You are on page 1of 220

AnauËmaaiNa

jayadova gauÉQyaana gaItma\ .. 4


Qyaana Slaaoka: ...... 6
AYTpdI 1 ........ 9
AYTpdI 2........19
AYTpdI 3....... 25
AYTpdI 4........33
AYTpdI 5....... 42
AYTpdI 6....... 48
AYTpdI 7........57
AYTpdI 8....... 69
AYTpdI 9........75
AYTpdI 10 ...... 85
AYTpdI 11 ...... 89
AYTpdI 12 ...... 100
AYTpdI 13 ...... 109
AYTpdI 14 ...... 116
AYTpdI 15 ...... 121
AYTpdI 16 ...... 127
AYTpdI 17 ...... 136
AYTpdI 18 ...... 144
AYTpdI 19 ...... 152
AYTpdI 20 ...... 166
AYTpdI 21 ...... 174
AYTpdI 22 ...... 180
AYTpdI 23 ...... 190
AYTpdI 24 ......202
jayadova gauÉQyaana gaItma\
gaItma\
ragaM: pUiva-klyaaiNa taLM: caapu
pd\maavatI rmaNama\ jayadova
kivaraja Baaojadovasaut
pd\mapad smarNma\ kuÉmaanasa
.Anau.
yad\gaaopI vadnaondu maNDla rimatma\
t%gaaoivandpd cand/cakaorma\
.carNama\.
itnduibailvasadnama\ Ait Ait
idvya maMgala vadnama\
saundra=\gaSauBa SaaoiBatmadnama\
saumauKI rmaadovaI ip`yakrsauQanama\
.maQyama kalama\.
sahpiNDtsamaUhsaovyama\
Satmanmaqa ijatmahnaIyama\
sattkRYNap`omarsa magna
samaanariht gaIt gaaoivandkavyama\
EaI jayadovakRt
gaItgaaoivand kavyaM
Qyaana Slaaok:
yad\gaaopI vadnaondu maNDnamaBaUt\
kstUirka p~kM
yallaxmaIkuca Saat kumBaklaSao
vyaakaocaM [ndIvarma\.
yainnavaa-Na ivaQaana saaQana ivaQaaO
isawaHjanaM yaaoiganaaM
tnna: XyaamalaM Aaivarstu )dyao
kRYNaaiBaQaanaM mah: .1.
raQaa manaaorma rmaavar rasalaIlaa
gaanaamaRtOk BaiNaitM
kivarajarajama\ .
EaI maaQavaaca-na ivaQaaO
Anauragasad\ma − pd\maavatI
ip`yatmaM p`Natao|isma ina%yaM .2.
EaI gaaopala ivalaaisanaI valaya
sad\r%naait maugQaakRit
EaI raQapit padpd\ma Bajana
AanandaibQa magna: AinaSama\ .
laaoko sa%kivaraja raja [it ya:
#yaatao dyaamBaaoinaiQa:
tM vando jayadova sad\gauÉvarM
pd\maavatI vallaBama\ .3.
µµµµ
AYTpdI 1
Slaaok:
maoGaOma-odurM AmbarM vanaBauva:
Xyaamaa: tmaalad`umaO:
na>M BaIÉryaM %vamaova tidmaM
raQao gaRhM p`apya .
[%qaM nandinadoSat: cailatyaao:
Pa`%yaQva kuHjad`umaM
raQaamaQavayaao: jayaint
yamaunaakUlao rh: koLya: .1.
vaagdovata cairt icai~t
ica<asad\maa
pd\maavatI carNa caarNa
caËvatI- .
EaIvaasaudova ritkoiL kqaasamaotM
eotM kraoit jayadovakiva:
p`banQama\ .2.
yaid hirsmarNao sarsaM mana:
yaid ivalaasa klaasau kutUhlama\.
maQaurkaomala kant pdavalaIM
EaRNau tda jayadovasarsvatIma\.3.
vaaca: pllavaya%yaumaapitQar:
sandBa-SauiwM igaraM
jaanaIto jayadova eva SarNa:
SlaaGyaao du$hd`uto : .
EaR=\gaarao<ar sa%p`maoya rcanaO:
Aacaaya- gaaovaQa-na −
spQaI- kao|ip na ivaEaut:
EauitQarao QaaoyaI
kivaxmaapit: .4.
dSaavatarvaOBavama\
ragaMÁ maaLva − taLMÁ Aaid
p`Lya pyaao iQajalao
QaRtvaanaisa vaodM
ivaiht vaih~ cair~M AKodma\
koSava QaRt maInaSarIr
jaya jagadISa hro .1.
ixaitrit ivapulatro
tva itYzit pRYzo
QariNa QarNa ikNa
caË gairYzo
koSava QaRt kcCp$p
jaya jagadISa hro .2.
vasait dSanaiSaKro
QarNaI tva lagnaa
SaiSaina kla=\kklaova inamagnaa
koSava QaRt saUkr$p
jaya jagadISa hro .3.
tva krkmalavaro
naKmad\BautEaR=\gaM
diLt ihrNyak
iSaputnauBaR=\gaM
koSava QaRt narhir$p
jaya jagadISa hro .4.
Clayaisa ivaËmaNao
bailaM Ad\Bautvaamana
pdnaKnaIrja inatjanapavana
koSava QaRt vaamana$p
jaya jagadISa hro .5.
xai~yaÉiQarmayao jagadpgatpapM
snapyaisa pyaisa SaimatBavatapma\
koSava QaRt BaRgaupit$p
jaya jagadISa hro .6.
ivatrisa idxau rNao
id@pitkmanaIyaM
dSamauKmaaOilabailaM rmaNaIyama\
koSava QaRt rGaupit$p
jaya jagadISa hro .7.
vahisa vapuiYa ivaSado
vasanaM jaladaBaM
hlahit BaIit imaiLt yamaunaaBama\
koSava QaRt hlaQar$p
jaya jagadISa hro .8.
inandisa ya&ivaQao:
Ahh EauitjaatM
sadya)dya diSa-tpSauGaatma\
koSava QaRt bauwSarIr
jaya jagadISa hro .9.
mlaocC inavah inaQanao
klayaisa krvaalaM
QaUmakotuimava ikmaip kralama\
koSava QaRt kilkSarIr
jaya jagadISa hro .10.
EaIjayadovakvao:
[dM ]idtM ]darM
EaRNau sauKdM SauBadM Bavasaarma\\
koSava QaRt dSaivaQa$p
jaya jagadISa hro .11.
AYTpdI 2
Slaaok:
vaodanauwrto jagainnavahto
BaUgaaoLM ]d\ibaBa`to
dO%yaM daryato bailaM Clayato
xa~xayaM kuva-to .
paOlas%yaM jayato hlaM klayato
kaÉNyamaatnvato
mlaocCana\ maUcC-yato dSaakRitkRto
kRYNaaya tuByaM nama: .
Bagavad\ivaBaUitvaNa-nama\
ragaMÁ BaOriva − taLMÁ caaPpu
iEat kmalaa kucamaNDla
QaRtkuNDla
kilat lailat vanamaala ..
jaya jaya dova hro
hir gaaoivand gaaopala
jaya jaya dova hro .1.
idnamaiNa maNDla maNDna
BavaKNDna
mauinajana maanasa hMsa
jaya jaya dova hro .2.
kaiLya ivaYaQar BaHjana
janarHjana
yadukula naiLna idnaoSa
jaya jaya dova hro .3.
maQaumaur nark ivanaaSana
gaÉDasana
saurkulakoiL inadana
jaya jaya dova hro .4.
Amala kmaladL laaocana
Bavamaaocana
i~Bauvana Bavana inaQaana
jaya jaya dova hro .5.
janaksauta kucaBaUYaNa
ijatdUYaNa
samarSaimat dSakNz
jaya jaya dova hro .6.
AiBanava jalaQar saundr
QaRtmandr
EaImauKcand` cakaor
jaya jaya dova hro .7.
EaIjayadova kvaoirdM
kuÉto maudma\
ma=\gaLM ]jjvala gaItM
jaya jaya dova hro .8.
Slaaok:
Pad\maapyaaoQartTI pirrmBalagna
kaXmaIr mauid`tmaurao maQausaUdnasya
vya>anauragaimava Koladna=\gaKod
svaodambaupUrM AnaupUryatu ip`yaM va:

µµµµ
AYTpdI
AYTpdI 3
Slaaok:
vasanto vaasantI
kusaumasaukumaarO: AvayavaO:
Ba`mantIM kantaro
bahuivaiht kRYNaanausarNaama\ .
AmandM kndp-jvar
jainat icanta|kulatyaa
valad\ baaQaaM raQaaM
sarsaM [dM }cao sahcarI .
vasantkalavaNa-nama\
ragaMÁ vasanta − taLMÁ Aaid
lailat lava=\ga lata pirSaIlana
kaomaL malaya samaIro .
maQaukr inakr krimbat
kaoikla
kUijat kuHja kuTIro .1.
ivahrit hirirh sarsa vasanto
naR%yait yauvait janaona samaM saiK
ivarihjanasya durnto ..
]nmad madna manaaorqa piqak
vaQaUjana jainat ivalaapo .
