You are on page 1of 21

1

[ya<aa pihlaI to pacavaIcyaa ivaVaqyaa-Mnaa maUlaBaUt gaiNatIya iËyaa krtanaa


yaoNaa­yaa ADcaNaIMcaa SaaoQa va %yaavarIla ]payayaaojanaaMcaa AByaasa

maharaYT/ ivaVa p`aiQakrNa¸ puNao yaaMnaa saadr krNyaat Aalaolyaa saMSaaoQanaacaa saaraMSa
(Research Synopsis)

saMSaaoQak
EaI. saMidp APparava pvaar
³ema.e.¸ ema.eD.¸ naoT¸ saoT´
AiQavyaa#yaata
ijalha SaOxaiNak saat%yapUNa- vyaavasaaiyak
ivakasa saMsqaa (DIECPD), r%naaigarI

maaga-dSa-k
Da^. Aaya. saI. SaoK
³ema.e.¸ ema.eD.¸ ema.ifla.¸ pIeca.DI.´
p`acaaya-
ijalha SaOxaiNak saat%yapUNa- vyaavasaaiyak
ivakasa saMsqaa (DIECPD), r%naaigarI

maharaYT/ ivaVa p`aiQakrNa¸ puNao

SaOxaiNak vaYa-
2017­ 18
2

AnauËmaiNaka
A.naM. SaIYa-k pRYz ËmaaMk
1. Pa`stavanaa 03

2. saaih%ya va saMSaaoQana AaZavyaatUna saMSaaoQanaalaa imaLalaolaI idSaa 05

3. saMSaaoQana samasyaocao ivaQaana 05

4. pdaMcyaa kayaa-%mak vyaa#yaa 06

5. saMSaaoQanaacaI ]i_YTo 07

6. saMSaaoQanaacaI gaRihtko 07

7. saMSaaoQanaacaI pirklpnaa 07

8. saMSaaoQanaacaI vyaaPtI 08

9. saMSaaoQanaacaI pirmayaa-da 08

10. saMSaaoQanaacaI garja 08

11. saMSaaoQanaacao mah%va 09

12. saMSaaoQana pwtI 09

13. saMSaaoQana AiBaklp 09

14. namaunaa inavaD 09

15. saMSaaoQanaacaI saaQanao va saaMi#yakI tM~o 11

16. saMSaaoQanaacaI kaya-pwtI 11


17. saMSaaoQanaacao inaYkYa- 13

18. saMSaaoQanaacao Anaumaana 17

19. saMSaaoQanaatUna dyaavayaacyaa iSafarSaI 18

20. puZIla saMSaaoQanaasaazI ivaYaya 18

21. samaaraop 18
22. saMdBa- saUcaI 19-21
3

1. p`stavanaa
maharaYT/ rajyaasa SaOxaiNak gauNava<aomaQyao pihlyaa tIna ËmaaMkaMmaQyao AaNaNyaasaazI maa. mau#yamaM~I
mahaodyaaMnaI KRA idlaI. yaa KRA caI ]i_YTo saaQya krNyaasaazI ivaivaQa SaOxaiNak yaaojanaa¸ p`iSaxaNao¸
naavaInyapUNa- ]pËma yaaMcaI sau$vaat JaalaI. yaatIlaca ek mah%vaacaa va ËaMtIkarI inaNa-ya mhNajao 22 jaUna 2015
cyaa Saasana inaNa-yaanvayao p`gat SaOxaiNak maharaYT/ kaya-Ëma haoya. %yaanausaar BaaYaa va gaiNat yaa ivaYayaaMmaQyao
ekhI maUla Ap`gat rahNaar naahI yaasaazI jao jao kahI krta yao[-la to sava- krNyaasaazI vaogavaana SaOxaiNak
GaDamaaoDI haot Aahot. payaaBaUt va saMkilat caacaNyaaMnausaar p`%yaok ivaVaqyaa-cao inadana¸ ]pcaar AaiNa
saat%yapUNa- p`gatIsaazI pUrk SaOxaiNak kaya-Ëma rabavalao jaat Aahot. pNa AVaphI kahI maulao gaiNat
ivaYayaamaQyao sarasarIpoxaahI kmaI p`gatI krtanaa idsaUna yaot Aahot.
sana 2016 cyaa ‘Asar’ Ahvaalaanausaar maharaYT/atIla 3 rI to 5 vaIcyaa kovaL 39.10 T@ko ivaVaqyaa-Mnaa
vajaabaakI krNao jamato tr 6 vaI to 8 vaIcyaa 29.70 T@ko ivaVaqyaa-Mnaa Baagaakar jamatao. yaacaaca Aqa- Asaa
kI maharaYT/ gaiNatacyaa p`gatImaQyao AVaphI baraca maagao Aaho. tulanaonao r%naaigarI ijalhyaacaI isqatI
samaaQaanakark Aaho. Asar Ahvaalaanausaar r%naaigarI ijalhyaatIla [. 3 rI to 5 vaIcyaa 61.50 T@ko
ivaVaqyaa-Mnaa vajaabaakI krta yaoto tr 6 vaI to 8 vaIcyaa 54.80 T@ko ivaVaqyaa-Mnaa Baagaakar jamatao. pNa ho
purosao naahI. maUla 100 T@ko p`gat krNyaasaazI hI baaba AsamaaQaanakark Aaho. 13 naaovhoMbar¸ 2017 raojaI
NCERT nao Gaotlaolyaa raYT/Iya saMpadNaUk savao-xaNaamaQyao (NAS) r%naaigarI ijalhyaatIla [. 3 rIcyaa ivaVaqyaa-
McaI gaiNat ivaYayaacaI saMpadNaUk patLI 76.44 T@ko tr 5 vaIcyaa ivaVaqyaa-McaI yaaca ivaYayaacaI saMpadNaUk
patLI 64.35 T@ko [tkI Aaho AaiNa hI saMpadNaUk patLI maharaYT/at p`qama ËmaaMkacaI Aaho. r%naaigarI
ijalhyaasaazI hI inaiScatca AiBamaanaacaI baaba Aaho prMtu ]va-irt T@kyaaMcao kayaÆ 100 T@ko p`gatIcao Qyaoya
saaQya krNyaasaazI barIca maohnat GaoNao garjaocao Aaho.
p`aqaimak stravarIla maUlaBaUt gaiNatI iËyaomaQyao saM#yaa&ana¸ baorIja¸ vajaabaakI¸ gauNaakar¸ Baagaakar yaa
iËyaaMcaa AMtBaa-va Aaho. yaapOkI saM#yaa&ana hI iËyaa AM%yaMt payaaBaUt AaiNa Ainavaaya- ASaI baaba Aaho.
jaaopya-Mt ivaVaqyaa-laa saM#yaocao baMQa $p va Kulao $p samajat naahI taopya-Mt %yaalaa saM#yaocao &ana haoNaar naahI
AaiNa jaaopya-Mt saM#yaa&ana jamat naahI taopya-Mt puZIla caarhI iËyaa jamaNaar naahIt mhNaUna gaiNat ivaYayaamaQyao
4

