyurmahāyaśāḥ .
narmadāyāṃ samutpannaḥ sambhūtastasya cātmajaḥ ..74..
sambhūtasyātmajaḥ putro hyanaraṇyaḥ pratāpavān .
rāvaṇena hato yena trilokīvijaye purā ..75..

trasadaśvo'naraṇyasya haryyaśvastasya cātmajaḥ .


haryyaśvāttu dṛṣadvatyāṃ jajñe vasumato nṛpaḥ ..76..

tasya putro'bhavadrājā tridhanvā nāma dhārmmikaḥ .


āsīt traidhanvanaścāpi vidvāṃstrayyāṃ raṇaprabhuḥ ..77..

tasya satyavrato nāma kumāro'bhūnmahābalaḥ .


tena bhāryyā vidarbhasya hṛtā hatvā divaukasaḥ ..78..

pāṇigrahaṇamantreṣu niṣṭhāṃ samprāpitoṣviha .


viṣṇuvṛddhaḥ sutastasya viṣṇu vṛddho yataḥ smṛtaḥ .
ete hyaṅgirasaḥ putrāḥ kṣātropetāḥ samāśritāḥ ..79..

kāmādbalācca mohācca saṅkarṣaṇabalena ca .


bhāvino'rthasya ca balāt tatkṛtaṃ tena dhīmatā ..2.26.80..

tamadharmmeṇa saṃyuktaṃ pitā trayīguṇo'tyajat .


apadhvaṃseti bahuśo'vadat krodhasamanvitaḥ ..81..

pitaraṃ so'bravīdekaḥ kva gacchāmīti vai muhuḥ .


pitā cainamathovāca śvapākaiḥ saha varttaya ..82..

nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana .


ityuktaḥ sa nirākrāmannagarādvacanādvibho ..83..

na cainaṃ dhārayāmāsa vasiṣṭho bhagavānṛṣiḥ .


sa tu satyavrato dhīmāñchvapākāvasathāntikam .
pitrā mukto'vasadvīraḥ pitā cāsya vanaṃ yayau ..84..

tasmiṃstu viṣaye tasya nāvarṣat pākaśāsanaḥ .


samā dvādaśa saṃpūrṇāstenādharmmeṇa vai tadā ..85..

dārāṃstu tasya viṣaye viśvāmitro mahātapāḥ .


saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ ..86..

tasya patnī gale baddhvā madhyamaṃ putramaurasam .


śikhayā bharaṇārthāya vyakrīṇādghośatena vai ..87..

taṃ tu baddhaṃ gale dṛṣṭvā vikrītaṃ taṃ narottamaḥ .


maharṣiputraṃ dharmmātmā mokṣayāmāsa suvrataḥ ..88..

satyavrato mahābuddhirbharaṇaṃ tasya cākarot .


viśvāmitrasya tuṣṭyarthamanukampārthameva ca ..89..

so'bhavadghālavo nāma gale baddho mahātapāḥ .


maharṣiḥ kauśikastātastena vīryeṇa mokṣitaḥ ..2.26.90..
tasya vratena bhaktyā ca kṛpayā ca pratijñayā .
viśvāmitrakalatrañca babhāra vinaye sthitaḥ ..91..

hatvā mṛgān varāhāṃśca mahiṣāṃśca vanecarān .


viśvāmitrāśramābhyāśe tanmāṃsamapacattataḥ ..92..

upāṃśuvratamāsthāya dīkṣāṃ dvādaśavārṣikīm .


piturniyogātabhajannṛpe tu vanamāsthite ..93..

ayodhyāñcaiva rājyañca tathaivāntaḥpuraṃ muniḥ .


yājyopādhyāyasaṃyogādvasiṣṭhaḥ parirakṣitaḥ ..94..

satyavratastu bālyāttu bhāvino'rthasya vai balāt .


vasiṣṭhe'bhyādhikaṃ manyuṃ dhārayāmāsa manyunā ..95..

pitrā rudaṃstadā rāṣṭrāt parityaktaṃ svamātmajam .


na vārayāmāsa munirvasiṣṭhaḥ kāraṇena vai ..96..

pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade .


evaṃ satyavratastān vai kṛtavān saptame pade ..97..

jānan dharmmān vasiṣṭhastu na ca mantrānihecchati .


iti satyavrate roṣaṃ vasiṣṭho manasākarot ..98..

gururbuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃstadā .


na tu satyavrato buddhyā upāṃśuvratamasya vai ..99..

tasmiṃścoparate yo yatpiturāsīnmahāmanāḥ .
tena dvādaśavarṣāṇi nāvarṣat pākaśāsanaḥ ..2.26.100..

tena tvidānīṃ bahudhā dīkṣāṃ tāṃ durbalāṃ bhuvi .


kulasya niṣkṛtiḥ svasya kṛteyañca bhavediti ..101..

tato vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat .


abhiṣekṣyāmyahaṃ rājye paścādenamiti prabhuḥ ..102..

sa tu dvādaśavarṣāṇi dīkṣāntāmudvahan balī .


avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ ..103..

sarvvakāmadughāṃ dhenuṃ saṃdadarśa nṛpātmajaḥ .


tāṃ vai krodhācca mohācca śramāccaiva kṣudhānvitaḥ ..104..

dasyudharmmaṃ gato dṛṣṭvā jaghāna balināṃ varaḥ .


sa tu māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajān ..105..

bhojayāmāsa tacchrutvā vasiṣṭhastaṃ tadātyajat .


provāca caiva bhagavān vasiṣṭhastaṃ nṛpātmajam ..106..

pātaye krūra he krūra tava śaṃkumayomayam .


yadi te trīṇi śaṃkūni na syurhi puruṣādhama ..107..
pituścāparitoṣeṇa gurordogdhrīvadhena ca .
aproṣitopayogācca trividhaste vyatikramaḥ ..108..

evaṃ sa trīṇi śaṃkūni dṛṣṭvā tasya mahā tapāḥ .


triśaṅkuriti hovāca triśaṅkustena sa smṛtaḥ ..109..

viśvāmitrastu dārāṇāmāgato bharaṇe kṛte .


tatastasmai varaṃ prādāttadā prītastriśaṅkave ..2.26.110..

chandyamāno vareṇātha guruṃ vrave nṛpātmajaḥ .


anāvṛṣṭibhaye tasmin gate dvādaśavārṣike ..111..

abhiṣicya rājye pitrye yājayāmāsa taṃ muniḥ .


miṣatāṃ daivatānāñca vasiṣṭhasya ca kauśikaḥ .
saśarīraṃ tadā taṃ vai divamāropayat prabhuḥ ..112..

miṣatastu vasiṣṭhasya tadadbhutamivābhavat .


atrāpyudāharantīmau ślokau paurāṇikā janāḥ ..113..

viśvāmitraprasādena triśaṅkurdivi rājate .


devai sārddhaṃ mahātejānugrahāttasya dhīmataḥ ..114..

śanairyātyabalā ramyā hemante candramaṇḍitā .


alaṃkṛtā tribhirbhāvaistriśaṅkugrahabhūṣitā ..115..

tasya satyaratā nāma bhāryyā kekayavaṃśajā .


kumāraṃ janayāmāsa hariścandramakalmaṣam ..116..

sa tu rājā hariścandrastraiśaṅkava iti śrutaḥ .


āharttā rājasūyasya samrāḍiti pariśrutaḥ ..117..

hariścandrasya tu suto rohito nāma vīryyavān .


harito rohitasyātha caṃcuhārīta ucyate ..118..

vijayaśca sudevaśca caṃcuputrau babhūvatuḥ .


jetā sarvvasya kṣatrasya vijayastena sa smṛtaḥ ..119..

rurukastanayastatra rājā dharmmārthakovidaḥ .


rurukāddhṛtakaḥ putrastasmādbāhuśca jajñivān ..2.26.120..

haihayaistālajaṅghaiśca nirasto vyasanī nṛpaḥ .


śakairyavanakāmbojaiḥ pāradaiḥ pahlavaistathā ..121..

nātyarthaṃ dhārmmiko'bhūt sa dharmmye satyayuge tathā .


sagarastu suto bāhorjajñe saha gareṇa vai .
bhṛgorāśramamāsādya turveṇa parirakṣitaḥ ..122..

āgneyamastraṃ labdhvā tu bhārgavāt sagaro nṛpaḥ .


jaghāna pṛthivīṅgatvā tālajaṃghān sahaihayān ..123..
śakānāṃ pahlavānāñca dharmmānnirasadacyutaḥ .
kṣatriyāṇāṃ tathā teṣāṃ pāradānāñca dharmmavit ..124..

..ṛṣaya ūcuḥ ..

kathaṃ sa sagaro rājā gareṇa saha jajñivān .


kimarthañca śakādīnāṃ kṣatriyāṇāṃ mahaujasām .
dharmmān kulocitān kruddho rājā nirasadacyutaḥ ..125..

..sūta uvāca ..

bāhorvyasaninastasya hṛtaṃ rājyaṃ purā kila .


haihayaistālajaṃvaiśca śakaiḥ sārddhaṃ samāgataiḥ ..126..

yavanāḥ pāradāścaiva kāmbojāḥ pahlavāstathā .


haihayārthaṃ parākrāntā ete pañcagaṇāstadā ..127..

hṛtaṃ rājyaṃ balīyobhirebhiḥ kṣatriyapuṅgavaiḥ .


hṛtarājyastadā bāhuḥ saṃnyasya nu tadā nṛpaḥ .
vanaṃ praviśya dharmmātmā saha patnyā tapo'carat ..128..

kasyacittvatha kālasya toyārthaṃ prasthito nṛpaḥ .


vṛddhatvāddurbbalatvācca antarā sa mamāra ca ..129..

patnī tu yādavī tasya sagarbhā pṛṣṭhato'nvagāt .


sapatnyā tu garastasyai datto garbhajighāṃsayā ..2.26.130..

sā tu bhartuścitāṃ kṛtvā vahnau taṃ samarohayat .


aurvastāṃ bhārgavo dṛṣṭvā kāruṇyādvinyavarttayat ..131..

tasyāśrame tu taṅgarbhaṃ sāgareṇa tadā saha .


vyajāyata mahābāhuṃ sagaraṃ nāma dhārmikam ..132..

aurvastu jātakarmādīn kṛtvā tasya mahātmanaḥ .


adhyāpya vedaśāstrāṇi tato'straṃ pratyapādayat ..133..

jāmadagnyāttadāgneyamasurairapi duḥsaham .
sa tenāstrabalenaiva balena ca samanvitaḥ .
jaghāna haihayān kruddho rudraḥ paśugaṇāniva ..134..

tataḥ śakān sayavanān kāmbojān pāradāṃstathā .


pahlavāṃścaiva niḥśeṣān kartuṃ vyavasito nṛpaḥ ..135..

te vadhyamānā vīreṇa sagareṇa mahātmanā .


vasiṣṭhaṃ śaraṇaṃ sarvve prapannāḥ śaraṇaiṣiṇaḥ ..136..

vasiṣṭhastān tathetyuktvā samayena mahāmuniḥ .


sagaraṃ vārayāmāsa teṣāndattvā'bhayantadā ..137..

sagaraḥ svāmpratijñāñca gurorvāsyaṃ niśamya ca .


dharmmaṃ jaghāna teṣāṃ vai veṣānyatvaṃ cakāra ha ..138..
arddhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat .
yavanānāṃ śiraḥ sarvaṃ kāmbojānāntathaiva ca .. 26.139..

pāradā muktakeśāśca pahlavāḥ śmaśru dhāriṇaḥ .


niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā ..2.26.140..

śakā yavanakāmbojāḥ pahlavāḥ pāradaiḥ saha .


kelisparśā māhiṣikā dārvāścolāḥ khasāstathā ..141..

sarvve te kṣatriyagaṇā dharmmasteṣāṃ nirākṛtaḥ .


vasiṣṭhavacanātpūrvaṃ sagareṇa mahātmanā ..142..

sa dharmavijayī rājā vijityemāṃ vasundharām .


aśvaṃ vicārayāmāsa vājimedhāya dīkṣitaḥ ..143..

tasya cārayataḥ so'śvaḥ samudre pūrvadakṣiṇe .


velāsamīpe'pahṛto bhūmiñcaiva praveśitaḥ ..144..

sa tandeśaṃ sutaiḥ sarvaiḥ khanayāmāsa pārthivaḥ .


āseduśca tatastasmiṃstadantaste mahārṇave ..145..

tamādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim .


viṣṇuṃ kapilarūpeṇa haṃsaṃ nārāyaṇaṃ prabhum ..146..

tasya cakṣuḥ samāsādya tejastat pratipadyate .


dagdhāḥ putrāstadā sarve catvārastvavaśeṣitāḥ ..147..

barhiketuḥ saketuśca tathā dharmmaratastrayaḥ .


śūraḥ pañcavanaścaiva tasya vaṃśakarāḥ prabho ..148..

prādācca tasya bhagavān harirnārāyaṇo varān .


akṣayatvaṃ svavaṃśasya vājimedhaśataṃ tathā .
vibhuṃ putraṃ samudrañca svarge vāsaṃ tathākṣayam ..149..

sa samudro'śvamādāya vandade (?) saritāṃpatiḥ .


sāgaratvaṃ ca lebhe sa karmaṇā tena tasya vai ..2.26.150..

taṃ cāśvamedhikaṃ so'śvaṃ samudrāt prāpya pārthivaḥ .


ājahārāśvamedhānāṃ śataṃ caiva punaḥ punaḥ ..151..

ṣaṣṭiputrasahasrāṇi dagdhānyaśvānusāriṇām .
teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭānāṃ mahātmanām .
putrāṇāntu sahasrāṇi ṣaṣṭistu iti naḥ śrutam ..152..

..ṛṣaya ūcuḥ ..

sagarasyātmajā rājñaḥ kathaṃ jātā mahābalāḥ .


vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena vā vada ..153..

..sūta uvāca ..
dve patnyau sagarasyāstāṃ tapasā dagdhakilbiṣe .
jyeṣṭhā vidarbhaduhitā keśinī nāma nāmataḥ ..154..

kanīyasī tu yā tasya patnī paramadharmiṇī .


ariṣṭanemiduhitā rūpeṇāpratimā bhuvi ..155..

aurvastābhyāṃ varaṃ prādāt tapasārādhitaḥ prabhuḥ .


ekā janiṣyate putraṃ vaṃśakarttāramīpsitam .
ṣaṣṭiputraṃ sahasrāṇi dvitīyā janayiṣyati ..156..

munestu vacanaṃ śrutvā keśinī putramekakam .


vaṃśasya kāraṇaṃ śreṣṭhā jagrāha nṛpasaṃsadi ..157..

ṣaṣṭiputrasahasrāṇi suparṇabhaginī tathā .


mahātmanastu jagrāha sumatiḥ poṣaṇe nṛpaḥ ..158..

atha kāle gate jyeṣṭhā jyeṣṭhaṃ putraṃ vyajāyata .


asamañja iti khyātaṃ kākutsthaṃ sagarātmajam ..159..

sumatistvapi jajñe vai garbhantumbaṃ yaśasvinī .


ṣaṣṭiputrasahasrāṇi tumbamadhyādviniḥsṛtāḥ ..2.26.160..

ghṛtapūrṇeṣu kumbheṣu tān garbhān nyadadhattataḥ .


dhātrīścaikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpaḥ ..161..

tato navasu māseṣu samuttasthuryathāsukham .


kumārāste mahābhāgāḥ sagaraprītivarddhanāḥ ..162..

kālena mahatā caiva cauvanaṃ pratipedire .


ṣaṣṭiputrasahasrāṇi teṣāmaśvānusāriṇām ..163..

sa tu jyeṣṭho naravyāghraḥ sagarasyātmasambhavaḥ .


asamañja iti khyāto barhiketurmahābalaḥ ..164..

paurāṇāmahite yuktaḥ pitrā nirvāsitaḥ purā .


tasya putroṃ'śumānnāma asamañjasya vīryavān ..165..

tasya putrastu dharmātmā dilīpa iti viśrutaḥ .


dilīpāttu mahātejā vīro jāto bhagīrathaḥ ..166..

yena gaṅgā saricchreṣṭhā vimānairupaśobhitā .


ījā'nena samudrādvai duhitṛtvena kalpitā .
atrāpyudāharantīmaṃ ślokaṃ paurāṇikā janāḥ ..167..

bhagīrathastu tāṃ gaṅgāmānayāmāsa karmabhiḥ .


tasmādbhāgīrathī gaṅgā kathyate vaṃśavittamaiḥ ..168..

bhagīrathasutaścāpi śruto nāma babhūva ha .


nābhāgastasya dāyādo nityaṃ dharmaparāyaṇaḥ ..169..
ambarīṣaḥ sutastasya sindhudvīpastato'bhavat .
evaṃ vaṃśapurāṇajñā gāyantīti pariśrutam ..2.26.170..

nābhāgerambarīṣasya bhujābhyāṃ paripālitā .


babhūva vasudhātyarthaṃ tāpatrayavivarjitā ..171..

ayutāyuḥ sutastasya sindhudvīpasya vīryavān .


ayutāyostu dāyāda ṛtuparṇo mahāyaśāḥ ..172..

divyākṣahṛdajño'sau rājā nalasakho balī .


nalau dvāviti vikhyātau purāṇeṣu dṛḍhavratau ..173..

vīrasenātmajaścaiva yaścekṣvākukulodvahaḥ .
ṛtuparṇasya putro'bhūt sarvvakāmo janeśvaraḥ ..174..

sudāsastasya tanayo rājā haṃsamukho'bhavat .


sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ ..175..

khyātaḥ kalmāṣapādo vai nāmnā mitrasahaśca saḥ .


vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake .
aśmakaṃ janayāmāsa ikṣvākukulavṛddhaye ..176..

aśmakasyorakāmastu mūlakastatsuto'bhavat .
atrāpyudāharantīmaṃ mūlakaṃ vai nṛpaṃ prati ..177..

sa hi rāmabhayādrājā strībhiḥ parivṛto'vasat .


vivastrastrāṇamicchan vai nārīkavacamīśvaraḥ ..178..

mūlakasyāpi dharmātmā rājā śatarathaḥ smṛtaḥ .


tasmācchatarathājjajñe rājā caiḍiviḍo balī ..179..

āsīttvaiḍiviḍaḥ śrīmān kṛtaśarmā pratāpavān .


putro viśvamahattasya putrīkasya vyajāyata ..2.26.180..

dilīpastasya putro'bhūt khaṭvāṅga iti viśrutaḥ .


yena svargādihāgamya muhūrttaṃ prāpya jīvitam .
trayo'bhisaṃhitā lokā buddhyā satyena caiva hi ..181..

dīrgabāhuḥ sutastasya raghustasmādajāyata .


ajaḥ putro raghoścāpi tasmājjajñe sa vīryavān .
rājā daśaratho nāma ikṣvākukulanandanaḥ ..182..

rāmo dāśarathirvīro dharmajño lokaviśrutaḥ .


bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ ..183..

mādhavaṃ lavaṇaṃ hatvā gatvā madhuvanañca tat .


śatrughnena purī tasya mathurā sanniveśitā ..184..

subāhuḥ śūrasenaśca śatrughnasahitāvubhau .


pālayāmāsatuḥ sūnū vaidehyau mathurāṃ purīm ..185..
aṅgadaścāndraketuśca lakṣmaṇasyātmajāvubhau .
himavatparvatābhyāśe sphītau janapadau tayoḥ ..186..

ahgadasyāṅgadīyā tu deśe kārapathe purī .


candraketostu mallasya candravaktā purī śubhā ..187..

bharatasyātmajau vīrau takṣaḥ puṣkara eva ca .


gāndhāraviṣaye siddhe tayoḥ puryau mahātmanoḥ ..188..

takṣasya dikṣu vikhyātā ramyā takṣaśilā purī .


puṣkarasyāpi vīrasya vikhyātā puṣkarāvatī ..189..

gāthāṃ caivātra gāyanti ye purāṇavido jatāḥ .


rāme nibaddhāssattvārthā māhātmyāttasya dhīmataḥ ..2.26.190..

śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣitaḥ .


ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ ..191..

daśavarṣasahasrāṇi rāmo rājyamakārayat .


ṛksāmayajuṣāṃ ghoṣo jyāghoṣaśca mahāsvanaḥ ..192..

avicchinno'bhavadrāṣṭre dīyatāṃ bhujyatāmiti .


janasthāne vasan kāryaṃ tridaśānāñcakārasaḥ ..193..

tamāgaskāriṇaṃ pūrvaṃ paulastyaṃ manujarṣabhaḥ .


sītāyāḥ padamanvicchan nijaghāna mahāyaśāḥ ..194..

sattvavān guṇasampanno dīpyamānaḥ sva tejasā .


atisūryañca vahniñca rāmo dāśarathirbabhau ..195..

evameva mahābāhurikṣvākukulanandanaḥ .
rāvaṇaṃ sagaṇaṃ hatvā divamācakrame vibhuḥ ..196..

śrīrāmasyātmajo jajñe kuśa ityabhidhīyate .


lavaścānyo mahāvīryastayordeśau nibodhata ..197..

kuśasya kośalā rājyaṃ purī vāpi kuśasthalī .


ramyā niveśitā tena vindhyaparvatasānuṣu ..198..

uttarākośale rājyaṃ lavasya ca mahātmanaḥ .


śrāvastī lokavikhyātā kuśavaṃśaṃ nibodhata ..199..

kuśasya putro dharmātmā hyatithiḥ supriyātithiḥ .


atitherapi vikhyāto niṣadho nāma pārthivaḥ ..2.26.200..

niṣadhasya nalaḥ putro nabhaḥ putro nalasya tu .


nabhasaḥ puṇḍarīkastu kṣemadhanvā tataḥ smṛtaḥ ..201..

kṣemadhanvasuto rājā devānīkaḥ pratāpavān .


āsīdahīnagurnāma devānī kātmajaḥ prabhuḥ ..202..
ahīnagostu dāyādaḥ pāriyātro mahāyaśāḥ .
dalastasyātmajaścāpi tasmājjajñe balo nṛpaḥ ..203..

auṅko nāma sa dharmātmā balaputro babhūva ha .


vajranābhaḥ sutastasya śaṅkhaṇastasya cātmajaḥ ..204..

śaṃkhaṇasya suto vidvān dhyuṣitāśca iti śrutaḥ .


dhyuṣitāśca sutaścāpi rājā viśvasahaḥ kila ..205..

hiraṇyanābhaḥ kauśalyo vasiṣṭhastatsuto'bhavat .


pautrasya jaimineḥ śiṣyaḥ smṛtaḥ sarveṣu śarmasu ..206..

śatāni saṃhitānāntu pañca yo'dhītavāṃstataḥ .


tasmādadhigato yogo yājñavalkyena dhīmatā ..207..

puṣyastasya suto vidvān dhruvasandhiśca tatsutaḥ .


sudarśanastasya suto agnivarṇaḥ sudarśanāt ..208..

agnivarṇasya śīghrastu śīghrakasya manuḥ smṛtaḥ .


manustu yogamāsthāya kalāpagrāmamāsthitaḥ .
ekonaviṃśaprayuge kṣatraprāvarttakaḥ prabhuḥ ..209..

prasuśruto manoḥ putraḥ susandhistasya cātmajaḥ .


susandheśca tathāmarṣaḥ sahasvānnāma nāmataḥ ..2.26.210..

āsītsahasvataḥ putro rājā viśrutavāniti .


tasyāsīdviśrutavataḥ putro rājā bṛhadbalaḥ ..211..

ete ikṣvākudāyādā rājānaḥ prāyaśaḥ smṛtāḥ .


vaṃśe pradhānā ye te'smin prādhānyena tu kīrttitāḥ ..212..

paṭhan samyagimāṃ sṛṣṭimādityasya vivasvataḥ .


prajāvāneti sāyujyaṃ manorvaivasvatasya saḥ ..213..

śrāddhadevasya devasya prajānāṃ puṣṭidasya ca .


vipāpmā virajāścaiva āyuṣmān bhavate'cyutaḥ ..214.. 88.215

iti śrīmahāpurāṇe vāyuprokte vaivasvatamanuvaṃśavarṇanaṃ nāma ṣaḍviṃśodhyāyaḥ ..26..

..89..

..sūta uvāca ..

anujasya vikukṣestu nimervaṃśaṃ nibodhata .


yo'sau niveśayāmāsa purandevapuropamam ..1..

jayantamitivikhyātaṃ gautamasyāśramābhitaḥ .
yasyānvavāye yajñe vai janakādṛṣisattamāt ..2..
nemirnāma sudharmātmā sarvasatvanamaskṛtaḥ .
āsīt putro mahāprājña ikṣvākorbhūritejasaḥ ..3..

sa śāpena vasiṣṭhasya videhaḥ samapadyata .


tasya putro mithirnāma janitaḥ parvabhistribhiḥ ..4..

araṇyāṃ mathyamānāyāṃ prādurbhūto mahāyaśāḥ .


nāmnā mithiriti khyāto jananājjanako'bhavat ..5..

mithirnāma mahāvīryo yenāsau mithilābhavat .


rājāsau janako nāma janakāccāpyudāvasuḥ ..6..

udāvasoḥ sudharmātmā janito nandivarddhanaḥ .


nandivarddhanataḥ śūraḥ suketurnāma dhārmikaḥ ..7..

suketorapi dharmātmā devarāto mahābalaḥ .


devarātasya dharmātmā bṛhaduccha iti śrutiḥ ..8..

bṛhaducchasya tanayo mahāvīryaḥ pratāpavān .


mahāvīryasya dhṛtimān sudhṛtistasya cātmajaḥ ..9..

sudhṛterapi dharmātmā dhṛṣṭaketuḥ parantapaḥ .


dhṛṣṭaketu sutaścāpi haryaśvo nāma viśrutaḥ ..2.27.10..

haryaśvasya maruḥ putro maroḥ putraḥ pratitvakaḥ .


pratitvakasya dharmātmā rājā kīrttirathaḥ sutaḥ ..11..

putraḥ kīrttirathasyāpi devamīḍha iti śrutaḥ .


devamīḍhasya vibudho vibudhasya suto dhṛtiḥ ..12..

mahādhṛtisuto rājā kīrttirājaḥ pratāpavān .


kīrtti rājātmajo vidvān mahārometi viśrutaḥ ..13..

mahāromṇastu vikhyātaḥ svarṇaromā vyajāyata .


svarṇaromātmajaścāpi hrasvaromābhavanṛpaḥ ..14..

hrasvaromātmajo vidvān sīradhvaja iti śrutiḥ .


udbhinnā kṛṣatā yena sītā rājñā yaśasvinī .
rāmasya mahiṣī sādhvī suvratātipativratā ..15..

śāṃśapāyana uvāca ..

kathaṃ sītā samutpannā kṛṣyamāṇā yaśasvinī .


kimarthañcākṛṣadrājā kṣetraṃ yasmin babhūva ha ..16..

..sūta uvāca ..

agnikṣetre kṛṣyamāṇe aśvamedhe mahātmanaḥ .


vidhinā suprayuktena tasmātsā tu samutthitā ..17..

sīradhvajāttu jātastu bhānumānnāma maithilaḥ .


bhrātā kuśadhvajastasya sa kāśyadhipatirnṛpaḥ ..18..
tasya bhānumataḥ putraḥ pradyumnaśca pratāpavān .
munistasya sutaścāpi tasmādūrjavahaḥ smṛtaḥ ..19..

ūrjavahāt sutadvājaḥ śakunistasya cātmajaḥ .


svāgataḥ śakuneḥ putraḥ suvarccāstatsutaḥ smṛtaḥ ..2.27.20..

śruto yastasya dāyādaḥ suśrutastasya cātmajaḥ .


suśrutasya jayaḥ putro jayasya vijayaḥ sutaḥ ..21..

vijayasya ṛtaḥ putra ṛtasya sunayaḥ smṛtaḥ .


sunayādvītahavyastu vītahavyātmajo dhṛtiḥ ..22..

dhṛtestu bahulāśvo'bhūdbahulāśvasutaḥ kṛtiḥ .


tasmin santiṣṭate vaṃśo janakānāṃ mahātmanām .
ityete maithilāḥ proktāḥ somasyāpi nibodhata ..23.. 89.23

iti śrīmahāpurāṇe vāyuprokte vaivasvatamanuvaṃśakīrttanaṃ nāma saptaviṃśo'dhyāyaḥ ..27..

..90..

..sūta uvāca ..

pitā somasya vaiviprā jajñe'trirbhagavānṛṣiḥ .


so'ti tasthau sarvalokānbhagavāntsvena tejasā ..1..

karmaṇā manasā vācā śubhānyeva samācaran .


kāṣṭhakuḍyaśilābhūta ūrddhvabāhurmahādyutiḥ ..2..

suduścaraṃ nāma tapo yena taptaṃ mahatpurā .


trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam ..3..

tasyorddhvaretasastatra sthitasyānimiṣaspṛham .
somatvantanurāpede mahābuddhiḥ sa vai dvijaḥ ..4..

ūrddhvamācakrame tasya somatvaṃ bhāvitātmanaḥ .


somaḥ susrāva netrābhyāṃ daśa vā dyotayan diśaḥ ..5..

taṃ garbhaṃ vidhinādiṣṭā daśa devyo dadhustadā .


sametya dhārayāmāsurna ca tāḥ samaśaknuvan ..6..

sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prabhānvitaḥ .


yathāvabhāsayaṃllokāñjhītāṃśuḥ sarvabhāvanaḥ ..7..

yadā na dhāraṇe śaktāstasya garbhasya tāḥ striyaḥ .


tataḥ sa tābhiḥ śītāṃśurnipapāta vasundharām ..8..

patantaṃ somamālokya brahmā lokapitāmahaḥ .


rathamāropayāmāsa lokānāṃ hitakāmyayā ..9..
sa hi devamayo viprā dharmmārthī satyasaṅgaraḥ .
yukto vājisahasreṇa siteneti hi naḥ śrutam ..2.28.10..

tasminnipatite devāḥ putre'treḥ paramātmani .


tuṣṭuvurbrahmaṇaḥ putrāḥ mānasāḥ sapta viśrutāḥ ..11..

tatraivāṅgirasastasya bhṛgoścaivātmajastathā .
ṛgbhiryajurbhirbahubhiratharvāṅgirasairapi ..12..

tataḥ saṃstūyamānasya tejaḥ somasya bhāsvataḥ .


āpyāyamānaṃ lokāṃstrīn bhāvayāmāsa sarvvaśaḥ ..13..

samena rathamukhyena sāgarāntāṃ vasundharām .


triḥsaptakṛtvo vipula ścakārābhipradakṣiṇam ..14..

tasya yaccāpi tattejaḥ pṛthivīmanvapadyata .


oṣadhyastāḥ samudbhūtāstejasā saṃjvalantyuta ..15..

tābhirdhāryatyayaṃ lokān prajāścāpi caturvidhāḥ .


poṣṭā hi bhagavān somo jagato hi dvijottamāḥ ..16..

sa labdhatejāstapasā saṃstavaistaiśca karmmabhiḥ .


tapastepe mahābhāgaḥ pajhānāṃ daśatīrdaśa ..17..

hiraṇyavarṇā yā devyo dhārayantyātmanā jagat .


vibhustāsāmbhavetsomaḥ prakhyātaḥ svena karmmaṇā ..18..

tatastasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ .


bījauṣadhiṣu viprāṇāmapāñca dvijasattamāḥ ..19..

so'bhiṣikto mahātejā mahārājyena rājarāṭ .


lokānāṃ bhāvayāmāsa svabhāvāttapatāṃ varaḥ ..2.28.20..

saptaviṃśatirindostu dākṣāyaṇyo mahāvratāḥ .


dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ ..21..

sa tatprāpya mahadrājayaṃ somaḥ somavatāṃ prabhuḥ .


samājajñe rājasūyaṃ sahasraśatadakṣiṇam ..22..

hiraṇyagarbhaścodgātā brahmā brahmatvameyivān .


sadasyastatra bhagavān harirnārāyaṇaḥ prabhuḥ .
..sanatkumārapramukhairādyairbrahmarṣibhirvṛtaḥ ..23..

dakṣiṇāmadadatsomastrīllom̐ kāniti naḥ śrutam .


tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaśca vai dvijāḥ ..24..

taṃ sinī ca kuhūścaiva vapuḥ puṣṭiḥ prabhāvasuḥ .


kīrttirdhṛtiśca lakṣmīśca nava devyaḥ siṣevire ..25..

prāpyāvabhṛthamavyagraḥ sarvvadevarṣipūjitaḥ .
atirājātirājendro daśadhātāpayaddiśaḥ ..26..
tadā tat prāpya duṣprāpamaiśvaryamṛṣisaṃstutam .
sa vibhramamatirviprā vinaye vinayo hataḥ ..27..

bṛhaspateḥ sa vai bhāryāntārāṃ nāma yaśasvinīm .


jahāra sahasā sarvvānavamatyāṅgiraḥsutān ..28..

sa yācyamāno devaiśca tathā devarṣibhiśca ha .


naiva vyasarjayattārāṃ tasmāyāṅgirase tadā ..29..

uśanāstasya jagrāha pārṣṇimaṅgiraso dvijāḥ .


sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ ..2.28.30..

tena snehena bhagavān rudrastasya bṛhaspateḥ .


pārṣṇigrāho'bhavaddevaḥ pragṛhyājagavandhanuḥ ..31..

tena brahmarṣimukhyebhyaḥ paramāstraṃ mahātmanā .


uddiśya devānutsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ ..32..

tatra tadyuddhamabhavat pratyakṣantārakāmayam .


devānāṃ dānavānāñca lokakṣayakaraṃ mahat ..33..

tatra śiṣṭāstrayo devāstuṣitāścaiva ye smṛtāḥ .


brahmāṇaṃ śaraṇaṃ jagmurādidevaṃ pitāmaham ..34..

tato nivāryośanasaṃ rudraṃ jyeṣṭhañca śaṅkaram .


dadāvāṅgirase tārāṃ svayameva pitāmahaḥ ..35..

antarvatnīṃ ca tāṃ dṛṣṭvā tārāntārādhipānanām .


garbhamutsṛjase na tvaṃ vipraḥ prāha bṛhaspatiḥ ..36..

madīyāyāṃ tanau yonau garbho dhāryaḥ kathañcana .


atho nāvasṛjattantu kumāraṃ dasyuhantamam ..37..

īṣikāstambamāsādya jvalantamiva pāvakam .


jātamātro'tha bhagavān devānāmākṣipadvapuḥ ..38..

tataḥ saṃśayamāpannāstārāmakathayan surāḥ .


satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ ..39..

hrīyamāṇā yadā devānnāha sā sādhvasādhu vā .


tadā tāṃ śaptumārabdhaḥ kumāro dasyuhantamaḥ ..2.28.40..

sannivārya tadā brahmā tārāṃ candrasya saṃśayaḥ .


yadatra tathyantadbrūhi tāre kasya sutastvayam ..41..

sā prāñjaliruvācedaṃ brahmāṇaṃ varadaṃ prabhum .


somasyeti mahātmānaṃ kumārandasyuhantamam ..42..

tataḥ sa tamupāghāya somo dātā prajāpatiḥ .


budha ityakaronnāma tasya putrasya dhīmataḥ ..43..
pratipūrvvañca gamane samabhyuttiṣṭhate budhaiḥ .
utpādayāmāsa tadā putraṃ vai rājaputrikā ..44..

tasya putro mahātejā babhūvailaḥ purūravāḥ .


urvaśyāṃ jajñire tasya putrāḥ ṣaṭ sumahaujasaḥ ..45..

prasahya dharṣitastatra vivaśo rājayakṣmaṇā .


tato yakṣmābhibhūtastu somaḥ prakṣīṇamaṇḍalaḥ .
jagāma śaraṇāyātha pitaraṃ so'trimeva tu ..46..

tasya tatpāpaśamanaṃ cakārātrirmahāyaśāḥ .


sa rājayakṣmaṇā muktaḥ śriyā jajvāla sarvvaśaḥ ..47..

etatsomasya vai janma kīrttitaṃ dvijasattamāḥ .


vaṃśantasya dvijaśreṣṭhāḥ kīrtyamānaṃ nibodhata ..48..

dhanyamārogyamāyuṣyaṃ puṇyaṃ kalmaṣaśodhanam .


somasya janma śrutvaiva sarvapāpaiḥ pramucyate ..49.. 90.49

iti śrīmahāpurāṇe vāyuprokte śomotpattirnāmāṣṭāviṃśo'dhyāyaḥ ..28..

..91..

..sūta uvāca ..

somasya tu budhaḥ putro budhasya tu purūravāḥ .


tejasvī dānaśīlaśca yajvā vipuladakṣiṇaḥ ..1..

brahmavādī parākrāntaḥ śatrubhiryudhi durjayaḥ .


āharttā cāgnihotrasya yajvanāñca dadau mahīm ..2..

satyavāk karmmabuddhiśca kāntaḥ saṃvṛtamaithunaḥ .


atīva putro lokeṣu rūpeṇāpratimo'bhavat ..3..

taṃ brahmavādinaṃ dāntaṃ dharmajñaṃ satyavādinam .


urvaśī varayāmāsa hitvā mānaṃ yaśasvinī ..4..

tayā sahāvasadrājā daśavarṣāṇi cāṣṭa ca .


sapta ṣaṭ sapta cāṣṭau ca daśa cāṣṭau ca vīryavān ..5..

vane caitrarathe ramye tathā mandākinītaṭe .


alakāyāṃ viśālāyāṃ nandane ca vanottame ..6..

gandhamādanapādeṣu meruśrṛṅge nagottame .


uttarāṃśca kurūn prāpya kalāpagrāmameva ca ..7..

eteṣu vanasukhyeṣu surairācariteṣu ca .


urvaśyā sahito rājā reme paramayā mudā ..8..

..ṛṣaya ūcuḥ ..
gandharvā corvaśī devī rājānaṃ mānuṣaṃ katham .
devānutsṛjya samprāptā tanno brūhi bahuśruta ..9..

..sūta uvāca ..

brahmaśāpābhibhūtā sā mānuṣaṃ samupasthitā .


ailaṃ tu taṃ varārohā samayena vyavasthitā ..2.29.10..

ātmanaḥ śāpamokṣārthaṃ niyamaṃ sā cakāra tu .


anagnadarśanañcaiva akāmāta saha maithunam ..11..

dvau meṣau śayanābhyāśe sa tāvad vyavatiṣṭhate .


ghṛtamātraṃ tathāhāraḥ kālamekantu pārthiva ..12..

yadyeṣa samayo rājan yāvatkālañca te dṛḍham .


tāvatkālantu vatsyāmi eṣa naḥ samayaḥ kṛtaḥ ..13..

tasyāstaṃ samayaṃ sarvaṃ sa rājā paryapālayat .


evaṃ sā cāvasat tasmin purūravasi bhāminī ..14..

varṣāṇyatha catuḥṣaṣṭiṃ tadbhaktyā śāpamohitā .


urvaśī mānuṣaṃ prāptā gandharvvā ścintayānvitāḥ ..15..

gandharvvā ūcuḥ .
cintayadhvaṃ mahābhāgā yathā sā tu varāṅganā .
āgacchettu punarddevānurvaśī svargabhūṣaṇā ..16..

tato viśvāvasurnāma tatrāha vadatāṃ varaḥ .


tayā tu samayastatra kriyamāṇo mato'naghaḥ ..17..

samayanyutkramāt sā vai rājānaṃ tyakṣyate yathā .


tadahaṃ vacmi vaḥ sarvaṃ yathā tyakṣyati sā nṛpam ..18..

sahasā yogameṣyāmi yuṣmākaṃ kāryasiddhaye .


evamuktvā gatastatra pratiṣṭhānaṃ mahāyaśāḥ ..19..

sa niśāyāmathāgamya meṣamekaṃ jahāra vai .


mātṛvadvarttate sā tu meṣayoścāruhāsinī ..2.29.20..

gandharvāgamanaṃ jñātvā śayanasthā yaśasvinī .


rājānamabravītsā tu putro me hriyateti vai ..21..

evamukto viniścitya nagnastiṣṭhati vai nṛpaḥ .


nagnaṃ drakṣyati māṃ devī samayo vitatho bhavet ..22..

tato bhūyastu gandharvvā dvitīyaṃ meṣamādaduḥ .


dvitīye'pahṛte meṣe ailaṃ devī tamabravīt ..23..

putrau mama hṛtau rājannanāthāyā iva prabho .


evamuktastadotthāya nagno rājā pradhāvitaḥ ..24..
meṣābhyāṃ padavīṃ rājan gandharvvairvyutthitāmatha .
utpāditā tu mahatī māyā tadbhavanaṃ mahat ..25.. 91.24

prakāśitantu sahasā tato nagnamavekṣya sā .


nagnaṃ dṛṣṭvā tiro'bhūtsā apsarā kāmarūpiṇī ..26..

tirobhūtāntu tāṃ jñātvā gandharvāstatra tāvubhau .


meṣau tyaktvā ca te sarve tatraivāntarhitābhavan ..27..

utsṛṣṭāvuraṇau dṛṣṭvā rājā gṛhyāgataḥ prabhuḥ .


apaśyaṃstāṃ tu vai rājā vilalāpa suduḥkhitaḥ ..28..

cacāra pṛthivīṃ caiva mārgamāṇastatastataḥ .


athāpaśyacca tāṃ rājā kurukṣetre mahābalaḥ ..29..

plakṣatīrthe puṣkariṇyāṃ vigāḍhenāmbunāplutām .


krīḍantīmapsarobhiśca pañcabhiḥ saha śobhanām ..2.29.30..

apaśyatsā tataḥ subhrū rājānamavidūrataḥ .


urvaśī tāḥ sakhīḥ prāha ayaṃ sa puruṣottamaḥ ..31..

yasminnahamavātsaṃ hi darśayāmāsa taṃ nṛpam .


tata āvirbabhūvustāḥ pañcacūḍāpsarāstu tāḥ ..32..

dṛṣṭvā tu rājā tāṃ prītaḥ pralāpān kurute bahūn .


āyāhi tiṣṭha manasā ghore vacasi tiṣṭha he ..33..

evamādīni sūkṣmāṇi parasparamabhāṣata .


urvvaśī tvabravīccailaṃ sagarbhāhaṃ tvayā prabho ..34..

saṃvatsarāt kumāraste bhavitā nava saṃśayaḥ .


niśāmekāntu vai rājā hyavasattu tayā saha ..35..

samprahṛṣṭo jagāmātha svapurantu mahāyaśāḥ .


gate saṃvatsare rājā urvvaśīṃ punarāgamat ..36..

uṣitvā tu tayā sārddhamekarātraṃ mahāmanāḥ .


kāmārttaścā bravīddīno bhava nityaṃ mameti vai ..37..

urvvaśyathābravīccailaṃ gandharvāste varaṃ daduḥ .


taṃ vṛṇīṣva mahārāja brūhi caitāṃstvameva hi ..38..

vṛṇe nityaṃ hi sālokyaṃ gandharvāṇāṃ mahātmanām .


tathetyuktvā varaṃ vavre gandharvāśca tathāstviti ..39..

sthālīmagneḥ pūrayitvā gandharvvāśca tamabruvan .


anena iṣṭvā lokantaṃ prāpsyasi tvaṃ narādhipa ..2.29.40..

tamādāya kumārantu nagarāyopacakrame .


niḥkṣipya tamaraṇyāñca sa putrantu gṛhaṃ yayau ..41..
punarādāya dṛśyāgnimaśvatthaṃ tatra dṛṣṭavān .
samīpatastu taṃ dṛṣṭvā hyaśvatthaṃ tatra vismitaḥ ..42..

gandharvvebhyastathākhyātumagninā gāṃ gatastu saḥ .


śrutvā tamarthamaśilamaraṇiṃ tu samādiśat ..43..

aśvatthādaraṇiṃ kṛtvā mathitvāgniṃ yathāvidhi .


teneṣṭvā tu salokaṃ naḥ prāpsyasi tvaṃ narādhipa .
mathitvāgniṃ tridhā kṛtvā hyayajatsa narādhipaḥ ..44..

iṣṭvā yajñairbahuvidhairgatasteṣāṃ salokatām .


vāsāya ca sa gandharvvastretāyāṃ sa mahārathaḥ .
eko'gniḥ pūrvamāsīdvai ailastrīṃstānakalpayat ..45..

evaṃprabhāvo rājāsīdailastu dvijasattamāḥ .


deśe puṇyatame caiva maharṣibhiralaṃkṛte ..46..

rājyaṃ sa kārayāmāsa prayāge pṛthivī patiḥ .


uttare yāmune tīre pratiṣṭhāne mahāyaśāḥ ..47..

tasya putrā babhūvurhi ṣaḍindropamatejasaḥ .


gandharvvaloke viditā āyurddhīmānamāvasuḥ ..48..

viśvāyuśca śatāyuśca gatāyuścorvaśīsutāḥ .


amāvasostu vai jāto bhīmo rājātha viśvajit ..49..

śrīmān bhīmasya dāyādo rājāsītkāñcanaprabhaḥ .


vidvāṃstu kāñcanasyāpi suhotro'bhūnmahābalaḥ ..2.29.50.. 91.53

suhotrasyābhajjahnuḥ keśikāgarbhasambhavaḥ .
pratigatya tato gaṅgā vitato yajñakarmmaṇi ..51..

plāvayāmāsa taṃ deśaṃ bhāvino'rthasya darśanāt .


gaṅgayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ ..52..

sauhotrirvaradaḥ kruddho gaṅgāṃ saṃraktalocanaḥ .


asya gaṅge'valepasya sadyaḥ phalamavāpnuhi ..53..

etatte viphalaṃ sarvvaṃ pītamambhaḥ karomyaham .


rājarṣiṇā tataḥ pītāṃ gaṅgāṃ dṛṣṭvā surarṣayaḥ ..54..

upaninyurmahābhāgā duhitṛtvena jāhnavīm .


yauvanāśvasya pautrīntu kāverīñjahnurāvahat ..55..

yuvanāśvasya śāpena gaṅgā yena vinirmame .


kāverīṃ saritāṃ śreṣṭhāṃ jahnubhāryyāmaninditām ..56..

jahnuśca dayitaṃ putraṃ suhotraṃ nāma dhārmikam .


kāveryyāṃ janayāmāsa ajakastasya cātmajaḥ ..57..
ajakasya tu dāyādo balākāśvo mahāyaśāḥ .
babhūvuśca gayaḥ śīlaḥ kuśastasyātmajaḥ smṛtaḥ ..58..

kuśaputrā babhūvuśca catvāro vedavarcasaḥ .


kuśāśvaḥ kuśanābhaśca amūrttārayaśovasuḥ ..59..

kuśastambastapastepe putrārthī rājasattamaḥ .


pūrṇe varṣasahasre vai śatakratumapaśyata ..2.29.60..

tamugratapasaṃ dṛṣṭvā sahasrākṣaḥ purandaraḥ .


samarthaḥ putrajanane svayamevāsya śāśvataḥ ..61..

putratvaṃ kalpayāmāsa svayameva purandaraḥ .


gādhirnāmābhavatputraḥ kauśikaḥ pākaśāsanaḥ ..62..

paurukutsābhavadbhāryā gādhistasyāmajāyata .
pūrvvaṃ kanyāṃ mahābhāgāṃ nāmnā satyavatīṃ śubhām .
tāṃ gādhiputraḥ kāvyāya ṛcīkāya dadau prabhuḥ ..63..

tasyāṃ putrastu vai bharttā bhārgavo bhṛgunandanaḥ .


putrārthe sādhayāmāsa caruṃ gādhestathaiva ca ..64..

tathā cāhūya sudhṛtiṛcīko bhārgavastadā .


upayojyaścarurayaṃ tvayā mātrā ca teśubhe ..65..

tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ .


ajeyaḥ kṣatriyairyuddhe kṣatriyarṣabhasūdanaḥ ..66..

tavāpi putraṃ kalyāṇi dhṛtintaṃ tapodhanam .


śamātmakaṃ dvijaśreṣṭhaṃ carureṣa vidhāsyati ..67..

evamuktvā tu tāṃ bhāryyāmṛcīko bhṛgunandanaḥ .


tapasyābhirato nityamaraṇyaṃ praviveśa ha ..68..

gādhiḥ sadārastu tadā ṛcīkāśramamabhyagāt .


tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ ..69..

carudvayaṃ gṛhītvā tu ṛṣeḥ satyavatī sadā .


bhartturvacanamavyagrā hṛṣṭā mātre nyavedayat ..2.29.70..

mātā tu tasyai daivena duhitre svaṃ caruṃ dadau .


tasyāścarumathājñānādātmanaḥ sā cakāra ha ..71..

atha satyavatī garbhaṃ kṣatriyāntakaraṃ śubham .


dhārayāmāsa dīptena vapuṣā ghoradarśanā ..72..

tamṛcīkastato dṛṣṭvā yogenāpyanumṛśya ca .


tadābravīddvijaśreṣṭhaḥ svāṃ bhāryyāṃ varavarṇinīm ..73..

mātuḥ siddhyati te bhadre caruvyatyāsahetunā .


janiṣyati hi putraste krūrakarmātidāruṇaḥ ..74..
mātā janiṣyate vāpi tathābhūtaṃ tapodhanam .
viśvaṃ hi brahma tapasā mayā tatra samarpitam ..75.. 91.78

evamuktā mahābhāgā bhartrā satyavatī tadā .


prasādayāmāsa patiṃ suto me nedṛśo bhavet .
brāhmaṇāpasadastvanya ityukto munirabravīt ..76..

naiṣa saṅkalpitaḥ kāmo mayā bhadre tathā tvayā .


ugrakarmā bhavet putraḥ piturmātuśca kāraṇāt ..77..

punaḥ satyavatī vākyamevamuktābravīdidam .


iccham̐ llokānapi mune sṛjethāḥ kiṃ punaḥ sutam ..78..

śamātmakamṛjuṃ bharttaḥ putraṃ me dātumarhasi .


kāmamevaṃvidhaḥ putro mama syāttu vada prabho ..79..

mayyanyathā na śakyaṃ vai kartumeva dvijottama .


tataḥ prasādamakarot sa tasyāstapaso balāt ..2.29.80..

putre nāsti viśeṣo me pautre vā varavarṇini .


tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati ..81..

tasmāt satyavatī putraṃ janayāmāsa bhārgavam .


tapasyabhiratandāntaṃ jamadagniḥ śamātmakam ..82..

bhṛgoścaruviparyāse raudravaiṣṇavayoḥ purā .


yamanādvaiṣṇavasyāgnerjamadagnirajāyata ..83..

viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ .


prāpya brahmarṣisahito (savitā) jagāma brahmaṇāvṛtaḥ ..84..

sā hi satyavatī puṇyā satyavrataparāyaṇā .


kauśikīti samākhyātā pravṛtteyaṃ mahānadī ..85..

parisrutā mahābhāgā kauśikī saritāṃ varā .


ikṣvākuvaṃśe tvabhavatsuveṇurnāma pārthivaḥ ..86..

tasya kanyā mahābhāgā kāmalī nāma reṇukā .


reṇu kāyāntu kāmalyāṃ tapodhṛtisamanvitaḥ .
ārcīko janayāmāsa jamadagniḥ sudāruṇam ..87..

sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam .


rāmaṃ kṣatriya hantāraṃ pradīptamiva pāvakam ..88..

aurvvasyaivamṛcīkasya satyavatyāṃ mahāmanāḥ .


jamadagnistato vīryyājjajñe brahmavidāṃ varaḥ .
madhyamaśca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ ..89..

viśvāmitrastu dharmātmā nāmnā viśvarathaḥ smṛtaḥ .


jajñe bhṛguprasādena kauśikādvaṃśavarddhanaḥ ..2.29.90..
viśvāmitrasya putrastu śunaḥśepho'bhavanmuniḥ .
hariścandrasya yajñe tu paśutve niyutaḥ savai .
devairdattaḥ sa vai yasmāddevarātastato'bhavat ..91..

viśvāmitrasya putrāṇāṃ śunaḥ śepho'grajaḥ smṛtaḥ .


madhucchando nayaścaiva kṛtadevau dhruvāṣṭakau ..92..

kacchapaḥ pūraṇaścaiva viśvāmitrasutāstu vai .


teṣāṃ gotrāṇi bahudhā kauśikānāṃ mahātmanām ..93..

pārthivā devarātāśca yājñavalkyā samarṣaṇāḥ .


udumbarā udumlānāstārakā yamamuñcatāḥ ..94..

lohiṇyo reṇavaścaiva tathā kārīṣavaḥ smṛtāḥ .


babhravaḥ pāṇinaścaiva dhyāvajapyāstathaiva ca ..95..

śālāvatyā hiraṇyākṣāḥ syaṅkṛtā gālavāḥ smṛtāḥ .


devalā yāmadūtāśca śālaṅkāyanabāṣkalāḥ ..96..

dadāti bādarāścānye viśvāmitrasya dhīmataḥ .


..ṛṣyantaravivāṅyāste bahavaḥ śauśikāḥ smṛtāḥ ..97..

kauśikāsośrumāścaiva tathānye saidhavāyanāḥ .


pauroravasya puṇyasya brahmarṣeḥ kauśikasya tu ..98..

dṛṣadvatīsutaścāpi viśvāmitrāttathāṣṭakaḥ .
aṣṭakasya suto yo hi prokto jahnugaṇomayā ..99..

..ṛṣaya ūcuḥ ..

kiṃ lakṣaṇena dharmeṇa tapaseha śrutena vā .


brāhmaṇyaṃ samanuprāptaṃ viśvāmitrādibhirnṛpaiḥ ..2.29.100.. 91.104

yena yonābhidhā nena brāhmaṇyaṃ kṣatriyā gatāḥ .


viśeṣaṃ jñātumicchāmi tapasā dānatastathā ..101..

evamuktastato vākyamabravīdidamarthavat .
anyāyopagatairdravyairāhṛtya yajane dhiyā .
dharmābhikāṃkṣī yajate na dharmaphalamaśnute ..102..

dharmmaṃ caitaṃ samākhyāya pāpātmā puruṣādhamaḥ .


dadāti dānaṃ viprebhyo lokānāṃ dambhakāraṇāt ..103..

japaṃ kṛtvā tathā tīvraṃ dhanalobhānniraṅkuśaḥ .


rāgamohānvito hyante pāvanārthaṃ dadāti yaḥ ..104..

tena dattāni dānāni aphalāni bhavantyuta .


tasya dharmmapravṛttasya hiṃsakasya durātmanaḥ ..105..

evaṃ labdhvā dhanaṃ mohāddadato yajataśca ha .


sakliṣṭakarmaṇo dānaṃ na tiṣṭhati durātmanaḥ ..106..
nyāyāgatānāṃ dravyāṇāṃ tīrthe sampratipādanam .
kāmānanabhisandhāya yajate ca dadāti ca ..107..

sa dānaphalamāpnoti tacca dānaṃ sukhodayam .


dānena bhogānāpnoti svargaṃ satyena gacchati ..108..

tapasā tu sutaptena lokān viṣṭabhya tiṣṭhati .


viṣṭabhya sa tu tejasvī lokeṣvānantyamaśnute ..109..

dānācchreyāṃstathā yajño yajñācchreyastathā tapaḥ .


saṃnyāsastapasaḥ śreyāṃstasmājjñānaṃ guruḥ smṛtam ..2.29.110..

śrṛyante hi tapaḥsiddhāḥ kṣātropetā dvijātayaḥ .


viśvāmitro narapatirmāndhātā saṃkṛtiḥ kapiḥ ..111..

kapeśca purukutsaśca satyaścānṛhavānṛthuḥ

ārṣṭiṣeṇo'mīḍhaśca bhāgānyonyastathaiva ca ..112..

kakṣīvaścaiva śijayastathānye ca mahārathāḥ .


rathītaraśca rundaśca viṣṇuvṛddhādayo nṛpāḥ ..113..

kṣātropetāḥ smṛtā hyete tapasā ṛṣitāṅgatāḥ .


ete rājarṣayaḥ sarvve siddhiṃ sumahatīṅgatāḥ .
ata ūrddhvaṃ pravakṣyāmi ayorvaṃśaṃ mahātmanaḥ ..114.. 91.118

iti śrīmahāpurāṇe vāyuprokte candravaṃśakīrtanaṃ nāmonatriśo'dhyāyaḥ ..2.29..

..92..

..sūta uvāca ..

ete putrā mahātmānaḥ pañcaivāsan mahābalāḥ .


svarbhānutanayā viprāḥ prabhāyāṃ jajñire nṛpāḥ ..1..

nahuṣaḥ prathamasteṣāṃ putradharmmā tataḥ smṛtaḥ .


dharmmavṛddhātmajaścaiva sutahotro mahāyaśāḥ ..2..

sutahotrasya dāyādāstrayaḥ paramadhārmmikāḥ .


kāśaḥ śalaśca dvāvetau tathā gṛtsamadaḥ prabhuḥ ..3..

putro gṛtsamadasyāpi śunako yasya śaunakaḥ .


brāhmaṇāḥ kṣatriyāścaiva vaiśyāḥ śūdrāstathaiva ca ..4..

etasya vaṃśe sambhūtā vicitraiḥ karmmabhirdvijāḥ .


śalātmajo hyārṣṭiṣeṇaścarantastasya cātmajaḥ ..5..

śaunakāścārṣṭiṣeṇāśca kṣātropetā dvijātayaḥ .


kāśasya kāśayo rāṣṭaḥ putro dīrghatapāstathā ..6..
dharmmaśca dīrghatapaso vidvān dhanvantaristataḥ .
tapasā sumahātejā jāto vṛddhasya dhīmataḥ .
athainamṛṣayaḥ procuḥ ..sūtaṃ vākyamimaṃ punaḥ ..7..

..ṛṣaya ūcuḥ ..

kathaṃ dhanvantarirddevo mānuṣeṣviha jajñivān .


etadveditumicchāmastato brūhi priyaṃ tathā ..8..

..sūta uvāca ..

dhanvantareḥ sambhavo'yaṃ śrūyatāmiha vai dvijāḥ .


sa sambhūtaḥ samudrānte mathyamāne'mṛte purā ..9..

utpannaḥ sakalāt pūrvvaṃ sarvvataśca śriyāvṛtaḥ .


sarvvasaṃsiddhakāyaṃ taṃ dṛṣṭvā viṣṭambhitaḥ sthitaḥ .
ajastvamiti hovāca tasmādajastu saḥ smṛtaḥ ..2.30.10..

ajaḥ provāca viṣṇuṃ taṃ tanayo'smi tava prabho .


vidhatsva bhāgaṃ sthānañca mama loke surottama ..11..

evamuktaḥ sudṛṣṭvā tu tathā provāca sa prabhuḥ .


kṛto yajñavibhāgastu yajñiyaurhe suraistathā ..12..

vedeṣu vidhiyuktañca vidhihotraṃ maharṣibhiḥ .


na śakyamiha homo vai tulyaṃ karttuṃ kadācana ..13..

arvāksuto'si he deva nāmamantro'si vai prabho .


dvitīyāyāntu sambhūtyāṃ loke khyātiṅgamiṣyasi ..14..

aṇimādiyutā siddhirgarbhasthasya bhaviṣyati .


tenaiva ca śarīreṇa devatvaṃ prāpsyasi prabho .
cārumantrairghṛtairgandhairyakṣyanti tvāṃ dvijātayaḥ ..15..

atha ca tvaṃ punaścaiva āyurvedaṃ vidhāsyasi .


avaśyambhāvī hyartho'yaṃ prāgdiṣṭastvabjayoninā ..16..

dvitīyaṃ dvāparaṃ prāpya bhavitā tvaṃ na saṃśayaḥ .


tasmāt tasmai varaṃ dattvā viṣṇurantardaghe tataḥ ..17..

dvitīye dvāpare prāpte saunahotraḥ sa kāśirāṭ .


putrakāma stapastepe nṛpo dīrghatapāstathā ..18..

ajaṃ devantu putrārthe hyārirādhayiṣurnṛpaḥ .


vareṇa cchandayāmāsa prīto dhanvantarirnṛpam ..19..

nṛpa uvāca ..

bhagavan yadi tuṣṭastvaṃ putro me dhṛtimān bhava .


tatheti samanujñāya tatraivāntaradhīyata ..2.30.20..
tasya gehe samutpanno devo dhanvantaristadā .
kāśirājo mahārājaḥ sarvvarogapraṇāśanaḥ ..21..

āyurvedaṃ bharadvājaścakāra sabhiṣakkriyam .


tamaṣṭadhā punarvyasya śiṣyebhyaḥ pratyapādayat ..22..

dhanvantarisutaścāpi ketumāniti viśrutaḥ .


atha ketumataḥ putro vibho bhīmaratho nṛpaḥ .
divodāsa iti khyāto vārāṇasyadhipo'bhavat ..23..

etasminneva kāle tu purīṃ vārāṇasīṃ purā .


śūnyāṃ viveśayāmāsa kṣeṇako nāma rākṣasaḥ ..24..

śaptā hi sā purī pūrvvaṃ nikumbhena mahātmanā .


śūnyā varṣasahasraṃ vai bhavitrīti punaḥ punaḥ ..25..

tasyāntu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ .


viṣayānte purīṃ ramyāṃ gomatyāṃ sannyaveśayat ..26..

ṛṣa ūcuḥ ..

vārāṇasīṃ kimarthantāṃ nikumbhaḥ śaptavān purā .


nikumbhaścāpi dharmmātmā siddhakṣetraṃ śaśāpa yaḥ ..27..

..sūta uvāca ..

divodāsastu rājarṣirnagarīṃ prāpya pārthivaḥ .


vasate sa mahātejāḥ sphītāyāṃ vai narādhipaḥ ..28..

etasminneva kāle tu kṛtadāro maheśvaraḥ .


devyāḥ sa priyakāmastu vasānaśca surāntike ..29..

devājñayā pāriṣadā viśvarūpāstapodhanāḥ .


pūrvoktai rūpaviśeṣastoṣayanti maheśvarīm ..2.30.30..

hṛṣyati tairmahādevo menā naiva tu hṛṣyati .


jugupsate sā nityañca devaṃ devīṃ tathaiva ca ..31..

mama pārśve tvanācārastava bharttā maheśvaraḥ .


daridraḥ sarva eveha akliṣṭaṃ laḍate'naghe ..32..

mātrā tathoktā vacasā strīsvabāvānnacākṣamat .


smitaṃ kṛtvā tu varadā harapārśvamathāgamat ..33..

viṣaṇṇavadanā devī mahādevamabhāṣata .


neha vatsyāmyahaṃ deva naya māṃ svaṃ niveśanam ..34..

tathoktastu mahādevaḥ sarvāṃllokānavekṣya ha .


vāsārthaṃ rocayāmāsa pṛthivyāṃ tu dvijottamāḥ .
vārāṇasīṃ mahātejāḥ siddhakṣetraṃ maheśvaraḥ ..35..
divo dāsena tāṃ jñātvā niviṣṭānnagarīṃ bhavaḥ .
pārśvāsthaṃ sa samāhūya gaṇeśaṃ kṣemakaṃ bravīt ..36..

gaṇeśvara purīṅgatvā sūnyāṃ vārāṇasīṃ kuru .


mṛdunā cābyupāyena ativīryaḥ sa pārthivaḥ ..37..

tato gatvā nikumbhastu purīṃ vārāṇasīṃ purā .


svapne sandarśayāmāsa maṅkanaṃ nāma nāpitam ..38..

śreyaste'haṃ kariṣyāmi sthānaṃ me rocayānagha .


madrūpāṃ pratimāṃ kṛtvā nagaryyante niveśaya ..39..

tathā svapne yathā dṛṣṭaṃ sarvaṃ kāritavān dvijāḥ .


nagarīdvāryanujñāpya rājānantu yathāvidhi ..2.30.40..

pūjā tu mahatī caiva nityameva prayujyate .


gandhairdhūpaiśca mālyaiśca prekṣaṇīyaistathaiva ca ..41..

annapradānayuktaiśca atyadbhutamivābhavat .
evaṃ sampūjyate tatra nityameva gaṇeśvaraḥ ..42..

tato varasahasrāṇi nagarāṇāṃ prayacchati .


putrān hiraṇyamāyūṃṣi sarvvakāmāṃstathaiva ca ..43..

rājñastu mahiṣī śreṣṭhā suyaśā nāma viśrutā .


putrārthamāgatā sādhvī rājñā devī pracoditā ..44..

pūjāntu vipulāṃ kṛtvā devī putrānayācata .


punaḥ punarathāgamya bahuśaḥ putrakāraṇāt ..45..

na prayacchati putrāṃstu nikumbhaḥ kāraṇena tu .


rājā yadi tat krudhyeta tataḥ kiñcit pravarttate ..46..

atha dīrgheṇa kālena krodho rājānamāviśat .


bhūtaṃ tvidaṃ mahādvāri nagarāṇāṃ prayacchati ..47..

prītyā varāṃśca śataśo na kiñcittu pravarttate .


māmakaiḥ pūjyate nityaṃ nagaryāṃ mama caiva tu ..48..

tatrārccitaśca bahuśo devyā me tatra kāraṇāt .


na dadāti ca putraṃ me kṛtaghno bahubhojanaḥ ..49..

ato nārhati pūjāntu matsakāśāt kathañcana .


tasmāttu nāśayiṣyāmi tasya sthānaṃ durātmanaḥ ..2.30.50..

evaṃ tu saviniścitya durātmā rāja kilbiṣī .


sthānaṃ gaṇapatestasya nāśayāmāsa durmatiḥ ..51..

bhagnamāyatanaṃ dṛṣṭvā rājānamagamat prabhuḥ .


yasmādṛte'parādhaṃ me tvayā sthānaṃ vinā śitam ..52..
akasmāt tu purī śūnyā bhavitrī te narādhipa .
tatastena tu śāpena śūnyā vārāṇasī tathā ..53..

śaptāṃ purīṃ nikumbhastu mahādevamathānayat .


śūnyāṃ purīṃ mahādevo nirmmame paramātmanā ..54..

tulyāṃ devavibhūtyāstu devyāścaiva mahātmanaḥ .


ramate tatra vai devī ramamāṇe maheśvaraḥ ..55..

na ratiṃ tatra vai devī labhate gṛhavismayāt .


devyāḥ krīḍārthamīśāno devo vākyamathābravīt ..56..

nāhaṃ veśma vimokṣyāmi avimuktaṃ hi me gṛham .


prahasyaināmathovāca avimuktaṃ hi me gṛham ..57..

nāhaṃ devi gamiṣyāmi gacchasveha ramāmyaham .


tasmāttadavimuktaṃ hi proktaṃ devena vai svayam ..58..

evaṃ vārāṇasī śaptā avimuktaṃ ca kīrttitam .


yasmin vasati vai devaḥ sarvadevanamaskṛtaḥ .
yugeṣu triṣu dharmātmā saha devyā maheśvaraḥ ..59..

antarddhānaṃ kalau yāti tatpurantu mahātmanaḥ .


antarhite pure tasmin purī sā vasate punaḥ ..2.30.60..

evaṃ vārāṇasī śaptā niveśaṃ punarāgatā .


bhadraśreṇyasya putrāṇāṃ śatamuttamadhanvinām ..61..

hatvā niveśayāmāsa divodāso narādhipaḥ .


bhadraśreṇyasya rājyantu hṛtantena balīyasā ..62..

bhadraśreṇyasya putrastu durdamo nāma nāmataḥ .


divodāsena bāleti ghṛṇayā sa vivarjitaḥ ..63..

divodāsādṝṣadvatyāṃ vīro jajñe pratarddanaḥ .


tena putreṇa bālena prahṛtaṃ tasya vai punaḥ ..64..

vairasyāntaṃ mahārājñā tadā tena vidhatsatā .


pratarddanasya putrau dvau vatso gargaśca viśrutaḥ ..65..

vatsaputro hyalarkastu sannatistasya cātmajaḥ .


alarkaṃ prati rājarṣirgītaślokau purātanau ..66..

ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca .
yuvā rūpeṇa sampanno hyalarkaḥ kāśisattamaḥ ..67..

lopāmudrā prasādena paramāyuravāptavān ..68..

śāpasyānte mahābāhurhatvā kṣemakarākṣasam .


ramyāmāvāsayāmāsa purīṃ vārāṇasīṃ nṛpaḥ ..69..
sannaterapi dāyādaḥ sunītho nāma dhārmikaḥ .
sunīthasya tu dāyādaḥ suketurnāma dhārmmikaḥ ..2.30.70..

suketutanayaścāpi dharmaketuriti śrutiḥ .


dharmaketostu dāyādaḥ satyaketurmahārathaḥ ..71..

satyaketusutaścāpi vibhurnāma prajeśvaraḥ .


suvibhustu vibhoḥ putraḥ sukumārastataḥ smṛtaḥ ..72..

sukumārasya putrastu dhṛṣṭaketuḥ sa dhārmmikaḥ .


dhuṣṭaketostu dāyādo veṇuhotraḥ prajeśvaraḥ ..73..

veṇuhotrasutaścāpi gārgyo vai nāma viśrutaḥ .


gārgyasya gargabhūmistu vātsyo vatsasya dhīmataḥ ..74..

brāhmaṇāḥ kṣatriyāścaiva tayoḥ putrāḥ sudhārmmikāḥ .


vikrāntā balavantaśca siṃhatulyaparākramāḥ ..75..

ityete kāśyapāḥ proktā rajerapi nibodhata .


rajeḥ putraśatānyāsan pañca vīryavato bhuvi .
rājeyamiti vikhyātaṃ kṣatramindrabhayāvaham ..76..

tadā daivāsure yuddhe samutpanne sudāruṇe .


devāścaivāsurāścaiva pitāmahamathābruvan ..77..

āvayorbhagavān yuddhe vijetā ko bhaviṣyati .


brūhi naḥ sarvvalokeśa śrotumicchāmahe vayam ..78..

brahmovāca ..

yeṣāmarthāya saṃgrāme rajirāttāyudhaḥ prabhuḥ .


yotsyate te vijeṣyanti trīllom̐ kānnātra saṃśayaḥ ..79..

rajiryatastato lakṣmīryato lakṣmīstato dhṛtiḥ .


yato dhṛtistato dharmo yato dharmastato jayaḥ ..2.30.80..

taddevā dānavāḥ sarve tataḥ śrutvā rajerjayam .


abhyayurjayamicchantaḥ stuvanto rājasattamam ..81..

te hṛṣṭamanasaḥ śarve rājānaṃ devadānavāḥ .