AiLkula saMkula kusauma samaUh
inarakula vakula klaapo .2.
maRRgamad saaOrBa rBasa vaSaMvad
navadLmaala tmaalao .
yauvajana )dya ivadarNa manaisaja
naKÉica ikMSauk jaalao .3.
madna mahIpit knak dNDÉica
kosar kusauma ivakasao .
imailat iSalaImauK paTla pTla
kRtsmar tUNa ivalaasao .4.
ivagaiLt laijjat
jagadvalaaokna
tÉNa kÉNa kRthasao .
ivarih inakRntna
kunt mauKakRit
kotik dntuirtaSao .5.
maaQaivaka pirmaL imailato
nava maailakyaait sauganQaaO .
mauinamanasaamaip maaohnakairiNa
tÉNaa karNa banQaaO .6.
sfurditmau> latapirrmBaNa
maukuiLt puLikt caUto .
baRndavana ivaipnao pirsar
pirgat yamaunaajala pUto .7.
EaI jayadova BaiNatimadM ]dyait
hircarNasmaRitsaarma\ .
sarsa vasantsamaya vana vaNa-naM
Anaugat madna ivakarma\ .8.
Slaaok:
drivadiLt mallaI
vallaI caHca%praga
p`kiTt pTvaasaO:
vaasayana\ kananaaina .
[h ih dhit caot:
kotkI ganQabanQau:
p`sardsamabaaNa
p`aNavat\ ganQavaah: .1.
]nmaIlana\ maQauganQa laubQa maQaup
vyaaQaUt caUta=\kur −
ËIDt\ kaoikla kaklaI
klaklaO: ]d\gaINa- kNa-jvara: .
naIyanto piqakO: kqaM kqamaip
QyaanaavaQaana xaNa −
p`aPt p`aNa samaa samaagama
rsaaollaasaO: AmaI vaasara: .2.

µµµµ
AYTpdI 4
Slaaok:
Anaok naarI pirrmBa saMBa`ma
sfurnmanaaohair ivalaasa laalasaM.
maurairmaarat\ ]pdSa-yan%yasaaO
saKI samaxaM punarah raiQakama\ .
rasaarmBa:
ragaMÁpntuvaraiL¹taLMÁAaid
candnacaica-t naIlakLobar
pItvasana vanamaalaI .
koiLcalanmaiNakuNDla maiNDt
gaNDyauga ismtSaalaI .1.
hirirh maugQa vaQaU inakro
ivalaaisaina ivalasait koiLpro .
pInapyaaoQar BaarBaroNa hirM
pirrBya saragama\.
gaaopvaQaU: Anaugaayait kaicat\
]diHcat pHcamaragama\ .2.
ka|ip ivalaasaivalaaolaivalaaocana
Kolana jainat manaaojaM .
Qyaayait maugQavaQaU: AiQakM
maQausaUdna vadna saraojama\ .3.
ka|ip kpaolatlao imaiLta
laiptuM ikmaip EauitmaUlao .
caaÉ caucaumba inatmbavatI
diyatM pulakOrnaukUlao .4.
koiLklaa kutukona ca kaicat\
AmauM yamaunaavanakUlao .
maHjauL vaHjauL kuHjagatM
ivacakYa- kroNa dukUlao .5.
krtlataL trL valayaavaila
kilat klasvanavaMSao.
rasarsao sah naR%yapra
hirNaa yauvait: p`SaSaMsao .6.
iSlaYyait kamaip caumbaitkamaip
kamaip rmayait ramaama\ .
pXyait saismat caaÉtraM
ApraM AnaugacCit vaamaama\ .7.
EaIjayadova BaiNatimadM Ad\Baut
koSava koiLrhsyama\ .
baRndavana ivaipnao cairtM
ivatnaaotu SauBaaina yaSasyama\ .8.
Slaaoka:
ivaSvaoYaaM AnaurHjanaona janayana\
AanandM [ndIvar −
EaoNaI XyaamaL kaomaLO:
]pnayana\ A=\gaOrna=\gaao%savama\.
svacCndM va`jasaundrIiBariBat:
p`%ya=\gaM Aailai=\gat:
EaR=\gaar: saiK maUit-maainava maQaaO
maugQaao hir: ËIDit .1.
AVao%sa=\ga vasad\Bauja=\ga kbaL
@laoSaaidvaoSaacalaM
Pa`alaoya PlavanaocCyaanausarit
EaIKND SaOlaainala: .
ikiHcat\ isnagQa rsaala maaOila
maukuLaina Aalaao@ya hYaao-dyaat\
]nmaIlaint kuhU: kuhUirit
klaao<aaLa: ipkanaaM igar:.2.
rasaaollaasaBaroNa ivaBa`maBaRtaM
AaBaIrvaamaBa`uvaama\
AByaNa-M pirrBya inaBa-rmaur:
p`omaanQayaa raQayaa .
saaQau %vaWdnaM sauQaamayaimait
vyaa)%ya gaItstuit ¹
vyaajaat\ ]d\BaT cauimbat
ismatmanaaoharI hir:patuva:.3.
§§§
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO saamaaod damaaodrao
naama p`qama: saga-:
§§§
AYTpdI 5
Slaaoka:
ivahrit vanao raQaa
saaQaarNa p`Nayao hraO
ivagaiLt inajaao%kYa-at\
[-Yyaa-vaSaona gata|nyat: .
@vaicadip lata kuHjao
gauHjana\ maQauva`t maNDlaI
mauKr iSaKro laInaa
dInaa|Pyauvaaca rh: saKIma\.
rasalaIlaa
ragaMÁ taoiD ¹ taLMÁ caaPpu
saHcardQar sauQaa maQaurQvaina
mauKirt maaohna vaMSama\
cailatdRgaHcala caHcalamaaOila
kpaola ivalaaola vatMsama\ .1.
rasao hirimah ivaihtivalaasaM
smarit manaao mama kRtpirhasama\.
cand/kcaaÉ mayaUr iSaKNDk
maNDla valaiyat koSama\
p`caur purndr QanaurnauriHjat
maodur mauidr sauvaoYama\ .2.
gaaopkdmba inatmba vatImauK
caumbana laimBat laaoBama\ .
banQaujaIva maQauraQar pllava
kilat drismat SaaoBama\ .3.
ivapula pulak Bauja pllava
valaiyat vallava yauvaitsahsa`ma\ .
krcarNaaorisa maiNagaNa BaUYaNa
ikrNa ivaiBannat imasa`ma\ .4.
jalad pTla cala idndu
ivainandk candna ibandu lalaaTma\.
pIna pyaaoQar pirsar mad-na
inad-ya )dya kvaaTma\ .5.
maiNamaya makr manaaohr kuNDla
maiNDt gaND maudarma\ .
pIt vasanama\ Anau gat mauinamanauja
saura saur var pir vaarma\ .6.
ivaSad kdmba tlao imailatM
kila klauYaBayaM Samayantma\ .
maamaip ikmaip tr=\ga dna=\ga
dRSaa vapuYaa rmayantma\ .7.
EaIjayadova BaiNatma\ Aitsaundr
maaohna maQauirpu $pma\ .
hircarNasmarNaM p`it samp`it
puNyavatama\ Anau$pma\ .8.

µµµµ
AYTpdI 6
Slaaoka:
gaNayait gauNaga`amaM
Ba`amaM Ba`maadip naohto
vahit ca prItaoYaM
daoYaM ivamauHcait dUrt: .
yauvaitYau vala<aRYNao
kRYNao ivahairiNa maaM ivanaa
punarip manaao vaamaM
kamaM kraoit kraoima ikma\ ..
raQaayaa: pUvaa-nauBavasmarNama\
ragaMÁ kambaaojaI−taLMÁ caaPpu
inaBaRt inakuHja gaRhM gatyaa
inaiSa rhisa inalaIya vasantma\
caikt ivalaaoikt sakla idSaa
rit rBasa vaSaona hsantma\ .1.
saiK ho koiSa maqanamaudarma\
rmaya mayaa sah madna manaaorqa
Baaivatyaa saivakarma\ .
p`qama samaagama laijjatyaa
pTucaaTu SatOrnaukUlama\ .
maRdumaQaur ismat BaaiYatyaa
iSaiqalaIkRt jaGana dukUlama\.2.
iksalaya Sayana inavaoiSatyaa
icarmaurisa mamaOva Sayaanama\.
kRtpir rmBaNa caumbanayaa
pirrBya kRtaQar panama\ .3.
Alasa inamaIilat laaocanayaa
pulakavaila lailat kpaolama\ .
Eamajala sakla klaobaryaa
varmadna madat\ Ait laaolama\.4.
kaoikla klarva kUijatyaa
ijat manaisaja tn~ ivacaarma\ .
Slaqakusaumaakula kuntlayaa naK
ilaiKt Gana stna Baarma\ .5.
carNa riNat maiNa naUpuryaa
pirpUirt saurt ivatanama\.
mauKr ivaEaR=\Kla maoKlayaa
sakcaga`h caumbana danama\ .6.
ritsauK samaya rsaalasayaa
dr maukuilat nayana saraojama\ .
ina:sah inapitt tnaulatyaa
maQausaUdnamauidt manaaojama\ .7.
EaIjayadova BaiNatma\ [dma\ AitSaya
maQauirpu inaQauvana SaIlama\ .
sauKma\ ]%kiNzt raiQakyaa
kiqatM ivatnaaotu salaIlama\ .8.
