You are on page 1of 4

¥ sÿh naþvvtu - sÿh naWþ .

unKtu -
om sa ha nËvavatu sa ha nau bhunaktu

shÿ vIy|
ÿ þ krvavhW -
Katha Upanishad saha vÌryaÑ karavËvahai

tejÿiiSvnav/Iþ
tÿ Svnaÿv/ItmStu
tmStÿ ma ivþ
iviÜzaÿ
iÜzavhW
vhþ þ--
--
Chapter 1, Part 3 tejasvinËv adhÌtam astu mË vidviÛËvahai

¥ xaiNtÿ" xaiNtÿ" xaiNtþþ" --


oÑ ÚËntiÒ ÚËntiÒ ÚËntiÒ

¥ nmo .gvte vWvSvtay m**Tyve


oÑ namo bhagavate vaivasvatËya mÎtyave

bõivÛacayaR
b[ õivÛacayayy nickw
nicktstse c --
brahma--vidyËcËryËya naciketase ca
brahma

?t:ö ep:b:nt::ò s:Økát:sy: l::ðkñ y:H s:ðt:Ørij:an:an:am:x:rö b:ÒÉ y:t:Î p:rm:Î .


ṛtam pibantau sukṛtasya loke yaḥ setur ījānānām akṣaraṃ brahma yat param

g:Øhaö )ev:Ä:ò
e ò p:rm:ðð p:raD:ððü . AB:y:ö et:t:i\:ü
e i tü :aö p:arö n:aec:kñ
e ñt:ú S:kñmñ :eh..
e 2..
guhām praviṣṭau parame parārdhe abhayaṃ titīrṣatāṃ pāraṃ nāciketaṃ śakemahi

Cay:at:p::ò
Ca :at: :: b:Ò:ÒÉeev:d:ð
:d: v:dent:
:de t: A:tm:an:ú
A:t :a : re
reT:t:ö
:t: eev:e¹
:e¹ S:rirú
S:rir rrT:m:ð
: :v: t:
t:Ø .
chāyā-tapau brahmavido vadanti ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu

p:Wc:agn:y::ð y:ð c: e*:N:aec:kñt:aH .. 1.. 1 b:Øe¹ö t:Ø s:areT:ö ev:e¹ m:n:H )g:Òhm:ðv: c: .. 3..
pañcāgnayo ye ca triṇāciketāḥ buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca
EendÓy:aeN: hy:an:ahÚev:ü\:y:aúst:ð\:Ø g::ðc:ran:Î . y:st:Ø ev:wan:v:anB:v:et: y:ØVt:ðn: m:n:s:a s:da .
indriyāṇi hayān āhur viṣayāṃs teṣu gocarān yas tu vijñānavān bhavati yuktena manasā sadā

A:tm:ðeð ndÓy:m:n::ðyð :ØVt:ö B::ðV


ð t:ðtð y:ahÚm:ünü :ie\:N:H
ie .. 4.. t:sy:ðeð ndÓy:aeN:
e v:Sy:aen:
e s:dÃ:a Ev: s:arT:ðHð .. 6..
ātmendriya-mano-yuktaṃ
ātmendriya mano yuktaṃ bhoktetyāhur manīṣiṇaḥ tasyendriyāṇi vaśyāni sadaśvā iva sāratheḥ

y:stv:ev:wan:v:anB:v:ty:y:Vt:ð
:st :e :wa : :a : :t : :ØVt:n: m:n:s:a
: :s:a s:da . y:stv:ev:wan:v:anB:v:ty:m:n:skH
:st :e :wa : :a : :t : : :skH s:daS:Ø
s:daS:ec:H
e :H .
yas tvavijñānavān bhavatyayuktena manasā sadā yas tvavijñānavān bhavatyamanaskaḥ sadāśuciḥ

t:sy:ðendÓy:aNy:v:Sy:aen: dÙÄaÃ:a Ev: s:arT:ðH .. 5.. n: s: t:tp:dm:apn::ðet: s:ös:arö c:aeD:g:cCet: .. 7..