ūcurasmajjayāya tvaṃ gṛhāṇa varakārmukam ..82..

rajiruvāca ..

ahañjeṣyāmi no yuddhe devān śakrapurogamān .


indro bhavāmi dharmātmā tato yotsyāmi saṃyuge ..83..

dānavā ūcuḥ ..

asmākamindraḥ prahlādastasyārthe vijayāmahe .


asmistu samaye rājaṃstiṣṭhethādeva no'diteḥ ..84..
sa tatheti bruvanneva devairapyabhicoditaḥ .
bhaviṣyasīndro jitveti devairapi nimantritaḥ ..85..

jaghāna dānavān sarvvān samakṣaṃ vajrapāṇinaḥ .


sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī ..86..

nihatya dānavān sarvvān vyājahāra rajiḥ prabhuḥ .


taṃ tathā tu rajhiṃ tatra devaissaha śatakratuḥ ..87..

rajiputro'hamityuktvā punarevābravīdvacaḥ .
īndro'si rājan devānāṃ sarveṣānnātra saṃśayaḥ .
yasyāhamindraputraste khyātiṃ yāsyāmi śatruhan ..88..

sa tu śakravacaḥ śrutvā vañcitastena māyayā .


tathetyevābravīdrājā prīyamāṇaḥ śatakratum ..89..

tasmiṃstu devasadṛśe divaṃ prāpte mahīpatau .


dāyādyamindrādājahrurācāraṃ tanayā rajeḥ ..2.30.90..

tāni putraśatānyasya tacca sthānaṃ śacīpateḥ .


samakrāmanta bahudhā svargalokaṃ triviṣṭapam ..91..

tataḥ kāle bahutithe satīte mahābalaḥ .


hṛtarājyo'bravīcchakro hṛtabhāgo bṛhaspatim ..92..

badarīphalamātraṃ vai puroḍāśaṃ vidhatsva me .


brahmarṣe yena tiṣṭheyaṃ tejasāpyāyitastataḥ ..93..

brahman kṛśo'yaṃ vimanā hṛtarājyo hṛtāśanaḥ .


hataujā durbalo mūḍho rajiputraiḥ prasīda me ..94..

..bṛhaspatiruvāca ..

yadyevaṃ coditaḥ śakra tvayā syāṃ pūrvvameva hi .


nābhaviṣyat tvatpriyārthaṃ nākarttavyaṃ mamānagha ..95..

prayatiṣyāmi devendra taddhitārthaṃ mahādyute .


yathā bhāgañca rājyañca acirāt pratipatsyase ..96..

tathā śakra gamiṣyāmi mābhūtte viklavaṃ manaḥ .


tataḥ karmma cakārāsya tejaḥsaṃvarddhanaṃ mahat ..97..

teṣāñca buddhisaṃmohamakarodbuddhisattamaḥ .
te yadā sasutā mūḍhā rāgotpanna vidharmmiṇaḥ ..98..

brahmadviṣaśca saṃvṛttā hatavīryyaparākramāḥ .


tato lebhe suraiśvaryamaindrasthānaṃ tathottamam ..99..

hatvā rajisutān sarvānkāmakrodhaparāyaṇān .


ya idaṃ pāvanaṃ sthānaṃ pratiṣṭhānaṃ śatakratoḥ .
śrṛṇuyādvā rajervāpi na sa daurātmyamāpnuyāt ..2.30.100.. 92.99
iti śrīmahāpurāṇe vāyuprokte rajiyuddhaṃ nāma triṃśo'dhyāyaḥ ..30..

..93..

..ṛṣayaḥ ūcuḥ ..

marutena kathaṃ kanyā rājñe dattā mahātmanā .


kiṃvīryāśca mahātmāno jātā marutakanyakāḥ ..1..

..sūta uvāca ..

āhavan taṃ marutsomamannakāmaḥ prajeśvaram .


māsi māsi mahātejāḥ ṣaṣṭisaṃvatsarānnṛpaḥ ..2..

tena te marutastasya marutsomena toṣitāḥ .


akṣayyānnaṃ daduḥ prītāḥ sarvakāmaparicchadam ..3..

annaṃ tasya sakṛtpakvamahorātre na kṣīyate .


koṭiśo dīyamānaṃ ca sūryyasyodayanādapi ..4..

mitrājyotistu kanyāyāṃ marutasya ca dhīmataḥ .


tasmājjātā mahāsattvā dharmajñā mokṣadarśinaḥ ..5..

saṃnyasya gṛhadharmāṇi vairāgyaṃ samupasthitāḥ .


yatidharmamavāpyeha brahmabhūyāya te gatāḥ ..6..

anapāyastato jātastadā dharmapradattavān .


kṣatradharmastato jātaḥ pratipakṣo mahātapāḥ ..7..

pratipakṣasutaścāpi sañjayo nāma viśrutaḥ .


sañjayasya jayaḥ putro vijayastasya jagmivān ..8..

vijayasya jayaḥ putrastasya haryandvataḥ smṛtaḥ .


haryandutastato rājā sahadevaḥ pratāpavān ..9..

sahadevasya dharmātmā adīna iti viśrutaḥ .


adīnasya jayatsenastasya putro'tha saṃkṛtiḥ ..2.31.10..

saṃkṛterapi dharmātmā kṛtadharmā mahāyaśāḥ .


ityete kṣatra dharmāṇo nahuṣasya nibodhata ..11..

nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ .


utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ ..12..

yatiryayātiḥ saṃyātirāyātiḥ pañca tudvayaḥ .


yatirjyeṣṭhastu teṣāṃ vai yayātistu tato'varaḥ ..13..
kākutsthakanyāṃ gāṃ nāma lebhe patnīṃ yatistadā .
saṃyātirmo kṣamāsthāya brahmabhūto'bhavanmuniḥ ..14..

teṣāṃ madhye tu pañcānāṃ yayātiḥ pṛthivīpatiḥ .


devayānimuśanasaḥ sutāṃ bhāryāmavāpa ha ..15..

śarmiṣṭhā māsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ .


yaduṃ ca turvasuṃ caiva devayānirvyajāyata ..16..

druhyuñcānuñca pūruñca śarmiṣṭhā vārṣaparvaṇī .


ajījananmahāvīryān sutāndevasutopamān ..17..

rathantasmai dadau rudraḥ prītaḥ paramabhāsvaram .


asaṅgaṃ kāñcanaṃ divyamakṣayau ca maheṣudhī ..18..

yuktaṃ mano javairaśvairyena kanyāṃ samudvahat .


sa tena rathamukhyena jigāya ca tato mahīm ..19..

yayātiryudhi durddharṣo devadānavamānavaiḥ .


pauravāṇāṃ nṛpāṇāñca sarveṣāṃ so'bhavadrathaḥ ..2.31.20..

yovatsudeśaprabhavaḥ kauravo janamejayaḥ .


kuroḥ putrasya rājñastu rājñaḥ pārikṣitasya ha .
jagāma sa ratho nāśaṃ śāpādgārgyasya dhīmataḥ ..21..

gārgyasya hi sutaṃ bālaḥ sa rājā janamejayaḥ .


durbuddhirhiṃsayāmāsa lohagandhaṃ narādhipam ..22..

sa lohagandho rājarṣiḥ paridhāvannitastataḥ .


paurajānapadaistyakto na lebhe śarma karhicit ..23..

tataḥ sa duḥkhasantapto nālabhatsaṃvidaṃ kvacit .


śaśāpa hetukamṛṣiṃ śaraṇyaṃ vyathitastadā ..24..

īndroto nāma vikhyāto yo'sau munirudāradhīḥ .


yojayāmāsa cendrotaḥ śaunako janamejayam .
aśvamedhena rājānaṃ pāvanārthaṃ dvijottamaḥ ..25..

sa lohagandho vyanaśattasyāvasathametya ha .
sa ca divyo rathastasmādvasoścedipatestathā ..26..

tataḥ śakreṇa tuṣṭena lebhe tasmādbṛhadrathaḥ .


tato hatvā jarāsandhaṃ bhīmastaṃ rathamuttamam .
pradadau vāsudevāya prītyā kauravanandanaḥ ..27..

sa jarāṃ prāpya rājarṣiryayātirnahuṣātmajaḥ .


putraṃ jyeṣṭhaṃ variṣṭhañca yadumityabravīdvacaḥ ..31.28..

jarāvalī ca māṃ tāta palitāni ca paryaguḥ .


kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane ..29..
tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha .
jarāṃ me pratigṛhṇīṣva taṃ yaduḥ pratyuvāca ha ..2.31.30..

anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā .


sā ca vyāyāmasādhyā vai na grahīṣyāmi te jarām ..31..

jarāyā bahavo doṣā pānabhojanakāriṇaḥ .


tasmājjarānna te rājan grahītumahamutsahe ..32..

sitaśmaśrudharo dīno jarayā śithilīkṛtaḥ .


balī sannatagātraśca durddaśo durbalākṛtiḥ ..33..

aśaktaḥ kāryakaraṇe paribhūtastu yauvane .


mahopabhītibhiścaiva tāṃ jarānnābhikāmaye ..34..

santi te bahavaḥ putrā mattaḥ priyatarā nṛpa .


pratigṛhṇantu dharmajña putramanyaṃ vṛṇīṣva vai ..35..

sa evamukto yadunā tīvrakopasamanvitaḥ .


uvāca vadatāṃ śreṣcho jyeṣṭhaṃ taṃ garhayan sutam ..36..

āśramaḥ kaśca vānyo'sti ko vā dharmavidhistava .


māmanādṛtya durbuddhe yadāttha navadeśika ..37..

evamuktvā yaduṃ rājā śaśāpainaṃ sa manyumān .


yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi ..38..

tasmānna rājyabhāg mūḍha prajā te vai bhaviṣyati .


turvaso pratipadyasva pāpmānaṃ jarayā saha ..39..

turvasuruvāca ..

na kāmaye jarāṃ tāta sāmabhogapraṇāśinīm .


jarāyā bahavo doṣāḥ pānabhojanakāriṇaḥ .
tasmājjarāṃ na te rājan grahītumahamutsahe ..2.31.40..

yayātiruvāca ..

yastvaṃ me hṛdayājjāto vayaḥ svanna prayacchasi .


tasmāt prajā samucchedaṃ turvaso tava yāsyati ..41..

asaṅkīrṇā ca dharmeṇa pratilomavareṣu ca .


piśitādiṣu cānyeṣu mūḍha rājā bhaviṣyasi ..42..

guru dāraprasakteṣu tiryagyonigateṣu vā .


paśudharmeṣu mleccheṣu bhaviṣyati na saṃśayaḥ ..43..

..sūta uvāca .
evantu turvasuṃ śaptvā yayātiḥ sutamātmanaḥ .
śarmiṣṭhāyāḥ sutaṃ druhyumidaṃ vacanamabravīt ..44..
druhyo tvaṃ pratipadyasva varṇarūpavināśinīm .
jarāṃ varṣasahasraṃ vai yauvanaṃ svandadasva me ..45..

pūrṇe varṣasahasre te pratidāsyāmi yauvanam .


svañcādāsyāmi būyo'haṃ pāpmānaṃ jarayā saha ..46..

druhyuruvāca ..

na gajaṃ na rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam ..

na saṅgaścāsya bhavati na jarāṃ tena kāmaye ..47..

yayātiruvāca ..

yastvaṃ me hṛdayājjāto vayaḥ svanna prayacchasi .


tasmād druhyo priyaḥ kāmo na te sampatsyate kvacit ..48..

nauplavottarasañcārastatra nityaṃ bhaviṣyati .


arājabhrājavaṃśastvaṃ tatra nityaṃ bhaviṣyasi ..49..

ano tvaṃ pratipadyasva pāpmānaṃ jarayā saha .


evaṃ varṣasahasrantu careyaṃ yauvanena te ..2.31.50..

anuruvāca ..

jīrṇaḥ śiśuvaraṃ datte jarayā hyaśuciḥ sadā ..

na juhoti sa kāle'gni tāṃ jarānnābikāmaye ..51..

yayātiruvāca ..

yastvaṃ me hṛdayājjāto vayaḥ svanna prayacchasi .


jarādoṣastvayokto'yaṃ tasmātte pratipatsyate ..52..

prajā ca yauvanaṃ prāptā vinaśiṣyatyatastava .


agnipraskandanaparastvaṃ cāpyeva bhaviṣyasi ..53..

pūro tvaṃ pratipadyasva pāpmānañjarayā saha .


jarāvalī ca māntāta palitāni ca paryaguḥ ..54..

kāvyasyośanasaḥ śāpānna ca tṛpto'smi yauvane .


kañcitkālañjareyaṃ vai viṣayān vayasā tava ..55..

pūrṇeṃ varṣasahasre te pratidāsyāmi yauvanam .


svañcaiva pratipatsyāmi pāpmānañjarayā saha ..56..

..sūta uvāca ..

evamuktaḥ pratyuvāca putraḥ pitaramañjasā .


yathānumanyase tāta kariṣyāmi tathaiva ca ..57..

pratipatsyāmi te rājan pāpmānaṃ jarayā saha .


gṛhāṇa yauvanaṃ mattaścara kāmān yathepsitān ..58..
jarayāhaṃ praticchanno vayorūpadharastava .
yauvanaṃ bhavate dattvā cariṣyāmi yathārtavat ..59..

yayātiruvāca ..

pūro prīto'smi bhadrante prītaścedaṃ dadāmi te .


sarvakāmasamṛddhā te prajā rājye bhaviṣyati ..2.31.60..

..sūta uvāca ..

pūroranumato rājā yayātiḥ svāṃ jarāntataḥ .


saṃkrāmayāmāsa tadā prasādādbhārgavasya tu ..61..

yauvanenātha vayasā yayātiranahuṣātmajaḥ .


prītiyukto naraśreṣṭhaścacāra viṣayān svakān ..62..

yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham .


dharmmāvirodhādrājendro yathārhati sa eva hi ..63..

devānatarpayadyajñaiḥ pitṝñchrāddhaistathaiva ca .
dīnāṃścānugrahairiṣṭaiḥ kāmaiśca dvijasattamān ..64..

atithīnannapānaiśca vaiśyāṃśca paripālanaiḥ .


ānṛśaṃsyena śūdrāṃśca dasyūn saṃnigraheṇa ca ..65..

dharmmeṇa ca prajāḥ sarvvā yathāvadanurañjayan .


yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ ..66..

sa rājā siṃhavikrānto yuvā viṣayagocaraḥ .


avirodhena dharmasya cacāra sukhamuttamam ..67..

sa mārgamāṇaḥ kāmānāmantardoṣanidarśanāt .
viśvāsaheto reme vai vaibrāje nandane vane ..68..

apaśyatsa yadā tāṃ vai varddhamānāṃ nṛpastadā .


gatvā pūroḥ sakāśaṃ vai svāṃ jarā pratyapadyata ..69..

sa samprāpya tu tān kāmāṃstṛptaḥ khinnaśca pārthivaḥ .


kālaṃ varṣasahasraṃ vai sasmāra manujādhipaḥ . ..2.31.70..

parisaṅkhyāya kālañca kalākāṣṭhāstathaiva ca .


pūrṇaṃ mattvā tataḥ kālaṃ pūruṃ putramuvāca ha ..71..

yathāsukhaṃ yathotsāhaṃ yathākālamariṃdama .


sevitā viṣayāḥ putra yauvanena mayā tava ..72..

pūro prīto'smi bhadraṃ te gṛhāṇa tvaṃ svayauvanam .


rāṣṭrañca nṛpaṃ pūruṃ putraṃ kanīyasam .
brāhmaṇapramukhā varṇā idaṃ vacanamabruvan ..73..

pratipede jarāṃ rājā yayātirnahuṣātmajaḥ .


yauvanaṃ pratipede ca pūruḥ svaṃ punarātmanaḥ ..74..
abhiṣektukāmañca nṛpaṃ pūruṃ putraṃ kanīyasam .
brāhmaṇapramukhā varṇā idaṃ vacanamabruvan ..75..

kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho .


śreṣṭhaṃ yadumatikramya pūro rājyaṃ pradāsyasi ..76..

yadurjyeṣṭhastava suto jātastamanu turvasuḥ .


śarmiṣṭhāyāḥ suto druhyustano'nuḥ pūrureva ca ..77..

kathaṃ jyeṣṭhānatikramya kanīyān rājyamarhati .


ataḥ sambodhayāmi tvāṃ dharmmaṃ samanupālaya ..78..

yayātiruvāca ..

brāhmaṇapramukhā varṇāḥ sarve śrṛṇvantu me vacaḥ .


jyeṣṭaṃ prati yathā rārṣṭraṃ na deyaṃ me kathañcana ..79..

mātā pitrorvacanakṛtsa hi putraḥ praśasyate .


mama jyeṣṭhena yadunā niyogo nānupālitaḥ ..2.31.80..

pratikūlaṃ pituryaśca na sa putraḥ satāṃ mataḥ .


sa putraḥ putravad yaśca varttate pitṛmātṛṣu ..81..

yadunāhamavajñātastathā turvasunāpi ca .
druhyuṇā cānunā caivamapyavajñā kṛtā bhṛśam ..82..

pūruṇā tu kṛtaṃ vākyaṃ mānitaśca viśeṣataḥ .


kanīyān mama dāyādo jarā yena dhṛtā mama .
sarvakāmaḥ sarvakṛtaḥ pūruṇā putrakāriṇā ..83..

śukreṇa ca varo dattaḥ kāvye nośanasā svayam .


putro yastvānuvartteta sa rājā te mahāmate ..84..

bhavato'numatopyevaṃ pūru rāṣṭre'bhiṣicyatām .


yaḥputro guṇasampanno mātāpitrorhitaḥ sadā .
sarvamarhati kalyāṇaṃ kanīyānapi sa prabhuḥ ..85..

arhaḥ pūruridaṃ rāṣṭraṃ yaḥ priyaḥ priyakṛttava .


varadānena śukrasya na śakyaṃ vaktumuttaram ..86..

paurajānapadaistuṣṭairityukto nāhuṣastadā .
abhiṣicya tataḥ pūruṃ svarāṣṭre sutamātmanaḥ ..87..

diśi dakṣiṇapūrvasyāṃ turvasuṃ tu nyaveśayat .


dakṣiṇāparato rājā yaduṃ śreṣṭhaṃ nyaveśayat ..88..

pratīcyāmuttarasyāñca druhyuñcānuñca tāvubhau .


saptadvīpāṃ yayātistu jittvā pṛthvīṃ sasāgarām .
vyabhajat pañcadhā rājā putrebhyo nāhuṣastadā ..89..
tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā .
yathāpradeśaṃ dharmajñairdharmmeṇa pratipālyate ..2.31.90..

evaṃ visṛjya pṛthivīṃ putrebhyo nāhuṣastadā .


putrasaṃkrāmitaśrīstu prītimānabhavannṛpaḥ ..91..

dhanurnyasya pṛṣatkāṃśca rājyañcaiva suteṣu tu .


prītimānabhavadrājā bhāramāveśya bandhuṣu ..92..

atra gāthā mahārājñā purā gītā yayātinā .


yo'bhipretyāharan kāmān kūrmoṅgānīva sarvaśaḥ ..93..

na jātu kāmaḥ kāmānāmupabhogena śāmyati .


haviṣā kṛṣṇavartmeva bhūya evābhivarddhate ..94..

yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ .


nālamekasya tatsarvamiti paśyanna muhyati ..95..

yadā tu kurute bhāvaṃ sarvvabhūteṣu pāvakam .


karmmaṇā manasā vācā brahma sampadyate tadā ..96..

yadā parānna bibheti yadā tvasmānna bibhyati .


yadā necchati na dveṣṭi brahma sampadyate tadā ..97..

yā dustyajā durmmatibhiryā na jīryati jīryyataḥ .


doṣāprāṇāntiko rāgastāṃ tṛṣṇāntyajataḥ sukham ..98..

jīryyanti jīryataḥ kośā dantā jīryanti jaryitaḥ .


jīvitāśā dhanāśā ca jīryyatopi na jīryati ..99..

yaccākāmasukhaṃ loke yacca divyaṃ mahat sukham .


tṛṣṇāsya ca sukhasyaiva kalāṃ nārhati ṣoḍaśīm ..2.31.100..

evamuktvā sa rājarṣiḥ sadāraḥ prasthito vanam .


bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ .
pālayitvā vrataśataṃ tatraiva svargamāpnuyāt ..101..

tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ .


yairvyāptā pṛthivī kṛtsnā sūryasyeva gabhastibhiḥ ..102..

dhanyaḥ prajāvānāyuṣmān kīrtimāṃśca bhavennaraḥ .


yayāteścaritaṃ sarvaṃ paṭhañchṛṇvan dvijottamaḥ ..103.. 93.104

iti śrīmahāpurāṇe vāyuprokte candra vaṃśakīrttanaṃ nāmaikatriṃśo'dyāyaḥ ..31..

..94..

..sūrya uvāca ..
yadorvaṃśaṃ pravakṣyāmi śreṣṭhasyottamatejhasaḥ .
vistareṇānupūrvyeṇa gadato me nibodhata ..1..

yadoḥ putrā babhūvurhi pañca devasutopamāḥ .


sahasrajidatha śreṣṭhaḥ kroṣṭurnīlo jito laghuḥ ..2..

sahasrajitsutaḥ śrīmāñchatajinnāma pārthivaḥ .


satajitsutā vikhyā tāstrayaḥ paramadhārmikāḥ ..3..

haihayaśca hayaścaiva rājā veṇuhayaśca yaḥ .


haihayasya tu dāyādo dharmmatattva iti śrutiḥ ..4..

dharmmatantrastu kīrttistu saṃjñeyastasya cātmajaḥ .


saṃjñeyasya tu dāyādo mahiṣmānnāma pārthivaḥ ..5..

āsīnmahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān .


vārāṇasyadhipo rājā kathitaḥ pūrva eva hi ..6..

bhadraśreṇyasya dāyādo durmado nāma pārthivaḥ .


durmadasya tato dhīmān kanko nāma viśrutaḥ ..7..

kanakasya tu dāyādāścatvāro lokaviśrutāḥ .


kṛta vīryaḥ kārtavīryaḥ kṛtavarmā tathaiva ca ..8..

kṛto jātaścaturtho'bhūtkṛtaviryāttato'rjunaḥ .
jajñe bāhusahasreṇa saptadvīpeśvaro nṛpaḥ ..9..

sa hi varṣāyutaṃ taptvā tapaḥ paramaduścaram .


dattamārādhayāmāsa kārttavīryo'trisambhavam ..2.32.10..

tasmai datto varān prādāccaturo bhūritejasaḥ .


pūrvvaṃ bāhusahasrantu sa vavre prathamaṃ varam ..11..

adharmme dīyamānasya sadbhistasmānnivāraṇam .


dharmmeṇa pṛthivīñjitvā dharmmeṇaivānupālanam ..12..

saṃgrāmāṃstu bahūn jittvā hatvā cārīn sahasraśaḥ .


saṃgrāme yuddhayamānasya vadhaḥ syādadhikādraṇe ..13..

teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā .


saptodadhiparikṣiptā kṣātreṇa vidhinā janāḥ ..14..

tasya bāhusahasrantu yuddhyataḥ kila dhīmataḥ .


yauddho dhvajo rathaścaiva prādurbhavati māyayā ..15..

daśayajñasahasrāṇi teṣu dvīpeṣu saptasu .


nirargalāḥ sma nirvṛttāḥ śrūyante tasya dhīmataḥ ..16..

sarve yajñā mahābāhostasyāsan bhūritejasaḥ .


sarve kāñcanavedīkāḥ sarve yūpaiśca kāñcanaiḥ ..17..
sarve devairmmāhābhāgairvimānasthairalaṃkṛtāḥ .
gandharvvairapsarobhiśca nityamevopaśobhitāḥ ..18..

tasya rājño jagau gāthāṃ gandharvo nāradastathā .


caritaṃ tasya rājarṣermahimānaṃ nirīkṣya ca ..19..

na nūnaṃ kārttavīryasya gatiṃ yāsyanti mānavāḥ .


yajñairdānaistapobhiśca vikrameṇa śrutena ca ..2.32.20..

dvīpeṣu saptasu sa vai khaḍgī varaśarāsanī .


rathī rājāpyanucaro'nyo'gāccaivānudṛśyate ..21..

anaṣṭadravyaścaivāsīnna śoko na ca vibhramaḥ .


prabhāveṇa mahārājñaḥ prajā dharmmeṇa rakṣataḥ ..22..

pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ .


sapta sapta vārān samrāṭ cakravarttī babhūva ha ..23..

sa eva paśupālo'bhūt kṣetrapālastathaiva ca .


sa eva vṛṣṭyā parjanyo yogitvādarjjuno'bhavat ..24..

sa vai bāhusahasreṇa jyāghātakaṭhinena ca .


bhāti raśmisahasreṇa śāradeneva bhāskaraḥ ..25..

sa hi nāgasahasreṇa māhiṣmatyāṃ narādhipaḥ .


karkoṭakasabhāñjitvā purīṃ tatra nyaveśayat ..26..

sa vai vege samudrasya prāvṛṭkālāmbujekṣaṇaḥ .


krīḍanniva sukhodvignaḥ prāvṛṭkālañcakāra ha ..27..

lulitā krīḍatā tena hemasragdāmamālinī .


ūrmmibhrūkuṭisannādā śaṅkitābhyeti narmadā ..28..

purā sa tāmanusarannavagāḍho mahārṇavam .


cakāroddhṛttya velāntaṃ sa kālaḥ prāvṛṇodvanam ..29..

tasya bāhu sahasreṇa kṣobhyamāṇe mahādadhau .


bhavanti līnā niśceṣṭāḥ pātālasthā mahāsurāḥ ..2.32.30..

cūrṇīkṛtamahāvīcilīnamīnamahāviṣāḥ .
patitā viddhaphenaughamāvarttakṣiptadussaham ..31..

cakāra kṣobhayanrājā doḥsahasreṇa sāgaram .


devāsuraparikṣiptaṃ kṣīrodamiva sāgaram ..32..

mandarakṣobhaṇakṛtā hyamṛtodakaśaṅki tāḥ .


sahasotpāditā bhītā bhīmaṃ dṛṣṭvā nṛpottamam ..33..

nataniścalamūrddhāno babhūvuśca mahoragāḥ .


sāyāhne kadalīṣaṇḍā nirvātastimitā iva ..34..
sa vai baddhvā dhanuryāna utsiktaḥ pañcabhiḥ śataiḥ .
laṅkāyāṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt .
nirjitya baddhvā cānīya māhiṣmatyāṃ babandha tam ..35..

tato gatvā pulastyastu arjunaṃ ca prasādayat .


mumoca rājā paulastyaṃ pulastyenānupālitam ..36..

tasya bāhusahasrasya babhūva jyātalasvanaḥ .


yugānte'mbudavṛkṣasya sphuṭitasyāśaneriva ..37..

aho mṛdhe mahāvīryaṃ bhārgavo yasya so'cchinat .


mṛdhe sahasraṃ bāhūnāṃ hematālavanaṃ yathā ..38..

tṛṣitena kadācitsa bhikṣitaścitrabhānunā .


sapta dvīpāṃścitrabhānoḥ prādādbhikṣāṃ viśāmpatiḥ ..39..

purāṇi ghoṣān grāmāṃśca pattanāni ca sarvvaśaḥ ..

jajvāla tasya bāṇeṣu citrabhānurdidhakṣayā ..2.32.40..

sa tasya puruṣendrasya prabhāveṇa mahāyaśāḥ .


dadāha kārtavīryasya śailāṃścāpi vanāni ca ..41..

sa śūnyamāśramaṃ sarvaṃ varuṇasyātmajasya vai .


dadoha savanadvīpāṃścitrabhānuḥ sahaihayaḥ ..42..

saṃlebhe varuṇaḥ putraṃ purā bhāsvinamuttamam .


vasiṣṭhanāmā sa muniḥ khyātaścāpaḥ śritaḥ śrutaḥ ..43..

tatrāpadastadā krodhādarjunaṃ śaptavānvibhuḥ .


yasmānna varjitamidaṃ vanaṃ te mama haihaya ..44..

tasmāt te duṣkaraṃ karmma kṛtamanyo haniṣyati .


arjuno nāma kaunteyo na ca rājā bhaviṣyati ..45..

arjuna tvāṃ mahāvīryo rāmaḥ praharatāṃ varaḥ .


chittvā bāhusahasraṃ vai pramathya tarasā balīṃ ..46..

tapasvī brāhmaṇaścaiva vadhiṣyati mahābalaḥ .


tasya rāmastadā hyāsīnmṛtyuśāpena dhīmataḥ ..47..

rājñā tena varaścaiva svayameva vṛtaḥ purā .


tasya putraśataṃ hyāsīt pañca tatra mahārathāḥ ..48..

kṛtāstrā balinaḥ śūrā dharmmātmāno yaśasvanaḥ .


śūraśca śūrasenaśca vṛṣṭyādyaṃ vṛṣa eva ca ..49..

jayadhvajaśca vai putrā avantiṣu viśāṃpateḥ .


jayadhvajasya putrastu tālajaṅghaḥ pratāpavān ..2.32.50..

tasya putraśataṃ hyeva tālajaṅghā iti śrutam .


teṣāṃ pañca gaṇāḥ khyātā haihayānāṃ mahātmanām ..51..
vīrahotrā hyasaṅkhyātā bhojāścāvartayastathā .
tuṇḍikerāśca vikrāntāstālajaṅghāstathaiva ca ..52..

vīrahotrasutaścāpi ananto nāma pārthivaḥ .


durjayastasya putrastu babhūvāmitradarśanaḥ ..53..

anaṣṭadravyatā caiva tasya rājño babhūva ha .


prabhāveṇa mahārājaḥ prajāstāḥ paryyapālayat ..54..

na tasya vittanāśaśca naṣṭaṃ pratilabheta saḥ .


kārtavīryasya yo janma kathayediha dhīmataḥ ..55..

vittavān bhavatyatraiva dharmmaścāsya vivarddhate .


yathā tvaṣṭā yathā dātā tathā svarge mahīyate ..56.. 94.56

iti śrīmahāpurāṇe vāyuprokte kārttavīryyārjunotpattivivaraṇaṃ nāma dvātriṃśo'dhyāyaḥ ..2.32..

..95..

..ṛṣaya ūcuḥ ..

kimarthaṃ bhuvanaṃ dagdhamapavasyaṃ mahātmanām .


kārtavīryeṇa vikramya tannaḥ prabrūhi pṛcchatām ..1..

rakṣitā sa tu rājarṣiḥ prajānāmiti naḥ śrutam .


kathaṃ sa rakṣitā bhūtvānāśayattattapovanam ..2..

..sūta uvāca ..

ādityo viprarūpeṇa kārtavīryamupasthitaḥ .


tṛptikāmaḥ prayacchānnamādityo'haṃ na saṃśayaḥ ..3..

rājovāca ..

bhagavan kena te tuṣṭirbhavedbrūhi divākara .


kīdṛśaṃ bhojanaṃ dajhi śrutvā ca vidadhāmyaham ..4..

sūrya uvāca ..

sthāvaraṃ dehi me sarvamāhāraṃ dadatāṃ vara .


tena tṛpto bhaveyaṃ vai na tuṣye'nyena pārthiva ..5..

rājovāca ..

na śakyaṃ sthāvaraṃ sarvvaṃ tejasā mānuṣeṇa tu .


nirddagdhuṃ tapatāṃ śreṣṭha tvāmeva praṇamāmyaham ..6..

āditya uvāca ..

tuṣṭaste'haṃ śarān dajhi akṣayān sarvataḥ sukhān .


prakṣiptāḥ prajvaliṣyanti mama tejaḥsamanvitāḥ ..7..
ādiṣṭaṃ tejasā meghasāgaraṃ śoṣayiṣyati .
śuṣkaṃ bhasma kariṣyāmi tena prīto narādhipa ..8..

tataḥ śarānathādityastvarjunāya prayacchati .


tataḥ saṃprāpya sumahatsthāvaraṃ sarvvameva hi ..9..

āśramānatha grāmāṃśca ghoṣāṃśca nagarāṇi ca .


tapovanāni ramyāṇi vanānyupavanāni ca ..2.33.10..

evaṃ prācīnamadahattataḥ sūryyapradakṣiṇam .


nirvṛkṣā nistṛṇā bhūmirdagdhā sūryeṇa tejasā ..11..

etasminneva kāle tu apo nilayamāśritaḥ .


daśavarṣasahasrāṇi jalavāsā mahānṛṣiḥ ..12..

pūrṇe vrate mahātejā udatiṣṭhattapodhanaḥ .


so'paśyadāśramaṃ dagdhamarjunena mahānṛṣiḥ .
krodhācchaśāpa rājarṣiṃ kīrttitaṃ vo yathā mayā ..13..

..sūta uvāca ..

kroṣṭoḥ śrṛṇuta rājarṣervaṃśamuttamapūruṣam .


yasyānvavāye saṃbhūto vṛṣṇirvṛṣṇikulodvahaḥ ..14..

kroṣṭoreko'bhavat putro vṛjinīvān mahāyaśāḥ .


vārjinīvatamicchanti svāhiṃ svāhovatāṃ varam ..15..

svāheḥ putro'bhavadrājā raśādurdadatāṃ varaḥ .


ghṛtampra ..sūtamicchanti raśādoragryamātmajam ..16..

mahākratubhirīje sa vividhairāptadakṣiṇaiḥ .
citraiścitrarathastasya putra karmmabhiranvitaḥ ..17..

evaṃ citraratho vīro yajñān vipuladakṣiṇān .


śaśabinduḥ paraṃ vṛtto rājarṣīṇāmanuṣṭhitaḥ ..18..

cakravarttī mahāsattvo mahāvīryo bahuprajaḥ .


tatrānuvaṃśaśloko'yaṃ yasmin gītaḥ purāvidaiḥ ..19..

śaśabindostu putrāṇāṃ śatānāmabhavacchatam .


dhīmatāmanurūpāṇāṃ bhūridraviṇatejasām ..2.33.20..

teṣāṃ ṣaṭ ca pradhānāstu pṛthuṣāṭkā mahābalāḥ .


pṛthuśravā pṛthuyaśāḥ pṛthudharmmā pṛthuñjayaḥ ..21..

pṛthukīrttiḥ pṛthundātā rājānaḥ śāśibindavāḥ .


śaṃsanti ca purāṇāni pārthaśravasamantaram .
antaraḥ sa purā yastu yajñasya tanayo'bhavat ..22..

uśanā sutadharmmātmā avāpya pṛthivīmimām .


ājahārāśvamedhānāṃ śatamuttamadhārmmikaḥ ..23..
maruttastasya tanayo rājarṣīṇāmanuṣṭhitaḥ .
vīraḥ kambalabarhistu maruttatanayaḥ smṛtaḥ ..24..

putrastu rukmakavaco vidvān kambalavarhiṣaḥ .


nihatya rukmakavacaḥ purā kavacino raṇe ..25..

dhanvino niśitairbāṇairavāpa śriyamuttamām .


brāhmaṇebhyo dadau vittamaśvamedhamahāyaśāḥ ..26..

rājñastu rukmakavacādaparāvṛttya vīrahāḥ .


jajñire pañca putrāstu mahāsattvā mahābalāḥ ..27..

rukmeṣuḥ pṛthurukmaśca jyāmaghaḥ parigho hariḥ .


parighañca hariñcaiva videhe sthāpayatpitā ..28..

brahmeṣurabhavadrājā pṛthurukmastadāśrayaḥ .
tebhyaḥ pravrajito rājyā jjyāmagho'bhavadāśrame ..29..

praśāntastu vane ghore brāhmaṇenāvabodhitaḥ .


jagāma dhanurādāya deśamadhyaṃ rathī dhvajī ..2.33.30..

narmmadānūpa ekākī mekalāvṛttikā api .


ṛkṣavantaṃ giriṃ gatvā śuktimanyāmathāviśat ..31..

jyāmaghasyābhavadbhāryā śaibhyā balavatī bhṛśam .


aputro'pi sa vai rājā bhāryāmanyāṃ na vindati ..32..

tasyāsīdvijayo yuddhe tataḥ kanyāmavāpa saḥ .


bhāryāmuvāca rājā sa snuṣeti tu nareśvaraḥ ..33..

evamuktābravīdevaṃ kāmye yante snuṣeti sā .


yaste janiṣyate putrastasya bhāryā bhaviṣyati ..34..

tasya sā tapasogreṇa śaibyā vaiśaṃ prasūyata .


putraṃ vidarbhaṃ subhagā śaibyā pariṇatā satī ..35..

rājaputrau tu vidvāṃsau snuṣāyāṃ krathukauśikau .


putrau vidarbho'janayacchūrau raṇaviśāradau ..36..

lomapādaṃ tṛtīyantu paścājjajñe sudhārmikaḥ .


loma pādātmajovasturāhṛtistasya cātmajaḥ ..37..

kauśikasya cidiḥ putrastasmāccaidyā nṛpāḥ smṛtāḥ .


krathorvidarbhaputrastu kuntistasyātmajo'bhavat ..38..

kunterdhṛṣṭasuto jajñe purodhṛṣṭaḥ pratāpavān .


dhṛṣṭasya putro dharmātmā nirvṛtiḥ paravīrahā ..39..

tasya putro daśārhastu mahābalaparākramaḥ .


daśarhasya suto vyomā tato jīmūta ucyate ..2.33.40..

jīmūtaputro vikṛtistasya bhīmarathaḥ sutaḥ.


atha bhīmarathasyāsīt putro rathavaraḥ kila ..41..

dātā dharmmarato nityaṃ śīlasatyaparāyaṇaḥ .


tasya putro navarathastato daśarathaḥ smṛtaḥ ..42..

tasya caikādaśarathaḥ śakunistasya cātmajaḥ .


tasmāt karambhako dhanvī devarāto'bhavattataḥ ..43..

devakṣatro'bhavadrājā devarātirmmahāyaśāḥ .
devakṣatrasuto jajñe devanaḥ kṣatranandanaḥ ..44..

devanāt sa madhurjajñe yasya medhārthasambhavaḥ .


madhoścāpi mahātejā manurmanuvaśastathā ..45..

nandanaśca mahātejā mahāpuruvaśastathā .


āsīt puruvaśāt putraḥ purudvān puruṣottamaḥ ..46..

jajñe purudvataḥ putro bhadravatyāṃ purūdvahaḥ .


aikṣākī tvabhavadbhāryā sattvastasyāmajāyata .
sattvāt sattvaguṇo petaḥ sāttvataḥ kīrtivarddhanaḥ ..47..

imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ .


prajāvāneti sāyujyaṃ rājñaḥ somasya dhīmataḥ ..48.. 95.48

iti śrīmahā purāṇe vāyuprokte jyāmaghavṛttāntakathanaṃ nāma trayastriṃśo'dhyāyaḥ ..33..

..96..

..sūta uvāca ..

sātvatī rūpasampannaṃ kauśalyā suṣuve sutam .


bhajinaṃ bhajamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam ..1..

andhakañca sahābhojaṃ vṛṣṇiñca yadunandanam .


teṣāṃ hi sargāścatvāraḥ śrṛṇudhvaṃ vistareṇa vai ..2..

bhajamānasya śrṛñjayyāṃ bāhyaścopari bāhyakaḥ .


śrṛñjayasya sute dve tu bāhyakaste udāvahat ..3..

tasya bhārye bhaginyau te prā ..sūteti sutān bahūn .


nimiśca paṇavaścaiva vṛṣṇiḥ parapurañjayaḥ ..4..

ye bāhyakāryyaśrṛñjayyāṃ bhajamānādvijajñire .
ayutāyutasāhasra śatajidatha vāmakaḥ ..5..

bāhyakāryyābhaginyāṃ ye bhajamānā dvijajñire .


teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ ..6..

putraḥ sarvaguṇopeto mama bhūyāditi sma ha .


saṃyojyātmānamevaṃ savarṇā sā jalamaspṛśat ..7..
sā copasparśanāttasya cakāra ṛṣimāpagā .
kalyāṇañca narapatestasya sā nimnagottamā ..8..

cintayābhiparītāṅgā jagāmātha viniścayam .


nādhigacchāmi tāṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ ..9..

bhavetsarvaguṇopeto rājño devāvṛdhasya hi .


tasmādasya svayaṃ cāhaṃ bhavāmyadya sahavratā .
jajñe tasyāḥ svayaṃ hasto bhāvastasya yatheritaḥ ..2.34.10..

atha bhūtvā kumārī tu sāvitrī paramaṃ vacaḥ .


cintayāmāsa rājānaṃ tāmiyeṣa sa parthivaḥ ..11..

tasyāmādhatta garbhaṃ sa tejasvinamudāradhīḥ .


atha sā navame māsi suṣuve saritāṃvarā ..12..

putraṃ sarvaguṇopetaṃ yathā devāvṛdhepsitaḥ .


tatra vaṃśe purāṇajñā gāthāṃ gāyanti vai dvijāḥ ..13..

guṇān devāvṛdhasyāpi kīrttayanto mahātmanaḥ .


yathaiva śrṛṇute dūrāt saṃpaśyati tathāntikāt ..14..

babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ .


puruṣāḥ pañcaṣaṣṭiśca sahasrāṇi ca saptatiḥ .
ye'mṛtatvamanuprāptā babhrurdevāvṛdhādapi ..15..

yajvā dānapatirvīro brahmaṇyaḥ satya vāg budhaḥ .


kīrttimāṃśca mahābhāgaḥ sāttvatānāṃ mahārathaḥ ..16..

tasyānvavāye sumahābhojayemārtikāvalāḥ .
gāndhārī caiva mādrī ca vṛṣṇerbhāryye babhūvatuḥ ..17..

gāndhārī janayāmāsa sumitraṃ mitranandanam .


mādrī yudhājitaṃ putraṃ sā tu vai devamīḍhuṣam ..18..

anamitraṃ sutañcaiva tāvubhau puruṣottamau .


anamitrasuto nighno nighnasya dvau babhūvatuḥ ..19..

prasenaśca mahābhāgaḥ śakrajicca sutāvubhau .


tasya śakrajitaḥ pūrvaḥ sakhā prāṇasamo'bhavat ..2.34.20..

sa kadācinniśāpāye rathena rathināṃvaraḥ .


toyakūlādapaḥ spraṣṭumupasthātuṃ yayau ravim ..21..

tasyopatiṣṭhataḥ sūryo vivasvānagrataḥ sthitaḥ .


aspaṣṭamūrtirbhagavāṃ stejomaṇḍalavān vibhuḥ ..22..

atha rājā vivasvantamuvāca sthitamagrataḥ .


yathaiva vyomni paśyāmi tvāmahaṃ jyotiṣāmpate ..23..
tejomaṇḍalinañcaiva tathaivāpyagrataḥ sthitam .
ko viśeṣo vivasvaṃste sākṣādupagatena vai ..24..

etacchrutvā sa bhagavān maṇiratnaṃ syamantakam .


svakaṇṭhādavamucyātha babandha nṛpatestadā ..25..

tato vigrahavantaṃ taṃ dadarśa nṛpatistadā .


pratimāmatha tāṃ dṛṣṭvā muhūrttaṃ kṛtavāṃstathā ..26..

tamatiprasthitaṃ bhūyo vivasvantaṃ sa śakrajit .


provācāgnisavarṇaṃ tvaṃ yena lokān prayāsyati .
tadaiva maṇiratnaṃ tanmāṃ bhavān dātumarhati ..27..

syamantakaṃ nāma maṇiṃ dattavāṃstasya bhāskaraḥ .


sa tamābaddhya nagaraṃ praviveśa mahīpatiḥ ..28..

taṃ janāḥ paryadhāvanta sūryo'yaṃ gacchatīti ha .


sabhāṃ vismāyayitvātha purīmantaḥpuraṃ tathā ..29..

taṃ prasenijite divyaṃ maṇiratnaṃ syamantakam .


dadau bhrātre narapatiḥ premṇā śakrajiduttamam ..2.34.30..

syamantako nāma maṇiryasya rāṣṭre sthito bhevat .


kālavarṣī ca parjanyo na ca vyādhibhayaṃ tadā ..31..

lipsāṃ cakre prasenāttu maṇiratnaṃ syamantakam .


govindo na ca taṃ lebhe śakto'pi na jahāra ca ..32..

kadā cinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ .


syamantakakṛte siṃhādvadhaṃ prāptaḥ sudāruṇam ..33..

jāmbavānṛkṣarājastu taṃ siṃhaṃ nijaghāna vai .


ādāya ca maṇiṃ divyaṃ svaṃ bilaṃ praviveśa ha ..34..

tatkarma kṛṣṇasya tato vṛṣṇyandhakamahattarāḥ .


maṇaugṛdhnuntu manvānāstameva viśaśaṅkire ..35..

mithyābhiśastiṃ tebhyastāṃ balavānarisūdanaḥ .


amṛṣyamāṇo bhagavān vanaṃ sa vicacāra ha ..36..

sa tu prasenamṛgayāmacarattatra cāpyatha .
prasenasya padaṃ gṛhya puruṣai rāptakāribhiḥ ..37..

ṛkṣavantaṃ girivaraṃ vindhyañca nagamuttamam .


anveṣaṇapariśrāntaḥ sa dadarśa mahāmanāḥ ..38..

sāśvaṃ hataṃ prasenaṃ taṃ nāvindattatra vai maṇim .


atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ ..39..

ṛkṣeṇa nihato dṛṣṭaḥ pādaiṛkṣasya sūcitām .


padairanveṣayāmāsa guhāmṛkṣasya yādavaḥ ..2.34.40..
mahatyatibile vāṇīṃ śuśrāva pramaderitām .
dhātryā kumāramādāya sutaṃ jāmbavato dvijāḥ .
prītimatyātha maṇinā mārodīrityudīritām ..41..

..dhātryuvāca ..

prasenamavadhīt siṃhaḥ siṃho jāmbavatā hataḥ .


sukumāraka mārodīstava hyeṣa syamantakaḥ ..42..

vyaktīkṛtañca śabdaṃ taṃ tūrṇaṃ so'pi yayau bilam .


apaśyacca vilābhyāśe prasenamavadāritam .. 34.43..

praviśya cāpi bhagavāstadṛkṣabilamañjasā .


dadarśa ṛkṣarājānaṃ jāmbavantamudāradhīḥ ..44..

yuyudhe vāsudevastu bile jāmbavatā saha .


bāhubhyāmeva govindo divasānekaviṃśatim ..45..

praviṣṭe ca bilaṃ kṛṣṇe vāsudeva puraḥsarāḥ .


punardvāravatīmetya hataṃ kṛṣṇaṃ nyavedayan ..46..

vāsudevastu nirjitya jāmbavantaṃ mahābalam .


lebhe jāmbavatīṃ kanyāmṛkṣarājasya sammatām ..47..

bhagavattejasā grasto jāmbavān prasabhaṃ maṇim .


sutāṃ jāmbavatīmāśu viṣvaksenāya dattavān ..48..

maṇiṃ syamantakaṃ caiva jagrāhātma viśuddhaye .


anunīya ṛkṣarājaṃ niryayau ca tadā bilāt ..49..

evaṃ sa maṇimādāya viśoddhyātmānamātmanā .


dadau satrājite taṃ vai maṇiṃ sātvatasannidhau ..2.34.50..

kanyāṃ punarjāmbavatīmuvāca madhusūdanaḥ .


tasmānmithyābhiśāpāt sa vyamucyata janārdanaḥ ..51..

imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasyeha vyapohitām .


veda mithyābhiśasteḥ sa nābhiśasyati karhicit ..52..

daśa svasṛbhyo bhāryyābhyaḥ śatrajittaḥ śataṃ sutāḥ .


khyātimantastrayasteṣāṃ bhaṅgakārastu pūrvvajaḥ .
vīro vratapatiścaiva hyapasvāntaśca supriyaḥ ..53..

atha dvāravatī nāma bhaṅgakārasya suprajā .


suṣuve sā kumārīstu tisro rūpaguṇānvitāḥ ..54..

satya bhāmottamā strīṇāṃ vratinīva dṛḍhavratā .


tathā tapasvinī caiva pitā kṛṣṇasya tāṃ dadau ..55..

yattat satrājite kṛṣṇo maṇiratnaṃ syamantakam .


prādāttadāharadratnaṃ bhojena śatadhanvanā ..56..
tadā hi prārthayāmāsa satyabhāmāmaninditām .
akrūro ratnamanvicchan maṇiñcaiva syamantakam ..57..

bhadrakāraṃ tato hatvā śatadhanvā mahābalaḥ .


rātrau taṃ maṇimādāya tato'krūrāya dattavān ..58..

akrūrastu tadā ratnamādāya sa nararṣabhaḥ .


samayaṃ kāraṇaṃ cakre bodhyo nānyaistvayetyuta ..59..

vayamabhyupapatsyāmaḥ kṛṣṇena tvaṃ pradharṣitaḥ .


mama ca dvārakāḥ sarvā vaśe tiṣṭantyasaṃśayam ..2.34.60..

hate pitari duḥśārttā satyabhāmā yaśasvinī .


prayayau rathamāruhya nagaraṃ vāraṇāvatam ..61..

satyabhāmā tu tadvṛttaṃ bhojasya śatadhanvanaḥ .


bharturnivedya duḥkhārttā pārśvasthāśrūṇyavartayat ..62..

pāṇḍavānāntu dagdhānāṃ hariḥ kṛtvodakakriyām .


tulyārthe caiva bhrātṝṇāṃ niyojayati sātyakim ..63..

tata stvaritamāgamya dvārakāṃ madhusūdanaḥ .


pūrvvajaṃ halinaṃ śrīmānidaṃ vacanamabravīt ..64..

hataḥ prasenaḥ siṃhena satrājicchatadhanvanā .


syamantakamahaṃ mārge tasya prahara he prabho ..65..

tadāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam .


syamantako mahābāho tadāsmākaṃ bhaviṣyati ..66..

tataḥ pravṛtte yuddhe tu tumule bhojakṛṣṇayoḥ .


śatadhanvā na cākrūramavaikṣat sarvato diśi ..67..

anaṣṭāśvāvarohantu kṛtvā bhojajanārdanau .


śakto'pi sādhyādvārddhakyānnākrūro'bhyupapadyata ..68..

apayāne tato buddhiṃ bhūyaścakre bhayānvitaḥ .


yojanānāṃ śataṃ sāgraṃ yayā ca pratyapadyata ..69..

vijñātahṛdayā nāma śatayojanagāminī .


bhojasya vaḍhavādityo yayā kṛṣṇamayodhayat ..2.34.70..

pravṛddhavegā vaḍavā tvadhvanāṃ śatayojanam .


dṛṣṭā rathagatistasya śatadhanvānamarddayat ..71..

tatastasya hayāste tu śramāt khedācca vai dvijāḥ .


khamutpetū rathaprāṇāḥ kṛṣṇo rāmamathābravīt ..72..

tiṣṭhasveha mahābāho dṛṣṭadoṣā mayā hayāḥ .


padybhāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam ..73..
padbhyāmeva tato gatvā śatadhanvānamacyutaḥ .
mithilādhipatiṃ taṃ vai jaghāna paramāstravit ..74..

syamantakaṃ na cāpaśyaddhatvā bhojaṃ mahābalam .


nivṛttaṃ cābravīt kṛṣṇaṃ ratnaṃ dehīti lāṅgalī ..75..

nāstīti kṛṣṇaścovāca tato rāmo ruṣānvitaḥ .


dhikchabdamasakṛt pūrvvaṃ pratyuvāca janārddanam ..76..

bhrātṛtvānmarṣayāmyeṣa svasti te'stu vrajāmyaham .


kṛtyaṃ na me drārakayā na tvayā na ca vṛṣṇibhiḥ ..77..

praviveśa tato rāmo mithilāmarimarddanaḥ .


sarvvakāmairupahṛtairmaithilenaiva pūjitaḥ ..78..

etasminneva kāle tu babhrurmatimatāṃvaraḥ .


nānārūpān kratūn sarvvānājahāra nirargalān ..79..

dīkṣāmayaṃ sakavacaṃ rakṣārthaṃ praviveśa ha .


syamantakakṛte rājā gādhiputro mahāyaśāḥ ..2.34.80..

arthān ratnāni cāgryāṇi dravyāṇi vividhāni ca .


ṣaṣṭivarṣagate kāle yajñeṣu vinyayojayat ..81..

akrūrayajña ityete khyātāstasya mahātmanaḥ .


bahvannadakṣiṇāḥ sarvve sarvvakāmapradāyinaḥ ..82..

atha duryyodhano rājā gatvā'tha mithilāṃ prabhuḥ .


gadāśikṣāṃ tato divyāṃ balabhadrādavāptavān ..83 .
prasādya tu tato viprā vṛṣṇyandhakamahārathaiḥ .
ānīto dvārakāmeva kṛṣṇena ca mahātmanā ..84..

akrūramandhakaiḥ sārddhamupāyāt puruṣarṣabhaḥ .


yuddhe hatvā tu śatrugnaṃ saha bandhumatā balī ..85..

śvaphalkatanayāyāntu narāyāṃ narasattamau .


bhaṅgakārasya tanayo viśrutau sumahābalau ..86..

jajñāte'ndhakamukhyasya śatrughno bandhumāṃśca tau .


vadhārthaṃ bhaṅgakārasya kṛṣṇo na prītimān bhavet ..87..

jñāti bhedabhayādbhītaḥ samupekṣitavāṃstathā .


apayāte tathākrūre nāvarṣatpākaśāsanaḥ ..88..

anāvṛṣṭyā hataṃ rāṣṭramabhavattadvaghodyatam .


tataḥ prasādayāmāsurakrūraṃ kukurāndhakāḥ ..89..

punardvāravatīṃ prāpte tadā dānapatau tathā .


pravavarṣa sahasrākṣaḥ kukṣau jalanidhestataḥ ..2.34.90..
kanyāñca vāsudevāya svasāraṃ śīlasammatām .
akrūraḥ pradadau śrīmān prītyarthaṃ yadupuṅgavaḥ ..91..

ata vijñāya yogena kṛṣṇo babhrugataṃ maṇim .


sabhāmadhye tadā prāha tamakrūraṃ janārdanaḥ ..92..

yacca ratnaṃ maṇivaraṃ tava hastagataṃ prabho .


tatprayacchasva mānārha vimatiñcātra mā kṛthāḥ ..93..

ṣaṣṭivarṣagate kāle yadroṣo'bhūttadā mama .


susaṃrūḍhaḥ sakṛt prāptastatkālāśritya sa mahān ..94..

tataḥ kṛṣṇasya vacanāt sarvvasātvatasaṃsadi .


pradadau taṃ maṇiṃ babhrurakleśena mahāmatiḥ ..95..

tata ārjjavasaṃprāptababhruhastādarindamaḥ .
dadau prahṛṣṭamanasā taṃ maṇiṃ babhrave punaḥ ..96..

sa kṛṣṇahastāt saṃprāpya maṇiratnaṃ syamantakam .


ābaddhya gāndinīputro virarājāṃśumāniva ..97..

imāṃ mithyābhiśastiṃ yo viśuddhāmapi cottamām .


veda mithyābhi śastiṃ sa na vrajecca kathañcana ..98..

animitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt ..99..

satyavāk satyasampannaḥ satyakastasya cātmajaḥ .


sātyakiryuyudhānasya tasya bhūtiḥ suto'bhavat ..2.34.100..

bhūteryugandharaḥ putra iti bhautyāḥ prakīrttitāḥ .


jajñāte tanayau pṛśreḥ śvaphalkaścitrakaśca yaḥ ..101..

śvaphalkastu mahārājo dharmātmā yatra varttate .


nāsti vyādhibhayaṃ tatra na cāvṛṣṭibhayaṃ tathā ..102..

kadācit kāśirājasya vibhostu dvijasattamāḥ .


trīṇi varṣāṇi viṣaye nāvarṣatpākaśāsanaḥ ..103..

sa tatra vāsayāmāsa śvaphalkaṃ paramārcitam .


śvaphalkaparivāsena prāvarṣatpākaśāsanaḥ ..104..

śvaphalkaḥ kāśirājasya sutāṃ bhāryāmaninditām .


gāndinīṃ nāma gāṃ sā hi dadau viprāya nityaśaḥ ..105..

sā māturudarasthā vai bahuvarṣa śatān kila .


vasati sma na vai jajñe sarbhasthāntāṃ pitābravīt ..106..

jāyasva śīghraṃ bhadrante kimarthaṃ cāpi tiṣṭhasi .


provāca cainaṃ garbha sthā sā kanyā gaurdine dine ..107..

yadi dattā tadā syāṃ hi yadi syāmīhatāṃ pitaḥ .


tathetyuvāca tāṃ tasyāḥ pitā kāmamapūpurat ..108..
dātā yajvā ca śūraśca śrutavānatithipriyaḥ .
tasyāḥ putraḥ smṛto'krūraḥ śvaphalko bhūridakṣiṇaḥ ..109..

upamaṅgustathā maṅgurmṛduraścārimejayaḥ .
girirakṣastatā yakṣaḥ śatrughno vārimarddanaḥ ..2.34.110..

dharmabhṛcca śrṛṣṭacayo vargamocastathāparaḥ .


āvāhaprativāhau ca vasudevā varāṅganā ..111..

akrūrādugrasenyāntu sutau dvau kulanandinau .


devaścānupadevaśca jajñāte devasaṃmitau ..112..

citrakasyābhavan putrāḥ pṛthurvipṛthureva ca .


aśvagrīvo'śvabāhuśca supārśvakagaveṣaṇau ..113..

ariṣṭanemiraśvaśca suvarmā varmacarmabhṛt .


abhūmirbahubhūmiśca śraviṣṭhāśravaṇe striyau ..114..

satyakāt kāśiduhitā lebhe sā caturaḥ sutān .


kakudaṃ bhajamānañca śamīkabalabarhiṣau ..115..

kakudasya suto vṛṣṭirvṛṣṭestu tanayo'bhavat .


kapotaromā tasyātha revato'bhavadātmajaḥ ..116..

tasyāsīttumburusakhā vidvān putro'bhavatkila .


khyāyate yasya nāmnā sa candanodakadundubhiḥ ..117..

tasmāccābhijitaḥ putra utpannastu punarvasuḥ .


aśvamedhantu putrārthe ājahāra narottamaḥ ..118..

tasya madhye'tirātrasya sadomadhyātsamutthitam .


tatastu vidvān dharmajño dātā yajvā punarvasuḥ ..119..

tasyāpi putramithunaṃ bāhubāṇājitaḥ kila .


āhukaścāhukī caiva khyātau matimatāṃvarau ..2.34.120..

imāṃścodāharantyatra ślokān prati tamāhukam .


sopāsaṅgānukarṣāṇāṃ sadhvajānāṃ varūthinām ..121..

rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu .


nāsatyavādī tvāsīttu nāyajvā nāsahasradaḥ ..122..

nāśucirnāpyadharmātmā nāvidvānna kṛśo'bhavat .


āhukasya dhṛtiḥ putra ityevamanu śuśrumaḥ ..123..

śvetena paricāreṇa kiśorapratimān hayān .


aśītiyuktaniyutānyāhukapratimo'vrajat ..124..

pūrvasyāndiśi nāgānāṃ bhojasya pratirejire .


rūpyakāñcanakakṣāṇāṃ sahasrāṇyekaviṃśatiḥ ..125..
tāvantyeva sahasrāṇi uttarasyāntathā diśi .
bhūmipālasya bhojasya uttiṣṭhet kiṅkiṇī kila ..126..

āhukaścāhukāndhāya svasāraṃ tvāhukīndadau .


āhukāndhasya duhitā dvau putrau sambabhūvatuḥ ..127..

devakaścograsenaśca devagarbhasamāvubhau .
devakasya sutā vīrā jajñire tridaśopamāḥ ..128..

devānāmapi devaśca sudevo devarañjitā .


teṣāṃ svasāraḥ saptāsan vasudevāya saṃdadau ..129..

vṛkadevopadevā ca tathānyā devarakṣitā .


śrīdevā śāntidevā ca mahādevā tathāparā ..2.34.130..

saptamī devakī tāsāṃ sunāmā cārudarśanā .


navograsenasya sutāḥ kaṃsasteṣāntu pūrvajaḥ ..131..

nyagrodhaśca sunāmā ca kadvaśaṃkuśca bhūmayaḥ .


..sūtanū rāṣṭrapālaśca yuddhatuṣṭaḥ supuṣṭimān ..132..

teṣāṃ svasāraḥ pañcaiva karmadharmavatī tathā .


śatāṅkrū rāṣṭrāpālā ca kaṅvā caiva varāṅganā ..133..

ugraseno mahāpatyo vikhyātaḥ kukurodbhavaḥ .


kukurāṇāmimaṃ vaṃśaṃ dhārayannamitaujasām .
ātmano vipulaṃ vaṃśaṃ prajāvāṃśca bhavennaraḥ ..134..

bhajamānasya putrastu rathimukhyo vidūrathaḥ .


rājyādhidevaḥ śūraśca viduraśca suto'bhavat ..135..

tasya śūrasya tu sutā jajñire balavattarāḥ .


vātaścaiva nivātaśca śoṇitaḥ śvetavāhanaḥ ..136..

śamī ca gadavarmā ca nidātaḥ śakraśakrajit .


śamiputraḥ pratikṣiptaḥ pratikṣiptasya cātmajaḥ ..137..

svayambhojaḥ svayambhojāddhṛdikaḥ sambabhūva ha .


hṛdikasya sutāstvāsan daśa bhīmaparākramāḥ ..138..

kṛtavarmā kṛtasteṣāṃ śatadhanvā tu madhyamaḥ .


devārhaśca vanārhaśca bhiṣag dvaitarathaśca yaḥ ..139..

sudāntaśca dhiyāntaśca nakavān kanakodbhavaḥ .


devārhasya suto vidvān jajñe kambalabarhiṣaḥ ..2.34.140..

asamaujāḥ sutastasya sumahaujāśca viśrutaḥ .


ajāvaputrāya tataḥ pradadāvasamaujase .
sudaṃṣṭrañca surūpañca kṛṣṇa ityandhakāḥ smṛtāḥ ..141..
andhakānāmimaṃ vaṃśaṃ kīrttayānastu nityaśaḥ .
ātmāno vipulaṃ vaṃśaṃ labhate nātra saṃśayaḥ ..142..

asmakyāṃ janayāmāsa śūro vai devamānuṣim .


māṣyāntu janayāmāsa śūro vai devamīḍhuṣam ..143..

bhāṣyāntu jajñire śūrādbhojāyāṃ puruṣā daśa .


vasudevo mahābāhuḥ pūrvamānakadundubhiḥ ..144..

jajñe tasya pra ..sūtasya dundubhiḥ prāṇadaddivi .


ānakānāñca saṃhrādaḥ sumahānabhavaddivi ..145..

papāta puṣpavarṣañca śūrasya bhavane mahat .


manuṣyaloke kṛtsne'pi rūpe nāsti samo bhuvi ..146..

yasyāsīt puruṣāgryasya kīrttiścandramaso yathā .


devabhāgastato jajñe tato devaśravāḥ punaḥ ..147..

anādṛṣṭikaḍaścaiva nandanaścaiva bhṛñjinaḥ .


śyāmaḥ śamīko gaṇḍūṣaḥ catasrastu varāṅganāḥ ..148..

pṛthā ca śrutavedā ca śrutakīrttiḥ śrutaśravāḥ .


rājādhidevī ca tathā pañcaitā vīramātaraḥ ..149..

pṛthāṃ duhitaraṃ cakre kunti stāṃ pāṇḍurāvahat .


anapatyāya vṛddhāya kuntibhojāya tāṃ dadau ..2.34.150..

tasmāt kuntīti vikhyātā kuntībhojātmajā pṛthā .


kuruvīraḥ pāṇḍumukhyastasmādbhāryāmavindata ..151..

pṛthā jajñe tataḥ putrān trīnagnisamatejasaḥ .


loke'pratirathān vīrān śakratulyaparākramān ..152..

dharmādyudhiṣṭhiraṃ putraṃ mārutācca vṛkodaram .


īndrāddhanañjayañcaiva pṛthā putrānajījanat ..153..

mādravatyāntu janitāvāśvināviti viśrutam .


nakulaḥ sahadevaśca rūpasattvaguṇānvitau ..154..

jajñe ca śrutadevāyāṃ tanayo vṛddhaśarmaṇaḥ .


karūṣādhipatirvīro dantavakro mahābalaḥ ..155..

kaikeyāṃ śrutakīrtyāntu jajñe santardanaḥ punaḥ .


cekitānabṛhatkṣatrau tathaivānyau mahābalau ..156..

vindānuvindāvāvantyau bhrātarau sumahābalau .


śrutaśravāyāṃ caidyastu śiśupālo babhūva ha ..157..

damaghoṣasya rājarṣeḥ putro vikhyātapauruṣaḥ .


yaḥ purāsīddaśagrīvaḥ saṃbabhūvārimardanaḥ ..158..
yaduśravānujastasya rujakanyo'nujastathā .
patnyastu vasudevasya trayodaśa varāṅganāḥ ..159..

pauravī rohiṇī caiva madirā cāparā tathā .


tathaiva bhadrā vaiśākhī devakī saptamī tathā ..2.34.160..

sugandhirvanarājī ca dve cānye paricārike ..

rohiṇī pauravī caiva vālmīkasyātmajābhavat ..161..

jyeṣṭhā patnī mahābhāgā dayitānakadundubheḥ .


jyeṣṭhaṃ lebhe sutaṃ rāmaṃ sāraṇaṃ niśavaṃ tathā ..162..

durddamaṃ damanaṃ śubhraṃ piṇḍārakakuśītakau .


citrāṃ nāma kumārīñca rohiṇyaṣṭau vyajāyata ..163..

pautrau rāmasya jajñāte vijñātau niśitotsukau .


pārśvī ca pārśvanandī ca śiśuḥ satyadhṛtistathā ..164..

mandabāhyo'tha rāmāṇagirikau gira eva ca .


śuklagulmeti gulmaśca daridrāntaka eva ca ..165..

kumāryaścāpi pañcādyā nāmatastā nibodhata .


arciṣmatī sunandā ca surasā suvacāstathā ..166..

tathā śatabalā caiva sāraṇasya sutāstvimāḥ .


bhadrāśvo bhadraguptiśca bhadravighnastathaiva ca ..167..

bhadrabāhurbhadraratho bhadrakalpastathaiva ca .
supārśvakaḥ kīrttimāṃśca rohitāśvaśca bhadrajaḥ ..168..

durmmadaścābhibhūtaśca rohiṇyāḥ kulajāḥ smṛtāḥ .


nandopanantadau mitraśca kukṣimitrastathācalaḥ ..169..

citropa citre kanye ca sthitaḥ puṣṭirathāparaḥ .


madirāyāḥ sutā hyete sudevo'tha vijajñire ..2.34.170..

upabimbo'tha bimbaśca sattvadantamahaujasau .


catvāra ete vikhyātā bhadrāputrā mahābalāḥ ..171..

vaiśākhyāṃ samadācchauriḥ putraṃ kauśikamuttamam .


devakyāṃ jajñire śauriḥ suṣeṇaḥ kīrtimānapi ..172..

tadayo bhadrasenaśca yajudāyaśca pañcamaḥ .


ṣaṣṭho bhadravidekaśca kaṃsaḥ sarvāñjaghāna tān ..173..

atha tasyāmavasthāyāmāyuṣmān saṃbabhūva ha .


loka nāthaḥ punarviṣṇuḥ pūrvakṛṣṇaḥ prajāpatiḥ ..174..

anujātā'bhavat kṛṣṇā subhadrā bhadrabhāṣiṇī .


kṛṣṇā subhadreti punarvyākhyātā vṛṣṇinandinī ..175..
subhadrāyāṃ rathī pārthādabhimanyurajāyata .
vasudevasya bhāryāsu mahābhāgāsu saptasu .
ye putrā jajñireśūrā nāmatastānnibodhata ..176..

ato'sya saha devāyāṃ śūro jajñe'bhayāsakhaḥ .


śārṅgadevājanattambuṃ śaurī jajñe kulodvaham ..177..

upasaṅgaṃ vasuñcāpi tanayau devarakṣitau .


evaṃ daśa sutāstasya kaṃsastānapyaghātayat ..178..

vijayaṃ rojanañcaiva varddhamānaṃ tathaiva ca .


etān sarvvān mahābhāgānupadevā vyajāyata ..179..

svagāhavaṃ mahātmānaṃ vṛka devī tvajāyata .


āgāhī ca svasā caiva surūpā śiśirāyiṇī ..2.34.180..

saptamaṃ devakīputraṃ sunāsā suṣuve bhuvam .


gaveṣaṇaṃ mahābhāgaṃ saṅgrāme citra yodhinam ..181..

śrāddhadevaṃ purā yena vane viracitā dvijāḥ .


śaibyāyāmadadacchauriḥ putraṃ kauśikamavyayam ..182..

sugandhī vanarājī ca śaurerāstāṃ parigrahaḥ .


puṇḍraśca kapilaścaiva vasudevātmajau hi tau .
tayo rājā'bhavat puṇḍraḥ kapilastu vanaṃ yayo ..183..

tasyāṃ samabhavadvīro vasudevātmajo balī .


rājā nāma niṣādo'sau prathamaḥ sa dhanurddharaḥ ..184..

vikhyāto devarātasya mahābhāgaḥ suto'bhavat .


paṇḍitānāṃ mataṃ prāhurdevaśravasamudbhavam ..185..

asmakyāṃ labhate putramanādṛṣṭiṃ yaśasvinam .


nivarttaḥ śakraśatrughnaṃ śrāddhadevaṃ mahābalam ..186..

ajāyata śrāddhadevo niṣadhādiryataḥ śrutaḥ .


ekalavyo mahāvīryo niṣādaiḥ parivarddhitaḥ ..187..

gaṇḍūṣāyānapatyāya kṛṣṇastuṣṭo'dadat sutau .


cārudeṣṇañca sāmbañca kṛtāstrau śastalakṣaṇau ..188..

tantijastantimālaśca svaputrau kanakasya tu .


vastāvanestvaputrāya vasudevaḥ pratāpavān .
sautirdadau sutaṃ vīraṃ śauriṃ kauśikameva ca ..189..

tapāśca kodhanuścaiva virajāḥ śyāmasṛñjimau .


anapatyo'bhavacchyāmaḥ śyāmakastu vanaṃ yayau .
jugupsamāno bhojatvaṃ rājarṣitvamavāpnuyāt ..2.34.190..

ya idaṃ janma kṛṣṇasya paṭhate niyatavrataḥ .