‘saMbaaoQa’ Aaklanaavar jaast maohnat GaotlaI kI gaiNatacyaa p`gatIcaa AalaoK na@kIca ]Mcaavaola. saaobat
AQyayana AQyaapnaacyaa pwtI¸ BaItImau@t vaatavarNa¸ AQyayanaacaI dOnaMidna vyavaharaSaI saaMgaD GaalaNao¸
ÌtIyau@t AQyayana ASaa naavaInyapUNa- ]pËmaaMcyaa AaQaaro gaiNat AQyayana pirNaamakark z$ Sakto mhNaUnaca
r%naaigarI ijalhyaatIla eka koMd`acaI inavaD k$na saMSaaoQana hatI GaoNao saMSaaoQakalaa garjaocao vaaTlao.
kod` p`gat krNyaasaazI rabavalaolao naavaInyapUNa- ]pËma
iSargaaMva koMd`atIla iSaxakaMnaI p`stut saMSaaoQanaaMtga-t rabavalaolaI ekidvasaIya kaya-SaaLa AaiNa gaiNat
saMbaaoQa Aaklana p`iSaxaNa yaaMcyaa AaQaaro AQyayana str inaiScatI kaya-ËmaaMtga-t puZIla SaOxaiNak ]pËma
rabaivalao Aahot­
1. gaiNat poTItIla saaih%yaacyaa AaQaaro raoja 1 tasa sarava
2. Saaibdk ]dahrNaaMsaazI dOnaMidna jaIvanaatIla ]dahrNaaMcaa vaapr va ÌtI
3. Saaibdk ]dahrNaaMmaQaIla SabdaMcaa pircaya krvaUna %yaaMcaa Aqa- samajaavaNao.
4. Baajya¸ Baajak¸ Baagaakar¸ baakI yaa saMklpnaaMsaazI SabdkaDa-Mcaa vaapr
5. ekk daMDo¸ dSak daMDo¸ Satk daMDo yaaMcyaa saahayyaanao saM#yaaMcao baMQa va Kulao $p ÌtItUna samajaavaNao.
6. naaNaI va naaoTa yaaMcyaa sahayyaanao vajaabaakIcaa sarava GaoNao.
7. dSak maaLocaa vaapr k$na saM#yaa&ana va saM#yaovarIla iËyaa krvaUna GaoNao
8. saravaasaazI saM#yaakaD- AaiNa ]jaLNaI t@%yaacaa vaapr krNao.
9. AQyayana saaih%yaacyaa madtInao saM#yaaMmaQaIla lahana maaozopNaa samajaavaNao.
10. samaana Baaga paDNyaasaazI icaMcaaoko¸ maNaI¸ CaoTo rMgaIt dgaD yaaMcaa vaapr
11. ivaivaQa p`karcao KoL va manaaorMjana­
 AMkaMcaa KoL
 ]dahrNaaMcaI gaaDI
 Saaibdk ]dahrNaaMcaa KoL
 gaiNatacaI gaMmat
 AaDvao­ ]Bao­ itrpo AMk vaacana
5

 iTca@yaa TaLyaaMcaa KoL


 eka eka gaTat iktI jaNa
12. ivaivaQa kaya-naItIMcaa AvalaMba­
 AQyayana gaT inaima-tI
 svat: gaiNat tyaar krNao
 &anarcanaavaad
 svayaMAQyayana
 [-­laina-Mga va SaOxaiNak A^Psa

2. saaih%ya va saMSaaoQana AaZavyaatUna saMSaaoQanaalaa imaLalaolaI idSaa


varIlap`karo saMbaMiQat saaih%ya AaiNa saMSaaoQanaaMcaa AZavaa Gaotlaa Asata Asao idsaUna yaoto kI¸ gaiNat
ivaYayaacaI BaItI dUr krNyaasaazI Aajapya-Mt Anaok ]payayaaojanaa Jaalyaa. iSafarSaI saucavaNyaat Aalyaa prMtu
trIhI gaiNat ivaYayaatIla ivaVaqyaa-Mcyaa saMpadNaUk patLIt vaaZ JaalaolaI idsaUna yaot naahI. ivaivaQa p`karcao
AQyayana saMca ivakisat k$na gaiNatacao AQyayana saulaBa krNyaacao saMSaaoQakaMcao p`ya%na stu%ya Aahot.
gaiNatakDo baGaNyaacyaa dRiYTkaonaat sakara%mak badla Jaalyaasa AQyayana pirNaamakark hao} Sakto ho isaw
Jaalao Aaho. maulaacaI gaiNatamaQyao AiBa$caI vaaZUna %yaacaI samaja vaaZavaI AaiNa to 100 T@ko p`gat vhavao Asaa
ivacaar hatI Gao}na p`stut saMSaaoQana ivaYayaacaI inavaD krNyaat AalaI Aaho.

3. saMSaaoQana samasyaa ivaQaana


[ya<aa pihlaI to pacavaIcyaa ivaVaqyaa-Mnaa maUlaBaUt gaiNatIya iËyaa krtanaa yaoNaa­yaa ADcaNaIMcaa SaaoQa
va %yaavarIla ]payayaaojanaaMcaa AByaasa.
6

