You are on page 1of 6

मेधासक्त


सदसस्पतिमद्भुिं तियतमन्द्रस्य काम्यम् ।
सत ं मेधामयातसषम् स्वाहा ॥ श.ु य. 32.13

यां मेधां देवगणााः तपिरश्चोपासिे ।


िया मामद्य मेधयाग् े मेधातव ं कुरु स्वाहा ॥ श.ु य. 32.14

मेधां मे वरुणो ददािु मेधामतग् ाः िजापतिाः ।


मेधातमन्द्रश्च वायश्च
ु मेधां धािा ददािु मे स्वाहा ॥ श.ु य. 32.15

इदं मे ब्रह्म च क्षत्रं चोभे तियम् अश्निु ाम् ।


मतय देवा दधिु तियमत्तु मां िस्यै िे स्वाहा ॥ श.ु य. 32.16
तशवसङ्कल्पसक्त

श.ु य. 34.1
यज्जाग्रिो दरू मदु तै ि दैवं िदु सप्तु स्य िथैवैति ।
दरू ङ्गमं ज्योतिषां ज्योतिरे कं िन्द्मे म ाः तशवसंकल्पमस्िु ॥

श.ु य. 34.2
ये कमााण्यपसो म ीतषणो यज्ञे कृ ण्वतन्द्ि तवदथेषु धीरााः ।
यदपवू ं यक्षमन्द्िाः िजा ां िन्द्मे म ाः तशवसंकल्पमस्िु ॥

श.ु य. 34.3
यत्प्िज्ञा मिु चेिो धृतिश्च यज्ज्योतिरन्द्िरमृिं िजासु ।
यस्मान्द् ऋिे तकंच कमा तियिे िन्द्मे म ाः तशवसंकल्पमस्िु ॥

श.ु य. 34.4
ये दे ं भिू ं भवु ं भतवष्यत्प्पररगृहीिममृिे सवाम् ।
ये यज्ञस्िायिे सप्तहोिा िन्द्मे म ाः तशवसक
ं ल्पमस्िु ॥

श.ु य. 34.5
यतस्मन्द् चृ ाः साम यजतंू ष यतस्म ् ितितििा रथ ाभातववारााः ।
यतस्मतं श्चत्तं सवामोिं िजा ं िन्द्मे म ाः तशवसक
ं ल्पमस्िु ॥
श.ु य. 34.6
सषु ारतथरश्वात व यन्द्म ष्ु यान्द् े ीयिेऽभीशतु भवाातज ऽ इव ।
हृत्प्ितििं यदतजरं जतविं िन्द्मे म ाः तशवसंकल्पमस्िु ॥
िाथा ा श.ु य. १९.९
िेजो ऽतस िेजो मतय धेतह ।
वीयाम् अतस वीयं मतय धेतह ।
बलम् अतस बलं मतय धेतह ।
ओजो ऽस्य् ओजो मतय धेतह ।
मन्द्यरु ् अतस मन्द्यंु मतय धेतह ।
सहो ऽतस सहो मतय धेतह ॥
O Supreme Brahman!
The Most Powerful!Fill me with power!
The Most Valorous! Fill me with valour!
The Strongest! Fill me with strength!

You are the Vital Essence of the Universe!


Infuse in me - vitality!
Infuse in me - wrath - a strong determination to fight,
To discriminate and distinguish between the right and the wrong!

You are the Ultimate Reality!


Endow me with courage and fortitude,
Endow me with strength and will power.

Shukla Yajur Veda (Chap 19-9)


शातन्द्िमन्द्त्र श.ु य. 36.17
द्ययाः शातन्द्िरन्द्िररक्षं शातन्द्िाः पृतथवी शातन्द्िाः
आपाः शातन्द्िरोषधयाः शातन्द्िाः ।
व स्पियाः शातन्द्ितवाश्वे देवााः शातन्द्िाः
ब्रह्म शातन्द्िाः सवं शातन्द्िाः शातन्द्िरे व शातन्द्िाः सा मा शातन्द्िरे तध ॥
May there be peace in heaven,
May there be peace in the sky,
May there be peace on earth,
May the trees, plants, herbs remain peaceful,
May the Gods be peaceful!

Brahman - The Supreme Reality Is Peace,


May there be peace, peace, peace - everywhere.
May I be enveloped in this peace too!