śrāvayedbrāhmaṇañcāpi sumahatsukhamāpnuyāt ..191..
devadevo mahātejāḥ pūrvvaṃ kṛṣṇaḥ prajāpatiḥ .
vihārārthaṃ manuṣyeṣu jajñe nārāyaṇaḥ prabhuḥ ..192..

devakyāṃ vasudevena tapasā puṣkarekṣaṇaḥ .


caturbāhuḥ sa vijñeyo divyarūpaḥ śriyānvitaḥ ..193..

prakāśo bhagavān yogī kṛṣṇo mānuṣamāgataḥ .


avyakto'vyaktaliṅgasthaḥ sa eva bhagavān prabhuḥ ..194..

nārāyaṇo yataścakre prabhavaṃ cāvyayo hi saḥ .


devo nārāyaṇo bhūtvā harirāsītsanātanaḥ ..195..

yo'sṛjaccādipuruṣaṃ purā cakre prajāpatim .


aditerapi putratvametya yādavanandanaḥ .
devo viṣṇuriti khyātaḥ śakrādavarajo'bhavat ..196..

prasādajaṃ yasya vibhoradityāḥ putrakāraṇam .


vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām ..197..

yayātivaṃśajasyātha vasudevasya dhīmataḥ .


kulaṃ puṇyaṃ yataḥ karma bheje nārāyaṇaḥ prabhuḥ ..198..

sāgarāḥ samakampanta celuśca dharaṇīdharāḥ .


jajvaluścāgnihotrāṇi jāyamāne janārdane ..199..

śivāśca pravavurvātāḥ praśāntimabhavadrajaḥ .


jyotīṃṣyabhyadhikaṃ rejurjāyamāne janārdane ..2.34.200..

abhijinnāma nakṣatraṃ jayantī nāma śarvarī .


muhūrtto vijayo nāma yatra jāto janārdanaḥ ..201..

avyaktaḥ śāśvataḥ kṛṣṇo harirnārāyaṇaḥ prabhuḥ .


jāyate smaiva bhagavān nayanairmohayan prajāḥ ..202..

ākāśāt puṣpavṛṣṭīśca vavarṣa tridaśeśvaraḥ .


gīrbhirmaṅgalayuktābhiḥ stuvanto madhusūdanam .
maharṣayaḥ sagandharvā upatasthuḥ sahasraśaḥ ..203..

vasudevastu taṃ rātrau jātaṃ putramadhokṣajam .


śrīvatsalakṣaṇaṃ dṛṣṭvā divi divyaiḥ sulakṣaṇaiḥ .
uvāca vasudevaḥ svaṃ rūpaṃ saṃhara vai prabho ..204..

bhīto'haṃ kaṃsatastāta etadeva bravīmyaham .


mama putrā hatāstena jyeṣṭhāste'dbhutadarśanāḥ ..205..

vasudevavacaḥ śrutvā rūpaṃ sa hṛtavān prabhuḥ .


anujñātaḥ pitā tvenaṃ nandagopagṛhaṃ gataḥ .
ugrasenamate tiṣṭhan yaśodāyai tadā dadau ..206..

tulyakālantu garbhiṇyau yaśodā devakī tathā .


yaśodā nandagopasya patnī sā nandagopateḥ ..207..
yāmeva rajanīṃ kṛṣṇo jajñe vṛṣṇikulaprabhuḥ .
tāmeva rajanīṃ kanyāṃ yaśodāpi vyajāyata ..208..

taṃ jātaṃ rakṣamāṇastu vasudevo mahāyaśāḥ .


prādāt putraṃ yaśodāyai kanyāntu jagṛhe svayam ..209..

dattvainaṃ nandagopasya rakṣamāmiti cābravīt .


sutaste sarvvakalyāṇo yādavānāṃ bhaviṣyati .
ayaṃ sa garbho devakyā asmatkleśān haniṣyati ..2.34.210..

ugrasenātmajāyāñca kanyāmānakadundubheḥ .
nivedayāmāsa tadā kanyeti śubhalakṣaṇā ..211..

svāsāyāṃ tanayaṃ kaṃso jātaṃ naivāvadhārayat .


atha tāmapi duṣṭātmā hyutsasarja mudānvitaḥ ..212..

hatā vai yā yadā kanyā japatyeṣa vṛthāmatiḥ .


kanyā sā vavṛdhe tatra vṛṣṇisadmani pūjitā ..213..

putravatparipālyanto devā devān yathā tadā .


tāmeva vidhinotpannāmāhuḥ kanyāṃ prajāpatim ..214..

ekādaśā tu jajñe vai rakṣārthaṃ keśavasya ha .


tāṃ vai sarve sumanasaḥ pūjayiṣyanti yādavāḥ .
devadevo divyavapuḥ kṛṣṇaḥ saṃrakṣito'nayā ..215..

..ṛṣaya ūcuḥ ..

kimarthaṃ vasudevasya bhojaḥ kaṃso narādhipaḥ .


jaghāna putrān bālān vai tanno vyākhyātumarhasi ..216..

..sūta uvāca ..

śrṛṇudhvaṃ vai yathā kaṃsaḥ putrānānakadundubheḥ .


jātāñjātāñciśūn sarvvān niṣpipeṣa vṛthāmatiḥ ..217..

bhayādyathā mahābāhurjātaḥ kṛṣṇo vivāsitaḥ .


tathā ca goṣu govindaḥ saṃvṛddha- puruṣottamaḥ ..218..

uktaṃ hi kila devakyā vasudevasya dhīmataḥ .


sārathyaṃ kṛtavān kaṃso yuvarājastadā'bhavat ..219..

tato'ntarikṣe vāgāsīddivyā bhūtasya kasyacit .


kaṃso yayā sadā bhītaḥ puṣkalā lokasākṣiṇī ..2.34.220..

yāmetāṃ vahase kaṃsa rathena parakāraṇāt .


asyā yaḥ saptamo garbhaḥ sa te mṛtyurbhaviṣyati ..221..

tāṃ śrutvā vyathito vāṇīṃ tadā kaṃso vṛthāmatiḥ .


niṣkramya khaḍgaṃ tāṃ kanyāṃ hantukāmo'bhavattadā ..222..
tamuvāca mahābāhurvasudevaḥ pratāpavān .
ugrasenātmajaṃ kaṃsaṃ sauhṛdātpraṇayena ca ..223..

nastriyaṃ kṣatriyo jātu hantumarhati kaścana .


upāyaḥ paridṛṣṭo'tra mayā yādavanandana ..224..

yo'syāḥ sambhavate garbhaḥ saptamaḥ pṛthivī pate .


tamahante prayacchāmi tatra kuryyā yathākramam ..225..

tvaṃ tvidānīṃ yatheṣṭatvaṃ vartethā bhūridakṣiṇa .


sarvānasyāstu vai garbhān satyaṃ neṣyāmi te vaśam ..226..

evaṃ mithyā naraśreṣṭha vāgeṣā na bhaviṣyati .


evamukto'nunītaḥ sa jagrāha tanayāṃstadā ..227..

vasudevaśca tāṃ bhāryyāmavāpya mudito'bhavat .


kaṃsaścāsyāvadhīt putrān pāpakarmmā vṛthāmatiḥ ..228..

..ṛṣaya ūcuḥ ..

ka eṣa vasudevaśca devakī ca yaśasvinī .


nandagopastu kastveṣa yaśodā ca mahāyaśāḥ .
yo viṣṇuṃ janayāmāsa yā cainaṃ cābhyavarddhayat ..229..

..sūta ūvāca ..

puruṣāḥ kaśyapasyāsannādityāstu striyāstathā .


atha kāmān mahābāhurdevakyāḥ samavarddhayat ..2.34.230..

acarat sa mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum .


mohayan sarvabhūtāni yogātmā yogamāyayā ..231..

naṣṭe dharmme tadā jajñe viṣṇurvṛṣṇikule svayam .


kartuṃ dharmmavyavasthānamasurāṇāṃ praṇāśanam ..232..

āhṛtā rukmiṇī kanyā satyā nagnajitastadā .


sātrājitī satyabhāmā jāmbavatyapi rohiṇī ..233..

śaibyā sudevī mādrī ca suśīlā nāma cāparā .


kālindī mitravindā ca lakṣmaṇā jālavāsinī ..234..

evamādīni devānāṃ sahasrāṇi ca ṣoḍaśa .


caturddaśa tu ye proktā gaṇāścāpsarasāṃ divi .
vicintya devaiḥ śakreṇa viśiṣṭāstviha preṣitāḥ ..235..

patnyarthaṃ vāsudevasya utpannā rājaveśmasu .


etāḥ patnyo mahābhāgā viṃṣvaksenasya viśrutāḥ ..236..

pradyumnaścārudeṣṇaśca sudeṣṇaḥ śarabhastathā .


cāruśca cārubhadraśca bhadracārustathā'paraḥ ..237..
cāruvindhyaśca rukmiṇyāṃ kanyā cārumatī tathā .
sānurbhānustathākṣaśca rohito mantrayastathā ..238..

jarāndhakastāmravakṣā bhaumariśca jarandhamaḥ .


catasro jajñire teṣāṃ svasāro garuḍadhvajāt ..239..

bhānurbhaumarikā caiva tāmraparṇī jarandhamā .


satyabhāmāsutānetāñjāmbavatyāḥ prajāḥ śrṛṇu ..2.34.240..

bhadraśca bhadraguptaśca bhadravindrastathaiva ca .


saptabāhuśca vikhyātaḥ kanyā bhadrāvatī tathā .
sambodhanī ca vikhyātā jñeyā jāmbavatīsutāḥ ..241..

saṃgrāmajicca śatajit ta na ca sahasrajit .


ete putrāḥ sudevyāśca viṣvaksenasya kīrttitāḥ ..242..

vṛko vṛkāśvo vṛkajidvṛjinī ca surāṅganā .


mitrabāhuḥ sunīthaśca nāgnajityāḥ prajāstviha ..243..

evamādīni putrāṇāṃ saha srāṇi nibodhata .


prayutantu samākhyātaṃ vāsudevasya ye sutāḥ ..244..

ayutāni tathāṣṭau ca śūrā raṇaviśāradāḥ .


janārdanasya vaṃśo vaḥ kīrttito'yaṃ yathātatham ..245..

bṛhatī nartakonneyī sunaye saṅgatā tathā .


kanyā sā bṛhaducchasya śauneyasya mahātmanaḥ ..246..

tasyāḥ putrāstu vikhyātā strayaḥ samitiśobhanāḥ .


aṅgadaḥ kumudaḥ śvetaḥ kanyā śvetā tathaiva ca ..247..

avagāhaśca citraśca śūraścitravaraśca yaḥ .


citrasenaḥ sutaścāsya kanyā citravatī tathā ..248..

tumbaśca tumbabāṇaśca janastambaśca tāvubhau .


upāṅgasya smṛtau dvau tu vajrāraḥ kṣipra eva ca ..249..

bhūrīndraseno bhūriśca gaveṣasya sutāvubhau .


yudhiṣṭhirasya kanyā tu sutanurnāma viśrutā ..2.34.250..

tasyāmaśvasuto jajñe vajro nāma mahāyaśāḥ .


vajrasya pratibāhustu sucārustasya cātmajaḥ ..251..

kāśmā supārśvaṃ tanayaṃ jajñe sāmbā tarasvinam .


tisraḥ koṭyastu putrāṇāṃ yādavānāṃ mahātmanām ..252..

ṣaṣṭiṃśatasahasrāṇi vīryyavanto mahābalāḥ .


devāṃśāḥ sarvva eveha utpannāste mahaujasaḥ ..253..
daivāsure hatā ye ca asurā vai mahātapāḥ .
ihotpannā manuṣyeṣu bādhante sarvvamānavān .
teṣāmutsādanārthantu utpannā yādave kule ..254..

kulāni daśa caikañca yādavānāṃ mahātmanām .


sarvvamakakulaṃ yadvadvarttate vaiṣṇave kule ..255..

viṣṇusteṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ .


nideśasthāyibhistasya baddhyante sarvamānuṣāḥ ..256..

iti pra ..sūtirvṛṣṇīnāṃ samāsavyāsayogataḥ .


kīrttitā kīrttanāccaiva kīrttisiddhimabhīpsitām ..257.. 96.257

iti śrīmahāpurāṇe vāyuprokte viṣṇuvaṃśānukīrttanaṃ nāma catustriṃśo'dhyāyaḥ ..34..

..97..

manuṣyaprakṛtīn devān kīrtyamānānnibodhata .


saṅkarṣaṇo vāsudevaḥ pradyumnaḥ sāmba eva ca ..1..

aniruddhaśca pañcaite vaṃśavīrāḥ prakīrttitāḥ .


saptarṣayaḥ kuberaśca yakṣo maṇivarastathā ..2..

śālakī badaraścaiva vidvān dhanvantaristathā .


nandinaśca mahādevaḥ śālaṅkāyana ucyate .
ādidevastadā jiṣṇurebhiśca saha daivataiḥ ..3..

..ṛṣaya ūcuḥ ..

viṣṇuḥ kimarthaṃ sambhūtaḥ smṛtāḥ sambhūtayaḥ kati .


bhaviṣyāḥ kati vānye tu prādurbhāvā mahātmanaḥ ..4..

brahmakṣetre yugānteṣu kimarthamiha jāyate .


punaḥ punarmmanuṣyeṣu tannaḥ prabrūhi pṛcchatām ..5..

vistareṇaiva sarvāṇi karmmāṇi ripughātinaḥ .


śrotumicchāmahe samyag dehaiḥ kṛṣṇasya dhīmataḥ ..6..

karmmaṇāmānupūrvyañca prādurbhāvāśca ye prabho .


yā cāsya prakṛtiḥ ..sūta tāścāsmān vaktumarhasi ..7..

kathaṃ sa bhagavān viṣṇuḥ sureṣvariniṣūdanaḥ .


vasudevakule dhīmān vāsudevatvamāgataḥ ..8..

amaraiḥ ..sūta kiṃ puṇyaṃ puṇyakṛdbhiralaṃkṛtam .


devalokaṃ samutsṛjya martyalokamihāgataḥ ..9..

devamānuṣayornetā bhūrbhuvaḥprasavo hariḥ .


kimarthaṃ divyamātmānaṃ mānuṣe samaveśayat ..2.35.10..
yaścakraṃ vartayatyeko manuṣyāṇāṃ manomayam .
manuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ ..11..

gopāyanaṃ yaḥ kurute jagatāṃ sārvvalaukikam .


sa kathaṃ gāṃ gato viṣṇurgopamanvakarotprabhuḥ ..12..

mahābhūtāni bhūtātmā yo dadāra cakāra ha .


śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ ..13..

yena lokān kramairjittvā tribhistrīṃstridaśepsayā .


sthāpitā jagato mārgāstrivargapravarāstrayaḥ ..14..

yo'ntakāle jagatpītvā kṛtvā toyamayaṃ vapuḥ .


lokamekārṇavaṃ cakre dṛśyādṛśyena vartmanā ..15..

yaḥ purāṇe purāṇātmā vārāhaṃ vapurāsthitaḥ .


dadau jittvā vasumatīṃ surāṇāṃ surasattamaḥ ..16..

yena saiṃhaṃ vapuḥ kṛtvā dvidhākṛtvā ca yatpunaḥ .


pūrvvadaityo mahāvīryyo hiraṇyakaśipurhataḥ ..17..

yaḥ purā hyanalo bhūtvā aurvvaḥ saṃvarttako vibhuḥ .


pātālastho'rṇavagataḥ papau toyamayaṃ haviḥ ..18..

sahasracaraṇaṃ devaṃ sahasrāṃśuṃ sahasraśaḥ .


sahasraśirasaṃ devaṃ yamāhurvai yuge yuge ..19..

nābhyāraṇyāḥ samudbhūtaṃ yasya paitāmahaṃ gṛham .


ekārṇavagate loke tatpaṅkajamapaṅkajam ..2.35.20..

yena te nihatā daityāḥ saṃgrāme tārakāmaye .


sarvvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ ..21..

garuḍasthena cotsiktaḥ kālanemirnipātitaḥ .


uttarāṃśe samudrasya kṣīrodasyāmṛtodadheḥ .
yaḥ śete śāśvataṃ yogamāsthāya timiraṃ mahat ..22..

purāṇī garbhamadhatta divyaṃ tapaḥprakarṣādaditiḥ purā yam .


śakrañca yo daityagaṇāvaruddhaṃ garbhāvamānena bhṛśaṃ cakāra ..23..

yadānilo lokapadāni hṛtvā cakāra daityān salileśayāṃstān .


kṛtvādidevastridivasya devāṃścakre sureśaṃ puruhūtameva ..24..

gārhapatyena vidhinā anvāhāryyeṇa karmmaṇā .


agnimāhavanīyañca vediñcaiva kuśasravam ..25..

prokṣaṇīyaṃ sruvañcaiva avabhṛthaṃ tathaiva ca .


atha trīniha yaścakre havyabhāga pradānmakhe ..26..

havyādāṃśca surāṃścakre kavyādāṃśca pitṝnapi .


bhogārthaṃ yajñavidhinā yo yajño yajñakarmmaṇi ..27..
yūpān samitsruvaṃ somaṃ pavitraṃ paridhīnapi .
yajñiyāni ca dravyāṇi yajñīyāṃśca tathānalān ..28..

sadasyān yajamānāṃśca aśvamedhān kratūttamān .


vibabhrāja purā yaśca pārameṣṭhyena karmmaṇā ..29..

yugānurūpaṃ yaḥ kṛtvā trīllom̐ kān hi yathākramam .


kṣaṇā nimeṣāḥ kāṣṭhāśca kalāstraikālameva ca ..2.35.30..

muhūrttāstithayo māsā dinasaṃvatsarāstathā .


ṛtavaḥ kālayogāśca pramāṇaṃ trividhantathā ..31..

āyuḥ kṣetrāṇyupacayaṃ lakṣaṇaṃ rūpasauṣṭhavam .


medhā vittaṃ ca śauryyañca śāstrasyaiva ca pāraṇam ..32..

trayo varṇāstrayo lokāstraividyaṃ pāvakāstrayaḥ .


traikālyaṃ trīṇi karmmāṇi tisro māyāstrayo guṇāḥ ..33..

sṛṣṭā lokāḥ surāścaiva yenātyantena karmmaṇā .


sarvvabhūtagaṇāḥ sṛṣṭāḥ sarvvabhūtagaṇātmanā ..34..

nṛṇāmindriyapūrvveṇa yogena ramate ca yaḥ .


gatāgatānāṃ yo netā sarvvatra vividheśvaraḥ ..35..

yo gatirdharmayuktānāmagatiḥ pāpakarmmaṇām .
cāturvarṇyasya prabhavaścāturvarṇyasya rakṣitā ..36..

cāturvidyasya yo vettā caturāśramasaṃśrayaḥ .


digantaraṃ nabho bhūmirāpo vāyurvibhāvasuḥ ..37..

candrasūryyadvayaṃ jyotiryugeśaḥ kṣaṇadācaraḥ .


yaḥ paraḥ śrūyate devo yaḥ paraṃ śrūyate tapaḥ ..38..

yaḥ parantapasaḥ prāhuryaḥ paramparamātmavān .


ādityādistu yo devo yaśca daityāntako vibhuḥ ..39..

yugānteṣvantako yaśca yaśca lokāntakāntakaḥ .


seturyo lokasetūnāṃ medhyo yo medhyakarmmaṇām ..2.35.40..

vedyo yo vedaviduṣāṃ prabhuryaḥ prabhavātmanām .


somabhūtastu bhūtānāmagnibhūto'gnivarcasām ..41..

manuṣyāṇāṃ manobhūtastapobhūtastapasvinām .
vinayo nayatṛptānāṃ tejastejasvināmapi ..42..

vigraho vigrahāṇāṃ yo gatirgatimatāmapi .


ākāśa prabhavo vāyurvāyuprāṇā hutāśanaḥ ..43..

divā hutāśanaprāṇāḥ prāṇo'gnermadhusūdanaḥ .


raso'bhavacchoṇitaṃ vai śoṇitānmāṃsamucyate ..44..
māṃsāttu medaso janma medaso'sthi nirūpyate .
asthnā majjā samabhavanmajjātaḥ śukrasambhavaḥ ..45..

śukrādgharbhaḥ samabhavadrasamūlena karmmaṇā .


tatrāpi prathamañcāpastāḥ saumyarāśirucyate ..46..

garbhoṣmasambhavo jñeyo dvitīyo rāśirucyate .


śukraṃ somātmakaṃ vidyādārttavaṃ pāvakātmakam ..47..

bhāvau rasānugāvetau vīryye ca śaśipāvakau .


kaphavarge'bhavacchukraṃ pittavarge ca śoṇitam ..48..

kaphasya hṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam .


dehasya madhye hṛdayaṃ sthānantu manasaḥ smṛtam ..49..

nābikoṣṭhāntaraṃ yattu tatra devo hutāśanaḥ .


manaḥ prajāpatirjñeyaṃ kaphaḥ somo vibhāvyate ..2.35.50..

pittamagniḥ smṛtāvetāvagnisomātmakaṃ jagat .


evaṃ pravarttito garbho varttate'mbudasannibhaḥ ..51..

vāyuḥ praveśanaṃ cakre saṅgataḥ paramātmanā .


sa pañcadhā śarīrastho vidyate varddhayet punaḥ ..52..

prāṇāpānau samānaśca udāno vyāna eva ca .


prāṇo'sya paramātmānaṃ varddhayan parivarttate ..53..

apānaḥ paścimaṃ kāyamudānorddhvaśarīragaḥ .


vyāno vyānasyate yena samānaḥ sarvvasandhiṣu ..54..

bhūtāvāptistatastasya jāyatendriyagocarā .
pṛthivī vāyurākāśamāpo jyotiśca pañcamam ..55..

sarvvendriyā niviṣṭāstaṃ svaṃ svaṃ yogaṃ pracakrire .


pārthivaṃ dehamāhustaṃ prāṇātmānaṃ ca mārutam ..56..

chidrāṇyākāśayonīni jalāsrāvaṃ pravarttate .


tejaścakṣuḥṣvitā jyotsnā teṣāṃ yannāmataḥ smṛtam .
saṅgrāmā viṣayāścaiva yasya vīryyātpravarttitāḥ ..57..

ityetān puruṣaḥ sarvvān sṛjam̐ llokān sanātanaḥ .


naidhane'smin kathaṃ loke naratvaṃ viṣṇurāgataḥ ..58..

eṣa naḥ saṃśayo dhīmanneṣa vai vismayo mahān .


kathaṃ gatirgatimatāmāpanno mānuṣīṃ tanum ..59..

śrotumicchāmahe viṣṇoḥ karmmāṇi ca yathākramam .


āścaryyāṇi paraṃ viṣṇurvedadevaiśca kathyate ..2.35.60..

viṣṇorutpattimāścaryyaṃ kathayasva mahāmate .


etadāścaryyamākhyānaṃ kathyatāṃ vai sukhāvaham ..61..
prakhyātabalavīryyasya prādurbhāvā mahātmanaḥ .
karmmaṇāścaryyabhūtasya viṣṇoḥ sattvamihocyatām ..62..

..sūta uvāca ..

ahañca kīrttayiṣyāmi prādurbhāvaṃ mahātmanaḥ .


yathā sa bhagavāñjāto mānuṣeṣu mahātapāḥ ..63..

saptasaptatapaḥ proktā bhṛguśāpena mānuṣe .


jāyate ca yugānteṣu devakāryyarthasiddhaye ..64..

tasya divyatanuṃ viṣṇorgadato me nibodhata .


yugadharmme parāvṛtte kāle ca śithile prabhuḥ ..65..

kartuṃ dharmmavyavasthānaṃ jāyate mānuṣeṣviha .


bhṛgoḥ śāpanimittena devāsurakṛtena ca ..66..

..ṛṣaya ūcuḥ ..

kathaṃ devāsurakṛte adhyāhāramavāpnuyāt .


etadveditumicchāmo vṛttaṃ daivāsuraṃ katham ..67..

..sūta uvāca ..

daivāsuraṃ yathāvṛttaṃ bruvatastannibodhata .


hiraṇyakaśipurdaityastrailokyaṃ prāk praśāsati ..68..

balinādhiṣṭhitaṃ rāṣṭraṃ punarlokatraye kramāt .


sakhyamāsītparaṃ teṣāṃ devānāmasuraiḥ saha ..69..

yugaṃ vai daśasaṅkīrṇamāsīdavyāhataṃ jagat .


nideśasthāyinaścaiva tayordevāsurābhavan ..2.35.70..

balavān vai vivādo'yaṃ saṃpravṛttaḥ sudāruṇaḥ .


devāsurāṇāṃ ca tadā ghorakṣayakaro mahān ..71..

teṣāṃ dāyanimittaṃ vai saṃgrāṇā bahavo'bhavan .


vārāhe'smin daśa dvau ca ṣaṇḍāmārkottarāḥ smṛtā ..72..

nāmatastu samāsena śrṛṇudhvaṃ tān vivakṣataḥ .


prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ ..73..

tṛtīyaḥ sa tu vārāhaścaturtho'mṛtamandhanaḥ .
saṃgrāmaḥ pañcamaścaiva sughorastārakāmayaḥ ..74..

ṣaṣṭho hyāḍībakasteṣāṃ saptamastraipuraḥ smṛtaḥ .


andhakāro'ṣṭamasteṣāṃ dhvajaśca navamaḥ smṛtaḥ ..75..

vārttaśca daśamo jñeyastato hālā halaḥ smṛtaḥ .


smṛto dvādaśamasteṣāṃ ghorakolāhalo'paraḥ ..76..
hiraṇyakaśipurdaityo narasiṃhena sūditaḥ .
vāmanena balirvaddhastrailokyākramaṇe kṛte ..77..

hiraṇyākṣo hato dvandve prativāde tu daivataiḥ .


mahābalo mahāsattvaḥ saṃgrāmeṣvaparājitaḥ ..78..

daṃṣṭrāyāntu varāheṇa samudrādbhūryadā kṛtā .


prāhlādo nirjito yuddhe indreṇāmṛtamanthane ..79..

virocanastu prāhlādirnityamindravadhodyataḥ .
indreṇaiva sa vikramya nihatastārakāmaye ..2.35.80..

bhavādavadhyatāṃ prāpya viśeṣāstrādibhistu yaḥ .


sañjabho nihataḥ ṣaṣṭhe śakrāviṣṭena viṣṇunā ..81..

aśaknuvanto deveṣu puraṃ goptuṃ tridaivatam .


nihatā dānavāḥ sarve tripurastryambakeṇa tu ..82..

aṣṭame tvasurāścaivaṃ rākṣasāścāndhakārakāḥ .


jitadevamanuṣyaistu pitṛbhiścaiva saṅgatān ..83..

saṃvṛtān dānavāṃścaiva saṅgatān kṛtsnaśaśca tān .


tathā viṣṇusahāyena mahendreṇa nibarhitāḥ ..84..

hato dhvajo mahendreṇa māyācchannaśca yodhayan .


dhvaje lakṣyaṃ samāviśya vipravarttirmahābhujaḥ ..85..

daityāṃśca dānavāṃścaiva saṃhatān kṛtsnaśaśca tān .


rajiḥ kolāhale sarvān devaiḥ parivṛto'jayat .
yajñāmṛtena vijitau ṣaṇḍāmārkau tu daivataiḥ ..86..

ete daivāsurā vṛttāḥ saṃgrāmā dvādaśaiva tu .


devāsurakṣayakarāḥ prajānāmaśivāya ca ..87..

hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau .


tathā śatasahasrāṇi hyadikāni dvisaptatiḥ .
aśītiṃ ca sahasrāṇi trailokyasyeśvaro'bhavat ..88..

paryāye tasya rājā'nu balirvarṣārbudaṃ punaḥ .


ṣaṣṭiṃ caiva sahasrāṇi triṃśataṃ niyutāni ca ..89..

bale rājyādhikārastu yāvatkālaṃ babhūva ha .


prahlādena gṛhīto'bhūttāvatkālaṃ tadāsuraiḥ ..2.35.90..

indrāstrayaste vikhyātā asurāṇāṃ mahaujasaḥ .


daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ kila ..91..

asapatnaṃ tataḥ sarvaṃ rāṣṭraṃ daśayugaṃ purā .


trailokyamavyayamidaṃ mahendreṇa tu pālyate ..92..
prahlādasya tataścādastrailokyaṃ kālaparyayāt .
paryāyeṇa ca saṃprāpte trailokye pākaśāsanaḥ ..93..

tato'surān parityajya yajñe devā upāgaman .


yajñe devānatha gate kāvyaṃ te hyasurābruvan ..94..

kṛtaṃ no miṣatāṃ rāṣṭraṃ tyaktvā yajñaṃ punargatāḥ .


sthātuṃ na śaknumo hyadya praviśāmo rasātalam ..95..

evamukto'bravīdetān viṣaṇṇaḥ sāntvayan girā .


mābhaiṣṭa dhārayiṣyāmi tejasā svena cāsurāḥ ..96..

vṛṣṭiroṣadhayaścaiva rasā vasu ca yadvayam .


kṛtsnā mayi ca tiṣṭhanti pādasteṣāṃ sureṣu vai .
yuṣmadarthaṃ pradāsyāmi tatsarvaṃ dhāryate mayā ..97..

tato devāsurān dṛṣṭvā dhṛtān kāvyena dhīmatā .


amantrayaṃstadā te vai saṃvignā vijigīṣayā ..98..

eṣa kāvya idaṃ sarvaṃ vyāvarttayati no balāt .


sādhu gacchāmahe tūrṇaṃ kṣīṇānnāpyāyayasva tān .
prasahya hatvā śiṣṭān vai pātālaṃ prāpayāmahe ..99..

tato devāḥ susaṃrabdhā dānavānabhisṛtya vai .


jadhnustai rvadhyamānāste kāvyamevābhidudruvuḥ ..2.35.100..

tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devairabhidrutān .


samare'ktrakṣatārttāṃstān devebhyastān diteḥ sutān ..101..

kāvyo dṛṣṭvā sthitān devān tatra devo'bhyacintayat .


tānuvāca tato dhyātvā pūrvavṛttamanusmaran ..102..

trailokyaṃ vijitaṃ sarvaṃ vāmanena tribhiḥ kramaiḥ .


balirbaddho hato jambho nihataśca virocanaḥ ..103..

mahārheṣu dvādaśasu saṃgrāmeṣu surairhatāḥ .


taistairupāyairbhūyiṣṭhā nihatā ye pradhānataḥ ..104..

kiñcicchiṣṭāstu vai yūyaṃ yuddheṣvantyeṣu vai svayam .


nītiṃ vo hi vidhāsyāmi kālaḥ kaścitpratīkṣyatām ..105..

yāsyāmyahaṃ mahādevaṃ mantrārthe vijayāya vaḥ .


agnimāpyāyayeddhotā mantraireva bṛhaspatiḥ ..106..

tato yāsyāmyahaṃ devaṃ mantrārthe nīlalohitam .


yuṣmānanugrahīṣyāmi punaḥ paścādihāgataḥ ..107..

yūyaṃ tapaścaradhvaṃ vai saṃvṛtā valkalairvane .


na vai devā vadhiṣyanti yāvadāgamanaṃ mama ..108..
apratīpāṃstato mantrān devāt prāpya maheśvarāt .
yotsyāmahe punardevāṃstataḥ prāpsyatha vai jayam ..109..

tataste kṛtasaṃvādā devānūcustato'surāḥ .


nyastavādā vayaṃ sarve lokān yūyaṃ kramantu vai ..2.35.110..

vayaṃ tapaścariṣyāmaḥ saṃvṛtā valkalairvane .


prahlādasya vacaḥ śrutvā satyavyāharaṇaṃ tu tat ..111..

tato devā nivṛttā vai vijvarā muditāśca ha .


nyastaśastreṣu daityeṣu svān vai jagmuryathāgatān ..112..

tatastānabravītkāvyaḥ kañcitkālamupāsyatām .
nirutsukaistapoyuktaiḥ kālaṃ kāryārthasādhakaiḥ .
piturmamāśramasthā vai sarve devāḥ savāsavāḥ ..113..

sa sandiśyāsurān kāvyo mahādevaṃ prapadya ca .


praṇamyenasuvācātha jagatprabhavamīśvaram ..114..

mantrānicchāmyahaṃ deva me nasanti bṛhaspatau .


parābhavāya devānāmasureṣvabhayāvahān ..115..

evamukto'bravīddevo mantrānicchasi vai dvija .


vrataṃ cara mayo ddiṣṭaṃ brahmacārī samāhitaḥ ..116..

pūrṇaṃ varṣasahasraṃ vai kuṇḍadhūmamavākśirāḥ .


yadyupāsyasi bhadrante matto mantramavāpsyasi ..117..

tathokto deva devena sa śukrastu mahātapāḥ .


pādau saṃspṛśya devasya bāḍhamityabhyabhāṣata ..118..

vrataṃ carāmyahaṃ śeṣaṃ yathoddiṣṭo'smi vai prabho .


tato niyukto devena kuṇḍadhāro'sya dhūmakṛt ..119..

asurāṇāṃ hitārthāya tasmiñchukre gate tadā .


mantrārthaṃ tatra vasati brahmacarye maheśvaraḥ ..2.35.120..

tadbuddhvā nātipūrvantu rājyaṃ nyastaṃ tadāsuraiḥ .


tasmiñchidre tadāmarṣā devāstān samabhidravan .
niśitāttāyudhāḥ sarve bṛhaspatipurogamāḥ ..121..

dṛṣṭvāsuragaṇā devān pragṛhītāyudhān punaḥ .


utpetuḥ sahasā sarve santrastāste tato'bhavan ..122..

nyastaśastre jaye datte ācāryavratamāsthite .


santyajya. samayaṃ devāste sapatnajighāṃsavaḥ ..123..

anācāryāstu bhadraṃ vo viśvastāstapasi sthitāḥ .


cīravalkājinadharā niṣkriyā niṣparigrahāḥ ..124..
raṇe vijetuṃ devān vai naśakṣyāmaḥ kathañcana .
aśuddhena prapadyāmaḥ śaraṇaṃ kāvyamātaram ..125..

jñāpayāmastatamidaṃ yāvadāgamanaṃ guroḥ .


vinivṛtte tataḥ kāvye yotsyāmo yudhi tān surān ..126..

evamuktvā surān yogyaṃ śaraṇaṃ kāvyamātaram .


prāpadyanta tato bhītāstadā caiva tadā'bhayam ..127..

dattanteṣāntu bhītānāṃ daityā nāmabhayārthinām .


na bhetavyaṃ na bhetavya bhayantyajata dānavāḥ ..128..

matsannidhau vartatāṃ vo na bhīrbhavitumarhati .


bhayāccāpyabhipannāṃstān dṛṣṭvā devāsurāṃstadā ..129..

abhijagmuḥ prasahyaitānavicārya balābalam .


tāṃstrastān vadhyamānāṃśca devairdṛṣṭvāsurāṃstadā ..2.35.130..

devī kruddhābravīdenānanindratvaṃ karomyaham .


saṃstabhya śīghraṃ saṃrambhādindraṃ sā'bhyacarattataḥ ..131..

tataḥ saṃstambhitaṃ dṛṣṭvā śakraṃdevāstu yūpavat .


vyadravanta tato bhītā dṛṣṭvā śakraṃ vaśīkṛtam ..132..

gateṣu surasaṅgheṣu viṣṇurindramabhāṣata .


māṃtvaṃ praviśa bhadrante neṣyāmi tvāṃ sureśvara ..133..

evamuktastato viṣṇuṃ praviveśa purandaraḥ .


viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco'vadat ..134..

eṣā tvāṃ viṣṇunā sārddhaṃ dahāmi maghavāniva .


miṣatāṃ sarvabhūtānāṃ dṛśyatāṃ me tapobalam ..135..

tayābhibhūtau tau devāvindraviṣṇū jajalpatuḥ .


kathaṃ mucyeva sahitau viṣṇurindramabhāṣata ..136..

indro'bravījjahi hyenāṃ yāvannau na dahedvibho .


viśeṣeṇābhibhūto'hamatastvañca hi mā ciram ..137..

tataḥ samīkṣya tāṃ viṣṇuḥ strīvadhaṃ karttumāsthitaḥ .


abhidhyāya tataścakramāpannaḥ satvaraṃ prabhuḥ ..138..

tasyāḥ satvaramāṇāyāḥ śīghrakārī surārihā .


striyā viṣṇustato devyā krūraṃ buddhvā cikīrṣitam .
kruddhastadastramāviddhya śiraściccheda mādhavaḥ ..139..

taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukopa bhṛgurīśvaraḥ .


tato'bhiśasto bhṛguṇā viṣṇurbhāryāvadhe tadā ..2.35.140..

yasmātte jānatā dharmānavadhyā strī niṣūditā .


tasmāttvaṃ saptakṛtvo vai mānuṣeṣu prapatsyasi ..141..
tatastenābhiśāpena naṣṭe dharme punaḥ punaḥ .
loke sarvahitārthāya jāyate mānuṣeṣviha ..142..

anuvyāhṛtya viṣṇuṃ sa tadādāya śiraḥ svayam .


samānīya tataḥ kāye apo gṛhyedamabravīt ..143..

eṣa tvāṃ viṣṇunā satye hatāṃ saṃjīvayāmyaham .


yadi kṛtsno mayā dharmaścarito jñāyate'pi vā .
tena satyena jīvasva yadi satyaṃ bravīmyaham ..144..

satyābhivyāhṛtā tasyā devī saṃjīvitā tadā .


tadā tāṃ prokṣya śītābhiradbhirjīveti so'bravīt ..145..

tatastāṃ sarvabhūtāni dṛṣṭvā suptotthitāmiva .


sādhu sādhvityadṛśyānāṃ vācastāḥ sasvarurdiśaḥ ..146..

dṛṣṭvā sañjīvitāmevaṃ devīṃ tāṃ bhṛguṇā tadā .


miṣatāṃ sarvabhūtānāṃ tadadbhutamivābhavat ..147..

asaṃbhrāntena bhṛguṇā patnīṃ sañjīvitāṃ tataḥ .


dṛṣṭvā śakro na lebhe'tha śarma kāvyabhayāttataḥ ..148..

prajāgare tataścendro jayantīmātmanaḥ sutām .


provāca matimān vākyaṃ svāṃ kanyāṃ pākaśāsanaḥ ..149..

eṣa kāvyo hyanindrāya carate dāruṇaṃ tapaḥ .


tenāhaṃ vyākulaḥ putri kṛto dhṛtimatā dṛḍham ..2.35.150..

gaccha sambhāvayasvainaṃ śramāpanayanaiḥ śubhaiḥ .


taistairmanonukūlaiśca hyupacārairatandritā ..151..

devī sā hīndratuhitā jayantī śubhacāriṇī .


yuktadhyānañca śāmyaṃ taṃ durbalaṃ dhṛtimāsthitam ..152..

pitrā yathoktaṃ kāvyaṃ sā kāvye kṛtavatī tadā .


gīrbhiścaivānukūlābhiḥ stuvatī valgubhāṣiṇī ..153..

gātrasaṃvāhanaiḥ kāle sevamānā sukhāvahaiḥ .


śuśrūṣantyanukūlā ca uvāsa bahulāḥ samāḥ ..154..

pūrṇe dhūmavrate cāpi ghore varṣasahasrike .


vareṇa cchandayāmāsa kāvyaṃ prīto'bhavattadā ..155..

evaṃ bruvaṃstvayaikena cīrṇaṃ nānyena kenacit .


tasmāttvaṃ tapasā buddhyā śrutena ca balena ca ..156..

tejasā cāpi vibudhān sarvānabhibhaviṣyasi .


yacca kiñcinmama brahman vidyate bhṛgunandana ..157..

sāṅgañca sarahasyañca yajñopaniṣadāntathā .


pratibhāsyati te sarvaṃ taccādyantaṃ na kasyacit ..158..
sarvābhibhāvī tena tvaṃ dvijaśreṣṭho bhaviṣyasi .
evaṃ dattvā varāṃstasmai bhārgavāya punaḥ punaḥ ..159..

ajeyatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau .


etān labdhvā varān kāvyaḥ samprahṛṣṭatanūruhaḥ ..2.35.160..

harṣāt prādurbabhau tasya devastotraṃ maheśvaram .


tadā tiryaksthitastvevaṃ tuṣṭuve nīlalohitam ..161..

namo'stu śitikaṇṭhāya surāpāya suvarcase .


ririhāṇāya lopāya vatsarāya jagatpate ..162..

kapardine hyūrddhvaromṇe hayāya karaṇāya ca .


saṃskṛtāya sutīrthāya devadevāya raṃhase ..163..

uṣṇīṣiṇe suvakrāya sahasrākṣāya mīḍhuṣe .


vasuretāya rudrāya tapase cīravāsase ..164..

hrasvāya muktakeśāya senānye rohitāya ca ..165..

kavaye rājavṛddhāya takṣakakrīḍanāya ca .


giriśāyārkanetrāya yatine jāmbavāya ca .
suvṛttāya suhastāya dhanvine bhārgavāya ca ..166..

sahasrabāhave caiva sahasrāmalacakṣuṣe .


sahasrakukṣaye caiva sahasracaraṇāya ca ..167..

sahasraśirase caiva bahurūpāya vedhase .


bhavāya viśvarūpāya śvetāya puruṣāya ca ..168..

niṣaṅgiṇe kavacine sūkṣmāya kṣapaṇāya ca .


tāmrāya caiva bhīmāya ugrāya ca śivāya ca ..169..

babhrave ca piśaṅgāya piṅgalāyāruṇāya ca .


mahādevāya śarvvāya viśvarūpaśivāya ca ..2.35.170..

hiraṇyāya ca śiṣṭāya śreṣṭhāya madhyamāya ca .


pinākine ceṣumate citrāya rohitāya ca ..171..

dundubhyāyaikapādāya arhāya buddhaye tathā .


mṛgavyādhāya sarpāya sthāṇave bhīṣaṇāya ca ..172..

bahurūpāya cogrāya trinetrāyeśvarāya ca .


kapilāyaikavīrāya mṛtyave tryambakāya ca ..173..

vāstoṣpate vinākāya śaṅkarāya śivāya ca .


āraṇyāya guhasthāya yatine brahmacāriṇe ..174..

sāṅkhyāya caiva yogāya dhyānine dīkṣitāya ca .


antarhitāya śarvvāya mānyāya māline tathā ..175..
buddhāya caiva puṇyāya dhārmikāya śubhāya ca .
rodhase cekitānāya brahmiṣṭhāya maharṣaye ..176..

catuṣpādāya medhyāya dharmiṇe śīghragāya ca .


śikhaṇḍine kapālāya daṃṣṭriṇe viśvamedhase ..177..

apratīghātāya dīptāya bhāskarāya sumedhase .


krūrāya vikṛtāyaiva bībhatsāya śivāya ca ..178..

saumyāya caiva puṇyāya dhārmikāya śubhāya ca .


avadhyāya mṛtāṅgāya nityāya śāśvatāya ca ..179..

sādyāya śarabhāyaiva śūline ca tricakṣuṣe .


somapāyājyapāyaiva dhūmapāyoṣmapāya ca ..2.35.180..

śucaye rerihāṇāya sadyojātāya mṛtyave .


piśitāśāya kharvāya medhāya vaidyutāya ca ..181..

vyāśritāya śraviṣṭāya bhāratāyāntarikṣaye .


kṣamāya saha mānāya satyāya tapanāya ca ..182..

tripuraghnāya dīptāya cakrāya romaśāya ca .


tigmāyudhāya medhyāya siddhāya ca pulastaye ..183..

rocamānāya khaṇḍāya sphītāya ṛṣabhāya ca .


bhogine puñjamānāya śāntāyaivorddhvaretase ..184..

aghaghnāya makhghnāya mṛtyave yajñiyāya ca .


kṛśānave pracetāya vahnaye kiśalāya ca ..185..

sikatyāya prasannāya vareṇyāyaiva cakṣuṣe .


kṣipregave sudhanvāya pramedhyāya priyāya ca ..186..

rakṣoghnāya paśughnāya vighnāya śayanāya ca .


vibhrāntāya mahantāya antaye durgamāya ca ..187..

dakṣāya ca jaghanyāya lokānāmīśvarāya ca .


anāmayāya corddhvāya saṃhatyādhiṣṭhitāya ca ..188..

hiraṇyabāhave caiva satyāya śamanāya ca .


asikalyāya māghāya rīriṇyāyaikacakṣuṣe ..189..

śreṣṭhāya vāmadevāya īśānāya ca dhīmate .


mahākalpāya dīptāya rādenāya hasāya ca ..2.35.190..

vṛtadhanvane kavicine rathine ca varūthine .


bhṛgunāthāya śukrāya vahniriṣṭāya dhīmate ..191..

aghāya aghaśaṃsāya vipriyāya priyāya ca .


digvāsaḥkṛttivāsāya bhagaghnāya namo'stu te ..192..
paśūnāṃ pataye caiva bhūtānāṃ pataye namaḥ .
praṇane ṛgyajuḥsāmne svadhāyai ca sudhāya ca ..193..

vaṣaṭkāratamāyaiva tubhyamantātmane namaḥ .


sraṣṭre dhātre tathā hotre hartre ca kṣapaṇāya ca ..194..

bhūtabhavyabhavāyaiva tubhyaṃ kālātmane namaḥ .


vasave caiva sādhyāya rudrādityāśvināya ca ..195..

viśvāya marute caiva tubhyandevātmane namaḥ .


agnisomartvigijyāya paśumantrauṣadhāya ca ..196..

dakṣiṇāvabhṛthāyaiva tubhyaṃ yajñātmane namaḥ .


tapase caiva satyāya tyāgāya ca śamāya ca ..197..

ahiṃsāyāpyalobhāya suveśāyātiśāya ca .
sarvabhūtātmabhūtāya tubhyaṃ yogātmane namaḥ ..198..

pṛthivyai cāntarikṣāya divāya ca mahāya ca .


janastapāya satyāya tubhyaṃ lokātmane namaḥ ..199..

avyaktāyātha mahate bhūtāyaivondriyāya ca .


tanmātrāya mahāntāya tubhyaṃ tattvātmane namaḥ ..2.35.200..

nityāya cārthaliṅgāya sūkṣmāya cetanāya ca .


śuddhāya vibhave caiva tubhyaṃ nityātmane namaḥ ..201..

namaste triṣu lokeṣu svarānteṣu bhavādiṣu .


satyānteṣu mahānteṣu caturṣu ca namo'stu te ..202..

namaḥstotre mayā hyasmin sadasadvyāhṛtaṃ vibho .


madbhakta iti brahmaṇya sarvantat kṣantumarhasi ..203.. 97.203

iti śrīmahāpurāṇe vāyuprokte viṣṇumāhātmye śambhustavakīrttanaṃ nāma


pañcatriṃśo'dhyāyaḥ ..35..

..98..

..sūta uvāca ..

evamārādhya deveśamīśānaṃ nīlalohitam .


brahmeti praṇatastasmai prāñjalirvākyamabravīt ..1..

kāvyasya gātraṃ saṃspṛśya hastena prītimān bhavaḥ .


nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata ..2..

tataḥ so'ntarhite tasmin deveśānucare tadā .


tiṣṭhantīṃ prāñjalirbhūtvā jayantīmidamabravīt ..3..
kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā .
mahatā tapasā yuktaṃ kimarthaṃ māñjugopasi ..4..

anayā satataṃ bhaktyā praśrayeṇa damena ca .


snehena caiva suśroṇi prīto'smi varavarṇini ..5..

kimicchasi varārehe kaste kāmaḥ samṛdhyatām .


taṃ te saṃpūrayāmyadya yadyapi syāt sudurlabham ..6..

evamuktā''bravīdanaṃ tapasā jñātumarhasi .


cikīrṣitaṃ me brahniṣṭhatvaṃ hi vettha yathātatham ..7..

evamukte'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā .


māhendrī tvaṃ varārohe maddhitārthamihāgatā ..8..

mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini .


adṛśyaṃ sarvabhūtaistu saṃprayogamihecchasi ..9..

devendrānalavarṇābhe varārohe sulocane .


imaṃ vṛṇīṣva kāmaṃ te matto vai valgubhāṣiṇi ..2.36.10..

evaṃ bhavatu gacchāmo gṛhān vai mattakāśini .


tataḥ svagṛhamāgamya jayantyā sahitaḥ prabhuḥ ..11..

sa tayā saṃ va saddevyā daśa varṣāṇi bhāgaśaḥ .


adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtastadā ..12..

kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ .


abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ ..13..

gatā yadā na paśyanto jayantyā saṃvṛtaṃ gurum .


dākṣiṇyaṃ tasya tadbudhvā pratijagmuryathāgatam ..14..

bṛhaspatistu saṃruddhaṃ jñātvā kāvyaṃ cakāra ha .


pitrarthe daśa varṣāṇi jayantyā hitakāmyayā ..15..

buddhvā tadantaraṃ so'tha daityānāmiva coditaḥ .


kāvyasya rūpamāsthāya so'surānsamabhāṣata ..16..

tataḥ samāgatān dṛṣṭvā ..bṛhaspatiruvāca tān .


svāgataṃ mama yājyānāṃ saṃprāpto'smi hitāya ca ..17..

ahaṃ vo'dhyāpayiṣyāmi prāptā vidyā mayā hi sā .


tataste hṛṣṭamanaso vidyārthamupapedire ..18..

pūrṇakāmastadā tasmin samaye daśavārṣike .


yayau ca samakālaṃ sa sadyotpannamatistadā ..19..

samayānte devayānī sadyo jātā sutā tadā .


buddhiṃ cakre tataścāpi yājyānāṃ pratyavekṣaṇe ..2.36.20..

..śukra uvāca ..
devi gacchāmahe draṣṭuṃ tava yājyān śucismite .
vibhrāntaprekṣite sādhvi trivarṇāyatalocane ..21..

evamuktā'bravīddevī bhaja bhaktān mahāvrata .


eṣa brahman satāṃ dharmo na dharmaṃ lopayāmi te ..22..

..sūta uvāca ..

tato gatvāsurān dṛṣṭvā devācāryeṇa dhīmatā .


vāñcitān kāvyarūpeṇa vedhasā'suramabravīt ..23..

kāvyaṃ māṃ tāta jānīdhvaṃ eṣa hyāṅgiraso bhuvi .


vañcitā bata yūyaṃ vai mayi śakte tu dānavāḥ ..24..

śrutvā tathā bruvāṇantaṃ sambhrāntā ditijāstataḥ .


prekṣante sma hyubhau tatra sitāsitaśucismitau ..25..

sampramūḍhāḥ sthitāḥ sarve prāpadyanta na kiñcana .


tatasteṣu pramūḍheṣu kāvyastān punarabravīt ..26..

ācāryyo vo hyahaṃ kāvyo devācāryo'yamaṅgirāḥ .


anugacchata māṃ sarve tyajatainaṃ bṛhaspatim ..27..

evamuktāsurāḥ sarve tāvṛbhau samavaikṣata .


tadā'surā viśeṣantu na vyajānaṃstayordvayoḥ ..28..

..bṛhaspatiruvācaitānasambhrānto'yamaṅgirāḥ .
kāvyo'haṃ yo gururdaityā madrūpo'yaṃ bṛhaspatiḥ ..29..

sa mohayati rūpeṇa māmakenaiṣa vo'surāḥ .


śrutvā tasya tataste vai saṃmantryārthavaco'bruvan ..2.36.30..

ayanno daśa varṣāṇi satataṃ śāsti vai prabhuḥ .


eṣa vai gururasmākamantarepsurayaṃ dvijaḥ ..31..

tataste dānavāḥ sarve praṇipatyābhivādya ca .


vacanaṃ jagṛhustasya cirābhyāsena mohitāḥ ..32..

ūcustamasurāḥ sarve kruddhāḥ saṃraktalocanāḥ.

ayaṅgururhite'smākaṃ gaccha tvaṃ nāsi no guruḥ ..33..

bhārgavo'ṅgiraso vāyaṃ bhavatvevaiṣa noguruḥ .


sthitā vayaṃ nideśe'sya gacchatvaṃ sādhu mā ciram ..34..

evamuktvāsurāḥ sarve prāpadyanta bṛhaspatim .


yadā na pratipadyante tenoktaṃ tanmahaddhitam ..35..

cukopa bhārgavasteṣāmavalepena vai tadā .


bodhitā hi mayā yasmānna māṃ bhajata dānavāḥ ..36..
tasmāt pranaṣṭa saṃjñāṃ vai parābhavaṅgamiṣyatha .
idi vyāhṛtya tān kāvyo jagāmātha yathāgatam ..37..

jñātvā'bhiśastānasurān kāvyena tu bṛhaspatiḥ .


kṛtārthaḥ sa tadā hṛṣṭaḥ svaṃ rūpaṃ pratyapadyata .
buddhvā'surāṃstadā bhraṣṭān kṛtārtho'ntaradhīyata ..38..

tataḥ pranaṣṭe tasmiṃste vibhrāntā dānavāstadā .


aho dhig vañcitāḥ smeha parasparamathābruvan ..39..

pṛṣṭhato vimukhāścaiva tāḍitā vedhasā vayam .


dagdhāścaivopayogācca svesve cārtheṣu māyayā ..2.36.40..

tato'surāḥ paritrastā devebhyastvaritā yayuḥ .


prahlādamagrataḥ kṛtvā kāvyasyānugamaṃ punaḥ ..41..

tataḥ kāvyaṃ samāsādya abhitasthu ravāṅmukhāḥ .


tānāgatān punardṛṣṭvā kāvyo yājyānuvāca ha ..42..

mayāpi bodhitāḥ kāle yato māṃ nābhinandatha .


tatastenāvalepena gatā yūthaṃ parābhavam ..43..

prahlādastamathovāca mānaṃ tvaṃ tyaja bhārgava .


svān yājyān bhajamānāṃśca bhaktāṃścaiva viśeṣataḥ ..44..

tvayā pṛṣṭā vayaṃ tena devācāryeṇa mohitāḥ .


bhaktānarhasi nastrātuṃ jñātvā dīrgheṇa cakṣuṣā ..45..

yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana .


apadhyātā stvayā hyadya pravekṣyāmo rasātalam ..46..

..sūta uvāca ..

jñātvā kāvyo yathātattvaṃ kāruṇyenānukampayā .


evamukto'nunītaḥ sa stutaḥ kopaṃ nyayacchata ..47..

uvācedanna bhetavyaṃ na gantanyaṃ rasātalam .


avaśyambhāvī hyartho'yaṃ prāpto vo mayi jāgrati ..48..

na śakyamanyathā kartuṃ dṛṣṭaṃ hi balavattaram .


saṃjñā pranaṣṭā yā vo'dya kāmaṃ tāṃ pratilapsyatha ..49..

prāptaḥ paryyāyakālo va iti brahmā'bhyabhāṣata .


matprasādācca yuṣmābhirbhuktaṃ trailokyamūrjjitam ..2.36.50..

yugākhyo daśa saṃpūrṇo devānākramya mūrddhani .


tāvantameva kālaṃ vai brahmā rājyamabhāṣata ..51..

sāvarṇike punastubhyaṃ rājyaṃ kila bhaviṣyati .


lokānāmīśvaro bhāvī pautrastava punarbaliḥ ..52..
evaṃ kilamahaṃ proktaḥ pautraste brahmaṇā svayam .
tathāhṛteṣu lokeṣu tapo'sya na kilābhavat ..53..

yasmāt pravṛttayaścāsya na kāmānabhisandhitāḥ .


tasmādajena prītena dattaṃ sāvarṇike'ntare ..54..

devarājyaṃ balerbhāvyamiti māmīśvaro'bravīt .


tasmādadṛśyo bhūtānāṃ kālākāṅkṣī sa tiṣṭhati ..55..

prītena cāmaratvaṃ vai dattaṃ tubyaṃ svayambhuvā .


tasmānnirutsu kastvaṃ vai paryyāyaṃ saha mākulaḥ ..56..

na ca śakyaṃ mayā tubhyaṃ purastādvai visarpitum .


brahmaṇā pratiṣiddho'smi bhaviṣyaṃ jānatā prabho ..57..

imau ca śiṣyau dvau mahyaṃ tulyāvetau bṛhaspateḥ .


daivataiḥ saha saṃrabdhān sarvvān vo dhārayiṣyataḥ ..58..

evamuktastu daiteyāḥ kāvyenākliṣṭakarmmaṇā .


tatastābhyāṃ yayuḥ sārddhaṃ prahlādapramukhāstadā ..59..

avaśyambhāvamarthatvaṃ śrutvā śukrācca dānavāḥ .


sakṛdāśaṃsamānāste jayaṃ kāvyena bhāṣitam ..2.36.60..

daṃśitāḥ sāyudhāḥ sarve tato devān samāhvayan .


atha devāsurān dṛṣṭvā saṃgrāme samupasthitān ..61..

tataḥ saṃvṛttasannāhā devāstān samayodhayan .


daivāsure tatastasmin varttamāne śataṃ samāḥ .
ajayannasurā devān bhagnā devā amantrayan ..62..

..devā ūcuḥ ..

ṣaṇḍāmārkaprabhāvaṃ na jānīmastva surairvayam .


tasmādyajñaṃ samuddiśya kāryyaṃ cātmahitañca yat ..63..

tajjñānāpahṛtāvetau kṛtvā jeṣyāmahe'surān .


athopāmantrayan devāḥ ṣaṇḍāmārkau tu tāvubhau ..64..

yajñe samāhvayiṣyāmastyajatamasurān dvijau .


grahaṃ taṃ vā grahīṣyāmo hyanujitya tu dānavān ..65..

evaṃ tatyajatustau tu ṣaṇḍāmārkau tadāsurān .


tato devā jayaṃ prāptā dānavāśca parābhavam ..66..

devāsurān parābhāvya ṣaṇḍāmārkāvupāgaman .


kāvyaśāpābhibhūtāśca hyanādhārāśca te punaḥ ..67..

vadhyamānāstadā devairviviśuste rasātalam .


evaṃ nirudyamāste vai kṛtāḥ śakreṇa dānavāḥ .
tataḥ prabhṛti śāpena bhṛgunaimittikena ca ..68..
jajñe punaḥ punarviṣṇuryajñe ca śithile prabhuḥ .
karttuṃ dharmmavyavasthānamadharmmasya ca nāśanam ..69..

prahlādasya nideśe tu ye'surā na vyavasthitāḥ .


manuṣyavadhyāṃstān sarvvān brahmā vyāhārayat prabhuḥ ..2.36.70..

dharmmānnārāyaṇastasmān sambhūtaścākṣuṣe'ntare .
yajñaṃ pravartayāmāsa caitye vaivasvate'ntare ..71..

prādurbhāve tadānyasya brahmaivāsīt purohitaḥ .


caturthyāntu yugākhyāyāmāpanneṣvasureṣvatha ..72..

sambhūtaḥ sa samudrāntarhiraṇyakaśiporvadhe .
dvitīyo narasiṃṅo'bhūdrudraḥ surapurassaraḥ ..73..

balisaṃstheṣu lokeṣu tretāyāṃ saptame yuge .


daityaistrailokya ākrānte tṛtīyo vāmano'bhavat ..74..

saṃkṣipyātmānamaṅgeṣu bṛhaspatipurassaram .
yajamānantu daityendramadityāḥ kulanandanaḥ .
dvijo bhūtvā śubhe kāle baliṃ vairocanampurā ..75..

trailokyasya bhavān rājā tvayi sarvvaṃ pratiṣṭhitam .


dātumarhasi me rājan vikramāṃstrīniti prabhuḥ ..76..

dadāmītyeva taṃ rājā balirvairocano'bravīt .


vāmanantaṃ ca vijñāya tato'numuditaḥ svayam ..77..

sa vāmano divaṃ khaṃ ca pṛthivīṃ ca dvijottamāḥ .


tribhiḥ kramairviśvamidaṃ jagadākrāmata prabhuḥ ..78..

atyaricyata bhūtātmā bhāskaraṃ svena tejasā .


prakāśayan diśaḥ sarvvāḥ pradiśaśca mahāyaśāḥ ..79..

śuśubhe sa mahābāhuḥ sarvvalokān prakāśayan .


āsurīṃ śriyamāhṛtya trīṃllokāṃśca janārdanaḥ .
saputrapautrānasurān pātālatalamānayat ..2.36.80..

namuciḥ śambaraścaiva prahlādaścaiva viṣṇunā .


krūrā hatā vinirddhūtā diśaḥ saṃpratipedire ..81..

mahābhūtāni bhūtātmā saviśeṣāṇi mādhavaḥ .


kālañca sakalaṃ viprāṃstatrādbhutamadarśayat ..82..

tasya gātre jagatsarvamātmānamanupaśyati .


na kiñcidasti lokeṣu yadavyāptaṃ mahātmanā ..83..

tadvai rūpamupendrasya devadānavamānavāḥ .


dṛṣṭvā sammumuhuḥ sarve viṣṇutejovimohitāḥ ..84..
baliḥ silo mahāpāśaiḥ sabandhuḥ sasuhṛdgaṇaḥ .
virocana kulaṃ sarvaṃ pātāle sanniveśitam ..85..

tataḥ sarvāmaraiśvaryaṃ dattvendrāya mahātmane .


mānuṣeṣu mahābāhuḥ prādurāsījjanārdanaḥ ..86..

etāstisraḥ smṛtāstasya divyāḥ sambhūtayaḥ śubhāḥ .


mānuṣyāḥ sapta yāstasya śāpajāṃstānnibodhata ..87..

tretāyuge tu daśame dattātreyo babhūva ha .


naṣṭe dharme caturthaśca mārkaṇḍeyapuraḥsaraḥ ..88..

pañcamaḥ pañcadaśyāṃ tu tretāyāṃ sambabhūva ha .


māndhātuścakravarttitve tasthau tathyapuraḥsaraḥ ..89..

eko naviṃśe tretāyāṃ sarvvakṣatrāntako'bhavat .


jāmadagnyastathā ṣaṣṭho viśvāmitrapuraḥsaraḥ ..2.36.90..

caturviṃśe yuge rāmo vasiṣṭhena purodhasā .


saptamo rāva ṇasyārthe jajñe daśarathātmajaḥ ..91..

aṣṭamo dvāpare viṣṇuraṣṭāviṃśe parāśarāt .


vedavyāsastato jajñe jātūkarṇapuraḥsaraḥ ..92..

tathaiva navamo viṣṇuradityāḥ kaśyapātmajaḥ .


devakyāṃ vasudevāttu brahnagārgyapuraḥsaraḥ ..93..

aprameyo niyojyaśca yatra kāmacaro vaśī .


krījate bhagavām̐ lloke bālaḥ krījanakairiva ..94..

na pramātuṃ mahābāhuḥ śakyo'sau madhusūdanaḥ .


paraṃ paramametasmādviśvarūpānna vidyate ..95..

aṣṭāviṃśa time tadvaddvāparasyāṃśasaṅkṣaye .


naṣṭe dharme tadā jajñe viṣṇurvṛṣṇikule prabhuḥ ..96..

karttuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam .


mohayan sarvabhūtāni yogātmā yogamāyayā ..97..

praviṣṭo mānuṣīṃ yoniṃ pracchannaścarate mahīm .


vihārārthaṃ manuṣyeṣu sāndīpanipuraḥsaram ..98..

yatra kaṃsañca śālvañca dvividañca mahāsuram .


ariṣṭaṃ vṛṣabhañcaiva pūtanāṃ keśinaṃ hayam ..99..

nāgaṃ kuvalayāpīḍaṃ mallarājagṛhādhipam .


daityān mānuṣadehasthān sūdayāmāsa vīryavān ..2.36.100..

chinnaṃ bāhusahasrañca bāṇasyādbhutakarmaṇaḥ .


narakaśca hataḥ saṅkhaye yavanaśca mahābalaḥ ..101..
hṛtāni ca mahīpānāṃ sarvaratnāni tejasā .
durācārā śca nihatāḥ pārthivā ye rasātale ..102..

ete lokahitārthāya prādurbhāvā mahātmanaḥ .


asminneva yuge kṣīṇe sandhyā śliṣṭe bhaviṣyati ..103..

kalkirviṣṇuyaśā nāma pārāśaryaḥ pratāpavān .


daśamo bhāvyasambhūto yājñavalkyapuraḥsaraḥ ..104..

anukarṣan sarvasenāṃ hastyaśvarathasaṅkulām .


pragṛhītāyudhaurviprairvṛtaḥ śatasahasraśaḥ ..105..

nātyarthaṃ dhārmikā ye ca ye ca dharmadviṣaḥ vkacit .


īdīcyānmadhyadeśāṃśca tathā vindhyāparāntikān ..106..

tathaiva dākṣiṇātyāṃśca dravijān siṃhalaiḥ saha .


gāndhārān pāradāṃścaiva pahlavān yavanāñchakān ..107..

tuṣārān barbarāṃścaiva pulindān daradān khasān .


lampākānandhakān rudrān kirātāṃścaiva sa prabhuḥ ..108..

pravṛttacakrobalavān mlecchānāmantakṛdbalī .
adṛśyaḥ sarvabhūtānāṃ pṛthivīṃ vicariṣyati ..109..

mānavaḥ sa tu saṃjajñe devasyāṃśena dhīmataḥ .


pūrvajanmani viṣṇuryaḥ pramitirnāma vīryavān ..2.36.110..

gātreṇa vai candrasamaḥ pūrṇe kaliyuge'bhavat .


ityetāstasya devasya daśa sambhūtayaḥ smṛtāḥ ..111..

taṃ taṃ kālañca kāryañca tattaduddiśya kāraṇam .


aṃśena triṣu lokeṣu tāstā yonīḥ prapatsyate ..112..

pañcaviṃśotthite kalpe pañcaviṃśati vai samāḥ .


vinighnan sarvvabhūtāni mānuṣāneva sarvvaśaḥ ..113..

kṛtvā bījāvaśeṣāntu mahīṃ krūreṇa karmmaṇā .


saṃśātayitvā vṛṣalān prāyaśastānadhārmmikān ..114..

tataḥ sa vai tadā kalkiścaritārthaḥ sasainikaḥ .


karmaṇā nihatā ye tu siddhāste tu punaḥ svayam ..115..

akasmāt kupitānyonyaṃ bhaviṣyanti ca mohitāḥ .


kṣapayitvā tu tān sarvān bāvinārthena coditān ..116..

gaṅgāyamunayormadhye niṣṭhāṃ prāpsyati sānugaḥ .


tato vyatīte kalkau tu sāmānyaiḥ saha sainikaiḥ ..117..

nṛpeṣvatha vinaṣṭeṣu tadā tvapragrahāḥ prajāḥ .


rakṣaṇe vinivṛtte tu hatvā cānyonyamāhave ..118..
parasparahṛtāśvāsā nirākrandāḥ suduḥkhitāḥ .
purāṇi hitvā grāmāṃśca tulyāstā niṣparigrahāḥ ..119..

pranaṣṭaśrutidharmāśca naṣṭadharmāśramāstathā .
hrasvā alpāyuṣaścaiva vanaukasa ime smṛtāḥ ..2.36.120..

saritparvatasevinyaḥ patramūlaphalāśanāḥ .
cīra patrājinadharāḥ saṅkaraṃ ghoramāsthitāḥ ..121..

alpāyuṣo naṣṭavārttā bahvābādhāḥ suduḥkhitāḥ .


evaṃ kaṣṭamanuprāptāḥ kalisandhyaṃśake tadā ..122..

prajāḥ kṣayaṃ prayāsyanti sārddhaṃ kaliyugena tu .


kṣīṇe kaliyuge tasmin pravṛtte ca kṛte punaḥ ..123..

prapatsyante yathānyāyaṃ svabhāvādeva nānyatā .


ityetat kīrtitaṃ sarvaṃ devāsuraviceṣṭitam ..124..

yaduvaṃśaprasaṅgena mahadvo vaiṣṇavaṃ yaśaḥ .


turvasostu pravakṣyāmi pūrordruhyoranostathā ..125.. 98.125

iti śrīmahāpurāṇe vāyuprokte viṣṇumāhātmyakathanaṃ nāma ṣaṭtriṃśo'dhyāyaḥ ..36..

..99..

..sūta uvāca ..

turvasostu suto vahnirvahnergobhānurātmajaḥ .


gobhānostu suto vīrastrisānuraparājitaḥ ..1..

karandhamastrisānostu maruttasya na cātmajaḥ .


anyastvavīkṣito rājā maruttaḥ kathitaḥ purā ..2..

anavatyo maruttastu sa rājāsīditi śrutam .


duṣkṛtaṃ pauravaṃ cāpi sarve putramakalpayan ..3..

evaṃ yayādiśāpena jarāyāḥ saṃkrameṇa tu .


turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila ..4..

duṣkṛtasya tu dāyādaḥ śarūtho nāma pārthivaḥ .


śarūthāttu janāpīḍaścatvārastasya cātmajāḥ ..5..

pāṇḍyaśca keralaścaiva colaḥ kulyastathaiva ca .


teṣāṃ janapadāḥ kulyāḥ pāṇḍyāścolāḥ sakeralāḥ ..6..

druhyostu tanayau vīrau babhruḥ setuśca viśrutau .


aruddhaḥ setuputrastu bābhravo ripurucyate ..7..

yauvanāśvena samiti kṛcchreṇa nihato balī .


yuddhaṃ sumahadāsīttu māsān pari caturdaśa ..8..
aruddhasya tu dāyādo gāndhāro nāma pārthivaḥ .
khyāyate yasya nāmnā tu gāndhāraviṣayo mahān ..9..

gāndhāradeśajāścāpi turagā vājināṃ varāḥ .


gāndhāraputro dharmmastu ghṛtastasya suto'bhavat ..2.37.10..

ghṛtasya durdamo jajñe pracetāstasya cātmajaḥ .


pracetasaḥ putraśataṃ rājānaḥ sarva eva te ..11..

mleccharāṣṭrādhipāḥ sarve hyudīcīṃ diśamāśritāḥ .


anoḥ putrā mahātmānastrayaḥ paramadhārmmikāḥ ..12..

sabhānaraśca pakṣaśca parapakṣastathaiva ca .


sabhānarasya putrastu vidvān kālānalo nṛpaḥ ..13..

kālānalasya dharmmātmā sṛñjayo nāma dhārmikaḥ .


sṛñjayasyābhavat putro vīro rājā purañjayaḥ ..14..

janamejayo mahā satvaḥ purañjayasuto'bhavat .


janamejayasya rājarṣermahāśālo'bhavabhṛpaḥ ..15..

