You are on page 1of 3

naalaMda piblak skUla

2021¹22
kxaa: 7ÀiWtIya¹ekk prIxaa À ivaYaya : saMskRtma\ Àidnaa=\k:¹ À A=\ka: ¹40 Àsamaya: 2 GaNTa

‘ KND k’
Apizt¹AvabaaoQanama\

p` 1 inamnailaiKtma\ Apizt¹gaVaMSaM piz%vaa p`Snaanaama\ ]<araiNa ilaKt.


vayaM bahuQaa QaonauBya:¸ maihYaIBya: dugQaM p`aPnauma:.Ajaa: Aip AsmaByaM dugQaM yacCint¸ ikntu vayaM td\ na
saovaamaho.iSaSaao: kRto tsya jananyaa: dugQaM ihtkrma\. dugQaM ‘pUNaa-har:’ [it kqyato. sausvaasqyaaqa-M Sai@tvaQa-naaqa-M ca
tt\ AavaSyakma\. At: vayaM td\ ina%yaM saovaamaho.saovanaat\ pUva-M vayaM tt\ pcaoma. tda eva td\ Ahainakrma\. dugQaat\
vayaM diQa¸ tËM¸ navanaItM GaRtM ca laBaamaho. ivaivaQaaina imaYTannaaina Aip vayaM tsmaat\ pacayaama:.
³A´ ekpdona ]<art. ³1´
1´ dugQaM k: [it kqyato Æ
2´ ksmaat\ vayaM diQa¸ tËM¸ navanaItM GaRtM ca laBaamaho Æ

³Aa´ ekvaa@yaona ]<art. ³1´


1´ dugQaM ikmaqa-ma\ AavaSyakma\ Æ

³[´ inado-Saanausaarma\ ]<art. ³2´


1´ ‘ivaivaQaaina imaYTannaaina Aip vayaM tsmaat\ pacayaama:.’ [it Aismana\ vaa@yao ktR-pdM ikma\ Æ
2´ ‘sava-da’ [it pdsya pyaa-yavaacaIpdM ikma\ Æ
3´ ‘dugQaM ihtkrma\.’ [it Anayaao: pdyaao: ivaSaoYyapdM ikma\ Æ
4´ ‘Aihtkrma\’ [it pdsya ivalaaomapdM ikma\ Æ

³[-´ gaVaMSasya kRto ]icatM SaIYa-kM ilaKt. ³1´

‘KND K’
rcanaa%mak ¹laoKnama\
p` 2 ica~M dRYT\vaa maHjaUYaayaa: sahayatyaa saMskRtBaaYaayaaM vaa@yaaina rcayat. ³5´

maHjaUYaa¹¹¹³iSaYyaa:¸ saraovaro¸ hMsaa:¸ ]pdoSaana\ ¸ kuTIraiNa¸ puYPaaiNa¸ maindrma\ ¸gauÉ:¸ vaRxaa: ¸mak-Ta:¸ p`at:kala:´

..2/-
..2..
p` 3 ‘vaRxaa:’ [%yasya ivaYayasya ]pir ekma\ AnaucCodM ilaKt. ³5´
‘KND ga’
Anaup`yau>¹vyaakrNama\

p` 4 kaoYzkat\ ]icatM SabdÉpM yaaojaiya%vaa vaa@yaaina pUryat. ³2´


1´ pu~a: ----------- namaint. ³ip~a¸ iptir ¸iptrma\´
2´ vayama\ ------------ ]pharma\ Aanayaama:. ³maatir¸ maa~o ¸maat:´
3´ rama: ------------ sandoSaM maatrma\ Akqayat\. ³iptu: ¸iptir ¸iptrma\´
4´ lata ------------ sah AapNaM gacCit. ³maatir¸ maa~a ¸maatu:´

p` 5 kaoYzkat\ ]icatM QaatuÉpM yaaojaiya%vaa vaa@yaaina pUryat. ³2´


1´ AaOdinaka: Saakaina -----------. ³pcaotama\ ¸ pcaoyau: ¸ pcaot\´
2´ vayaM ga`amao eva ------------. ³Avasama\ ¸ Avasaava¸ Avasaama´
3´ ho rama² %vama\ Aismana\ ArNyao ------------. ³vasaaina¸ vasa¸ vasat´
4´ AhM BaaojanaM ------------. ³pxyaama:¸ pxyaisa¸ pxyaaima´