Slaaoka:
hstsa`st ivalaasavaMSaM
AnaRjauBa`Uvailla maWllavaI
baRndao%saah dRgant vaIixatM
Aitsvaodad/- gaNDsqalama\ .
maamauWIxya ivalaixat ismatsauQaa
maugQaananaM kananao
gaaoivandM va`jasaundrIgaNavaRtM
pXyaaima )Yyaaima ca .1.
duralaaokstaokstbak
navakaSaaoklaitka
ivakasa: kasaaraopvana
pvanaao|yaM vyaqayait .
Aip Ba`amyat\ BaR=\gaIriNat
rmaNaIyaa na maukula
P`asaUitScaUtanaaM saiK
iSaKirNaIyaM sauKyait .2.
saakUtismatmaakulaakulagalad\
Qaimmallamaullaaisat
Ba`UvallaIkmalaIkdiSa-t
Baujaa maUlaaQa- dRYTstnama\ .
gaaopInaaM inaBaRtM inarIxya
gaimataka=\xaiScarM icantyana\
Antmau-gQa manaaohrM hrtu va:
@laoSaM nava: koSava: .3.
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO A@laoSakoSavaao
naama iWtIya: saga-:
§§§
AYTpdI 7
Slaaoka:
kMsaairrip
saMsaarvaasanaabawEaR=\Klaama\
raQaaM AaQaaya )dyao
t%yaaja va`jasaundrI : .
[tsttstaM AnausaR%ya raiQakaM
Ana=\gabaaNa va`NaiKnnamaanasa:
kRtanautap: sa kilandnaindnaI
tTantkuHjao ivaYasaad maaQava: .
BagavaWa%salyama\
ragaMÁ BaUpaLM −taLMÁ caaPau
maaimayaM cailata ivalaao@ya
vaRtM vaQaU inacayaona .
saapraQatyaa mayaa|ip na
vaairta|itBayaona .1.
hirhir htadrtyaa
saa gata kuiptova .
ikM kirYyait ikM vaidYyait
saa icarM ivarhoNa.
ikM Qanaona janaona ikM mama
jaIivatona gaRhoNa .2.
icantyaaima tdananaM
kuiTlaBa`u kaopBaroNa .
SaaoNapd\maimavaaopir
Ba`mata||kulaM Ba`maroNa .3.
tamahM )id sa=\gataM
AinaSaM BaRSaM rmayaaima .
ikM vanao|nausaraima taimah
ikM vaRqaa ivalapaima .4.
tinva iKnnamasaUyayaa
)dyaM tvaaklayaaima .
tnna vaoid\ma kutao gata|isa
na tona to|naunayaaima .5.
dRXyasao purtao gatagatM
eva mao ivadQaaisa .
ikM purova sasamBa`maM
pirrmBaNaM na ddaisa .6.
xamyataM AprM kdaip
tvaodRSaM na kraoima .
doih saundir dSa-naM mama
manmaqaona dunaaoima .7.
vaiNa-tM jayadovakona
hroirdM p`vaNaona .
itnduibalvasamaud/saMBava
raoihNaIrmaNaona .8.
Slaaoka:
)id ibasalataharao naayaMM
Bauja=\gamanaayak:
kuvalayadlaEaoNaI kNzo
na saa garlaVuit: .
malayajarjaao naodM Basma
ip`yaarihto maiya
p`hr na hrBa`an%yaa
Ana=\ga ËuQaa ikmau Qaavaisa.1.
paNaaO maa kuÉ caUtsaayakM
AmauM maa caapmaaraopya
ËIDainaija-t ivaSva maUicC-t
janaaGaatona ikM paOÉYama\ .
tsyaa eva maRgaIdRSaao manaisaja
p`o=\K%kTaxaaSauga
EaoNaI jaJa-irtM manaagaip manaao
naaVaip sanQauxato .2.
Ba`UpllavaM Qanaurpa=\ga
tri=\gataina
baaNaa: gauNa: EavaNapaila ¹
irit smaroNa .
tsyaaM Ana=\gajaya
ja=\gama dovatayaaM
As~aiNa inaija-t jagaint
ikmaip-taina .3.
Ba`Ucaapo inaiht: kTaxaivaiSaKao
inamaa-tu mama-vyaqaaM
Xyaamaa%maa kuiTla: kraotu
kbarIBaarao|ip maaraoVmama\ .
maaohM tavadyaM ca tinva tnautaM
ibambaaQarao ragavaana\
saWR<a: stnamaNDlastva kqaM
p`aNaOma-ma ËIDit .4.
taina spSa- sauKaina to ca sarlaa:
isnagQaa dRSaaoiva-Ba`maa:
tW@~ambauja saaOrBaM sa ca
sauQaasyandI igaraM vaiËmaa .
saa ibambaaQar maaQaurIit
ivaYayaa sa=\gao|ip caonmaanasaM
tsyaaM lagna samaaiQa hnt
ivarhvyaaiQa: kqaM vaQa-to .5.
itya-@kNz ivalaaolamaaOila
maukulaao<aMsasya vaMSaaoccard\
gaItsqaana kRtavaQaana
lalanaa laxaOna- saMlaixata:.
sammaugQaM maQausaUdnasya maQauro
raQaamauKondaO maRdu
syandM kndilata: icarMddtu va:
xaomaM kTaxaaoma-ya: .6.
§§§
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO maugQamaQausaUdnaao naama
tRtIya: saga-:
§§§
AYTpdI 8
Slaaoka:
yamaunaatIr vaanaIr inakuHjao
mandmaaisqatma\ .
p`ah p`omaBaraod\Ba`antM
maaQavaM raiQakasaKI .
raQaayaa: ]pasanaaËma:
ragaMÁ saaOraYT/M − taLMÁ Aaid
inandit candnaM [nduikrNaM
Anauivandit KodmaQaIrma\ .
vyaalainalaya imalanaona garlaimava
klayait malayasamaIrma\ .1.
saa ivarho tva dInaa .
maaQava manaisaja ivaiSaKBayaaidva
Baavanayaa %vaiya laInaa .
Aivarla inapitt madnaSaraidva
Bavadvanaaya ivaSaalama\ .
sva)dya mama-iNa vama- kraoit
sajala nailanaIdla jaalama\ .2.
kusauma ivaiSaK SartlpM Analp
ivalaasaklaakmanaIyama\ .
va`timava tva pirrmBasauKaya
kraoit kusaumaSayanaIyama\ .3.
vahitca gailat ivalaaocanajalaBarM
Aanana kmalaM ]darma\ .
ivaQauimava ivakT ivaQauntud dnt
dlana gailatamaRt Qaarma\ .4.
ivailaKit rhisa kur=\gamadona
BavantM AsamaSarBaUtma\ .
p`Namait makrM AQaao ivainaQaaya
kro ca SarM navacaUtma\ .5.
p`itpdM [dmaip inagadit maaQava
tva carNao pitta|hma\ .
%vaiya ivamauKo maiya
sapid sauQaainaiQa:
Aip tnauto tnaudahma\ .6.
Qyaanalayaona pur: pirklPya
BavantM AtIva durapma\ .
ivalapit hsait
ivaYaIdit raoidit
caHcait mauHcait tapma\ .7.
EaIjayadova BaiNatimadM AiQakM
yaid manasaa naTnaIyama\ .
hirivarhakula vallava yauvait
saKIvacanaM pznaIyama\ .8.

µµµµ
AYTpdI 9
Slaaoka:
Aavaasaao ivaipnaayato
ip`yasaKaImaalaa|ip jaalaayato
tapao inaSvaisatona davadhna
jvaalaaklaapayato .
saa|ip %vaiWrhoNa hnt
hirNaI$payato ha kqaM
kndpao-|ip yamaayato ivarcayana\
SaadU-laivaËIiDtma\ .
raQaavaOragyama\
ragaMÁ ibalahir−taLMÁ caaPau
stnaivainaihtmaip harmaudarma\ .
saa manauto kRSatnauritBaarma\.1.
raiQaka kRYNa .
raiQaka ivarho tva koSava .
sarsa masaRNamaip malayajap=\kma\.
pXyait ivaYaimava
vapuiYa saSa=\kma\ .2.
SvaisatpvanaM Anaupma
pirNaahma\ .
madnadhnaimava
vahit sadahma\ .3.
idiSa idiSa ikrit
sajalakNajaalama\ .
nayananailanaimava
ivagailatnaalama\ .4.
nayanaivaYayamaip
iksalayatlpma\ .
klayait ivaiht
hutaSanaklpma\ .5.
%yajait na paiNa
tlaona kpaolama\ .
baalaSaiSanaimava
saayaM Alaaolama\ .6.
hiririt hiririt
japit sakamama\ .
ivarh ivaiht
marNaova inakamama\ .7.
EaIjayadova BaiNatM
[it gaItma\ .
sauKyatu koSava
pdmaupnaItma\ .8.
Slaaoka:
saa raomaaHcait saI%kraoit
ivalapit ]%kmpto tamyait
Qyaayait ]d\Ba`mait p`maIlait
ptit ]Vait maUcC-%yaip .
etava%yatnaujvaro vartnau:
jaIvaonna ikM to rsaat\
svavaO-Vp`itma p`saIdisa yaid
%ya>ao|nyaqaa hstk: .1.
smaraturaM dOvatvaOV)V
%vad=\gasa=\gaamaRtmaa~saaQyaama\ .
ivamau>baaQaaM kuÉYao naraQaaM
]pond/ vaja`adip daÉNaao|isa.2.
kndp-jvar saMjvarakulatnaao:
AaScaya-M AsyaaiScarM
caot: candna cand/ma: kmailanaI
icantasau santamyait .
ikntu @laaintvaSaona SaItlatrM
%vaamaokmaova ip`yaM
QyaayantI rhisa isqata kqamaip
xaINaa xaNaM p`aiNait .3.
xaNamaip ivarh: pura na saoho
nayana inamaIlana iKnnayaa
Anayaa to .