āsīdindrasamo rājā pratiṣṭhitayaśā divi .


mahāmanāḥ sutastasya mahā śālasya dhārmikaḥ ..16..

saptadvīpeśvaro rājā cakravarttī mahāyaśāḥ .


mahāmanāstu putrau dvau janayāmāsa viśrutau ..17..

uśīnarañca dharmajñaṃ titikṣuñcaiva dhārmikam .


uśīnarasya patnyastu pañca rājarṣivaṃśajāḥ ..18..

mṛgā kṛmī navā darvā pañcamī ca dṛṣadvatī .


uśīnarasya putrāstu pañca tāsu kulodvahāḥ .
tapasā te sumahatā jātavṛddhāśca dhārmikāḥ ..19 .
mṛgāyāstu mṛgaḥ putro navāyā nava eva tu .
kṛmyāḥ kṛmistu darvāyāḥ suvrato nāma dhārmikaḥ ..2.37.20..

dṛṣadvatīsutaścāpi śivirauśīnaro dvijāḥ .


śiveḥ śivapuraṃ khyātaṃ yaudheyantu mṛgasya tu ..21..

navasya navarāṣṭrantu kṛmestu kṛmilā purī .


suvratasya tathā vṛṣṭā śiviputrānnibodhata ..22..

śivestu śivayaḥ putrāścatvāro lokasammatāḥ .


vṛṣadarbhaḥ suvīrastu kekayo madrakastathā ..23..

teṣāñjanapadāḥ sphītāḥ kekayā mādrakāstathā .


vṛṣadarbhāḥ sūcidarbhāstitikṣoḥ śrṛṇuta prajāḥ ..24..

taitikṣurabhavadrājā pūrvasyāndiśi viśrutaḥ .


uśadratho mahābāhustasya hemaḥ suto'bhavat ..25..
hemasya sutapā jajñe sutaḥ sutayaśā balī .
jāto manuṣyayonyāṃ vai kṣīṇe vaṃśe prajepsayā ..26..

mahāyogī sa tu balirbaddho yaḥ sa mahāmanāḥ .


putrānutpādayāmāsa cāturvarṇyakarān bhuvi ..27..

aṅgaṃ sa janayāmāsa vaṅgaṃ suhlaṃ tathaiva ca .


puṇḍraṃ kaliṅgañca tathā bāleyaṃ kṣatramucyate ..28..

bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabhoḥ .


balestu brahmaṇā dattā varāḥ prītena dhīmate ..29..

mahāyogitvamāyuśca kalpāyuḥparimāṇakam .
saṃgrāme cāpyajeyatvaṃ dharme caiva prabhāvanā ..2.37.30..

trailokyadarśanañcaiva prādhānyaṃ prasave tathā .


bale cāprati matvaṃ vai dharmatattvārthadarśanam ..31..

caturo niyatān varṇān tvaṃ vai sthāpayiteti ca .


ityukto vibhunā rājā baliḥ śāntimparāṃ yayau ..32..

kālena mahatā vidvān svaṃ vai sthānamupāgataḥ .


teṣāṃ janapadāḥ sphītā vaṅgāṅgasuhlakāstathā ..33..

puṇḍrāḥ kaliṅgāśca tathā teṣāṃ vaṃśaṃ nibedhata .


tasya te tanayāḥ sarve kṣetrajā munisambhavāḥ .
sambhūtā dīrghatamasaḥ sudeṇṇāyāṃ mahaujasaḥ ..34..

..ṛṣaya ūcuḥ .
kathaṃ baleḥ sutāḥ pañca janitāḥ kṣetrajāḥ prabho .
ṛṣiṇā dīrghatamasā etanno brūhi pṛcchatām ..35..

..sūta uvāca ..

aśijo nāma vikhyāta āsīddhīmā nṛṣiḥ purā .


bhāryā vai samatā nāma babhūvāsya mahātmanaḥ ..36..

aśijasya kanīyāṃstu purodhā yo divaukasām .


bṛhaspatirbṛhattejā mamatāṃ so'bhyapadyata ..37..

uvāca mamatā tantu bṛhaspatimanicchatī .


antarvatnyasmi te bhrāturjyeṣṭhasyāṣṭamitā iti ..38..

ayaṃ hi me mahāgarbho rodate'ti bṛhaspate .


aśijaṃ brahmacābhyasya ṣaḍaṅgaṃ vedamudgiran ..39..

amogharetāstvañcāpi na māṃ bhajitamarhasi .


asminneva gate kāle yathā vā manyase prabho ..2.37.40..

evamuktastayā samyag bṛhattejā bṛhaspatiḥ .


kāmātmānaṃ mahātmā ca nātmānaṃ so'bhyadhārayat ..41..
sambabhūvaiva dharmātmā tayā sārddhaṃ bṛhaspatiḥ .
utsṛjantaṃ tadā reto garbhasthaḥ so'bhyabhāṣata ..42..

no snātako nyaseddhyasmin dvayornehāsti sambhavaḥ .


amogharetāstvañcāpi pūrvañcāhamihāgataḥ ..43..

śaśāpa taṃ tadā kruddha evamukto bṛhaspatiḥ .


āśijantaṃ sutaṃ bhrāturgarbhasthaṃ bhagavānṛṣiḥ ..44..

yasmāttvamīdṛśe kāle sarvabhūtepsite sati .


māmevamuktavān mohāttamo dīrghaṃ pravekṣyasi ..45..

tato dīrghatamā nāma śāpādṛṣirajāyata .


athāśijo bṛhatkīrttirbṛhaspatirivaujasā ..46..

ūrddhvaretāstataścāpi nyavasadbhrāturāśrame .
godharmaṃ saurabheyāttu vṛṣabhācchrutavān prabho ..47..

tasya bhrātā pitṛvyastu cakāra bhavanaṃ tadā .


tasmin hi tatra vasati yadṛcchābhyāgato vṛṣaḥ ..48..

darśārthamāhṛtān darbhāṃścacāra surabhīvṛtaḥ .


jagrāha taṃ dīrghatamā visphurantañca śrṛṅgayoḥ ..49..

sa tena nigṛhītastu na cacāla padātpadam .


tato'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara ..2.37.50..

na mayāsāditastāta balavaṃstvadvidhaḥ kvacit .


tryambakaṃ vahatā devaṃ yato jāto'smi bhūtale ..51..

muñca māṃ balināṃ śraṣṭha prītaste'haṃ varaṃ vṛṇu .


evamukto'bravīdenaṃ jīvastvaṃ me kva yāsyasi ..52..

tena tvāhaṃ na mokṣyāmi parasvāhaṃ catuṣpadam .


tatastaṃ dīrghatamasaṃ sa vṛṣaḥ pratyuvāca ha ..53..

nāsmākaṃ vidyate tāta pātakaṃ steyameva vā .


bhakṣyābhakṣyaṃ na jānīmaḥ peyāpeyañca sarvaśaḥ ..54..

kāryākāryaṃ na vai vijho gamyāgamyaṃ tathaiva ca .


na pāpmāno vayaṃ vipra dharmo hyeṣāṃ gavāṃ smṛtaḥ ..55..

gavāṃ nāma sa vai śrutvā saṃbhrāntastvanumucya tam .


bhaktyā cānuśravikayā goṣu taṃ vai prasāda yat ..56..

prasādite gate tasmin godharmaṃ bhaktitastu tam .


manasaiva tadādatte tanniṣṭhastatparāyaṇaḥ ..57..

tato yavīyasaḥ patnīmautathyasyābhyamanyata .


viceṣṭamānāṃ rudatīṃ daivāt sa mūḍhacetanaḥ ..58..
avalepantu taṃ matvā śaradvāṃstasya nākṣamat .
godharmaṃvai balaṃ kṛtvā snuṣāṃ sa samamanyata ..59..

viparyayantu taṃ dṛṣṭvā śaradvān pratyacintayat .


bhaviṣyamarthaṃ jñātvā ca mahātmā ca na mṛtyutām ..2.37.60..

provāca dīrghatamasaṃ krodhāt saṃrakta locanaḥ .


gamyāgamyaṃ na jīnīṣe godharmāt prārthayat snuṣām ..61..

durvṛttastvaṃ tyajāmyeva gaccha tvaṃ svena karmaṇā .


yasmāttvamandho vṛddhaśca bharttavyo duranuṣṭhitaḥ .
tenāsi tvaṃ parityakto durācāro'si me matiḥ ..62..

..sūta uvāca ..

karmaṇyasmistataḥ krūre tasya buddhirajāyata .


nirbhatsya caiva bahuśo bāhubhyāṃ parigṛhya ca .
koṣṭhe samudre prakṣipya gaṅgāmbhasi samutsṛjat ..63..

uhyamānaḥ samudrastu saptāhaṃ srotasā tadā .


taṃ sastrīko balirnāma rājā dharmārthatattvavit .
apaśyanmajjamānantu srotasābhyāśamāgatam ..64..

taṃ gṛhītvā sa dharmātmā balirvairocanastadā .


antaḥpure jugopainaṃ bhakṣyairbhojyaiśca tarpayan ..65..

prītaḥ sa vai vareṇātha cchandayāmāsa vai balim .


sa ca tasmādvaraṃ vavre putrārthaṃ dānavarṣabhaḥ ..66..

..baliruvāca ..

santānārthaṃ mahābhāga bhāryayā mama mānada .


putrān dharmārthasaṃyuktānutpādayitumarhasi ..67..

evamuktastu tenarṣistathāstvityuktavān hi tam .


sudeṣṇāṃ nāma bāryāṃ vai rājāsmai prāhiṇottadā ..68..

andhaṃ vṛddhañca taṃ dṛṣṭvā na sā devī jagāma ha .


svāñca dhātreyakīṃ tasmai bhūṣayitvā vyasarjayat ..69..

kakṣīvacakṣuṣau tasyāṃ śūdrayonyāmṛṣirvaśī .


janayāmāsa dharmātmā putrāvetau mahojasau ..2.37.70..

kakṣivacakṣuṣau tau tu dṛṣṭvā rājā balistadā .


prādhītau vidhivatsamyagīśvarau brahmavādinau ..71..

siddhau pratyakṣadharmāṇau buddhau śreṣṭhatamāvapi .


mamaitāviti hovāca balirvairocanastvṛṣim ..72..

netyuvāca tatastantu mamaitāviti cābravīt .


utpannau śūdrayonau tu bhavacchadmā surottamau ..73..
anadhaṃ bṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava .
prāhiṇodavamānāya śūdrāṃ dhātreyakīṃ mama ..74..

tataḥ prasādayāmāsa punastamṛṣisattamam .


balirbhāryāṃ sudeṣṇāṃ ca bhartsayāmāsa vai prabhuḥ ..75..

punaścaināmalaṃkṛtya ..ṛṣaye pratyapādayat .


tāṃ sa dīrghatamā devīmabravīdyadi māṃ śubhe ..76..

dadhnā lavaṇamiśreṇa svabya(vya)ktaṃ nagnakaṃ tathā .


lihiṣyasyajugupsantī hyāpādatalamastakam ..77..

tatastvaṃ prāpsyase devi putrāṃśca manasepsitān .


tasya sā tadvaco devī sarvaṃ kṛtavatī tathā ..78..

apānañca samāsādya jugupsantī nyavarjayat .


tāmuvāca tataḥ sarṣiryatte parihṛtaṃ śubhe .
vināpānaṃ kumāraṃ tvaṃ janayiṣyasi pūrvajam ..79..

tatastaṃ dīrghatamasaṃ sā devī pratyuvāca ha .


nārhasi tvaṃ mahābhāga putraṃ dātuṃ mamedṛśam ..2.37.80..

..ṛṣiruvāca ..

tavāparādho devyeṣa nānyathā bhavitānu vai .


devī dānīñca te putramahaṃ dāsyāmi suvrate ..81..

tasyāpānaṃ vinā caiva yogyābhāvo bhaviṣyati .


tāṃ sa dīrghatamāścaiva kukṣau spṛṣṭvedamabravavīt ..82..

prāśitaṃ dadhi yatte'dya mamāṅgādvai śucismite .


tena te pūrito garbhaḥ paurṇamāsyāmivodadhiḥ ..83..

bhaviṣyanti kumārāste pañca devasutopamāḥ .


tejasvinaḥ parākrāntā yajvāno dhārmikāstathā ..84..

tatoṅgastu sudeṣṇāyā jyeṣṭhaputro vyajāyata .


vaṅgastasmātkaliṅgastu puṇḍro brahmastathaiva ca ..85..

vaṃśabhājastu pañcaite baleḥ kṣetre'bhavaṃstadā .


ityete dīrghatamasā balerdattāḥ sutāḥ purā ..86..

prajāstvapahatāstasya brahmaṇā kāraṇaṃ prati .


apatyā mātyadāreṣu sveṣu mā bhūnmahātmanaḥ ..87..

tato manuṣyayonyāṃ vai janayāmāsa sa prajāḥ .


surabhirdīrghatamasamatha prīto vaco'bravīt ..88..

vicārya yasmādgodharmmaṃ tvamevaṃ kṛtavānasi .


tena nyāyena mumuce hyahaṃ prītosmi tena te ..89..
tasmāttava tamo dīrghaṃ nistudāmyadya paśya vai .
bārhaspatyañca yatte'nyatpāpaṃ santiṣṭhate tanau ..2.37.90..

jarāmṛtyubhayañcaiva āghrāya praṇudāmi te .


hyāghrātamātraḥ so'paśyata sadyastamasi nāśite ..91..

āyuṣmāṃśca yuvā caiva cakṣuṣmāṃśca tato'bhavat .


gavā dīrghatamāḥ so'tha gautamaḥ samapadyata ..92..

kakṣīvāṃstu tato gatvā saha pitrā giriprajām .


yathoddiṣṭaṃ hi pitrarthe cacāra vipulaṃ tapaḥ ..93..

tataḥ kālena mahatā tamasā bhāvitaḥ savai .


vidhūya manujo doṣān brahmaṇyaṃ prāptavān prabhuḥ ..94 .
tato'bravīt pitā cainaṃ putravānasmyahaṃ prabho .
satputreṇa tvayā tāta kṛtārtho'smi yaśasvinā ..95..

yuktātmā hi tataḥ so'tha prāptavān brahmaṇā kṣayam .


brahmaṇyaṃ prāpya kakṣīvān sahasramasṛjat sutān ..96..

kṛṣṇāṅgā gautamāste vai smṛtāḥ kakṣīvataḥ sutāḥ .


ityeṣa dīrghatamaso balervairocanasya vai ..97..

samāgamaḥ samākhyātaḥ santānañcobhayostayoḥ .


balistānabiṣicyeha pañca putrānakalmaṣān ..98..

kṛtārthaḥ so'pi yogātmā yogamāśritya ca prabhuḥ .


adṛśyaḥ sarvabhūtānāṃ kālākāṅkṣī caratyuta ..99..

tatrāṅgasya tu rājarṣe rājāsīddadhivāhanaḥ .


sāparādhasudeṣṇāyā anapāno'bhavanṛpaḥ ..2.37.100.. 99.100

anapānasya putrastu rājā divirathaḥ smṛtaḥ .


putro divirathasyāsīdvidvān dharmaratho nṛpaḥ ..101..

sa vai dharmarathaḥ śrīmān yena viṣṇupade girau .


somaḥ śakreṇa saha vai yajñe pīto mahātmanā ..102..

śrṛṇu dharmmarathasyāpi rājā citraratho'bhavat .


lomapāda iti khyāto yasya śāntā sutā'bhavat ..103..

jajñe vai caṇḍikastasya vāraṇaḥ śakravāraṇaḥ .


ānayāmāsa sa mahīṃ mandhorvāhanamuttamam ..104..

haryyaṅgasya tu dāyādo rājā bhadrarathaḥ kila .


atha bhadra rathasyāsīdbṛhatkarmā prajeśvaraḥ ..105..

bṛhadrathaḥ sutastasya tasmājjajñe bṛhanmanāḥ .


bṛhanmanāstu rājendraṃ janayāmāsa vai sutam ..106..
nāmnā jayadrathaṃ nāma tasmādṝḍharatho nṛpaḥ .
āsīdṝḍharathasyāpi viśvajijjanamejayaḥ ..107..

dāyādastasya cāṅgebhyo yasmāt karṇo'bhavannṛpaḥ .


karṇasya śūrasenastu dvija stasyātmajaḥ smṛtaḥ ..108..

..ṛṣaya ūcuḥ ..

..sūtātmajaḥ kathaṃ karṇaḥ kathaṃ cāṅgasya vaṃśajaḥ .


etadicchāmahe śrotumatyarthaṃ kuśalo hyasi ..109..

..sūta uvāca ..

bṛhadbhānoḥ suto jajñe nāmnā rājā bṛhanmanāḥ .


tasya patnīdvayaṃ cāsīccaidyasyobhe ca te sute ..2.37.110..

yaśodevī ca satyā ca tābhyāṃ vaṃśastu bhidyate .


jayadrathastu rājendro yaśodevyāṃ vyajāyata ..111..

brahmakṣatrāntaraḥ satyāvijayo nāma viśrutaḥ .


vijayasya dhṛtiḥ putra stasya putro dhṛtavrataḥ ..112..

dhṛtavratasya putrastu satyakarmā mahāyaśāḥ .


satyakarmasutaścāpi ..sūtastvadhirathastu vai ..113..

sa karṇaṃ parijagrāha tena karṇastu ..sūtajaḥ .


etadvaḥ kathitaṃ sarvaṃ karṇe yadvai pracoditam ..114..

ete'ṅgavaṃśajāḥ sarve rājānaḥ kīrttitā mayā .


vistareṇānupūrvyā ca pūrostu śrṛṇuta prajāḥ ..115..

..sūta uvāca ..

pūroḥ putro mahābāhū rājāsījjanamejayaḥ .


aviddhastu sutastasya yaḥ prācīmajayaddiśam ..116..

aviddhataḥ pravīrastu manasyurabhavatsutaḥ .


rājātho jayado nāma manasyorabhavatsutaḥ ..117..

dāyādastasya cāpyāsīddhundhurnāma mahīpatiḥ .


dhundhorbahu gavī putraḥ sañjātistasya cātmajaḥ ..118..

sañjāteratha raudrāśvastasya putrānnibodhata .


raudrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ ..119..

rajeyuśca kṛte yuśca vakṣeyuḥ sthaṇḍileyu ca .


ghṛteyuśca jaleyuśca sthaleyuścaiva saptamaḥ ..2.37.120..

dharmeyuḥ sannateyuśca vaneyurddaśamastu saḥ .


rudrā śūdrā ca madrā ca śubhā jāmalajā tathā ..121..
talā khalā ca saptaitā yā ca gopajalā smṛtā .
tathā tāmrarasā caiva ratnakūṭī ca tādṛśī ..122..

ātreyo vaṃśatastāsāṃ bharttā nāmnā prabhākaraḥ .


anādṛṣṭastu rājarṣī riveyustasya cātmajaḥ ..123..

riveyorjvalanā nāma bhāryā vai takṣakātmajā .


yasyāṃ devyāṃ sa rājarṣī rantiṃ nāma tvajījanat ..124..

rantirnāraḥ sarasvatyāṃ putrānajanayacchubhān .


trasuṃ tathā pratirathaṃ dhruvañcaivātidhārmikam ..125..

gaurī kanyā ca vikhyātā māndhāturjananī śubhā .


dhuryaḥ pratirathasyāpi kaṇṭhastasyābhavat sutaḥ ..126..

medhātithiḥ surastasya yasmāt kāṇṭhāyanā dvijāḥ .


itinānuyamasyāsīt kanyā sājanayatsutān ..127..

trasuḥ sudayitaṃputraṃ malinaṃ brahmavādinam .


upadātaṃ tato lebhe caturastviti sātmajān ..128..

suṣmantamatha duṣyantaṃ pravīramanaghantathā .


cakravarttī tato jajñe dauṣyantirnṛpasattamaḥ ..129..

śakuntalāyāṃ bharato yasya nāmnā tu bhāratam .


duṣyantaṃ prati rājānaṃ vāguvācāśarīriṇī ..2.37.130..

mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ .


bharasva putraṃ duṣyantaṃ satyamāha śakuntalā ..131..

retodhāḥ putraṃ nayati naradeva yamakṣayāt .


tvañcāsya dhātā garbhasya māvamaṃsthāḥ śakuntalām ..132..

bharatastrisṛṣu strīṣu nava putrānajījanat .


nābhyanandacca tān rājā nānurūpānmametyuta ..133..

tatastā mātaraḥ kruddhāḥ putrānninyuryamakṣayam .


tatastasya narendrasya vitataṃ putrajanma tat ..134..

tato marudbhirānīya putrastu sa bṛhaspateḥ .


saṅkrāmito bharadvājo marudbhiḥ kratubhirvibhuḥ ..135..

tatraivodārahantīdaṃ bharadvājasya dhīmataḥ .


janmasaṅkramaṇañcaiva marudbhirbharatāya vai ..136..

patnyāmāsannagarbhāyāmaśijaḥ saṃsthitaḥ kilaḥ .


bhrāturbhāryāṃ sa dṛṣṭvātha ..bṛhaspatiruvāca ha .
alaṃkṛtya tanuṃ svāntu maithunaṃ dehi me śubhe ..137..

evamuktā'bravīdena mantarvatnī hyahaṃ vibho .


garbhaḥ pariṇataścāyaṃ brahma vyāharate girā ..138..
amogharetāstvañcāpi dharmaścaiva vigarhitaḥ .
evamukto'bravīdenāṃ smayamāno bṛhaspatiḥ ..139..

vinayo nopadeṣṭavyastvayā mama kathañcana .


harṣamāṇaḥ prasahyaināṃ maithunāyopacakrame ..2.37.140..

tato bṛhaspatiṃ garbho harṣamāṇamuvāca ha .


sanniviṣṭo hyahaṃ pūrvamiha tāta bṛhaspate ..141..

amogharetāśca bhavānnāvakāśo'sti ca dvayoḥ .


evamuktaḥ sa garbheṇa kupitaḥ pratyuvāca ha ..142..

yasmānmāmīdṛśe kāle sarvabhūtepsite sati .


pratiṣedhasitattasmāt tamo dīrghaṃ pravekṣyasi ..143..

pādābhyāntena tacchannaṃ māturdvāraṃ bṛhaspateḥ .


tadretastu tayormadhye nivāryaḥ śiśuko'bhavat ..144..

sadyo jātaṃ kumārantaṃ dṛṣṭvā'tha mamatā'bravīt .


gamiṣyāmi gṛhaṃ svaṃ vai bharadvājaṃ bṛhaspate ..145..

evamuktvā gatāyāṃ sa putrantyajati tatkṣaṇāt .


bharasva bāḍhamityukto bharadvājastato'bhavat ..146..

mātāpitṛbhyāṃ saṃtyaktaṃ dṛṣṭvātha marutaḥ śiśum .


gṛhītvainaṃ bharadvājaṃ jagmuste kṛpayā tataḥ ..147..

tasmin kāle tu bharato marudbhiḥ kratubhiḥ kramāt .


kāmyanaimittikairyajñairyajate putralipsayā ..148..

yadā sa yajamāno vai putrānnāsādayat prabhuḥ .


yajñaṃ tato marutsomaṃ putrārthe punarāharat ..149..

tena te marutastasya marutsomena toṣitāḥ .


bharadvājaṃ tataḥ putraṃ bārhaspatyaṃ manīṣiṇam ..2.37.150.. 99.154

bharatastu bharadvājaṃ putraṃ prāpya tadābravīt .


prajāyāṃ saṃhṛtāyāṃ vai kṛtārtho'haṃ tvayā vibho ..151..

pūrvantu vitathaṃ tasya kṛtaṃ vai putrajanma hi .


tataḥ sa vitatho nāma bharadvājastathā'bhavat ..152..

tasmāddivyo bharadvājo brāhmaṇyāt kṣatriyo'bhavat .


dvimukhyāyananāmā sa smṛto dvipitṛkastu vai ..153..

tato'tha vitathe jāte bharataḥ sa divaṃ yayau .


vitathasya tu dāyādo bhuvamanyurbabhūva ha ..154..

mahābhūtopamāścāsaṃścatvāro bhuvamanyujāḥ .
bṛhatkṣatro mahāvīryo naro gāgraśca vīryavān ..155..
narasya sāṃkṛtiḥ putrastasya putrau mahaujasau .
guruvīryastridevaśca sāṃkṛtyāvavarau smṛtau ..156..

dāyādāścāpi gāgrasya śinibaddhāt babhūva ha .


smṛtāścaite tato gāgryāḥ kṣātropetā dvijātayaḥ ..157..

mahāvīryasutaścāpi bhīmastasmādubhakṣayaḥ .
tasya bhāryā viśālā tu suṣuve vai sutāṃstrayaḥ ..158..

trayyāruṇiṃ puṣkariṇaṃ tṛtīyaṃ suṣuve kapim .


kapeḥ kṣatravarā hyete tayoḥ proktā maharṣayaḥ ..159..

gāgrāḥ sāṃkṛtayo vīryāḥ kṣātropetā dvijātayaḥ .


saṃśritāṅgirasaṃ pakṣaṃ bṛhatkṣatrasya vakṣyati ..2.37.160..

bṛhatkṣatrasya dāyādaḥ suhotro nāma dhārmikaḥ .


suhotrasyāpi dāyādo hastī nāma babhūva ha .
tenedaṃ nirmitaṃ pūrvaṃ nāmnā vai hāstinaṃ puram ..161..

hastinaścāpi dāyādāstrayaḥ paramadhārmikāḥ .


ajamīḍho dvimīḍhaśca purumīḍhastathaiva ca ..162..

ajamīḍhasya putrāstu śabhāḥ śubhakulodvahāḥ .


tapaso'nte sumahato rājño vṛddhasya dhārmikāḥ ..163..

bharadvājaprasādena śrṛṇudhvaṃ tasya vistaram .


aja mīḍhasya keśinyāṃ kaṇṭhaḥ samabhavatkila ..164..

medhātithiḥ sutastasya tasmāt kaṇṭhāyanā dvijāḥ .


ajamīḍhasya dhūminyāṃ jajñe bṛhadvasurnṛpaḥ ..165..

bṛhadvasorbṛhadviṣṇuḥ putrastasya mahābalaḥ .


bṛhatkarmā sutastasya putrastasya bṛhadrathaḥ ..166..

viśvajittanayastasya senajittasya cātmajaḥ .


atha senajitaḥ putrāścatvāro lokaviśrutāḥ ..167..

rucirāśvaśca kāvyaśca rāmo dṛḍhadhanustathā .


vatsaścāvantako rājā yasya te parivatsarāḥ ..168..

rucirāśvasya dāyādaḥ pṛthuṣeṇo mahāyaśāḥ .


pṛthuṣeṇasya pārastu pārānnīpo'tha jajñivān ..169..

yasya caikaśatañcāsīt putrāṇāmiti naḥ śrutam .


nīpā iti samākhyātā rājānaḥ sarva eva te ..2.37.170..

teṣāṃ vaṃśakaraḥ śrīmān rājāsītkīrttivarddhanaḥ .


kāmpilye samaro nāma sa ceṣṭasamaro'bhavat ..171..

samarasya paraḥ pāraḥ satvadaśca iti trayaḥ .


putrāḥ sarvaguṇopetāḥ pāraputro vṛṣurbabhau ..172..
vṛṣostu sukṛtirnāma sukṛteneha karmaṇā .
jajñe sarvaguṇopeto vibrājastasya cātmajaḥ ..173..

vibhrājasya tu dāyādastvaṇuho nāma pārthivaḥ .


babhūva śukajāmātā ṛcībharttā mahāyaśāḥ ..174..

aṇuhasya tu dāyādo brahmadatto mahātapāḥ .


yogasūnuḥ sutastasya viṣvakseno'bhavanṛpaḥ ..175..

vibrājaputrā rājānaḥ kukṛteneha karmmaṇā .


viṣvaksenasya putrastu udakseno babhūva ha ..176..

bhallāṭastasya dāyādo yena rājā purāhataḥ .


bhallāṭasya tu dāyādo rājāsījjanamejayaḥ .
ugrāyudhena tasyārthe sarve nīpāḥ praṇāśitāḥ ..177..

..ṛṣaya ūcuḥ ..

ugrāyudhaḥ kasya sutaḥ kasmin vaṃśe ca kīrtyate .


kimarthañcaiva nīpāste tena sarve praṇāśitāḥ ..178..

..sūta uvāca ..

dvimīḍhasya tu dāyādo vidvān jajñe yavīnaraḥ .


dhṛtimāṃstasya putrastu tasya satyadhṛtiḥ sutaḥ ..179..

atha satyadhṛteḥ putro dṛḍhanemiḥ pratāpavān .


dṛḍhanemisutaścāpi suvarmā nāma pārthivaḥ ..2.37.180..

āsītsuvarmmaṇaḥ putraḥ sārvabhaumaḥ pratāpavān .


sārvabhauma iti khyātaḥ pṛthivyāmekarāḍbabhau ..181..

tasyānvaye ca mahati mahatpauravanandanaḥ .


mahatpauravaputrastu rājā rukmarathaḥ smṛtaḥ ..182..

atha rukmarathasyāpi supārśvo nāma pārthivaḥ .


supārśvatanayaścāpi sumatirnāma dhārmikaḥ ..183..

sumaterapi dharmmātmā rājā sannatimān prabhuḥ .


tasyāsītsanatirnāma kṛtastasya suto'bhavat ..184..

śiṣyo hiraṇyanābhestu kauthumasya mahātmanaḥ .


caturviṃśatidhā tena proktāstāḥ sāmasaṃhitāḥ ..185..

smṛtāste prācyanāmānaḥ kārttāḥ sāmnāntu sāmagaḥ .


kārtirugrāyudhaḥ so'tha vīraḥ pauravanandanaḥ ..186..

babhūva yena vikramya pṛṣatasya pitāmahaḥ .


nīlo nāma mahābāhuḥ pañcālādhipatirhataḥ ..187..
ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ .
kṣemātsu vīraḥ saṃjajñe suvīrasya nṛpañjayaḥ .
nṛpañjayādvīraratho ityete pauravāḥ smṛtāḥ ..188..

ajamīḍhasya nīlinyāṃ nīlaḥ samabhavannṛpaḥ .


nīlasya tapasogreṇa suśāntirabhyajāyata ..189..

purujānuḥ suśāntestu rikṣastu purujānujaḥ .


tatastu rikṣadāyādā bhedāśca tanayāstvime ..2.37.190..

mudgalaḥ sṛñjayaścaiva rājā bṛhadiṣustathā .


yavīyāṃścāpi vikrāntaḥ kampilyaścaiva pañcamaḥ ..191..

pañcānāṃ rakṣaṇārthāya pitaitānabhyabhāṣata .


pañcānāṃ viddhi pañcaitān sphītā janapadā yutāḥ ..192..

alaṃ saṃrakṣaṇe teṣāṃ pañcālā iti viśrutāḥ .


mudgalasyāpi maudgalyāḥ kṣātropetadvijātayaḥ ..193..

ete hyaṅgirasaḥ pakṣe saṃśritāḥ kaṇṭhamudghalāḥ .


mudghalasya suto jyeṣṭho brahmiṣṭhaḥ sumahāyaśāḥ ..194..

indrasenā yato garbhaṃ badhyaśvaṃ pratyapadyata .


badhyaśvānmithunaṃ jajñe menakā iti naḥ śrutiḥ ..195..

divodāsaśca rājarṣirahalyā ca yaśasvinī .


śāradvatastu dāyādamahalyā samasūyata ..196..

śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahāyaśāḥ .


putraḥ satyadhṛtirnāma dhanurvedasya pāragaḥ ..197..

atha satyadhṛteḥ śukraṃ dṛṣṭvāpsarasamagrataḥ .


pracaskande śarastambe maithunaṃ samapadyata ..198..

kṛpayā tacca jagrāha śantanurmṛgayāṃ gataḥ .


kṛpaḥ smṛtaḥ sa vai tasmādgautamī ca kṛpī tathā ..199..

ete śāradvatāḥ proktāḥ ṛtathyo gautamānvayaḥ .


ata ūrddhvaṃ pravakṣyāmi divodāsasya santatim ..2.37.200.. 99.205

divodāsasya dāyādo brahmiṣṭho mitrayurnṛpaḥ .


maitreyastu tato jajñe smṛtā ete'pi saṃśritāḥ ..201..

ete'pi saṃśritāḥ pakṣaṃ kṣātropetāstu bhārgavāḥ .


rājāpi cyavano vidvāṃstataḥ pratiratho'bhavat ..202..

atha vai cyavanāddhīmān sudāsaḥ samapadyata .


saudāsaḥ sahadevaśca somakastasya cātmajaḥ ..203..

ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe sa somakaḥ .


somakasya suto janturhate tasmiñchataṃ vibho ..204..
puṣāṇāmajamīḍhasya somakatve mahātmanaḥ .
teṣāṃ yavīyān pṛṣato drupadasya pitāmahaḥ ..205..

dhṛṣṭadyumnaḥ sutastasya dhṛṣṭaketuśca tatsutaḥ .


mahiṣī cājamīḍhasya dhūminī putragardhinī ..206..

punarbhave tapastepe śataṃ varṣāṇi duścaram .


hutāgnyanidrā hyabhavat pavitramitabhojanā ..207..

ahorātraṃ kuśeṣveva suṣvāpa sumahāvratā .


tasyāṃ vai dhūmravarṇāyāmajamīḍhaśca vīryavān ..208..

ṛkṣaṃ saṃjanayāmāsa dhūmravarṇa sitāgrajam .


ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇādabhūt ..209..

yaḥ prayāgaṃ padākramya kurukṣetrañcakāra ha .


kṛṣṭvainaṃ sumahātejā varṣāṇi subahūnyatha ..2.37.210..

kṛṣyamāṇe tadā śakrastatrāsya varado babhau .


puṇyañca ramaṇīyañca puṇyakṛdbhirniṣevitam ..211..

tasyānvavāyajāḥ khyātāḥ kuravo nṛpasattamāḥ .


kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca ..212..

parikṣito mahārājaḥ putrakaścārimardanaḥ .


sudhanvanastu dāyādaḥ suhotro matimān smṛtaḥ ..213..

cyavanastasya putrastu rājā dharmārthakovidaḥ .


cyavanasya kṛtaḥ putra iṣṭvā yajñairmahātapāḥ ..214..

viśrutaṃ janayāmāsa putramindrasakhaṃ nṛpaḥ .


vidyoparicaraṃ vīraṃ vasuṃ nāmāntarikṣagam ..215..

vidyoparicarājjajñe girikā sapta sūnavaḥ .


mahāratho bhagadharo viśruto yo bṛhadrathaḥ ..216..

pratyagrahaḥ kuśaścaiva yamāhurmaṇivāhanam .


māthailyaśca lalitthaśca matsyakālaśca saptamaḥ ..217..

bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ .


kuśāgrasyātmajaścaiva ṛṣabho nāma vīryavān ..218..

ṛṣabhasyāpi dāyādaḥ puṣpavānnāma dhārmikaḥ .


vikrāntastasya dāyādo rājā satyahitaḥ smṛtaḥ ..219..

tasya putraḥ sudhanvā ca tasmādūrjjaḥ pratāpavān .


ūrjjasya nabhasaḥ putrastasmājjajñe sa vīryavān ..2.37.220..

śakale dve sa vai jāto jarayā sandhitastu saḥ .


jarāsandho mahābāhurjarayā sandhitastu saḥ ..221..
sarvakṣatrasya jetā'sau jarāsandho mahābalaḥ .
jarāsandhasya putrastu sahadevaḥ pratāpavān ..222..

sahatevātmajaḥ śrīmān somādhiḥ sumahātapāḥ .


śrutaśruvastu somādhermāgadhaḥ parikīrtitaḥ ..223..

..sūta uvāca ..

parikṣitasya dāyādo babhūva janamejayaḥ .


śrutasenasya dāyādo bhīmaseno'pi nāmataḥ ..224..

jahnustvajanayatputraṃ surathaṃ nāma bhūmipam .


surathasya tu dāyādo vīro rājā vidūrathaḥ ..225..

vidūrathasutaścāpi sārvabhauma iti śrutiḥ .


sārvabhaumā jjayatsena ārādhistasya cātmajaḥ ..226..

ārādhito mahāsattva ayutāyustataḥ smṛtaḥ .


akrodhano'yutāyo'stu tasmāddevātithiḥ smṛtaḥ ..227..

devātithestu dāyāda ṛkṣa eva babhūva ha .


bhīmasenastathā ṛkṣāddilīpastasya cātmajaḥ ..228..

dilīpasūnuḥ pratipastasya putrāstrayaḥ smṛtāḥ .


devāpiḥ śantanuścaiva bāhlīkaścaiva te trayaḥ ..229..

bāhlīkasya tu vijñeyaḥ saptabāhlīśvaro nṛpaḥ .


bāhlīkasya sutaścaiva somadatto mahāyaśāḥ ..2.37.230..

jajñire somadattāttu bhūrirbhūriśravāḥ śalaḥ .


devāpistu pravavrāja vanaṃ dharmmaparīpsayā ..231..

upādhyāyastu devānāṃ devāpirabhavanmuniḥ .


cyavano'sya hi putrastu iṣṭakaśca mahātmanaḥ ..232..

śantanustvabhavadrājā vidvān vai sa mahābhiṣaḥ .


imaṃ codāharantyatra ślokaṃ prati mahābhiṣam ..233..

yaṃ yaṃ rājā spṛśati vai jīrṇaṃ samayato naram .


punaryuvā sa bhavati tasmātte śantanuṃ viduḥ ..234..

tato'sya śantanutvaṃ vai prajāsviha pariśrutam .


sa upayeme dharmmātmā śantanu rjāhnavīṃ nṛpaḥ ..235..

tasyāṃ devavrataṃ bhīṣmaṃ putraṃ so'janayatprabhuḥ .


sa ca bhīṣma iti khyātaḥ pāṇḍavānāṃ pitāmahaḥ ..236..

kāle vicitravīryantu śantanu rjanayatsutam .


śantanordayitaṃ putraṃ prajāhitakaramprabhum .
kṛṣṇadvaipāyanaścaiva kṣetre vaicitravīryake ..237..
dhṛtarāṣṭrañca pāṇḍuñca vidurañcāpyajījanat .
dhṛtarāṣṭrāttu gāndhārī putrāṇāṃ suṣuve śatam ..238..

teṣāṃ duryodhano jyeṣṭhaḥ sarvvakṣatrasya sa prabhuḥ .


mādrī rājñī pṛthā caiva pāṇḍorbhārye babhūvatuḥ ..239..

devadattāḥ sutāstābhyāṃ pāṇḍorarthe vijajñire .


dharmmādyudhiṣṭhiro jajñe vāyorjajñe vṛkodaraḥ ..2.37.240..

indrāddhanañjayo jajñe śakratulyaparākramaḥ .


aśvibhyāṃ saha devaśca nakulaścāpi mādrijau ..241..

pañcaiva pāṇḍavebhyaśca draupadyāṃ jajñire sutāḥ .


draupadyajanayajjyeṣṭhaṃ śrutividdhaṃ yudhiṣṭhirāt ..242..

hiḍambā bhīmasenāttu jajñe putraṃ ghaṭotkacam .


kāśyāḥ punarbhīmasenājjajñe sarvvavṛkaṃ sutam ..243..

suhotraṃ vijayā mādrī sahadevādajāyata .


karematyāntu vaidyāyāṃ niramitrastu lāṅgaliḥ ..244..

subhadrāyāṃ rathī pārthādabhimanyurajāyata .


uttarāyāntu vairāṭyāṃ parikṣidabhimanyujaḥ ..245..

parikṣitastu dāyādo rājāsījjanamejayaḥ .


brāhmaṇān sthāpayāmāsa sa vai vājasaneyikān ..246..

asapatnaṃ tadāmarṣādvaiśampāyana eva tu .


na sthāsyatīha durbuddhe tavaitadvacanaṃ bhuvi ..247..

yāvatsthā syāmyahaṃ loke tāvannaitatpraśasyate .


abhitaḥ saṃsthitaścāpi tataḥ sa janamejayaḥ ..248..

paurṇamāsyena haviṣā devamiṣṭvā prajāpatim .


vijñāya saṃsthito'paśyattadvadhīṣṭāṃ vibhormakhe ..249..

parikṣittanayaśvāpi pauravo janamejayaḥ .


dviraśvamedhamāhṛtya tato vājasaneyakam .
pravarttayitvā tadbrahma trikharvvī janamejayaḥ ..2.37.250.. 99.255

kharvvamaśvakamukhyānāṃ kharvvamaṅganivāsinām .
sarvvañca madhyadeśānāṃ trikharvvī janamejayaḥ .
viṣādādbrāhmaṇaiḥ sārddhamabhiśastaḥ kṣayaṃ yayau ..251..

tasya putraḥ śatanīko balavān satyavikramaḥ .


tataḥ sutaṃ śatānīkaṃ viprāstamabhyaṣecayat ..252..

putro'śvamedha datto'bhūcchatānīkasya vīryyavān .


putro'śvamedhadattādvai jātaḥ parapuraṃjayaḥ ..253..
adhisāmakṛṣṇo dharmātmā sāmprato'yaṃ mahāyaśāḥ .
yasmin praśāsati mahīṃ yuṣmābhiridamāhṛtam ..254..

durāpaṃ dīrghasatraṃ vai trīṇi varṣāṇi duścaram .


varṣadvayaṃ kurukṣetre dṛṣadvatyāṃ dvijottamāḥ ..255..

..ṛṣaya ūcuḥ ..

śrotuṃ bhaviṣyamicchāmaḥ prajānāṃ vai mahāmate .


..sūta sārddhaṃ nṛpairbhāvyaṃ vyatītaṃ kīrttitaṃ tvayā ..256..

yattu saṃsthāsyate kṛtyamutpatsyanti ce ye nṛpāḥ .


varṣāgrato'pi prabrūhi nāmataścaiva tānnṛpān ..257..

kālaṃ yugapramāṇañca guṇadoṣān bhaviṣyataḥ .


sukhaduḥkhe prajānāñca dharmataḥ kāmato'rthataḥ ..258..

etatsarvaṃ prasaṅkhyāya pṛcchatāṃ brūhi tatvataḥ .


sa evamukto munibhiḥ ..sūto buddhimatāṃ varaḥ .
ācacakṣe yathāvṛttaṃ yathādṛṣṭaṃ yathāśrutam ..259..

..sūta uvāca ..

yathā me kīrttitaṃ sarvaṃ vyāsenādbhutakarmmaṇā .


bhāvyaṃ kaliyugañcaiva tathā manvantarāṇi tu ..2.37.260..

anāgatāni sarvāṇi bruvato me nibodhata .


ata ūrddhvaṃ pravakṣyāmi bhaviṣyanti vṛpāstu ye ..261..

ailāṃścaiva tathekṣvākūn saudyumnāṃścaiva pārthivān .


yeṣu saṃsthāpyate kṣetraṇaikṣvākavamidaṃ śubham ..262..

tān sarvān kīrttayiṣyāmi bhaviṣye paṭhitānnṛpān .


tebhyaḥ pare ca ye cānye utpatsyante mahīkṣitaḥ ..263..

kṣatrāḥ pāraśavāḥ śūdrāstathā ye ca dvijātayaḥ .


andhāḥ śakāḥ pulindāśca tūlikā yavanaiḥ saha ..264..

kaivarttābhīraśabarā ye cānye mlecchajātayaḥ .


varṣāgrataḥ pravakṣyāmi nāmataścaiva tānnṛpān ..265..

adhisāmakṛṣṇaḥ so'yaṃ sāmprataṃ pauravānnṛpaḥ .


tasyānvavāye vakṣyāmi bhaviṣye tāvato nṛpān ..266..

adhisāmakṛṣṇaputro nirvakre bhavitā kila .


gaṅgayāpahṛte tasminnagare nāgasāhvaye .
tyaktvā ca taṃ suvāsañca kauśāmbyāṃ sa nivatsyati ..267..

bhaviṣyaduṣṇastatputra uṣṇāccitrarathaḥ smṛtaḥ .


śucidrathaścitrarathādvṛtimāṃśca śucidrathāt ..268..
suṣeṇo vai mahāvīryo bhaviṣyati mahāyaśāḥ .
tasmātsuṣeṇādbhavitā sutīrtho nāma pārthivaḥ ..269..

rucaḥ sutīrthādbhavitā tricakṣo bhavitā tataḥ .


tricakṣasya tu dāyādo bhavitā vai sukhībalaḥ ..2.37.270..

sukhībalasutaścāpi bhāvyo rājā pariplutaḥ .


pariplutasutaścāpi bhavitā sunayo nṛpaḥ ..271..

medhāvī sunayasyātha bhaviṣyati narādhipaḥ .


medhāvinaḥ sutaścāpi daṇḍapāṇirbhaviṣyati ..272..

daṇḍapāṇernirāmitre nirāmitrācca kṣemakaḥ .


pañcaviṃśanṛpā hyete bhaviṣyāḥ pūrvavaṃśajāḥ ..273..

atrānuvaṃśaśloko'yaṃ gīto vipraiḥ purāvidaiḥ .


brahmakṣatrasya yo yonirvaṃśo devarṣisatkṛtaḥ ..274..

kṣemakaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau .


ityeṣa pauravo vaṃśo yathāvadanukīrttitaḥ ..275..

dhīmataḥ pāṇḍuputrasya hyarjunasya mahātmanaḥ .


ata ūrddhvaṃ pravakṣyāmi ikṣvākūṇāṃ mahātmanām ..276..

bṛhadrathasya dāyādo vīro rājā bṛhatkṣayaḥ .


tataḥ kṣayaḥ sutastasya vatsavyūhastataḥ kṣayāt ..277..

vatsavyūhātprativyūhastasya putro divākaraḥ .


yaśca sāṃpratamadhyāsta ayodhyāṃ nagarīṃ nṛpaḥ ..278..

divākarasya bhavitā sahadevo mahāyaśāḥ .


sahadevasya dāyādo bṛhadaśvo bhaviṣyati ..279..

tasya bhānuratho bhāvyaḥ pratītāśvaśca tatsutaḥ .


pratītāśvasutaścāpi supratīto bhaviṣyati ..2.37.280..

sahadevaḥ sutastasya sunakṣatraśca tatsutaḥ ..281..

kinnarastu sunakṣatrādbhaviṣyati paraṃtapaḥ .


bhavitā cāntarikṣastu kinnarasya suto mahān ..282..

antarikṣātsuparṇastu suparṇāccāpyamitrajit .
putrastasya bharadvājo dharmī tasya sutaḥ smṛtaḥ .
putraḥ kṛtañjayo nāma dharmiṇaḥ sa bhaviṣyati .
kṛtañjayasuto vrāto tasya putro raṇañjayaḥ ..283..

bhavitā sañjayaścāpi vīro rājā raṇañjayāt .


sañjayasya sutaḥ śākyaḥ śākyācchuddhodano'bhavat ..284..

śuddhodanasya bhavitā śākyārthe rāhulaḥ smṛtaḥ .


prasenajittato bhāvyaḥ kṣudrako bhavitā tataḥ ..285..
kṣudrakātkṣuliko bhāvyaḥ kṣulikātsurathaḥ smṛtaḥ .
sumitraḥ surathasyāpi antyaśca bhavitā nṛpaḥ ..286..

ete aikṣvākavāḥ proktā bhavitāraḥ kalau yuge .


bṛhadbalānvaye jātā bhavitāraḥ kalau yuge .
śūrāśca kṛtavidyāśca satyasandhā jitendriyāḥ ..287..

atrānuvaṃśaśloko'yaṃ bhaviṣyajñairudāhṛtaḥ .
ikṣvākūṇāmayaṃ vaṃśaḥ sumitrānto bhaviṣyati .
sumitraṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau .
ityetanmānavaṃ kṣetramailañca samudāhṛtam ..288..

ata ūrddhvaṃ pravakṣyāmi māgadheyānbṛhadrathān .


jarāsandhasya ye vaṃśe sahadevānvaye nṛpāḥ ..289..

atītā varttamānāśca bhaviṣyāśca tathā punaḥ .


prādhānyataḥ pravakṣyāmi gadato me nibodhata ..2.37.290..

saṃgrāme bhārate tasmin sahadevo nipātitaḥ .


somādhistasya tanayo rājarṣiḥ sagirivraje ..291..

pañcāśataṃ tathāṣṭau ca samā rājyamakārayat .


śrutaśravāḥ catuḥṣaṣṭisamāstasya suto'bhavat .
ayutāyustu ṣaḍviṃśaṃ rājyaṃ varṣāṇyakārayat .
samāḥ śataṃ nirāmitro mahīṃ bhuktvā divaṅgataḥ ..292..

pañcāśataṃ samāḥ ṣaṭ ca sukṛttaḥ prāptavānmahīm .


trayoviṃśaṃ bṛhatkarmā rājyaṃ varṣāṇyakārayat ..293..

senājitsāmprataṃ cāpi etāṃ vai bhujyate samāḥ .


śrutañjayastu varṣāṇi catvāriṃśadbhaviṣyati ..294..

mahābāhurmahābuddhirmahābhīmaparākramaḥ .
pañcatriṃśattu varṣāṇi mahīṃ pālayitā nṛpaḥ ..295..

aṣṭapañcā śataṃ cābdān rājye sthāsyati vai śuciḥ .


aṣṭāviṃśatsamāḥ pūrṇāḥ kṣemo rājā bhaviṣyati ..296..

bhuvatastu catuḥṣaṣṭīrājyaṃ prāpsyati vīryyavān .


pañcavarṣāṇi pūrṇāni dharmanetro bhaviṣyati ..297..

bhokṣyate nṛpatiścaiva hyaṣṭapañcāśataṃ samāḥ .


aṣṭātriṃśatsamā rājyaṃ suvratasya bhaviṣyati ..298..

catvāriṃśaddaśāṣṭau ca dṛḍhaseno bhaviṣyati .


trayastriṃśattu varṣāṇi sumatiḥ prāpsyate tataḥ ..299..

dvāviṃśatisamā rājyaṃ sucalo bhokṣyate tataḥ .


catvāriṃśatsamā rājā sunetro bhokṣyate tataḥ ..2.37.300.. 99.306
satyajitpṛthivīrājyaṃ tryaśītiṃ bhokṣyate samāḥ .
prāpyemāṃ vīrajiccāpi pañcatriṃśadbhaviṣyati ..301..

arīñjayastu varṣāṇi pañcāśatprāpsyate mahīm .


dvātriṃśacca nṛpā hyete bhavitāro bṛhadrathāḥ ..302..

pūrṇaṃ varṣasahasraṃ vai teṣāṃ rājyaṃ bhaviṣyati .


bṛhadratheṣvatīteṣu vītahotreṣu vartiṣu ..303..

munikaḥ svāminaṃ hatvā putraṃ samabhiṣekṣyati .


miṣatāṃ kṣatriyāṇāṃ hi pradyoto muniko balāt ..304..

sa vai praṇatasāmanto bhaviṣye nayavarjjitaḥ .


trayoviṃśatsamā rājā bhavitā sa narottamaḥ ..305..

caturviṃśatsamā rājā pālako bhavitā tataḥ .


viśākhayūpo bhavitā nṛpaḥ pañcāśatīṃ samāḥ ..306..

ekatriṃśatsamā rājyamajakasya bhaviṣyati .


bhaviṣyati samā viṃśattatsuto varttivarddhanaḥ ..307..

aṣṭātriṃśacchataṃ bhāvyāḥ prādyotāḥ pañca te sutāḥ .


hatvā teṣāṃ yaśaḥ kṛtsnaṃ śiśunāko bhaviṣyati ..308..

vārāṇasyāṃ sutastasya saṃprāpsyati girivrajam .


śiśunākasya varṣāṇi catvāriṃśadbhaviṣyati ..309..

śakavarṇaḥ sutastasya ṣaṭtriṃśacca bhaviṣyati .


tatastu viṃśatiṃ rājā kṣemavarmā bhaviṣyati ..2.37.310..

ajātaśatrūrbhavitā pañcaviṃśatsamā nṛpaḥ .


catvāriṃśatsamā rājyaṃ kṣatraujāḥ prāpsyate tataḥ ..311..

aṣṭāviṃśatsamā rājā vivisāro bhaviṣyati .


pañcaviṃśatsamā rājā darśakastu bhaviṣyati ..312..

udāyī bhavitā tasmāttrayastriṃśatsamā nṛpaḥ .


sa vai puravaraṃ rājā pṛthivyāṃ kusumāhvayam .
gaṅgāyā dakṣiṇe kūle caturthe'bde kariṣyati ..313..

dvācatvāriṃśatsamā bhāvyo rājā vai nandivarddhanaḥ .


catvāriṃśattrayañcaiva mahā nandī bhaviṣyati ..314..

ityete bhavitārau vai śaiśunākā nṛpā daśa .


atāni trīṇi varṣāṇi dviṣaṣṭyabhyadhikāni tu ..315..

śaiśunākā bhaviṣyanti tāvatkālaṃ nṛpāḥ pare .


etaiḥ sārddhaṃ bhaviṣyaṃti rājānaḥ kṣatrabāndhavāḥ ..316..

aikṣvākavāścaturviṃśatpāñcālāḥ pañcaviṃśatiḥ .
kālakāstu caturvviṃśaccaturvviṃśattu haihayāḥ ..317..
dvātriṃśadvai kaliṅgāstu pañcaviṃśattathā śakāḥ .
kuravaścāpi ṣaḍviṃśadaṣṭāviṃśati maithilāḥ ..318..

śūrase nāstrayoviṃśadvītihotrāśca viṃśatiḥ .


tulyakālaṃ bhaviṣyanti sarva eva mahīkṣitaḥ ..319..

mahānandisutaścāpi śūdrāyāṃ kālasaṃvṛtaḥ .


utpatsyate mahāpadmaḥ sarvakṣatrāntare nṛpaḥ ..2.37.320..

tataḥprabhṛti rājāno bhaviṣyāḥ śūdrayonayaḥ .


ekarāṭ sa mahāpadma ekacchatro bhaviṣyati ..321..

aṣṭā viṃśativarṣāṇi pṛthivīṃ pālayiṣyati .


sarvakṣatrahṛtoddhṛtya bhāvino'rthasya vai balāt ..322..

sahasrāstatsutā hyaṣṭau samā dvādaśa te nṛpāḥ ..

mahāpadmasya paryāye bhaviṣyanti nṛpāḥ kramāt ..323..

uddhariṣyati tān sarvān kauṭilyo vai dviraṣṭabhiḥ .


bhuktvā mahīṃ varṣaśataṃ nandenduḥ sa bhaviṣyati ..324..

candraguptaṃ nṛpaṃ rājye kauṭilyaḥ sthāpayiṣyati .


caturviṃśatsamā rājā candragupto bhaviṣyati ..325..

bhavitā bhadra sārastu pañcaviṃśatsamā nṛpaḥ .


ṣaḍviṃśattu samā rājā hyaśoko bhavitā nṛṣu ..326..

tasya putraḥ kunālastu varṣāṇyaṣṭau bhaviṣyati .


kunāla sūnuraṣṭau ca bhoktā vai bandhupālitaḥ ..327..

bandhupālitadāyādo daśamānīndrapālitaḥ .
bhavitā saptavarṣāṇi devavarmmā narādhipaḥ ..328..

rājā śatadharaścāṣṭau tasya putro bhaviṣyati .


bṛhadaśvaśca varṣāṇi sapta vai bhavitā nṛpaḥ ..329..

ityete nava bhūpā ye bhokṣyanti ca vasundharām .


saptatriṃśacchataṃ pūrṇaṃ tebhyastu gaurbhaviṣyati ..2.37.330..

puṣpamitrastu senānīruddhṛtya vai bṛhadratham .


kārayiṣyati vai rājyaṃ samāḥ ṣaṣṭiṃ sadaiva tu ..331..

puṣpamitrasutāścāṣṭau bhaviṣyanti samā nṛpāḥ .


bhavitā cāpi tajjyeṣṭhaḥ saptavarṣāṇi vai tataḥ ..332..

vasumitraḥ suto bhāvyo daśavarṣāṇi pārthivaḥ .


tato dhrukaḥ samā dve tu bhaviṣyati sutaśca vai ..333..

bhaviṣyanti samāstasmāttisra eva pulindakāḥ .


rājā ghoṣasutaścāpi varṣāṇi bhavitā trayaḥ ..334..
tato vai vikramitrastu samā rājā tataḥ punaḥ .
dvātriṃśadbhavitā cāpi samā bhāgavato nṛpaḥ ..335..

bhaviṣyati sutastasya kṣemabhūmiḥ samā daśa .


daśaite tuṅgarājāno bhokṣyantīmāṃ vasundharam ..336..

śataṃ pūrṇaṃ daśa dve ca tebhyaḥ kiṃ vā gamiṣyati .


apārthivasudevantu bālyādvyasaninaṃ nṛpam ..337..

devabhūmistato'nyaśca śrṛṅgeṣu bhavitā nṛpaḥ .


bhaviṣyati samā rājā nava kaṇṭhāyanastu saḥ ..338..

bhūtimitraḥ sutastasya caturvviṃśadbhaviṣyati .


bhavitā dvādaśa samāstasmānnārāyaṇo nṛpaḥ ..339..

suśarmmā tatsutaścāpi bhaviṣyati samā daśa .


caturastuṅgakṛtyāste nṛpāḥ kaṇṭhāyanā dvijāḥ ..2.37.340..

bhāvyāḥ praṇatasāmantāścatvāriṃśacca pañca ca .


teṣāṃ paryyāyakāle tu tarandhā tu bhaviṣyati ..341..

kaṇṭhāyanamathoddhṛtya suśarmmāṇaṃ prasahya tam .


śrṛṅgāṇāṃ cāpi yacchiṣṭaṃ kṣayayitvā balaṃ tadā .
sindhuko hyandhrajātīyaḥ prāpsyatīmāṃ vasundharām ..342..

trayoviṃśatsamā rājā sindhuko bhavitā tvatha .


aṣṭau bhātaśca varṣāṇi tasmāddaśa bhaviṣyati ..343..

śrīsātakarṇirbhavitā tasya putrastu vai mahān .


pañcāśataṃ samāḥ ṣaṭ ca sātakarṇirbhaviṣyati ..344..

āpādabaddho daśa vai tasya putro bhaviṣyati .


caturvviṃśattu varṣāṇi ṣaṭ samā vai bhaviṣyati ..345..

bhavitā nemikṛṣṇastu varṣāṇāṃ pañcaviṃśatim .


tataḥ saṃvatsaraṃ pūrṇaṃ hālo rājā bhaviṣyati ..346..

pañca saptaka rājāno bhaviṣyanti mahābalāḥ .


bhāvyaḥ putrikaṣeṇastu samāḥ so'pyekaviṃśatim ..347..

sātakarṇirvarṣamekaṃ bhaviṣyati narādhipaḥ .


aṣṭāviṃśattu varṣāṇi śivasvāmī bhaviṣyati ..348..

rājā ca gautamīputra ekaviṃśatsamā nṛṣu .


ekonaviṃśatiṃ rājā yajñaśrīḥ sātakarṇyatha ..349..

ṣaḍeva bhavitā tasmādvijayastu samā nṛpaḥ .


daṇḍaśrīḥ sātakarṇī ca tasya putraḥ samāstrayaḥ ..2.37.350.. 99.356

pulovāpi samāḥ sapta anyeṣāñca bhaviṣyati .


ityete vai nṛpāstriṃśadandhrā bhokṣyanti ye mahīm ..351..
samāḥ śatāni catvāri pañca ṣaḍvai tathaiva ca .
andhrāṇāṃ saṃsthitāḥ pañca teṣāṃ vaṃśāḥ samāḥ punaḥ ..352..

saptaiva tu bhaviṣyanti daśābhīrāstato nṛpāḥ .


sapta gardabhinaścāpi tato'tha daśa vai śakāḥ ..353..

yavanāṣṭau bhaviṣyanti tuṣārāstu caturdaśa .


trayodaśa maruṇḍāśca maunā hyaṣṭādaśaiva tu ..354..

andhrā bhokṣyanti vasudhāṃ śate dve ca śataṃ ca vai .


śatāni trīṇyaśītiñca bhokṣyanti vasudhāṃ śakāḥ ..355..

aśītiñcaiva varṣāṇi bhoktāro yavanā mahīm .


pañcavarṣaśatānīha tuṣārāṇāṃ mahī smṛtā ..356..

śatānyarddhacaturthāni bhavitārastrayodaśa .
maruṇḍā vṛṣalaiḥ sārddhaṃ bhāvyānyā mlecchajātayaḥ ..357..

śatāni trīṇi bhokṣyanti mlecchā ekādaśaiva tu .


tacchannena ca kālena tataḥ kolikilā vṛṣāḥ ..358..

tataḥ kolikilebhyaśca vindhyaśaktirbhaviṣyati .


samāḥ ṣaṇṇavatiṃ trātvā pṛthivīṃ ca sameṣyati ..359..

vṛṣān vai diśakāṃścāpi bhaviṣyāśca nibodhata .


śeṣasya nāgarājasya putraḥ svarapurañjayaḥ ..2.37.360..

bhogī bhaviṣyate rājā nṛpo nāgakulodvahaḥ .


sadācandrastu candrāṃśo dvitīyo nakhavāṃstathā ..361..

dhanadharmā tataścāpi caturtho viṃśajaḥ smṛtaḥ .


bhūtinandastataścāpi vaideśe tu bhaviṣyati ..362..

aṅgānāṃ nandanasyānte madhunandirbhaviṣyati .


tasya bhrātā yavīyāṃstu nāmnā nandiyaśāḥ kila ..363..

tasyānvaye bhaviṣyanti rājānaste trayastu vai .


dohitraḥ śiśuko nāma purikāyāṃ nṛpo'bhavat ..364..

vindhyaśaktisutaścāpi pravīro nāma vīryavān .


bhokṣyanti ca samāḥ ṣaṣṭiṃ purīṃ kāñcanakāñca vai ..365..

yakṣyanti vājapeyaiśca samāptavaradakṣiṇaiḥ .


tasya putrāstu catvāro bhaviṣyanti narādhipāḥ ..366..

vindhyakānāṃ kule'tīte nṛpā vai bāhlikā strayaḥ .


supratīko nabhīrastu samā bhokṣyati triṃśatim ..367..

śakyamā nāma vai rājā māhiṣīnāṃ mahīpatiḥ .


puṣpamitrā bhaviṣyanti paṭṭamitrāstrayodaśa ..368..
mekalāyāṃ nṛpāḥ sapta bhaviṣyanti ca sattamāḥ .
komalāyāntu rājāno bhaviṣyanti mahābalāḥ ..369..

meghā iti samākhyātā buddhimanto navaiva tu .


naiṣadhāḥ pārthivāḥ sarvve bhaviṣyantyāmanukṣayāt ..2.37.370..

nalavaṃśapra ..sūtāste vīryavanto mahābalāḥ .


māgadhānāṃ mahāvīryo viśvasphānirbhaviṣyati ..371..

utsādya pārthivān sarvvānso'nyān varṇān kariṣyati .


kaivarttān pañcakāṃścaiva pulindān brāhmaṇāṃstathā ..372..

sthāpayiṣyanti rājāno nānādeśeṣu tejasā .


viśvasphānirmahāsattvo yuddhe viṣṇusamo balī ..373..

viśvasphānirnarapatiḥ klībā kṛtirivocyate .


utsādayitvā kṣatrantu kṣatramanyat kariṣyati ..374..

devān pitṝṃśca viprāṃśca tarpayitvā sakṛtpunaḥ .


jāhnavītīramāsādya śarīraṃ yasyate balī ..375..

saṃnyasya svaśarīrantu śakralokaṃ gamiṣyati .


navanākāstu bhokṣyanti purīṃ campāvatīṃ nṛpāḥ ..376..

mathurāñca purīṃ ramyāṃ nāgā bhokṣyanti sapta vai .


anugaṅgaṃ prayāgañca sāketaṃ magadhāṃstathā .
etāñjanapadān sarvvān bhokṣyante guptavaṃśajāḥ ..377..

niṣadhān yadukāṃścaiva śaiśī tān kālatopakān .


etāñjanapadān sarvvān bhokṣyanti maṇidhānyajāḥ ..378..

kośalāṃścāndhrapauṇḍrāṃśca tāmraliptān sasāgarān .


campāṃ caiva purīṃ ramyāṃ bhokṣyanti devarakṣitām ..379..

kāliṅgā mahiṣāścaiva mahendranilayāśca ye .


etāñjanapadān sarvvān pālayiṣyati vai guhaḥ ..2.37.380..

strīrāṣṭraṃ bhakṣyakāṃścaiva bhokṣyate kanakāhvayaḥ .


tulyakālaṃ bhaviṣyanti sarve hyete mahīkṣitaḥ ..381..

alpaprasādā hyanṛtā mahākrodhāḥ hyadhārmikāḥ .


bhaviṣyantīha yavanā dharmataḥ kāmato'rthataḥ ..382..

naiva mūrddhābhiṣiktāste bhaviṣyanti narādhipāḥ .


yugadoṣadurācārā bhaviṣyanti nṛpāstu te ..383..

strīṇāṃ balavadhenaiva hatvā caiva parasparam .


bhokṣyanti kaliśeṣe tu vasudhāṃ pārthivāstathā ..384..

uditoditavaṃśāste uditāstamitāstathā .
bhaviṣyantīha paryāye kālena pṛthivīkṣitaḥ ..385..
vihīnāstu bhaviṣyanti dharmmataḥ kāmato'rthataḥ .
tairvimiśrā janapadā mlecchācārāśca sarvaśaḥ ..386..

viparyyayena varttante nāśayiṣyanti vai prajāḥ .


lubdhānṛtaratāścaiva bhavitārastadā nṛpāḥ ..387..

teṣāṃ vyatīte paryāye bahustrīke yuge tadā .


lavāllavaṃ bhraśyamānā āyūrūpabalaśrutaiḥ ..388..

tathā gatāstu vai kāṣṭhāṃ prajāsu jagatīśvarāḥ .


rājānaḥ sampraṇaśyanti kālenopahatāstadā ..389..

kalkinopahatāḥ sarve mlecchā yāsyanti sarvaśaḥ .


adhārmikāśca te'tyarthaṃ pāṣaṇḍāścaiva sarvaśaḥ ..2.37.390..

pranaṣṭe nṛpaśabde ca sandhyāśliṣṭe kalau yuge .


kiṃñcicchiṣṭāḥ prajāstā vai dharmme naṣṭe'parigrahāḥ ..391..

asādhanā hatāśvāsā vyādhiśokena pīḍitāḥ .


anāvṛṣṭihatāścaiva parasparavadhena ca ..392..

anāthā hi paritrastā vārttāmutsṛjya duḥkhitāḥ .


tyaktvā purāṇi grāmāṃśca bhaviṣyanti vanaukasaḥ ..393..

evaṃ nṛpeṣu naṣṭeṣu prajāstyaktvā gṛhāṇi tu .


naṣṭe snehe durāpannā bhraṣṭasnehāḥ suhṛjjanāḥ ..394..

varṇāśramaparibhraṣṭāḥ saṅkaraṃ ghoramāsthitāḥ .


saritparvatasevinyo bhaviṣyanti prajāstadā ..395..

saritaḥ sāgarānūpān sevante parvatāni ca .


aṅgān kaliṅgān vaṅgāṃśca kāśmīrān kāśikośalān ..396..