4. pdaMcyaa kayaa-%mak vyaa#yaa


1. [ya<aa pihlaI to pacavaIcao ivaVaqaI-
r%naaigarI ijalhyaatIla r%naaigarI talau@yaatIla iSargaaMva koMd`atIla ijalha pirYad p`aqaimak marazI
SaaLot [ya<aa pihlaI to pacavaIt iSakNaaro ivaVaqaI-.
2. maUlaBaUt gaiNatIya iËyaa
saM#yaa&ana¸ baorIja¸ vajaabaakI¸ gauNaakar va Baagaakar yaa maUlaBaUt gaiNatIya iËyaaMpOkI vajaabaakI va
Baagaakar yaa saMdBaa-tIla p`aqaimak stravar [ya<aa pihlaI to pacavaIcyaa ivaVaqyaa-MkDUna AsaNaa­yaa ikmaana
Apoxaa ikMvaa AQyayana inaYp<aI.
3. ADcaNaI
maUlaBaUt gaiNatI iËyaaMpOkI [ya<aa pihlaI to pacavaIcyaa stravar vajaabaakI va BaagaakarasaazI jyaa
iËyaa krNao Apoixat Aaho %yaa na jamaNao¸ saMklpnaa na samajaNao¸ saMbaaoQaaMcao Aaklana na haoNao va yaa savaa-Mcaa
pirNaama sava- ivaVaqyaa-Mnaa idlaolyaa taoMDI ikMvaa laoKI caacaNaItIla sava- p`Sna ikMvaa kahI p`Sna saaoDivatanaa cauka
haoNao ikMvaa ~uTI rahNao mhNajao ivaVaqyaa-Mnaa yaoNaa­yaa ADcaNaI yaa Aqaa-nao hI saM&a vaaprNyaat AalaI Aaho.
4. ]payayaaojanaa
p`aqaimak stravar maUlaBaUt gaiNatIya iËyaa p`BaavaIpNao krta yaoNyaasaazI maharaYT/ ivaVa p`aiQakrNa¸
puNao yaaMcyaa vatInao ivaivaQa straMvar Gaotlaolao ‘gaiNat saMbaaoQa Aaklana­ iSaxak p`iSaxaNa kaya-Ëma’ AaiNa
DIECPD, r%naaigarI maaf-t Gaotlaolyaa ekidvasaIya maUlaBaUt gaiNatIya iËyaovarIla kaya-SaaLocyaa AaQaaro
AQyayana str inaiScatI kaya-ËmaaMtga-t rabaivaNyaat yaoNaaro [ya<aa pihlaI to pacavaIcyaa ivaVaqyaa-Mnaa vajaabaakI
va Baagaakar yaa maUlaBaUt gaiNatIya iËyaosaMdBaa-tIla ivaivaQa ]paya ikMvaa ]pËma ikMvaa ÌtIMcaa saMca.

5. saMSaaoQanaacaI ]i_YTo
1. [ya<aa pihlaI to pacavaIcyaa ivaVaqyaa-Mnaa maUlaBaUt gaiNatIya iËyaa krtanaa yaoNaa­yaa ADcaNaIMcaa SaaoQa
GaoNao.
7

2. [ya<aa pihlaI to pacavaIcyaa vagaa-tIla maUlaBaUt gaiNatIya iËyaa krNyaamaQyao ADcaNaI yaoNaa­yaa
ivaVaqyaa-Mcyaa karNaaMcaa SaaoQa GaoNao.
3. [ya<aa pihlaI to pacavaIcyaa vagaa-tIla maUlaBaUt gaiNatIya iËyaa krNyaamaQyao ADcaNaI yaoNaa­yaa
ivaVaqyaa-MsaazI ]pËmaaMcaI AMmalabajaavaNaI krNao.
4. [ya<aa pihlaI to pacavaIcyaa vagaa-tIla maUlaBaUt gaiNatI iËyaa krNyaamaQyao ADcaNaI yaoNaa­yaa
ivaVaqyaa-MsaazI rabavalaolyaa ]pËmaaMcaI pirNaamakarkta tpasaNao.

6. saMSaaoQanaacaI gaRihtko
1. raYT/Iya saMpadNaUk savao-xaNa 2017 maQyao r%naaigarI ijalhyaatIla gaiNat ivaYayaatIla [ya<aa itsarI va
pacavaIcyaa ivaVaqyaa-McaI saMpadNaUk patLI hI maharaYT/at p`qama ËmaaMkacaI Aaho.
2. [ya<aa pacavaIcyaa vagaa-tIla kahI ivaVaqyaa-Mnaa [ya<aa itsarIcyaa stravarIla maUlaBaUt gaiNatIya iËyaa
krNao jamat naahIt. ³Asar Ahvaala´
3. saat%ya AaiNa saravaanao ivaVaqyaa-Mcyaa AQyayanaat sakara%mak badla GaDtao.

7. saMSaaoQanaacaI pirklpnaa
saMSaaoQana pirklpnaa (H)
p`aqaimak stravar maUlaBaUt gaiNatI iËyaovar AaQaairt naavaInyapUNa- ]pËma rabaivalyaasa ivaVaqyaa-Mcyaa
saMpadNaUkIsaMdBaa-tIla AQyayana stramaQyao sauQaarNaa hao}na sava- ivaVaqaI- ]cca str p`aPt krtIla.
SaUnya pirklpnaa (H0)
p`aqaimak stravar maUlaBaUt gaiNatI iËyaovar AaQaairt naavaInyapUNa- ]pËma rabaivalyaasa ivaVaqyaa-Mcyaa
saMpadNaUkIsaMdBaa-tIla AQyayana str inaiScatI­ TPpa Ë. 1, AQyayana str inaiScatI­ TPpa Ë. 2 AaiNa
AQyayana str inaiScatI­ TPpa Ë. 3 yaaMcyaa T@kovaarIt kaoNataca frk pDNaar naahI.
8

8. saMSaaoQanaacaI vyaaPtI
1. p`stut saMSaaoQana p`aqaimak stravarIla gaiNat ivaYayaatIla maUlaBaUt iËyaa AaiNa %yaaMcyaaSaI saMbaMiQat
AQyayana inaYp<aI AaiNa naavaInyapUNa- ]pËmaaMSaI saMbaiQat Aaho.
2. p`stut saMSaaoQanaamaQyao maharaYT/ ivaVa p`aiQakrNa¸ puNao Aayaaoijat ‘gaiNat saMbaaoQa Aaklana­ iSaxak
p`iSaxaNa kaya-Ëma’ AaiNa DIECPD, r%naaigarI maaf-t Gaotlaolyaa ekidvasaIya maUlaBaUt gaiNatIya
iËyaovarIla kaya-SaaLocyaa AaQaaro AQyayana str inaiScatI kaya-ËmaaMtga-t rabaivaNyaat yaoNaaro [ya<aa
pihlaI to pacavaIcyaa ivaVaqyaa-Mnaa vajaabaakI va Baagaakar yaa maUlaBaUt gaiNatIya iËyaosaMdBaa-tIla ivaivaQa
SaOxaiNak ÌtI va ]pËma yaaMcyaaSaI saMbaiQat Aaho.
3. p`stut saMSaaoQanaamaQyao p`aqaimak stravarIla [ya<aa pihlaI to pacavaIcao ivaVaqaI-¸ %yaaMcao iSaxak¸
DIECPD stravarIla gaiNat ivaYayaacao ivaYaya sahayak¸ AiQavyaa#yaata AaiNa saMbaMiQat kma-caarI yaaMcaa
sahBaaga GaoNyaat Aalaa Aaho.

9. saMSaaoQanaacaI pirmayaa-da
1. p`stut saMSaaoQana r%naaigarI ijalhyaatIla r%naaigarI talau@yaacyaa iSargaaMva koMd`aMtga-t yaoNaa­yaa ijalha
pirYad p`aqaimak marazI SaaLotIla kovaL [ya<aa pihlaI to pacavaIcyaa ivaVaqyaa-Mpurtoca mayaa-idt Aaho.
2. p`stut saMSaaoQanaaMtga-t AQyayana str inaiScatI k$na ÌtI kaya-ËmaaMcaI AMmalabajaavaNaI krtanaa
p`maaiNat kolaolyaa CWSN ivaVaqyaa-Mnaa vagaLNyaat Aalao Aaho.
3. p`stut saMSaaoQanaacaa kalaavaQaI SaOxaiNak vaYa- 2017- 18 purta mayaa-idt Aaho.

