You are on page 1of 12

श्री राधा-सहस्र-नाम

The Thousand Names of Śrī Rādhā


श्री-पार्वत्य ् उवाच
यदा हरिश ् चरित्राणि वन्ृ दावनेश्वरी कृष्ण-
कुरुते कार्य-गोचरात ् प्रिया मदन-मोहिनी
दे व-दे व जगन्नाथ तदा विधात-ृ रूपाणि श्रीमती कृष्ण-कान्ता च
भक्तानुग्रह-कारक हरि-सान्निध्य-साधिनी कृष्णानन्द-प्रदायिनी
यद्य ् अस्ति मयि कारुण्यं
मयि यद्य ् अस्ति ते दया
तस्या गोपीत्व-भावस्य यशस्विनी यशोगम्या
 
यद् यत ् त्वया प्रगदितं कारणं गदितं पुरा यशोदाननन-वल्लभा

तत ् सर्वं मे श्रत इदानीं शण


ृ ु दे वेशि दामोदर-प्रिया गोपी
ु ं प्रभो
गह् नाम्नां चैव सहस्रकम ् गोपानन्द-करी तथा
ु याद् गह्
ु यतरं यत ् तु
यत ् ते मनसि काशिते

यन ् मया कथितं नैव कृष्णाङ्ग-वासिनी हृद्या

त्वया न गदितं यत ् तु तन्त्रेष्व ् अपि कदापि न हरि-कान्ता हरि-प्रिया

यस्मै कस्मै कदचन तव स्नेहात ् प्रवक्ष्यामि प्रधान-गोपिका गोप-

तन ् मां कथय दे वेश भक्त्या धार्यं मुमक्ष


ु ुभिः कन्या त्रैलोक्य-सुन्दरी

सहस्रं नाम चोत्तमम ्


 
मम प्राण-समा विद्या वन्ृ दावन-विहारी च
श्री-राधाया मह-दे व्या
भव्यते मे त्व ् अहर्-निशम ् विकशित-मख
ु ाम्बज
ु ा
गोप्या भक्ति-प्रसाधनम ्
शण
ृ ुष्व गिरिजे नित्यं गोकुलानन्द-कर्त्री च
ब्रह्माण्ड-कर्त्री हर्त्री सा
पठस्व च यथा-मति गोकुलानन्द-दायिनी
कथं गोपीत्वम ् आगता

यस्याः प्रसादात ् कृष्णस ् तु गति-प्रदा गीत-गम्या


श्री-महादे व उवाच
गोलोकेशः परः प्रभःु गमनागमन-प्रिया
अस्या नाम-सहस्रस्य विष्णु-प्रिया विष्णु-कान्ता
शण
ृ ु दे वि विचित्रार्थां ऋषिर् नारद एव च विष्णोर् अङ्ग-निवासिनी
कथां पाप-हरां शुभाम ्
नास्ति जन्माणि कर्माणि
दे वी राधा परा प्रोक्ता यशोदानन्द-पत्नी च
तस्या नूनं महे श्वरि
चतुर-् वर्ग-प्रसाधिनी यशोदानन्द-गेहिनी
कामारि-कान्ता कामेशी
ॐ श्री-राधा राधिका कृष्ण- काम-लालस-विग्रहा
वल्लभा कृष्ण-सम्युता
जय-प्रदा जया जीवा जननी जन्मशून्या च गीर्बाण-वन्द्या गिर्बाणा
जीवानन्द-प्रदायिनी जन्म-मत्ृ यु-जरापहा गिर्बाण-गण-सेविता
नन्दनन्दन-पत्नी च गतिर् गतिमताम ् धात्री ललिता च विशोका च
वष
ृ भानु-सुता शिवा धात्रानन्दप्रदायिनी विशाखा चित्र-मालिनी

गणाध्यक्षा गवाध्यक्षा जगन्नाथ-प्रिया शैल- जितेन्द्रिया शुद्ध-सत्त्वा


गवां गतिर् अनुत्तमा वासिनी हे म-सुन्दरी कुलीना कुल-दीपिका
काञ्चनाभा हे म-गात्री किशोरी कमला पद्मा दीप-प्रिया दीप-दात्री
काञ्चनाङ्गद-धारिणी पद्म-हस्ता पयोद-दा विमला विमलोदका