ṛṣikāntagiridroṇīḥ saṃśrayiṣyanti mānavāḥ .


kṛtsnaṃ himavataḥ pṛṣṭhaṃ kūlaṃ ca lavaṇāmbhasaḥ ..397..

araṇyānyabhipatsyanti hyāryyā mlecchajanaiḥ saha .


mṛgairmīnairvihaṅgaiśca śvāpadaistakṣubhistathā .
madhuśākaphalairmūlairvarttayiṣyanti mānavāḥ ..398..

cīraṃ parṇañca vividhaṃ valkalānyajināni ca .


svayaṃ kṛtvā vivatsyanti yathā munijanāstathā ..399..

bījānnāni tathā nimnesvīhantaḥ kāṣṭhaśaṅkubhiḥ .


ajaiḍakaṃ kharoṣṭrañca pālayiṣyanti yatnataḥ ..2.37.400.. 99.406

nadīrvatsyanti toyārthe kūlamāśritya mānavāḥ .


pārthivān vyavahāreṇa vibādhantaḥ parasparam ..401..

bahumanyāḥ prajāhīnāḥ śaucācāravivarjitāḥ .


evaṃ bhaviṣyanti narāstadādharmme vyavasthitāḥ ..402..
hīnāddhīnāṃstathā dharmmān prajāḥ samanuvarttate .
āyustadā trayoviṃśaṃ na kaścidativarttate ..403..

durbalā viṣayaglānā jarayā saṃpariplutāḥ .


patramūlaphalāhārāścīrakṛṣṇājināmbarāḥ ..404..

vṛttyarthamabhilipsantaścariṣyanti vasundharām .
etatkālamanuprāptāḥ prajāḥ kaliyugāntake ..405..

kṣīṇe kaliyuge tasmin divye varṣasahasrake .


niḥśeṣāstu bhaviṣyanti sārddhaṃ kaliyugena tu .
sasandhyāṃśe tu niḥśeṣe kṛtaṃ vai pratipatsyate ..406..

yadā candraśca sūryyaśca tathā tiṣyabṛhaspatī .


ekarātre bhariṣyanti tadā kṛtayugaṃ bhavet ..407..

eṣa vaṃśakramaḥ kṛtsnaṃ kīrtito vo yathākramam .


atītā varttamānāśca tathaivānāgatāśca ye ..408..

mahādevābhiṣekāttu janma yāvatparikṣitaḥ .


etadvarṣasahasrantu jñeyaṃ pañcādaśaduttaram ..409..

pramāṇaṃ vai tathā coktaṃ mahāpadmāntaraṃ ca yat .


antaraṃ tacchatānyaṣṭau ṣaṭtriṃśacca samāḥ smṛtāḥ ..2.37.410..

etatkālāntaraṃ bhāvyā andhrāntā ye prakīrttitāḥ .


bhaviṣyaistatra saṅkhyātāḥ purāṇajñaiḥ śrutarṣibhiḥ ..411..

saptarṣayastadā prāhuḥ pratīpe rājñi vai śatam .


saptaviṃśaiḥ śatairbhāvyā andhrāṇāṃ te tvayā punaḥ ..412..

saptaviṃśatiparyyante kṛtsne nakṣatramaṇḍale .


saptarṣayastu tiṣṭhanti paryāyeṇa śataṃ śatam .
saptarṣīṇāṃ yugaṃ hyetaddivyayā saṅkhyayā smṛtam ..413..

sā sā divyā smṛtā ṣaṣṭirdivyāhnāścaiva saptabhiḥ .


tebhyaḥ pravarttate kālo divyaḥ saptarṣibhistu taiḥ ..414..

saptarṣīṇāntu ye pūrvā dṛśyante uttarādiśi .


tato madhyena ca kṣetraṃ dṛśyate yatsamaṃ divi ..415..

tena saptarṣayo yuktā jñeyā vyomni śataṃ samāḥ .


nakṣatrāṇāmṛṣīṇāñca yogasyaitannidarśanam ..416..

saptarṣayo maghāyuktāḥ kāle pārikṣite śatam .


andhrāṃśe sa caturvviśe bhaviṣyanti mate mama ..417..

imāstadā tu prakṛtirvyāpatsyanti prajā bhṛśam .


anṛtopahatāḥ sarvā dharmataḥ kāmato'rthataḥ ..418..
śrautasmārtte praśithile dharme varṇāśrame tadā .
śaṅkaraṃ durbalātmānaḥ pratipatsyanti mohitāḥ ..419..

saṃsaktāśca bhaviṣyanti śūdrāḥ sārddhaṃ dvijātibhiḥ .


brāhmaṇāḥ śūdrayaṣṭāraḥ śūdrā vai mantrayonayaḥ ..2.37.420..

upasthāsyanti tān viprāstadā vai vṛttilipsavaḥ .


lavaṃ lavaṃ bhrasyamānāḥ prajāḥ sarvāḥ krameṇa tu ..421..

kṣayameva gamiṣyanti kṣīṇaśeṣā yugakṣaye .


yasmin kṛṣṇo divaṃ yātastasminneva tadā dine ..422..

pratipannaḥ kaliyugastasya saṅkhyāṃ nibodhata .


sahasrāṇāṃ śatānīha trīṇi mānuṣasaṅkhyayā .
ṣaṣṭiṃ caiva sahasrāṇi varṣāṇāmucyate kaliḥ ..423..

divye varṣasahasrantu tatsandhyāṃśaṃ prakīrttitam .


niḥśeṣe ca tadā tasmin kṛtaṃ vai pratipatsyate ..424..

aila ikṣvākuvaṃśaśca saha bhedaiḥ prakīrttitau .


ikṣvākostu smṛtaḥ kṣatraḥ sumitrāntaṃ vivasvataḥ ..425..

ailaṃ kṣatraṃ kṣemakāntaṃ somavaṃśavido viduḥ .


ete vivasvataḥ putrāḥ kīrttitāḥ kīrttivarddhanāḥ ..426..

atītā varttamānāśca tathaivānāgatāśca ye .


brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaivānvaye smṛtāḥ ..427..

yuge yuge mahātmānaḥ samatītāḥ sahasraśaḥ .


bahutvānnāmadheyānāṃ parisaṃkhyā kule kule ..428..

punaruktā bahutvācca na mayā parikīrttitā .


vaivasvate'ntare hyasmin nimivaṃśaḥ samāpyate ..429..

evāyāntu yugākhyāyāṃ yataḥ kṣatraṃ prapatsyate .


tathā hi kathayiṣyāmi gadato me nibodhata ..2.37.430..

devāpiḥ pauravo rājā ikṣvākoścaiva yo mataḥ .


mahāyogabalopetaḥ kalāpagrāmamāsthitaḥ ..431..

suvarccāḥ somaputrastu ikṣvākostu bhaviṣyati .


etau kṣatrapraṇetārau caturviṃśe caturyuge ..432..

na ca viṃśe yuge somavaṃśasyādirbhaviṣyati .


devāpirasapatnastu ailādirbhavitā nṛpaḥ ..433..

kṣatraprāparttakau hyetau bhaviṣyete caturyuge .


evaṃ sarvatra vijñeyaṃ santānārthe tu lakṣaṇam ..434..

kṣīṇe kaliyuge tasmin bhaviṣye tu kṛte yuge .


saptarṣibhistu taiḥ sārddhamādye tretāyuge punaḥ ..435..
gotrāṇāṃ kṣatriyāṇāñca bhaviṣyete pravarttakau .
dvāparāṃśe na tiṣṭhanti kṣatriyā ṛṣibhiḥ saha ..436..

kāle kṛtayuge caiva kṣīṇe tretāyuge punaḥ .


bījārthante bhaviṣyanti brahmakṣatrasya vai punaḥ ..437..

evameva tu sarveṣu tiṣṭhantīhāntareṣu vai .


saptarṣayo nṛpaiḥ sārddhaṃ santānārthaṃ yuge yuge ..438..

kṣatrasyaiva samucchedaḥ sambandho vai dvijaiḥ smṛtaḥ .


manvantarāṇāṃ saptānāṃ santānāśca śrutāśca te ..439..

paramparā yugānāñca brahmakṣatrasya codbhavaḥ .


yathā pravṛttisteṣāṃ vai pravṛttānāṃ tathā kṣayaḥ ..2.37.440..

saptarṣayo vidusteṣāṃ dīrghāyuṣṭvākṣayantu te .


etena kramayogena ailekṣvākvanvayā dvijāḥ ..441..

utpadyamānāstretāyāṃ kṣīyamāṇe kalau punaḥ .


anuyānti yugākhyāṃ tu yāvanmanvantarakṣayaḥ ..442..

jāmadagnyena rāmeṇa kṣatre niravaśeṣite .


kṛte vaṃśakulāḥ sarvāḥ kṣatriyairvasudhādhipaiḥ .
dvivaṃśakaraṇāścaiva kīrttayiṣye nibodhata ..443..

ailasyekṣvākunandasya prakṛtiḥ parivarttate .


rājānaḥ śreṇibaddhāstu tathānye kṣatriyā nṛpāḥ ..444..

ailavaṃśasya ye khyātāstathaivaikṣvākavā nṛpāḥ .


teṣāmekaśataṃ pūrṇaṃ kulānāmabhiṣekinām ..445..

tāvadeva tu bhojānāṃ vistāro dviguṇaḥ smṛtaḥ .


bhajate triṃśakaṃ kṣatraṃ caturdhā tadyathādiśam ..446..

teṣvatītāḥ samānā ye bruvatastānnibodhata .


śataṃ vai prativindhyānāṃ śataṃ nāgāḥ śataṃ hayāḥ ..447..

dhṛtarāṣṭrāścaikaśatamaśītirjanamejayāḥ .
śatañca brahmadattānāṃ śīriṇāṃ vīriṇāṃ śatam ..448..

tataḥ śataṃ puromānāṃ śvetakāśakuśādayaḥ .


tato'pare sahasraṃ vai ye'tītāḥ śatabindavaḥ ..449..

ījire cāśvamedhaiste sarve niyutadakṣiṇaiḥ .


evaṃ rājarṣayo'tītāḥ śataśo'tha sahasraśaḥ ..2.37.450.. 99.456

manorvaivasvatasyāsmin varttamāne'ntare tu ye .
teṣāṃ nibodhatotpannā loke santatayaḥ smṛtāḥ ..451..

nu śakyaṃ vistaraṃ teṣāṃ santānānāṃ paramparā .


tatpūrvāparayogena vaktuṃ varṣaśatairapi ..452..
aṣṭāviṃśadyugākhyāstu gatā vaivasvate'ntare .
etā rājarṣibhiḥ sārddhaṃ śiṣṭā yāstā nibodhata ..453..

catvāriṃśacca ye caiva bhaviṣyāḥ saha rājabhiḥ .


yugākhyānāṃ viśiṣṭāstu tato vaivasvatakṣaye ..454..

etadvaḥ kathitaṃ sarvvaṃ samāsavyāsayogataḥ .


punaruktaṃ bahutvācca na śakyantu yugaiḥ saha ..455..

ete yayātiputrāṇāṃ pañcaviṃśā viśāṃ hitāḥ .


kīrttitāścāmitā ye me lokān vai dhārayantyuta ..456..

labhate ca vareṇyañca durlabhāniha laukikān .


āyuḥ kīrttiṃ dhanaṃ putrān svargaṃ cānantyamaśnute ..457..

dhāraṇācchravaṇāccaiva te lokān dhārayantyuta .


ityeṣa vo mayo pādastṛtīyaḥ kathito dvijāḥ .
vistareṇānupūrvvī ca kimbhūyo varttayāmyaham ..458.. 98.464

iti śrīmahāpurāṇe vāyuprokte anuṣaṅgapādo nāma saptatriṃśo'dhyāyaḥ ..37..

.. ityanuṣaṅgapādaḥ ..

..100..

śrutvā pādaṃ tṛtīyantu krāntaṃ sūtena dhīmatā .


tataścaturthaṃ papracchuḥ pādaṃ vai ṛṣisattamāḥ ..1..

ṛṣaya ūcuḥ .
pādaḥ krāntastṛtīyo'yamanuṣaṅgeṇa yastvayā .
caturthaṃ vistarātpādaṃ saṃhāraṃ parikīrttaya ..2..

manvantarāṇi sarvāṇi pūrvāṇyevāparaiḥ saha .


saptarṣīmāmathaiteṣāṃ sāmpratasyāntare manoḥ ..3..

vistarāvayavañcaiva nisargasya mahātmanaḥ .


vistareṇānupūrvyā ca sarvameva bravīhi me ..4..

sūta uvāca .
bhavatāṃ kathayiṣyāmi sarvametadyathātatham .
pādaṃ tvimaṃ sasaṃhāraṃ caturthaṃ munisattamāḥ ..5..

manorvaivasvatasyemaṃ sāṃpratasya mahātmanaḥ .


vistareṇānupūrvyā ca nisargaṃ śṛṇuta dvijāḥ ..6..
manvantarāṇāṃ saṃkṣepaṃ bhaviṣyaiḥ saha saptabhiḥ .
pralayañcaiva lokānāṃ bruvato me nibodhata ..7..

etānyuktāni vai samyak saptasaptasu vai mayā .


manvantarāṇi saṃkṣepācchṛṇutānāgatāni me ..8..

sāvarṇasya pravakṣyāmi manorvaivasvatasya ha .


bhaviṣyasya bhaviṣyanti samāsāttu nibodhata ..9..

anāgatāśca saptaiva smṛtāstviha maharṣayaḥ .


kauśiko gālavaścaiva jāmadagnyaśca bhārgavaḥ ..10..

dvaipāyano vasiṣṭhaśca kṛpaḥ śāradvatastathā .


ātreyo dīptimāṃścaiva ṛṣyaśṛṅgastu kāśyapaḥ ..11..

bhāradvājastathā drauṇiraśvatthāmā mahāyaśāḥ .


ete sapta mahātmāno bhaviṣyāḥ paramarṣayaḥ ..12..

sutapāścāmitābhāśca sukhāścaiva gaṇāstrayaḥ .


teṣāṃ gaṇāstu devānāṃ ekaiko viṃśakaḥ smṛtaḥ ..13..

nāmatastu pravakṣyāmi nibodhadhvaṃ samāhitāḥ .


ritastapaśca śukraśca dyurjyotiḥ prabhākarau ..14..

prabhāso bhāsakṛddharmmastejoraśmirṛturvirāṭ .
arciṣmān dyotano bhānuryaśaḥ kīrttirbudho dhṛtiḥ .
viṃśatiḥ sutapā hyete nāmabhiḥ parikīrttitāḥ ..15..

prabhurvibhurvibhāsaśca jetā hantā'rihā rituḥ .


sumatiḥ pramatirdīptiḥ samākhyāto mahomahān ..16..

deho munirnayo jyeṣṭhaḥ samaḥsatyaśca viśrutaḥ .


ityete hyamitābhāstu viṃśatiḥ parikīrttitāḥ ..17..

damo dātā vidaḥ somo vittavaidyau yamo nidhiḥ .


homaṃ havyaṃ hutaṃ dānaṃ deyaṃ dātā tapaḥ śamaḥ ..18..

dhruvaṃ sthānaṃ vidānañca niyamaśceti viṃśatiḥ .


mukhyā hyete samākhyātāḥ sāvarṇe prathame'ntare ..19..

mārīcasyaiva te putrāḥ kaśyapasya mahātmanaḥ .


sāmpratasya bhaviṣyanti sāvarṇasyāntare manoḥ ..20..

teṣāmindro bhaviṣyastu balirvairocanaḥ purā .


vīravāṃścāvarīyāṃśca nirmohaḥ satyavāk kṛtī ..21..

cariṣṇurājyo viṣṇuśca vācaḥ sumatireva ca .


sāvarṇasya manoḥ putrā bhaviṣyanti navaiva tu ..22..

nava cānyeṣu vakṣyāmi sāvarṇeścāntareṣu vai .


sāvarṇamanavaścānye bhaviṣyā brahmaṇaḥ sutāḥ ..23..
merusāvarṇinaste vai dṛṣṭā ye divyadṛṣṭibhiḥ .
dakṣasya te hi dauhitrāḥ priyāyā duhituḥ sutāḥ ..24..

mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ .


brahmādibhiste janitā dakṣeṇaiva ca dhīmatā ..25..

maharlokagatāvṛtya bhaviṣyā merumāśritāḥ .


mahābhāvāttu te pūrvaṃ jajñire cākṣuṣe'ntare ..26..

ṛṣaya ūcuḥ .
dakṣeṇa janitāḥ putrāḥ kanyāyāmātmanaḥ katham .
bhavettu brahmaṇaścaiva dharmeṇa ca mahātmanaḥ ..27..

sūta uvāca .
ato bhaviṣyān vakṣyāmi sāvarṇamanavastu ye .
teṣāṃ janma prabhāvañca namaskṛtya pracetase ..28..

vaivasvate hyupaspṛṣṭe kiñcicchiṣṭe ca cākṣuṣe .


jajñire manavaste hi bhaviṣyānāgatāntare ..29..

prācetasasya dakṣasya dauhitrā manavastu ye .


sāvarṇā nāmataḥ pañca catvāraḥ paramarṣijāḥ ..30..

saṃjñāputrastu sāvarṇa eko vaivasvatastathā .


jyeṣṭhaḥ saṃjñāsuto nāma manurvaivasvataḥ prabhuḥ ..31..

vaivasvate'ntare prāpte samutpattistayoḥ śubhā .


caturddaśaite manavaḥ kīrtitāḥ kīrttivarddhanāḥ ..32..

vede śrutau purāṇe ca sarve te prabhaviṣṇavaḥ .


prajānāṃ patayaḥ sarve bhūtānāṃ patayaḥ sthitāḥ ..33..

tairiyaṃ pṛthivī sarvā saptadvīpā saparvatā .


pūrṇaṃ yugasahasraṃ vai paripālyā nareśvaraiḥ ..34..

prajābhistapasā caiva vistaraṃ teṣu vakṣyate .


caturddaśaiva te jñeyāḥ sargāḥ svāyambhuvādayaḥ ..35..

manvantarādhikāreṣu vartante ca sakṛt sakṛt .


vinivṛttādhikārāste maharlokaṃ samāśritāḥ ..36..

samatītāstu ye teṣāmaṣṭau ṣaṣṭhāstathāpare .


pūrveṣu sāmprataścāyaṃ śāntirvaivasvataḥ prabhuḥ ..37..

ye śiṣṭāstān pravakṣyāmi saha devarṣidānavaiḥ .


saha prajānisargeṇa sarvvāṃstvanāgatān dvijān ..38..

vaivasvatanisargeṇa teṣāṃ jñeyastu vistaraḥ .


anyūnā nātiriktāste yasmāt sarvve vivasvataḥ ..39..
punaruktā bahutvāttu vakṣye na teṣu vistaram .
manvantareṣu bhāvyeṣu bhūteṣvapi tathaiva ca ..40..

kule kule nisargāstu tasmādbhūyo vibhāgaśaḥ .


teṣāmeva hi śiṣṭārthaṃ vistareṇa krameṇa ca ..41..

dakṣasya kanyā dharmiṣṭhā suvratā nāma viśrutā .


sarvakanyāvaśiṣṭā tu śreṣṭhā dharmaparā sutā .
gṛhītvā tāṃ pitā kanyāṃ jagāma brahmaṇontike ..42..

vairājastamupāsīnaṃ dharmeṇa ca bhavena ca .


bhavadharmasamīpasthaṃ dakṣaṃ brahmābhyabhāṣata ..43..

dakṣa kanyā taveyaṃ vai janayiṣyati suvratā .


caturo vai manūn putrāṃścāturvarṇyakarānchubhān ..44..

brahmaṇo vacanaṃ śrutvā dakṣo dharmo bhavastadā .


tāṃ kanyāṃ manasā jagmustrayaste brahmaṇā saha ..45..

satyābhidhyāyināṃ teṣāṃ sadyaḥ kanyā vyajāyata .


sadṛśānurūpāṃsteṣāṃ caturo vai kumārakān ..46..

saṃsiddhāḥ kāryakaraṇe sambhūtāste śriyānvitaḥ .


upabhogasamarthaiśca sadyojātaiḥ śarīrakaiḥ ..47..

te dṛṣṭvā tān svayambuddhā brahmā vyāhāriṇastadā .


saṃrabdhā vai vyakarṣanta mama putro mametyuta ..48..

abhidhyānānmanotpannānūcurvai te parasparam .
yo yasya vapuṣā tulyo bhajatāṃ sa tu taṃ sutam ..49..

yasya yaḥ sadṛśaścāpi rūpe vīrye ca nāmataḥ .


taṃ gṛhṇātu subhadraṃ vo varṇato yasya yaḥ samaḥ ..50..

dhruvaṃ rūpaṃ pituḥ putraḥ so'nurudhyati sarvadā .


tasmādātmasamaḥ putraḥ piturmātuśca jāyate ..51..

evaṃ te samayaṃ kṛtvā savarṇān jagṛhuḥ sutān .


yasmāt savarṇāsteṣāṃ vai brahmādīnāṃ kumārakāḥ ..52..

savarṇā manavastasmāt savarṇatvaṃ hi te yataḥ .


mananānmānanāccaiva tasmātte manavaḥ smṛtāḥ ..53..

cākṣuṣasyāntare'tīte prāpte vaivasvatasya ha .


ruceḥ prajāpateḥ putro raucyo nāmābhavatsutaḥ ..54..

bhūtyāmutpādito yastu bhautyo nāmābhavatsutaḥ .


vaivasvate'ntare rājā dvau manū tu vivasvatoḥ ..55..

vaivasvato manuryaśca sāvarṇo yaśca viśrutaḥ .


jyeṣṭhaḥ saṃjñāsuto vidvān manurvaivasvataḥ prabhuḥ ..56..
savarṇāyāḥ sutaścānyaḥ smṛto vaivasvato manuḥ .
savarṇā manavo ye ca catvārastu maharṣijāḥ ..57..

tapasā sambhṛtātmānaḥ sveṣu manvantareṣu vai .


bhaviṣyeṣu bhaviṣyanti sarvakāryārthasādhakāḥ ..58..

prathamaṃ merusāvarṇerdakṣaputrasya vai manoḥ .


putrā marīcigarbhāśca suśarmāṇaśca te trayaḥ .
sambhūtāśca mahātmānaḥ sarve vaivasvate'ntare ..59..

dakṣaputrasya putrāste rohitasya prajāpateḥ .


bhaviṣyasya bhaviṣyastu ekaiko dvādaśo gaṇaḥ ..60..

aiśvaryasaṃgrāho rāho bāhuvaśastathaiva ca .


pārā dvādaśa vijñeyā uttarāṃstu nibodhata ..61..

vājiyo vājijiccaiva prabhṛtiśca kakudyatha .


dadhikrāvāyapakvāśca praṇīto vijayo madhuḥ ..62..

tejasmānnathavo dvau tu dvādaśaite marīcayaḥ .


suśarmmāṇastu vakṣyāmi nāmatastu nibodhata ..63..

varṇastathāpyaṅgaviśvau muraṇyo vrajano mataḥ .


amito dravaketuśca jambhosthājasraśakrakāḥ ..64..

sunemirdyutapāścaiva suśarmmāṇaḥ prakīrttitāḥ .


teṣāmindrastadā bhāvyo hyadbhuto nāma nāmataḥ ..65..

skandaḥ somapratīkāśaḥ kārtikeyastu pāvakaḥ .


māghātithiśca paulastyo vasuḥ kāśyapa eva ca ..66..

jyotiṣmān bhārgavaścaiva dyutimānaṅgirāstathā .


vasitaścaiva vāsiṣṭha ātreyo havyavāhanaḥ ..67..

sutapāḥ paulavaścaiva saptaite rohitāntare .


dhṛtiketudīptiketuśāpahastā nirāmayaḥ ..68..

pṛthuśravāstathā nāko bhūridyumno bṛhadrathaḥ .


prathamasya tu sāvarṇernava putrāḥ prakīrtitāḥ ..69..

daśame tvatha paryāye dharmaputrasya vai manoḥ .


dvitīyasya tu sāvarṇerbhāvyasyaivāntare manoḥ ..70..

sukhāmanā viruddhāśca dvāveva tu gaṇau smṛtau .


tviṣivantaśca te sarve śatasaṅkhyāśca te samāḥ ..71..

prāṇānāyacchataḥ proktā ṛṣibhiḥ puruṣeṣu vai .


devāste vai bhaviṣyanti dharmaputrasya vai manoḥ ..72..

teṣāmindrastathā vidvān bhaviṣyaḥ śāntirucyate .


haviṣmān paulahaḥ śrīmān sukīrtiścāpi bhārgavaḥ ..73..
āpomūrtistathātreyo vasiṣṭhaścāpi yaḥ smṛtaḥ .
paulastyaḥ pratipaścāpi nābhāgaścaiva kāśyapaḥ .
abhinyuścāṅgirasaḥ saptaite paramarṣayaḥ ..74..

sukṣetraścottamaujāśca bhūriṣeṇaśca vīryavān .


śatānīko nirāmitro vṛṣaseno jayadrathaḥ ..75..

bhūridyumnaḥ suvarccāśca daśaite mānavāḥ smṛtāḥ .


ekādaśe tu paryyāye sāvarṇe vai tṛtīyake ..76..

nirmmāṇaratayo devāḥ kāmajā vai manojavāḥ .


gaṇāstvete trayaḥ khyātā devatānāṃ mahātmanām ..77..

ekaikaṃ triṃśatasteṣāṃ gaṇāstu tridivaukasām .


māsasyāhāni triṃśattu yāni vai kavayo viduḥ ..78..

nirmmāṇaratayo devā rātrayastu vihaṅgamāḥ .


gaṇāste vai trayaḥ proktā devatānāṃ bhaviṣyati ..79..

manojavā muhūrttāstu iti devāḥ prakīrttitāḥ ..

ete hi brahmaṇaḥ putrā bhaviṣyā manavaḥ smṛtāḥ ..80..

teṣāmindro vṛṣo nāma bhaviṣyaḥ surarāṭ tataḥ .


teṣāṃ saptarṣayaścāpi kīrttyamānānnibodhata ..81..

haviṣmān kāśyapaścāpi vapuṣmān yaśca bhārgavaḥ .


vāruṇiścaiva cātreyo vāsiṣṭho bhaga eva ca ..82..

puṣṭiścāṅgiraso jñeyaḥ paulastyo niścarastathā .


paulaho agnitejāśca devā hyekādaśe'ntare ..83..

sarvvavegaḥ sudharmmā ca devānīkaḥ purovahaḥ .


kṣemadharmā gṛheṣuśca hyādarśaḥ pauṇḍrako mataḥ ..84..

sāvarṇasya tu te putrāḥ prājāpatyasya vai manoḥ .


dvādaśe tvatha paryāye rudraputrasya vai manoḥ ..85..

caturthe ṛtusāvarṇe devāstasyāntare śṛṇu .


pañcaiva tu gaṇāḥ proktā devatānāmanāgatāḥ ..86..

haritā rohitāścaiva devāḥ sumanasastathā .


sukarmmāṇaḥ supārāśca pañca devagaṇāḥ smṛtāḥ ..87..

brahmaṇo mānasā hyete ekaiko daśako gaṇaḥ .


aruntijo hariścaiva vidvān yaśca sahasraśaḥ ..88..

parvatānucaraścaiva hyapoṃ'śuśca manojavaḥ .


urjjā svāhā svadhā tārā daśaite haritāḥ smṛtāḥ ..89..

tapojānirbhṛtiścaiva vācā bandhuśca yaḥ smṛtaḥ .


rajaścaiva tu rājaśca svarṇapādasthaiva ca ..90..
vyuṣṭirvidhiśca vai devo daśaite rohitāḥ smṛtāḥ .
uṣitādyāstu ye devāstrayastriṃśatprakīrtitāḥ ..91..

devān sumanaso viddhi sukarmāṇo nibodhata .


suparvā vṛṣabhaḥ pṛṣṭaḥ kṛṣidyumnau vipaścitaḥ ..92..

vikramaśca kramaścaiva nibhṛtaḥ kānta eva ca ..

ete sukarmaṇo devāḥ sutāṃścaiṣāṃ nibodhata ..93..

varyyoditastathā jiṣṭo varcasvī dyutimān haviḥ .


śubho havikṛtātprāptirvyāpṛtho daśamastathā ..94..

supārā mānasāstvete devā vai samprakīrttitāḥ .


teṣāmindrastu vijñeya ṛtadhāmā mahāyaśāḥ ..95..

kṛtirvasiṣṭhaputrastu hyātreyaḥ sutapāstathā .


tapomūrtiścāṅgirasastapasvī kāśyapastathā ..96..

tapo'śayānaḥ paulastyaḥ pulahaśca taporatiḥ .


bhārgavaḥ saptamastveṣāṃ vijñeyastu tapomatiḥ ..97..

ete saptarṣayaḥ siddhā anye sāvarṇike'ntare .


devavānupadevaśca devaśreṣṭho vidūrathaḥ ..98..

mitravān mitrabinduśca mitraseno hyamitrahā .


mitrabāhuḥ suvarcāśca dvādaśaite manoḥ sutāḥ ..99..

trayodaśe tu paryāye bhāvyā raucyāntare punaḥ .


traya eva gaṇāḥ proktā devānāntu svayambhuvā ..100.. 100.100

brahmaṇo mānasāḥ putrāste hi sarve mahātmanaḥ .


sutrāmāṇaḥ sudharmmāṇaḥ sukarmmāṇaśca te trayaḥ ..101..

tridaśānāṃ gaṇāḥ proktā bhaviṣyāḥ somapāyinaḥ .


trayastriṃśaddevatā yāḥ prābhaviṣyanta yājñikaiḥ ..102..

ājyena pṛṣadājyena grahaśreṣṭhena caiva hi .


devairdevāstrayastriṃśatpṛthaktvena nibodhata ..103..

sutrāmāṇaḥ prayājyāstu hyādyājyāstu sāmpratam .


sukarmaṇo'nuyājyāstu pṛṣadājyāśinastu ye ..104..

upayājyāḥ sudharmāṇa iti devāḥ prakīrttitāḥ .


divaspatirmahāsattvasteṣāmindro bhaviṣyati ..105..

pulahātmajaputrāste vijñeyāstu ruceḥ sutāḥ .


aṅgirāścaiva dhṛtimān paulastyaḥ pathyavāṃstu saḥ ..106..

paulahastattvadarśī ca bhārgavaśca nirutsakaḥ .


niṣprakampastathātreyo nirmohaḥ kaśyapastathā ..107..
svarūpaścaiva vāsiṣṭhaḥ saptaite tu trayodaśe .
citraseno vicitraśca tapo dharmadhṛto bhavaḥ ..108..

anekakṣatrabaddhaśca suraso nirbhayaḥ pṛthaḥ .


raucyasyaite manoḥ putrā hyantare tu trayodaśe ..109..

caturddaśe tu paryāye bhautasyāpyantare manoḥ .


devatānāṃ gaṇāḥ pañca proktā ye tu bhaviṣyati ..110..

cākṣuṣāśca kaniṣṭhāśca pavitrā bhājarāstathā .


vācāvṛddhāśca ityete pañca devagaṇāḥ smṛtāḥ ..111..

saptaiva tāṃstān bhāgāṃśca viddhi cākṣuṣasaṃjñakān .


bṛhadādyāni sāmāni kaniṣṭhān sapta tān viduḥ .
sapta lokāḥ paritrāste bhājirāḥ sapta sindhavaḥ ..112..

vācāvṛddhānṛṣīn viddhi manoḥ svāyambhuvasya vai .


sarve manvantarendrāśca vijñeyāstulyalakṣaṇāḥ ..113..

tejasā tapasā buddhyā balaśrutaparākramaiḥ .


trailokye yāni sattvāni gatimanti dhruvāṇi ca .
sarvaśaḥ svairguṇaistāni indrāste'bhibhavanti vai ..114..

bhūtāpavādino hṛṣṭā madhyasthā bhūtavādinaḥ .


bhūtānuvādinaḥ saktāstrayo vedāḥ pravādinām ..115..

agnidhraḥ kāśyapaścaiva paulastyo māgadhaśca yaḥ .


bhārgavo hyagnibāhuśca śucirāṅgirasastathā .
ojasvī subalaścaiva bhautyasyaite manoḥ sutāḥ ..116..

savarṇā manavo hyete catvāro brahmaṇaḥ sutāḥ .


eko vaivasvataścaiva sāvarṇo manurucyate ..117..

raucyau bhautyaśca yau tau tu manoḥ paulahabhārgavau .


bhautyasyaivādhipatye tu pūrṇaḥ kalpastu pūryyate ..118..

sūta uvāca

niḥśeṣeṣu ca sarveṣu tadā manvantareṣviha .


ante'nekayuge tasmin kṣīṇe saṃhāra ucyate ..119..

saptaite bhārgavā devā ante manvantare tadā .


bhuktvā trailokyamadhyasthā yugākhyāṃ hyekasaptatim ..120..

pitṛbhirmanubhiścaiva sārddhaṃ saptarṣibhistu ye .


yajvānaścaiva te'pyanye tadbhāktāścaiva taiḥ saha ..121..

maharlokaṃ gamiṣyanti tyaktvā trailokyamīśvarāḥ .


tatasteṣu gateṣūrddhvaṃ kṣīṇe manvantare tadā .
anādhāramidaṃ sarvaṃ trailokyaṃ vai bhaviṣyati ..122..
tataḥ sthānāni śūnyāni sthānināṃ tāni vai dvijāḥ .
prabhraśyanti vimuktāni tārāṛkṣagrahaistathā ..123..

tatasteṣu vyatīteṣu trailokyasyeśvareṣviha .


sendrāṣṭeṣu maharlokaṃ yasmiṃste kalpavāsinaḥ ..124..

jitādyāśca gaṇā hyatra cākṣuṣāntāścaturdaśa .


manvantareṣu sarvveṣu devāste vai mahaujasaḥ ..125..

tatasteṣu gateṣūrddhvaṃ sāyojyaṃ kalpavāsinām .


sametya devāste sarve prāpte saṃkalane tadā ..126..

maharlokaṃ parityajya gaṇāste vai caturddaśa .


saśarīrāśca śrūyante janalokaṃ sahānugāḥ ..127..

evaṃ deveṣvatīteṣu maharlokājjanaṃ prati .


bhūtādiṣvavaśiṣṭeṣu sthāvarānteṣu cāpyuta ..128..

śūnyeṣu lokasthāneṣu mahānteṣu bhūrādiṣu .


deveṣu ca gateṣūrddhvaṃ sāyojyaṃ kalpavāsinām ..129..

saṃhṛtya tāṃstato brahmā devarṣipitṛdānavān .


saṃsthāpayati vai sargaṃ mahaddṛṣṭyā yugakṣaye ..130..

tatra yugasahasrāntamaharyadvrahmaṇo viduḥ .


rātriṃ yugasahasrāntāmahorātravido janāḥ ..131..

naimittikaḥ prākṛtiko yaścaivātyantiko'rthataḥ .


trividhaḥ sarvvabhūtānāmityeṣa pratisañcaraḥ ..132..

brāhmo naimittikasstasya kalpadāhaḥ prasaṃyamaḥ .


pratisarge tu bhūtānāṃ prākṛtaḥ karaṇakṣayaḥ ..133..

jñānāccātyantikaḥ proktaḥ kāraṇānāmasambhavaḥ .


tataḥ saṃhṛtya tān brahmā devāṃstrailokyavāsinaḥ ..134..

aharante prakurute sargasya pralayaṃ punaḥ .


suṣupsurbhagavān brahmā prajāḥ saṃharate tadā ..135..

tato yugasahasrānte saṃprāpte ca yugakṣaye .


tatrātmasthāḥ prajāḥ karttuṃ prapede sa prajāpatiḥ ..136..

tadā bhavatyanāvṛṣṭistadā sā śatavārṣikī .


tathā yānyalpasārāṇi sattvāni pṛthivītale ..137..

tānyevātra pralīyante bhūmitvamupayānti ca .


saptaraśmiratho bhūtvā hyudatiṣṭhadvibhāvasuḥ ..138..

asahyaraśmirbhagavān pibannambho gabhastibhiḥ .


haritā raśmayastasya dīpyamānāstu saptabhiḥ ..139..
bhūya eva vivartante vyāpnuvanto vanaṃ śanaiḥ .
bhaumaṃ kāṣṭhaṃ dhanaṃ tejo bhṛśamadbhistu dīpyate ..140..

tasmādudakaṃ sūryyasya tapato'ti hi kathyate .


nāvṛṣṭyā tapate sūryo nāvṛṣṭyā pariviṣyate ..141..

nāvṛṣṭyā paricinvanti vāriṇā dīpyate raviḥ .


tasmādapaḥ piban yā vai dīpyate ravirambare ..142..

tasya te raśmayaḥ sapta pibantyambho mahārṇavāt .


tenāhāreṇa sandīptaḥ sūryyaḥ sapta bhavatyuta ..143..

tataste raśmayaḥ sapta sūryyabhūtāścaturdiśam .


caturlokamimaṃ sarvaṃ dahanti śikhinastadā ..144..

prāpnuvanti ca bhābhistu hyūrddhvaṃ cādhaśca raśmibhiḥ .


dīpyante bhāskarāḥ sapta yugāntāgniḥ pratāpinaḥ ..145..

te vāriṇā ca saṃdīptā bahusāhasraraśmayaḥ .


khaṃ samāvṛtya tiṣṭhanti nirdahanto vasundharām ..146..

tatasteṣāṃ pratāpena dahyamānā vasundharā .


sādrinadyarṇavā pṛthvī visnehā samapadyata ..147..

dīptābhiḥ santatābhiśca citrābhiśca samantataḥ .


adhaścorddhvaśca tiryak ca saṃruddhaṃ sūryaraśmibhiḥ ..148..

sūryyāgnīnāṃ pravṛddhānāṃ saṃsṛṣṭānāṃ parasparam .


ekatvamupayātānāmekajvālaṃ bhavatyuta ..149..

sarvalokapraṇāśañca so'gnirbhūtvā tu maṇḍalī .


caturlokamidaṃ sarvaṃ nirdahatyāśu tejasā ..150..

tataḥ pralīyate sarvvaṃ jaṅgamaṃ sthāvaraṃ tadā .


nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhasamā bhavet ..151..

ambarīṣamivābhāti sarvaṃ mārīṣitaṃ jagat .


sarvameva tadārcirbhiḥ pūrṇaṃ jajvālyate nabhaḥ ..152..

pātāle yāni bhūtāni mahodadhigatāni ca ..

tatastāni pralīyante bhūmitvamupayānti ca ..153..

dvīpāśca parvatāścaiva varṣāṇyatha mahodadhiḥ .


sarvvaṃ tadbhasmasāccakre sarvvātmā pāvakastu saḥ ..154..

samudrebhyo nadībhyaśca pātālebhyaśca sarvataḥ .


pibannapaḥ samiddho'gniḥ pṛthivīmāśrito jvalan ..155..

tataḥ saṃvarttakaḥ śailānatikramya mahāṃstathā .


lokān saṃharate dīpto ghoraḥ saṃvarttako'nalaḥ ..156..
tataḥ sa pṛthivīṃ bhittvā rasātalamaśoṣayat .
nirdahya tāṃstu pātālānnāgalokamathādahat ..157..

adhastātpṛthivīṃ dagdhvā hyūrddhvaṃ sa dahate divam .


yojanānāṃ sahasrāṇi hyayutānyarbudāni ca ..158..

udatiṣṭhañchikhāstasya bahvyaḥ saṃvarttakasya tu .


gandharvāṃśca piśācāṃśca samahoragarākṣasān .
tadā dahati sandīpto golakaṃ caiva sarvvaśaḥ ..159..

bhūrlokantu bhuvarlokaṃ svarlokañca mahastathā .


ghoraṃ dahati kālāgnirevaṃ lokacatuṣṭayam ..160..

vyāpteṣu teṣu lokeṣu tiryagūrddhvamathāgninā .


tattejaḥ samanuprāptaṃ kṛtsnaṃ jagadidaṃ śanaiḥ .
ayoguḍanibhaṃ sarvvaṃ tadā hyevaṃ prakāśate ..161..

tato gajakulākārāstaḍidbhiḥ samalaṃkṛtāḥ .


uttiṣṭhanti tadā ghorā vyomni saṃvarttakā ghanāḥ ..162..

kecinnīlotpalaśyāmāḥ kecitkumudasannibhāḥ .
kecidvaidūryasaṃkāśā indranīlanibhā pare ..163..

śaṅkhakundanibhāścānye jātyañjananibhāstathā .
dhūmravarṇā ghanāḥ kecitkecitpītāḥ payodharāḥ ..164..

kecidrāsabhavarṇābhā lākṣāraktanibhāstathā .
manaḥśilābhāstvapare kapotābhāstathāmbudāḥ ..165..

indragopanibhāḥ keciduttiṣṭhanti ghanā divi .


kecitpuradharākārāḥ kecidgajakulopamāḥ ..166..

kecitparvatasaṃkāśāḥ kecitsthalanibhā ghanāḥ .


kuṇḍāgāranibhāḥ kecitkecinmīnakulopamāḥ ..167..

bahurūpā ghorarūpā ghorasvaraninādinaḥ .


tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam ..168..

tataste jaladā ghorā navīnā bhāskarātmikāḥ .


saptadhā saṃvṛtātmānastamagniṃ śamayantyuta ..169..

tataste jaladā varṣaṃ muñcanti ca mahodyamam .


sughoramaśivaṃ sarvvaṃ nāśayanti ca pāvakam ..170..

pravṛṣṭaiśca tathātyarthaṃ vāribhiḥ pūryyate jagat .


adbhistejo'bhibhūẗañca tadāgniḥ prāviśatyapaḥ ..171..

naṣṭe cāgnau varṣaśate payodāḥ pākasambhavāḥ .


plāvayanti jagatsarvaṃ bṛhajjālaparisravaiḥ ..172..
dhārābhiḥ pūrayantīmaṃ codyamānāḥ svayambhuvā .
anye tu salilaughaistu velāmabhibhavantyapi .
sādrirdvīpāntaraṃ pṛthvī hyadbhiḥ saṃchādyate tadā ..173..

tasya vṛṣṭyā ca toyaṃ tatsarvvaṃ hi parimaṇḍitam .


praviśatyudadhau viprāḥ pītaṃ sūryyasya raśmibhiḥ ..174..

ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati .


punaḥ patati tadbhūmau tena pūryyanti cārṇavāḥ ..175..

tataḥ samudrāḥ svāṃ velāṃ parikrāmanti sarvvaśaḥ .


parvvatāśca viśīryyante mahī cāpsu nimajjati ..176..

tatastu sahasodbhrāntaḥ payodāṃstānnabhastale .


saṃveṣṭayati ghorātmā divi vāyuḥ samantataḥ ..177..

tasminnekārṇave ghore naṣṭe sthāvarajaṅgame .


pūrṇe yugasahsre vai niḥśeṣaḥ kalpa ucyate ..178..

athāmbhasā vṛte loke prāhurekārṇavaṃ budhāḥ .


atha bhūmitalaṃ khañca vāyuścaikārṇave tadā .
naṣṭe bhāve'valīnaṃ tatprājñāyata na kiñcana ..179..

pārthivāstvatha sāmudrā āpo haimāśca sarvvaśaḥ .


prasarantyo vrajantyekaṃ salilākhyāṃ bhajantyuta ..180..

āgatāgatikaṃ caiva tadā tatsalilaṃ smṛtam .


pracchādya tiṣṭhati mahīmarṇavākhyaṃ ca tajjalam ..181..

ābhānti yasmāttā bhābhirbhāśabdavyāptidīptiṣu .


bhasma sarvvamanuprāpya tasmādambho nirucyate ..182..

nānātve caiva śīghre ca dhāturvai ara ucyate .


ekārṇave tadā yo vai na śīghrāstena tā narāḥ ..183..

tasmin yugasahasrānte divase brahmaṇo gate .


tāvantaṃ kālamevaṃ tu bhavatyekārṇavaṃ jagat .
tadā tu sarvvavyāpārā nivarttante prajāpateḥ ..184..

evamekārṇave tasminnaṣṭe sthāvarajaṅgame .


tadā sa bhavati brahmā sahasrākṣaḥ sahasrapāt ..185..

sahasraśīrṣā sumanāḥ sahasrapāt sahasracakṣurvadanaḥ sahasravāk .


sahasrabāhuḥ prathamaḥ prajāpatistrayīpathe yaḥ puruṣo nirucyate ..186..

ādityavarṇo bhuvanasya goptā hyapūrvva ekaḥ prathamasturāṣāṭ .


hiraṇyagarbhaḥ puruṣo mahān vai saṃpadyate vai tamasaḥ parastāt ..187..

caturyugasahasrānte sarvaḥ salilaplute .


suṣupsuraprakāśāṃ svāṃ rātriṃ tu kurute prabhuḥ ..188..
caturvidhā yadā śete prajāḥ sarvvāṇḍamaṇḍitāḥ .
paśyante taṃ mahātmānaṃ kālaṃ sapta maharṣayaḥ ..189..

janalokavivarttantastapasā labdhacakṣuṣaḥ .
bhṛgvādayo mahātmānaḥ pūrvve vyākhyātalakṣaṇāḥ ..190..

satyādīn saptalokān vai te hi paśyanti cakṣuṣā .


brahmāṇaṃ te tu paśyanti mahābrāhmīṣu rātriṣu ..191..

saptarṣayaḥ prapaśyanti suptakālaṃ svarātriṣu .


kalpānāṃ parameṣṭhitvāttasmādādyaḥ sa paṭhyate ..192..

sa yaṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ .


evamāveśayitvā tu svātmanyeva prajāpatiḥ ..193..

athātmani mahātejāḥ sarvamādāya sarvakṛt .


tataste vasate rātriṃ tamasyekārṇave jale ..194..

tato rātrikṣaye prāpte pratibuddhaḥ prajāpatiḥ .


manaḥ sisṛkṣayā yuktaṃ sargāya nidadhe punaḥ ..195..

evaṃ saloke nirvṛtte upaśānte prajāpatau .


brahmanaimittike tasmin kalpite vai prasaṃyame ..196..

dehairviyogaḥ satvānāṃ tasmin vai kṛtsnaśaḥ smṛtaḥ .


tato dagdheṣu bhūteṣu sarvveṣvādityaraśmibhiḥ .
devarṣimanuvaryyeṣu tasmin saṅkalane tadā ..197..

gandharvādīni satvāni piśācāntāni sarvvaśaḥ .


kalpādāvaprataptāni janamevāśrayanti vai ..198..

tiryagyonīni satvāni nārakeyāni yānyapi .


tadā tānyapi dagdhāni dhutapāpāni sarvvaśaḥ .
jane tānyupapadyante yāvatsaṃplavate jagat ..199..

vyuṣṭāyāntu rajanyāṃ tu brahmaṇe'vyaktayonaye .


jāyante hi punastāni sarvvabhūtāni kṛtsnaśaḥ ..200.. 100.200

ṛṣayo manavo devāḥ prajāḥ sarvvāścaturvidhāḥ .


teṣāmapīha siddhānāṃ nidhanotpattirucyate ..201..

yathā sūryasya loke'sminnudayāstamanaṃ smṛtam .


tathā janmanirodhaśca bhūtānāmiha dṛśyate ..202..

ābhūtasaṃplavāttasmādbhavaḥ saṃsāra ucyate .


yathā sarvvāṇi bhūtāni jāyante hi varṣāsviha ..203..

sthāvarādīni sattvāni kalpe kalpe tathā prajāḥ .


yathārttāvṛtuliṅgāni nānārūpāṇi paryyaye ..204..
dṛśyante tāni tānyeva tathā brahmāttarātriṣu .
pratyāhāre ca sarge ca gatimanti dhruvāṇi ca ..205..

niṣkramante viśante ca prajākāraṃ prajāpatim .


brahmāṇaṃ sarvabhūtāni mahāyogaṃ maheśvaram ..206..

saṃsraṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ .


vyaktāvyakto mahādevastasya sarvamidaṃ jagat ..207..

yenaiva sṛṣṭāḥ prathamaṃ prayātā āpo hi mārgeṇa mahītale'smin .


pūrvaprayātena tathā hyapo'nyāstenaiva tenaiva tu saṃvrajanti ..208..

yathā śubhena tvaśubhena caiva tatraiva tatraiva vivarttamānāḥ .


martyāstu dehāntarabhāvitattvādravervaśādūrddhvamadhaścaranti ..209..

ye cāpi devā manavaḥ prajeśā anye'pi ye svargagatāśca siddhāḥ . sadbhāvitākhyātivaśācca


dharmmyāḥ punarnisargeṇa bhavanti sattvāḥ ..210..

ata ūrddhvaṃ pravakṣyāmi kālamābhūtasaṃplavam .


manvantarāṇi yāni syurvyākhyātāni mayā dvijāḥ .
saha prajñānisargeṇa saha devaiścaturddaśa ..211..

sa yugākhyā sahasraṃ tu sarvāṇyevāntarāṇi vai .


asyāḥ sahasre dve pūrṇe niḥśeṣaḥ kalpa ucyate ..212..

etadbrāhmamaho jñeyaṃ tasya saṃkhyāṃ nibodhata .


nimeṣastulyamātrā hi kṛto laghvakṣareṇa tu ..213..

mānuṣākṣinimeṣāstu kāṣṭhā pañcadaśa smṛtā .


lavaḥ kṣaṇāstu pañcaiva viṃśatkāṣṭhā tu te trayaḥ ..214..

prasthaḥ saptodakāścaiva sādhikāstu lavaḥ smṛtaḥ .


lavastriṃśatkalā jñeyā muhūrtastriṃśataḥ kalāḥ ..215..

muhūrttāstu punastriṃśadahorātramiti sthitiḥ .


ahorātraṃ kalānāntu vyadhikāni śatāni ṣaṭ ..216..

tāścaiva saṃkhyayā jñeyaṃ candrādityagatiryathā .


nimeṣā daśa pañcaiva kāṣṭhāstāstriṃśataḥ kalā ..217..

triṃśatkalā muhūrttastu daśabhāgaḥ kalā smṛtā .


catvāriṃśatkalānāntu muhūrtta iti saṃjñitaḥ ..218..

muhūrttāśca lavāścāpi pramāṇajñaiḥ prakalpitāḥ .


tatsthāne nāmbhasāścāpi palānyatha trayodaśa ..219..

māgadhenaiva mānena jalaprastho vidhīyate .


ete cāpyudakaprasthāścatvāro nāliko dhaṭaḥ ..220..

hemamāṣaiḥ kṛtacchidraiścaturbhiścaturaṅgulaiḥ .
samāhani ca rātrau ca muhūrtto vai dvinālikau ..221..
ravergativiśeṣeṇa sarveṣu nṛṣu nityaśaḥ .
adhikaṃ ṣaṭ śataṃ pañca kalānāṃ pravidhīyate ..222..

tadaharmānuṣaṃ jñeyaṃ nākṣatrantu daśādhikam .


sāvanena tu māsena hyabdo'yaṃ mānuṣaḥ smṛtaḥ ..223..

etaddivyamahorātramiti śāstraviniścayaḥ .
ahnā'nena tu yā saṃkhyā māsartvayanavārṣikī ..224..

tadā baddhamidaṃ jñānaṃ saṃjñā yā hyupalakṣyatām .


kalānāṃ suparīmāṇātkāla ityabhidhīyate ..225..

yadaharbrahmaṇaḥ proktaṃ divyā koṭī tu tat smṛtā .


śatānāñca sahasrāṇi daśadviguṇitāni ca .
navatiñca sahasrāṇi tathaivānyāni yāni tu ..226..

etacchrutvā tu ṛṣayo vismayaṃ paramādbhutam .


saṃsthāsambhajanaṃ jñānamapṛcchannantarantadā ..227..

ṛṣaya ūcuḥ .
saṃplāvanasya kālantu mānuṣeṇaiva sammatam .
mānena śrotumicchāmaḥ saṃkṣepārthapadākṣaram ..228..

teṣāṃ śrutvā se devastu vāyurlokahite rataḥ .


saṃkṣepāddivyacakṣuṣmān provāca bhagavān prabhuḥ ..229..

ete rātryahanī pūrvaṃ kīrttite tviha laukike .


tāsāṃ saṅkhyāya varṣāgraṃ brāhmyaṃ vakṣmayāmyahaḥkṣaye ..230..

koṭiśatāni catvāri varṣāṇi mānuṣāṇi tu .


dvātriṃśacca tathā koṭyaḥ saṅkhyātāḥ saṅkhyayā dvijaiḥ ..231..

tathā śatasahasrāṇi ekonanavatiḥ punaḥ .


āśītiśca sahasrāṇi eṣa kālaḥ plavasya tu ..232..

mānuṣākhyeṇa saṅkhyātaḥ kālo hyābhūtasaṃplavaḥ .


sapta sūryyāstadā'greṣu tadā lokeṣu teṣu vai ..233..

mahābhūteṣu līyante prajāḥ sarvvāścaturvidhāḥ .


salilenāplute loke naṣṭe sthāvarajaṅgame ..234..

vinivṛtte ca saṃhāre upaśānte prajāpatau .


nirāloke pradagdhe tu naiśena tu samāvṛte .
īśvarādhiṣṭhite hyasmiṃstadā hyekārṇave tadā ..235..

tāvadekārṇavo jñeyo yāvadāsīdahaḥ prabhoḥ .


rātristu salilāvasthā nivṛttau cāpyahaḥ smṛtam ..236..

ahorātrastathaivāsya krameṇa parivarttate .


ābhūtasaṃplavo hyeṣa ahorātraḥ smṛtaḥ prabhoḥ ..237..
trailokye yāni satvāni gatimanti dhruvāṇi ca .
ābhūtebhyaḥ pralīyante tasmādābhūtasaṃplavaḥ ..238..

agre bhūtaḥ prajānāntu tasmādbhūtaḥ prajāpatiḥ .


ābhūtaḥ plavate caiva tasmādābhūtasaṃplavaḥ ..239..

śāśvate cāmṛtatve ca śabde cābhūtasaṃplavaḥ .


atītā varttamānāśca tathaivānāgatāḥ prajāḥ .
divyasaṅkhyā prasaṅkhyātā hyaparārdhaguṇīkṛtā ..240..

parārdhadviguṇañcāpi paramāyuḥ prakīrttitam .


etāvān sthitikālastu hyajasyeha prajāpateḥ .
sthityante pratisargasya brahmaṇaḥ parameṣṭhinaḥ ..241..

yathā vāyupravegena dīpārcirupaśāmyati .


tathaivaṃ pratisargeṇa brahmā samupaśāmyati ..242..

tathā hyapratisaṃsṛṣṭe mahadādau maheśvare .


mahatpralīyate'vyakte guṇasāmyaṃ tato bhavet ..243..

ityeṣa ca samākhyāto mayā hyābhūtasaṃplavaḥ .


brahmanaimittiko hyeṣa saṃprakṣālanasaṃyamaḥ ..244..

samāsena samākhyāto bhūyaḥ kiṃ varttayāmi vaḥ .


ya idaṃ dhārayennityaṃ śṛṇuyādvāpyabhīkṣṇaśaḥ .
kīrttanācchravaṇāccāpi mahatīṃ siddhimāpnuyāt ..245.. 100.246

iti śrī mahāpurāṇe vāyuprokte manvantarakathanaṃ nāma aṣṭatriṃśo'dhyāyaḥ ..38..

ānandāśrama saṃskaraṇe 100 adhyāyaḥ

..101..

vāyuruvāca .
asādhāraṇavṛttaistu hutaśeṣādibhirdvijaiḥ .
dharmmavaiśeṣikaiścaiva hyācūrṇasūkṣmadarśibhiḥ ..1..

te devaiḥ saha tiṣṭhanti maharlokanivāsinaḥ .


caturddaśaite manavaḥ kīrttitāḥ kīrttivardhanāḥ ..2..

atītā varttamānāśca tathaivānāgatāśca ye .


ṛṣibhirdevataiścaiva saha gandharvarākṣasaiḥ ..3..

manvantarādhikāreṣu jāyantīha punaḥ punaḥ .


devāḥ saptarṣayaścaiva manavaḥ pitarastathā ..4..

sarvve hyapi kramātītā maharlokaṃ samāśritāḥ .


brāhmaṇaiḥ kṣatriyairvaiśyairdhārmikaiḥ sahitaiḥ surāḥ ..5..
taistathyakāribhiryuktaiḥ śraddhāvadbhiradarpitaiḥ .
varṇāśramāṇāṃ dharmmeṣu śrautasmārtteṣu saṃsthitaiḥ .
vinivṛttādhikārāste yāvanmanvantarakṣayaḥ ..6..

ṛṣaya ūcuḥ

maharloketi yatproktaṃ mātariśvaṃstvayā vibho .


pratiloke ca karttavyamanekaiḥ samadhiṣṭhitāḥ ..7..

yāvantaścaiva te lokā dahyante ye na te prabho .


etannaḥ kathaya prītyā tvaṃ hi vettha yathātatham ..8..

evamuktastato vāyurmunibhirvinayātmabhiḥ .
provāca madhuraṃ vākyaṃ yathātattvena tattvavit ..9..

vāyuruvāca .
caturddaśaiva sthānāni varṇitāni maharṣibhiḥ .
lokākhyāni tu yāni syuryeṣu tiṣṭhanti mānavāḥ ..10..

sapta teṣu kṛtānyāhurakṛtāni tu sapta vai .


bhūrādayastu saṅkhyātāḥ sapta lokāḥ kṛtāstviha ..11..

akṛtāni tu saptaiva prākṛtāni tu yāni vai .


sthānāni sthānibhiḥ sārddhaṃ kṛtāni tu nibandhanam ..12..

pṛthivīṃ cāntarikṣaṃ ca divyaṃ yacca mahaḥ smṛtam .


sthānānyetāni catvāri smṛtānyārṇavakāni ca ..13..

kṣayātiśayayuktāni tathā yuktāni vakṣyate .


yāni naimittikāni syustiṣṭhantyābhūtasaṃplavam ..14..

janastapaśca satyañca sthānānyetāni trīṇi tu .


aikāntikāni sattvāni tiṣṭhantīhāprasaṃyamāt ..15..

vyaktāni tu pravakṣyāmi sthānānyetāni sapta vai .


bhūrlokaḥ prathamasteṣāṃ dvitīyastu bhuvaḥ smṛtaḥ ..16..

svastṛtīyastu vijñeyaścaturtho vai mahaḥ smṛtaḥ .


janastu pañcamo lokastapaḥ ṣaṣṭho vibhāvyate ..17..

satyantu saptamo loko nirālokastataḥ param .


bhūriti vyāhṛte pūrvaṃ bhūrlokaśca tato'bhavat ..18..

dvitīyaṃ bhuva ityukta antarikṣaṃ tato'bhavat .


tṛtīyaṃ svaritītyukte divaṃ prādurbabhūva ha ..19..

vyāhāraistribhiretaistu brahmalokamakalpayat .
tato bhūḥ pārthivo loka antarikṣaṃ bhuvaḥ smṛtam ..20..

svarloko vai divaṃ hyetatpurāṇe niścayaṃ gatam .


bhūtasyādhipatiścāgnistato bhūtapatiḥ smṛtaḥ ..21..
vāyurbhuvasyādhipatistena vāyurbhuvaspatiḥ .
bhavyasya sūryodhipatistena sūryo divaspatiḥ ..22..

maheti vyāhṛtenaivaṃ maharlokastato'bhavat .


vinivṛttādhikārāṇāṃ devānāṃ tatra vai kṣayaḥ ..23..

janastu pañcamo lokastasmājjāyanti vai janāḥ .


tāsāṃ svāyaṃbhuvādyānāṃ prajānāṃ jananājjanaḥ ..24..

yāstāḥ svāyambhuvādyā hi purastātparikīrttitāḥ .


kalpadagdhe tadā loke pratiṣṭhanti tadā tapaḥ ..25..

ṛbhuḥ sanatkumārādyā yatra santyūrddhvaretasaḥ .


tapasā bhāvitātmānastatra santīti vā tapaḥ ..26..

satyeti brahmaṇaḥ śabdaḥ sattāmātrastu saḥ smṛtaḥ .


brahmalokastataḥ satyaṃ saptamaḥ sa tu bhāskaraḥ ..27..

gandharvāpsaraso yakṣā guhyakāstu sarākṣasāḥ .


sarvabhūtapiśācāśca nāgāśca sahamānuṣaiḥ .
svarlokavāsinaḥ sarve devā bhuvinivāsinaḥ ..28..

maruto mātariśvāno rudrā devāstathāśvinau .


aniketāntarikṣāste bhuvarlaukyā divaukasaḥ ..29..

ādityā ṛbhavo viśve sādhyāśca pitarastathā .


ṛṣayo'ṅgirasaścaiva bhuvarllokaṃ samāśritāḥ ..30..

ete vaimānikā devāstārāgrahanivāsinaḥ .


ityete kramaśaḥ proktā brahmavyāhārasambhavāḥ ..31..

bhūrlokaprathamā lokā mahadantāśca te smṛtāḥ .


ārabhyante tu tanmātraiḥ śuddhāsteṣāṃ parasparam ..32..

śukrādyāścākṣuṣāntāśca ye vyatītā bhuvaṃ śritāḥ .


mahrlokaścaturthastu tasmiṃste kalpavāsinaḥ ..33..

bhūrlokaprathamā lokā mahadantāśca ye smṛtāḥ .


tān sarvān sapta sūryāste arccirbhirnidahanti vai ..34..

marīciḥ kaśayapo dakṣastathā svāyambhuvo'ṅgirāḥ .


bhṛguḥ pulastyaḥ pulahaḥ kraturityevamādayaḥ ..35..

prajānāṃ patayaḥ sarve varttante tatra taiḥ saha .


niḥsattvā nirmamāścaiva tatra te hyūrddhvaretasaḥ ..36..

ṛbhuḥ sanatkumārādyā vairājyāste tapodhanāḥ .


manvantarāṇāṃ sarveṣāṃ sāvarṇānāṃ tataḥ smṛtāḥ .
caturddaśānāṃ sarveṣāṃ punarāvṛttihetavaḥ ..37..
yogaṃ tapaśca satyañca samādhāya tadātmani .
ṣaṣṭhe kāle nivarttante tattadāha(?) rviparyaye ..38..

satyantu saptamo loko hyapunarmārgagāminām .


brahmalokaḥ samākhyāto hyapratīghātalakṣaṇaḥ ..39..

paryāsapārimāṇyena bhūrlokaḥ samitiḥ smṛtaḥ .


bhūmyantaraṃ yadādityādantarikṣaṃ bhuvaḥ smṛtam ..40..

sūryadhruvāntaraṃ yacca svargaloko divaḥ smṛtaḥ .


dhruvājjanāntaraṃ yacca maharlokastaducyate ..41..

vikhyātāḥ saptalokāstu teṣāṃ vakṣyāmi siddhayaḥ .


bhūrlokavāsinaḥ sarve hyannādāstu rasātmakāḥ ..42..

bhuve svarge ca ye sarve somapā ājyapāśca te .


caturthe ye'pi varttante maharlokaṃ samāśritāḥ ..43..

vijñeyā mānasī teṣāṃ siddhirvai pañcalakṣaṇā .


sadyaścotpadyate teṣāṃ manasā sarvvamīpsitam ..44..

ete daivā yajante vai yajñaiḥ sarvaiḥ parasparam .


atītān vartamānāṃśca varttamānānanāgatān ..45..

prathamānantarairiṣṭvā hyantarāḥ sāmprataiḥ punaḥ .


nivarttatītyāsambandho'tīte devagaṇe tataḥ ..46..

vinivṛttādhirākārāṇāṃ siddhisteṣāntu mānasī .


teṣāntu mānasī jñeyā śuddhā siddhiparamparā ..47..

uktā lokāśca catvāro janasyānuvidhistathā .


samāsena mayā viprā bhūyastaṃ varttayāmi vaḥ ..48..

vāyuruvāca .
marīciḥ kaśyapo dakṣo vasiṣṭhaścāṅgirā bhṛguḥ .
pulastyaḥ pulahaścaiva kraturityemādayaḥ ..49..

pūrvaṃ te saṃprasūyante brahmaṇo manasā iha .


tataḥ prajāḥ pratiṣṭhāpya janamevāśrayanti te ..50..

kalpadāhapradīpteṣu tadākāleṣu teṣu vai .


bhūrādiṣu mahānteṣu bhṛśaṃ vyāpteṣvathāgninā ..51..

śikhā saṃvarttakā jñeyā prāpnuvanti sadā janāḥ .


yāmādayo gaṇāḥ sarve maharlokanivāsinaḥ ..52..

maharlokeṣu dīpteṣu janamevāśrayanti te .


sarve sūkṣmaśarīrāste tatrasthāstu bhavanti te ..53..

teṣāṃ te tulyasāmarthyāstulyamūrttidharāstathā .
janaloke vivarttante yāvatsaṃplavate jagat ..54..
vyuṣṭāyāntu rajanyāṃ vai brahmaṇo'vyaktayoninaḥ .
aharādau prasūyante pūrvavatkramaśastviha ..55..

svāyambhuvādayaḥ sarve marīcyantāstu sādhakāḥ .


devāste vai punasteṣāṃ jāyante nidhaneṣviha ..56..

yāmādayaḥ krameṇaiva kaniṣṭhādyāḥ prajāpateḥ .


pūrvaṃ pūrvaṃ prasūyante paścime paścimāstathā ..57..

devānvaye devatā hi sapta sambhūtayaḥ smṛtāḥ .


vyatītāḥ kalyajāsteṣāṃ tisraḥ śiṣṭāstathā pare ..58..

āvarttamānā devāste krameṇaite na sarvvaśaḥ .


gatvā javantavībhāvandaśakṛtvaḥ punaḥ punaḥ ..59..

tataste vai gaṇāḥ sarvve dṛṣṭvā bhāveṣvanityatām .


bhāvino'rthasya ca balāt puṇyākhyātibalena ca ..60..

nivṛttavṛttayaḥ sarve svasthāḥ sumanasastathā .


vairāje tūpapadyante lokamutsṛjya tajjanam ..61..

tato'nyenaiva kālena nityayuktāstapasvinaḥ .


kathanāccaiva dharmasya teṣāṃ te jajñire'nvaye ..62..

ihotpannāstataste vai sthānā āpūrayantyuta .


devatve ca ṛṣitve ca manuṣyatve ca sarvaśaḥ ..63..

evaṃ devagaṇāḥ sarve daśakṛtvo nivarttya vai .


vairājeṣūpapannāste daśa tiṣṭhantyupaplāvān ..64..

pūrṇe pūrṇe tataḥ kalpe sthitvā vairājake punaḥ .


brahmaloke vivarttaṃte pūrvvapūrvvakrameṇa tu ..65..

etasmin brahmaloke tu kalpe vairājake gate .


vairājaṃ punarapyeke kalpasthānamakalpayan ..66..

evaṃ pūrvvānupūrvyeṇa brahmalokagatena vai .


evaṃ teṣu vyatīteṣu tapasā parikalpite .
vairāje tūpapadyante daśakṛtvo nivarttate ..67..

evaṃ devayugānīha vyatītāni sahasraśaḥ .


nidhanaṃ brahmaloke tu gatānāmṛṣibhiḥ saha ..68..

sūta uvāca .
na śakyamānupūrveṇa teṣāṃ vaktuṃ pravistaram .
anāditvācca kālasya hyasaṃkhyānācca sarvaśaḥ .
evameva na sandeho yathāvatkathitaṃ mayā ..69..

tadupaśrutya vākyārthamṛṣayaḥ saṃśayānvitāḥ .


sūtamāhuḥ purāṇajñaṃ vyāsaśiṣyaṃ mahāmatim ..70..
ṛṣaya ūcuḥ .
vairājāste yadāhārā yatsattvāśca yadāśrayāḥ .
tiṣṭhanti caiva yatkālaṃ tanno brūhi yathātatham ..71..

taduktamṛṣibhirvākyaṃ śrutvā lokārthatattvavit .


sūtaḥ paurāṇiko vākyaṃ vinayenedamabravīt ..72..

tataḥ prāpyanta te sarvve śuddhiśuddhatamāśca ye .


ābhūtasaṃplavāstatra daśa tiṣṭhanti te janāḥ ..73..

sarve sūkṣmaśarīrāste vidvāṃso ghanamūrttayaḥ .


sthitalokāsthitatvācca teṣāṃ bhūtaṃ na vidyate ..74..

ūcuḥ sanatkumārādyāḥ siddhāste yogadharmiṇaḥ .


khyātiṃ naimittikīṃ teṣāṃ paryyāye samupasthite ..75..

sthānatyāge manaścāpi yugapatsaṃpravarttate .


ūcuḥ sarvve tadānyo'nyaṃ vairājāñchuddhabuddhayaḥ ..76..

evameva mahābhāgāḥ praṇavaṃ sampraviśya ha .


brahamaloke pravarttānastannaḥ śreyo bhaviṣyati ..77..

evamuktvā tadā sarve brahmānte vyavasāyinaḥ .


yojayitvā tadā sarvve varttante yogadharmmiṇaḥ ..78..

tatraiva sampralīyante śāntā dīpārciṣo yathā .


brahmakāyamavarttanta punarāvṛttidurllamabham ..79..

lokaṃ taṃ samanuprāpya sarvve te bhāvanāmayam .


ānandaṃ brahmaṇaḥ prāpya hyamṛtatvāya te gatāḥ ..80..

vairājebhyastathaivorddhvamantare ṣaḍguṇe tataḥ .


brahmalokaḥ samākhyāto yatra brahmā purohitaḥ ..81..

te sarve praṇavātmāno buddhaśuddhatapāstathā .


ānandaṃ brahmaṇaḥ prāpyāmṛtatvañca bhajantyuta ..82..

dvandvaiste nābhibhūyante bhāvatrayavivarjjitāḥ .


ādhipatyaṃ vinā tulyā brahmaṇaste mahaujasaḥ ..83..

prabhāvavijayaiśvaryyasthitivairāgyadarśanaiḥ .
te brahmalaukikāḥ sarve gatiṃ prāpya vivarttanīm ..84..

brahmaṇā saha devaiśca samprāpte pratisañcare .


tapaso'nte kriyātmāno buddhāvasthā manīṣiṇaḥ .
avyakte saṃpralīyante sarvete kṣaṇadarśinaḥ ..85..

ityetadamṛtaṃ śukraṃ nityamakṣayamavyayam .


devarṣayo brahmasatraṃ sanātanamupāsate ..86..
apunarmārgagādīnāṃ teṣāṃ caivorddhvaretasām .
karmābhyāsakṛtā śuddhirvedānteṣūpalakṣyate ..87..

tatra te'bhyāsino yuktāḥ parāṃ kāṣṭhāmupāsate .


hitvā śarīraṃ pāpmānamamṛtvāya te gatāḥ ..88..

vītarāgā jitakrodhāḥ nirmohāḥ satyavādinaḥ .


śāntāḥ praṇihitātmāno dayāvanto jitendriyāḥ ..89..

niḥsaṅgāḥ śucayaścaiva brahmasāyujyagāḥ smṛtāḥ .


akāmayuktairye vīrāstapobhirddagdhakilbiṣāḥ .
teṣāmabhraṃśino lokā aprameyasukhāḥ smṛtāḥ ..90..

etadbrahmapadaṃ divyaṃ paramaṃ vyomni bhāsvaram .


gatvā na yatra śocanti hyamarā brahmaṇā saha ..91..

ṛṣaya ūcuḥ .
kasmādeṣa parārddhaśca kaścaiṣa para ucyate .
etadveditumicchāmastanno nigada sattama ..92..

sūta uvāca ..

śṛṇudhvaṃ me parārddhañca parisaṃkhyāṃ parasya ca .


ekaṃ daśa śatañcaiva sahasrañcaiva saṅkhyayā ..93..

vijñeyamāsahasrantu sahasrāṇi daśāyutam .


ekaṃ śatasahasrantu niyutaṃ procyate budhaiḥ ..94..

tathā śatasahasrāṇāmarbudaṃ koṭirucyate .


arbudaṃ daśakoṭyastu hyabjaṃ koṭiśataṃ viduḥ ..95..

sahasramapi koṭīnāṃ kharvamāhurmanīṣiṇaḥ .


daśakoṭisahasrāṇi nikharvamiti taṃ viduḥ ..96..

śataṃ koṭisahasrāṇāṃ śaṅkurityabhidhīyate .


sahasrantu sahasrāṇāṃ koṭīnāṃ daśadhā punaḥ .
guṇitāni samudraṃ vai prāhuḥ saṃkhyāvido janāḥ ..97..

koṭīnāṃ sahasramayutamityayaṃ madhya ucyate .


koṭi sahasraniyutā sa cānta iti saṃjñitaḥ ..98..

koṭikoṭisahasrāṇi parārddha iti kīrtyate .


parārddhadviguṇañcāpi paramāhurmanīṣiṇaḥ ..99..