10. saMSaaoQanaacaI garja


1. gaiNat ivaYayaamaQyao ekhI maUla Ap`gat rahU nayao yaasaazI p`stut saMSaaoQana idSaadSa-k zrto.
2. gaiNat saMbaaoQaaMcyaa pirNaamakark AaklanaasaazI va %yaaMcyaa vyaavahairk ]pyaaojanaasaazI Saalaoya iSaxaNa
ivaBaagaamaaf-t sau$ Asalaolyaa gaiNat saMbaaoQa p`iSaxaNaacaI pirNaamakarkta tpasaNyaasaazI p`stut
saMSaaoQana garjaocao Aaho.
9

3. gaiNat ivaYayaacyaa ÌtIyau@t va AanaMddayaI iSaxaNaasaazI ivaivaQa AMgaaMnaI AByaasa k$na maaga- va ]paya
saucavaNyaasaazI p`stut saMSaaoQana garjaocao Aaho.

11. saMSaaoQanaacao mah%va


1. p`aqaimak stravar pihlaI to AazvaIcyaa ivaVaqyaa-Mnaa kaya Aalao paihjao yaavar AaQaairt AQyayana
inaYp<aI zrivaNyaat Aalaolyaa Aahot. p`stut saMSaaoQanaatUna [ya<aa pihlaI to pacavaIcyaa gaiNat
ivaYayaacyaa AQyayana inaYp<aIMcaa ivacaar k$na %yaa saaQya haoNyaasaazI p`stut saMSaaoQana ]pyaaogaI zrola
ASaI AaSaa Aaho.
2. inavaDlaolao koMd` gaiNatacyaa maUlaBaUt iËyaaMmaQyao 100 T@ko p`gat hao}na AaiNa %yaacaa AadSa- [traMnaa
p`aPt haoNyaasaazI p`stut saMSaaoQana ]pyaaogaI zrto.
3. gaiNat ivaYayaacyaa saMdBaa-t ivaVaqaI-¸ iSaxak¸ saMSaaoQak¸ inayaaojanakta-¸ palak yaa savaa-MsaazI p`stut
saMSaaoQana mah%vaacao Aaho.

12. p`stut saMSaaoQanaacaI pwt


p`stut saMSaaoQanaasaazI bahuivaQa pwtIcaa (Multi Method) vaapr krNyaat Aalaa AsaUna %yaamaQyao pUvaa-
Qaa-t savao-xaNa AaiNa ]<araQaa-t p`ayaaoigak pwtIcaa AvalaMba krNyaat Aalaa Aaho.

13. saMSaaoQana AiBaklp


ekla gaT AiBaklp
O1 × O2
14. namaunaa inavaD
r%naaigarI ijalha

r%naaigarI talauka

iSargaaMva koMd`

12 SaaLa
10

saarNaI Ë. 1
namaunaa inavaD t@ta
A. SaaLocao naaMva ivaVaqaI- saM#yaa ekUNa namaunaa inavaD
naM. 1 laI 2 rI 3 rI 4 qaI 5 vaI pwt
1. ija.p.p`a. SaaLa iSargaaMva ³marazI´ 01 02 06 08 09 26

2. ija.p.p`a. SaaLa iSargaaMva AaDI 08 03 07 06 06 30

3. ija.p.p`a. SaaLa GavaaLIvaaDI 05 04 04 02 --- 15

4. ija.p.p`a. SaaLa itvaMDovaaDI 03 07 03 03 --- 16

5. ija.p.p`a. SaaLa BaaTIima­yaa 02 03 04 03 08 20 sahotuk


6. ija.p.p`a. SaaLa jaaikima­yaa 04 02 02 04 02 14 namaunaa inavaD
7. ija.p.p`a. SaaLa kasaarvaolaI 09 12 17 18 12 68 pwt
8. ija.p.p`a. SaaLa kaLbaadovaI 07 01 10 06 06 30

9. ija.p.p`a. SaaLa basaNaI 06 16 06 07 --- 35

10. ija.p.p`a. SaaLa Aaro 01 01 01 01 --- 4

11. ija.p.p`a. SaaLa iSargaaMva ³]dU-´ 06 01 02 02 --- 11

12. ija.p.p`a. SaaLa saaKrtr ³]dU-´ 16 17 29 26 18 106

13. ekUNa 68 69 91 86 61 375

p`stut saMSaaoQanaasaazI namaunaa mhNaUna iSargaaMva koMd`atIla sava- ija.p.SaaLaMcaa samaavaoSa krNyaat Aalaa
AsaUna %yaamaQyao 10 marazI maaQyamaacyaa SaaLa tr 02 ]dU- maaQyamaacyaa SaaLaMcaa samaavaoSa Aaho. saMSaaoQanaacyaa
pUvaa-Qaa-t savao-xaNaasaazI 12 mau#yaaQyaapkaMcaI inavaD kolaI Aaho. ‘AQyayana str inaiScatI’ ha ijalhastrIya
kaya-Ëma Asalyaanao maaihtI saMklana krtanaa [ya<aa pihlaI to pacavaIcyaa vagaa-Mcaa samaavaoSa krNyaat Aalaa
Aaho. iSargaaMva koMd`atIla ija. p. SaaLaMtIla [ya<aa pihlaI to pacavaIcyaa vagaa-McaI ekUNa pTsaM#yaa 375

evaZI Aaho. sava- ivaVaqyaa-McaI saMSaaoQanaasaazI inavaD kolaI Aaho.


11

15. saMSaaoQanaacaI saaQanao va saaMi#yakI tM~o


saarNaI Ë. 2
A naM saMSaaoQanaacaI ]i_YTo saMSaaoQana saaQanao p`itsaadk saaMi#yakI tM~o
1. [ya<aa itsarI to pacavaIcyaa ivaVaqyaa-Mnaa maUlaBaUt gaiNatIya
iËyaa krtanaa yaoNaa­yaa ADcaNaIMcaa SaaoQa GaoNao. maulaaKt mau#yaaQyaapk T@kovaarI
2. [ya<aa itsarI to pacavaIcyaa vagaa-tIla maUlaBaUt gaiNatIya AnausaUcaI
iËyaa krNyaamaQyao ADcaNaI yaoNaa­yaa ivaVaqyaa-Mcyaa
karNaaMcaa SaaoQa GaoNao.
3. [ya<aa itsarI to pacavaIcyaa vagaa-tIla maUlaBaUt gaiNatI iËyaa AQyayana str ivaVaqaI- T@kovaarI
krNyaamaQyao ADcaNaI yaoNaa­yaa ivaVaqyaa-MsaazI rabavalaolyaa inaiScatI­ p`p~o
]pËmaaMcaI pirNaamakarkta tpasaNao.

