You are on page 1of 1

Sākārasiddhiśāstra 5: Svasaṃvedana.

Notes (1)
Harunaga Isaacson
August 26, 2021

The two maṅgala verses

vidhūtakalpanājālagambhīrodāramūrtaye |
namaḥ samantabhadrāya samantasphuraṇatviṣe ||1 1
Sākārasiddhi 1.1 = Pramāṇavārttika
1.1. V.l. samantaspharaṇatviṣe; equally
For Jñānaśrī’s interpretation of this verse see the following from pariccheda 4 (Thakur possible (sense is not affected).
p. 464 l. 20–): tasmāt sākārasyaiva bhagavataḥ siddhir bādhāvinākṛteti sthitam.
tathā ca namaskāraślokasyārthasiddhiḥ—

sānuvyañjanalakṣaṇair2 adhigataudāryaṃ nijenātmanā 2


sānuvyañjanalakṣaṇair ] MS, sān-
yad gambhīram ananyagocaratayā śūnyaṃ prapañcormibhiḥ| navyañjanalakṣaṇair ETh
nirmāṇaiś ca yataḥ sphuranti jagatīṃ3 jñānatviṣas tan na cā- 3
jagatīṃ ] MSac ? ETh , jagatī MS pc ?; read
līkatvena kalaṅkitaṃ vapur ato bhadraṃ samantān muneḥ|| jagati?

jīyān munīndramatavārttikabhāṣyakāraḥ
sākārasiddhinayanāṭakasūtradhāraḥ |
saṃsāranirvṛtipathaprathamānagarva-
sarvārivīraduratikramavikramaśrīḥ ||4 4
Sākārasiddhi 1.2.

The Life-energy of both the way of the Perfections and the way of Mantras

Sākārasaṃgrahasūtra 3.169, as printed by Thakur:5 5


The scan is from the second edition of
1987, but the text is entirely identical
with that of the first edition of 1959.

This verse should rather read:

advaitacitraguṇasambhṛtasātapūrṇa-
sādhāra6 dheyamayamaṇḍalacakrarūpam | 6
Thus Thakur and, I think, the manu-
sādhyaṃ vidhūya na ca mantranayo ’pi sāraḥ script; the reading is not impossible.
One might nonetheless well prefer to
sākāranītir iti nītiyugasya jīvaḥ || suppose that Jñānaśrīmitra might have
originally written -pūrṇam ādhāra-.

You might also like