You are on page 1of 10

m:ò*:ðy:iet: h:ðv:ac: y:awv:lVy:H. s:a h:ðv:ac: m:ò*:ðy:i.

u½asy:nv:a Arð| ð hm:sm:adÎ hnt: y:ÀØ m: Ey:ùù B:g::ðHð s:v:aüü p:àeT:v:ii ev:¶:ð
e nð :
t:ð|n:y:a katy:ay:ny:ant:
t:|n:y:a katy:ay:ny:ant:ö krv:aN:iet: .. 1 .. p:N:aü
p:Ü N:a sy:at:Î
sy:at: kT:
kT:ö t:n:am:à
t:ðn:am:t:a
t:a sy:aem:et: .

maitreyīti hovāca yājñavalkyaḥ sā hovāca maitreyī


udyāsyan vā are 'ham
ham asmād hanta yan nu ma iyaṃ bhagoḥ sarvā pṛthivī vittena
te 'nayā kātyāyanyāntaṃ karavāṇīti 1 pūrṇā syāt kathaṃ tenāmṛtā syām iti

"O Maitreyi,"
y , said Yajnavalkya,
j y , "My
y dear,, I am Then Maitreyi
y said,, "If this entire world filled
going to renounce this life. Let me settle things with wealth were mine, would that make me
with you and Katyanani.
Katyanani " immortal?
immortal?"

n:ðet: h:ðv:ac: y:awv:lVy::ð s:a h:ðv:ac: m:ò*:ðy:i


y:T:òvò ::ðpð :krN:v:t:aöö j:iev:t:ù
ie ù t:T:òvò : t:ðð j:iev:t:ú
ie ú sy:adÎ y:ðnð :ahö n:am:àt:a sy:aù ekm:h
e ö t:ðnð : kÙy:aüùü
Am:t:tv:sy:
Am:à t:tv:sy: t: t:Ø n:aS:aest: ev:¶:n:et:
ev:¶:ðn:ðet: .. 2 .. y:dðv: B:g:v:anv:d
y:dv: B:g:v:anv:ðd t:dð
t:dv:v: m:ð
m: b:Ò
b:hiet:
Ühiet: .. 3 ..

neti hovāca yājñavalkyao sā hovāca maitreyī


yathaivopakaraṇavatāṃ jīvitaṃ tathaiva te yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryāṃ
jīvitaṃ syād amṛtatvasya tu nāśāsti vitteneti 2 yad eva bhagavān veda tad eva me brūhīti 3

Yajnavalkya
j y said,, "No,, you
y would live like others Then Maitreyi
y said,, "If wealth cannot make me
who live in comfort. But immortality cannot be immortal, then what would I do with it? Lord, if
attained through wealth.
wealth " you know,
know tell me.
me "
s: h:ðv:ac: y:awv:lVy:H e)y:a b:t:arð n:H s:t:i s: h:ðv:ac:
e ö B:a\:s: OÊ:ssv: vy:aKy:asy:aem:
e)y:ö e t:ðð n: v:a Arðð p:ty:ØH kam:ay: p:et:H
e e)y::ð
e ð B:v:ty:Î
vy:ac:x:aN:sy: t:Ø
t: m:
m:ð en:edDy:as:sv:et:
en:edDy:as:sv:ðet: .. 4 .. A:tm:n:st: kam:ay: p:et:H e)y::ð
A:tm:n:st:Ø e)y:: B:v:et: .

sa hovāca yājñavalkyaḥ priyā batāre naḥ satī


priyaṃ
p y ṃ bhāṣasa
ṣ ehyy āssva vyākhyāsyāmi
y y y te sa hovāca na vā are patyuḥ kāmāya patiḥ priyo
vyācakṣāṇasya tu me nididhyāsasveti 4 bhavaty ātmanas tu kāmāya patiḥ priyo bhavati

Yajnavalkya said, 'My dear, you have been my He said: 'It is not for the sake of the husband, my
beloved and you say what is after my heart. dear that he is loved,
dear, loved but for one
one'ss own sake
Come,, take your
y seat,, I will explain
p it to you.
y As I that he is loved.
explain it, meditate (on its meaning).