अशोका शोकोरहिता पयस्विनी पयो-दात्री कान्तार-वासिनी कृष्णा


विशोका शोक-नाशिनी पवित्रा सर्व-मङ्गला कृष्णचन्द्र-प्रिया मतिः
गायत्री वेदमाता च महा-जीव-प्रदा कृष्ण- अनुत्तरा दःु ख-हन्त्री
वेदातीत विद्-उत्तमा कान्ता कमल-सुन्दरी दःु ख-कर्त्री कुलोद्वहा

नीति-शास्त्र-प्रिया नीति- विचित्र-वासिनी चित्र- मतिर् लक्ष्मीर् धति


ृ र् लज्जा
गतिर् मतिर् अभीष्टदा वासिनी चित्र-रूपिणी कान्तिः पुष्टिः स्मति
ृ ः क्षमा
वेद-प्रिया वेद-गर्भा निर्गुणा सु-कुलीना च क्षीरोदशायिनी दे वी
वेद-मार्ग-प्रवर्धिनी निष्कुलीना निराकुला दे वारि-कुल-मर्दिनी

वेद-गम्या वेद-परा गोकुलान्तर-गेहा च वैष्णवी च महा-लक्ष्मीः


विचित्र-कनकोज्ज्वला योगानन्द-करी तथा कुल-पूज्या कुल-प्रिया
तथोज्ज्वल-प्रदा नित्या वेणु-वाद्या वेणु-रतिः सम्हर्त्री सर्व-दै त्यानां
तथैवोज्ज्वल-गात्रिका वेणु-वाद्य-परायणा सावित्री वेद-गामिनी

नन्द-प्रिया नन्द-सुता- गोपालस्य प्रिया सौम्य- वेदातीता निरालम्बा


रध्यानन्दप्रदा शुभा रूपा सौम्य-कुलोद्वहा निरालम्ब-गण-प्रिया
शुभाङ्गी विमलाङ्गी च मोहामोहा विमोहा च निरालम्ब-जनैः पज्
ू या
विलसिन्य ् अपराजिता गति-निष्ठा गति-प्रदा निरालोका निराश्रया
एकाङ्गा सर्वगा सेव्या स्थान-दात्री तथा धात्री दक्ष-कन्या दे व-माता
ब्रह्म-पत्नी सरस्वती महा-लक्ष्मीः स्वयम ्-प्रभा मन्द-लज्जा हरे स ् तनुः
रास-प्रिया रास-गम्या सिन्धु-कन्या स्थान-दात्री वन्ृ दारण्य-प्रिया वन्ृ दा
रासाधिष्ठात-ृ दे वता द्वारका-वासिनी तथा वन्ृ दावन-विलासिनी

रसिका रसिकानन्दा बद्धि


ु ः स्थितिः स्थान-रूपा विलासिनी वैष्णवी च
स्वयम ् रासेश्वरी परा सर्व-कारण-कारणा ब्रह्मलोक-प्रतिष्ठिता
रास-मण्डल-मध्यस्था भक्ति-प्रिया भक्ति-गम्या रुक्मिणी रे वती सत्य-
रास-मण्डल-शोभिता भक्तानन्द-प्रदायिनी भामा जाम्बवती तथा

रास-मण्डल-सेव्या च भक्त-कल्प-द्रम
ु ातीता सुलक्ष्मणा मित्रविन्दा
रास-क्रीडा मनोहरा तथातीत-गुणा तथा कालिन्दी जह्नु-कन्य्का
पण्
ु डरीकाक्ष-निलया मनो-ऽधिष्ठात-ृ दे वी च परिपूर्णा पूर्णतरा
पण्
ु डरीकाक्ष-गेहिनी कृष्ण-प्रेम-परायणा तथा है मवती गतिः

पुण्डरीकाक्ष-सेव्या च निरामया सौम्य-दात्री अपर्वा


ू ब्रह्म-रूपा च
पुण्डरीकाक्ष-वल्लभा तथा मदन-मोहिनी ब्रह्माण्ड-परिपालिनी
सर्व-जीवेश्वरी सर्व- एकानंशा शिवा क्षेमा ब्रह्माण्ड-भाण्ड-मद्ब्यस्था
जीव-वन्द्या परात ् परा दर्गा
ु दर्ग
ु ति-नाशिनी ब्रह्माण्ड-भाण्ड-रूपिणी