Shukla Yajur Veda (Chap 36-17)

िजापतिसक्तू (श.ु य.३२.१-५)


ॐ िदेवातग् स्िदातदत्प्यस्िद्वायु स्िदचु ंरमााः॥
िदेव शि
ु ं िदब्रह्मिाऽआपाः
् स िजापतिाः ॥१॥

सवे त मेषााः जतज्ञरे तवद्यिु ाः परुु षादतध ॥


ै मर्द्
ू ान्द् तियाञ्चन्द् मर्द्ये पररजग्रभि् ॥२॥
िस्य ितिमाऽअतस्ि यस्य ाम महद्यशाः ॥
तहरण्यगभाऽइत्प्येषाः
मा मा तहसं ीतदत्प्येषा ।
यस्मान्द् जािऽइत्प्येषाः ॥ ३॥
(25.10
तहरण्यगभााः समविािाग्रे भिू स्य जािाः पतिरे क आसीि् ।
स दाधार पृतथवीं द्यामिु मे ां कस्मै देवाय हतवषा तवधेम ॥
सृति के आतद में था तहरण्यगभा ही के वल जो सभी िातणयों का िकट अधीश्वर था। वही धारण
करिा था पृतथवी और अिं ररक्ष आओ, उस देविा की हम करें उपास ा हतव से करें |

25.11
याः िाणिो त तमषिो मतहत्प्वैक इराजा जगिो बभवू ।
य ईशे अस्य तद्वपदश्चिष्ु पदाः कस्मै देवाय हतवषा तवधेम ॥
िाणवा ् और पलकधाररयों का मतहमा से अप ी एक ही है राजा जो संपणू ा धरिी का स्वामी है
जो तद्वपद और चिष्ु पद जीवों का आओ, उस देविा की हम करें उपास ा हतव से ।

25.12
यस्येमे तहमवन्द्िो मतहत्प्वा यस्य समरु ं रसया सहाहाः ।
यस्येमााः ितदशो यस्य बाहू कस्मै देवाय हतवषा तवधेम ॥
तहमाच्छन्द् पवाि ये मतहमा बिािे हैं तजसकी तदयों सतहि सागर भी तजसकी यश-श्लाघा है,
तजसकी भजु ाओ ं जैसी हैं तदशायें शोतभि आओ, उस देविा की हम करें उपास ा हतव से करें ।

25.13
य आत्प्मदा बलदा यस्य तवश्व उपासिे ितशषं यस्य देवााः ।
यस्य छायामृिं यस्य मृत्प्याःु कस्मै देवाय हतवषा तवधेम ॥
आत्प्मा और देह का िदायक है वही तजसके अ श ु ास में िाणी और देविा सभी रहिे हैं मृत्प्यु
और अमरिा तजसकी छाया ितितबम्ब हैं। आओ, उस देविा की हम करें उपास ा हतव से करें |

१२.१०२
मा ो तहसं ीज्जत िााः याः पृतथव्या यो वा तदव सत्प्यधमाा जजा ॥
यश्चापश्चन्द्रा बृहिीजाजा कस्मै देवाय हतवषा तवधेम ॥
पीतिि करे हमें धरिी का है त माािा जो सत्प्यधमाा वह जो अिं ररक्ष की रच ा करिा पैदा की
है तजस े तवस्िृि सख
ु सतलल- रातश आओ, उस देविा की हम करें उपास ा हतव से करें ।

8.36
यस्मान्द् जािाः परोऽन्द्योऽतस्ि य आतववेश भवु ात तवश्वा ।
िजापतिाः िजया संरराणस्त्रीतण ज्योिींतष सचिे स षोिशी ॥

8.37
इन्द्रश्च सम्राि्वरुणश्च राजा िय िे भक्षं चििरु ग्र् एिम् ।
ियोरहम ु भक्षं भक्षयातम वाग्दवे ी जषु ाणा सोमस्य िृप्यिु ।
सह िाणे स्वाहा ॥)

एषो ह देवाः ितदशो ु सवाााः पवू ो ह जािाः सऽउगभेऽअन्द्िाः ॥


सऽ एव जािाः स जत ष्यमाणाः ित्प्यङ् ज ातस्ििति सवािोमख ु ाः ॥ ४॥

यस्माज्जािन्द् परु ा तकञ्च ैव य आबभवू भवु ात तवश्वा॥


िजापतिाः िजयासरं राणस्त्रीतण ज्योतितं ष सचिे स षोिशी ॥ ५॥

You might also like