śatamāhuḥ paridṛḍhaṃ sahasraṃ paripadmakam .


vijñemayutaṃ tasmānniyutaṃ prayutaṃ tataḥ ..100.. 101.100

arbudaṃ nirbudañcaiva kharbudañca tataḥ smṛtam .


kharvañcaiva nikharvañca śaṅkuḥ padmaṃ tathaiva ca ..101..
samudraṃ madhyamañcaiva parārddhamaparaṃ tataḥ .
evamaṣṭādaśaitāni sthānāni gaṇanāvidhau ..102..

śatānīti vijānīyāt saṃjñitāni maharṣibhiḥ .


kalpasaṃkhyā pravṛttasya parārddhaṃ brahmaṇaḥ smṛtam ..103..

tāvaccheṣo'pi kālo'sya tasyānte pratisṛjyate .


para eṣa parārddhañca saṃkhyātaḥ saṃkhyayā mayā ..104..

yasmādasya paraṃ vīryaṃ paramāyuḥ parantapaḥ .


parāśaktiḥ paro dharmmaḥ parā vidyā parā dhṛtiḥ ..105..

paraṃ brahma paraṃ jñānaṃ paramaiśvaryameva ca .


tasmātparataraṃ bhūtaṃ brahmaṇo'nyanna vidyate ..106..

pare sthito hyeṣa paraḥ sarvārtheṣu tataḥ paraḥ .


saṃkhyātastu paro brahmā tasyārddhaṃ tu parārddhatā ..107..

saṃkhyeyaṃ cāpyasaṃkhyeyaṃ satataṃ cāpi taṃ trikam .


saṃkhyeyaṃ saṃkhyayā dṛṣṭamapārārddhādvibhāṣyate ..108..

rāśau dṛṣṭe na saṃkhyāsti tadasaṃkhyasya lakṣaṇam .


ānantyaṃ sikatākhyeṣu dṛṣṭavān pañcalakṣaṇam ..109..

īśvaraistatprasaṃkhyātaṃ śuddhatvāddivyadṛṣṭibhiḥ .
evaṃ jñānapratiṣṭhatvāt sarvvaṃ brahmānupaśyati ..110..

etacchrutvā tu te sarve naimiṣeyāstapasvinaḥ .


bāṣpaparyyākulākṣāstu praharṣādgadgadasvarāḥ ..11..

papracchurmātariśvānaṃ sarvve te brahmavādinaḥ .


brahmalokastu bhagavan yāvanmātrāntaraḥ prabho ..112..

yojanāgreṇa saṃkhyātaḥ sādhanaṃ yojanasya tu .


krośasya ca parīmāṇaṃ śrotumicchāmi tattvataḥ ..113..

teṣāṃ tadvacanaṃ śrutvā mātariśvā vinītavāk .


uvāca madhuraṃ vākyaṃ yathādṛṣṭaṃ yathākramam ..114..

vāyuruvāca .
etadvo'haṃ pravakṣyāmi śṛṇudhvaṃ me vivakṣitam .
avyaktādvyaktabhāgo vai mahāsthūlo vibhāṣyate ..115..

daśaiva mahatāṃ bhāgā bhūtādiḥ sthūla ucyate .


daśabhāgādhikaṃ cāpi bhūtādiḥ paramāṇukaḥ ..116..

paramāṇuḥ susūkṣmastu bhāvagrāhyo na cakṣuṣā .


yadabhedyatamaṃ loke vijñeyaṃ paramāṇu tat ..117..

jālāntaragataṃ bhānoryatsūkṣmaṃ dṛśyate rajaḥ .


prathamaṃ tatpramāṇānāṃ paramāṇuṃ pracakṣate ..118..
aṣṭānāṃ paramāṇūnāṃ samavāyo yadā bhavet .
trasareṇuḥ samākhyātastatpadmaraja ucyate ..119..

trasareṇavaśca ye'pyaṣṭau rathareṇustu sa smṛtaḥ .


te'pyaṣṭau samavāyasthā bālāgraṃ tatsmṛtaṃ budhaiḥ ..120..

bālāgrāṇyaṣṭa likṣā syādyūkā taccāṣṭakaṃ bhavet .


yūkāṣṭakaṃ yavaṃ prāhuraṅgulantu yavāṣṭakam ..121..

dvādaśāṅgulaparvvāṇi vitastisthānamucyate .
ratniścāṅgulaparvāṇi vijñeyo hyekaviṃśatiḥ ..122..

catvāri viṃśatiścaiva hastaḥ syādaṅgulāni tu .


kiṣkurdviratnirvijñeyo dvicatvāriṃśadaṅgulaḥ ..123..

ṣaṇṇavatyaṅgulañcaiva dhanurāhurmanīṣiṇaḥ .
etadgavyūtisaṃkhyāyāṃ pādānāṃ dhanuṣaḥ smṛtaḥ ..124..

dhanurdaṇḍo yugaṃ nālī tulyānyetānyathāṅgulaiḥ .


dhanuṣastriśataṃ nalvamāhuḥ saṃkhyāvido janāḥ ..125..

dhanuḥsahasre dve cāpi gavyūtirupadiśyate .


aṣṭau dhanuḥsahasrāṇi yojanantu vidhīyate ..126..

etena dhanuṣā caiva yojanaṃ tu samāpyate .


etatsahasraṃ vijñeyaṃ śakrakrośāntarantathā ..127..

yojanānāntu saṃkhyātaṃ saṃkhyājñānaviśāradaiḥ .


etena yojanāgreṇa śṛṇudhvaṃ brahmaṇo'ntaram ..128..

mahītalātsahasrāṇāṃ śatādūrddhvaṃ divākaraḥ .


divākarātsahasreṇa tāvadūrddhvaṃ niśākaraḥ ..129..

pūrṇaṃ śatasahasrantu yojanānāṃ niśākarāt .


nakṣatramaṇḍalaṃ kṛtsnamupariṣṭātprakāśate ..130..

śataṃ sahasraṃ saṃkhyāto merurdviguṇitaṃ punaḥ .


grahāntaramathaikaikamūrddhvaṃ nakṣatramaṇḍalāt ..131..

tārāgrahāṇāṃ sarvveṣāmadhastāccarate budhaḥ .


tasyorddhvañcarate śukrastasmādūrddhvaṃ ca lohitaḥ ..132..

tato bṛhaspatiścorddhvaṃ tasmādūrddhvaṃ śanaiścaraḥ .


ūrddhvaṃ śatasahasrantu yojanānāṃ śanaiścarāt ..133..

saptarṣimaṇḍalaṃ kṛtsnamupariṣṭātprakāśate .
ṛṣibhistu sahasrāṇāṃ śatādūrddhvaṃ vibhāvyate ..134..

yo'sau tārāmaye divye vimāne hrasvarūpake .


uttānapādaputro'sau meḍhibhūto dhruvo divi ..135..
trailokyasyaiṣa utsedho vyākhyāto yojanairmayā .
manvantareṣu devānāmijyā yatraiva laukikī ..136..

varṇāśramebhya ijyā tu loke'sminyā pravarttate .


sarveṣāṃ devayonīnāṃ sthitihetuḥ sa vai smṛtaḥ ..137..

trailokyametadvyākhyātamata ūrddhvaṃ nibodhata .


dhruvādūrddhvaṃ maharloko yasmiṃste kalpavāsinaḥ .
ekayojanakoṭī sā ityevaṃ niścayaṃ gatam ..138..

dve koṭyau tu maharlokādyasmiṃste kalpavāsinaḥ .


yatra te brahmaṇaḥ putrā dakṣādyāḥ sādhakāḥ smṛtāḥ ..139..

caturguṇottarādūrddhvaṃ janalokāttapaḥ smṛtam .


vairājā yatra te devā bhūtadāhavivarjitāḥ ..140..

ṣaḍguṇantu tapolokātsatyalokāntaraṃ smṛtam .


apunarmārakāmānāṃ brahmalokaḥ sa ucyate ..141..

yasmānna cyavate bhūyo brahmāṇaṃ sa upāsate .


ekakoṭiryojanānāṃ pañcāśanniyutāni tu ..142..

ūrddhvaṃ bhāgastato'ṇḍasya brahmalokātparaḥ smṛtaḥ .


caturaścaiva koṭyastu niyutāḥ pañcaṣaṣṭi ca ..143..

eṣo'rddhāṃśapracāro'sya gatyantaścāparaḥ smṛtaḥ .


dhruvāgrametadvyākhyātaṃ yojanāgrādyathāśrutam ..144..

adhogatīnāṃ vakṣyāmi bhūtānāṃ sthānakalpanām .


gacchanti ghorakarmmāṇaḥ prāṇino yatra karmmabhiḥ ..145..

narako rauravo rodhaḥ sūkarastāla eva ca .


taptakumbho mahājvālaḥ śabalo'tha vimocanaḥ ..146..

kṛmī ca kṛmibhakṣaśca lālābhakṣo viśaṃsanaḥ .


adhaḥśirāḥ pūyavaho rudhirāndhastathaiva ca ..147..

tathā vaitaraṇaṃ kṛṣṇamasipatravanaṃ tathā .


agnijvālo mahāghoraḥ saṃdaṃśo'tha śvabhojanaḥ ..148..

tamaśca kṛṣṇasūtraśca lohaścāpyasijastathā .


apratiṣṭho'tha vīcyaśvanarakā hyevamādayaḥ ..149..

tāmasā narakāḥ sarve yamasya viṣaye sthitāḥ .


yeṣu duṣkṛtakarmāṇaḥ patantīha pṛthakpṛthak ..150..

bhūmeravastātte sarve rauravādyāḥ prakīrttitāḥ .


raurave kūṭasākṣī tu mithyā yaścābhiśaṃsati .
krūragrahe pakṣavādī hyasatyaḥ patate naraḥ ..151..
rodhe goghno bhrūṇahā ca hyagnidātā purasya ca .
sūkare brahmahā majjetsurāpaḥ svarṇataskaraḥ ..152..

tāle patetkṣatriyahā hatvā vaiśyañca durgatim .


brahmahatyāñca yaḥ kuryādyaśca syādgurutalpagaḥ ..153..

taptakumbhī svasāgāmī tathā rājabhaṭaśca yaḥ .


taptalohe cāśvavaṇiktathā bandhanarakṣitā ..154..

sādhvīvikrayakarttā ca yastu bhaktaṃ parityajet .


mahājvāle duhitaraṃ snuṣāṃ gacchati yastu vai ..155..

vedo vikrīyate yena vedaṃ dūṣayate ca yaḥ .


gurūṃścaivāvamanyante vākkrośaistāḍayanti ca ..256..

agamyāgāmī ca naro narakaṃ śabalaṃ vrajet .


vimohe patite caure maryādāṃ yo bhinatti vai ..157..

duradhvaṃ kurute yastu kīṭalohaṃ prapadyate .


devabrāhmaṇavidveṣṭā gurūṇāñcāpyapūjakaḥ .
ratnaṃ dūṣayate yastu kṛmibhakṣyaṃ prapadyate ..158..

paryyaśnāti ya eko'nyo brāhmaṇīṃ suhṛdaḥ sutām .


lālābhakṣe sa patati durgandhe narake gataḥ ..159..

kāṇḍakarttā kulālaśca niṣkaharttā cikitsakaḥ .


ārāmeṣvagnidātā yaḥ patate sa viśaṃsane ..160..

asatpratigrahī yaśca tathaivāyājyayājakaḥ .


nakṣatrairjīvito yaśca naro gacchatyadhomukham ..161..

kṣīraṃ surāṃ ca māṃsaṃ ca lākṣāṃ gandhaṃ rasantilān .


evamādīni vikrīṇanghore pūyavahe patet ..162..

yaḥ kukkuṭāni badhnāti mārjārānsūkarāṃśca tān .


pakṣiṇaśca mṛgāñchāgānso'pyenaṃ narakaṃ vrajet ..163..

ājīviko māhiṣakastathā cakradhvajī ca yaḥ .


raṅgopajīviko vipraḥ śākunigrāma yājakaḥ ..164..

parvakāraśca sūcī ca yaśca syānmitraghātakaḥ ..

rudhirāndhe patantyete evamāhurmanīṣiṇaḥ ..166..

upaviṣṭamekapaṅktyāṃ viṣamaṃ bhojayanti ye .


patanti narake ghore viḍbhuje nātra saṃśayaḥ ..167..

mṛṣāvādī naro yaśca tathā prākrośako'śubhaḥ .


patettu narake ghore mūtrākīrṇe ca pāpakṛt ..168..

madhugrāhābhihantāro yānti vaitaraṇīṃ narāḥ .


unmattāścittabhagnāśca śaucācāravivarjjitāḥ ..169..
krodhanā duḥkhadāścaiva kuhakāḥ kṛṣṭagāminaḥ .
asipatravane chedī tathā hyaurabhrikāśca ye .
karttanaiśca vikṛṣyante mṛgavyādhāḥ sudāruṇaiḥ ..170..

āśramapratyavasitā agnijvāle patanti vai .


bhojyante śyāmaśabalairayastuṇḍaiśca vāyasaiḥ ..171..

ijyāyāṃ vratalopātsandaṃśe narake patet .


skandante yadi vā svapne vratino brahmacāriṇaḥ ..172..

putrairadhyāpitā ye ca putrairājñāpitāśca ye .
te sarve narakaṃ yānti niyatantu śvabhojane ..173..

varṇāśramaviruddhāni krodhaharṣasamanvitāḥ .
karmāṇi ye tu kurvanti sarve nirayagāminaḥ ..174..

upariṣṭātsito ghora uṣṇātmā rauravo mahān .


sudāruṇastu śītātmā tasyādhastāttapaḥ smṛtaḥ ..175..

evamādikrameṇaiva varṇyamānānnibodhata .
bhūmeradhastātsaptaiva narakāḥ parikīrtitāḥ ..176..

adharmasūnavaste syurandhatāmisrakādayaḥ .
rauravaḥ prathamasteṣāṃ mahāraurava eva ca ..177..

asyādhaḥ punarapyanyaḥ śītastapa iti smṛtaḥ .


tṛtīyaḥ kālasūtraḥ syānmahāhavividhiḥ smṛtaḥ ..178..

apratiṣṭhaścaturthaḥ syādavīcī pañcamaḥ smṛtaḥ .


lohapṛṣṭhastamasteṣāmavidheyastu saptamaḥ ..179..

ghoratvādrauravaḥ proktaḥ sāmbhako dahanaḥ smṛtaḥ .


sudāruṇastu śītātmā tasyādhastāttapo'dhamaḥ ..180..

sarpo nikṛntanaḥ proktaḥ kālasūtreti dāruṇaḥ .


apratiṣṭhe sthitirnāsti bhramastasminsudāruṇaḥ ..181..

avīcirdāruṇaḥ prokto yantrasaṃpīḍanācca saḥ .


tasmātsudāruṇo lohaḥ karmmaṇāṃ kṣayaṇācca saḥ ..182..

tathābhūto śarīratvādavidhibhyastu sa smṛtaḥ .


pīḍabandhavadhāsaṅgādapratīkāralakṣaṇaḥ ..183..

ūrddhvaṃ śailamitāste tu nirālokāśca te smṛtāḥ .


duḥkhotkarṣastu sarveṣu hyadharmasya nimittataḥ ..184..

ūrdhvaṃ lokaiḥ samāvetau nirālokau ca tāvubhau .


kūṭāṅgārapramāṇaiśca śarīrī sūtranāyakaḥ ..185..

upabhogasamarthaistu sadyo jāyanti karmabhiḥ .


duḥkhaprakarṣaścogratvaṃ teṣu sarveṣu vai smṛtaḥ ..186..
yātanāścāpyasaṃkhyeyā nārakāṇāṃ tathā smṛtāḥ .
tatrānubhūyate duḥkhaṃ kṣaṇe karmaṇi vai punaḥ ..187..

tiryagyonau prasūyante karmaśeṣe gate tataḥ .


devāśca nārakāścaiva hyūrddhvaṃ cādhaśca saṃsthitāḥ ..188..

dharmādharmanimittena sadyo jāyanti mūrttayaḥ .


upabhogārthamutpattiraupapattikakarmataḥ ..189..

paśyanti nārakāndevā hyadhovaktrān hyadhogatān .


nārakāśca tathā devān sarvānpaśyantyadho mukhān ..190..

anagramūlatā yasmāddhāraṇāśca svabhāvataḥ .


tasmādūrddhvamadhobhāvo lokāloke na vidyate ..191..

eṣā svābhāvikī saṃjñā lokāloke pravarttate .


athābruvanpunarvāyuṃ brāhmaṇāḥ satriṇastadā ..192..

ṛṣaya ūcuḥ .
sarveṣāmeva bhūtānāṃ lokālokanivāsinām .
saṃsāre saṃsarantīha yāvantaḥ prāṇinaśca tān ..193..

saṅkhyayā parisaṅkhyāya tataḥ prabrūhi kṛtsnaśaḥ .


ṛṣīṇāṃ tadvacaḥ śrutvā māruto vākyamabravīt ..194..

vāyuruvāca .
na śakyā jantavaḥ kṛtsnāḥ prasaṃkhyātuṃ kathañcana .
anādyantāśca saṃkīrṇā hyapyūhena vyavasthitāḥ .
gaṇanā vinivṛttaiṣāmānantyena prakīrttitāḥ ..195..

na divyacakṣuṣā jñātuṃ śakyā jñānena vā punaḥ .


cakṣuṣā vai prasaṃkhyātumato hyante narādhipaḥ ..196..

anādhyānādavedyatvānnaiva praśno vidhīyate .


brahmaṇā saṃjñitaṃ yattu saṃkhyayā tannibodhata ..197..

yaḥ sahasratamo bhāgaḥ sthāvarāṇāṃ bhavediha .


pārthivāḥ kṛmayastāvatsaṃsekādyeṣu sambhavāḥ ..198..

saṃsekajānāmbhāgena sahasreṇaiva sammitāḥ .


audakā jantavaḥ sarve niścayāttadvicāritam ..199..

sahasreṇaiva bhāgena satvānāṃ salilaukasām .


vihaṅgamāstu vijñeyā laukikāste ca sarvaśaḥ ..200.. 101.200

yaḥ sahasratamo bhāgasteṣāṃ vai pakṣiṇāṃ bhavet .


paśavastatatsamā jñeyā laukikāstu catuṣpadāḥ ..201..

catuṣpadānāṃ sarveṣāṃ sahasreṇaiva saṃmatāḥ .


bhāgena dvipadā jñeyā laukike'smiṃstu sarvvaśaḥ ..202..
yaḥ sahasratamo bhāgo bhāge tu dvipadāṃ punaḥ .
dhārmmikāstena bhāgena vijñeyāḥ sammitāḥ punaḥ ..203..

sahasreṇaiva bhāgena dhārmmikebhyo divaṅgatāḥ .


yaḥ sahasratamo bhāgo dhārmmikāṇāṃ bhaveddivi .
saṃmitāstena bhāgena mokṣiṇastāvadeva hi ..204..

svargopapādakaistulyā yātanā sthānavāsinaḥ .


patitāścūrṇamuddeśāddurātmāno mriyanti ye .
raurave tāmase hyete śītoṣṇaṃ prāpnuvanti te ..205..

vedanākaṭukāstabdhā yātanā sthānamāgatāḥ .


uṣṇastu rauravo jñeyastejo ghorarasātmakaḥ ..206..

tato ghanātmikaścāpi śītātmā satataṃ tapaḥ .


evaṃ sudurlabhāḥ santaḥ svarge ca dhārmmikā narāḥ ..207..

eṣā saṃkhyā kṛtā saṃkhyā īśvareṇa svayambhuvā .


gaṇanā vinivṛttaiṣā saṅkhyā brāhmī ca mānuṣī ..208..

ṛṣaẏa ūcuḥ .
maho janastapaḥ satyaṃ bhūto bhāvyo bhavastathā .
uktā hyete tvayā lokā lokānāmantareṇa ca .
lokāntarañca yādṛgvai tanno brūhi yathātatham ..209..

teṣāṃ tadvacanaṃ śrutvā ṛṣīṇāmūrddhvaretasām .


sa vāyurdṛṣṭatattvārtha idantattvamuvāca ha ..210..

vāyuruvāca .
vyaktaṃ tarkeṇa paśyanti yogātpratyakṣadarśinaḥ .
pratyāhāreṇa dhyānena tapasā ca kriyātmanaḥ ..211..

ṛbhuḥ sanatkumārādyāḥ sambuddhāḥ śuddhabuddhayaḥ .


vyapetaśokā virajāḥ santo brahmevasattamāḥ ..212..

akṣayāḥ prītisaṃyuktā brahme tiṣṭhanti yoginaḥ .


ṛṣīṇāṃ vālakhilyānāṃ tairyathāhṛtamīśvaraiḥ ..213..

yathā caiva mayā dṛṣṭaṃ sānnidhyantatra kurvatā .


anahyasatkṛtārthānāmālayaṃ ceśvarasya yat ..214..

īśvaraḥ paramāṇutvādbhāvagrāhyo manīṣiṇām .


jñānaṃ vairāgyamaiśvaryantapaḥ satyaṃ kṣamā dhṛtiḥ ..215..

draṣṭṛtvamātmasambandhamadhiṣṭhānatvameva ca .
avyayāni daśaitāni tasmiṃstiṣṭhati śaṅkare ..216..

vibhutvātkhalu yogāgnirbrahmaṇo'nugrahe rataḥ .


sa lokavigraho bhūtvā sāhāyyamupatiṣṭhate ..217..
akṣaraṃ dhruvamavyagramaṣṭamantvaupasargikam .
tasyeśvarasya yanmātrasthānaṃ māyāmayaṃ param ..218..

māyayā kṛtamācaṣṭe māyī devo maheśvaraḥ .


devānāmupasaṃhārastatpramāṇaṃ hi kīrttyate ..219..

vistareṇānupūrvyā ca bruvato me nibodhata .


trayodaśaiva koṭyastu niyutā daśa pañca ca .
bhūrlokādbrahmaloko vai yojanaiḥ samprakīrtyate ..220..

ekayojanakoṭī tu pañcāśanniyutāni ca .
ūrddhvaṃ bhāgavatāṇḍantu brahmalokātparaṃ smṛtam ..221..

eṣorddhvagapracārastu gatyantañca tataḥ smṛtam .


nityā hyaparisaṃkhyeyāḥ parasparaguṇāśrayāḥ ..222..

sūkṣmāḥ prasavadharmiṇyastataḥ prakṛtayaḥ smṛtāḥ .


yebhyo'dhikarttā saṃjajñe kṣetrajño brahmasaṃjñitaḥ ..223..

tāsu prakṛtimatsūkṣmamadhiṣṭhātṛtvamavyayam .
anutpādyaṃ parandhāma paramāṇu pareśayam ..224..

akṣayaścāpyanuhyaśca amūrttirmūrttimānasau .
prādurbhāvastirobhāvaḥ sthitiścaivāpyanugrahaḥ ..225..

vidhiranyairanaupamyaḥ paramāṇurmaheśvaraḥ .
satejā eṣa tamaso yaḥ parastātprakāśakaḥ ..226..

yadaṇḍamāsītsauvarṇaṃ prathamantvaupasargikam .
bṛhataṃ sarvatovṛttamīśvarādvyavajāyata ..227..

īśvarādvījanirbhedaḥ kṣetrajño bīja iṣyate .


yoniṃ prakṛtimācaṣṭe sā ca nārāyaṇātmikā ..228..

vibhurlokasya sṛṣṭyarthaṃ lokasaṃsthānameva ca .


sannisargaḥ sa tanvā ca lokadhāturmahātmanaḥ ..229..

purastādbrahmalokasya hyaṇḍādarvākca brahmaṇaḥ .


tayormadhye puraṃ divyaṃ sthānaṃ yasya manomayam ..230..

tadvigrahavataḥ sthānamīśvarasyāmitaujasaḥ .
śivaṃ nāma puraṃ tatra śaraṇaṃ janmabhīruṇām ..231..

sahasrāṇāṃ śataṃ pūrṇaṃ yojanānāṃ dvijottamāḥ .


abhyantare tu vistīrṇaṃ mahīmaṇḍalasaṃsthitam ..232..

madhyāhnārkaprakāśena paratejo'bhimardinā .
śātakaumbhena mahatā prākāreṇārkavarcasā ..233..

dvāraiścaturbhiḥ sauvarṇairmuktādāmavibhūṣitaiḥ .
tapanīyanibhaiḥ śubhrairgāḍhaṃ sukṛtaveṣṭanam ..234..
taccākāśe puraṃ ramyaṃ divyaṃ ghaṇṭādināditam .
na tatra kramate mṛtyurna tapo na jarā śramāḥ ..235..

na hi tasya purasyānyairupamāṃ kartumarhati .


sahasrāṇāṃ śataṃ pūrṇaṃ yojanānāṃ diśo daśa ..236..

tatpuraṃ govṛṣāṅkasya tejasā vyāpya tiṣṭhati .


bhāvena manaso bhūmirvinyastā kanakāmayī ..237..

ratnavālukayā tatra vinyastā śuśubhe'dhikam .


śāradenduprakāśāni bālasūryyanibhāni ca ..238..

arddhaśvetārddharaktāni sauvarṇāni tathaiva ca .


rathacakrapramāṇāni nālairmarakataprabhaiḥ ..239..

saukumāreṇa rūpeṇa gandhināpratimena ca .


tatra divyāni padmāni vaneṣūpavaneṣu ca ..240..

bhṛṅgapatranikāśāni tapayanīyāni yāni ca .


arddhakṛṣṇārddharaktāni sukumārāntarāṇi ca ..241..

ātapatra pramāṇāni paṅkajaiḥ saṃvṛtāni ca .


bhūyaḥ sapta mahānadyastāsānnāmāni bodhata ..242..

varā vareṇyā varadā varārhā varavarṇinī .


varamā varabhadrā ca ramyāstasminpurottame ..243..

padmotpaladalonmiśraṃ phenādyāvarttavigraham .
jalaṃ maṇidalaprakhyamāvahanti saridvarāḥ ..244..

na tu brahmarṣayo devā nāsurāḥ pitarastathā .


na khalvanye'prameyasya vidurīśasya tatpuram ..245..

tatra te dhyānamavyagrāḥ suyuktā vijitendriyāḥ .


paśyantīha mahātmānaḥ purantadgovṛṣātmanaḥ ..246..

madhye puravarendrasya tasyāpratimatejasaḥ .


sumahānmerusaṅkāśo divyo bhadraśriyāvṛtaḥ ..247..

sahasrapādaḥ prāsādastapanīyamayaḥ śubhaḥ .


anupameyai ratnaiśca sarvataḥ sa vibhūṣitaḥ ..248..

sphaṭikaiścandrasaṅkāśairvaidūryaiḥ somasaṃprabhaiḥ .
bālasūryyaprabhaiścaiva sauvarṇaiścāgnisaṃprabhaiḥ ..249..

rājataiścāpi śuśubhe indranīlamayaiḥ śubhaiḥ .


dṛḍhairvajramayaiścaiva ityevaṃ susamāhitaiḥ ..250..

jalaiśca vividhākārairdīpyadbhiradhivāsitam .
candraraśmiprakāśābhiḥ patākābhiralaṃkṛtam ..251..
rukmaghaṇṭāninādaiśca nityapramuditotsavaḥ .
kinnarāṇāmadhīvāsaiḥ sandhyābhrākārarājitaiḥ ..252..

parivārasamantāttu hemapuṣpodakaprabhaiḥ .
yathā hi meruśailendro hemaśṛṅgervirājate ..253..

cāmīkaramayībhistu patākābhistathā puram .


evaṃ prāsādārājo'sau bhūmikābhirvirājate ..254..

vasantapratimā yatra tryambakasya niveśane .


lakṣmīḥ śrīśca vapurmmāyā kīrttiḥ śobhā sarasvatī ..255..

devyā vai sahitā hyetā rūpagandhasamanvitāḥ .


nityā hyaparisaṅkhyātāḥ parasparaguṇāśrayāḥ .
bhūṣaṇaṃ sarvaratnānāṃ yonyaḥ kāntivilāsayoḥ ..256..

koṭiśataṃ mahābhāgā vibhajyātmānamātmanā .


bhagavantaṃ mahātmānaṃ pratimodantyatandritāḥ ..257..

tāsāṃ sahasraśaścānyāḥ pṛṣṭhataḥ paricārikāḥ .


rūpiṇyaśca śriyā yuktāḥ sarvāḥ kamalalocanāḥ ..258..

līlāvilāsaṃyuktairbhāvairatimanoharaiḥ .
gaṇaistā saha modante śailābhaiḥ pāvakopamaiḥ ..259..

kubjā kāmanikāmaiśca varagātrā hayānanāḥ .


puṇḍrāśca vikaṭāścaiva karalāścipiṭānanāḥ ..260..

lambodarā hrasvabhujā vinetrā hrasvapādikāḥ .


mṛgendravadanāścānyā gajavaktrodarāstathā ..261..

gajānanāstathaivānyāḥ siṃha vyāghrānanāstathā .


lohitākṣā mahāstanyaḥ subhagāścārulocanāḥ ..262..

hrasvakuñcitakeśāśca sundaryyaścārulocanāḥ .
anyāśca kāmarūpiṇyo nānāveṣadharāḥ striyaḥ ..263..

abhyantarapariskandhā devāvāsagṛhocitāḥ .
rarāma bhagavāṃstatra daśabāhurmaheśvaraḥ ..264..

nandinā ca gaṇaiḥ sārddhaṃ viśvarūpairmahātmabhiḥ .


tathārudragaṇaiścāpi tulyaudāryyaparākramaiḥ ..265..

pāvakātmajasaṅkāśairyūpadaṃṣṭrotkaṭānanaiḥ .
vandyamāno vimānaśca pūjyamānaśca tatparaiḥ ..266..

sarvartukusumāṃ mālāṃ jighramāṇorasi sthitām .


nīlotpaladalaśyāmaṃ pṛthutāmrāyatekṣaṇam ..267..

īṣatkarālalamboṣṭhaṃ tīkṣṇadaṃṣṭrā gaṇāñcitam .


ṣaḍūrddhvanetraṃ duṣprekṣyaṃ rucirañcīravāsasam ..268..
āhaveṣvaparikliṣṭaṃ devānāmarināśanam .
bāhunā bāhumāveśya pārśve savye'ntare sthim ..269..

rarājāpadiśantasya vāmāgrakaragocaram .
mahābhairavanirghoṣaṃ balenāpratimaujasam .
daśavarṇadhanuścaiva vicitraṃ śobhate'dhikam ..270..

triśūlaṃ vidyutābhāsamamoghaṃ śatrunāśanam .


jājvalyamānaṃ vapuṣā paramaṃ tattviṣā yutam ..271..

asiścaivaujasāṃ śreṣṭhaḥ śītaraśmiḥ śaśī tathā .


tejasā vapuṣā kāntyā deveśasya mahātmanaḥ .
śuśubhe'bhyadhikaṃ tatra vedyāmagniśikhā iva ..272..

sthitaḥ purastāddevasya śātakaumbhamayo mahān .


śuśubhe ruciraḥ śrīmānsodakaḥ sakamaṇḍaluḥ ..273..

asimāveśya cāṅgeṣu pāṇḍurāmbaradhāriṇī .


uraśchadena mahatā mauktikena virājitā .
caturbhujā mahābhāgā vijayā lokasammatā ..274..

devyā ādyaḥ pratīhārī śrīrivāpratimā parā .


vibhrājatī sthitā caiva kṛtvā devasya cāñjalim ..275..

tasyāḥ pṛṣṭhānugāścānyāḥ striyo'psarogaṇānvitāḥ .


tāḥ khalvabhinavaiḥ kāntairupatiṣṭhanti śaṅkaram ..276..

sarvalakṣaṇasampannā vāditrai rūpabṛṃhitāḥ .


upagāyanti deveśaṃ gaṇā gandharvayonayaḥ ..275..

abhyunnato mahoraskaḥ śaranmeghasamadyutiḥ .


śobhate nandamānaśca gopatistasya veśmani ..278..

skandaśca saparīvāraḥ putro'syāmitavīryyavān .


raktāmbaradharaḥ śrīmānvarāmbujadalekṣaṇaḥ ..279..

tasya śākho viśākhaśca naigameyaśca cāṣṭavān .


vyapetavyasānākrūrāḥ prajānāṃ pālane ratāḥ ..280..

taiḥ sārddhaṃ sa mahāvīryyaḥ śobhate śikhivāhanaḥ .


vyālakrīḍanakaistatra krīḍate viśvatomukhaḥ ..281..

ye nṛpā vibudhendrāṇāṃ kāñcanasya pradāyinaḥ .


ye ca svāyatanā viprā gṛhasthā brahmavādinaḥ ..282..

gūḍhasvādhyāya tapasastathā caivoñchavṛttayaḥ .


ete sabhāsadastasya deveśasya ca sammatāḥ ..283..

manvantarāṇyanekāni vyavarttanta punaḥ punaḥ .


śrūyatāṃ devadevasya bhaviṣyāścaryamuttamam ..284..
vyāghrāścaivānugāstatra kāñcanābhāstarasvinaḥ .
svacchandacāriṇaḥ sarve svayaṃ devena nirmmitāḥ ..285..

mṛtyormṛtyusamāste tu yamadarpāpahāriṇaḥ .
vibhūtimapyasaṃkhyeyāṃ ko na khalvabhidhāsyate ..286..

ataḥ paramidaṃ bhūyo bhavenādbhutamuttamam .


bhūtānāmanukaṃpārthaṃ yatkṛtaṃ tannibodhata ..287..

mandarādiprakāśānāṃ balenāpratimaujasām .
hārakundenduvarṇānāṃ vidyudghananinādinām ..288..

cūḍāmaṇidharāṇāṃ vai meghasannibhavāsasām .


śrīvatsāṅkitavajrāṇāmaṅgulīśūlapāṇinām ..289..

evaṃ diśānāṃ devānāṃ rūpeṇottamaśālinām .


tasya prāsādamukhyasya stambheṣūttamaśobhiṣu ..290..

saṃyatāgnimayībhistu śṛṅkhalābhiḥ pṛthakpṛthak .


māyāsahasraṃ siṃhānāṃ sukhaṃ tatra nivāsinām ..291..

stambhe'pyapāsṛtāṣaṣṭaṃ(?) tryambakasya niveśane .


atha tatpratisaṃpūjya vāyorvākyaṃ suvismitāḥ .
ṛṣayaḥ pratyabhāṣanta naimiṣeyāstapasvinaḥ ..292..

bhagavansarvabhūtānāṃ prāṇa sarvatraga prabho .


ke te siṃha mahābhūtāḥ kva te jātāḥ kimātmakāḥ ..293..

siṃhāḥ kenāparādhena bhūtānāṃ prabhaviṣṇunā .


vaiśvānaramayaiḥ pāśaiḥ saṃruddhāstu pṛthakpṛthak ..294..

teṣāṃ tadvacanaṃ śrutvā vāyurvākyaṃ jagāda ha .


yadvai sahasraṃ siṃhānāmīśvareṇa mahātmanā .
vyapanīya svakāddehātkrodhāste siṃhavigrahāḥ ..295..

bhūtānāmabhayaṃ dattvā purā baddhāgnibandhane .


yajñabhāganimittaṃ ca īśvarasyājñayā tadā ..296..

teṣāṃ vidhānamuktena siṃhenaikena līlayā .


devyā manyuṃ kṛtaṃ jñātvā hato dakṣasya sa kratuḥ ..297..

niḥsṛtā ca mahādevyā mahākālī maheśvarī .


ātmanaḥ karmmasākṣiṇyāḥ bhūtaiḥ sārddhaṃ tadānugaiḥ ..298..

sa eṣa bhagavānkrodho rudrāvāsakṛtālayaḥ .


vīrabhadro'prameyātmā devyā manyupramārjjanaḥ ..299..

tasya veśma surendrasya sarvaguhyatamasya vai .


sanniveśastvanaupamyo mayā vaḥ parikīrttitaḥ ..300.. 101.300
ataḥparaṃ pravakṣyāmi ye tatra prativāsinaḥ .
ramye puravaraśreṣṭhe tasminvaihāyabhūmiṣu ..301..

nānāratnavicitreṣu patākābahuleṣu ca .
sarvakāmasamṛddheṣu vanopavanaśobhiṣu ..302..

rājateṣu mahānteṣu śātakaumbhamayeṣu ca .


sandhyābhrasannikāśeṣu kailāsapratimeṣu ca ..303..

iṣṭaiḥ śabdādibhirbhāgairye bhavasyānusāriṇaḥ .


prāsādavarapuṣpeṣu teṣu modanti suvratāḥ ..304..

brahmaghoṣairaviratāḥ kathāśca vividhāḥ śubhāḥ .


gītavāditraghoṣāśca saṃstavāśca samantataḥ ..305..

saṃhṛtāścaivamatulā nānāśrayakṛtāstathā .
evamādīni varttante teṣāṃ prāsādamūrddhani ..306..

sahasrapādaḥ prāsādastapanīyamayaḥ śubhaḥ .


anaupamyairvarai ratnaiḥ sarvataḥ paribhūṣitaḥ ..307..

sphaṭikaiścandrasaṅkāśairvaidūryamaṇisamprabhaiḥ .
bālasūryamayaiścāpi sauvarṇaiścāgnisamprabhaiḥ ..308..

cakruśurṛṣayaḥ śrutvā naimiṣeyāstapasvinaḥ .


āpannasaṃśayāścemaṃ vākyamūcuḥ samīraṇam ..309..

ṛṣaya ūcuḥ .
ke tu tatra mahātmāno ye bhavasyānusāriṇaḥ .
anugrāhyatamāḥ samyak pramodante purottame .
ṛṣīṇāṃ vacanaṃ śrutvā vāyurvākyamathābravīt ..310..

vāyuruvāca .
śrūyatāṃ devadevasya bhaktiryairanukalpitā .
hrīmantaḥ sūrjitā dāntāḥ śauryayuktā hyalolupāḥ ..311..

madhyāhārāśca mātrāśca hyātmārāmā jitendriyāḥ .


jitadvandvā mahotsāhāḥ saumyā vigatamatsarāḥ ..312..

bhāvasthāḥ sarvvabhūtānāmavyāpārā anākulāḥ .


karmaṇā manasā vācā viśuddhenāntarātmanā .
ananyamanaso bhūtvā prapannā ye maheśvaram ..313..

tairlabdhaṃ rudrasālokyaṃ śāśvataṃ padamavyayam .


bhavasya rūpasādṛśyaṃ nītāścaiva hyanuttamam ..314..

vaiśvānaramukhāḥ sarve viśvarūpāḥ kaparddinaḥ .


nīlakaṇṭhāḥ sitagrīvāstīkṣṇadaṃṣṭrāstrilocanāḥ ..315..

arddhacandrakṛtoṣṇīṣā jaṭāmukuṭadhāriṇaḥ .
sarve daśabhujā vīrāḥ padmāntara sugandhinaḥ ..316..
taruṇādityasaṅkāśāḥ sarve te pītavāsasaḥ .
pinākapāṇayaḥ sarvve śvetagovṛṣavāhanāḥ ..317..

śriyānvitāḥ kuṇḍalino muktāhāravibhūṣitāḥ .


tejaso'bhyadhikā devaiḥ sarvajñāḥ sarvadarśinaḥ ..318..

vibhajya bahudhātmānaṃ jarāmṛtyuvivarjitāḥ .


krīḍante vividhairbhāvairbhogān prāpya sudurlabhān ..319..

svacchandagatayaḥ siddhāḥ siddhaiścānyairvibodhitāḥ .


ekādaśānāṃ rudrāṇāṃ koṭyo'nekamahātmanām ..320..

ebhiḥ saha mahātmā hi devadevo maheśvaraḥ .


bhaktānukampī bhagavānmodate pārvatīpriyaḥ ..321..

nāhanteṣāntu rudrāṇāṃ bhavasya ca mahātmanaḥ .


nānātvamanupaśyāmi satyametadbravīmi vaḥ ..322..

mātariśvā'bravītpuṇyāmityetāmīśvaro'pyuta .
atha te ṛṣaẏaḥ sarve divākarasamaprabhāḥ .
śrutvemāṃ paramāṃ puṇyāṃ kathāṃ traiyambakīṃ tataḥ ..323..

bhṛśañcānugrahaṃ prāpya harṣaṃ caivāpyanuttamam .


sambhāvayitvā cāpyenāṃ vāyumūcurmahābalam ..324..

ṛṣaya ūcuḥ .
samīraṇa mahābhāga hyasmākaṃ ca tvayā vibho .
īśvarasyottamaṃ puṇyamaṣṭamantvaupasargikam ..325..

tasya sthānaṃ pramāṇañca yathāvatparikīrttitam .


yo gandhena samṛddhaṃ vai paramaṃ paramātmanaḥ ..326..

mahādevasya māhātmyaṃ durvijñeyaṃ surairapi .


svena māhātmyayogena sahasrasyāmitaujasaḥ ..327..

yasya bhakteṣvasaṃmoho hyanukampārthameva ca ..

brāhmalakṣmyā svayaṃ juṣṭā yā sāpratimaśālinī ..328..

jyotsnayā vyāpya khaṃ candraṃ vinyastā viśvarūpadhṛk .


vibhūtirbhrājate'tyarthaṃ devadevasya veśvamani ..329..

mahādevasya tulyānāṃ rudrāṇāntu mahātmanām .


tatsarvaṃ nikhilenedaṃ vaktrādamṛtanisravam ..330..

apītvā khalu sarvasya bhaktyāsmābhistu suvratāḥ .


nāsti kiñcidavijñeyamanyaccaivānugāminaḥ .
praśnaṃ devavara prāṇa yathāvadvaktumarhasi ..331..
sūta uvāca .
sa khalūvāca bhagavānkiṃ bhūyo varttayāmyaham .
kiṃ mayā caiva vaktavyaṃ tadvadiṣyāmi suvratāḥ ..332..

ṛṣaya ūcuḥ .
ādityāḥ pāripārśveyāḥ siṃhā vai krodhavikramāḥ .
vaiśvānarā bhūtagaṇā vyāghrāścaivānugāminaḥ ..333..

ābhūtasaṃplave ghore sarvaprāṇabhṛtāṃ kṣaye .


kimavasthā bhavantyete tanno brūhi yathārthavat ..334..

ete ye vai tvayā proktāḥ siṃhavyāghragaṇaiḥ saha .


ye cānye siddhisamprāptā mātariśvā jagāda ha ..335..

idañca paramaṃ tattvaṃ samākhyāsyāmi śṛṇvatām .


vijñāteśvarasadbhāvamavyaktaṃ prabhavaṃ tathā ..336..

tatra pūrvagatāsteṣu kumārā brahmaṇaḥ sutāḥ .


sanakaśca sanandaśca tṛtīyaśca sanātanaḥ ..337..

voḍhuśca kapilasteṣāmāsuriśca mahāyaśāḥ .


muniḥ pañcaśikhaścaiva ye cānye'pyevamādayaḥ ..338..

tataḥ kāle vyatikrānte kalpānāṃ paryaye gate .


mahābhūtavināśānte pralaye pratyupasthite ..339..

anekarudrakoṭyastu yā prasannā maheśvarī .


śabdādīnviṣayānbhogānsatyasyāṣṭavidhasrayāt(?) . ..340..

praviśya sarvabhūtāni jñānayuktena tejasā .


vaihāyapadamavyagraṃ bhūtānāmanukampayā ..341..

tatra yānti mahātmānaḥ paramāṇuṃ maheśvaram .


taranti sumahāvarttāṃ janmamṛtyūdakāṃ nadīm ..342..

tataḥ paśyanti śarvāṇaṃ paraṃ brahmāṇameva ca ..

devyā vai sahitāḥ sapta yā devyaḥ parikīrttitāḥ ..343..

yattatsahasraṃ siṃhānāmādityānāṃ tathaiva ca ..

vaiśvānarabhūtabhavyavyāghrāścaivānugāminaḥ ..344..

āveśyātmani tānsarvānsaṃkhyāyopadravāṃstathā ..

lokān sapta imānsarvvānmahābhūtāni pañca ca ..345..

viṣṇunā saha saṃyuktaṃ karoti vikaroti ca ..

sa rudro yaḥ sāmamayastathaiva ca yajurmayaḥ ..346..

sa eṣa otaḥ protaśca bahirantaśca niścayāt .


eko hi bhagavānnātha abhāvī śrāntakṛddvijāḥ ..347..
tataste ṛṣayaḥ sarve divākarasamaprabhāḥ .
svaṃsvamāśramasaṃvāsamāropyāgniṃ tathātmani ..348..

karmaṇā manasā vācā viśuddhenāntarātmanā .


ananyamanaso bhūtvā prapadyante maheśvaram ..349..

vratopavāsaniratāḥ sarvabhūtadayāparāḥ .
yogaṃ hyanupamandivyaṃ prāptaṃ taiśchinnasaṃśayaiḥ ..350..

prapadya parayā bhaktyā jñānayuktena cetasā .


tairlabdhaṃ rudrasālokyaṃ śāśvataṃ padamavyayam ..351..

yaḥ paṭhettapasā yukto vāyuproktāmimāṃ stutim .


brāhmaṇaḥ kṣatriyo vāpi vaiśyo vā svakriyāparaḥ ..352..

labhate rudrasālokyaṃ bhaktimānvigatajvaraḥ .


amadyapaśca yaḥ śūdro bhavabhakto jitendriyaḥ ..353..

ābhūtasaṃplavasthāyī hyapratīghātalakṣaṇaḥ .
gāṇapatyaṃ sa labhate sthānaṃ vā sarvakāmikam ..354..

madyapo madyapaiḥ sārddhaṃ bhūtasaṅghaiśca modate .


so'rcyamāno mahīpṛṣṭhe martyānāṃ varado bhavet .
iti hovāca bhagavānvāyurvākyamidaṃ varaḥ ..355.. 101.355

iti śrīmahāpurāṇe vāyuprokte śivapuravarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ ..39..

ānandāśrama saṃskaraṇe 101 adhyāyaḥ .

..102..

pratyāhāra varṇanam

sūta uvāca .
pratyāhāraṃ pravakṣyāmi parasyānte svayambhuvaḥ .
brahmaṇaḥ sthitikāle tu kṣīṇe tasmiṃstadā prabhoḥ ..1..

yathedaṃ kurute'dhyātmaṃ susūkṣmaṃ viśvamīśvaraḥ .


avyaktāngrasate vyaktaṃ pratyāhāre ca kṛtsnaśaḥ ..2..

paraṃ tadanukalpānāmapūrṇe kalpasaṅkṣaye .


upasthite mahāghore hyapratyakṣe tu kasyacit ..3..

ante drumasya samprāpte paścimasya manostadā .


ante kaliyuge tasminkṣīṇe saṃhāra ucyate ..4..
samprakṣāle tadāvṛtte pratyāhāre hyupasthite .
pratyāhāre tadā tasmin bhūtatanmātrasaṃkṣaye ..5..

mahadādervikārasya viśeṣāntasya saṃkṣaye .


svabhāvakārite tasminpravṛtte pratisañcare ..6..

āpo grasanti vai pūrvvaṃ bhūmergandhātmakaṃ guṇam .


āttagandhā tato bhūmiḥ pralayatvāya kalpate .
praviṣṭe gandhatanmātre toyāvasthā dharā bhavet ..7..

āpastadā pranaṣṭā vai vegavatyo mahāsvanāḥ .


sarvamāpūrayitvedaṃ tiṣṭhanti vicaranti ca ..8..

apāmasti guṇo yastu jyotiṣe līyate rasaḥ .


naśyantyāpastadānte ca rasatanmātrasaṅkṣayāt ..9..

tejasā saṃhṛtarasā jyotiṣṭvaṃ prāpnuvantyuta .


graste ca salile tejaḥ sarvvatomukhamīkṣyate ..10..

athāgniḥ sarvato vyāpta ādatte tajjalantadā .


sarvamāpūryyate'rcibhistadā jagadidaṃ śanaiḥ ..11..

arcibhiḥ santate tasmiṃstiryagūrddhvamadhastataḥ .


jyotiṣo'pi guṇaṃ rūpaṃ vāyuranti prakāśakam .
pralīyate tadā tasmindīpārciriva mārute ..12..

pranaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ .


upaśāmyati tejo hi vāyunā dhūyate mahat ..13..

nirāloke tadā loke vāyubhūte ca tejasi .


tatastu mūlamāsādya vāyuḥ sambhavamātmanaḥ ..14..

ūrddhvaṃ cādhaśca tiryakca dodhavīti diśo daśa .


vāyorapi guṇaṃ sparśamākāśaṃ grasate ca tat ..15..

praśāmyati tadā vāyuḥ khantu tiṣṭhatyanāvṛtam .


arūpamarasasparśamagandhaṃ na ca mūrtimat ..16..

sarvamāpūrayannādaiḥ sumahattatprakāśate .
parimaṇḍalantatsuṣiramākāśaṃ śabdalakṣaṇam ..17..

śabdamātraṃ tadākāśaṃ sarvamāvṛtya tiṣṭhati .


tantu śabdaguṇantasya bhūtādiṃ grasate punaḥ ..18..

bhūtendriyeṣu yugapadbhūtādau saṃsthiteṣu vai .


abhimānātmako hyeṣa bhūtādistāmasaḥ smṛtaḥ ..19..

bhūtādiṃ grasate cāpi mahānvai buddhilakṣaṇaḥ .


mahānātmā tu vijñeyaḥ saṃkalpo vyavasāyakaḥ ..20..

buddhirmanaśca liṅgaśca mahānakṣara eva ca ..


paryāyavācakaiḥ śabdaistamāhustattvacintakāḥ ..21..

sampralīneṣu bhūteṣu guṇasāmye tamomaye .


svātmanyeva sthite caiva kāraṇe lokakāraṇe ..22..

vinivṛtte tadā sarge prakṛtyāvasthitena vai .


tadādyantaparokṣatvādadṛṣṭatvācca kasyacit ..23..

anākhyānādabodhatvādajñānājjñānināmapi .
āgatāgatikatvācca grahaṇaṃ tanna vidyate ..24..

bhāvagrāhyānumānācca cintayitvedamucyate .
sthite tu kāraṇe tasminnitye sadasadātmike ..25..

anirddeśyā pravṛttirvai svātmikā kāraṇe na tu .


eevaṃ saptādayo'bhyastātkramātprakṛtayastu vai ..26..

pratyāhāre tadā sarge praviśayanti parasparam .


yenedamāvṛtaṃ sarvaṃ maṇḍalantu pralīyate ..27..

saptadvīpasamudrāntaṃ saptalokaṃ saparvatam .


udakāvaraṇaṃ yacca jyotiṣāṃ līyate tu tat ..28..

yattaijasaṃ cāvaraṇamākāśaṃ grasate tu tat .


yadvāyavyaṃ cāvaraṇamākāśaṃ grasate tu tat ..29..

ākāśāvaraṇaṃ yacca bhūtādirgrasate tu tat .


bhūtādiṃ grasate cāpi mahānvai buddhilakṣaṇaḥ ..30..

mahāntaṃ grasate'vyaktaṃ guṇasāmyaṃ tataḥ param .


etau saṃhāravistārau brahmāvyaktau tataḥ punaḥ ..31..

sṛjate grasate caiva vikārānsargasaṃyame .


saṃhārakāryakaraṇāḥ saṃsiddhā jñāninastu ye ..32..

gatvā javañjavībhāve sthāneṣveṣu prasaṃyamān .


pratyāhāre viyujyante kṣetrajñāḥ karaṇaiḥ punaḥ ..33..

avyaktaṃ kṣetramityāhurbrahma kṣetrajña ucyate .


sādharmyavaidharmakṛtasaṃyogo'nādimāṃstayoḥ ..34..

evaṃ sargeṣu vijñeyaṃ kṣetrajñeṣviha brāhmaṇāḥ .


brahmaviccaiva vijñeyaḥ kṣetrajñānātpṛthakpṛthak ..35..

viṣayāviṣayatvañca kṣetrakṣetrajñayoḥ smṛtam .


brahmā tu viṣayo jñeyo'viṣayaḥ kṣetramucyate ..36..

kṣetrajñādhiṣṭhitaṃ kṣetraṃ kṣetrajñārthaṃ pracakṣate .


bahutvācca śarīrāṇāṃ śarīrī bahudhā smṛtaḥ ..37..
avyūhā śaṅkarāccaiva jyotirvacca vyavasthitaḥ .
yasmātpratiśarīraṃ hi sukhaduḥkhopalabdhitā .
tasmātpuruṣanānātvaṃ vijñeyaṃ tu vijānatā ..38..

yadā pravarttate caiṣāṃ bhedānāṃ caiva saṃyamāḥ .


svabhāvakāritāḥ sarve kālena mahatā tadā ..39..

nivarttate tadā tasya sthitirāgaḥ svayambhuvaḥ .


sahasā yojyakaiḥ sarvairbrahmaloka nivāsibhiḥ ..40..

vinivṛtte tadā rāge sthitāvātmanivāsinām .


tatkālavāsināṃ teṣāṃ tadā taddoṣadarśinām ..41..

utpadyate'tha vairāgyamātmavāda praṇāśanam .


bhojyabhoktṛtvanānātve teṣāṃ tadbhavadarśinām ..42..

pṛthagjñānena kṣetrajñāstataste brahmalaukikāḥ .


prakṛtau karaṇā nītāḥ sarve nānāpradarśinaḥ ..43..

svātmanyevāvatiṣṭhante praśāntā darśanātmakāḥ .


śuddhā nirañjanāḥ sarve cetanācetanāstathā ..44..

tatraiva parinirvāṇāḥ smṛtā nāgāminastu te

nirguṇatvānirātmānaḥ prakṛtyante vyatikramāt ..45..

ityevaṃ prākṛtaḥ proktaḥ pratisargaḥ svayambhuvaḥ .


bhidyante sarvabhūtānāṃ karaṇāni prasaṃyame ..46..

ityeṣa saṃyamaścaiva tattvānāṃ karaṇaiḥ saha .


tattvaprasaṃyamo hyeṣa smṛto hyāvarttako dvijāḥ ..47..

sūta uvāca .
dharmādharmau tapo jñānaṃ śubhe satyānṛte tathā .
ūrddhvabhāvo hyadhobhāvo sukhaduḥkhe priyāpriye ..48..

sarvametatprayātasya guṇamātrātmakaṃ smṛtam .


nirindriyāṇāṃ ca tadā jñānināṃ yacchubhāśubham ..49..

prakṛtyāṃ caiva tatsarvaṃ puṇyaṃ pāpaṃ pratiṣṭhati .


yonyavasthā svabhāve ca dehināṃ tu niṣicyate ..50..

jantūnāṃ pāpapuṇyantu prakṛtau yatpratiṣṭhitam .


avyaktasthāni tānyeva puṇyapāpāni jantavaḥ .
ye jayanti punardehe dehānyatve tathaiva ca ..51..

dharmādharmau tu jantūnāṃ guṇamātrātmakāvubhau .


karaṇaiḥ svaiḥ pracīyete kāyatveneha jantubhiḥ ..52..
sucetanāḥ pralīyante kṣetrajñādhiṣṭhitā guṇāḥ .
sarge ca pratisarge ca saṃsāre caiva jantavaḥ .
saṃyujyante viyujyante karaṇaiḥ sañcaranti ca ..53..

rājasī tāmasī caiva sātvikī caiva vṛttayaḥ .


guṇamātrāḥ pravarttante puruṣādhiṣṭhitāstridhā ..54..

ūrddhvaṃ devātmakaṃ sattvamadhobhāgātmakaṃ tamaḥ .


tayoḥ pravarttakaṃ madhye ihaivāvarttakaṃ rajaḥ ..55..

ityevaṃ parivarttante trayaḥ srotoguṇātmakāḥ .


lokeṣu sarvabhūtānāṃ tanna kāryaṃ vijānatā ..56..

avidyāpratyayārambhā ārabhyante hi mānavaiḥ .


etāstu gatayastistraḥ śubhāḥ pāpātmikāḥ smṛtāḥ ..57..

tamasābhibhavājjanturyāthātathyaṃ na vindati .
atattaddarśanātso'tha trividhaṃ badhyate tataḥ ..58..

prākṛtena ca bandhena tathā vaikārikena ca

dakṣiṇābhistṛtīyena baddho'tyantaṃ vivarttate ..59..

ityete vai trayaḥ proktā bandhā hyajñānahetukāḥ .


anitye nityasaṃjñā ca duḥkhe ca sukhadarśanam ..60..

asve svamiti ca jñānamaśucau śuciniścayaḥ .


yeṣāmete manodoṣā jñānadoṣā viparyyayāt ..61..

rāgadveṣanivṛttiśca tajjñānaṃ samudāhṛtam .


ajñānaṃ tamaso mūlaṃ karmmadvayaphalaṃ rajaḥ .
karmmajastu punardeho mahāduḥkhaṃ pravarttate ..62..

śrotrajā netrajā caiva tvagjihvāghrāṇatastathā .


punarbhavakarī duḥkhā karmmaṇāṃ jāyate tu sā ..63..

satṛṣṇo'bhihito bālaḥ svakṛtaiḥ karmmaṇaḥ phalaiḥ .


tailapālīkavajjīvastatraiva parivarttate ..64..

tasmātsthūlamanarthānāmajñānamupadiśyate .
taṃ śaktamavadhāryyaikaṃ jñāne yatnaṃ samācaret ..65..

jñānādvijayate sarvaṃ tyāgādbuddhirvirajyate .


vairāgyācchuddhyate cāpi śuddhaḥ sattvena mucyate ..66..

ata ūrddhvaṃ pravakṣyāmi rāgaṃ bhūtāpahāriṇam .


abhiṣaṅgāya yo yasmādviṣayo'pyavaśātmanaḥ ..67..

aniṣṭamabhiṣaṅgaṃ hi prītitāpaviṣādanam .
duḥkhalābhe na tāpañca sukhānusmaraṇaṃ tathā ..68..
ityeṣa vaiṣayo rāgaḥ sambhūtyāḥ kāraṇaṃ smṛtam .
brahmādau sthāvarānte vai saṃsāre hyādhibhautike .
ajñānapūrvakaṃ tasmādajñānantu vivarjayet ..69..

yasya cārṣaṃ na pramāṇaṃ śiṣṭācāraṃ tathaiva ca .


varṇāśramavirodhī ya śiṣṭaśāstravirodhakaḥ ..70..

eṣa mārgo hi niradhitiryagyonau ca kāraṇam .


tiryagyonigatañcaiva kāraṇaṃ sa nirucyate ..71..

vividhā yātanā sthāne tiryagyonau ca ṣaḍvidhe .


kāraṇe viṣaye caiva pratighātastu sarvaśaḥ ..72..

anaiśvaryyantu tatsarvaṃ pratighātātmakaṃ smṛtam .


ityeṣā tāmasī vṛttirbhūtādīnāṃ caturvidhā ..73..

sattvasthamātrakaṃ cittaṃ yathā sattvapradarśanāt .


tattvānāñca tathā tattvaṃ dṛṣṭvā vai tattvadarśanāt ..74..

sattvakṣetrajñanānātvametajjñānārthadarśanam .
nānātvadarśanaṃ jñānaṃ jñānādvai yogamucyate ..75..

tena baddhasya vai bandho mokṣo muktasya tena ca .


saṃsāre vinivṛtte tu mukto liṅgena mucyate ..76..

niḥsambandho hyacaitanyaḥ svātmanyevāvatiṣṭhate .


svātmavyavasthitaścāpi virūpākhyena likhyate ..77..

ityetallakṣaṇaṃ proktaṃ samāsājjñānamokṣayoḥ .


sa cāpi trividhaḥ prokto mokṣo vai tattvadarśibhiḥ ..78..

pūrvaṃ viyogo jñānena dvitīyo rāgasaṃkṣayāt .


liṅgābhāvāttu kaivalyaṃ kaivalyāttu nirañjanam ..79..

nirañjanatvācchuddhastu tato netā na vidyate .


tṛṣṇākṣayāttṛtīyastu vyākhyātaṃ mokṣakāraṇam ..80..

nimittamapratīghāte iṣṭaśabdādilakṣaṇe .
aṣṭāvetāni rūpāṇi prākṛtāni yathākramam ..81..

kṣetrajñeṣvavasajyante guṇamātrātmakāni tu .
ata ūrddhvaṃ pravakṣyāmi vairāgyaṃ doṣadarśanāt ..82..

divye ca mānuṣe caiva viṣaye pañcalakṣaṇe .


apradveṣo'nabhiṣvaṅgaḥ karttavyo doṣadarśanāt ..83..

tāpaprītiviṣādānāṃ kāryyantu parivarjanam .


evaṃ vairāgyamāsthāya śarīrī nirmamo bhavet ..84..

anityamaśivaṃ duḥkhamiti buddhyānucintya ca .


viśuddhaṃ kāryyakaraṇaṃ satvābhyeti ta(ca?)rāntu yaḥ ..85..
paripakvakaṣāyo hi kṛtsnāndoṣānprapaśyati .
tataḥ prayāṇakāle hi doṣairnaimittikaistathā ..86..

ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ .


saśarīramupāśritya kṛtsnāndoṣānruṇaddhi vai ..87..

prāṇasthānāni bhindanhi chindanmarmāṇyatītya ca .


śaityātprakupito vāyurūrddhvantu kramate tataḥ ..88..

sa cāyaṃ sarvabhūtānāṃ prāṇasthāneṣvavasthitaḥ .


samāsātsaṃvṛte jñāne saṃvṛteṣu ca karmmasu ..89..

sa jīvo'nabhyadhiṣṭhānaḥ karmmabhi- svaiḥ purākṛtaiḥ .


aṣṭāṅgaprāṇavṛttīrvai sa vicyāvayate punaḥ ..90..

śarīraṃ prajahaṃso vai nirucchvāsastato bhavet .


evaṃ prāṇaiḥ parityakto mṛta ityabhidhīyate ..91..

yatheha loke khadyotaṃ nīyamānamitastataḥ .


rañjanaṃ tadvadhe yattu netā netā na vidyate ..92..

tṛṣṇākṣayastṛtīyastu vyākhyātaṃ mokṣalakṣaṇam .


śabdādye viṣaye doṣaviṣaye pañcalakṣaṇe ..93..

apradveṣo'nabhiṣvaṅgaḥ prītitāpavivarjanam .
vairāgyakāraṇaṃ hyete prakṛtīnāṃ layasya ca ..94..

aṣṭau prakṛtayo jñeyāḥ pūrvoktā vai yathākramam .


avyaktādyāstu vijñeyā bhūtāntāḥ prakṛterlayāḥ ..95..

varṇāśramācārayuktāḥ śiṣṭāḥ śāstrāvirodhinaḥ .


varṇāśramāṇāṃ dharmmo'yaṃ devasthāneṣu kāraṇam ..96..

brahmādīni piśācāntānyaṣṭau sthānāni devatā .


aiśvaryyamaṇimādyaṃ hi kāraṇaṃ hyaṣṭalakṣaṇam ..97..

nimittamapratīghāta iṣṭe śabdādilakṣaṇe .


aṣṭāvetāni rūpāṇi prākṛtāni yathākramam ..98..

kṣetrajñeṣvanusajyante gaṇamātrātmakāni tu .
prāvṛṭkāle pṛthaktvena paśyantīha na cakṣuṣā ..99..

paśyantyevaṃvidhaṃ siddhā jīvaṃ divyena cakṣuṣā .


śvāviti śvānapānaśca yonīḥ praviśatastathā ..100.. 102.100

tiryagūrddhvamadhastācca dhāvato'pi yathākramam .


jīvaprāṇāstathā liṅgaṃ kāraṇañca catuṣṭayam ..101..

paryyāyavācakaiḥ śabdairekārthaiḥ so'bhilikhyate .


vyaktāvyakte pramāṇo'yaṃ sa vai rūpaṃ tu kṛtsnaśaḥ ..102..
avyaktānta gṛhītaṃ ca kṣetrajñādhiṣṭhitañca yat .
evaṃ jñātvā śucirbhūttvā jñānādvai vipramucyate ..103..

naṣṭañcaiva yathā tattvaṃ tattvānāṃ tattvadarśanam .


yatheṣṭaṃ pariniryyāti bhinne dehe sunirvṛte ..104..

bhidyate karaṇañcāpi hyavyaktājñāninastataḥ .


mukto guṇaśarīreṇa prāṇādyena tu sarvaśaḥ ..105..

nānyaccharīramādatte dagdhe bīje yathāṅkuraḥ .


jīvikaḥ sarvasaṃsārādbījaśārīramānasaḥ ..106..

jñānāccaturddaśācchuddhaḥ prakṛtiṃ so'nuvarttate .


prakṛtiṃ satyamityāhurvikāro'nṛtamucyate ..107..

tatsadbhāvo'nṛtaṃ jñeyaṃ sadbhāvaḥ satyamucyate .


anāmarūpakṣetrajñanāmarūpaṃ pracakṣate ..108..

yasmātkṣetraṃ vijānāti tasmātkṣetrajña ucyate .


kṣetrapratyayato yasmātkṣetrajñaḥ śubha ucyate ..109..

kṣetrajñaḥ smaryyate tasmātkṣetraṃ tajjñairvibhāṣyate .


kṣetratvapratyayaṃ dṛṣṭaṃ kṣetrajñaḥ pratyayī sadā ..110..

kṣayaṇāt karaṇāccaiva kṣatatrāṇāttathaiva ca .


bhojyatvādviṣayatvācca kṣetraṃ kṣetravido viduḥ ..111..

mahadādyaṃ viśeṣāntaṃ savairūpyaṃ vilakṣaṇam .


vikāralakṣaṇaṃ tadvai sākṣarakṣarameva ca ..112..

tameva ca vikārantu yasmādvai kṣarate punaḥ .


tasmācca kāraṇāccaiva kṣaramityabhidhīyate ..113..

sukhaduḥkhamohabhāvā bhojyamityabhidhīyate .
acetatvāddhi viṣayastaddhi dharmmavibhuḥ smṛtaḥ ..114..

na kṣīyate na kṣarati vikāraprasṛtantu tat .


akṣaraṃ tena cāpyuktamakṣīṇatvāttathaiva ca ..115..

yasmātpuryyanuśete ca tasmātpuruṣa ucyate .


purapratyayiko yasmātpuruṣetyabhidhīyate ..116..

puruṣaṃ kathayasvātha kathantajjñairvibhāṣyate .


śuddho nirañjanābhāso jñānājñānavivarjitaḥ ..117..

asti nāstīti so'nyo vā baddho mukto gataḥ sthitaḥ .


nairhetikāntanirddeśyasūktastasminna vidyate ..118..

śuddhatvānna tu deśyo vai hṛṣṭatvātsamadarśanaḥ .


ātmapratyayakārī sāranūnañcāpi hetukam .
bhāvagrāhyamanumānyaṃ cintayanna pramuhyate ..119..
yadā paśyati jñātāraṃ śāntārthaṃ darśanātmakam .
dṛśyādṛśyeṣu nirddeśyaṃ tadā taduddharaṃ varam ..120..

evaṃ jñātvā sa vijñātā tataḥ śāntiṃ niyacchati .


kāryye ca kāraṇe caiva buddhyādau bhautike tadā ..121..

saṃprayukto viyukto vā jīvato vā mṛtasya ca .


vijñātā na ca dṛśyeta pṛthaktveneha sarvvaśaḥ ..122..

svenātmānaṃ tamātmānaṃ kāraṇātmā niyacchati .


prakṛtau kāraṇe caiva svātmanyevopatiṣṭhati ..123..

asti nāstīti so'nyo vā ihāmutreti vā punaḥ .


ekatvaṃ vā pṛthaktvaṃ vā kṣetrajña puruṣeti vā ..124..

ātmavān sa nirātmā vā cetano'cetano'pi vā .


karttā vā so'pyakarttā vā bhoktā vā bhojyameva vā ..125..

yajjñātvā na nivarttante kṣetrajñe tu nirañjane .


avācyaṃ tadanākhyānādagrāhyatvādahetuni ..126..

apratarkyamacintyatvādavāpyatvācca sarvaśaḥ .
nābhilimpati tattattvaṃ samprāpya manasā saha ..127..

kṣetrajñe nirguṇe śuddhe śānte kṣīṇe nirañjane .


vyapetasukhaduḥkhe ca niruddhe śāntimāgate ..128..

nirātmake punastasminvācyāvācyo na vidyate .


etau saṃhāravistārau vyaktāvyaktau tataḥ punaḥ ..129..

sṛjate grasate caiva grastaḥ paryavatiṣṭhate .


kṣetrajñādhiṣṭhitaṃ sarvaṃ punaḥ sarvaṃ pravarttate ..130..

adhiṣṭhānapravṛttena tasya te buddhipūrvakam .


sādharmyavaidharmakṛtasaṃyogo vidhitastayoḥ .
anādimān sa saṃyogo mahāpuruṣajaḥ smṛtaḥ ..131..

yāvacca sargapratisargakālastāvacca tiṣṭhati susannirudhya .


pūrvaṃ hitavye tadabuddhipūrvaṃ pravarttate tatpuruṣārthameva ..132..

eṣā nisargapratisargapūrvaṃ pradhānikī ceśvarakāritā ca .


anādyanantā hyabhimānapūrvakaṃ vitrāsayantī jagadabhyupaiti ..133..

ityeṣa prākṛtaḥ sargastṛtīyo hetulakṣaṇaḥ .


ukto hyasmiṃstadātyantaṃ kavibhistatpramucyate ..134..

ityeṣa pratisargo vastrividhaḥ kīrttito mayā .


vistareṇānupūrvyā ca bhūyaḥ kiṃ varttayāmyaham ..135.. 102.135

iti śrīmahāpurāṇe vāyuprokte catvāriṃśo'dhyāyaḥ ..40..