16. p`stut saMSaaoQanaacaI kaya-pwtI


saMSaaoQanaacyaa p`arMBaI koMd`acyaa Aatapya-Mtcyaa p`gatIcaa AaZavaa GaoNyaasaazI p`gat SaOxaiNak maharaYT/
kaya-ËmaaMtga-t Aayaaoijat saMkilat caacaNaI­ 1 (2017-18) caa inakala AByaasaNyaat Aalaa. yaamaQyao koMd`acaI
p`gatI 75% cyaa var Aaho Asao idsaUna Aalao. %yaanaMtr 100% p`gatIcaa inaQaa-r k$na koMd` p`gat krNyaacaa
]pËma hatI GaoNyaat Aalaa. yaalaa yaaogaayaaogaanao saMSaaoQanaacaI jaaoD imaLalaI. pUvaa-Qaa-t 12 mau#yaaQyaapkaMsaazI
maulaaKt AnausaUcaI Ba$na GaoNyaat AalaI. naMtr maUlaBaUt gaiNatI iËyaovar AaQaairt ekidvasaIya kaya-SaaLocao
Aayaaojana krNyaat Aalao. AQyayana str inaiScatImaQyao koMd` puZo yaoNyaasaazI naavaInyapUNa- ]pËmaaMcaI tIna vaoLa
AavaR<aI k$na AQyayana str inaiScatIcao tIna TPPao GaoNyaat Aalao. tInahI TPPyaaMvar AQyayana stramaQyao
sauQaarNaa idsaUna AalaI. idnaaMk 20/11/2017 to 28/04/2018 pya-Mt iSargaaMva koMd` p`gat krNyaasaazIcao p`ya%na
sau$ haoto. yaanaMtr p`aPt maaihtIcao ivaSlaoYaNa k$na Ahvaala laoKna krNyaat Aalao.
koMd` p`gat krNyaasaMdBaa-t DIECPD, r%naaigarI nao kolaolaI kaya-vaahI
A.naM. idnaaMk tpSaIla
1. 20/11/2017 maa. p`acaaya- yaaMcaI DIECPD baOzkIt p`orNaa va maaga-dSa-na
2. 22/11/2017 koMd` SaaLosa BaoT­ koMd`p`mauKaMsaaobat cacaa- va koMd`acaa AaZavaa GaoNao
Continue on next page…
12

3. 24/11/2017 iSargaaMva koMd`­ mau#yaaQyaapk saBaa­ saMSaaoQana AaraKDyaacao saadrIkrNa


saadrkta- : EaI. saMidp pvaar ³AiQavyaa#yaata´
4. 27/11/2017 iSargaaMva koMd`­ mau#yaaQyaapk saBaa­ maulaaKt AnausaUcaI Ba$na GaoNao
maaga-dSa-na : EaI. saMidp pvaar ³AiQavyaa#yaata´
5. 29/11/2017 SaaLa BaoT : ija.p.SaaLa kasaarvaolaI
6. 05/12/2017 SaaLa BaoT : ija.p.AadSa- koMd` SaaLa iSargaaMva
7. 06/12/2017 maUlaBaUt gaiNatIya iËyaa­ ekidvasaIya kaya-SaaLa saMpnna
maaga-dSa-k : EaI. basavaoSvar klyaaNa ksturo ³ivaYaya sahayak´
iSaxak ]pisqatI : 38 vaoL : 11.00 to 5.30
8. 18/12/2017 SaaLa BaoT : ija.p. SaaLa GavaaLIvaaDI
9. 18/12/2017 SaaLa BaoT : ija.p. SaaLa itvaMDovaaDI
10. 26/12/2017 SaaLa BaoT : ija.p.AadSa- koMd` SaaLa iSargaaMva
11. 13/01/2018 iSaxaNaacaI vaarI­ gaiNat ivaYayaacyaa sTa^lalaa BaoTI
12. 26/02/2018 iSargaaMva koMd`­ koMd`strIya gaiNat p`iSaxaNa saMpnna
to ³saM#yaa&ana va saM#yaovarIla iËyaa´ sqaL : ija.p.SaaLa BaaTIima­yaa
28/02/2018
13. 27/02/2018 SaaLa BaoT : ija.p.SaaLa BaaTIima­yaa
14. 28/02/2018 AQyayana str inaiScatI­ ijalhastrIya koMd`p`mauK ]d\baaoQana saBaa
maaga-dSa-na : maa. p`acaaya- (DIECPD) AaiNa iSaxaNaaiQakarI ³p`aqa.´
15. 06/03/2018 AQyayana str inaiScatI­ TPPaa Ë. 1 : maaihtI ivaSlaoYaNa
16. 12/03/2018 AQyayana str inaiScatI­ r%naaigarI talauka koMd`p`mauK ]d\baaoQana saBaa
maaga-dSa-k : EaImatI dIpa saavaMt ³AiQavyaa#yaata´
17. 22/03/2018 AQyayana str inaiScatI­ TPPaa Ë. 2 : maaihtI ivaSlaoYaNa
18. 04/04/2018 AQyayana str inaiScatI­ r%naaigarI talauka koMd`p`mauK ]d\baaoQana saBaa
maaga-dSa-k : EaImatI dIpa saavaMt ³AiQavyaa#yaata´
19. 07/04/2018 iSargaaMva koMd`­ mau#yaaQyaapk saBaa ³AaZavaa baOzk­ 1´
20. 23/04/2018 AQyayana str inaiScatI­ TPPaa Ë. 3 : maaihtI ivaSlaoYaNa
21. 28/04/2018 iSargaaMva koMd`­ mau#yaaQyaapk saBaa ³AaZavaa baOzk­ 2´
13

17. saMSaaoQanaacao inaYkYa-


]i_YT Ë. 1 : [ya<aa pihlaI to pacavaIcyaa ivaVaqyaa-Mnaa maUlaBaUt gaiNatIya iËyaa krtanaa yaoNaa­yaa
ADcaNaIMcaa SaaoQa GaoNao.

1. ivaVaqyaa-Mnaa Saaibdk ]dahrNao saaoDvata yaot naahIt.