प्रकृतिः शम्भु-कान्ता च ईश्वरी सर्व-वन्द्या च अण्ड-रूपाण्ड-मध्यस्था


सदाशिव-मनोहरा गोपनीया शुभङ्करी तथाण्ड-परिपालिनी
क्षुत ् पिपासा दया निद्रा पालिनी सर्व-भूतानां अण्ड-बाह्याण्ड-सम्हर्त्री
भ्रान्तिः श्रान्तिः क्षमाकुला तथा कामाङ्ग-हारिणी शिव-ब्रह्म-हरि-प्रिया

वधू-रूपा गोप-पत्नी सद्यो-मक्ति


ु -प्रदा दे वी महा-विष्णु-प्रिया
भारती सिद्ध-योगीनी वेद-सारा परात ् परा कल्प-वक्ष
ृ -रूपा निरन्तरा
सत्य-रूपा नित्य-रूपा हिमालय-सुता सर्वा सार-भूता स्थिरा गौरी
नित्याङ्गी नित्य-गेहिनी पार्वती गिरिजा सती गौराङ्गी शशि-शेखरा
श्वेत-चम्पक-वर्णाभा श्री-नितम्बा श्री-गणेशा गोविन्द-राज-गहि
ृ नी
शशि-कोटि-सम-प्रभा श्री-स्वरूपाश्रिता श्रति
ु ः गोविन्द-गण-पजि
ू ता
मालती-माल्य-भूषाढ्या श्री-क्रिया-रूपिणी श्रीला वैकुण्ठ-नाथ-गहि
ृ णी
मालती-माल्य-धारिणी श्री-कृष्ण-भजनान्विता वैकुण्ठ-परमालया

कृष्ण-स्तत
ु ा कृष्ण-कान्ता श्री-राधा श्रीमती श्रेष्ठा वैकुण्ठदे व-दे वाढ्या
वन्ृ दावन-विलासिनी श्रेष्ठ-रूपा श्रुति-प्रिया तथा वैकुण्ठ-सुन्दरी
तुलस्य ्-अधिष्ठात-ृ दे वी योगेशा योग-माता च महालसा वेदवती
संसारार्णव-पार-दा योगातिता युग-प्रिया सीता साध्वी पति-व्रता

सारदाहारदाम्भोदा योग-प्रिया योग-गम्या अन्न-पूर्णा सदानन्द-


यसोदा गोप-नन्दिनी योगिनी-गण-वन्दिता रूपा कैवल्य-सुन्दरी
अतीत-गमना गौरी जवा-कुसुम-सङ्कासा कैवल्य-दायिनी श्रेष्ठा
परानग्र
ु ह-कारिणी दाड्इमी-कुसुमोपमा गोपीनाथ-मनोहरा

करुणार्णव-सम्पुर्णा नीलाम्बरधरा धीरा गोपीनाथेश्वरी चण्डी


करुणार्णव-धारिणी धैर्य-रूप-धरा धइ
ृ तिः नायिका-नयनान्विता
माधवी माधव-मनो- रत्न-सिंहासन-स्था च नायिका नायक-प्रीता
हारिणी श्याम-वल्लभा रत्न-कुण्डल-भूषिता नायकानन्द-रूपिणी

अन्धकार-भय-ध्वस्ता रत्नालङ्कार-सम्युक्ता शेषा शेषवती शेष-


मङ्गल्या मङ्गल-प्रदा रत्न-माल्य-धरा परा रूपिणी जगद्-अम्बिका
श्री-गर्भा श्री-प्रदा श्रीशा रत्नेन्द्र-सार-हाराढ्या गोपाल-पालिका माया
श्री-निवासाच्युतप्रिया रत्न-माला-विभूषिता जायानन्दप्रदा तथा