p` 6 saM#yaavaacakSabdana\ ilaKt. ³2´


1´ 42 ¹
2´ 50 ¹
3´ 46 ¹
4´ 31 ¹

p` 7 samayavaacakSabdana\ ilaKt. ³2´


1´ 5:45 ¹
2´ 2:30 ¹
3´ 11:15 ¹
4´ 7:00 ¹

p` 8 ASauiw−saMSaaoQanaM kuÉt. ³2´


1´ kRYNa: svaaha.
2´ svaamaI saovakat\ ËuQyait.
3´ naairkolaflaM vaRxasya ptit.
4´ baalaka: sadnaM dUrM saint.
‘ KND Ga’
pizt¹AvabaaoQanama\
p` 9 inamnailaiKtM gaVaMSaM piz%vaa p`Snaanaama\ ]<araiNa ilaKt.
pura ekismana\ vaRxao eka caTka p`itvasait sma.kalaona tsyaa: santit: jaata.ekda kiScat\ p`ma<a: gaja: tsya
vaRxasya AQa: Aaga%ya tsya SaaKaM SauNDona A~aoTyat\. caTkayaa: naIDM Bauiva Aptt\.tona ANDaina ivaSaINaa-ina.Aqa
saa caTka vyalapt\.tsyaa: ivalaapM Eau%vaa kaYzkUT: naama Kga: du:Kona tama\ ApRcCt\ ¹“Bad`o¸ ikmaqa-M ivalapisa Æ”

..3/-
..3..

³A´ ekpdona ]<art. ³1´


1´ caTka ku~ p`itvasait sma Æ
2´ caTkayaa: ikMM Bauiva Aptt\ Æ

³Aa´ ekvaa@yaona ]<art. ³1´


1´ kaYzkUT: naama Kga: du:Kona caTkaM ikma\ ApRcCt\ Æ

³[´ inado-Saanausaarma\ ]<art. ³2´


1´ ‘p`ma<a: gaja:’ [it Anayaao: pdyaao: ivaSaoYaNapdM ikma\Æ
2´ ‘saa caTka vyalapt\.’ [it Aismana\ vaa@yao iËyaapdM ikma\ Æ
3´ ‘ga%vaa’ [it pdsya ivalaaomapdM ikma\ Æ
4´ ‘naYTaina’ [it pdsya pyaa-yavaacaIpdM ikma\ Æ

p` 10 inamnailaiKtsya Slaaoksya AnvayaM kuÉt. ³2´


AyaM inaja: prao vaoit gaNanaa laGaucaotsaama\.
]darcairtanaaM tu vasauQaOva kuTumbakma\..
-------1-------inaja: vaa pr: [it gaNanaa ------2--------.
]darcairtanaama\ tu ------3------eva------4------ ..

p` 11 ihndIBaaYaayaama\ AnauvaadM kuÉt. ³3´


1´ Aismana\ caËo catuiva-MSait: Ara: saint.
2´ ett\ p`gato: nyaayasya ca p`vat-kma\.
3´ maanavaa: prsprM na ivaSvasaint.

p` 12 roKa=\iktpdaina AaQaR%ya p`Snainamaa-NaM kuÉt. ³2´


1´ jayatu i~vaNa-: Qvaja:.
2´ [yaM mahtI AavaSyakta vat-to.
3´ saUya-sya cand`sya ca p`kaSa: sava-~ samaana$poNa p`sarit.
4´ kaYzkUT: caHcvaa tsya nayanao sfaoTiyaYyait.

p` 13 Sabdanaama\ AqaO-: sah maolanaM kuÉt. ³2´


1´ svacCona A´ nao~hIna:
2´ ivahaya Aa´pRiqavyaama\
3´ AnQa: [´inama-laona
4´ Bauiva [-´Aphaya

p` 14 ivaprItaqaa-naaM maolanaM kuÉt. ³2´


1´ Sva: A´ sa%yama\
2´ Asa%yama\ Aa´ Anto
3´ prtn~ta [´ AV
4´ p`armBao [-´svatn~ta
******************

You might also like