2. ivaVaqyaa-Mnaa Saaibdk ]dahrNaaMcaa Aqa- samajat naahI.
3. ivaVaqyaa-Mnaa hatcaa Gaota yaot naahIÀhatcyaacaa vaapr krNao jamat naahI.
4. ivaVaqaI- vajaabaakIt SaUnya Aalao kI gaaoMQaLtat.
5. ivaVaqyaa-Mnaa saM#yaovar taoMDI iËyaa krNao jamat naahI.
6. ivaVaqyaa-Mnaa ]<aracaI paya­yaaMmaQyao maaMDNaI krta yaot naahI.
7. ivaVaqyaa-Mnaa ]<aracaa pDtaLa Gaota yaot naahI.
8. ivaVaqyaa-Mnaa ivaivaQa pwtInao Baagaakar krta yaot naahI.
9. ivaVaqyaa-Mnaa samaana vaaTNaI ikMvaa gaT krta yaot naahI.
14

]i_YT Ë. 2 : [ya<aa pihlaI to pacavaIcyaa vagaa-tIla maUlaBaUt gaiNatIya iËyaa krNyaamaQyao ADcaNaI yaoNaa­yaa
ivaVaqyaa-Mcyaa karNaaMcaa SaaoQa GaoNao.

1. saaih%yaacaa vaapr ksaa kravaa ho samajat naahI.


2. kmaI va jaast yaa saMklpnaa saaih%yaaiSavaaya samajat naahIt.
3. Saaibdk ]dahrNao AalaI kI gaaoMQaLtat.
4. palak Aaplyaa palyaakDo dUla-xa krtat.
5. Baagaakar krtanaa ivaVaqaI- kMTaLa krtat.
6. Baagaakar krNyaacaI BaItI vaaTto.
7. saMklpnaa samajaNyaasa vaoL laagatao.
]i_YT Ë. 4 : [ya<aa pihlaI to pacavaIcyaa vagaa-tIla maUlaBaUt gaiNatI iËyaa krNyaamaQyao ADcaNaI yaoNaa­yaa
ivaVaqyaa-MsaazI rabavalaolyaa ]pËmaaMcaI pirNaamakarkta tpasaNao.
1. iSargaaMva koMd`atIla p`aqaimak stravarIla maUlaBaUt gaiNatI iËyaovar AaQaairt naavaInyapUNa- ]pËma
rabaivalyaamauLo ivaVaqyaa-Mcyaa AQyayana stramaQyao sauQaarNaa JaalaolaI Aaho.
15

2. iSargaaMva koMd`atIla 375 ivaVaqyaa-MpOkI 359 (95.73%) ivaVaqyaa-MnaI ‘vajaabaakI’³pihlaI va dusarI´ va


‘Baagaakar’ ³itsarI¸ caaOqaI va pacavaI´ ho ]cca str p`aPt kolaolao Aahot.
saarNaI Ë. 3
pihlaI to pacavaIcyaa ivaVaqyaa-McaI AQyayana str inaiScatI TPpa Ë. 1

³TIp : kMsaatIla saM#yaa hI ekUNa pTsaM#yaa AsaUna kMsaabaahorIla saM#yaa hI %yaa AQyayana stravar Asalaolyaa ivaVaqyaa-McaI saM#yaa Aaho.´

A. SaaLocao naaMva pihlaI dusarI itsarI caaOqaI pacavaI


naM. vajaabaakI vajaabaakI Baagaakar Baagaakar Baagaakar
1. ija.p.p`a. SaaLa iSargaaMva marazI 1 (1) 2 (2) 5 (6) 7 (8) 8 (9)
2. ija.p.p`a. SaaLa iSargaaMva AaDI 8 (8) 2 (3) 6 (7) 5 (6) 5 (6)
3. ija.p.p`a. SaaLa GavaaLIvaaDI 5 (5) 4 (4) 4 (4) 2 (2) 0 (0)
4. ija.p.p`a. SaaLa itvaMDovaaDI 3 (3) 7 (7) 3 (3) 3 (3) 0 (0)
5. ija.p.p`a. SaaLa BaaTIima­yaa 1 (2) 2 (3) 4 (4) 2 (3) 8 (8)
6. ija.p.p`a. SaaLa jaaikima­yaa 4 (4) 2 (2) 1 (2) 3 (4) 1 (2)
7. ija.p.p`a. SaaLa kasaarvaolaI 9 (9) 11 (12) 16 (17) 15 (18) 12 (12)
8. ija.p.p`a. SaaLa kaLbaadovaI 6 (7) 1 (1) 10 (10) 5 (6) 6 (6)
9. ija.p.p`a. SaaLa basaNaI 6 (6) 15 (16) 6 (6) 7 (7) 0 (0)
10. ija.p.p`a. SaaLa Aaro 1 (1) 1 (1) 1 (1) 1 (1) 0 (0)
11. ija.p.p`a. SaaLa iSargaaMva ]dU- 6 (6) 1 (1) 2 (2) 2 (2) 0 (0)
12. ija.p.p`a. SaaLa saaKrtr ]dU- 14 (16) 14 (17) 29 (29) 25 (26) 17 (18)
13. ekUNa 64 (68) 62 (69) 87 (91) 77 (86) 57 (61)
14. T@kovaarI 94.11 89.85 95.60 89.53 93.44
16

saarNaI Ë. 4
pihlaI to pacavaIcyaa ivaVaqyaa-McaI AQyayana str inaiScatI TPpa Ë. 2

³TIp : kMsaatIla saM#yaa hI ekUNa pTsaM#yaa AsaUna kMsaabaahorIla saM#yaa hI %yaa AQyayana stravar Asalaolyaa ivaVaqyaa-McaI saM#yaa Aaho.´

A. SaaLocao naaMva pihlaI dusarI itsarI caaOqaI pacavaI


naM. vajaabaakI vajaabaakI Baagaakar Baagaakar Baagaakar
1. ija.p.p`a. SaaLa iSargaaMva marazI 1 (1) 2 (2) 6 (6) 7 (8) 8 (9)
2. ija.p.p`a. SaaLa iSargaaMva AaDI 8 (8) 3 (3) 6 (7) 5 (6) 5 (6)
3. ija.p.p`a. SaaLa GavaaLIvaaDI 5 (5) 4 (4) 4 (4) 2 (2) 0 (0)
4. ija.p.p`a. SaaLa itvaMDovaaDI 3 (3) 7 (7) 3 (3) 3 (3) 0 (0)
5. ija.p.p`a. SaaLa BaaTIima­yaa 2 (2) 3 (3) 4 (4) 2 (3) 8 (8)
6. ija.p.p`a. SaaLa jaaikima­yaa 4 (4) 2 (2) 2 (2) 4 (4) 2 (2)
7. ija.p.p`a. SaaLa kasaarvaolaI 9 (9) 12 (12) 17 (17) 15 (18) 12 (12)
8. ija.p.p`a. SaaLa kaLbaadovaI 5 (7) 1 (1) 8 (10) 5 (6) 6 (6)
9. ija.p.p`a. SaaLa basaNaI 6 (6) 16 (16) 6 (6) 7 (7) 0 (0)
10. ija.p.p`a. SaaLa Aaro 1 (1) 1 (1) 1 (1) 1 (1) 0 (0)
11. ija.p.p`a. SaaLa iSargaaMva ]dU- 6 (6) 1 (1) 2 (2) 2 (2) 0 (0)
12. ija.p.p`a. SaaLa saaKrtr ]dU- 15 (16) 14 (17) 29 (29) 25 (26) 17 (18)
13. ekUNa 65 (68) 66 (69) 88 (91) 78 (86) 58 (61)
14. T@kovaarI 95.58 95.65 96.70 90.69 95.08
17

saarNaI Ë. 5
pihlaI to pacavaIcyaa ivaVaqyaa-McaI AQyayana str inaiScatI TPpa Ë. 3