Svaisait kqamasaaO rsaalaSaaKaM
icarivarhoNa ivalaao@ya
puiYptaga`ama\ .4.
vaRiYTvyaakula gaaokulaavanavaSaat\
]d\QaR%ya gaaovaQa-naM
ibaBa`Wllava
vallaBaaiBarila;p;p.
Qakanandat\
icarM cauimbat: .
dpo-NaOva tdip-taQartTI
isandUr maud\/ai=\ktao
baahu: gaaoptnaao: tnaaotu BavataM
EaoyaaMisa kMsaiWYa: .5.
§§§
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO isnagQamaQaUsaUdnaao
naama catuqa-: saga-:
§§§
AYTpdI 10
Slaaoka:
Ahimah inavasaaima yaaih raQaaM
Anaunaya maWcanaona ca Aanayaoqaa:
[it maQauirpuNaa saKI inayau>a
svayaimadmao%ya punaja-gaad raQaama\.
BagavaWa%salyama\
ragaMÁAanandBaOriva−taLMÁAaid
vahit malayasamaIro
madnaM ]pinaQaaya .
sfuTit kusuamainakro
ivarih )dya dlanaaya .1.
tva ivarho vanamaalaI saKI
saIdit raQao .
dhit iSaiSarmayaUKo marNaM
Anaukraoit .
ptit madnaivaiSaKo
ivalapit ivakla trao|it .2.
Qvanait maQaupsamaUho
EavaNaM AipdQaait .
manaisa cailativarho
inaiSa inaiSa ÉjaM ]pyaait .3.
vasait ivaipnaivatanao
%yajait lailatQaama .
lauzit QariNaSayanao
bahu ivalapit tva naama .4.
BaNait kivajayadovao
ivarh ivalaisatona .
manaisa rBasa ivaBavao
hirÉdyatu saukRtona .5.

µµµµ
AYTpdI 11
Slaaoka:
pUva-M ya~ samaM %vayaa ritpto:
AraiQata: isawya:
tismannaova inakuHja manmaqa
mahatIqao- punamaa-Qava: .
Qyaayana\ %vaamainaSaM japnnaip
tvaOva Aalaap man~availaM
BaUya: %va%kuca kumBa
inaBa-r prIrmBaamaRtM vaaHCit .
sa#yaa ]pdoSa:
ragaMÁ kodargaaOLM−taLMÁ Aaid
ritsauKsaaro gatmaiBasaaro
madnamanaaohrvaoYama\
na kuÉ inatimbaina
gamana ivalambanaM
Anausar tM )dyaoSama\ .1.
QaIrsamaIro yamaunaatIro
vasait vanao vanamaalaI .
gaaopIpInapyaaoQarmad-na
caHcalakryaugaSaalaI .
naamasamaotM kRtsa=\kotM
vaadyato maRduvaoNauma\ .
bahumanauto tnau to tnausa=\gat
pvanacailatM Aip roNauma\ .2.
ptit pt~o ivacalait p~o
Sai=\kt Bavadupyaanama\.
rcayait SayanaM sacaiktnayanaM
pXyait tva pnqaanama\ .3.
mauKrmaQaIrM %yaja maHjaIrM
irpuimava koilaYau laaolama\ .
cala saiK kuHjaM saitimarpuHjaM
SaIlaya naIlainacaaolama\ .4.
]risa maurar: ]pihtharo
Gana [va trlabalaako .
tiTidva pIto ritivaprIto
rajaisa saukRt ivapako .5.
ivagailatvasanaM pir)trSanaM
GaTya jaGanaM AipQaanama\ .
iksalayaSayanao p=\kjanayanao
inaiQaimava hYa-inadanama\ .6.
hirriBamaanaI rjainairdanaIM
[yamaupyaait ivaramama\.
kuÉ mama vacanaM sa%varrcanaM
pUrya maQauirpukamama\ .7.
EaIjayadovao kRthirsaovao
BaNait prmarmaNaIyama\ .
P`amauidt)dyaM hirmaitsadyaM
namat saukRtkmanaIyama\ .8.
Slaaoka:
ivaikrit mauhu: Svaasaana\
AaSaa: purao mauhurIxato
p`ivaSait mauhu: kuHjaM
gauHjana\ mauhuba-hu tamyait .
rcayait mauhu: SayyaaM
pyaa-kulaM mauhurIxato
madnakdna@laant:
kanto ip`yastva vat-to .1.
%vaWa@yaona samaM samaga`maQaunaa
itgmaaMSaurstMgatao
gaaoivandsya manaaorqaona ca samaM
p`aPtM tma: saand/tama\ .
kaokanaaM kÉNasvanaona sadRSaI
dIGaa- madByaqa-naa
tnmaugQao ivaflaM ivalambanamasaaO
rmyaao|iBasaarxaNa:.2.
AaSlaoYaat\ Anaucaumbanaat\
AnaunaKaollaoKat\ Anausvaantja
P`aaod\baaoQaat\ AnausamBa`maat\
AnaurtarmBaat\ AnauP`aItyaao: .
Anyaaqa-M gatyaao: Ba`maainmailatyaao:
samBaaYaNaOjaa-natao:
dmp%yaaoirh kao na kao na tmaisa
va`IDaivaimaEaao rsa: .3.
saBayacaiktM ivanyasyantIM
dRSaM itimaro piqa
P`aittÉ mauhu: isqa%vaa
mandM pdaina ivatnvatIma\ .
kqamaip rh: P`aaPtaM
A=\gaOrna=\ga tri=\gatO:
saumauiK sauBaga: pXyana\
sa %vaamaupOtu kRtaqa-tama\ .4.
raQaa maugQa mauKarivand maQaup:
~Olaao@ya maaOilasqalaI
naOpqyaaoicat naIlar%naM
AvanaIBaaravatarantk: .
svacCndM v`ajasaundrI
janamanastaoYa P`adaoYaiScarM
kMsaQvaMsana QaUmakoturvatu
%vaaM dovakInandna: .5.
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO AiBasaairkavaNa-nao
saakaMxapuNDrIkaxaao naama
pHcama: saga-: .
AYTpdI 12
Slaaoka:
Aqa taM gantumaSa>aM
icarmanaur>aM latagaRho dRYT\vaa.
tccairtM gaaoivando
manaisajamando saKI p`ah .
raQaaBai>parvaXyama\
ragaMÁSa=\kraBarNaM−taLMÁcaapu
pXyait idiSa idiSa
rhisa Bavantma\ .
%vadQar maQaur
maQaUina ipbantma\ .1.
naaqa hro jagannaaqa hro
saIdit raQaa vaasagaRho .
%vadiBasarNa
rBasaona valantI .
ptit pdaina
ikyaint calantI .2.
ivaiht ivaSad ibasa
iksalaya valayaa .
jaIvait primah
tva ritklayaa .3.
mauhurvalaaoikt
maNDnalaIlaa .
maQauirpurhimait
BaavanaSaIlaa .4.
%vairtmaupOit na
kqamaiBasaarma\ .
hiririt vadit
saKImanauvaarma\ .5.
iSlaYyait caumbait
jalaQar klpma\ .
hirÉpgat [it
itimarM Analpma\ .6.
Bavait ivalaimbaina
ivagailat lajjaa .
ivalapit raoidit
vaasak sajjaa .7.
EaIjayadova
kvaoirdmauidtma\ .
risakjanaM tnautaM
Aitmauidtma\.8.
Slaaoka:
ivapula pulak palaI
sfIt saI%karM
Antja-inat jaiDmakaku
vyaakulaM vyaahrntI .
tva iktva ivaQa<ao
Amand kndp- icantaM
rsa jalaiQa inamagnaa
Qyaana lagnaa maRgaaxaI .1.
A=\gaoYvaaBarNaM kraoit bahuSa:
p~o|ip saHcaairiNa
P`aaPtM %vaaM pirSa=\kto ivatnauto
SayyaaM icarM Qyaayait .
[%yaaklp ivaklp tlprcanaa
sa=\klp laIlaaSat
vyaasa>a|ip ivanaa %vayaa
vartnau: naOYaa inaSaaM naoYyait.2.
ikM ivaEaamyaisa kRYNaBaaoigaBavanao
BaaNDIrBaUmaIÉih
Baa`tya-aih na dRiYTgaaocarimat:
saanand nandaspdma\.
raQaayaa vacanaM tdQvagamauKat\
nandaintko gaaopt:
gaaoivandsya jayaint saayaM
Aitiqa p`aXas%ya gaBaa-igar:.3.
§§§
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO saao%kNz vaOkuNzaoo
naama pHcama: saga-: .
