You are on page 1of 1

श्लोक - ध्वस्तकर्णां विघोर्णां च कणरयणमणस रणऺसीम ।्


ऱङ्के शभविनीं रणमो ऱक्ष्मर्ेनणनजन्मनण ॥ २९ ॥

ऩदच्छेद् - ध्वस्तकर्णां, विघोर्णां, च, कणरयणमणस, रणऺसीम ।् ऱङ्के शभविनीं, रणम्,



ऱक्ष्मर्ेन, अनजन्मनण ॥


अन्वय् - रणम् अनजन्मनण ् शभविनीं, ध्वस्तकर्णां च विघोर्णां,
ऱक्ष्मर्ेन, रणऺसीम ऱङ्के
कणरयणमणस ॥


अर् थ्- रणम् = ಶ್ರೀರಾಮನು अनजन्मनण = ತಮಮನಾದ ऱक्ष्मर्ेन = ಲಕ್ಷ್ಮಣನಿಂದ
रणऺसीम ्= ರಾಕ್ಷ್ಸಿಯಾದ ऱङ्के शभविनीं = ऱङ्कण = ಲಿಂಕಾಪಟ್ಟಣಕಕೆ ईश=
ಸ್ಾ಴ಮಿಯಾದ ರಾ಴ಣನ भविनीं = ತಿಂಗಿಯಾದ ವೂಪಪಣಖಿಯನುು ध्वस्तकर्णां =
ध्वस्त = ನಾವಮಾಡಲಪಟ್ಟ कर्णां = ಕಿವಿಗಳುಳಳ಴ಳನಾುಗಿ च = ಮತುು विघोर्णां =
ಮೂಗಿಲಲದ಴ಳನಾುಗಿಯೂ कणरयणमणस = ಮಾಡಿಸಿದನು.

विग्रह्
1. ध्वस्तौ कर्ौ यस्ण् सण ध्वस्तकर्णथ । तणां ध्वस्तकर्णथम ।्
2. विितण घोर्ण यस्ण सण विघोर्ण । तणां विघोर्णम ।्
3. च - अव्ययम ।्
4. ऱङ्कणयण् ईश् ऱङ्के श् । ऱङ्के शस् भविनी ऱङ्के शभविनी । तणां ऱङ्के शभविनीम ।्
ु त्य जन्म यस् स् अनजन्मण
5. अनसृ ु ु
। तेन अनजन्मनण ।

एकिचनम ् वििचनम ् बहुिचनम ्



प्रर्मऩरुष् कणरयणमणस कणरयणमणसत्ु कणरयणमणस्ु

मध्यमऩरुष् कणरयणमणसर् कणरयणमसर््ु कणरयणमणस

उत्तमऩरुष् कणरयणमणस कणरयणमणवसि कणरयणमणवसम

डु - कृ ञ करर्े ्
इवत धणतो् सकमथकणत वर्जन्तणत ् री ऩरस्म ैऩवदन् वऱवि प्रर्मऩरुषे
कतथ
एकिचन े कणरयणमणस इवत रूऩम ॥ ्

You might also like