³TIp : kMsaatIla saM#yaa hI ekUNa pTsaM#yaa AsaUna kMsaabaahorIla saM#yaa hI %yaa AQyayana stravar Asalaolyaa ivaVaqyaa-McaI saM#yaa Aaho.´

A. SaaLocao naaMva pihlaI dusarI itsarI caaOqaI pacavaI


naM. vajaabaakI vajaabaakI Baagaakar Baagaakar Baagaakar
1. ija.p.p`a. SaaLa iSargaaMva marazI 1 (1) 2 (2) 6 (6) 7 (8) 9 (9)
2. ija.p.p`a. SaaLa iSargaaMva AaDI 8 (8) 3 (3) 6 (7) 5 (6) 5 (6)
3. ija.p.p`a. SaaLa GavaaLIvaaDI 5 (5) 4 (4) 4 (4) 2 (2) 0 (0)
4. ija.p.p`a. SaaLa itvaMDovaaDI 3 (3) 7 (7) 3 (3) 3 (3) 0 (0)
5. ija.p.p`a. SaaLa BaaTIima­yaa 2 (2) 3 (3) 4 (4) 2 (3) 8 (8)
6. ija.p.p`a. SaaLa jaaikima­yaa 4 (4) 2 (2) 2 (2) 4 (4) 2 (2)
7. ija.p.p`a. SaaLa kasaarvaolaI 9 (9) 12 (12) 17 (17) 15 (18) 12 (12)
8. ija.p.p`a. SaaLa kaLbaadovaI 6 (7) 1 (1) 8 (10) 5 (6) 6 (6)
9. ija.p.p`a. SaaLa basaNaI 6 (6) 16 (16) 6 (6) 7 (7) 0 (0)
10. ija.p.p`a. SaaLa Aaro 1 (1) 1 (1) 1 (1) 1 (1) 0 (0)
11. ija.p.p`a. SaaLa iSargaaMva ]dU- 6 (6) 1 (1) 2 (2) 2 (2) 0 (0)
12. ija.p.p`a. SaaLa saaKrtr ]dU- 15 (16) 14 (17) 29 (29) 26 (26) 18 (18)
13. ekUNa 66 (68) 66 (69) 88 (91) 79 (86) 60 (61)
14. T@kovaarI 97.05 95.65 96.70 91.86 98.36

18. saMSaaoQanaacao Anaumaana


1. p`aqaimak stravar maUlaBaUt gaiNatI iËyaovar AaQaairt naavaInyapUNa- ]pËma rabaivalyaasa ivaVaqyaa-Mcyaa
saMpadNaUkIt sakara%mak badla GaDtao.
18

2. naavaInyapUNa- ]pËmaaMmaQyao KoL¸ manaaorMjana¸ ÌtI yaaMcaa AMtBaa-va kolyaasa ivaVaqyaa-Mnaa AQyayanaat AavaD
inamaa-Na haoto va %yaaMcyaa saMpadNaUkIt sakara%mak badla GaDtao.

19. saMSaaoQanaatUna dyaavayaacyaa iSafarSaI


1. ivaVaqyaa-Mnaa Saaibdk ]dahrNao saaoDvata yaoNyaasaazI iSaxakaMnaI ivaivaQa @laRP%yaa vaapravyaat.
2. iSaxakaMnaI naavaInyapUNa- ]pËma rabavaNyaamaQyao saat%ya zovaavao.
3. navaIna ivaVaqaI- daKla Jaalyaavar %yaacyaa garjaaMcao ivaSlaoYaNa kravao va %yaanausaar ]pËma AaKavaot.
4. pya-vaoxaIya yaM~NaaMnaI saMdBa- sa`aot mhNaUna iSaxakaMcao satt ]d\baaoQana kravao.
5. p`%yaok DIECPD AiQavyaa#yaatanao drvaYaI- ek koMd` d<ak Gao}na koMd`acyaa 100% p`gatIsaazI
saMSaaoQanaacyaa maaQyamaatUna p`yaaogaacyaa AavaR<yaa Gyaavyaat.

20. puZIla saMSaaoQanaasaazI ivaYaya


1. [ya<aa sahavaI to AazvaIcyaa ivaVaqyaa-Mcyaa gaiNat ivaYayaatIla AQyayana inaYp<aIsaazI naavaInyapUNa-
]pËmaaMcyaa pirNaamakarktocaa AByaasa.
2. maaQyaimak stravarIla gaiNat AQyayana va AQyaapna piËyaotIla samasyaaMcaa icaik%sak AByaasa.
3. gaiNat ivaYayaacyaa AiBa$caI vaRwIsaazI iSaxak ]d\baaoQana kaya-Ëmaacyaa pirNaamakarktocaa AByaasa.

21. samaaraop
100% maUla iSakto krNyaasaazI ivaivaQa dRiYTkaonaatUna saMSaaoQanao hatI GaoNyaasa purosaa vaava Aaho.
saMSaaoQakaMnaI saat%yapUNa- saMSaaoQana k$na maulaaMcyaa iSakNyaatIla ADqaLyaaMvar maaga- kaZlao tr na@kIca gaiNat
ivaYayaatIla saMpadNaUk patLI ]Mcaavaola. yaasaazIca yaa saMSaaoQanaacyaa maaQyamaatUna ek CaoTasaa p`ya%na krNyaat
Aalaa Aaho.
19

22. saMdBa- saUcaI


ASER Report (2016). Retrieved from, https://www.asercentre.org//p/289.html

Best, J. W., and Kahn, J. V. (2010). Research in Education (9th ed.). New Delhi: Printice
Hall of India.

Buch, M. B. (1983-88). Fourth Survey of Research in Education, Vol. 1. New Delhi:


NCERT.

