You are on page 1of 3

Sarpa Suktam 2

सर्पसूक्तम्२

Document Information

Text title : sarpasUktam 2

File name : sarpasUktam2.itx

Category : deities_misc, sUkta

Location : doc_deities_misc

Proofread by : Sunder Hattangadi

Latest update : July 7, 2019

Send corrections to : Sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

May 31, 2021

sanskritdocuments.org
Sarpa Suktam 2

सर्पसूक्तम्२

ब्रह्मलोकेषु ये सर्पाः शेषनाग परोगमाः ।


नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ १॥
इन्द्रलोकेषु ये सर्पा वासुकि प्रमुखादयः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ २॥
कद्रवेयश्च ये सर्पाः मातृभक्तिपरायणाः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ३॥
इन्द्रलोकेषु ये सर्पाः तक्षकाः प्रमुखादयः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ४॥
सत्यलोकेषु ये सर्पा वासुकीना च रक्षिताः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ५॥
मलये चैव ये सर्पाः कर्कोटक प्रमुखादयः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ६॥
पृथिव्यां चैव ये सर्पा ये साकेत वासिताः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ७॥
सर्वग्रामेषु ये सर्पा वसन्तिषु सञ्च्छिताः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ८॥
ग्रामे वा यदि वाऽरण्ये ये सर्पाः प्रचरन्ति च ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ९॥
समुद्रतीरे ये सर्पा ये सर्पा जलवासिनः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ १०॥
रसातलेषु ये सर्पा अनन्तादि महाबलाः ।
नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ११॥

1
सर्पसूक्तम्२

इति सर्पसूक्तं सम्पूर्णम्।


Proofread by Sunder Hattangadi

Sarpa Suktam 2
pdf was typeset on May 31, 2021

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like