§§§
AYTpdI 13
Slaaoka:
A~antro ca kulaTakula
va%ma-Gaat
saHjaatpatk [va
sfuTlaaHCnaEaI: .
baRndavanaantrM AdIpyadMSaujaalaO:
id@saundrI vadnacandna
ibanduirndu: .1.
p`sarit SaSaQaribambao
ivaihtivalambao ca maaQavao ivaQaura.
ivaricat ivaivaQa ivalaapM
saa pirtapM cakar ]ccaO: .2.
ivaSlaoYaanautap:
ragaMÁ AaihrI.naIlaambarI
−taLMÁcaapu
kiqat samayao|ip hir:
Ahh na yayaaO vanama\ .
mama ivaflaimadM Amala
$pmaip yaaOvanama\.1.
yaaima ho kimah SarNaM
saKIjanavacanavaiHcata|hma\ .
yadnaugamanaaya inaiSa
gahnamaip SaIilatma\ .
tona mama )dyaimadM
AsamaSar kIilatma\ .2.
mama marNamaova varM
Aitivatqa kotnaa .
ikimait ivaYahaima
ivarhanalaM Acaotnaa .3.
Ahh klayaaima
valayaaid maiNaBaUYaNama\ .
hir ivarh dhna
vahnaona bahudUYaNama\ .4.
maaimahih ivaQauryait
maQaur maQauyaaimanaI .
ka|ip hirmanauBavait
kRt saukRt kaimanaI .5.
kusauma saukumaartnauM
Asama SarlaIlayaa .
sa`gaip )id hint maaM
AitivaYama SaIlayaa .6.
Ahimah ih inavasaaima
na ivagaiNat vaotsaa .
smarit maQausaUdnaao
maamaip na caotsaa .7.
hircarNa SarNa
jayadova kiva BaartI .
vasatu )id yauvaitirva
kaomala klaavatI .8.
Slaaok:
ti%kM kamaip kaimanaImaiBasaRt:
ikM vaa klaakoilaiBa:
bawao banQauiBarnQakairiNa
vanaaByaNao- ikmau Ba`amyait .
kant: @laantmanaa manaagaip
piqa P`asqaatumaovaaxama:
sa=\kotIkRt maHjau vaHjaula
latakuHjao|ip yannaagat: ..

µµµµ
AYTpdI 14
Slaaoka:
AqaagataM maaQavamantroNa
saKIimayaM vaIxya ivaYaadmaUkama\
ivaSa=\kmaanaa rimatM kyaaip
janaad-naM dRYTvadotdah ..
Anaumaanap`krNama\
ragaMÁ saar=\gaa −taLMÁcaapu
smar samaraoicat
ivaricat vaoYaa
gailat kusaumaBar
ivalauilat koSaa .1.
ka|ip maQauirpuNaa ivalasait
yauvaitr%yaiQakgauNaa .
hirpirrmBaNa
filat ivakara
kucaklaSaaopir
trilathara .2.
ivacaladlak
lailatanana cand/a
tdQar pana
rBasakRt tnd/a .3.
caHcala kuNDla
lailat kpaolaa
mauKirt rSana
jaGana gaitlaaolaa .4.
diyat ivalaaoikt
laijjat hisata
bahuivaQakUijat
ritrsarisata .5.
ivapula pulak pRqa
vaopqau Ba=\gaa
Svaisat inamaIilat
ivaksadna=\gaa .6.
Eamajala kNaBar
sauBaga SarIra
pirpittaorisa
ritrNaQaIra .7.
EaIjayadova BaiNat
hirrimatma\
kilaklauYaM janayatu
pirSaimatma\ .8.

µµµµ
AYTpdI 15
Slaaoka:
ivarhpaNDu maurairmauKambaujaVuit:
AyaM itryannaip vaodnaama\ .
ivaQaurtIva tnaaoit manaaoBauva:
sau)dyao )dyao madnavyaqaama\ ..
Ala=\karvaNa-nama\
ragaMÁ saavaoir − taLMÁcaapu
samauidt madnao rmaNaIvadnao caumbana
cailataQaro .
maRgamad itlakM ilaKit sapulakM
maRgaimava rjanaIkro .1.
rmato yamaunaapuilanavanao
ivajayaI maurairrQaunaa .
GanacayaÉicaro rcayait icakuro
trilat tÉNaananao .
kurvak kusaumaM caplaasauYamaM
ritpit maRgakananao .2.
GaTyait sauGanao kucayauga gaganao
maRgamad Éica$iYato .
maiNasarmamalaM tarkapTlaM
naKpd SaiSaBaUiYato .3.
ijatibasa Saklao maRduBaujayaugalao
krtla nailanaIdlao .
marktvalayaM maQaukrinacayaM
ivatrit ihmaSaItlao .4.
ritgaRh jaGanao ivapulaapGanao
manaisaja knakasanao .
maiNamaya rSanaM taorNa hsanaM
ivaikrit kRtvaasanao.5.
carNaiksalayao kmalaainalayao
naKmaiNa gaNapUijato .
baihrpvarNaM yaavakBarNaM
janayait )id yaaoijato .6.
Qyaayait saudRSaM kamaip sauBaRSaM
KlahlaQar saaodro .
ikmaflamavasaM icarimah ivarsaM
vad saiK ivaTpaodro .7.
[h rsaBaNanao kRthirgauNanao
maQauirpu pdsaovako .
kilayaugacairtM na vasatu duirtM
kivanaRp jayadovako .8.

µµµµ
AYTpdI 16
Slaaoka:
naayaat: saKI inad-yaao yaid Saz:
%vaM dUit ikM dUyasao
svacCndM bahuvallaBa: sa rmato
ikM t~ to dUYaNama\ .
pXyaaV ip`yasa=\gamaaya diyatsya
AakRYyamaaNaM gauNaO :
]%kNzait-Baraidva sfuTimadM
caot: svayaM yaasyait .
AnauBaaogamaihmaanauicantnama\
ragaMÁ punnaagavaraLI −
taLMÁ Aaid
Ainalatrla kuvalaya nayanaona.
tpit na saa
iksalaya Sayanaona .1.
yaa rimata vanamaailanaa .
saiK yaa rimata .
ivakisat sarisaja lailat mauKona.
sfuTit na saa
manaisaja ivaiSaKona .2.
AmaRt maQaur maRdutr vacanaona .
jvalait na saa
malayaja pvanaona .3.
sqala jalaÉh Éicakr carNaona.
lauzit na saa
ihmakrikrNaona .4.
sajala jalad samaudya ÉicaroNa .
dlait na saa
)id ivarh BaroNa .5.
knakinacaya Éica Sauica vasanaona.
Svaisait na saa
pirjanahsanaona .6.
sakla Bauvana jana vartÉNaona .
vahit na saa
ÉjamaitkÉNaona .7.
EaIjayadova BaiNat vacanaona .
P`aivaSatu hirrip
)dyamanaona .8.
Slaaoka:
manaaoBavaanandna candnaainala
P`asaId ro dixaNa mauHca vaamatama\.
xaNaM jaga%p`aNa inaQaaya maaQavaM
purao mama p`aNahrao BaivaYyaisa.1.
irpuirva saKIsaMvaasaao|yaM
iSaKIva ihmaainala:
ivaYaimava sauQaariXma:
yaismana\ dunaaoit manaaogato .
)dyaM Adyao tismannaovaM
punava-lato balaat\
kuvalayadRSaaM vaama:
kamaao inakama inar=\kuSa: .2.
baaQaaM ivaQaoih
malayaainala pHcabaaNa
P`aaNaana\ gaRhaNa
na gaRhM punaraEaiyaYyao .
ikM to kRtantBaigaina
xamayaa tr=\gaO:
A=\gaaina isaHca
mama Saamyatu dohdah: .3.
saand/anand purndraid idivaYad\
baRndOrmandadrat\
Aanama`O: makuTond/ naIlamaiNaiBa:
sandiSa-tondIvarma\ .
svacCndM makrnd saundrgalana\
mandaiknaI maodurM
EaIgaaoivand pdarivandM
ASauBaskndaya vandamaho .4.

§§§
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO ivaP`alabQaavaNa-nao
naagairknaaryaNaao naama
saPtma: saga-:
§§§
AYTpdI 17
Slaaoka:
Aqa kqamaip yaaimanaIM ivanaIya
smarSar jaja-irta|ip saa p`Baato
Anaunaya vacanaM vadntmaga`o
p`Natmaip ip`yamaah saaByasaUyama\.
Bagavadagamanama\ p`NayaraoYa:
ragaMÁ AariBa − taLMÁ Aaid
rjaina jainat gauÉ jaagar raaga
kYaaiyatmalasa inamaoYama\ .
vahit nayanaM Anauragaimava sfuTM
]idt rsaaiBainavaoSama\ .1.
yaaih maaQava yaaih koSava
maa vad kOtva vaadma\ .
tamanausar sarsaIÉhlaaocana
yaa tva hrit ivaYaadma\ .
kjjala mailana ivalaaocana caumbana
ivaricat naIilama $pma\.
dSana vasanaM AÉNaM tva kRYNa
tnaaoit tnaaornau$pma\ .2.
vapurnausarit tva smarsa=\gar
kr naKr xatroKma\ .
markt Sakla kilat klaQaaOt
ilapoirva ritjaya laoKma\ .3.
carNakmala galadla>k isa>M
[dM tva )dyamaudarma\ .
dSa-yatIva baihma-dnad/uma
navaiksalaya pirvaarma\ .4.
dSana pdM BavadQargatM mama
janayait caotisa Kodma\ .
kqayait kqamaQaunaa|ip mayaasah
tva vapurotdBaodma\ .5.
baihirva mailanatrM tva kRYNa
manaao|ip BaivaYyait naUnama\ .
kqamaqa vaHcayasao janamanaugatM
AsamaSar jvardUnama\ .6.