Learning Mathematics at Elementary Level (2018). Diploma in Elementary Education


(D.El.Ed.) Course Booklet. Noida: NIOS. Retrieved from,
http://nios.ac.in/media/documents/dled/Block1_504.pdf

NAS Report (2017). Retrieved from, https://www.ncert.nic.in/programmes/NAS.html

Position Paper National Focus Group on Teaching of Mathematics (March, 2006). New
Delhi: NCERT. Retrieved from,
http://www.ncert.nic.in/new_ncert/ncert/rightside/links/pdf/focus_group/math.pdf

kulakNaI-¸ sauQaakr ³foba`uvaarI¸ 1994´. gaiNat AQyayana –ek AanaMddayaI P`aiËyaa. iSaxaNa saMËmaNa¸
puNao : maharaYT/ rajya maaQyaimak va ]cca maaQyaimak iSaxaNa maMDL.

kuMJarkr¸ ËaMtI ³foba`uvaarI¸ 2018´. gaiNatIya dRYTIkaona. iSaxaNa saMËmaNa. puNao : maharaYT/ rajya
maaQyaimak va ]cca maaQyaimak iSaxaNa maMDL.

kaOr¸ hrpla (2012). maaQyaimak stravarIla gaiNat ivaYayaatIla kmaI saMpadNaUkIcyaa karNaaMcaa AByaasa
(Causes of Low Achievement in Mathematics at Secondary Stage) pIeca.DI.
pdvaIsaazIcaa SaaoQap`baMQa. pMjaaba ivaVapIz¸ pityaaLa. Retrieved from,
http://shodhganga.inflibnet.ac.in:8080/jspui/handle/10603/13751

gaiNat iSakNao va iSakvaNao ³jaulaO¸ 2012´. p`aqaimak iSaxak ³~Omaaisak´. navaI idllaI : NCERT.
pRYz Ë. 38 to 45. Retrieved from,
20

http://www.ncert.nic.in/publication/journals/journal_pt.html

GaaormaaoDoÊ ko. yau.³2008, jaanaovaarI´. SaOxaiNak saMSaaoQanaatIla maUlat<vao. puNao : ivaVa p`kaSana.

caaOQarI¸ idlaIp Jagaa ³2016´. naMdurbaar ijalhyaatIla AnausaUicat jamaatIcyaa [ya<aa pacavaIcyaa
ivaVaqyaa-Mnaa gaiNat ivaYayaacyaa AQyaapnaasaazI SaOxaiNak saMpuT tyaar k$na %yaacaa %yaaMcyaa AQyayanaavar
haoNaa­yaa pirNaamaaMcaa AByaasa. pIeca.DI. pdvaIsaazIcaa SaaoQap`baMQa. yaSavaMtrava cavhaNa maharaYT/
mau@t ivaVapIz¸ naaiSak. Retrieved from,
http://shodhganga.inflibnet.ac.in/handle/10603/72828

jaamadar¸ naarayaNa ³jaanaovaarI¸ 1998´. gaiNatI mhNao¸ haotIla cauka lahana È jaatIla gauNa mahana.
iSaxaNa saMËmaNa¸ puNao : maharaYT/ rajya maaQyaimak va ]cca maaQyaimak iSaxaNa maMDL.

duQaaLo¸ ramaÌYNa SaabaU ³2015´. kaolhapUr SahratIla p`aqaimak SaaLotIla [ya<aa caaOqaIcyaa ivaVaqyaa-Mnaa
AByaasa krtanaa yaoNaa­yaa samasyaaMcaa icaik%sak AByaasa. ema.eD\. pdvaIsaazIcaa SaaoQainabaMQa.
iSavaajaI ivaVapIz¸ kaolhapUr AMtga-t ASaaokrava maanao ka^laoja Aa^f ejyakoSana¸ pozvaDgaaMva.

inamna p`aqaimak str­ AQyayana inaYp<aI puistka ³marazI´ Retrieved from,


https://www.maa.ac.in/index.php?tcf=learningoutcomes

paTIla rajaoSa maa$tI ³2015´. [ya<aa navavaItIla gaiNat ivaYayaatIla ‘saaMi#yakI’ yaa GaTkasaazI
AQyayana saMcaacaI pirNaamakarkta ¹ek AByaasa. ema.eD\. pdvaIsaazIcaa SaaoQainabaMQa. iSavaajaI
ivaVapIz¸ kaolhapUr AMtga-t ASaaokrava maanao ka^laoja Aa^f ejyakoSana¸ pozvaDgaaMva.

p`gat SaOxaiNak maharaYT/ kaya-Ëma­ Saasana inaNa-ya : Saasana inaNa-ya Ë. SaOgauiva 2015/ (80/15)-
esa.DI.6 id. 22 jaUna¸ 2015

baamaNaIkr¸ AanaMda laxmaNa ³2009´. [ya%ta navavaIcyaa ivaVaqyaa-Mcyaa baIjagaiNatatIla vaastva saM#yaa yaa
GaTkacyaa maUlaBaUt saMklpnaaMcyaa Aaklanaacaa AByaasa. ema.eD\. pdvaIsaazIcaa SaaoQainabaMQa.
21

iSaxaNaSaas~ ivaBaaga¸ iSavaajaI ivaVapIz kaolhapUr.

maaLI¸ baI.baI ³1991´. maaQyaimak stravarIla gaiNatatIla saM&aMcaI QaarNaa AaiNa ivasmarNa yaavar
AQyaapna @lauP%yaaMcaa pirNaama pahNao. pIeca.DI. pdvaIsaazIcaa SaaoQap`baMQa. iSavaajaI
ivaVapIz¸ kaolhapUr.

mauLoÊ ra. SaM.Ê AaiNa ]maazoÊ iva. tu. ³1987´. SaOxaiNak saMSaaoQanaacaI maUlat%vao. naagapUr : maharaYT/
ivaVapIz gaM̀qa inaima-tI maMDL.

maa^MTorao¸ ivavaok AaiNa mahaSabdo¸ gaIta ³2015´. saiËya janagaiNat­ gaiNat saotu­ [ya<aa 5 vaI puNao :
navainaima-tI laina-Mga fa]MDoSana. Retrieved from,
http://navnirmitilearning.org/wp-content/uploads/2013/12/Ganit-Setu-Marathi-with-
cover.pdf

rNaisaMga¸ ivanayaa (2013) gaiNat AQyaapna pwtI. naagapUr : EaImaMgaoSa p`kaSana. Retrieved from,
http://www.bookganga.com/Preview/BookPreview.aspx?BookId=4945030767198893
090&PreviewType=books 1/

ivajayakumaar¸ ema. vhI. (2010). p`aqaimak stravarIla ivaVaqyaa-MmaQyao gaiNatIya kaOSalyaaMcyaa


saMvaodIkrNaasaazI kaya-naItIcao ivaksana (Developing a Strategy for Syncopating

Mathematical Skills among Primary School Students) pIeca.DI. pdvaIsaazIcaa


SaaoQap`baMQa. maha%maa gaaMQaI ivaVapIz¸ kaoT\Tayama. Retrieved from,
http://shodhganga.inflibnet.ac.in:8080/jspui/handle/10603/15829

You might also like