ānandāśrama saṃskaraṇe 102 adhyāyaḥ

..103..

atha sṛṣṭivarṇanaṃ

ṛṣaya ūcuḥ .
sūta sumahadākhyānaṃ bhavatā parikīrtitam .
prajānāṃ manubhiḥ sārddhaṃ devānāmṛṣibhiḥ saha ..1..

pitṛgandharvabhūtānāṃ piśācoragarakṣasām .
daityānāṃ dānavānāṃ ca yakṣāṇāmeva pakṣiṇām ..2..

atyadbhutāni karmmāṇi vidhimāndharmmaniścayaḥ .


vicitrāśca kathāyogā janma cāgryamanuttamam ..3..

tatkathyamānamasmākaṃ bhavatā ślakṣṇayā girā .


manaḥkarṇasukhaṃ saute prīṇātyābhūtasambhavam ..4..

evamārādhya te sūtaṃ satkṛtya ca maharṣayaḥ .


papracchuḥ satriṇaḥ sarve punaḥ sargapravarttanam ..5..

kathaṃ sūta mahāprājña punaḥ sargaḥ prapatsyate .


bandheṣu sampralīneṣu guṇasāmye tamomaye ..6..

vikāreṣvavisṛṣṭeṣu hyavyakte cātmani sthite .


apravṛttau brahmaṇastu mahāsāyujyagaistadā .
kathaṃ prapatsyate sargastannaḥ prabrūhi pṛcchatām ..7..

evamuktastataḥ sūtastadāsau lomaharṣaṇaḥ .


vyākhyātumupacakrāma punaḥ sargapravarttanam ..8..

ahaṃ vo varttayiṣyāmi yathā sargaḥ prapatsyate .


pūrvavatsa tu vijñeyaḥ samāsāttaṃ nibodhata ..9..

dṛṣṭaṃ caivānumeyañca tarkaṃ vakṣyāmi yuktitaḥ .


tasmādvāco nivarttante hyaprāpya manasā saha ..10..

avyaktavat parokṣatvādgrahaṇaṃ daddurāsadam .


vikāraiḥ pratisaṃdṛṣṭe guṇasāmye nivarttate ..11..

pradhānaṃ puruṣāṇāñca sādharmmyeṇaiva tiṣṭhati .


dharmmādharmmau pralīyete avyaktau prāṇināṃ sadā ..12..

sattvamātrātmako dharmmo guṇasattve pratiṣṭhitaḥ .


tamomātrātmako'dharmmo guṇe tamasi tiṣṭhati ..13..
āvibhāgavatāvetau guṇasāmyasthitāvubhau .
sarvakāryye buddhipūrvaṃ pradhānasya prapatsyate ..14..

abuddhipūrvaṃ kṣetrajña adhiṣṭhāsyati tān guṇān .


evaṃ tānabhimānena prapatsyeta purastadā ..15..

yadā pravarttitavyantu kṣetrakṣetrajñayorddhvayoḥ .


bhojyabhoktṛtvasambandhaṃ prapatsyete yutāvubhau ..16..

tasmāccharaṇamavyaktaṃ sāmye sthitvā guṇātmakān .


kṣetrajñādhiṣṭhitaṃ tacca vaiṣamyaṃ bhajate tu tat ..17..

tataḥ prapatsyate vyaktaṃ kṣetrakṣetrajñayordvayoḥ .


kṣetrajñādhiṣṭhitaṃ sattvaṃ vikāraṃ janayiṣyati ..18..

mahadādyaṃ viśeṣāntaṃ caturviṃśaguṇātmakam .


kṣetrajñasya pradhānasya puruṣasya prapatsyate ..19..

brahmāṇḍe prathamaḥ so'tha bhavitā ceśvaraḥpunaḥ .


tato jñeyasya kṛtsnasya sarvabhūtapatiḥ śivaḥ ..20..

īśvaraḥ sarvvamuktānāṃ brahmā brahmamayo mahān .


ādidevaḥ pradhānasyānugrahāya pravakṣyate ..21..

anādyau svayamutpannāvubhau sūkṣmau tu tau smṛtau .


anādisaṃyogayutau sarvakṣetrajñameva ca ..22..

abuddhipūrvakaṃ yuktau maśakau tu varau tadā .


apratyayamanādyaṃ ca sthitāvudakamapsyaśaḥ ..23..

pravṛtte pūrvataḥ pūrvaṃ punaḥ sarge prapatsyate .


ajñāguṇaiḥ pravarttante rajaḥsattvatamātmakam ..24..

pravṛttikāle rajasābhipannamahattvabhūtādiviśeṣyatāñca .
viśeṣatāṃ cendriyatāñca yānti guṇāvasāne patibhirmanuṣyāḥ ..25..

satyābhidhyāyinastasya dhyāyinaḥ sannimittakam .


rajaḥsattvatamā vyaktā vidharmmāṇaḥ parasparam ..26..

ādyante saṃprapatsyante kṣetratajjñāstu sarvaśaḥ .


saṃsiddhakāryyakaraṇā utpadyante'bhimāninaḥ ..27..

sarve satvāḥ prapadyante hyavyaktātpūrvameva ca .


prasūte yā ca suvahāḥ sādhikāścāpyasādhikā ..28..

saṃsarantastu te sarve sthānaprakaraṇaiḥ saha .


kāryyāṇi pratipatsyante utpadyante punaḥ punaḥ ..29..

guṇamātrātmakāścaiva dharmmādharmmau parasparam .


ārapsantīha cānyonyaṃ vareṇānugraheṇa ca ..30..
sarve tulyāḥ prasṛṣṭārthaṃ sargādau yānti vikriyām .
guṇāstatpratidhāvante tasmāttattasya rocate ..31..

guṇāste yāni sarvāṇi prāk dṛṣṭeḥ pratipedire .


tānyeva pratipadyante sṛṣṭamānāḥ punaḥ punaḥ ..32..

hiṃsrāhiṃsre mṛdukrūre dharmmādharmmāvṛtānṛte .


tadbhāvitāḥ prapadyante tasmāttattasya rocate ..33..

mahābhūteṣu nānātvamindriyārtheṣu mūrttiṣu .


viprayogāśca bhūtānāṃ guṇebhyaḥ saṃpravarttate ..34..

ityeṣa vo mayā khyātaḥ punaḥ sargaḥ samāsataḥ .


samāsādeva vakṣyāmi brahmaṇo'tha samudbhavam ..35..

avyaktātkāraṇāttasmānnityātsadasadātmakāt .
pradhāna puruṣābhyāntu jāyate ca maheśvaraḥ ..36..

sa punaḥ sambhāvayitā jāyate brahmasaṃjñitaḥ .


sṛjate sa punarlokānabhimānaguṇātmakān ..37..

ahaṅkārastu mahatastasmādbhūtāni cātmanaḥ .


yugapat sampravarttante bhūtānyevendriyāṇi ca .
bhūtabhedāśca bhūtebhya iti sargaḥ pravarttate ..38..

vistarāvayavasteṣāṃ yathāprajñaṃ yathāśrutam .


kīrttitaṃ vo yathāpūrvaṃ tathaivābhyupadhāryyatām ..39..

etacchrutvā naimiṣeyāstadānīṃ lokotpattiṃ saṃsthitiṃ ca vyayañca .


tasmin satre'vabhṛthaṃ prāpya śuddhāḥ puṇyaṃ lokamṛṣayaḥ prāpnuvanti ..40..

yathā yūyaṃ vidhivaddevatādīniṣṭvā caivāvabhṛthaṃ prāpya śuddhāḥ .


tyaktvā dehānāyuṣo'nte kṛtārthānpuṇyām̐ llokānprāpya yatheṣṭaṃ cariṣyatha ..41..

ete te naimiṣeyā vai iṣṭvā sṛṣṭvā ca vai tadā .


jagmuścāvabhṛthasnātāḥ svargaṃ sarve tu satriṇaḥ ..42..

viprāstathā yūyamapi ceṣṭvā bahuvidhairmakhaiḥ .


āyuṣo'nte tataḥ svargaṃ gantāraḥ stha dvijottamāḥ ..43..

prakriyā prathame pāde kathāvastuparigrahaḥ .


anuṣaṅga upodghāta upasaṃhāra eva ca ..44..

evametaccatuṣpādaṃ purāṇaṃ lokasammatam .


uvāca bhagavān sākṣādvāyurlokahite rataḥ ..45..

naimiṣe satramāsādya munibhyo munisattamāḥ .


tatprasādādasaṃdigdhaṃ bhūtotpatti layāni ca ..46..

prādhānikīmimāṃ sṛṣṭiṃ tathaiveśvarakāritām .


samyagviditvā medhāvī na mohamadhigacchati ..47..
idaṃ yo brāhmaṇo vidvānitihāsaṃ purātanam .
śṛṇuyācchrāvayedvāpi tathādhyāpayate'pi ca ..48..

sthāneṣu sa mahendrasya modate śāśvatīḥ samāḥ .


brahmasāyujyago bhūtvā brahmaṇā saha mokṣyate ..49..

teṣāṃ kīrttimatāṃ kīrttiṃ prajeśānāṃ mahātmanām .


prathayanpṛthivīśānāṃ brahmabhūyāya gacchati ..50..

dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ vedaiśca sammatam .


kṛṣṇadvaipāyanenoktaṃ purāṇaṃ brahmavādinā ..51..

manvantareśvarāṇāṃ ca yaḥ kīrttiṃ prathayedimām .


devatānāmṛṣīṇāñca bhūridraviṇatejasām .
sa sarvairmucyate pāpaiḥ puṇyañca mahadāpnuyāt ..52..

yaścedaṃ śrāvayedvidvānsadā parvaṇi parvaṇi .


dhūtapāpmā jitasvargo brahmabhūyāya kalpate ..53..

yaścedaṃ śrāvayecchrāddhe brāhmaṇānpādamantataḥ .


akṣayaṃ sārvakāmīyaṃ pitṝṃstaccopatiṣṭhati ..54..

yasmātpurā hyanantīdaṃ purāṇaṃ tena cocyate .


niruktamasya yo veda sarvapāpaiḥ pramucyate ..55..

tathaiva triṣu varṇeṣu ye manuṣyāḥ pradhānataḥ .


itihāsamimaṃ śrutvā dharmāya vidadhe matim ..56..

yāvantyasya śarīreṣu romakūpāṇi sarvaśaḥ .


tāvatkoṭi sahasrāṇi varṣāṇāṃ divi modate .
brahmasāyujyago bhūtvā daivataiḥ saha modate ..57..

sarvvapāpaharaṃ puṇyaṃ pavitrañca yaśasvi ca .


brahmā dadau śāstramidaṃ purāṇaṃ mātariśvane ..58..

tasmāccośanasā prāptaṃ tasmāccāpi bṛhaspatiḥ .


bṛhaspatistu provāca savitre tadanantaram ..59..

savitā mṛtyave prāha mṛtyuścendrāya vai punaḥ .


indraścāpi vasiṣṭhāya so'pi sārasvatāya ca ..60..

sārasvatastridhāmne ca tridhāmā ca śaradvate .


śaradvatastriviṣṭāya so'ntarikṣāya dattavān ..61..

varṣiṇe cāntarikṣo vai so'pi trayyāruṇāya ca .


trayyāruṇo dhanañjaye sa ca prādātkṛtañjaye ..62..

kṛtañjayāttṛṇañjayo bharadvājāya so'pyatha .


gautamāya bharadvājaḥ so'pi niryyantare punaḥ ..63..
niryantarastu provāca tathā vājaśravāya ca .
sa dadau somaśuṣmāya sa dadau tṛṇabindave ..64..

tṛṇabindustu dakṣāya dakṣaḥ provāca śaktaye .


śakteḥ parāśaraścāpi garbhasthaḥ śrutavānidam ..65..

parāśarājjātukarṇastasmāddvaipāyanaḥ prabhuḥ .
dvaipāyanātpunaścāpi mayā prāptaṃ dvijottamāḥ ..66..

śāṃśapāyana uvāca .
mayā vai tatpunaḥ proktaṃ putrāyāmitabuddhaye .
ityeva vācā brahmādiguruṇā samudāhṛtā ..67..

namaskāryyāśca guravaḥ prayatnena manīṣibhiḥ .


dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ sarvārthasādhakam ..68..

pāpaghnaṃ niyamenedaṃ śrotavyaṃ brāhmaṇaiḥ sadā .


nāśucau nāpi pāpāya nāpyasaṃvatsaroṣite ..69..

nāśraddadhānāviduṣe nāputrāya kathañcana .


nāhitāya pradātavyaṃ pavitramidamuttamam ..70..

avyaktaṃ vai yasya yoniṃ vadanti vyaktaṃ dehaṃ kālamantargatañca .


vahniṃ vaktraṃ candrasūryyau ca netre diśaḥ śrotre ghrāṇamāhuśca vāyum ..71..

vāco vedāṃścāntarikṣaṃ śarīraṃ kṣitiṃ pādau tārakā romakūpān .


sarvāṇi cāṅgāni tathaiva tāni vidyāssarvā yasya pucchaṃ vadanti ..72..

taṃ devadevaṃ jananaṃ janānāṃ sarvveṣu lokeṣu pratiṣṭhitañca .


varaṃ varāṇāṃ varadaṃ maheśvaraṃ brahmāṇamādiṃ prayato namasye ..73..

iti śrī mahāpurāṇe vāyuprokte sṛṣṭivarṇanaṃ nāma ekacatvāriṃśo'dhyāyaḥ ..41..

(ānandāśrama vāyupurāṇasya 103 adhyāyaḥ)

..104..

vyāsasaṃśayāpanodanam

sūta sūta mahābhāga tvayā bhagavatā satā .


vyāsaprasādādhigata śāstrambodhanena ca ..1.. 104

aṣṭādaśa purāṇāni setihāsāni cānagha .


upakramopasaṃhāra vidhinoktāni kṛtsnaśaḥ ..2..

caturdaśasahasraṃ ca mātsyaṃ proktamatisphuṭam .


tatsaṃkhyakaṃ bhaviṣyañca proktaṃ pañcaśatādhikam ..3..

mārkaṇḍeyaṃ mahāramyaṃ proktaṃ navasahasrakam .


kathitaṃ brahmavaivarttamaṣṭādaśasahsrakam ..4..
śatottarañca brahmāṇḍaṃ sūryasaṃkhyāsahasrakam .
atha bhāgavataṃ divyamaṣṭādaśasahasrakam ..5..

sahasrāṇi daśaivoktaṃ purāṇaṃ brahmanāmakam .


ayutaślokaghaṭitaṃ purāṇaṃ vāmanābhidham ..6..

tathaivāyuta saṃkhyātaṃ ṣaṭśatādhimādikam .


trayoviṃśatisāhasramanilaṃ tadgataṃ śubham ..7..

trayoviṃśatisāhasraṃ nāradīyamudāhṛtam .
ekonaviṃśasāhsraṃ vainateyamudāhṛtam ..8..

sahasrapañcapañcāśatproktaṃ pādmaṃ suvistaram .


saptadaśasahasrantu kūrmaṃ proktaṃ manoharam ..9..

caturviṃśati sāhasraṃ saukaraṃ paramādbhutam .


ekāśītisahasrāṇi skāndamuktaṃ suvistṛtam ..10..

evamaṣṭādaśoktāni purāṇāni bṛhanti ca .


purāṇeṣveṣu bahavo dharmāste vinirūpitāḥ ..11..

rāgiṇāñca virāgāṇāṃ yatīnāṃ brahmacāriṇām .


gṛhasthānāṃ vanasthānāṃ strīśūdrāṇāṃ viśeṣataḥ ..12..

brāhmaṇakṣatriyaviśāṃ ye ca saṅkarajātayaḥ .
gaṅgādyā yā mahānadyo yajñavratatapāṃsi ca ..13..

anekavidhadānāni yamāśca niyamaiḥ saha .


yogadharmā bahuvidhāḥ sāṃkhyā bhāgavatāstathā ..14..

bhaktimārgā jñānamārgā vairāgyānilanīrajāḥ .


upāsanavidhiścoktaḥ karmasaṃśuddhicetasām ..15..

brāhmaṃ śaivaṃ vaiṣṇavaṃ ca sauraṃ śāktaṃ tathārhatam .


ṣaḍdarśanāni coktāni svabhāvaniyatāni ..16..

etadanyacca vividhaṃ purāṇeṣu nirūpitam .


ataḥ paraṃ kimapyasti na vā boddhavyamuttamam ..17..

na jñāyeta yadi vyāso gopayedatha vā bhavān .


atra naḥ saṃśayaṃ chindhi pūrṇaḥ paurāṇiko yataḥ ..18..

sūta uvāca .
śṛṇu śaunaka vakṣyāmi praśnamenaṃ sudurlabham .
atigopyataraṃ divyamanākhyeyaṃ pracakṣate ..19..

parāśarasuto vyāsaḥ kṛtvā paurāṇikīṃ kathām .


sarvavedārthaghaṭitāṃ cintayāmāsa cetasi ..20..

varṇāśramavatāṃ dharmo mayā samyagudāhṛtaḥ .


muktimārgā bahuvidhā uktā vedāvirodhataḥ ..21..
jīveśvarabrahmabhedo nirastaḥ sūtranirṇaye .
nirūpitaṃ paraṃ brahma śrutiyuktavicārataḥ ..22..

akṣaraṃ paramaṃ brahma paramātmā paraṃ padam .


yadarthaṃ brahmacaryādi vānaprastha yativratam ..23..

ācaranti mahāprājñā dhāraṇāñca pṛthagvidhām .


āsanaṃ prāṇarodhaśca pratyāhāraśca dhāraṇā ..24..

dhyānaṃ samādhiretāni yamaiśca niyamaiḥ saha .


aṣṭāṅgāni yadarthañca caranti munipuṅgavāḥ ..25..

yadarthaṃ karma kurvanti vedājñāmātratatparāḥ .


parārpaṇadhiyā samyag niṣkāmāḥ kalilojjhitāḥ ..26..

yajjñaptaye nirākarttuṃ pāpācaraṇamātmanaḥ .


gaṅgāditīrthacaryāṇi niṣevante śucivratāḥ ..27..

tadbrahma paramaṃ śuddhamanādyantamanāmayam .


nityaṃ sarvagataṃ sthāṇu kūṭasthaṃ kūṭavarjitam ..28..

sarvendriyacarābhāsaṃ prākṛtendriyavarjitam .
dikkālādyanavacchinnaṃ nityaṃ cinmātramavyayam ..29..

adhyāstaṃ sarpavadyatra viśvametatprakāśate .


viśvasminnapi cānveti nirvikāraśca rajjuvat ..30..

samyagvicāritaṃ yadvatphenormibudbudodakam .
tathā vicāritaṃ brahma viśvasmānna pṛthagbhavet ..31..

sarvaṃ brahmaiva nānātvaṃ nāstīti nigamā jaguḥ .


yasmādbhavanti brahmāṇḍakoṭayo na bhavanti ca ..32..

yadunmeṣanimeṣābhyāṃ jagatāṃ pralayodayau .


bhavetāṃ yā parā śaktiryadādhāratayā sthitā ..33..

yasminnidaṃ yataścedaṃ yenedaṃ yadidaṃ smṛtam .


yadajñānājjagadbhāti yasminjñāte jaganna hi ..34..

asatyaṃ yajjaḍaṃ duḥkhamavastviti nirūpitam .


viparītamato yadvai saccidānandamūrttikam ..35..

jīve jāgrati viśvākhyaṃ svapne yattaijasaṃ smṛtam .


suṣuptau prājñasaṃjñaṃ tatsarvāvasthāsu saṃsmṛtam ..36..

yaccakṣuṣāṃ cakṣuratha śrotrāṇāṃ śrotramasti ca .


tvak tvacāṃ rasanaṃ tasya prāṇaṃ prāṇasya yadviduḥ ..37..

buddhirjñānena ca prāṇāḥ kriyāśaktyā nirantaram .


yanneśire samabhyetuṃ jñātuṃ ca paramārthataḥ ..38..
rajjāvahirmarau vāri nīlimā gagane yathā .
asadviśvamidaṃ bhāti yasminnajñānakalpitam ..39..

ghaṭāvacchinna evāyaṃ mahākāśo vibhidyate .


kāryopādhiparicchinnaṃ tadvadyajjīvasaṃjñikam ..40..

māyayā citrakāriṇyā vicitraguṇaśīlayā .


brahmāṇḍaṃ citramatulaṃ yasmin bhittāvivārpitam ..41..

dhāvato'nyānatikrāntaṃ vadato vāgagocaram .


vedavedāntasiddhāntairvinirṇītaṃ tadakṣaram ..42..

akṣarānna paraṃ kiñcitsā kāṣṭhā sā parā gatiḥ .


ityevaṃ śrūyate vede bahudhāpi vicārite ..43..

akṣarasyātmanaścāpi svātmarūpatayā sthitam .


paramānandasandoharūpamānandavigraham ..44..

līlāvilāsarasikaṃ ballavīyūthamadhyagam .
śikhipicchakirīṭena bhāsvadratnacitena ca ..45..

ullasadvidyudāṭopakuṇlābhyāṃ virājitam .
karṇopāntacarannetra khañjarīṭamanoharam ..46..

kuñjakuñjapriyāvṛnda vilāsaratilampaṭam .
pītāmbaradharaṃ divyaṃ candalālepamaṇḍitam ..47..

adharāmṛta saṃsiktaveṇunādena vallavīḥ . mohayantañcidānandamanaṅgamadabhañjanam ..48..

koṭikāmakalāpūrṇaṃ koṭicandrāṃśunirmalam . trirekhakaṇṭhavilasadratnaguñjāmṛgākulam ..49..

yamunāpuline tuṅge tamālavanakānane .


kadambacampakāśokapārijātamanohare ..50..

śikhipārāvataśukapikakolāhalākule .
nirodhārthaṃ gavāmeva dhāvamānamitastataḥ ..51..

rādhāvilāsarasikaṃ kṛṣṇākhyaṃ puruṣaṃ param .


śrutavānasmi vedebhyo yatastadgocaro'bhavat ..52..

evaṃ brahmaṇi cinmātre nirguṇe bhedavarjite .


golokasaṃjñike kṛṣṇo dīvyatīti śrutaṃ mayā ..53..

nātaḥ parataraṃ kiñcinnigamāgamayorapi .


tathāpi nigamo vakti hyakṣarāt parataḥ paraḥ ..54..

golokavāsī bhagavānakṣarātpara ucyate .


tasmādapi paraḥ ko'sau gīyate śrutibhiḥ sadā ..55..

uddiṣṭo veda vacanairviśeṣo jñāyate katham .


śrutervārtho'nyathā bodhyaḥ paratastvakṣarāditi ..56..
śrutyarthe saṃśayāpanno vyāsaḥ satyavatīsutaḥ .
vicārayāsamāsa ciraṃ na prapede yathātatham ..57..

sūta uvāca .
vicārayannapi munirnāpa vedārthaniścayam .
vedo nārāyaṇaḥ sākṣādyatra muhyanti sūrayaḥ ..58..

tathāpi mahatīmārttiṃ satāṃ hṛdayatāpinīm .


punarvicārayāmāsa kaṃ vrajāmi karomi kim ..59..

paśyāmi na jagatyasminsarvajñaṃ sarvadarśanam .


ajñātvā'nyatamaṃ loke sandehavinivarttakam ..60..

meroḥ kuhariṇīṃ gatvā cacāra paramaṃ tapaḥ .


yatra kārttasvarasphūrjajjyotsnājālairnirantaram ..61..

sadā prabādhate viṣvaktamaḥstomaṃ dṛśantudam .


cakāste yatra paramaṃ kāntāramatisundaram ..62..

nānādrumalatākuñja kūjatpakṣinināditam .
kṣutpipāsābhayakrodhatāpaglānivivarjitam ..63..

jalāśayairbahuvidhaiḥ padminīkhaṇḍamaṇḍitaiḥ .
jātarūpaśilānaddhataṭasañcārapakṣibhiḥ ..64..

yuktamambhojapavanaiḥ sevyamānaṃ samantataḥ .


śivairadhyāsitambhāvairhiṃsraiḥ sattvaiḥ samujjhitam ..65..

nirjanaṃ divyalatikāpriyakhaṇḍavirājitam .
śukaiḥ pārāvatairhṛdyairunmadanmattakokilam ..66..

utpatatpadmarajasāṃ paṭalāmodadiṅmukham .
tatrāpi kāñcinī divyā guhā paramaśobhanā ..67..

tāṃ praviśya jitāhāro jitacitto jitāsanaḥ .


sasmāra vedāṃścaturastadekāgramanā muniḥ ..68..

trayī jagāma śaradāṃ śatasya smarato'sya hi .


prādurāsaṃstato vedāścatvāraścārudarśanāḥ ..69..

sphuratpadmapalāśākṣā jaṭāmukuṭadhāriṇaḥ .
kuśamuṣṭikarāmbhojā mṛgatvaṅmaṇḍitāṃsakāḥ ..70..

svaraiḥ ṣoḍaśabhiḥ klṛpta vadanāḥ praṇavāntarāḥ .


kacavargodbhavairvairṇaiḥ pañcāvayavapāṇayaḥ ..71..

pavargadakṣacaraṇā vāmapādāstavargataḥ .
ātarantyantavarṇāśca yeṣāṃ kukṣidvayātmakau ..72..

nābhinidrāḥ kāntapṛṣṭhā modarā yaralavotkacāḥ .


agnidakṣāṃśarucirā dharāgrīvābhṛtāṃsakāḥ ..73..
antasthasandhisaṃsthānā vaikharīvāgvijṛmbhitāḥ .
apaśyanmathurāmeṣāṃ hṛdayāmbhojakalpitām ..74..

harerbhavagavataḥ sākṣādāvirbhāvasthalī hi sā .
kāśīmaśyadbhrūmadhye māyāmādhārasaṃsthitām ..75..

liṅgadeśe tataḥ kāñcīmavantīṃ nābhimaṇḍale .


kaṇṭhasthāṃ dvārakāmeṣāṃ prayāgaṃ prāṇagaṃ tathā ..76..

savyāpasavyayosteṣāṃ gaṅgā'pi yamunā nadī .


madhye sarasvatī sākṣādgayākṣetraṃ tathānane ..77..

hanugrīvāmadhyagataṃ prabhāsakṣetramuttamam .
badaryyāśramameteteṣāṃ brahmarandhre dadarśa ha ..78..

pauṇḍravardhananepālapīṭhaṃ nayanayoryuge .
pīṭhaṃ pūrṇagiriṃnāma lalāṭe samadṛśyata ..79..

kaṇṭhe ca mathurāpīṭhaṃ kāñcīpīṭhaṃ kaṭisthitam .


jālandharaṃ tathā pīṭhaṃ stanadeśeṣvadṛśyata ..80..

bhṛgupīṭhaṃ karṇadeśe hyayodhyāṃ nāsikāpuṭe .


brahmarandhre sthitaṃ brāhmyaṃ śaivaṃ sīmantasīmani ..81..

śāktaṃ jihvāgradhiṣaṇaṃ vaiṣṇavaṃ hṛdayāmbuje .


sauraṃ cakṣuḥpradeśasthaṃ bauddhañchāyāsu saṅgatam ..82..

sautrāmaṇiṃ kaṇṭhadeśe paśubandhamathorasi .


vājapeyaṃ kaṭitaṭe hyagnihotraṃ tathānane ..83..

aśvamedhaṃ kaṭitaṭe naramedhamathodare .


rājasūyaṃ śirodeśe āvasathyaṃ tathā'dhare ..84..

ūrddhvoṣṭhe dakṣiṇāgniñca gārhapatyaṃ mukhāntare .


havyaṃ śrutau mantrabhedāṃstathā romasvavasthitān .
bhṛtyairiva mahārājaṃ purāṇairnyāyamiśritaiḥ ..85..

saṃhitābhiśca tantraiśca pṛthakpṛthagupāsitān .


karmajñānopāsanābhirjanānugrahakārakān ..86..

dṛṣṭvā suvismitamanā muniḥ kṛṣṇo babhūva tān .


brahmatejomayāndivyāṃstapato'rkāniva cyutān .
jlato'gnīnivodarkānkoṭīndusamadarśanān ..87..

vavande sahasotthāya daṇḍavatpatito muniḥ .


kṛtārtho'haṃ kṛtārtho'haṃ kṛtārtho'hamitīrayan ..88..

adya me saphalaṃ janma adya me saphalaṃ manaḥ .


adya me saphalañcāyuryadbhavanto'kṣigocarāḥ ..89..
alaukikaṃ laukikañca yat kiñcidapi vidyate .
na tadvo'viditaṃ vedyaṃ bhūtaṃ bhavyaṃ bhavacca yat ..90..

na pravṛttiphalā yūyaṃ darśayanto'pi tānsadā .


yadṛcchākarasaṅkocavidhānāyeha rāgiṇām ..91..

prapañcasyāpi mithyātve brahmatve vā vidhītarau .


na mṛṣārāgaviṣayau tatsaṅkocavidhikṣayau ..92..

ato lokahitairnūnaṃ paramārthanirūpaṇe .


svoktāḥ svargādiviṣayāḥ naśvarā iti ninditāḥ ..93..

adhikārivibhedena karmajñānopadeśataḥ .
trātaṃ sarvaṃ jagannūnaṃ śabdabrahmātmamūrttibhiḥ ..94..

ato'haṃ praṣṭumicchāmi bhavantaścetkṛpālavaḥ .


karmaṇāṃ phalamādiṣṭaṃ sargaḥ kāmaikacetasām ..95..

īśārpitadhiyāṃ puṃsāṃ kṛtasyāpi ca karmaṇaḥ .


cittaśuddhistatojñānaṃ mokṣaśca tadanantaram ..96..

mokṣo brahmaikyamityevaṃ saccidānandameva yat .


sarvaṃ samāpyate tasminjñāte yaddhi kṛtākṛtam ..97..

yanniḥsaṅgaṃ cidākāśaṃ jñānarūpamasaṃvṛtam .


nirīhamacalaṃ śuddhamaguṇaṃ vyāpakaṃ smṛtam ..98..

vikāreṣu vinaśyatsu nirvikāraṃ na naśyati .


yathāndhatamasā vyāptalokasya ravirojasā ..99..

lohasyeva maṇistadvadaraṇiścānale yathā .


yadābhāsena sā sattāṃ pratipadya vijṛmbhate ..100..

jīveśvarādirūpeṇa viśvākāreṇa cāpyaho .


tasyāmapi pralīnāyāṃ kūṭasthañca yadekalam ..101..

bhavadbhirevaṃ nirṇītaṃ tattathaiva na saṃśayaḥ .


tathāpi mama jijñāsā varttate kevalaṃ hṛdi ..102..

ato'pi paramaṃ kiñcidvarttate kila vā na vā .


tadvadantu mahābhāgā bhavantastattvadarśanāḥ ..103..

yacchravaḥ phalameveha januṣo me kṛtārthatā .


evaṃ bruvantamanaghaṃ vyāsaṃ satyavatīsutam .
sādhu sādhviti saṅkīrtya pratyūcurnigamā vacaḥ ..104..

vedā ūcuḥ .
sādhu sādhu mahāprājñā viṣṇurātmā śarīriṇām .
ajo'pi janma sampadya lokānugramīhase ..105..
anyathā te na ghaṭate saṃsārakarmmabandhanam .
aspṛṣṭo māyayā devyā kadācijjñānagūhayā ..106..

bibharṣi svecchayā rūpaṃ svecchayaiva nigūhase .


asmatsammata evārtho bhavatā sampradarśitaḥ ..107..

purāṇeṣvitihāseṣu sūtreṣvapi ca naikadhā .


akṣaraṃ brahama paramaṃ sarvakāraṇakāraṇam ..108..

tasyātmano'pyātmabhāvatayā puṣpasya gandhavat .


rasavadvā sthitaṃ rūpamavehi paramaṃ hi tat ..109..

anubhūtaṃ tadasmābhirjāte prākṛtike laye ..

akṣarātparatastasmādyatparaṃ kevalo rasaḥ .


na ca tatra vayaṃ śaktāḥ śabdātīte tadātmakāḥ ..110..

iti śrīmahāpurāṇe vāyuprokte vyāsasaṃśayāpanodanaṃ nāma dvicatvāriṃśo'dhyāyaḥ ..42..

..105..

gayāmāhātmyam 105

vāyuruvāca .
ata ūrddhvaṃ pravakṣyāmi gayāmāhātmyamuttamam .
yacchrutvā sarvvapāpebhyo mucyate nātra saṃśayaḥ ..1..

sūta uvāca .
sanakādyairmmahābhāgairdevarṣiḥ sa ca nāradaḥ .
sanatkumāraṃ papraccha praṇamya vidhipūrvvakam ..2..

nārada uvāca .
sanatkumāra me brūhi tīrthaṃ tīrthottamottamam .
tārakaṃ sarvabhūtānāṃ paṭhatāṃ śṛṇvatāṃ tathā ..3..

sanatkumāra uvāca .
vakṣye tīrthavaraṃ puṇyaṃ śrāddhādau sarvatārakam .
gayātīrthaṃ sarvadeśe tīrthebhyo'pyadhikaṃ śṛṇu ..4..

gayāsurastapastepe brahmaṇā kratave'rthitaḥ .


prāptasya tasya śirasi śilāṃ dharmo hyadhārayat ..5..
tatra brahmā'karodyāgaṃ sthitaścāpi gadādharaḥ .
phalgutīrthādirūpeṇa niścalārthamaharniśam .
gayāsurasya viprendra brahmādyairdaivataiḥ saha ..6..

kṛtayajño dadau brahmā brāhmaṇebhyo gṛhādikam .


śvetakalpe tu vārāhe gayāyāgamakārayat ..7..

gayānāmnā gayā khyātā kṣetraṃ brahmābhikāṃkṣitam .


kāṃkṣanti pitaraḥ putrānnarakādbhayabhīravaḥ ..8..

gayāṃ yāsyati yaḥ putraḥ sa nastrātā bhaviṣyati .


gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet .
padbhyāmapi jalaṃ spṛṣṭvā so'smabhyaṃ kiṃ na dāsyati ..9..

gayāṃ gatvānnadātā yaḥ pitarastena putriṇaḥ .


pakṣatrayanivāsī ca punātyāsaptamaṃ kulam .
no cetpañcadaśāhaṃ vā saptarātriṃ trirātrikam ..10..

mahākalpakṛtaṃ pāpaṃ gayāṃ prāpya vinaśyati .


piṇḍaṃ dadyācca pitrāderātmano'pi tilairvinā ..11..

brahmahatyā surāpānaṃ steyaṃ gurvvaṅganāgamaḥ .


pāpaṃ tatsaṅgajaṃ sarvvaṃ gayāśrāddhādvinaśyati ..12..

ātmajo'pyanyajo vāpi gayābhūmau yadā tadā .


yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam ..13..

brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā .


vāsaḥ puṃsāṃ kurukṣetre muktireṣā caturvvidhā ..14..

brahmajñānena kiṃ kāryyaṃ gogṛhe maraṇena kim .


vāsena kiṃ kurukṣetre yadi putro gayāṃ vrajet ..15..

gayāyāṃ sarvvakāleṣu piṇḍaṃ dadyādvicakṣaṇaḥ .


adhimāse janmadine cāste'pi guruśukrayoḥ ..16..

na tyaktavyaṃ gayāśrāddhaṃ siṃhasthe'pi bṛhaspatau .


tathā daivapramādena prahateṣu vraṇeṣu ca . punaḥ karmmādhikārī ca
śrāddhakṛdbrahmalokabhāk ..17..

sakṛdgayābhigamanaṃ sakṛtpiṇḍasya pātanam .


durlabhaṃ kiṃ punarnnityamasminneva vyavasthitiḥ ..18..

pramādānmriyate kṣetre brahmādermuktidāyake .


brahmajñānādyathā muktirlabhyate nātra saṃśayaḥ ..19..

kīṭakādimṛtānāñca pitṝṇāṃ tāraṇāya ca .


tasmātsarvvaprayatnena karttavyaṃ suvicakṣaṇaiḥ ..20..

brahmaprakalpitānviprānhavyakavyādinā'rccayet .
taistuṣṭaistoṣitāḥ sarvvāḥ pitṛbhiḥ saha devatāḥ ..21..
muṇḍanaṃ copavāsaśca sarvvatīrtheṣvayaṃ vidhiḥ .
varjayitvā kurukṣetraṃ viśālāṃ virajāṃ gayām ..22..

daṇḍaṃ pradarśayedbhikṣurgayāṃ gatvā na piṇḍadaḥ .


daṇḍaṃ nyastā viṣṇupade pitṛbhiḥ saha mucyate ..23..

na daṇḍī kilbiṣaṃ dhatte puṇyaṃ vā paramārthataḥ .


ataḥ sarvvāṃ kriyāṃ tyaktvā viṣṇuṃ dhyāyati bhāvukaḥ ..24..

saṃnyasetsarvvakarmmāṇi vedamekaṃ na saṃnyaset .


muṇḍaṃ kuryyācca pūrvve'sminpaścime dakṣiṇottare ..25..

sārddhaṃ krośadvayaṃ mānaṃ gayeti brahmaṇeritam .


pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ ..26..

tanmadhye sarvvatīrthāni trailokye yāni santi vai .


śrāddhakṛdyo gayākṣetre pitṝṇāmanṛṇo hi saḥ ..27..

śirasi śrāddhakṛdyastu kulānāṃ śatamuddharet .


gṛhāccalitamātreṇa gayāyāṃ gamanaṃ prati .
sarvargārohaṇasopānaṃ pitṝṇāñca pade pade ..28..

pade pade'śvamedhasya yatphalaṃ gacchato gayām .


tatphalañca bhavennūnaṃ samagraṃ nātra saṃśayaḥ ..29..

pāyase nāpi caruṇā saktunā piṣṭakena vā .


taṇḍulaiḥ phalamūlādyairgayāyāṃ piṇḍapātanam ..30..

tilakalkena khaṇḍena guḍena saghṛtena vā .


kevalenaiva dadhnā vā ūrjena madhunā'tha vā ..31..

piṇyākaṃ saghṛtaṃ khaṇḍaṃ pitṛbhoya'kṣayamityuta .


ijyate vārttavaṃ bhojyaṃ haviṣyānnaṃ munīritam ..32..

ekataḥ sarvvavastūni rasavanti madhūni hi .


smṛtvā gadādharāṅghryabjaṃ phalgutīrthāmbu caikataḥ ..33..

piṇḍāsanaṃ piṇḍadānaṃ punaḥ pratyavanejanam .


dakṣiṇā cānnasaṅkalpastīrthaśrāddheṣvayaṃ vidhiḥ ..34..

nāvāhanaṃ na digbandho na doṣo dṛṣṭisambhavaḥ .


sakāruṇyena karttavyaṃ tīrthaśrāddhaṃ vicakṣaṇaiḥ ..35..

anyatrāvāhitāḥ kāle pitaro yāntyamuṃ prati .


tīrthe sadā vasantyete tasmādāvāhanaṃ na hi ..36..

tīrthaśrāddhaṃ prayacchadbhiḥ puruṣaiḥ phalakāṅkṣibhiḥ .


kāmaṃ krodhaṃ tathā lobhaṃ tyaktvā kāryyā kriyā'niśam ..37..

brahmacāryyekabhojī ca bhūśāyī satyavākchuciḥ .


sarvvabhūtahite raktaḥ sa tīrthaphalamaśnute ..38..
tīrthānyanusarandhīraḥ pāṣaṇḍaṃ pūrvvatastyajet .
pāṣaṇḍaḥ sa ca vijñeyo yo bhavetkāmakārataḥ ..39..

tīrtheṣu ye narā dhīrāḥ karmma kurvvanti tadgatāḥ .


yathā brahmavido vedyaṃ vastu cānanyacetasaḥ .
praviśanti pareśākhyaṃ brahma brahmaparāyaṇāḥ ..40..

yāste vaitaraṇī nāma nadī trailokyaviśrutā .


sā'vatīrṇā gayākṣetre pitṝṇāṃ tāraṇāya vai .
snāto godo vaitaraṇyāṃ triḥsaptakulamuddharet ..41..

tathā'kṣayavaṭaṃ gatvā viprānsantoṣayiṣyati . brahmaprakalpitānviprānhavyakavyādinā'rccayet .


taistuṣṭaistoṣitāḥ sarvvāḥ pitṛbhiḥ saha devatāḥ ..42..

gayāyāṃ na hi tatsthānaṃ yatra tīrthaṃ na vidyate .


sānnidhyaṃ sarvvatīrthānāṃ gayātīrthaṃ tato varam ..43..

mīne meṣe sthite sūryye kanyāyāṃ kārmuke ghaṭe .


durllabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam ..44..

makare varttamāne ca grahaṇe candrasūryyayoḥ .


durllabhaṃ triṣu lokeṣu gayāśrāddhaṃ sudurllabham ..45..

gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ .


na tacchakyaṃ mayā vaktuṃ kalpakoṭiśatairapi ..46.. 105.49

iti śrī mahāpurāṇe vāyuprokte gayāmāhātmyaṃ nāma tricatvāriṃśo'dhyāyaḥ ..43..

..106..

nārada uvāca .
gayāsuraḥ kathaṃ jātaḥ kiṃprabhāvaḥ kimātmakaḥ .
tapastaptaṃ kathaṃ tena kathaṃ dehapavitratā ..1..

sanatkumāra uvāca .
viṣṇornābhyambujājjāto brahmā lokapitāmahaḥ .
prajāḥ sasarja saṃproktaḥ pūrvvaṃ devena viṣṇunā ..2..

āsureṇaiva bhāvena hyasurānasṛjatpurā .


saumanasyena bhāvena devānsumanaso'sṛjat ..3..

gayāsuro'surāṇāñca mahābalaparākramaḥ .
yojanānāṃ sapādañca śataṃ tasyocchrayaḥ smṛtaḥ ..4..

sthūlaḥ ṣaṣṭiryojanānāṃ śreṣṭho'sau vaiṣṇavaḥ smṛtaḥ .


kolāhalagirivare tapastepe sudāruṇam ..5..

bahuvarṣasahasrāṇi nirucchvāsaṃ sthiro'bhavat .


tattapastāpitā devāḥ saṃkṣobhaṃ paramaṃ gatāḥ ..6..
brahmalokaṃ gatā devāḥ procuste'tha pitāmaham .
gayāsurādrakṣa deva brahmā devāṃstato'bravīt ..7..

vrajāmaḥ śaṅkaraṃ devā brahmādyāśca gatāḥ śivam .


kailāse cābruvannatvā rakṣa deva mahāsurāt ..8..

brahmādyānabravīcchambhurvrajāmaḥ śaraṇaṃ harim .


kṣīrābdhau devadeveśaḥ sa naḥ śreyo vidhāsyati .
brahmā maheśvaro devā viṣṇuṃ natvā pratuṣṭuvuḥ ..9..

devā ūcuḥ .
oṃ namo viṣṇave bhartre sarvveṣāṃ prabhaviṣṇave .
rociṣṇave jiṣṇave ca rākṣasādigrasiṣṇave ..10..

dhariṣṇave'khilasyāsya yogināṃ pārayiṣṇave .


varddhiṣṇave hyanantāya namo bhrājiṣṇave namaḥ ..11..

sanatkumāra uvāca .
evaṃ stuto vāsudevaḥ surāṇāṃ darśanaṃ dadau .
kimarthamāgatā devā viṣṇunoktāstamabruvan ..12..

gayāsurabhayāddeva rakṣāsmānabravīddharim .
brahmādyā yāntu taṃ daityamāgamiṣyāmyahaṃ tataḥ ..13..

keśavo garuḍārūḍhaḍo varaṃ dātuṃ gayāsure .


sarvve svaṃ svaṃ samāsthāya yayurvāhanamuttamam ..14..

ūcustaṃ vāsudevādyāḥ kimarthaṃ tapyate tvayā .


santuṣṭāḥ svāgatāḥ sarve varaṃ brūhi gayāsura ..15..

gayāsura uvāca .
yadi tuṣṭāḥ stha me devā brahmaviṣṇumaheśvarāḥ .
sarvvadevadvijātibhyo yajñatīrthaśiloccayāt ..16..

devebhyo'tiparitro'hamṛṣibhyo'pi śivāvyayāt .
mantrebhyo devadevebhyo yogibhyaścāpi sarvvaśaḥ ..17..

nyāsibhyaścāpi karmmibhyo dharmmibhyaśca tathā punaḥ .


jñātibhyo'tipavitrebhyaḥ pavitraḥ syāṃ sadā surāḥ ..18..

pavitramastu taṃ devā daityamuktvā yayurdivam .


daityaṃ dṛṣṭvā ca spṛṣṭvā ca sarvve haripuraṃ yayuḥ ..19..

śūnyaṃ lokatrayaṃ jātaṃ śūnyā yamapurī hyabhūt .


yama indrādibhiḥ sārddhaṃ brahmalokaṃ tato'gamat ..20..

brahmāṇamūcire devā gayāsuravilopitāḥ .


tvayā datto'dhikāro vai gṛhāṇa tvaṃ pitāmaha ..21..

brahmābravīttato devānvrajāmo viṣṇumavyayam .


brahmādayo'bruvanviṣṇuṃ tvayā dattavare'sure ..22..
taddarśanādyayuḥ svargaṃ śūnyaṃ lokatrayaṃ hyabhūt .
devairukto vāsudevo brahmāṇaṃ sa vaco'bravīt ..23..

gatvāsuraṃ prārthayasva yajñārthaṃ dehi dehakam .


viṣṇūktaḥ sa suro brahmā gatvā'paśyanmahāsuram ..24..

gayāsuro'bravīddṛṣṭvā brahmāṇaṃ tridaśaiḥ saha .


saṃpūjyotthāya vidhivatpraṇataḥ śraddhayānvitaḥ ..25..

gayāsura uvāca .
adya me saphalaṃ janma adya me saphalaṃ tapaḥ .
yadāgato'tithirbrahmā sarvvaṃ prāptaṃ mayādya vai ..26..

yoginyogāṅgavitsarvvalokasvāminpitarguro .
yadarthamāgato brahmaṃstatkāryyaṃ karavāṇyaham ..27..

brahmovāca .
pṛthivyāṃ yāni tīrthāni dṛṣṭāni bhramatā mayā .
yajñārthaṃ na tu te tāni pavitrāṇi śarīrataḥ ..28..

tvayā dehe pavitratvaṃ prāptaṃ viṣṇuprasādataḥ .


ataḥ pavitraṃ dehaṃ tvaṃ yajñārthaṃ dehi me'sura ..29..

gayāsura uvāca .
dhanyo'haṃ deva deveśa yaddehaṃ prārthyate tvayā .
pitṛvaṃśaḥ kṛtārtho me dehe yāgaṃ karoṣi cet ..30..

tvayaivotpādito dehaḥ pavitrastu tvayā kṛtaḥ .


sarvveṣāmupakārāya yogo'vaśyaṃ bhavatviti ..31..

ityuktvā so'patadbhūmau śvetakalpe gayāsuraḥ .


nairṛtīṃ diśamāśritya tadā kolāhale girau ..32..

śiraḥ kṛtvottare daityaḥ pādau kṛtvā tu dakṣiṇe .


brahmā sambhṛtasambhāro mānasānṛtvijo'sṛjat ..33..

agniśarmāṇamamṛtaṃ śaunakaṃ yāñjaliṃ mṛdum .


kumuthiṃ veda kauṇḍilyaṃ hārītaṃ kāśyapaṃ kṛpam ..34..

gargaṃ kauśikavāsiṣṭhau muniṃ bhāragvamavyayam .


vṛddhaṃ pārāśaraṃ kaṇvaṃ māṇḍavyaṃ śrutikevalam ..35..

śvetaṃ sutālaṃ damanaṃ suhotraṃ kaṅkameva ca .


laukākṣiñca mahābāhuṃ jaigīṣavyaṃ tathaiva ca ..36..

dadhipañcamukhaṃ vipramṛṣabhaṃ karkameva ca .


kātyāyanaṃ gobhilañca munimugramahāvratam ..37..

supālakaṃ gautamañca tathā vedaśirovratam .


jaṭāmālinamavyagraṃ cāṭuhāsañca dāruṇam ..38..
ātreyaṃ cāpyaṅgirasamaupamanyuṃ mahāvratam .
gokarṇañca guhāvāsaṃ śikhaṇḍinamumāvratam ..39..

etānanyāṃśca viprendrānvedhā lokapitāmahaḥ .


parikalpyākarodyāgaṃ gayāsuraśarīrake ..40..

agniśarmāpi pañcāgnīnmukhādetānathāsṛjat .
dakṣiṇāgniṃ gārhapatyāhavanīyau tapo'vyayaḥ ..41..

satyāvasathyau devarṣe yeṣu yajñāḥ pratiṣṭhitāḥ .


yajñasya ca pratiṣṭhārthaṃ viprebhyo dakṣiṇāṃ dadau ..42..

hutvā pūrṇāhutiṃ brahmā snātvā cāvabhṛthena tu .


yajñayūpaṃ suraiḥ sārddhaṃ samānīya vyaropayat ..43..

brahmaṇaḥ sarasāṃ śreṣṭhe sarasyevāśritaṃ śubham .


calitaścakito brahmā dharmmarājamabhāṣata ..44..

jātā gṛhe tava śilā samānīyāvicārayan .


daityasya śīghraṃ śirasi tāṃ dhāraya mamājñayā ..45..

niścalārthaṃ yamaḥ śrutvā dhārayanmastake śilām .


śilāyāṃ dhāritāyāntu saśilaścāsuro'calat ..46..

devānūce'tha rudrādīñchilāyāṃ niścalāḥ kila .


tiṣṭhantu devāḥ sakalāstathetyuktvā ca te sthitāḥ ..47..

devāḥ pādairlakṣayitvā tathāpi calito'suraḥ .


brahmātha vyākulo viṣṇuṃ gataḥ kṣīrābdhiśāyinam .
tuṣṭāva praṇato bhūtvā natvā cādṛtya taṃ prabhum ..48..

brahmovāca .
brahmāṇḍasya pate nātha namāmi jagatāṃ patim .
gatiṃ kīrttimatāṃ nṝṇāṃ bhuktimuktipradāyakam ..49..

viṣvakseno'bravīdviṣṇuṃ deva tvāṃ stauti padmajaḥ .


harirāhānaya tvaṃ taṃ viṣṇūktaḥ sa tamānayat .
ajamūce hariḥ kasmādāgato'si vadasva tat ..50..

brahamovāca .
devadeva kṛte yāge pracacāla gayāsuraḥ .
śilāyāṃ devarūpiṇyāṃ nyastāyāṃ tasya mastake ..51..

rudrādiṣu ca deveṣu saṃsthiteṣvasuro'calat .


idānīṃ niścalārthaṃ hi prasādaṃ kuru mādhava ..52..

brahmaṇo vacanaṃ śrutvā hyākṛṣya svaśarīrataḥ .


mūrtiṃ dadau niścalārthaṃ brahmaṇe bhagavānhariḥ ..53..

ānīya mūrttiṃ brahmāpi śilāyaṃ samadhārayat .


tathāpi calitaṃ vīkṣya punardevamathāhvayat ..54..
āgatya viṣṇuḥ kṣīrābdheḥ śilāyāṃ saṃsthito'bhavat .
janārddanābhidhānena puṇḍarīketi nāmataḥ .
śilāyāṃ niścalārthaṃ hi svayamādigadādharaḥ ..55..

niścalārthaṃ pañcadhāsīcchilāyāṃ prapitāmahaḥ .


pitāmaho'tha phalgvīśaḥ kedāraḥ kanakeśvaraḥ ..56..

brahmā sthitaḥ svayaṃ tatra gajarūpī vināyakaḥ .


gayādityaścottarārko dakṣiṇārkastridhā raviḥ ..57..

lakṣmīḥ sītābhidhānena gaurī ca maṅgalāhvayā .


gāyatrī caiva sāvitrī trisandhyā ca sarasvatī ..58..

indro bṛhaspatiḥ pūṣā vasavo'ṣṭau mahābalāḥ .


viśvedevāścāśvineyau māruto viśvanāyakaḥ .
sayakṣoragagandharvvāstasthurdevāḥ svaśaktibhiḥ ..59..

ādyayā gadayā cāsau yasmāddaityaḥ sthirīkṛtaḥ .


sthita ityeva hariṇā tasmādādigadādharaḥ ..60..

ūce gayāsuro devānkimarthaṃ vañcito hyaham .


yajñārthaṃ brahmaṇe dattaṃ śarīramamalaṃ mayā .
viṣṇorvacanamātreṇa kiṃ na syāṃ niścalo hyaham ..61..

yatsuraiḥ pīḍito'tyarthaṃ gadayā hariṇā tathā .


pīḍito yadyahaṃ devāḥ prasannāḥ santu sarvadā ..62..

gadādharādayastuṣṭāḥ procuḥ sārddhaṃ gayāsuram .


varaṃ brūhi prasannāḥ smo devānūce gayāsuraḥ ..63..

yāvatpṛthvī parvatāśca yāvaccandrārkatārakāḥ .


tāvacchilāyāṃ tiṣṭhantu brahmaviṣṇumaheśvarāḥ .
anye ca sakalā devā mannāmnā kṣetramastu vai ..64..

pañcakrośaṃ gayākṣetraṃ krośamekaṃ gayāśiraḥ .


tanmadhye sarvatīrthāni prayacchantu hitaṃ nṛṇām ..65..

snānāditarpaṇaṃ kṛtvā piṇḍadānātphalādhikam .


mahātmā vai sahasrañca kulānāṃ coddharennaraḥ ..66..

vyaktāvyaktasvarūpeṇa yūyaṃ tiṣṭhata sarvadā .


gadādharaḥ svayaṃ lokādbhūyātsarvāghanāśanāt ..67..

śrāddhaṃ sapiṇḍakaṃ yeṣāṃ brahmalokaṃ prayāntu te .


brahmahatyādikaṃ pāpaṃ vinaśyatu ca sevinām ..68..

naimiṣaṃ puṣkaraṃ gaṅgā prayāgaścāvimuktikam .


etānyanyāni tīrthāni divi bhuvyantarikṣataḥ .
samāyāntu sadā nṝṇāṃ yacchantu hitaṃ surāḥ ..69..
kiṃ bahūktyā suragaṇā yuṣmāsvekāpi devatā .
cenna tiṣṭhedahaṃ cāpi samayaḥ pratipālyatām ..70..

gayāsuravacaḥ śrutvā procurviṣṇvādayaḥ surāḥ .


tvayā yatprārthitaṃ sarvvaṃ tadabhaviṣyatyasaṃśayam ..71..

asmatpādānarccayitvā yāsyanti paramāṃ gatim .


devairdattavaro daiteyo harṣito niścalo'bhavat ..72..

sthiteṣu caiva deveṣu brāhmaṇebhyo dadāvajaḥ .


grāmāṃśca pañcapañcāśatpañcakrośīṃ gayāṃ tathā .
gṛhānkṛtvā dadau divyānsarvvopaskarasaṃyutān ..73..

kāmadhenuṃ kalpavṛkṣaṃ pārijātādikāṃstarūn .


mahānadīṃ kṣīravahāṃ ghṛtakulyāstathaiva ca ..74..

madhuśravāṃ madhukulyāṃ dadhyādyāḍhyasarāṃsi ca .


suvarṇadīrghikāṃ caiva bahūnannādiparvvatān ..75..

bhakṣyabhojyaphalādīṃśca sarvvaṃ brahmā sṛjandadau .


na yācayadhvaṃ viprendrā anyānuktvā dadāvajaḥ ..76..

dattvā yayau brahmalokaṃ natvā hyādigadādharam .


dharmmāraṇye tatra dharmmaṃ yājayitvā yayācire ..77..

dharmmayāge ca lobhādvai pratigṛhya dhanādikam .


tato brahmā samāgatya brāhmaṇāṃstāñchaśāpa ha ..78..

kṛtavanto yato lobhaṃ maddatteṣvakhileṣvapi .


tasmādṛṇādhikā yūyaṃ bhaviṣyanti sadā dvijāḥ ..79..

yuṣmākaṃ syādvārivahā nadī pāṣāṇaparvvatāḥ .


nadyādayo vārivahā mṛnmayāśca tathā gṛhāḥ ..80..

kāmadhenuḥ kalpavṛkṣo mallokamupatiṣṭhatām .


evaṃ śaptā brahmaṇā te prārthayanto'bruvannajam ..81..

tvayā yaddattamakhilaṃ tatsarvaṃ śāpato gatam .


jīvanārthaṃ prasādaṃ no bhagavānkarttumarhasi ..82..

tacchruvatvā brāhmaṇānbrahmā provācedaṃ dayānvitaḥ .


tīrthopajīvikā yūyamācandrākaṃ bhaviṣyatha ..83..

lokāḥ puṇyā gayāyāṃ ye śrāddhino brahmalokagāḥ .


yuṣmānye pūjayiṣyanti tairahaṃ pūjitaḥ sadā ..84..

ākrāntaṃ daityajaṭharaṃ dharmmeṇa virajādriṇā .


nābhikūpasamīpe tu devī yā virajā sthitā .
tatra piṇḍādikaṃ kṛtvā triḥsaptakulamuddharet ..85..
mahendgagiriṇā tasya kṛtau pādau suniścalau .
tatra piṇḍādikṛtsapta kulānyuddharate naraḥ ..86..

iti śrīmahāpurāṇe vāyuprokte gayāmāhātmyaṃ nāma catuścatvāriṃśo'dhyāyaḥ ..44..

.. 107..

nārada uvāca .
kathaṃ śilā samutpannā yayākrānto gayāsuraḥ .
kiṃ rūpa kiṃ ca māhātmyaṃ tasyāḥ kiṃ vada nāma ca ..2..1..

sanatkumāra uvāca ..

āsīddharmmo mahātejāḥ sarvvavijñānapāragaḥ .


viśvarūpā ca tatpatnī bharttṛvrataparāyaṇā ..2..2..

tasyāṃ dharmmātsamutpannā kanyā dharmmavratā satī .


sarvvalakṣaṇasampannā lakṣmīriva guṇādhikā ..2..3..

tasyāṃ ye tu guṇā hyāsaṃste tiṣṭhanti jagattraye .


dharmmo dharmmavratāyāstu triṣu lokeṣu mārgayan ..2..4..

nānurūpaṃ varaṃ lebhe dharmmo'tha varasiddhaye .


tapaḥ kuru varārthaṃ tvaṃ tathetyuktvā vanaṃ yayau ..2..5..

kanyā sā ca tapastepe sarvveṣāṃ duṣkarañca yat .


vāyubhakṣā śvetakalpe yugānāmayutaṃ purā ..2..6..

brahmaṇo mānasaḥ putro marīcirnāma viśrutaḥ .


paryyaṭanpṛthivīṃ sarvvāṃ kanyāratnaṃ dadarśa saḥ ..2..7..

rūpayauvanasampannāṃ parame tapasi sthitām .


papracchātha marīcistāṃ kā tvaṃ kasyāsi tadvada ..2..8..

rūpeṇānena māṃ bhīru vimohayasi suvrate .


brahmātmajo'haṃ vikhyāto marīcirvvedapāragaḥ ..2..9..

marīcevvacanaṃ śrutvā kanyā provāca taṃ munim .


ahaṃ dharmmavratā nāma dharmmaputrī tapo'nvitā ..2..10..

pativratārthaṃ viprendra carāmi paramaṃ tapaḥ .


dharmmavratāṃ marīcistāmuvāca prītipūrvvakam ..2..11..

pativratā darśanānme bhaviṣyasi śubhavrate .


pativratecchayā pṛthvīṃ vicarāmi hyaharniśam ..2..12..

tvañcetpativratā jātā bhaje tvāṃ bhaja māṃ varam .


loke na tvādṛśī kanyā mama tulyo na te varaḥ ..2..13..
dharmmavrate dharmmapatnī tasmāttvaṃ bhava me'dhunā .
dharmmavratā muniṃ prāha dharmmaṃ yācaya suvrata ..2..14..

tacchrutvā dharmmamagamanmuniṃ dharmo dadarśa ha .


tejaḥpuñjaṃ varaṃ natvā āsanārghyādinārccayat ..2..15..

kimarthamāgataḥ pṛṣṭo marīcirdharmmamabravīt .


kanyārthaṃ bhramatā pṛthvīṃ dṛṣṭā te kanyakā varā .
mahyaṃ kanyāñca tāṃ dehi śreyastava bhaviṣyati ..2..16..

arghyādinā samabhyarcya dharmmaḥ proce tatheti tam .


dharmmavratāṃ samānīya dattavāṃstāṃ marīcaye ..2..17..

varaṃ ca dattavāṃstasmai tadvākyaṃ yattathā kṛtam .


agnihotreṇa sahitāṃ svāśramaṃ tāṃ dvijo'nayat ..2..18..

reme munistayā sārddhaṃ yathā viṣṇuḥ śriyā saha .


pārvvatyā ca yathā śambhuḥ sarasvatyā yathā hyajaḥ ..2..19..

jajñe putraśataṃ tasyāṃ marīcerviṣṇunopamam .


marīciḥ phalapuṣpārthaṃ vanaṃ gatvā samāgataḥ ..2..20..

śrāntaḥ kadācittāṃ patnīmuvāceti pativratām .


bhuktvā tu śayanasthasya pādasaṃvāhanaṃ kuru ..2..21..

dharmmavratā tathetyuktvā śayanasthasya sā muneḥ .


pādasaṃvāhanaṃ cakre ghṛtenābhyajya tatparā ..2..22..

nidrāyamāṇe'tha munau brahmā taṃ deśamāgataḥ .


ityeṣa dṛṣṭvā brahmāṇaṃ manasārccyituṃ prabhum ..2..23..

pādasaṃvāhanaṃ kuryyāṃ kiṃ pūjyo'yaṃ jagadguruḥ .


ityākulā samuttasthau matvā sā taṃ gurorgurum ..2..24..

arghyapādyādikaṃ dattvā brahmāṇaṃ samapūjayat .


satkṛtāyāntu śayyāyāṃ viśrāmamakarodajaḥ ..2..25.. 107.25

etasminnanatare bharttā samuttasthau ca talpataḥ .


dharmmavratāmapaśyansa vipraḥ kruddhaḥ śaśāpa tām ..2..26..

pādasaṃvāhanaṃ tyaktvā yasmādājñāṃ vihāya me .


gatānyatra tataḥ pāpācchāpadagdhā śilā bhava ..2..27..

bhartrā dharmmavratā śaptā marīciṃ prāha sā ruṣā .


śayāne tvayi saṃprāpte brahmā tvajjanako guruḥ ..2..28..

tvayotthāya hi karttavyaṃ svaguroḥ pūjanaṃ sadā .


mayā tu dharmmacāriṇyā tava kāryye kṛte mune ..2..29..

adoṣāhaṃ yataḥ śaptā tasmācchāpaṃ dadāmi te .


tvañca śāpaṃ mahādevādbharttaḥ prāpsyasyasaṃśayam ..2..30..
vyākulaṃ taṃ patiṃ dṛṣṭvā vyākulāgātprajāpatim .
natvā śayānaṃ brahmāṇamagniṃ prajvālya cendhanaiḥ ..2..31..

gārhapatye sthitā cakre tapaḥ paramaduṣkaram .


tathā śapto marīciśca tapastepe sudāruṇam ..2..32..

pativratāyāstapasā marīcestapasā tathā .


indrādayaśca santaptā gatāste śaraṇaṃ harim ..2..33..

ūcuḥ kṣīrāmbudhau suptaṃ santaptāstapasā hare .


pativratāyāśca munestrailokyaṃ rakṣa keśava ..2..34..

indrādīnāṃ vacaḥ śrutvā viṣṇurdharmmavratāṃ yayau .


etasminneva kāle tu prabuddho bhagavānajaḥ .
ūcurdharmmavratāṃ devā agnisthāṃ tāṃ sakeśavāḥ ..2..35..

agnimadhye tapaḥ karttuṃ kasya śaktiḥ pativrate .


tvayā kṛtaṃ tatparamaṃ sarvvalokabhayaṅkaram ..2..36..

varaṃ varaya dharmmajñe asmatto yadabhīpsitam .


viṣṇvādīnāṃ vacaḥ śrutvā devāndharmmavratābravīt ..2..37..

bhartṛśāpamaśaktāhaṃ nivarttayitumojasā .
datto marīcinā śāpo mahyaṃ sa hyapagacchatu ..2..38..

dharmmavratāvacaḥ śrutvā procuretāṃ surāḥ punaḥ .


dharmmavrate dharmmaputri śāpo'yaṃ paramarṣiṇā ..2..39..

dattaste na nirākarttuṃ śakyo devadvijātibhiḥ .


tasmādanyaṃ varaṃ brūhi yato dharmmasya saṃsthitiḥ ..2..40..

bhavedvai triṣu lokeṣu vedoktasya śubhavrate .


devānāṃ vacanaṃ śrutvā devāndharmmavratābravīt ..2..41..

bharttuḥ śāpānmocayituṃ na śaktāśca yadāmarāḥ .


mahyaṃ varaṃ prayacchadhvamevaṃvidhamanuttamam ..2..42..

śilāhaṃ hi bhaviṣyāmi brahmāṇḍe pāvanī śubhā . nadīnadasarastīrthadevādibhyo'tipāvanī ..2..43..

ṛṣyādibhyo munibhyaśca mukhyadevebhya eva ca .


trailokye yāni liṅgāni vyaktāvyaktātmakānyapi .
tāni tiṣṭhantu maddehe tīrtharūpeṇa sarvvadā ..2..44..

tīrthānyapi ca sarvvāṇi nakṣatrapramukhāstathā .


tiṣṭhantu devāḥ sakalā devyaśca munayastathā ..2..45..

brahmā viṣṇuśca rudraśca lakṣayitvā padaṃ mayi .


pañcāgnayaḥ kumārādyā bahurūpeṇa saṃsthitāḥ ..2..46..

mūrttāmūrttasvarūpeṇa padarūpeṇa devatāḥ .


śilāyāṃ krośamātreṇa mūrttirūpāḥ sthitā bhuvi ..2..47..
tāṃ dṛṣṭvā sarvvalokaśca mahāpātakanāśinīm .
pūto dharmmādhikārī ca śrāddhakṛdbrahmalokabhāk ..2..48..

śilāsthiteṣu tīrtheṣu snātvā kṛtvātha tarpaṇam .


śrāddhaṃ sapiṇḍakaṃ yeṣāṃ brahmalokaṃ prayāntu te ..2..49..

gadādharo dṛśyatīrthaṃ sarvvatīrthottamottamam .


sthāsyanti ca mariṣyanti yāntu brahmapurīṃ narāḥ .
vārāṇasī prayāgaśca puruṣottamasaṃjñakam ..2..50.. 107.47

gaṅgāsāgarasaṃjñañca nityaṃ tiṣṭhatu phalguni .


gadādharādhiṣṭhitaṃ tatsarvvatīrthottamottamam .
muktirbhavet pitṝṇāṃ ca mṛtānāṃ śrāddhataḥ sadā ..2..51..

jarāyujāṇḍajā vāpi svedajā vāpi codbhidaḥ .


tyaktvā dehaṃ śilāyante yāntu viṣṇusvarūpatām ..2..52..

yathārccite harau sarvve yajñāḥ pūrṇā bhavanti hi .


tathā śrāddhaṃ tarpaṇañca snānaṃ cākṣayamastviha ..2..53..

mama dehe sureśānāṃ ye japanti śrutādikam .


acireṇāpi te siddhāḥ siddhibhājo bhavantu vai ..2..54..

pitṝṇāṃ kulasāhasramātmanā sahitaṃ naraḥ .


śrāddhādinā samuddhṛtya viṣṇulokaṃ nayeddhruvam ..2..55..

yāvatyo hi saricchreṣṭhā gaṅgādyāśca hradāḥ śubhāḥ .


samudrādyāḥ saromukhyā mānasādyāḥ sureśvarāḥ .
nṛṇāṃ śrāddhaṃ vidadhato muktaye nivasantu me ..2..56..

śarīreṇa samāyāntu kvacinno yāntu devatāḥ .


eko viṣṇustridhāmūrttiryāvatsaṅkīrtyate budhaiḥ ..2..57..

tāvacchilāyāṃ sarvvāṇi tīrthāni saha daivataiḥ .


sadā tiṣṭhantu munayo gandharvvāṇāṃ gaṇāśca ye ..2..58..

sarvvadevasvarūpā ca nāmeyaṃ devarūpiṇī .


yāvattiṣṭhati brahmāṇḍaṃ tāvattiṣṭhatu vai śilā .
mama dehe'śmarūpe ca ye japanti tapanti ca ..2..59..

juhotyagnau ca teṣāṃ vai tadakṣayyopatiṣṭhatām .


akṣayantu bhavecchrāddhaṃ japahomatapāṃsi ca .
śilāparvvatarūpeṇa mayi tiṣṭhatu sarvvadā ..2..60..

pativratāvacaḥ śrutvā devāḥ procuḥ pativratām .


tvayā yatprārthitaṃta sarvvaṃ tadbhaviṣyatyasaṃśayam ..2..61..

gayāsurasya śirasi bhaviṣyasi yadā sthirā .


tadā pādādirūpeṇa sthāsyāmastvayi susthirāḥ . varaṃ śilāyai dattvaivaṃ tatraivāntarddadhuḥ
surāḥ ..2..62.. 107.58
iti śrī mahāpurāṇe vāyuprokte gayāmāhātmyaṃ nāma pañcacatvāriṃśo'dhyāyaḥ ..45..

..108..

sanatkumāra uvāca .
vakṣye śilāyā māhātmyaṃ śṛṇu nārada muktidam .
yasyā gāyanti devāśca māhātmyaṃ munipuṅgavāḥ ..1..

śilā sthitā pṛthivyāṃ sā devarūpātipāvanī .


vicitrākhyaṃ śilātīrthaṃ triṣu lokeṣu viśrutam ..2..

tasyāḥ saṃsparśanāllokāḥ sarve haripuraṃ yayuḥ .


śūnye lokatraye jāte śūnyā yamapurī hyabhūt ..3..

yama indrādibhirgatvā ūce brahmāṇamadbhutam .


adhikāraṃ gṛhāṇātha yamadaṇḍaṃ pitāmaha ..4..

yamamūce tato brahmā svagṛhe dhārayasva tām .


brahmokto dharmarājastu gṛhe tāṃ samadhārayat ..5..

yamo'dhikāraṃ svaṃ cakre pāpināṃ śāsanādikam .


evaṃvidhā gurutarā śilā jagati viśrutā ..6..

yathā brahmā yathā viṣṇuryathā devo maheśvaraḥ .


brahmāṇḍe ca yathā merustatheyaṃ devarūpiṇī ..7..

gayāsurasya śirasi gurutvāddhāritā yataḥ .


ataḥ pavitrayoryogaḥ pitṝṇāṃ mokṣadāyakaḥ ..8..

pavitrayordvayoryoge hayamedhamajo'karot .
bhāgārthamāgatāndṛṣṭvā viṣṇvādīnabravīcchilā ..9..

śilāsthitipratijñāṃ tu kurvantu pitṛmuktaye .


tathetyuktvā śilāyānte devā viṣṇvādayaḥ sthitā ..10..