Ba`mait Bavaana\ Abalaa kbalaaya
vanaoYau ikma~ ivaica~ma\ .
P`aqayait pUtinakOva vaQaUvaQa
inad-ya baala cair~ma\ .7.
EaIjayadova BaiNat ritvaiHcat
KiNDt yauvait ivalaapma\ .
EaRNaut sauQaa maQaurM ivabauQaa
vadtaip sauKM saudurapma\ .8.
Slaaoka:
tvaodM pXyan%yaa:
P`asardnauragaM baihirva
iPa`yaapadala>cCuirtM
AÉNacCaya)dyama\ .
mamaaV p`#yaat p`NayaBar
Ba=\gaona iktva
%vadalaaok: Saaokadip
ikmaip lajjaaM janayait .1.
p`atnaI-lainacaaolaM Acyautmaur:
saMvaIt pItaMSaukM
raQaayaa: caiktM ivalaao@ya
hsait svaOrM saKImaNDlao .
va`IDa caHcalamaHcalaM nayanayaao:
AaQaaya raQaananao
smaor smaor mauKao|yamastu
jagadanandaya nanda%maja: .2.
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO KiNDtavaNa-nao
ivalaxya laxmaIpitna-ama
AYTma: saga-:
AYTpdI 18
Slaaoka:
taM Aqa manmaqaiKnnaaM
ritrsaiBannaaM ivaYaadsaMpnnaama\ .
Anauicaintt hircairtaM
klahantirtaM ]vaaca rhisa
saKI ..
saKISaaintbaaoQanama\
ragaMÁ yadukulakambaaoija
taLMÁ Aaid
hir: AiBasarit
vahit maQaupvanao .
ikmaprM AiQaksauKM
saiK Bavanao .1.
maaQavao maa kuÉ maainaina
maanamayao saiK .
talaflaadip gauÉmaitsarsama\ .
ikmau ivaflaIkuÉYao
kucaklaSama\ .2.
kit na kiqatimadM
AnaupdM Aicarma\.
maa pirhr hirM
AitSaya Éicarma\ .3.
ikimait ivaYaIdisa
raoidiYa ivaklaa .
ivahsait yauvait
saBaa tva saklaa .4.
maRdu nailanaIdla
SaItla Sayanao .
hirM Avalaaokya
saflaya nayanao .5.
janayaisa manaisa
ikimait gauÉ Kodma\ .
EaRNau mama sauvacanaM
AnaIiht Baodma\ .6.
hir: ]pyaatu
vadtu bahu maQaurma\ .
ikimait kraoiYa
)dyaM AitivaQaurma\ .7.
EaI jayadova BaiNatM
Aitlailatma\ .
sauKyatu risakjanaM
hircairtma\ .8.
Slaaoka:
isnagQao yat\ pÉYaa|isa
ya%p`Namait
stbQaa|isa yad/aigaiNa
WoYaM yaaisa yadunmauKo ivamauKtaM
yaata|isa tismana\ ip`yao .
td\yau>M ivaprItkairiNa
tva EaIKND cacaa-ivaYaM
SaItaMSaustpnaao ihmaM hutvah:
ËIDamaudao yaatnaa: .1.
Antmaao-hna maaOilaGaUNa-naimalana\
mandar ivasa`Msana
stbQaakYa-Na dRiYT hYa-Na
mahaman~: kur=\gaIdRSaama\ .
dRPya_anava dUyamaanaidivaYad\
duvaa-r du:KapdaM
Ba`MSa: kMsairpao: samap-yatu va:
EaoyaaMisa vaMSaIrva: .2.
§§§
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO klahantirtavaNa-nao
maugQamaukundao naama navama: saga-:
§§§
AYTpdI 19
Slaaoka:
A~antro masaRNa raoYavaSaadsaIma
ina:Svaasa ina:sahmauKIM
saumauKImaupo%ya .
sava`IDmaIixat saKIvadnaaM
idnaanto
saanandgad\gadpdM
hirir%yauvaaca ..
Bagavadnauga`hp`kTnama\
ragaMÁ mauKair
taLMÁ KND caapu
vadisa yaid ikMicadip
dntÉica kaOmaudI
hrtu dritimarM AitGaaorma\
sfurdQarSaIQavao
tva vadnacand/maa
raocayatu laaocanacakaorma\ .1.
ip`yao caaÉSaIlao ip`yao caaÉSaIlao
mauHca maiya maanamainadanama\
sapid madnaanalaao
dhit mama maanasaM
doih mauKkmala maQaupanama\ .
sa%yamaovaaisa yaid
saudit maiya kaoipnaI
doih Kr naKr SarGaatma\ .
GaTya Bauja banQanaM
janaya rdKNDnaM
yaona vaa Bavait sauKjaatma\ .2.
%vamaisa mama jaIvanaM
%vamaisa mama BaUYaNaM
%vamaisa mama BavajalaiQar%nama\ .
Bavatu BavatIh maiya
sattmanauraoiQanaI
t~ mama )dyamaitya%nama\ .3.
naIlanailanaaBamaip
tinva tva laaocanaM
Qaaryait kaoknad$pma\ .
kusaumaSarbaaNa
Baavaona yaid rHjayaisa
kRYNaimadmaotdnauu$pma\ .4.
sfurtu kucakumBayaao:
]pir maiNamaHjarI
rHjayatu tva )dya doSama\ .
rsatu rSanaa|ip tva
GanajaGana maNDlao
GaaoYayatu manmaqa inadoSama\ .5.
sqala kmala BaHjanaM
mama )dya rHjanaM
jainat ritr=\ga prBaagama\ .
BaNa masaRNavaaiNa
krvaaiNa carNaWyaM
sarsa sadla>k saragama\ .6.
smargarla KNDnaM
mama iSarisa maNDnaM
doih pdpllavamaudarma\ .
jvalait maiya daÉNaao
madna kdnaanalaao
hrtu tdupaihtivakarma\ .7.
[it caTula caaTupTu
caaÉmaurvaOirNaao
raiQakaM AiQa vacanajaatma\ .
jayatu pd\maavatIrmaNa
jayadovakiva
BaartI BaiNatM [it gaItma\ .8.
Slaaoka:
Pirhr kRtat=\ko
Sa=\kaM %vayaa sattM
Ganastna jaGanayaa||Ëanto
svaanto pranavakaiSaina .
ivaSait ivatnaaornyaao
Qanyaao na kao|ip mamaantrM
stnaBar prIrmBaarmBao
ivaQaoih ivaQaoyatama\.1.
maugQao ivaQaoih maiya inad-ya
dntdMSaM
daova-illa banQa inaibaD
stna pIDnaaina .
caiND %vamaova maudmaHca na
pHcabaaNa
caNDala kaNDdlanat\
Asava: p`yaantu .2.
SaiSamauiK tva Baait Ba=\gaurBa`U:
yauvajana maaohkrala kalasapI- .
tduidt BayaBaHjanaaya yaUnaaM
%vadQar SaIQau sauQaOva isawman~:
.3.
banQaUkVuit baanQavaao|yamaQar:
isnagQaao maQaUkcCiva:
gaNDScaiND cakaist
naIlanailana EaImaaocanaM laaocanama\ .
naasaa|nvaoit itlap`saUna pdvaIM
kundaBadint ip`yao
p`aya: %vanmauKsaovayaa ivajayato
ivaSvaM sa puYpayauQa: .4.
vyaqayait vaRqaa maaOnaM
tinva p`pHcaya pHcamaM
tÉiNa maQauralaapO:
tapM ivanaaodya dRiYTiBa: .
saumauiK ivamauKIBaavaM
tavad\ ivamauHca na mauHca maaM
svayaM AitSayaisnagQaao
maugQao ip`yaao|yamaupisqat: .5.
dRSaaO tva madalasao
vadnaimanduma%yaunnatM
gaitja-namanaaormaa
ivaQautrmBamaUÉWyama\ .
ritstva klaavatI
Éicarica~rlaoKo Ba`uvaaO
Ahao ivabauQayaaOvatM
vahisa tinva pRqvaIM gata .6.
p`IitM vastnautaM hir:
kuvalayaapIDona saaQa-M rNao
raQaapInapyaaoQar
smarNakR%kumBaona samBaodvaana\ .
ya~ isvaVit maIlait xaNamaqa
ixaPto iWpo t%xaNaat\
kMsasyaalamaBaUijjatM ijatimait
vyamaaohkaolaahla: .7.
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO raQaavaNa-nao
maugQamaQausaUdnaao naama
dSama: saga-:
AYTpdI 20
Slaaoka:
sauicarmanaunayaona
p`INaiya%vaa maRgaaxaIM
gatvaitkRtvaoYao
koSavao kuHjaSayyaama\ .
ricatÉicarBaUYaaM
dRiYTmaaoYao p`daoYao
sfurit inarvasaadaM
ka|ip raQaaM jagaad .
raQaap@vaivaSaoYa:
ragaMÁ klyaaiNa−taLMÁ Aaid
ivaricat caaTu vacanarcanaM
carNao ricat p`iNapatma\ .
saMp`it maHjaula vaHjaula saImaina
koilaSayanaM ]pyaatma\ .1.
maugQao maQaumaqanaM ho raQao
Anaugatmanausar raQao raQao .