n: v:a Arð j:ay:ay:ò kam:ay: j:ay:a e)y:a B:v:ty:Î n: v:a Arð p:Ø*:aN:aö kam:ay: p:Ø*:aH e)y:a B:v:nty:Î
A:tm:n:st:Ø kam:ay: j:ay:a e)y:a
e B:v:et:
e . A:tm:n:st:Ø kam:ay: p:Ø*:aH e)y:a
e B:v:ent:
e .

na vā are jjāyāyai
y y kāmāya
y jjāyā
y ppriyā
y bhavaty
y na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty
ātmanas tu kāmāya jāyā priyā bhavati ātmanas tu kāmāya putrāḥ priyā bhavanti

It is not for the sake of the wife, my dear, that It is not for the sake of the sons, my dear, that
she is loved, but for one's own sake that she is they
h are loved,
l d but
b for
f one's ' own sake
k that
h theyh
loved. are loved.
n: v:a Arð ev:¶:sy: kam:ay: ev:¶:ö e)y:ö B:v:ty:Î n: v:a Arð b:ÒÉN:H kam:ay: b:ÒÉ e)y:ö B:v:ty:Î
A:tm:n:st:Ø kam:ay: eev:¶:ö e)y:
e ö B:v:et:
e . A:tm:n:st:Ø kam:ay: b:ÒÉ e)y:
e ö B:v:et:
e .

na vā are vittasya
y kāmāya
y vittaṃ
ṃppriyaṃ
y ṃ bhavaty
y na vā are brahmaṇaḥ kāmāya brahma priyaṃ
ātmanas tu kāmāya vittaṃ priyaṃ bhavati bhavaty ātmanas tu kāmāya brahma priyaṃ
bhavati
It is not for the sake of wealth, my dear, that it is
loved, but for one's own sake that it is loved. It is
i nott for
f the
th sake
k off the
th Brahmana,
B h my dear,
d
that he is loved, but for one's own sake that he is
loved.

n: v:a Arð x:*:sy: kam:ay: x:*:ö e)y:ö B:v:ty:Î n: v:a Arð l::ðkan:aö kam:ay: l::ðkaH e)y:a B:v:nty:Î
A:tm:n:st:Ø kam:ay: x:*:ö e)y:
e ö B:v:et:
e . A:tm:n:st:Ø kam:ay: l::ðk
ð aH ee)y:a B:v:ent:
e .

na vā are kṣatrasya kāmāya kṣatraṃ priyaṃ na vā are lokānāṃ


ṃ kāmāya
y lokāḥḥppriyā
y bhavanty
y
bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ ātmanas tu kāmāya lokāḥ priyā bhavanti
bhavati
It is not for the sake of worlds, my dear, that they
It is
i nott for
f the
th sake
k off the
th Kshatriya,
K h t i my dear,
d are loved, but for one's own sake that they are
that he is loved, but for one's own sake that he is loved.
loved.
n: v:a Arð dðv:an:aö kam:ay: dðv:aH e)y:a B:v:nty:Î n: v:a Arð B:Üt:an:aö kam:ay: B:Üt:aen: e)y:aeN:
A:tm:n:st:Ø kam:ay: dðvð :aH e)y:a
e B:v:ent:
e . B:v:nty:Î A:tm:n:st:Ø kam:ay: B:Üt:aen:
e e)y:aeN:
e e
B:v:ent: .
na vā are devānāṃ
ṃ kāmāya
y devāḥ ḥppriyā
y bhavanty
y
ātmanas tu kāmāya devāḥ priyā bhavanti na vā are bhūtānāṃ kāmāya bhūtāni priyāṇi
bh
bhavanty
t ātmanas
āt t kā
tu kāmāya
ā bhūtā i priyāṇi
bhūtāni i ā i
It is not for the sake of the gods, my dear, that bhavanti
they are loved, but for one's own sake that they
are loved. It is not for the sake of beings, my dear, that they
are loved, but for one's own sake that they are
l
loved.d