tasyendriyāṇyavaśyāni duṣṭāśvā iva sāratheḥ na sa tat-padam āpnoti saṃsāraṃ cādhigacchati

y:st:Ø ev:wan:v:anB:v:et: s:m:n:skH s:da S:Øec:H . EendÓy:ðBy:H p:ra ÊT:aü AT:ðüBy:Á: p:rö m:n:H .
yas tu vijñānavān bhavati samanaskaḥ sadā śuciḥ indriyebhyaḥ parā hyarthā arthebhyaś ca paraṃ manaḥ

s: t:Ø t:tp:dm:apn::ðeð t: y:sm:adÏ B:Üy::ðð n: j:ay:t:ðð .. 8 m:n:s:st:Ø p:ra b:Øe¹b:Øü¹ðratm:a m:hanp:rH .. 10..
sa tu tat
tat-padam
padam āpnoti yasmād bhūyo na jāyate manasas tu parā buddhir buddher ātmā mahān paraḥ

eev:wan:s:areT:y:ü
:wa :s:are : :st:Ø
st: m:n:H)g:Ò
: :H) :Òhv:aÀrH
:aÀrH . m:ht:H
:ht:H p:rm:vy:Vt:m:vy:Vt:atp:,\:H
:r : :Vt: : :Vt:at :Ø, :H p:rH
:rH .
vijñāna-sārathir yas tu manaḥ-pragrahavān naraḥ mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ

s::ð|Dv:n:H p:arm:apn::ðet: t:e¾\N::ðH p:rm:ö p:dm:Î .. 9 p:Ø,\:aÀ p:rö eköec:ts:a kaÅa s:a p:ra g:et:H.. 11.
so 'dhvanaḥ pāram āpnoti tad-viṣṇoḥ paramaṃ padam puruṣān na paraṃ kiñcit sā kāṣṭḥā sā parā gatiḥ
O\: s:v:ðü\:Ø B:Üt:ð\:Ø g:ÜZ:ð||tm:a n: )kaS:t:ð . y:cCð¾a{Îm:n:s:i )awst:½cCðjwan: A:tm:en: .
eṣa sarveṣu bhūteṣu gūdho 'tmā na prakāśate yacched vāṅ manasī prājñas tad yacchej jñāna ātmani

dáSy:t:ðð tv:gy:y:a b:عÐy:a wan:m:atm:en:


e m:het:
e en:y:cCð
e ðt:Î
dṛśyate tv agryayā buddhyā jñānam ātmani mahati niyacchet

s:xm:y:a
s:Ü x : :a s:Ü
s:xm:deS:ü
x :deS:eeB:H..
:H.. 12.. t:½cCðcCant: A:tm:en: .. 13..
t:½cCcCant:
sūkṣmayā sūkṣma-darśibhiḥ tad yacchec chānta ātmani

ue¶:Åt: j:ag:Òt: AS:bdm:sp:S:üm:-p:m:vy:y:ö


uttiṣṭhata jāgrata aśabdam asparśam arūpam avyayaṃ

)apy: v:raeÀb::ð
e Dð :t: . t:T:ars:ö en:ty:m:g:nD:v:cc:
e y:t:Î .
prāpya varān nibodhata tathārasaṃ nityam agandhavac ca yat

x:rsy:
x:Ø rs : D:ara
:ara een:eS:t:a
:eS:t:a dÙ
drty:y:a
rt : :a An:a½n:nt:ö
A :a½ : t: m:ht:H
:ht:H p:rö
:r D:Ò:ÒØv::ö
kṣurasya dhārā niśitā duratyayā anādyanantaṃ mahataḥ paraṃ dhruvaṃ

dÙg:üö p:T:st:tkv:y::ð v:dent: .. 14.. en:c:ayy: t:nm:àty:Øm:ØK:at:Î )m:Øcy:t:ð .. 15..


durgaṃ pathas tat kavayo vadanti nicāyya tan mṛtyu-mukhāt pramucyate
n:aec:kñt:m:Øp:aKy:an:ö m:àty:Ø):ðVt:ú s:n:at:n:m:Î . y: Em:ö p:rm:ö g:ØÊö Â:av:y:ðdÏ b:ÒÉs:ös:ed .
nāciketam upākhyānaṃ mṛtyu-proktaṃ sanātanam ya imaṃ paramaṃ guhyaṃ śrāvayed brahma-saṃsadi

uVtv:a Â:Øtv:a c: m:ðDð :av:ii b:ÒÉl::ðk


ð ñ m:hiy:t:ð
i ð.. 16.. )y:t:H Â:a¹kal:ðð v:a t:dan:nty:ay: klp:t:ðð .
uktvā śrutvā ca medhāvī brahma-loke mahīyate prayataḥ śrāddha-kāle
śrāddha kāle vā tad ānantyāya kalpate

t:dan:nty:ay: klp:t: Eet: .. 17..


tad ānantyāya kalpata iti

You might also like