Gana jaGana stnaBaarBaro
drmanqar carNa ivaharma\ .
mauKirt maiNa maHjaIrmaupOih
ivaQaoih marala ivaharma\.2.
EaRNau rmaNaIyatrM tÉNaIjana
maaohnamaQaup ivaravama\ .
kusauma Sarasana Saasana vaindina
ipkinakro Baja Baavama\ .3.
Ainalatrla iksalaya inakroNa
kroNa latainakuÉmbama\ .
P`aorNaimava krBaaoÉ kraoit
gaitM P`ait mauHca ivalambama\ .4.
sfuirtmana=\ga tr=\ga vaSaaidva
saUicat hir pirrmBama\ .
pRcC manaaohr har ivamala
jalaQaarM AmauM kucakumBama\ .5.
AiQagatmaiKla saKIiBairdM
tva vapurip ritrNa sajjama\ .
caiND risat rSanaarva iDiNDmaM
AiBasar sarsaM Alajjama\ .6.
smarSar sauBaga naKona saKIM
Avalambya kroNa salaIlama\ .
calavalaya @vaiNatOrvabaaoQaya
hirmaip inajagaitSaIlama\ .7.
EaIjayadova BaiNatM AQarIkRt
harM ]daisatvaamama\ .
hirivainaiht manasaamaiQaitYztu
kNztTIM Aivaramama\ .8.
Slaaoka:
saa maaM d/xyait vaxyait smarkqaa:
P`a%ya=\gamaaila=\ganaO:
P`aIitM yaasyait rMsyato saiK
samaaga%yaoit icantakula: .
sa %vaaM pSyait vaopto pulakyait
Aanandit isvaVit
P`a%yaud\gacCit maUcC-it isqartma:
puHjao inakuHjao iP`aya: .1.
AxNaaoina-ixapdHjanaM EavaNayaao:
taipHC gaucCavalaIM
maUiQna- Xyaama saraojadama kucayaao:
kstUirka p~kma\ .
QaUt-anaaM AiBasaar saahsa kRtaM
ivaYva=\inakuHjao saiK
QvaantM naIlainacaaola caaÉ saudRSaaM
P`a%ya=\gamaaila=\gait .2.
kaXmaIr gaaOr vapuYaaM
AiBasaairkaNaama\
AabawroKmaiBatao
ÉicamaHjarIiBa: .
ett\ tmaaladlanaIlatmaM timasa`M
tt\ P`aomahoma inakYaaoplataM
tnaaoit .3.
AYTpdI 21
Slaaoka:
haravalaI trla kaHcana
kaiHcadama
maHjaIr k=\kNa maiNaVuit
dIiptsya .
Waro inakuHja inalayasya
hirM inarIixya
va`IDavatIM AqasaKI
inajagaad raQaama\ ..
Bagava%saamaIPyama\
ragaMÁ GaNTa − taLMÁ KND
caapu
maHjautr kuHjatla koilasadnao .
[h ivalasa ritrBasa
hisatvadnao .1.
P`aivaSa raQao maaQavasamaIpma\
kuÉ mauraro ma=\galaSataina .
navaBavadSaaokdla Sayanasaaro .
[h ivalasa kucaklaSa
trlaharo .2.
calamalaya vanapvana sauriBaSaIto.
[h ivalasa rsavailat
lailatgaIto .3.
kusaumacaya ricatSauica vaasagaoho .
[h ivalasa kusauma
saukumaardoho .4.
maQautrla ipkinakr inanadmauKro.
[h ivalasa dSanaÉica
ÉicariSaKro .5.
ivatt bahuvailla nava pllavaGanao.
[h ivalasa pIna
kucakumBajaGanao .6.
maQaumauidt maQaupkula kilatravao.
[h ivalasa madnaSar
rBasaBaavao .7.
ivaiht pd\maavatI sauKsamaajao .
BaNait jayadovakiva
rajarajao .8.
Slaaoka:
%vaaM ica<aona icarM vahna\
AyamaitEaantao BaRSaM taipt:
kndpo-Na ca patuimacCit sauQaa
sambaaQa ibambaaQarma\ .
Asyaa=\kM tdlaMkuÉ xaNaimah
Ba`Uxaop laxmaIlava
ËIto dasa [vaaopsaoivat
pdamBaaojao kut: samBa`ma: .

µµµµ
AYTpdI 22
Slaaoka:
saa sasaaQvasa saanandM
gaaoivando laaolalaaocanaa .
iSaHjaana maHjaumaHjaIrM
p`ivavaoSa inavaoSanama\ ..
Bagava_Sa-nama\
ragaMÁmaQyamaavait−taLMÁAaid
raQaa vadna ivalaaokna ivakisat
ivaivaQa ivakar ivaBa=\gama\ .
jalainaiQaimava ivaQaumaNDla
dSa-na trilat tu=\ga tr=\gama\
.1.
hirmaokrsaM icarmaiBalaiYat
ivalaasama\ .
saa ddSa- gauÉhYa-vaSaMvad vadnaM
Ana=\gaivakasama\ .
harM Amalatr tarmaurisa
dQatM pirlaMbya ivadUrma\ .
sfuTtrfona kdmba krimbatM
[va yamaunaajala pUrma\ .2.
Xyaamala maRdula klaobar maNDlaM
AiQagat gaaOrdukUlama\ .
naIlanailanaimava pItpraga
pTlaBar valaiyatmaUlama\ .3.
trla dRgaHcala calanamanaaohr
vadna jainat ritragama\ .
sfuT kmalaaodr Koilat KHjana
yaugaimava Sarid tDagama\ .4.
vadna kmala pirSaIlana imailat
imaihr sama kuNDla SaaoBama\.
ismatÉica Éicar
samaullaisataQar
pllavakRt ritlaaoBama\ .5.
SaiSaikrNa cCuirtaodr jalaQar
saundr kusauma saukoSama\ .
itimaraoidt ivaQaumaNDlainama-la
malayaja itlak inavaoSama\ .6.
ivapula pulakBar dntuirtM
ritkoilaklaaiBa rQaIrma\ .
maiNagaNaikrNa samaUhsamaujjvala
BaUYaNa sauBagaSarIrma\ .7.
EaIjayadova BaiNativaBava
iWgauNaIkRt BaUYaNa Baarma\ .
P`aNamat )id ivainaQaaya hirM
sauicarM saukRtaodyasaarma\.8.
Slaaoka:
AitËmyaapa=\gaM EavaNapqa
pya-ntgamana
p`yaasaonaova AxNaao: trlatrtarM
gaimatyaao: .
[danaIM raQaayaa: ip`yatma
samaalaaoksamayao
ppat svaodambau p`sar [va
hYaa-Eauinakr: .1.
Bajan%yaa: tlpantM kRtkPaT
kNDUitivaiht
ismato yaato gaohad\ baihrip
ihtalaIpirjanao .
ip`yaasyaM pXyan%yaa: smarSar
samaakUt sauBagaM
salajjaa lajjaaip vyagamaidva
dUrM maRgadRSa:.2.
jayaEaIivanyastO: maiht [va
mandarkusaumaO:
svayaM isandUroNa iWprNamauda
mauid/t [va .
BaujaapID ËIDaht kuvalayaa
pIDkirNa:
p`kINaa- AsaRigbandu: jayait
BaujadNDao maurijat: .3.
§§§
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO saanand gaaoivandao
naama ekadSa: saga-:
§§§
AYTpdI 23
Slaaoka:
gatvait saKIbaRndo
mand~paBar inaBa-r
smar prvaSaakUt
sfIt ismat snaiptaQarama\ .
sarsamalasaM dRYT\vaa
tuYTaM mauhu: navapllava
p`sava Sayanao inaixaPtaxaIM
]vaaca hir: ip`yaama\ ..
Bagava%kTaxa:
ragaMÁ naaqanaamaiËyaa
taLMÁ caapu
iksalaya Sayanatlao kuÉkaimaina
carNa nailana ivainavaoSama\
tva pdpllava vaOir praBavaM
[dmanauBavatu sauvaoSama\ .1.
xaNamaQaunaa naarayaNama\
Anaugatmanausar raQao .
krkmalaona kraoima carNamahM
Aagaimataisa ivadUrma\.
xaNaM ]pkuÉ Sayanaaopir maaimava
naUpurM AnaugaitSaUrma\ .2.
vadna sauQaainaiQa gailatM
AmaRtimava rcaya vacanamanaukUlama\.
ivarhimavaapnayaaima pyaaoQar
raoQakmaurisa dukUlama\ .3.
iP`aya pirrmBaNa rBasa
vailatimava
pulaiktM Aitdurvaapma\ .
madurisa kucaklaSaM ivainavaoSaya
SaaoYaya manaisaja tapma\ .4.
AQar sauQaarsaM ]pnaya Baaimaina
jaIvaya maRtimava dasama\ .
%vaiya ivainaiht manasaM ivarhanala
dgQa vapuYaM Aivalaasama\ .5.
SaiSamauiK mauKrya
maiNarSanaagauNaM
AnaugauNa kNzinanaadma\ .