n: v:a Arð s:v:üsy: kam:ay: s:v:üö e)y:ö B:v:ty:Î A:tm:a v:a Arð dÓÄvy:H Â::ðt:vy::ð m:nt:vy::ð
A:tm:n:st:Ø kam:ay: s:v:üüö e)y:
e ö B:v:ty:Î e e
en:edDy:aes:t:vy::ð
e ð m:ò*ò :ðyð y:Î A:tm:n::ðð v:a Arðð dS:ünü :ðnð :
Â:v:N:ðn: m:ty:a ev:wan:n:d
Â:v:N:n: ev:wan:ðn:ðdú s:v: s:v:üö ev:edt:m:Î
ev:edt:m: .. 5..
na vā are sarvasya kāmāya sarvaṃ priyaṃ ātmā vā are draṣṭavyaḥ śrotavyo mantavyo
bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ nididhyāsitavyo maitreyi
bhavati ātmano vā are darśanena śravaṇena matyā
vijñānenedaṃ sarvaṃ viditam 5
It iis nott ffor th
the sake
k off all,
ll my dear,
d that
th t all
ll is
i The Self, my dear Maitreyi, should be realized -
loved, but for one's own sake that it is loved. should be heard of, reflected on and meditated
upon. By the realization of the Self, my dear,
th
through h hearing,
h i reflection
fl ti and
d meditation,
dit ti all
ll
this is known.
b:ÒÉ t:ö p:rada½:ð|ny:*:a||tm:n::ð b:ÒÉ v:ðd l::ðkast:ö p:radÙy::ðü|ny:*:atm:n::ð l::ðkanv:ðd
x:*:ö t:ö p:rada½:ð|
ð ny:*:a||tm:n:H x:*:ö v:ðd
ð dðvð :ast:ö p:radÙy::ðü|
ð ny:*:atm:n::ðð dðvð :anv:ððd

brahma taṃ parādād yo 'nyatrātmano


lokās taṃ parādur yo 'nyatrātmano lokān veda
brahma veda
eda
devās taṃ parādur yo 'nyatrātmano devān veda
kṣatraṃ taṃ parādād yo 'nyatrātmanaḥ
kṣatraṃ veda
Worlds oust one who knows them as different
The Brahmana ousts (slights) one who knows f
from the
th Self.
S lf The
Th godsd oustt one who
h knows
k
him as different from the Self. The Kshatriya
y them as different from the Self.
ousts one who knows him as different from the
Self.
Self

B:Üt:aen: t:ö p:radÙy::ðü|ny:*:atm:n::ð B:Üt:aen: v:ðd Edö b:ÒÉðdö x:*:m:Î Em:ð l::ðka Em:ð dðv:a
s:v:üüö t:ö p:radadÏ y::ð|
ð ny:*:atm:n:H s:v:üüö v:ðd
ð Em:aen:
e B:Üt:an:idi ú s:v:üüm:Î y:dy:m:atm:a .. 6 ..

bhūtāni taṃ parādur yo 'nyatrātmano idaṃ brahmedaṃ kṣatram ime lokā ime devā
bhūtāni veda i ā i bhūtānīdaṃ
imāni bhūtā īd sarvaṃ yad
d ayam ātmā
āt ā 6
sarvaṃ
ṃ taṃṃpparādād y
yo 'nyatrātmanaḥ
y ḥ
sarvaṃ veda This Brahmana, this Kshatriya, these worlds,
these gods, these beings, and all this are this
Beings oust one who knows them as different Self.
from the Self. All ousts one who knows it as
different from the Self.
s: y:T:a dÙndÙB:ðhüny:m:an:sy: n: b:aÊaWCbdaWaÏ s: y:T:a S:£sy: Dm:ay:m:an:sy: n: b:aÊaWCbdaWaÏ
CVn:Øy:adÏ g:ÒhN:ay: dÙndÙB:ðsð t:Ø g:ÒhN:ðnð : CVn:Øy:adÏ g:ÒhN:ay: S:£sy: t:Ø g:ÒhN:ðnð : S:£Dm:sy:
dndBy:aG:at:sy:
dÙ ndÙBy:aG:at:sy: v:a S:bd:
S:bd:ð g:à
g:hit:H
hit:H .. 7 .. v:a S:bd:
S:bd:ð g:à
g:hit:H.
hit:H. 8.
sa yathā dundubher hanyamānasya na bāhyāñ sa yathā śaṅkhasya dhmāyamānasya na bāhyāñ
chabdāñ chaknuyād grahaṇāya dundubhes tu chabdāñ chaknuyād grahaṇāya śaṅkhasya tu
grahaṇena
h d d bh ā hāt
dundubhyāghātasya vā
ā śabdo
ś bd gṛhītaḥ
hīt ḥ grahaṇena
h ś ṅkh dh
śaṅkhadhmasya vā
ā śabdo
ś bd gṛhītaḥ
hīt ḥ 8