śilārūpeṇa mūrttyā ca padarūpeṇa devatāḥ .


mūrttāmūrttasvarūpeṇa sthitāḥ pūrvapratijñayā ..11..

daityasya muṇḍapṛṣṭhe tu yasmātsā saṃsthitā śilā .


tasmātsa muṇḍapṛṣṭhādriḥ pitṝṇāṃ brahamalokadaḥ ..12..

ācchāditaḥ śilāpādaḥ prabhāsenādriṇā yataḥ .


bhāsito bhāskareṇeti prabhāsaḥ parikalpitaḥ ..13..

prabhāsaṃ hi vinirbhidya śilāṅguṣṭho vinirgataḥ .


aṅguṣṭhotthita īśo'pi prabhāseśaḥ prakīrtitaḥ ..14..

śilāṅguṣṭhaikadeśo yaḥ sā ca pretaśilā smṛtā .


piṇḍadānādyatastasyāṃ pretatvānmucyate naraḥ ..15..
mahānadīprabhāsādryoḥ saṅgame snānakṛnnaraḥ .
rāmo devyā saha snāto rāmatīrthaṃ tataḥ smṛtam ..16..

prārthito'tra mahānadyā rāma snāto bhaveti ca .


rāmatīrthaṃ tato bhūtvā triṣu lokeṣu viśrutam ..17..

janmāntaraśataṃ sāgraṃ yatkṛtaṃ duṣkṛtaṃ mayā .


tatsarvaṃ vilayaṃ yātu rāmatīrthābhiṣecanāt ..18..

mantreṇānena yaḥ snātvā śrāddhaṃ kurvīta mānavaḥ .


rāmatīrthe piṇḍastu viṣṇulokaṃ prayātyasau .
tathetyuktvā sthito rāmaḥ sītayā bharatāgrajaḥ ..19..

rāma rāma mahābāho devānāmabhayaṅkara .


tvāṃ namasye'tra deveśaṃ mama naśyatu pātakam ..20..

mantreṇānena yaḥ snātvā śrāddhaṃ kuryātsapiṇḍakam .


pretatvāttasya pitaro vimuktāḥ pitṛtāṃ yayuḥ ..21..

āpastvamasi deveśa jyotiṣāṃ patireva ca .


pāpaṃ nāśaya me deva manovākkāyakarmajam ..22..

namaskṛtya prabhāseśaṃ bhāsamānaṃ śivaṃ vrajet .


tañca śambhuṃ namaskṛtya kuryādyamabaliṃ tataḥ ..23..

rāme vanaṃ gate śailamāgatya bharataḥ sthitaḥ .


pitṛpiṇḍādikaṃ kṛtvā rāmaṃ saṃsthāpya tatra ca ..24..

rāmaṃ sītāṃ lakṣmaṇañca munīnsthāpitavānprabhuḥ .


bharatasyāśrame puṇye nityaṃ puṇyatamairvṛtam .
mataṅgasya padaṃ tatra dṛśyate sarvamānuṣaiḥ ..25.. 108.25

sthāpitaṃ dharmasarvasvaṃ lokasyāsya nidarśanāt .


mataṅgasya pade śrāddhī sarvāṃstārayate pitṝn ..26..

rāmatīrthe naraḥ snātvā rāmaṃ sītāṃ samarcya ca .


rāmeśvaraṃ praṇamyātha na dehī jāyate punaḥ ..27..

śilāyā jaghanaṃ bhūyaḥ samākrāntaṃ nagena tu .


dharmarājena saṃprokto na gaccheti nagaḥ smṛtaḥ ..28..

yamarājadharmarājau niścalārthaṃ vyavasthitau .


tābhyāṃ baliṃ prayacchāmi pitṝṇāṃ mukti hetave ..29..

dvau śvānau śyāmaśabalau vaivasvatakulodbhavau .


tābhyāṃ baliṃ prayacchāmi syātāmetāvahiṃsakau ..30..

aindravāruṇa vāyavyayāmyanairṛtyasaṃsthitāḥ .
vāyasāḥ pratigṛhṇantu bhūyo piṇḍaṃ mayā sthitam ..31..
yamo'si yamadūto'si vāyaso'si mahābala .
saptajanmakṛtaṃ pāpaṃ baliṃ bhuktvā vināśaya ..32..

rāme vanaṃ gate śailamāgatya bharatena hi .


pituḥ piṇḍādikaṃ kṛtvā rāmeśaḥ sthāpito'tra vai ..33..

snātvā natvā ca rāmeśaṃ rāmasītā samanvitam .


tatra śrāddhaṃ sapiṇḍañca kṛtvā viṣṇupuraṃ vrajet .
pitṛbhiḥ saha dharmātmā kulānāñca śataiḥ saha ..34..

śilāyā dakṣiṇe haste sthāpitaḥ kuṇḍa parvataḥ .


timirāditya īśānabhargāvete maheśvarāḥ ..35..

vahnirdvau varuṇau rudrāścatvāraḥ pitṛmokṣadāḥ .


bharatāśramamāsādya tānnametpūjayennaraḥ ..36..

pāpebhyaścopapāpebhyo mucyate pitṛbhiḥ saha .


yatra kutrāpi devarṣe bharatasyāśrame naraḥ .
snātaḥ śrāddhādikaṃ kuryāttatakalpe'pi na hīyate ..37..

gayāyāṃ cākṣayaṃ śrāddhaṃ japahomatapāṃsi ca .


sarvamānantyamāhurvai yaddattaṃ bharatāśrame ..38..

caturyugasvarūpeṇa catasro ravimūrttayaḥ .


dṛṣṭāḥ spṛṣṭāḥ pūjitāstāḥ pitṝṇāṃ muktidāyakāḥ ..39..

muktirvāmana ityeva tārakākhyo vidhiḥ paraḥ .


saṃsārārṇavataptānāṃ nāvāvetau sureśvarau .
tārakaṃ brahma viśveṣāṃ mṛtānāṃ jīvatāmidam ..40..

trivikramañca brahmāṇaṃ yaḥ paśyetpuruṣottamam .


pitṛbhiḥ saha dharmātmā sa yāti paramāṃ gatim ..41..

śilāyā vāmapāde'pi tathābhyudyantako giriḥ .


sthāpitaḥ piṇḍadastatra pitṝnbrahmapuraṃ nayet ..42..

naimiṣāraṇyapārśve tu īje brahmā suraiḥ saha .


mukhyasaṃjñaṃ hi tattīrthaṃ devāstatra pade sthitāḥ ..43..

triṣu teṣu padeṣveva tīrtheṣu munisattama .


yatkiñcidaśubhaṃ karma tatpraṇaśyati nārada ..44..

tannaimiṣavanaṃ puṇyaṃ sevitaṃ puṇyapūruṣaiḥ .


tatra vyāsaḥ śukaḥ pailaḥ kaṇvo vedhāḥ śivo hariḥ ..45..

teṣāṃ darśanamātreṇa mucyate pātakairnaraḥ .


vāmahaste śilāyāstu tathā codyantako giriḥ ..46..

sa parvataḥ samānīto hyagastyena mahātmanā .


tatra brahmā haraścaiva tapaścograñca cakratuḥ ..47..
tatrāgastyasya hi varaṃ kuṇḍaṃ trailokyadurlabham .
yatra munyaṣṭakaṃ siddhaṃ tapastaptvā śivaṃ gatam .
kuṇḍe munyaṣṭakaṃ natvā pitṝnbrahmapuraṃ nayet ..48..

agastyenātha devarṣe hyudayādrermahātmanā .


śilāyā vāmahaste'pi sthāpito girirāṭ śubhaḥ .
vāditrādyairdivyagītairāḍhyo vāditrako giriḥ ..49..

tatra vidyādharo nāma gandharvāpsarasāṅgaṇaiḥ .


sameto'dyāpi gītāni divyāni saha gīyate ..50.. 108.47

mohanaśca sunīthaśca śailūjo mohanottamaḥ .


parvato nāradadhyānī saṅgītī puṣpadantakaḥ .
hāhā hūhūprabhṛtayo gītadānaṃ pracakrire ..51..

tathā citraratho nāma sarvagandharvasaṃvṛtaḥ .


gāyati madhurāṇyeva gītānyadrau mahotsavam ..52..

ataḥ sa parvato devaiḥ sevyate'dyāpi nityaśaḥ .


dharmarājastatra deveśo haro bhasmāṅgarāgavān ..53..

pārvatyā sahito rudraḥ parvate gītanādite .


modate pūjito dhyeyaḥ pitṝṇāṃ paramāṃ gatim ..54..

gayāyāṃ paramātmā hi gopatirvā gadādharaḥ .


hīyate vaiṣṇavī māyā tathā rudrārccayā mune ..55..

śilāyā dakṣiṇe haste bhasmakūṭo girirdhṛtaḥ .


dharmmarājena tatrāste hyagastyaḥ saha bhāryyayā ..56..

agastyasya pade snātaḥ piṇḍado brahmalokagaḥ .


brahmaṇastu varaṃ lebhe māhātmyaṃ bhuvi durlabham ..57..

lopāmudrāṃ tathā bhāryyāṃ pitṝṇāṃ paramāṃ gatim .


tatrāgastyeśvaraṃ dṛṣṭvā mucyate brahmahatyayā ..58..

agastyañca sabhāryyañca pitṝnbrahmapuraṃ nayet .


daṇḍinātha tapastepe sītādrerdakṣiṇe girau ..59..

vaṭo vaṭeśvarastatra sthitaśca prapitāmahaḥ .


tadagre rukmiṇīkuṇḍaṃ paścime kapilā nadī .
kapileśo nadītīre hyamāsomasamāgame ..60..

kapilāyāṃ naraḥ snātvā kapileśaṃ samarcya ca .


kṛte śrāddhe piṇḍadāne pitaro mokṣamāpnuyuḥ ..61..

tatrāgnidhārā girivarādāgatodyantakādanu .
tatra sārasvataṃ kuṇḍaṃ sarasvatyā prakalpitam ..62..
śukrastatra sutaiḥ sārddhaṃ ṣaṇḍāmarkkādibhiḥ prabhuḥ .
tatra tatra munīndrāṇāṃ padeṣu munisattama .
śrāddhapiṇāḍikṛtsnātaḥ pitṝṃstārayate naraḥ ..63..

śilāyā vāmahaste'pi gṛdhrakūṭo girirdhṛtaḥ .


gṛdhrarūpeṇa saṃsiddhāstapastaptvā maharṣayaḥ ..64..

ato girirgṛdhrakūṭastatra gṛdhreśvaraḥ sthitaḥ .


dṛṣṭvā gṛdhreśvaraṃ natvā yāyācchambhoḥ padaṃ naraḥ ..65..

tatra gṛdhre guhāyāñca piṇḍadaḥ śivalokabhāk .


tatra gṛdhre vaṭaṃ natvā prāptakāmo divaṃ vrajet ..66..

ṛṇamokṣaṃ pāpamokṣaṃ śivaṃ dṛṣṭvā śivaṃ vrajet .


śūlakṣetrañca tatrāste piṇḍadaḥ svarnayetpitṝn ..67..

ādipālena giriṇā samākrāntaṃ śilodaram .


tatrāste gajarūpeṇa vighneśo vighnanāśanaḥ .
taṃ dṛṣṭvā mucyate vighnaiḥ pitṝn brahmapuraṃ nayet ..68..

nitambe muṇḍapṛṣṭhasya devadāruvanaṃ tvabhūt .


muṇḍapṛṣṭhāravindrādrī dṛṣṭvā pāpaṃ vināśayet .
gayānābhau suṣumnāyāṃ piṇḍadaḥ svarnayetpitṝn ..69..

śilāyā vāmapāde tu sthāpitaḥ pretaparvataḥ .


dharmarājena pāpebhyo giriḥ pretaśilāhvayaḥ ..70..

pādena dūre nikṣiptaḥ śilāyāḥ pādabhārataḥ .


gataḥ śilāyāḥ saṃsargātpretakūṭaḥ pavitratām ..71..

pretakuṇḍañca tatrāste devāstatra pade sthitāḥ .


tatra kuṇḍādikaṃ kṛtvā pretatvānmocayetpitṝn ..72..

pṛthaksthitāśca bahavo vighnakāriṇa eva te .


śrāddhādikāriṇāṃ nṝṇāṃ tīrthe pitṛvimuktaye .
pretā dhānuṣkarūpeṇa karagrahaṇakārakāḥ ..73..

pādāṅkitāṃ muṇḍapṛṣṭhāṃ mahādevanivāsinīm .


tāṃ dṛṣṭvā sarvalokaśca muktaḥ pāpopapātakaiḥ ..74..

gayāśirasi puṇye ca sarvapāpairvivarjite .


pretādivarjitaṃ yasmāttato'tipāvanaṃ varam ..75.. 108.72

kīkaṭeṣu gayā puṇyā puṇyaṃ rājagṛhaṃ vanam .


cyavanasyāśramaṃ puṇyaṃ nadī puṇyā punaḥpunā ..76..

vaikuṇṭho lohadaṇḍaśca gṛdhrakūṭaśca śoṇakaḥ .


atra śrāddhādinā sarvānpitṝnbrahmapuraṃ nayet ..77..

krauñcarūpeṇa hi munirmuṇḍapṛṣṭhe tapo'karot .


tasya pādāṅkito yasmātkrauñcapādastataḥ smṛtaḥ ..78..
snāto jalāśaye tatra nayetsvargaṃ svakaṃ kulam .
baliḥ kākaśilāyāñca kākebhya ṛṇamokṣadaḥ ..79..

muṇḍapṛṣṭhasya sānau hi lomaśo lomaharṣaṇaḥ .


dvāvetau paramaṃ taptvā tapaḥsiddhiṃ parāṃ gatau ..80..

āhūtāstu saricchreṣṭhā lomaśena mahānadī .


śarāvatī vetravatī candrabhāgā sarasvatī ..81..

kāverī sindhurīrā ca candanā ca saridvarā .


vāsiṣṭhī sarayūrgaṅgā yamunā gaṇḍakīndirā ..82..

mahāvaitaraṇī nāmnā nikṣarā ca divaukasaḥ .


sāvavyalakanandā ca hyudīcī kanakāhvayā ..83..

kauśikī brahmadā jyeṣṭhā sarvasyāghavimocinī .


kṛṣṇavalvā carmmavatī dve nadyau muktidāyike ..84..

āhūte saritāṃ śreṣṭhe lomaharṣeṇa sāhasāt .


tapasastu prabhāveṇa narmmadā munipuṅgava .
tāsu sarvāsu yaḥ snātvā piṇḍadaḥ svarnayetpitṝn ..85..

brahmayoniṃ praviśyātha nirgacchedyastu mānavaḥ .


paraṃ brahma sa yātīha vimukto yonisaṅkaṭāt ..86..

nikṣarāyāṃ puṣkariṇyāṃ snātaḥ śrāddhādikaṃ naraḥ .


kuryyātkrauñcapade divye niyamādvāsaratrayam .
sarvānpitṝnnayetsvargaṃ pañcapāpina eva ca ..87..

janārdano bhasmakūṭe tasya haste tu piṇḍadaḥ .


ātmano'pyathavānyeṣāṃ savyenāpi tilairvinā .
jīvatāṃ dadhisaṃmiśraṃ sarve te viṣṇulokagāḥ ..88..

yastu piṇḍo mayā dattastava haste janārdana .


yaduddiśya tvayā deyastasminpiṇḍo mṛte prabho ..89..

eṣa piṇḍo mayā dattastava haste janārdana .


antakāle gate mahyaṃ tvayā deyo gayāśire ..90..

janārdana namastubhyaṃ namaste pitṛmokṣada .


pitṛpate namaste'stu namaste pitṛrūpiṇe ..91..

gayāyāṃ pitṛrūpeṇa svayameva janārdanaḥ .


taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate ca ṛṇatrayāt ..92..

namaste puṇḍarīkākṣa ṛṇatrayavimocaka .


lakṣmīkānta namaste'stu pitṝṇāṃ mokṣado bhava ..93..

vāmajānu susaṃpātya natvā bhīmo janārdanam .


śrāddhaṃ supiṇḍakaṃ kṛtvā bhrātṛbhirbrahmalokabhāk .
pitṛbhiḥ saha dharmātmā kulānāñca śatena ca ..94..
śilāyāṃ vyaktarūpeṇa vyaktāvyaktātmanā sthitaḥ .
lakṣmīśo vibudhaiḥ sārddhaṃ tasmāddevamayī śilā ..95.. 108.92

iti śrīmahāpurāṇe vāyuprokte gayāmāhātmyaṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ ..46..

.. 109..

nārada uvāca .
kathaṃ vyaktasvarūpeṇa sthitaścādigadādharaḥ .
kathaṃ vyaktasvarūpeṇa vyaktāvyaktātmanā sthitaḥ ..1..

kathaṃ gadā samutpannā yathā hyādigadādharaḥ .


gadālolaṃ kathaṃ cāsīt sarvvapāpakṣayaṅkaram ..2..

sanatkumāra uvāca .
gado nāmāsuro hyāsīdvajrādvajrataro dṛḍhaḥ .
tapasā dāruṇenāsau brahmalabdhavaraḥ purā .
prārthito brahmaṇe prādātsvaśarīrāsthi dustyajam ..3..

brahmokto viśvakarmmāpi gadāṃ cakre'dbhutāṃ tadā .


tadāsthi vajraniṣpeṣaiḥ kundaiḥ svarge hyadhārayat ..4..

atha kālena mahatā manau svāyambhuve kvacit .


hetī rakṣo brahmaputraḥ tapastepe sudāruṇam ..5..

divyavarṣasahasrāṇāṃ śataṃ vāyumabhakṣayat .


unmukhaścorddhvabāhuśca pādāṅguṣṭhabhareṇa ha ..6..

ekenātiṣṭhadavyagraḥ śīrṇaparṇānilāśanaḥ .
brahmādīṃstapasā tuṣṭānvaraṃ vavre varapradān ..7..

devairdaityaiśca śastrāstrairvividhairmanujādibhiḥ .
kṛṣṇeśānādicakrādyairavadhyaḥ syāṃ mahābalaḥ ..8..

tathetyuktvāntarhitāste hetirdevānayājayat .
indratvamakaroddhetirbhītā brahmaharādayaḥ ..9..

hariṃ te śaraṇaṃ jagmurūcurhetiṃ jahīti tān .


ūce hariravadhyo'yaṃ hetirdevāsuraiḥ surāḥ ..10..

mahāstraṃ me prayacchadhvaṃ hetiṃ hanmi hi yena tam .


ityuktāste tato devā gadāṃ tāṃ haraye daduḥ ..11..

dadhāra tāṃ gadāmādau devairukto gadādharaḥ .


gadayā hetimāhatya devaiḥ sa tridivaṃ yayau ..12..

gadāmādāvavaṣṭabhya gayāsuraśiraḥśilām .
niścalārthaṃ sthito yasmāttasmādādigadādharaḥ ..13..
śilāparvatarūpeṇa vyakta ādigadādharaḥ .
śilāsau muṇḍapṛṣṭhādriḥ prabhāso nāma parvvataḥ ..14..

udyanto gītanādaśca bhasmakūṭo girirmmahān .


gṛdhrakūṭaḥ pretakūṭaścādipālo'ravindakaḥ ..

pañcalokaḥ saptaloko vaikuṇṭho lohadaṇḍakaḥ .


krauñcapādo'kṣayavaṭaḥ phalgutīrthaṃ madhuśravāḥ ..16..

dadhikulyā madhukulyā devikā ca mahānadī .


vaitaraṇyādirūpeṇa vyakta ādigadādharaḥ ..17..

viṣṇoḥ padaṃ rudrapadaṃ brahmaṇaḥ padamuttamam .


kāśyapasya padaṃ divyaṃ dvau hastau yatra nirgatau ..18..

pañcāgnīnāṃ padānyatra indrāgastyapade pare .


raveśca kārttikeyasya krauñcamātaṅgayorapi ..19..

mukhyaliṅgāni sarvvāṇi vyaktāvyaktātmanā sthitaḥ .


ādyo gadādharaścaiva vyaktaḥ śrīmān gadādharaḥ ..20..

gāyatrī caiva sāvitrī sandhyā caiva sarasvatī .


gayādityaścottarārko dakṣiṇārko'pi naimiṣaḥ ..21..

śvetārko gaṇanāthaśca vasavo'ṣṭau munīśvarāḥ .


rudrāścaikādaśaivātha tathā saptarṣayo'pare ..22..

somanāthaśca siddheśaḥ kaparddīśo vināyakaḥ .


nārāyaṇo mahālakṣmīrbrahmā śrīpuruṣottamaḥ ..23..

mārkaṇḍeyeśaḥ kauṭīśo hyaṅgireśaḥ pitāmahaḥ .


janārdano maṅgalā ca puṇḍarīkākṣa uttamaḥ ..24..

ityādivyaktarūpeṇa sthitaścādigadādharaḥ .
hetiryo rākṣasastasminhate viṣṇuḥ puraṃ gataḥ ..25..

brahmaṇā saha rudrādyaiḥ kārite niścale'sure .


tuṣṭāvādyagadāpāṇiṃ vedhā harṣeṇa nirvṛtaḥ ..26..

brahamovāca .
gadādharaṃ vyapagatakālakalmaṣaṃ gayāgataṃ viditaguṇaṃ guṇātigam .
guhāgataṃ girivaragauragehagaṃ gaṇārccitaṃ varadamahaṃ namāmi ..27..

ahaḥśriyaṃ tridaśagaṇādisuśriyaṃ bhavaśriyaṃ ditibhavadāraṇaśriyam .


kaliśriyaṃ kalimalamardanaśriyaṃ gadādharaṃ naumi tamāśritaśriyam ..28..

dṛḍhādṛḍhaṃ parivṛḍhagāḍhasaṃstutaṃ kāmādbhutaṃ sudṛḍhamarūḍhirūḍhigam .


tamāḍhyagaṃ dṛḍhaduritādyaḍhaukitaṃ svaḍhaukṛtaṃ dṛḍhataragotrasūktibham ..29..

videhakaṃ karaṇakalāvivarjitaṃ vijanmakaṃ dinakaravedibhūṣitam .


gadādharaṃ dhvanimukhavarjitaṃ paraṃ namāmyahaṃ satatamanādimīśvaraṃ harim ..30..
mano'tigaṃ matigativarjitaṃ paraṃ sadādvayaṃ stutiśirasi saṃstutaṃ budhaiḥ .
cidātmakaṃ kaligatakāraṇātigaṃ gadādharaṃ hṛdayagataṃ namāmi tam ..31..

sanatkumāra uvāca .
devaiḥ sārddhaṃ brahmaṇaivaṃ stutaścādigadādharaḥ .
ūce varaṃ vṛṇīṣva tvaṃ varaṃ brahmā tamabravīt ..32..

śilāyāṃ devarūpiṇyāṃ na tiṣṭhāmastvayā vinā .


sthāsyāmo'tra tvayā sārddhaṃ nityaṃ vyaktādirūpiṇā ..33..

evamastu śriyā sārddhaṃ sthitaścādigadādharaḥ .


lokānāṃ rakṣaṇārthāya jagatāṃ muktihetave .
suvyaktaḥ puṇḍarīkākṣo janārdana iti śrutaḥ ..34..

vedairagamyā yā mūrtirādibhūtā sanātanī .


suvyaktā śvetakalpe sā bhaviṣyati tathā punaḥ .
vārāhakalpe hyavyaktā vyaktimapyagamatpurā ..35..

santāraṇāya lokānāṃ devānāṃ rakṣaṇāya ca .


gayāśirasi suvyakto bhaviṣyati na saṃśayaḥ ..36..

ye drakṣyanti sadā bhaktyā devamādigadādharam .


kuṣṭharogādinirmmuktā yāsyanti harimandiram ..37..

ye drakṣyanti sadā bhaktyā devamādigadādharam .


te prāpsyanti dhanaṃ dhānyamāyurārogyameva ca ..38..

kalatraputrapautrādiguṇakīrttisukhāni ca .
śraddhayā ye namasyanti rājyaṃ brahmapuraṃ tathā .
bhuktvā vrajeyuḥ satataṃ puṇyapuñjaphalaṃ narāḥ ..39..

gandhadānena gandhāḍhyaḥ saubhāgyaṃ puṣpadānataḥ .


dhūpadānena rājyāptirdīpāddīptirbhaviṣyati ..40..

dhvajadānātpāpahāniryātrākṛdbrahmalokabhāk .
śrāddhapiṇḍaprado yastu viṣṇuṃ neṣyati vai pitṝn ..41..

śraddhayā ye namasyanti stotreṇādigadādharam .


stoṣyanti ca samabhyarcya pitṝnneṣyanti mādhavam .
śivo'pi parayā prītyā tuṣṭāvādigadādharam ..42..

śiva uvāca .
avyaktarūpo yo devo muṇḍapṛṣṭhādirūpataḥ .
phalgutīrthārūpeṇa namāmyādigadādharam ..43..

vyaktāvyaktasvarūpeṇa padarūpeṇa saṃsthitaḥ .


mukhaliṅgādirūpeṇa namāmyādigadādharam ..44..

avyaktarūpo yo devo janārdanasvarūpataḥ .


muṇḍapṛṣṭhe svayaṃ jāto namāmyādigadādharam ..45..
śilāyāṃ devarūpiṇyāṃ sthitaṃ brahmādibhiḥ suraiḥ .
pūjitaṃ satkṛtaṃ devaistaṃ namāmi gadādharam ..46..

yaṃ ca dṛṣṭvā tataḥ spṛṣṭvā pūjayitvā praṇamya ca .


śrāddhādau brahmalokāptirnamāmyādigadādharam ..47..

mahadādeśca jagato vyaktasyaikaṃ hi kāraṇam .


avyaktajñānarūpaṃ taṃ namāmyādigadādharam ..48..

dehendriyamanobuddhiprāṇāhaṅkāravarjitam .
jāgratsvapnavinirmuktaṃ namāmyādigadādharam ..49..

nityānityavinirmuktaṃ satyamānandamavyayam .
turīyaṃ jyotirātmānaṃ namāmyādigadādharam ..50..

sanatkumāra uvāca .
evaṃ stuto maheśena prīto hyādigadādharaḥ .
sthito devaḥ śilāyāṃ sa brahmādyairdaivataiḥ saha ..51..

saṃsthitaṃ muṇḍapṛṣṭhādrau devamādigadādharam .


stuvanti pūjayantīha brahmalokaṃ prayāntu te ..52..

dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt .


kāmānavāpnuyātkāmī mokṣārthī mokṣamāpnuyāt ..53..

vandhyā ca labhate putraṃ vedavedāṅgapāragam .


rājā vijayamāpnoti śūdraśca sukhamāpnuyāt ..54..

putrārthī labhate putrānabhyarcyādigadādharam .


manasā prārthitaṃ sarvaṃ pūjādyaiḥ prāpnuyāddhareḥ ..55..

iti śrīvāyupurāṇe vāyuprokte gayāmāhātmyaṃ nāma saptacatvāriṃśo'dhyāyaḥ ..47..

..110..

sanatkumāra uvāca .
gayāyātrāṃ pravakṣyāmi śṛṇu nārada muktidam .
niṣkṛtiḥ śrāddhakartṝṇāṃ brahmaṇā gīyate purā ..1..

udyataścedgayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ .


vidhāya kārpaṭīveśaṃ kṛtvā grāmaṃ pradakṣiṇam ..2..

tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam .


tataḥ pratidinaṃ gacchetpratigrahavivarjitaḥ ..3..

pratigrahādupāvṛttaḥ santuṣṭo niyataḥ śuciḥ .


ahaṅkāravimukto yaḥ sa tīrthaphalamaśnute ..4..

yasya hastau ca pādau ca manaścāpi susaṃyatam .


vidyā tapaśca kīrtiśca sa tīrthaphalamaśnute ..5..
tato gayāpraveśe ca pūrvato'sti mahānadī .
tatra toyaṃ samutpāṭya snātavyaṃ nirmale jale ..6..

devādīṃstarpayitvātha śrāddhaṃ kṛtvā yathāvidhi .


svavedaśākhāgaditamarghyāvāhanavarjitam ..7..

apare'hni śucirbhūtvā gacchedvai pretaparvate .


brahmakuṇḍe tataḥ snātvā devādīṃstarpayetsudhīḥ ..8..

kuryyācchrāddhaṃ sapiṇḍānāṃ prayataḥ pretaparvate .


prācīnāvītinā bhāvyaṃ dakṣiṇābhimukhaḥ sudhīḥ ..9..

kavyavālo'nalaḥ somo yamaścaivāryyamā tathā .


agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ ..10..

āgacchantu mahābhāgā yuṣmābhī rakṣitāstviha .


madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ ..11..

teṣāṃ piṇḍapradānārthamāgato'smi gayāmimām .


te sarve tṛptimāyāntu śrāddhenānena śāśvatīm ..12..

ācamyoktvā ca pañcāṅgaṃ prāṇāyāmaṃ prayatnataḥ .


punarāvṛttirahitabrahmalokāptihetave ..13..

evañca vidhivacchrāddhaṃ kṛtvā pūrvaṃ yathākramam .


pitṝnāvāhya cābhyarcya mantraiḥ piṇḍaprado bhavet ..14..

tīrthe pretaśilādau ca caruṇā saghṛtena vā .


prakṣālya pūrvaṃ tatsthānaṃ pañcagavyaiḥ pṛthakpṛthak .
tairmantrairatha saṃpūjya pañcagavyaiśca devatām ..15..

yāvattilā manuṣyaiśca gṛhītā pitṛkarmasu .


gacchanti tāvadasurāḥ siṃhatrastā yathā mṛgāḥ ..16..

aṣṭakāsu ca vṛddhau ca gayāyāṃ ca mṛte'hani .


mātuḥ śrāddhaṃ pṛthakkuryādanyatra patinā saha ..17..

vṛddhiśrāddhe tu mātrādi gayāyāṃ pitṛpūrvakam .


pādyapūrvaṃ samārabhya dakṣiṇāgrakuśaiḥ kramāt .
pitrādīnāṃ samāstīrya śeṣaṃ gṛhyoktamācaret ..18..

dadyuḥ śrāddhaṃ sapiṇḍānāṃ teṣāṃ dakṣiṇabhāgataḥ .


kuśānāstīrya vidhinā sakṛddatvā tilodakam ..19..

gṛhītvāñjalinā tebhyaḥ pitṛtīrthena yatnataḥ .


saktunā muṣṭimātreṇa dadyādakṣayyapiṇḍakam .
sambandhinastilādbhiśca kuśeṣvāvāhayettataḥ ..20..

ābrahmastambaparyantaṃ devarṣipitṛmānavāḥ .
tṛpyantu pitaraḥ sarve mātṛmātāmahādayaḥ ..21..
atītakulakoṭīnāṃ saptadvīpanivāsinām .
ābrahmabhuvanāllokādidamastu tilodakam ..22..

pitā pitāmahaścaiva tathaiva prapitāmahaḥ .


mātā pitāmahī caiva tathaiva prapitāmahī ..23..

mātāmahastatpitā ca pramātāmahakādayaḥ .
teṣāṃ piṇḍo mayā datto hyakṣayyamupatiṣṭhatām ..24..

muṣṭimātrapramāṇañca hyārdrāmalakamātrakam .
śamīpatrapramāṇaṃ vā piṇḍaṃ dadyādgayāśire .
uddharetsaptagotrāṇi kulāni śatamuddharet ..25..

piturmātuḥ svabhāryāyā bhaginyā duhitustathā .


pitṛṣvasurmātṛṣvasuḥ sapta gotrāḥ prakīrttitāḥ ..26..

caturviṃśativiṃśaśca ṣoḍaśa dvādaśaiva hi .


rudrādivasavaścaiva kulānyekottaraṃ śatam ..27..

nāvāhanaṃ na digbandho na doṣo dṛṣṭisambhavaḥ .


na kāruṇyena karttavyaṃ tīrthaśrāddhaṃ vicakṣaṇaiḥ ..28..

piṇḍāsanaṃ piṇḍadānaṃ punaḥ pratyavanejanam .


dakṣiṇā cānnasaṅkalpaṃ tīrthaśrāddheṣvayaṃ vidhiḥ ..29..

asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate .


āvāhayiṣye tānsarvāndarbhapṛṣṭhe tilodakaiḥ ..30..

bandhuvargakule ye ca gatiryeṣāṃ na vidyate .


āvāhayiṣye tāntsarvān darbhapṛṣṭhe tilodakaiḥ ..31..

ityetairmantraiḥ sajalaistilairdarbheṣu dhyānavān .


āvāhyābhyarcya tebhyaśca piṇḍāndadyādyathākramam ..32..

asmatkule mṛtā ye ca gatiryeṣāṃ na vidyate .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..33..

mātāmahakule ye ca gatiryeṣāṃ na vidyate .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..34..

bandhuvargakule ye ca gatiryeṣāṃ na vidyate .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..35..

ajātadantā ye kecidye ca garbhe prapīḍitāḥ .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..36..

agnidagdhāśca ye kecinnāgnidagdhāstathā pare .


vidyuccorahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham ..37..

dāvadāhe mṛtā ye ca siṃhavyāghrahatāśca ye .


daṃṣṭribhiḥ śṛṅbhirvāpi tebhyaḥ piṇḍaṃ dadāmyaham ..38..
udbhandhanamṛtā ye ca viṣaśastrahatāśca ye .
ātmāpaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham ..39..

araṇye vartmani vane kṣudhayā tṛṣayā hatāḥ .


bhūtapretapiśācādyaistebhyaḥ piṇḍaṃ dadāmyaham ..40..

raurave cāndhatāmisre kālasūtre ca ye gatāḥ .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..41..

asipatravane ghoraṃ kumbhīpākeṣu ye gatāḥ .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..42..

anekayātanāsaṃsthāḥ pretalokāñca ye gatāḥ .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..43..

anekayātanāsaṃsthā ye nītā yamakiṅkaraiḥ .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..44..

narakeṣu samasteṣu yātanāsu ca ye sthitāḥ .


teṣāmuddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham ..45..

paśuyoni gatā ye ca pakṣikīṭasarīsṛpāḥ .


athavā vṛkṣayonisthāstebhyaḥ piṇḍaṃ dadāmyaham ..46..

jātyantarasahasreṣu bhramantaḥ svena karmmaṇā .


mānuṣyaṃ durllabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham ..47..

divyantarikṣabhūmiṣṭhāḥ pitaro bāndhavādayaḥ .


mṛtā asaṃskṛtā ye ca tebhyaḥ piṇḍaṃ dadāmyaham ..48..

ye kecitpretarūpeṇa varttante pitaro mama .


te sarvve tṛptimāyāntu piṇḍenānena sarvvadā ..49..

ye'bāndhavā bāndhavā vā ye'nyajanmani bāndhavāḥ .


teṣāṃ piṇḍo mayā datto hyakṣayyamupatiṣṭhatām ..50..

pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ .


guruśvaśurabandhūnāṃ ye cānye bāndhavā mṛtāḥ ..51..

ye me kule luptapiṇḍāḥ pitradāravivarjitāḥ .


kriyālopagatā ye ca jātyandhāḥ paṅgavastathā ..52..

virūpā āmagarbhāśca jñātājñātāḥ kule mama .


teṣāṃ piṇḍo mayā datto hyakṣayyamupatiṣṭhatām ..53..

ā brahmaṇo ye pitṛvaṃśajātā mātustathā vaṃśabhavā madīyāḥ .


kuladvaye ye mama dāsabhūtā bhṛtyāstathaivāśritasevakāśca ..54..

mitrāṇi śiṣyāḥ paśavaśca vṛkṣā dṛṣṭā hyadṛṣṭāśca kṛtopakārāḥ .


janmāntare ye mama saṅgatāśca tebhyaḥ svadhā piṇḍamahaṃ dadāmi ..55..
etaiśca sarvvamantraistu strīliṅgāntaṃ samūhya ca .
piṇḍāndadyādyathāpūrvvaṃ strīṇāṃ mātrādikakramāt ..56..

svagotre paragotre vā dampatyoḥpiṇḍapātanam .


apṛthaṅ niṣphalaṃ śrāddhaṃ piṇḍañcodakatarpaṇam ..57..

piṇḍapātre tilānkṣiptvā pūrayitvā śubhodakaiḥ .


pariṣicya tridhā sarvān praṇipatya samāpayet ..58..

pitṝnvisṛjya cācamya sākṣiṇaḥ śrāvayetsurān .


sākṣiṇaḥ santu me devā brahmeśānādayastathā .
mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā ..59..

āgato'smi gayāṃ deva pitṛkāryye gadādhara .


tvameva sākṣī bhagavannanṛṇo'hamṛṇatrayāt ..60..

sarvvasthāneṣu caivaṃ syāt piṇḍadānantu nārada .


pretaparvvatamārabhya kuryyāttīrtheṣu ca kramāt ..61..

tilamiśrāṃstataḥ saktūnniḥkṣipetpretaparvvate .
apasavyena devarṣe dakṣiṇābhimukhena ca ..62..

ye kecitpretarūpeṇa varttante pitaro mama .


te sarvve tṛptimāyāntu saktubhistilamiśritaiḥ ..63..

ābrahmastambaparyyantaṃ yatkiñcitsacarācaram .
mayā dattena toyena tṛptimāyāntu sarvvaśaḥ ..64..

pretatvācca vimuktāḥ syuḥ pitarastasya nārada .


pretatvaṃ tasya māhātmyātkule cāpi na jāyate ..65..

nāmnā pretaśilā khyātā gayāśirasi muktaye .


tīrthamantrādirūpeṇa sthitaścādigadādharaḥ ..66..

iti śrīvāyupurāṇe vāyuprokte gayāmāhātmyaṃ nāmāṣṭacatvāriṃśo'dhyāyaḥ ..48..

..111..

sanatkumāra uvāca .
ādau tu pañcatīrtheṣu cottare mānase vidhiḥ .
ācamya kuśahastena śiraścābhyukṣya vāriṇā ..1..

uttaraṃ mānasaṃ gacchenmantreṇa snānamācaret .


uttare mānase snānaṃ karomyātmaviśuddhaye ..2..

sūryyalokādisaṃsiddhisiddhaye pitṛmuktaye .
devādīṃstarpayitvātha śrāddhaṃ kuryāt sapiṇḍakam ..3..
mānasaṃ hi saro hyatra tasmāduttaramānasam .
sūryyaṃ natvārccayitvātha sūryyalokaṃ nayetpitṝn ..4..

namo bhagavate bhartre somabhaumajñarūpiṇe .


jīvabhārgavasaureyarāhuketusvarūpiṇe ..5..

uttarānmānasānmaunī vrajeddakṣiṇamānasam .
udīcītīrthamityuktaṃ tatraudīcyaṃ vimuktidam .
atra snāto divaṃ yāti svaśarīreṇa mānavaḥ ..6..

madhye kanakhalaṃ tīrthaṃ triṣu lokeṣu viśrutam .


snātaḥ kanakavadbhāti naro yāti pavitratām ..7..

tasya dakṣiṇabhāge ca tīrthaṃ dakṣiṇamānasam .


ataḥ kanakhalaṃ loke khyātaṃ tīrthamanuttamam ..8..

dakṣiṇe mānase caiva tīrthatrayamudāhṛtam .


snātvā teṣu vidhānena kuryyācchrāddhaṃ pṛthakpṛthak ..9..

dakṣiṇe mānase snānaṃ karomyātmaviśuddhaye .


sūryyalokādisaṃsiddhisiddhaye pitṛmuktaye ..10..

brahmahatyādipāpaugha yātanāyā vimuktaye .


divākara karomīha snānaṃ dakṣiṇamānase ..11..

namāmi sūryyaṃ tṛptyarthaṃ pitṝṇāṃ tāraṇāya ca .


putrapautradhanaiśvaryyāyāyurārogya vṛddhaye ..12..

anena snānapūjādi kṛtvā śrāddhaṃ sapiṇḍakam .


kṛtvā natvā ca maunyarkamimaṃ mantramudīrayet ..13..

phalgutīrthaṃ vrajettasmāt sarvvatīrthottamottamam .


muktirbhavati karttṝṇāṃ pitṝṇāṃ śrāddhataḥ sadā ..14..

brahmaṇā prārthito viṣṇuḥ phalguko hyabhavatpurā .


dakṣiṇāgnau hutaṃ tatra tadrajaḥ phalgutīrthakam ..15..

tasminphalati phalgvā gauḥ kāmadhenurjalaṃ mahī .


dṛṣṭerantargataṃ yasmātphalgutīrthaṃ na niṣphalam ..16..

tīrthāni yāni sarvvāṇi bhuvaneṣvakhileṣvapi .


tāni snātuṃ samāyānti phalgutīrthaṃ suraiḥ saha ..17..

gaṅgā pādodakaṃ viṣṇoḥ phalgurhyādigadādharaḥ .


svayaṃ hi dravarūpeṇa tasmādgaṅgādhikaṃ viduḥ ..18..

aśvamedhasahasrāṇāṃ sahasraṃ yaḥ samācaret .


nāsau tatphalamāpnoti phalgutīrthe yadāpnuyāt ..19..

phalgutīrthe viṣṇujale karomi snānamādṛtaḥ .


pitṝṇāṃ viṣṇulokāya bhuktimuktiprasiddhaye ..20..
phalgutīrthe naraḥ snātvā tarpaṇaṃ śrāddhamācaret .
sapiṇḍakaṃ svasūtroktaṃ namedatha pitāmaham ..21..

namaḥ śivāya devāya īśāya puruṣāya vai .


aghoravāmadevāya sadyojātāya śambhave ..22..

phalgutīrthe naraḥ snātvā dṛṣṭvā devaṃ gadādharam .


ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān ..23..

natvā gadādharaṃ devaṃ mantreṇānena pūjayet .


oṃ namo vāsudevāya namaḥ saṅkarṣaṇāya ca ..24..

pradyumnāyāniruddhāya śrīdharāya ca viṣṇave .


pañcatīrthe naraḥ snātvā brahmalokaṃ nayetpitṝn ..25.. 111.21

amṛtaiḥ pañcabhiḥ snānaṃ puṣpavastrādyalaṃkṛtam .


na kuryyādyo gadāpāṇestasya śrāddhamasārthakam ..26..

nāgakūṭādgṛdhrakūṭādyupāduttaramānasāt .
etadgayāśiraḥ proktaṃ phalgutīrthantaducyate ..27..

muṇḍapṛṣṭhanagādhastātphalgutīrthamanuttamam .
atra śrāddhādinā sarvve pitaro mokṣamāpnuyuḥ ..28..

prathame'hni vidhiḥ prokto dvitīye divase vrajet .


dharmmāraṇyaṃ tatra dharmmo yasmādyajñamakārayat ..29..

gamanādbrahmalokāptirbhavatyeva hi nārada .
mataṅgavāpyāṃ yaḥ snātvā tarpaṇaṃ śrāddhamācaret ..30..

gatvā natvā mataṅgeśamimaṃ mantramudīrayet .


pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ ..31..

mayāgatya mataṅge'sminpitṝṇāṃ niṣkṛtiḥ kṛtā .


pūrvvaṃ hi brahmatīrthaṃ ca kūpe śrāddhādi kārayet ..32..

tatkūpayūpayormmadhye sarvvāṃstārayate pitṝn .


dharmmaṃ dharmmeśvaraṃ natvā mahābodhitaruṃ namet ..33..

namaste'śvattharājāya brahmaviṣṇuśivātmane .
bodhidrumāya kartṝṇāṃ pitṝṇāṃ tāraṇāya ca ..34..

ye'smatkule mātṛvaṃśe bāndhavā durgatiṃ gatāḥ .


tvaddarśanātsparśanācca svargatiṃ yāntu śāśvatīm ..35..

ṛṇatrayaṃ mayā dattaṃ gayāmāgatya vṛkṣarāṭ .


tvatprasādānmahāpāpādvimukto'haṃ bhavārṇavāt ..36..

tṛtīye brahmasarasi snātvā śrāddhaṃ sapiṇḍakam .


kṛtvā sarvvapramāṇena mantreṇa vidhivatsutaḥ ..37..
snānaṃ karomi tīrthe'smin ṛṇatrayavimuktaye .
tatkūpayūpayormadhye brahmalokaṃ nayetpitṝn ..38..

yāgaṃ kṛtvotthito yūpo brahmaṇā yūpa ityasau .


kṛtvā brahmasaraḥ śrāddhaṃ sarvvāṃstārayate pitṝn ..39..

yūpaṃ pradakṣiṇīkṛtya vājapeyaphalaṃ labhet .


brahmāṇaṃ ca namaskṛtya brahmalokaṃ nayetpitṝn ..40..

namo'stu brahmaṇe'jāya jagajjanmādirūpiṇe .


bhaktānāñca pitṝṇāñca tārakāya namo namaḥ ..41..

gopracārasamīpasthā āmrā brahmaprakalpitāḥ .


teṣāṃ secanamātreṇa pitaro mokṣagāminaḥ ..42..

āmraṃ brahmasarodbhūtaṃ brahmadevamayaṃ tarum .


viṣṇurūpaṃ prasiñcāmi pitṝṇāṃ muktihetave ..43..

eko muniḥ kumbhakuśāgrahasta āmrasya mūle salilaṃ dadāmi .


āmraśca siktaḥ pitaraśca tṛptā ekā kriyā dvayarthakarī prasiddhā ..44..

tato yamabaliṃ dadyānmantreṇānena saṃyataḥ .


yamarājadharmmarājau niścalārthaṃ vyavasthitau ..45..

tābhyāṃ baliṃ prayacchāmi pitṝṇāṃ muktihetave .


tataḥ śvānabaliṃ dadyānmantreṇānena nārada ..46..

dvau śvānau śyāmaśabalau vaivasvatakulodbhavau .


tābhyāṃ baliṃ prayacchāmi rakṣetāṃ pathi sarvadā ..47..

tataḥ kākabaliṃ dadyānmantreṇānena nārada .


aindravāruṇavāyavyayāmyā vai nairṛtāstathā ..48..

vāyasāḥ pratigṛhṇantu bhūmau piṇḍaṃ samarpitam .


phalgutīrthe caturthe'hni snānādikamathācaret ..49..

gayāśirasyatha śrāddhaṃ pāde kuryyātsapiṇḍakam .


sākṣādgayāśirastatra phalgutīrthāśritaṃ kṛtam ..50.. 111.41

nāgājjanārddanādbrahmayūpāccottaramānasāt .
etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate ..51..

pitāmahaṃ samāsādya yāvaduttaramānasam .


phalgutīrthantu vijñeyaṃ devānāmapi durlabham ..52..

krauñcapādātphalgutīrthaṃ yāvatsākṣādgayāśiraḥ .
mukhaṃ gayāsurasyaitattasmācchrāddhamihākṣayam ..53..

muṇḍapṛṣṭhānnagādhastātsākṣāttatphalgutīrthakam .
ādyo gadādharo devo vyaktāvyaktātmanā sthitaḥ ..54..
viṣṇvādipadarūpeṇa pitṝṇāṃ muktihetave .
etadviṣṇupadaṃ divyaṃ darśanātpāpanāśanam ..55..

sparśanātpūjanādvāpi pitṝṇāṃ dattamakṣayam .


śrāddhaṃ sapiṇḍakaṃ kṛtvā kulasāhasramātmanā ..56..

nayedviṣṇupadaṃ divyamanantaṃ śivamavyayam .


śrāddhaṃ kṛtvā rudrapade nayetkulaśataṃ naraḥ ..57..

sahātmanā śivapuraṃ tathā brahmapade naraḥ .


brahmalokaṃ kulaśataṃ samuddhṛtya nayetpitṝn ..58..

kaśyapasya pade śrāddhī brahmalokaṃ nayetpitṝn .


dakṣiṇāgnipade śrāddhī pitṝnbrahmapuraṃ nayet ..59..

gārhapatyapade śrāddhī vājapeyaphalaṃ labhet .


śrāddhaṃ kṛtvāhavanīye aśvamedhaphalaṃ labhet ..60..

śrāddhaṃ kṛtvā sabhyapade jyotiṣṭomaphalaṃ labhet .


āvasathyapade śrāddhī pitṝnbrahmapuraṃ nayet ..61..

śrāddhaṃ kṛtvā śakrapade indralokaṃ nayetpitṝn .


agastyasya pade śrāddhī pitṝnbrahmapuraṃ nayet ..62..

krauñcamātaṅgayoḥ śrāddhī brahmalokaṃ nayetpitṝn .


śrāddhī sūryyapade pañca pāpino'rkkapuraṃ nayet ..63..

kārtikeyapade śrāddhī śivalokaṃ nayetpitṝn .


gaṇeśasya pade śrāddhī rudralokaṃ nayetpitṝn ..64..

gajakarṇatarpaṇakṛnnirmalaṃ svarnayetpitṝn .
anyeṣāñca pade śrāddhī pitṝnbrahmapuraṃ nayet ..65..

sarvveṣāṃ kāśyapaṃ śreṣṭhaṃ viṣṇo rudrasya vai padam .


brahmaṇaśca padaṃ cāpi śreṣṭhaṃ tatra prakīrttitam ..66..

prārambhe ca samāptau ca teṣāmanyatamaṃ smṛtam .


śreyaskaraṃ bhavettatra śrāddhakarttuśca nārada ..67..

kaśyapasya pade divye bhāradvājo muniḥ purā .


śrāddhaṃ kṛtvodyato dātuṃ pitrādibhyaśca piṇḍakam ..68..

śuklakṛṣṇau tato hastau padamudbhidya nirgatau .


dṛṣṭvā hastadvayaṃ tatra muniḥ saṃśayamāgataḥ ..69..

tataḥ svamātaraṃ śāntāṃ papraccha sa mahāmuniḥ .


kaśyapasya pade divye śukle kṛṣṇe'tha vā kare ..70..

piṇḍo deyo mayā mātarjānāsi pitaraṃ vada . śāntovāca .


bhāradvāja mahāprājña dehi kṛṣṇāya piṇḍakam ..71..
bhāradvājastataḥ piṇḍaṃ dātuṃ kṛṣṇāya codyataḥ .
śveto'dṛśyo'bravīttatra putrastvaṃ hi mamaurasaḥ ..72..

kṛṣṇo'bravīnmama kṣetraṃ tato me dehi piṇḍakam .


svairiṇyathābravīddātuṃ kṣetriṇe bījine tataḥ ..73..

bhāradvājastataḥ piṇḍaṃ kaśyapasya pade dadau .


haṃsayuktavimānena brahmalokamubhau gatau ..74..

rāmo rudrapade śrāddhe piṇḍadānāya codyataḥ .


pitā daśarathaḥ svargātprasāryya karamāgataḥ ..75.. 111.64

nādātpiṇḍaṃ kare rāmo dadau rudrapade tataḥ .


śāstrārthātikramādbhītaṃ rāmaṃ daśaratho'bravīt ..76..

tārito'haṃ tvayā putra rudralokamavāpnuyām .


haste piṇḍapradānena svargatirna hi me bhavet ..77..

tvañca rājyaṃ ciraṃ kṛtvā pālayitvā dvijānprajāḥ .


yajñānsadakṣiṇānkṛtvā viṣṇulokaṃ vrajiṣyasi ..78..

puryyayodhyājanaiḥ sārddhaṃ kṛmikīṭādibhiḥ saha .


ityuktvāsau daśaratho rudralokaṃ paraṃ yayau ..79..

bhīṣmo viṣṇupade śreṣṭhe āhūya pitaraṃ svakam .


śrāddhaṃ kṛtvodyato dātuṃ pitrādibhyaśca piṇḍakam ..80..

piturvinirgatau hastau gayāśirasi śantanoḥ .


nādātpiṇḍaṃ kare bhīṣmo dadau viṣṇupade tataḥ ..81..

śantanuḥ prāha santuṣṭaḥ śāstrārthe niścalo bhavān .


trikāladṛṣṭirbhavatu cānte viṣṇuśca te gatiḥ ..82..

svecchayā maraṇaṃ cāstu ityuktvā muktimāgataḥ .


kanakeśañca kedāraṃ nārasiṃhaṃ ca vāmanam ..83..

udaṅmārge samabhyarccya pitṝnsarvvāṃśca tārayet .


gayāśirasi yaḥ piṇḍānyeṣāṃ nāmnā tu nirvapet ..84..

narakasthā divaṃ yānti svargasthā mokṣamāpnuyuḥ .


gayāśirasi yaḥ piṇḍaṃ śamīpatrapramāṇataḥ ..85..

kandamūlaphalādyairvā dadyātsvargaṃ nayetpitṝn .


padāni yatra dṛśyante viṣṇvādīnāṃ tadagrataḥ ..86..

śrāddhaṃ kṛtvā sapiṇḍañca teṣāṃ lokānnayetpitṝn .


sarvvatra muṇpṛṣṭhādriḥ padairebhiḥ sulakṣitaḥ ..87..

prayānti pitaraḥ sarvve brahmalokamanāmayam .


hetyasurasya yacchīrṣaṃ gadayā taddvidhākṛtam ..88..
tataḥ prakṣālitā yasmāttīrthaṃ tacca vimuktaye .
gadālolamiti khyātaṃ sarvveṣāmuttamottamam ..89..

gadālole mahātīrthe gadāprakṣālanāddhareḥ .


snānaṃ karomi siddhyarthamakṣayaṃ padamāpnuyām ..90..

pañcame'hni gadālole snātvā kuryātsapiṇḍakam .


śrāddhaṃ pitṛnbrahmalokaṃ nayedātmānameva ca ..91..

brahmaprakalpitānviprān havyakavyādinārccayet .
taistuṣṭaistoṣitāḥ sarvvāḥ pitṛbhiḥ saha devatāḥ ..92..

kṛte śrāddhe'kṣayavaṭe annenaiva prayatnataḥ .


pitṝnnayedbrahmalokamakṣayantu sanātanam ..93..

vaṭavṛkṣasamīpe tu śākenāpyudakena vā .
ekasminbhojite vipre koṭirbhavati bhojitā ..94..

deyaṃ dānaṃ ṣoḍaśakaṃ gayātīrthapurodhase .


vastraṃ gandhādibhiḥ putraiḥ samyaksaṃpūjya yatnataḥ ..95..

gayātīrthavaṭe caiva pitṝṇāṃ dattamakṣayam .


dṛṣṭvā natvā ca saṃpūjya vaṭeśaṃ susamāhitaḥ ..96..

pitṝnnayedbrahmalokamakṣayantu sanātanam .
gayāyāṃ dharmmapṛṣṭhe ca sarasi brahmaṇastathā ..97..

gayāśīrṣe vaṭe caiva pitṝṇāṃ dattamakṣayam .


ekārṇave vaṭasyāgre yaḥ śete yoganidrayā ..98..

bālarūpadharastasmai namaste yogaśāyine .


saṃsāravṛkṣaśastrāyāśeṣapāpaharāya ca ..99..

akṣayabrahmadātre ca namo'kṣayavaṭāya vai .


kalau māheśvarā lokā yena tasmādgadādharaḥ .
liṅgarūpo'bhavattañca vande śrīprapitāmaham ..100.. 111.83

iti śrīvāyupurāṇe vāyuprokte gayāmāhātmyaṃ nāmonapañcāśattamo'dhyāyaḥ ..49..

..112..

sanatkumāra uvāca .
yajñañcakre gayo rājā bahvannaṃ bahudakṣiṇam .
yatra dravyasamūhānāṃ saṃkhyā karttuṃ na śakyate ..1..

sthitā gayāyāmannādiparvvatāḥpañcaviṃśatiḥ .
praśaṃsanti dvijāstatra deśe deśe supūjitāḥ ..2..

naiva pūrvvaṃ kepyakurvannna kariṣyanti cāpare .


sikatā vā yathā loke yathā ca divi tārakāḥ ..3..
tathā bahusuvarṇādyairasaṅkhyātāstu dakṣiṇāḥ .
naiveha pūrve ye kecinna kariṣyanti cāpare ..4..

praśaṃsanti dvijāstṛptā deśe deśe supūjitāḥ .


gayaṃ viṣṇvādayastuṣṭā varaṃ brūhīti cābruvan ..5..

gayastānprārthayāmāsa hyabhiśaptāśca ye purā .


brahmaṇā te dvijāḥ pūtā bhavantu kratupūjitāḥ ..6..

gayāśrāddhavidhānāya dvijā mūrttāścaturddaśa .


teṣāṃ vākyaṃ prakurvvīta yadi brahmā svayaṃ bhavet ..7..

gautamaṃ kāśyapaṃ kautsaṃ kauśikaṃ kaṇvameva ca .


bhāradvājaṃ hyauśanasaṃ vātsyaṃ pārāśaraṃ tathā ..8..

haritkumāramāṇḍavyaṃ lokākṣiṃ lokasaṃmahat .


vāsiṣṭhañca tathātreyaṃ gotrāṇyeṣāṃ caturddaśa ..9..

gayāpurīti mannāmnā khyātā brahmapurī yathā .


evamastu varaṃ dattvā tathā cāntardadhuḥ surāḥ ..10..

gayaśca bhogānsambhujya viṣṇulokaṃ paraṃ yayau .


viśālāyāṃ viśālo'bhūdrājā'putro'bravīddvijān ..11..

kathaṃ putrādayo me syurviśālaṃ cābruvandvijāḥ .


gayāyāṃ piṇḍadānena tava sarvvaṃ bhaviṣyati ..12..

viśālo'pi gayāśīrṣe piṇḍadaḥ putravānabhūt .


dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt ..13..

ke yūyaṃ teṣu caivekaḥ sitaḥ proce viśālakam .


ahaṃ sitaste janaka indralokādihāgataḥ ..14..

mama putra pitā rakto brahmahā pāpakṛttamaḥ .


ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo yena ghātitāḥ ..15..

avīcinarakaṃ prāptau muktau tvatpiṇḍadānataḥ .


pitṝnpitāmahāṃścaiva tathaiva prapitāmahān ..16..

prīṇayāmīti yattoyaṃ tvayā dattamarindam .


tenāsmadyugapadyogo jāto vākyena sattama ..17..

muktiḥ kṛtā tvayā putra vrajāmaḥ svargamuttamam .


evaṃ putraiḥ pitṝṇāṃ ca kartavyā muktiruttamā ..18..

tvañca rājyaṃ ciraṃ kṛtvā bhuktvā bhogāṃśca durllabhān .


yajñānsadakṣiṇānkṛtvā yāyādviṣṇupuraṃ tataḥ ..19..

evaṃ labdhavaro rājā rājyaṃ kṛtvā divaṃ gataḥ .


pretarājaḥ saha pretairgayāśrāddhāddivaṃ gataḥ ..20..
pretaḥ kaścidvimuktyarthaṃ vaṇijaṃ kañcidabravīt .
mama nāmnā gayāśīrṣe piṇḍanirvvāpaṇaṃ kuru ..21..

pretabhāvavimuktyarthaṃ tvaṃ gṛhāṇa dhanaṃ mama .


taddhanaṃ sarvvamādāya gayāśrāddhavyayaṃ kuru ..22..

ṣoḍaśapañcabhāgāṃśca tubhyaṃ vai dattavānaham .


svanāmāni yathānyāyaṃ samyagākhyātavānaham ..23..

gatvā gayā gayāśīrṣaṃ pretarājāya piṇḍakam .


samadādbandhubhiḥ sārddhaṃ svapitṛbhyastato dadau ..24..

pretaḥ pretatvanirmmukto vaṇik svagṛmāgataḥ .


evaṃ gayasya śambhośca kṣetraṃ viṣṇo ravestathā ..25.. 112.20

upoṣito'tha gāyatrītīrthe mahānadīsthite .


gāyatryāḥ purataḥ snātvā prātaḥsandhyāmupāsayet ..26..

śrāddhaṃ sapiṇḍakaṃ kṛtvā nayedbrahmaṇyatāṃ kulam .


tīrthe samudite snātvā sāvitryāḥ purato naraḥ ..27..

sandhyāmupāsya madhyāhne nayetkulaśatandivam .


piṇḍadānaṃ tataḥ kuryātpitṝṇāṃ muktikāmyayā ..28..

prācīsarasvatītīrthe snātvā cāpi yathāvidhi .


sandhyāmupāsya sāyāhne viṣṇulokaṃ nayetpitṝn ..29..

bahujanmakṛtātsandhyālopānmuktastrisandhyakṛt .
viśālāyāṃ lelihāne tīrthe ca bharatāśrame ..30..

pādāṅkite muṇḍapṛṣṭhe gadādharasamīpataḥ .


tīrthe cākāśagaṅgāyāṃ garikarṇamukheṣu ca ..31..

snāto'tha piṇḍado brahmalokaṃ kulaśataṃ nayet .


devanadyāṃ vaitaraṇyāṃ snātaḥ svargaṃ layetpitṝn ..32..

snāto godo vaitaraṇyāṃ triḥsaptakulamuddharet .


satyaṃ satyaṃ punaḥ satyaṃ vaitaraṇyāṃ tu nārada ..33..

ekaviṃśatikulānyāhustārayennātra saṃśayaḥ .
yā sā vaitaraṇī nāma nadī trailokyaviśrutā ..34..

sāvatīrṇā gayākṣetre pitṝṇāṃ taraṇāya vai .


godāvaryyāṃ vaitaraṇyāṃ yamunāyāṃ tathaiva ca ..35..

devanadyāṃ gopracāre śrāddhadaḥ svarnayetpitṝn .


puṣkariṇyāṃ ghṛtakulyāṃ madhukulyāṃ tathaiva ca ..36..

koṭitīrthe rukmiṇīye piṇḍadaḥ svarnayetpitṝn .


trirotropoṣaṇenaiva tīrthābhigamanena ca ..37..
adattvā kāñcanaṅgāśca daridro jāyate naraḥ .
ghṛtakulyā madhukulyā devikā ca mahānadī ..38..

śilāyāḥ saṅgamo yatra madhusravā prakīrtitāḥ .


ayutaṃ cāśvamedhānāṃ snānakṛllabhate naraḥ ..39..

śrāddhaṃ sapiṇḍakaṃ kṛtvā piṇḍadānaṃ tathaiva ca .


kulānāṃ śatamuddhṛtya viṣṇulokaṃ nayennaraḥ ..40..

daśāśvamedhike haṃsatīrthe cāmarakaṅkaṭe .


koṭitīrthe rukmakuṇḍe piṇḍadaḥ svarnayetpitṝn ..41..

vaitaraṇyāṃ ghṛtakulyāṃ madhukulyāṃ tathaiva ca .


koṭitīrthe naraḥ snātvā dṛṣṭvā koṭīśvarañca yaḥ ..42..

koṭijanma bhavedvipro dhanāḍhyo vedapāragaḥ .


mārkaṇḍeyeśakoṭīśau natvā syātpitṛtārakaḥ ..43..

rukma pārijātavane pārvvatyā saha śaṅkaraḥ .


rahasye saṃsthito reme yugānāmayutaṃ purā ..44..

marīciḥ phalapuṣpārthaṃ pārijātavanaṃ gataḥ .


dṛṣṭvā śapto maheśena yasmātsukhavighātakaḥ ..45..

duḥkhī bhaveti tadbhīto marīcistuṣṭuve śivam .


tuṣṭaḥ provāca taṃ śambhurvṛṇīṣva varamuttamam ..46..

śāpād bhavatu muktirmme marīciḥ prāha śaṅkaram .


bhavedgayāyāṃ muktiste śivoktaḥ prayayau gayām ..47..

śilāsthitastapastepe sarvveṣāṃ duṣkarañca yat .


marīcirīśvarācchaptaḥ kṛṣṇatvamagamatpurā ..48..

tapasā dāruṇeneha sa vipraḥ śuklatāṃ gataḥ .


harirūce marīciñca varaṃ vṛṇuhi putraka ..49..

kimalabhyaṃ tvayi tuṣṭe marīciḥ prāha mādhavam .


haraśāpādvimukto'haṃ śilā bhavatu pāvanī ..50.. 112.40

pitṛmuktikarī ca syāttathetyuktvā divaṃ gataḥ .


divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ ..51..

yatra dattaṃ pitṛbhyastu bhavatyakṣayamityuta .


tatra snāto divaṃ yāti svaśarīreṇa mānavaḥ ..52..

pāpmānaṃ prajahātyeṣa jīrṇatvacamivoragaḥ .


tatpaṅkajavanaṃ puṇyaṃ puṇyakṛdbhirniṣevitam ..53..

pāṇḍuśilā vai tatrāste śrāddhaṃ yatrākṣayaṃ bhavet .


yudhiṣṭhirastu tasyāṃ hi śrāddhaṃ karttuṃ yayau mune ..54..
tatra kāle pāṇḍunoktaṃ maddhaste dehi piṇḍakam .
hastaṃ tyaktvā śilāyāñca piṇḍadānañcakāra saḥ ..55..

śilāyāṃ piṇḍadānena prahṛṣṭo vyāsanandanaḥ .


varaṃ dadau svaputrāya rājyaṃ kuru mahītale ..56..

akaṇṭakantu sampūrṇaṃ tvaṃ me trātā hi putraka .


svargaṃ vraja śīreṇa bhrātṛbhiḥ parivāritaḥ ..57..

dṛṣṭimātreṇa sampūtānnarakasthāndivaṃ naya .


ityuktvā prayayau pāṇḍuḥ śāśvataṃ padamavyayam ..58..

udbhijjāḥ svedajā vāpi hyaṇḍajā ye jarāyujāḥ .


madhusravāṃ samāsādya mṛtāḥ svargapuraṃ yayuḥ ..59..

daśāśvamedhike haṃsatīrthe śrāddhāddivaṃ vrajet .


daśāśvamedhahaṃsau ca natvā śivapuraṃ vrajet ..60..

bharatsyāśrame śrāddhānnayedbrahmālayaṃ pitṝn .


mataṅgasya pade śrāddhī brahmalokaṃ nayetpitṝn ..61..

nirmmathyāgniṃ śamīgarbhe vidhirviṣṇvādibhiḥ saha .


lebhe tīrthantu yajñārthaṃ triṣu lokeṣu viśrutam ..62..

makhasaṃjñantu tattīrthaṃ pitṝṇāṃ muktidāyakam .


snātvā ca tarpaṇaṃ kṛtvā piṇḍado muktimāpnuyāt ..63..

pitṝnsvargaṃ nayennatvā saṅgame'ṅgārakeśvarau .


gayākūṭe piṇḍadānādaśvamedhaphalaṃ labhet ..64..

bhasmakūṭe bhasmanāthaṃ natvā ca tārayetpitṝn .


tyaktapāpo bhavemuktaḥ saṅgame snānamācaret ..65..

iṣṭiṃ cakre'śvamedhākhyaṃ vasiṣṭho munisattamaḥ .


iṣṭito nirgataḥ śambhurvaraṃ vṛṇu vasiṣṭhakam ..66..

prāheti taṃ vasiṣṭho'pi śiva tuṣṭo'si me yadi .


vastavyaṃ cātra deveśa tathetyuktvā śivaḥ sthitaḥ ..67..

piṇḍado dhenukāraṇye kāmadhenupadeṣu ca .


snātvā natvātha sampūjya brahmalokaṃ nayetpitṝn ..68..

karddamāle gayānābhau muṇḍapṛṣṭhasamīpataḥ .


snātvā ṅāddhādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet ..69..

phalgucaṇḍīśmaśānākṣīmaṅgalādyāḥ samarccayet .
gayāyāñca vṛṣotsargāttriḥ saptakulamuddharet ..70..

yatra tatra sthitā devā ṛṣayo'pi jitendriyāḥ .


ādyaṃ gadādharaṃ dhyāyanchrāddhapiṇḍādidānataḥ ..71..
kulānāṃ śatamuddhṛtya brahmalokaṃ nayet pitṝn .
gayā gayo gayādityo gāyatrī ca gadādharaḥ ..73..

gayā gayāsuraścaiva ṣaḍgayā muktidāyakāḥ .


gayākhyānamidaṃ puṇyaṃ yaḥ paṭhetsatataṃ naraḥ ..73..

śṛṇuyācchraddhayā yastu sa yāti paramāṃ gatim .


pāṭhayedvā gayākhyānaṃ viprebhyaḥ puṇyakṛnnaraḥ ..74..

gayāṅāddhaṃ kṛtaṃ tena kṛtaṃ tena suniścitam .


gayāyā mahimānañca hyabhyasedyaḥ samāhitaḥ ..75.. 112.62

teneṣṭaṃ rājasūyena aśvamedhena nārada .


likhedvā lekhayedvāpi pūjayedvāpi pustakam ..76..

tasya gehi sthirā lakṣmīḥ suprasannā bhaviṣyati .


upākhyānamidaṃ puṇyaṃ gṛhe tiṣṭhati pustakam ..77..

sarpāgnicaurajanitaṃ bhayaṃ tatra na vidyate .


śrāddhakāle paṭhedyastu gayāmāhātmyamuttamam ..78..

vidhihīnantu tatsarvaṃ pitṝṇāntu gayāsamam .


yāni tīrthāni trailokye tāni dṛṣṭāni tatra vai .
yena jñātaṃ gayākhyānaṃ śrutaṃ vā paṭhitaṃ mune ..79..

sūta uvāca .
sanatkumāro munipuṅgavāya puṇyāṃ kathāñcātha nivedya bhaktyā .
svamāśramaṃ puṇyavanairupetaṃ visṛjya saṃgītaguruṃ jagāma ..80.. 112.68

iti śrīmahāpurāṇe vāyuprokte gayāmāhātmyaṃ nāma pañcāśattamo'dhyāyaḥ ..50..

samāptamidaṃ vāyupurāṇam ..

kṛpayā dhyāna deṃ-

vāyu purāṇa kī isa prati meṃ adhyāya 1.1 se 2.37 taka http://www.khapre.org/ vaibasāīṭa se
grahaṇa kie gae haiṃ .
mūla rūpa se yaha purāṇa http://sa.wikisource.org/wiki/vāyupurāṇ/pūrvārdham para upalabdha
hai .
vāyu purāṇa kī isa prati meṃ adhyāya saṃkhyā do saṃskaraṇoṃ ke ādhāra para dene kā
prayatna kiyā gayā hai . prati meṃ mūla rūpa se adhyāya saṃkhyā khemarāja śrīkṛṣṇadāsa,
mumbaī ke saṃskaraṇa ke ādhāra para hai . vartamāna prati meṃ ānandāśrama saṃskaraṇa ke
ādhāra para bhī adhyāya saṃkhyā dene kā prayāsa kiyā gayā hai .
3-8-2014ī.(śrāvaṇa śukla saptamī, vikrama saṃvat 2071)

You might also like