Eauityaugalao ipkÉtivaklao mama
Samaya icaradvasaadma\.6.
maamaip ivaflaÉYaa ivaklaIkRtM
AvalaaoiktMu AQaunaodma\ .
maIilat laijjatimava nayanaM tva
ivarma ivasaRja ritKodma\ .7.
EaIjayadova BaiNatimadM Anaupd
inagaidt maQauirpumaaodma\ .
janayatu risakjanaoYau manaaorma
ritrsaBaava ivanaaodma\ .8.
Slaaoka:
P`a%yaUh: pulaka=\kuroNa
inaibaDaSlaoYao inamaoYaoNa ca
ËIDakUt ivalaaoknao
AQarsauQaapanao kqaa nama-iBa: .
AanandaiQagamaona manmaqaklaa
yauwo|ip yaismannaBaUt\
]d\BaUt: sa tyaaoba-BaUva
saurtarmBa: iP`ayamBaavauk: .1.
daoByaa-M saMyaimat: pyaaoQar
BaroNaapIiDt: paiNajaO:
Aaivawao dSanaO: xataQarpuT:
EaaoNaItTonaaht: .
hstonaanaimat: kcao
AQarsauQaasvaadona saMmaaoiht:
kant: kamaip tRiPtmaap tdhao
kamasya vaamaagait: .2.
maara=\ko ritkoila
saMkularNaarmBao tyaa saahsa
P`aayaM kantjayaaya ikMicadupir
P`aarimBa ya%samBa`maat\ .
inaYpnda jaGanasqalaI iSaiqailata
daova-illaÉ%kimptM
vaxaao maIilatmaixa paOÉYarsa:
s~INaaM kut: isaQyait .3.
vyaalaaola: koSapaSa:
trilatmalakO: svaodlaaolaaO
kpaolaaO
dYTa ibambaaQarEaI:
kucaklaSaÉcaa hairta
haryaiYT: .
kaHcaI kaiHcad\ gata||SaaM
stnajaGanapdM paiNanaa||cCaV
saV:
pXyantI sa~pM maaM tdip
ivalauilat sa`gQaroyaM iQanaaoit.4.
[-YanmaIilatdRiYT maugQahisatM
saI%kar QaaravaSaat\
Avya>akula koilakakuivaksad\
dntaMSa uQaaOtaQarma\.
Svaasaao<aPtpyaaoQaraopir
pirYva=\gaI kur=\gaIdRSaao
hYaao-%kYa ivamaui> ina:sahtnaaoo:
Qanyaao Qaya%yaananama\.5.
tsyaa: paTlapaiNajaai=\ktmaurao
inad/akYaayao dRSaaO
inaQaU-tao|QarSaaoiNamaa ivalauilat:
sa`stsa`jaao maUQa-jaa: .
kaHcaIdama drSlaqaaHcalaimait
P`aatina-KatOdR-Saao:
eiBa: kamaSarO: tdd\BautmaBaUt\
p%yau: mana: kIilatma\ .6.
AYTpdI 24
Slaaoka:
Aqa kantM raitEaantM
AiBamaNDnavaaHCyaa
jagaad maaQavaM raQaa
maugQaa svaaQaInaBat-Rka ..
Anyaaonyaanauraga
saUcakala=\kar:
ragaMÁ ma=\galakOiSakI
taLMÁ itsa` jait
kuÉ yadunandna candna iSaiSar
troNa kroNa pyaaoQaro
maRgamad p~kM A~ manaaoBava
ma=\galaklaSa sahaodro .1.
inajagaad saa yadunandnao
ËIDit )dyaanandnao .
nandnandnao Ba>candnao .
AilakulaBaHjanaM AHjanakM
ritnaayak saayak maaocanao .
%vadQar caumbana laimbat kjjalaM
]jvalaya ip`ya laaocanao .2.
nayana kur=\ga tr=\ga ivakasa
inarasakro EauitmaNDlao .
manaisaja paSa ivalaasaQaro sauBagao
ivainavaoSaya kuNDlao .3.
Ba`marcayaM rcayantmaupir
ÉicarM sauicarM mama saMmauKo .
ijatkmalao ivamalao pirkma-ya
nama-janakM AlakM mauKo .4.
maRgamad rsavailatM lailatM
kuÉ itlakmailak rjanaIkro .
ivaiht kla=\kklaM kmalaanana
ivaEaimat EamaSaIkro .5.
GanaÉicaro icakuro kuÉ maanad
maanasajaQvaja caamaro .
ritgailato lailato kusaumaaina
iSaKiND iSaKNDk Damaro.6.
sarsaGanao jaGanao mama Sambar
darNa vaarNa kndro .
maiNarSanaa vasanaaBarNaaina
SauBaaSaya vaasaya saundro .7.
EaIjayadova Éicarvacanao
)dyaM sadyaM kuÉ maNDnao .
hircarNa smarNaamaRt inaima-t
kilaklauYa jvar KNDnao .8.
Slaaoka:
rcaya kucayaao: p~M ica~M kuÉYva
kpaolayaao:
GaTya jaGanao kaHcaImaHcasa`jaM
kbarIBaro .
klaya valayaEaoNaIM paNaaO pdo
kuÉ naUpuraO
[it inagaidt: P`aIt:
pItambarao|ip tqaa|kraot\.1.
pya-=\kIkRt naaganaayak
fNaaEaoNaI maNaInaaM gaNao
sa=\Ëant P`aitibamba saMvalanayaa
ibaBa`d\ ivaBauPa`iËyaama\ .
padamBaaoÉh QaairvaairiQa
sautamaxNaaM iddRxau: SatO:
kayavyaUhimavaacarna\
]picatIBaUtao hir: patu na:.2.
%vaamap`aPya maiya svayaMvarpraM
xaIraod tIraodro
Sa=\ko saundir kalakUTmaipbat\
mandao maRDanaIpit: .
[%qaM pUva-kqaaiBarnyamanasaao
ivaixaPya vaxaaoHcalaM
raQaayaa: stnakaorkaopir
imalannao~ao hir: patu na: .3.
yad\gaanQava-klaasau
kaOSalamanauQyaanaM ca yad\ vaOYNavaM
yacCR=\gaar ivavaok t<vamaip
yat\ kavyaoYau laIlaaiyatma\ .
tt\ sava-M jayadovapiNDtkvao:
kRYNaOktanaa%mana:
saananda: pirSaaoQayantu sauiQaya:
EaIgaItgaaoivandt: .4.
yainna%yaOva-canaO: ivairiHca
igairjaap`aNaoSa mau#yaOmau-hu:
naanaakar ivacaar saarcaturO:
naaVaip inaScaIyato .
td\ BavyaO: jayadovakavyaGaiTtO:
sa%saUi> saMSaaoiQatO:
AaVM vastu cakastu caotisa prM
saarsya saImaajauYaama\ .5.
saaQvaI maaQvaIkicanta na Bavait
Bavat: Sak-ro kk-Saaisa
d/axao d/xyaint ko %vaama\ AmaRt
maRtmaisa xaIr naIrM rsasto .
maaknd Ënd kantaQar
QariNatlaM gacC yacCint BaavaM
yaavat\ EaRR=\gaar saarsvatimah
jayadovasya ivaYvagvacaaMisa .6.
§§§
[it EaI gaItgaaoivando EaR=\gaar
mahakavyao EaI kRYNadasa
jayadovakRtaO svaaQaIna BatR-ka
vaNa-nao saup`It pItambarao naama
ekadSa: saga-:
§§§
EaI paqa-
paqa-saariqa
saariqa gaItma\
gaItma\
Slaaoka:
naKinayaimatkNDUna\
paNDvasyandnaaSvaana\
AnauidnamaiBaiYaHcana\
AHjailasqaO: pyaaoiBa: .
Avatu ivattgaa~stao~inasyaUt
maaOila:
dSanaivaQaRtriXma:
dovakIpuNyaraiSa:.
gaItma\
ragaM : taoiD taLM : Aaid
.p.
Bajat p`omakRpainaiQamaaQavaM
paNDvasaariqavaoYaM kRYNaM Ajau-
nasaariqavaoYama\ .
.Anau.
saadrmaIixatmamarOrajaaO
krtlatao~ivaBaUYama\ .Bajat.
kmalaakucaklaSaaopir ica*naM
krjakulaO: rcayantma\ .
tOiva-jayaaSvaana\ inayaimatkNDUna
p`omNaa yauiQa klayantma\
.Bajat.1.
ya%krpllavapirkilataina
Sa=\Kgadabja caËaiNa.
t%krsampuTsamBaRtpyasaa
isaHcait turgaa=\gaaina
.Bajat.2.
yaona sasaja- jagad\gauÉradaO
inagamakdmbamaSaoYama\ .
tona mauKona kraoit hyaana\ p`it
hao hao hao [it GaaoYama\
.Bajat.3.
ya%pdp=\kjamaip kmalaayaa:
mauinamanasaamaip dUrma\ .
tona yauiQaiYzrdaO%yainaima<aM kuÉto
kuÉpuircaarma\
.Bajat.4.
%ya@%vaa svaQam-MaM AaiEatdyayaa
BaIYmap`it&apirpalama\ .
turgarjacCuirtalakjaalaM
Eamajalaibandukpaolama\
.Bajat.5.
dInadyaaprmaat-SarNyaM
Ba>janaavanaSaIlama\ .
kuntIsautpirpalanalaaolaM
Bad`acalagaaopalama\
.Bajat.6.

You might also like