As when a conch is blown,


blown one cannot disting-
disting
As when a drum is beaten, one cannot distinguish
uish its various particular notes, but they are
its various particular notes, but they are included
included in the general note of the conch or in
in the general note of the drum or in the general
the g
general sound produced
p by
y different kinds of
sound d produced
d d by
b different
diff t kinds
ki d off strokes.
t k
playing.

s: y:T:a v:iN:ay:ò v:a½m:an:ay:ò n: b:aÊaWCbdaWaÏ s: y:T:adÓòüD:agn:ðrBy:aeht:atp:àT:gD:Üm:a ev:en:Á:rnty:Î


CVn:Øy:adÏ g:ÒhN:ay: v:iN:ay:ò
i ò t:Ø g:ÒhN:ðnð : Ov:ö v:a Arð| ð sy: m:ht::ðð B:Üt:sy: en:HÃ:es:t:m:ð
e e tð :dÏ
v:iN:av:adsy: v:a S:bd:
S:bd:ð g:à
g:hit:H
hit:H .. 9.. y:dgv:ð
y:dá gv:d:
d:ð y:j:Ø
y:j:v:ð
v:dH
üdH
sa yathā vīṇāyai vādyamānāyai na bāhyāñ
sa yathārdraidhāgner
thā d idhā abhyāhitāt
bh āhitāt pṛthag
th dhū ā
dhūmā
chabdāñ chaknuyād grahaṇāya vīṇāyai tu
viniścaranty eva vā are 'sya mahato bhūtasya
grahaṇena
h vīṇāvādasya
ī ā ād vā
ā śabdo
ś bd gṛhītaḥ
hīt ḥ 9
niḥśvasitam etad yad ṛg-vedo yajur-vedaḥ
As when a Vina is played,
played one cannot distinguish
its various particular notes, but they are As from a fire kindled with wet faggot diverse
included in the general note of the Vina or in the ki d off smoke
kinds k iissue, even so, like
lik the
th breath
b th off
general sound produced
g p by
y different kinds of this infinite reality are the Rig Veda, Yajur Veda...
playing.
s:am:v:ðd:ð|T:v:aüe¤rs: Eet:has:H p:ØraN:ö s: y:T:a s:v:aüs:am:p:aú s:m:ØdÓ Okay:n:m:Î
e
ev:½a up:en:\:dH
e Sl::ðk
ð aH s:Ü*:aNy:n:Øvy:aKy:an:aen:
e Ov:ú s:v:ð\üð :aú sp:S:aünü :aö tv:g:ðk
ð ay:n:m:Î
vy:aKy:an:any: Asy:v:t:aen:
vy:aKy:an:any:Î Asy:òv:òt:aen: en:HÃ:es:t:aen: .. 10.. Ov:ú s:v:\:a
Ov: s:v:ð\ü :aö g:nD:an:a
g:nD:an:aö n:aes:kkay:n:m:Î
n:aes:kókay:n:m:
sāma-vedo 'tharvāṅgirasa
tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā
sa yathā sarvāsām apāṃ samudra ekāyanam
upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni
evaṃ sarveṣāṃ sparśānāṃ tvag ekāyanam
vyākhyānani
ākh ā i asyaivaitāni
i itā i niśvasitāni
iś itā i 10
evaṃ sarveṣāṃ gandhānāṃ nāsike ekāyanam
Sama Veda, Atharva Veda, history, mythology,
As the ocean is the one goal of all sorts of water,
arts Upanishads,
arts, Upanishads verses,
verses aphorisms,
aphorisms elucidations
thus the skin is the one goal of all kinds of
and explanations. They are like the breath of this
touch the nostrils are the one goal of all odors...
touch, odors
( t
(atma).
)

Ov:ú s:v:ð\ü :aú rs:an:aö ej:Íòkay:n:m:Î Ov:ú s:v:ð\ü :aú s:¢lp:an:aö m:n: Okay:n:m:Î
Ov:ú s:v:ð\ü :aú -p:aN:aö c:x:Ørðkay:n:m:Î Ov:úú s:v:aüs:aö ev:½an:aú
e ú Ædy:m:ðk
ð ay:n:m:Î
Ov:ú s:v:\:a
Ov: s:v:ð\ü :aú S:bdan:a
S:bdan:aú Â::*:m:kay:n:m:Î
Â::ð*:m:ðkay:n:m: Ov:ú s:v:\:a
Ov: s:v:ð\ü :aö km:ü
km:N:a
N:aú hst:av:kay:n:m:Î
hst:av:ðkay:n:m:

evaṃ sarveṣāṃ rasānāṃ jihvaikāyanam evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam


evaṃ sarveṣāṃ
ā rūpāṇāṃ
ū ā ā cakṣur
k ekāyanam
kā evaṃ sarvāsāṃ vidyānāṃ hṛdayam ekāyanam
evaṃ sarveṣaṃ śabdānāṃ śrotram ekāyanam evaṃ sarveṣāṃ karmaṇāṃ hastāv ekāyanam

... the tongue is the one goal of all savors, the ... as mind is the one goal of all deliberations, the
eye is the one goal of all colors , the ear is the intellect is the one goal of all kinds of knowledge,
one goal of all sounds ... the hands are the one goal of all sort of work...
work
Ov:ú s:v:ð\ü :am:an:ndan:am:Øp:sT: Okay:n:m:Î Ov:ú s:v:ð\ü :am:Dv:n:aö p:adav:ðkay:n:m:Î
Ov:úú s:v:ð\ðü :aöö ev:s:g:aü
e üN:aöö p:ay:Ørðkay:n:m:Î Ov:úú s:v:ð\ðü :aöö v:dan:aöö v:ag:ððkay:n:m:Î .. 11 ..

evaṃ sarveṣām ānandānām upastha ekāyanam evaṃ sarveṣām adhvanāṃ pādāv ekāyanam
evaṃ sarveṣāṃ visargāṇāṃ pāyur ekāyanam evaṃ sarveṣāṃ vedānāṃ vāg ekāyanam 11

... the organ of generation is the one goal of all ... the feet are the one goal of all kinds of
kinds of enjoyment,
enjoyment the anus is the one goal of walking and the organ of speech is the one goal
walking,
all excretions... of all Vedas.

s: y:T:a s:ònD:v:eK:ly: udkñ )ast: udkm:ðv: y:t::ð y:t:stv:addit: l:v:N:m:ðv:òv:ö


An:Øev:l:iy:ð
i ðt: n: hasy::ðd
ð Ïg:ÒhN:ay:ððv: sy:adÏ v:a Ar Edöö m:hdÏ B:Üt:m:n:nt:m:p:aröö
ev:wan:G:n: Ov:
sa yathā saindhavakhilya udake prāsta udakam
evānuvilīyeta na hāsyodgrahaṇāyeva syāt yato yatas tv ādadīta lavaṇam
evaṃ vā ara idaṃ mahad bhūtam anantam
As a lump of salt dropped into water dissolves apāraṃ vijñānaghana eva
with
ith (its component) water,
ater and no one is able to
pick it up ... ...but from wheresoever one takes it,, it tastes
salt, even so, my dear, this great, endless,
infinite Reality is but Pure Intelligence.
Intelligence
Ot:ðBy::ð B:Üt:ðBy:H s:m:ØtT:ay: t:any:ðv:an:Øev:n:Sy:et: s:a h:ðv:ac: m:ò*:ðyy:Î A*:òv: m:a B:g:v:an:m:Üm:ØhdÏ
n: )ðtð y: s:öw
ö a|st:ity:rð
i ð b:Òv:im:iet:
i ie n: )ðtð y: s:öw
ö a|st:iet:
ie .
h:ðv:ac: y:awv:lVy:H .. 12 ..
h:v:ac:
sā hovāca maitreyī - atraiva mā bhagavān
etebhyo bhūtebhyaḥ samutthāya tāny amūmuhan na pretya saṃjñāstīti
evānuvinaśyati
y | na p
pretya
y saṃjñāstīty
ṃj y
are bravīmi | iti hovāca yājñavalkyaḥ 12 Maitreyi said, "Just here you have thrown me
(Atma) comes out (as a separate entity) from into confusion,
conf sion sir,
sir b
by saying
sa ing that after attaining
these elements, and this (separateness) is (oneness) the self has no more consciousness".
destroyed with them. After attaining this
(oneness) it has no more consciousness.
consciousness
This is what I say, my dear. So said Yajnavalkya.

s: h:ðv:ac: n: v:a Arð|hö m::ðhö b:Òv:imy:Î y:*: eh ¾òt:em:v: B:v:et: t:edt:r Et:rö ej:G:Òet:
Al:ö v:a Ar Edö ev:wan:ay: .. 13.. t:edt:r Et:rö p:Sy:et: t:edt:r Et:rú S:àN::ðet:

sa hovāca - na vā are 'haṃ mohaṃ bravīmi y


yatra hi dvaitam iva bhavati tad itara itaraṃ ṃ
alaṃ vā ara idaṃ vijñānāya 13 jighrati tad itara itaraṃ paśyati tad itara itaraṃ
śṛṇoti
Yajnavalkya said, "Certainly, I am not saying
anything
thi confusing,
f i my d
dear; this
thi is
i quite
it Because when there is duality, as it were, then
sufficient for knowledge, O Maitreyi". one smells something,
g, one sees something, g, one
hears something ...
t:edt:r Et:rm:eB:v:det: t:edt:r Et:rö m:n:Øt:ð y:*: v:a Asy: s:v:üm:atm:òv:aB:Üt:Î t:tkñn: kö ej:G:Òðt:Î
t:edt:r Et:rö ev:j:an:aet:. t:tkñn: kö p:Sy:ðt:Î t:tkñn: kú S:àN:Øy:at:Î

tad itara itaram abhivadati tad itara itaraṃ y


yatra vāsya
y sarvam ātmaivābhūt tat kena kaṃ ṃ
manute tad itara itaraṃ vijānāti jighret tat kena kaṃ paśyet tat kena kaṃ śṛṇuyāt

...one speaks something, one thinks something, (But) when to the knower of Brahman everything
one knows something. has become the self, then what should one smell
and through
g what? What should one see and
through what? What should one hear and
through what?

t:tkñn: km:eB:v:dðt:Î t:tkñn: kö m:nv:it: y:ðn:ðdú s:v:üö ev:j:an:aet: t:ö kñn: ev:j:an:iy:adÏ
t:tkñnñ : köö ev:j:an:iy:at:Î
e i . ev:wat:arm:rð kñn: ev:j:an:iy:aedet: .. 14..

tat kena kam abhivadet tat kena kaṃ manvīta y


yenedaṃ ṃ sarvaṃ
ṃ vijānāti
j taṃ
ṃ kena vijānīyāt
j y
tat kena kaṃ vijānīyāt vijñātāram are kena vijānīyād iti 14

What should one speak and through what? What Through what should one know That owing to
sho ld one think and through
should thro gh what?
hat? What which all this is known? Through what, O
should one know and through what? y , should one know the Knower?
Maitreyi,

You might also like