श्री-रूपा श्री-हरा श्रीदा इन्द्रनील-मणि-न्यस्त- कुमारी यौवनानन्दा


श्री-कामा श्री-स्वरूपिणी पाद-पद्म-शभ
ु ा शचि
ु ः यव
ु ती गोप-सन्
ु दरी
श्रीदामानन्द-दात्री च कार्त्तिकी पौर्णमासी च गोप-माता जानकी च
श्रीदामेश्वर-वल्लभा अमावस्या भयापहा जनकानन्द-कारिणी
कैलास-वासिनी रम्भा रति-रूपा रति-प्रीता केवला निष्फला सूक्ष्मा
वैराग्याकुल-दीपिका रति-श्रेष्ठा रति-प्रदा महा-भीमाभयप्रदा
कमला-कान्त-गहि
ृ नी रतिर् लक्ष्मण-गेह-स्था जीमूत-रूपा जैमूती
कमला कमलालया विरजा भुवनेश्वरी जितामित्र-प्रमोदिनी

त्रैलोक्य-माता जगताम ् शङ्खास्पदा हरे र ् जाया गोपाल-वनिता नन्दा


अधिष्ठात्री प्रियाम्बिका जामात-ृ कुल-वन्दिता कुलजेन्द्र-निवासिनी
हर-कान्ता हर-रता बकुला बकुलामोद- जयन्ती यमुनाङ्गी च
हरानन्द-प्रदायिनी धारिणी यमुना जया यमुना-तोष-कारिनी

हर-पत्नी हर-प्रीत विजया जय-पत्नी च कलि-कल्मष-भङ्गा च


हर-तोशण-तत्परा यमलार्जुन-भञ्जिनी कलि-कल्मष-नाशिनी
हरे श्वरी राम-रता वक्रेश्वरी वक्र-रूपा कलि-कल्मष-रूपा च
रामा रामेश्वरी रमा वक्र-वीक्षण-वीक्षिता नित्यानन्द-करी कृपा

श्यामला चित्र-लेखा च अपराजिता जगन्नाथा कृपावती कुलवती


तथा भुवन-मोहिनी जगन्नाथेश्वरी यतिः कैलासाचल-वासिनी
सु-गोपी गोप-वनिता खेचरी खेचर-सत
ु ा वाम-दे वी वाम-भागा
गोप-राज्य-प्रदा शुभा खेचरत्व-प्रदायिनी गोविन्द-प्रिय-कारिणी

अङ्गावपूर्णा माहे यी विष्णु-वक्षः-स्थल-स्था च नगेन्द्र-कन्या योगेशी


मत्स्य-राज-सुता सती विष्णु-भावन-तत्परा योगिनी योग-रूपिणी
कौमारी नारसिंही च चन्द्र-कोटि-सुगात्री च योग-सिद्धा सिद्ध-रूपा
वाराही नव-दर्गि
ु का चन्द्रानन-मनोहरी सिद्ध-क्षेत्र-निवासिनी

चञ्चला चञ्चलामोदा सेवा-सेव्या शिवा क्षेमा क्षेत्राधिष्ठात-ृ रूपा च


नारी भुवन-सुन्दरी तथा क्षेम-कारी वधूः क्षेत्रातीता कुल-प्रदा
दक्ष-यज्ञ-हरा दाक्षी यादवेन्द्र-वधूः सेव्या केशवानन्द-दात्री च
दक्ष-कन्या सु-लोचना शिव-भक्ता शिवान्विता केशवानन्द-दायिनी
केशवा केशव-प्रीता बलेश्वरी बलाराध्या कलिन्दतनया-तीर-

केशवी केशव-प्रिया कान्ता कान्त-नितम्बिनी वासिनी तीर-गेहिनी

रास-क्रीडा-करी रास- नितम्बिनी रूपवती कादम्बरी-पान-परा

वासिनी रास-सुन्दरी युवती कृष्ण-पीवरी कुसुमामोद-धारिणी

गोकुलान्वित-दे हा च विभावरी वेत्रवती कुमुदा कुमद


ु ानन्दा
गोकुलत्व-प्रदायिनी सङ्कटा कुटिलालका कृष्णेशी काम-वल्लभा

लवङ्ग-नाम्नी नारङ्गी नारायण-प्रिया शलिला तर्काली वैजयन्ती च

नारङ्ग-कुल-मण्डना सक्
ृ कणी-परिमोहिता निम्ब-दाडिम-रूपिणी

एला-लवङ्ग-कर्पूर- दृक् -पात-मोहिता प्रातर्- बिल्व-वक्ष


ृ -प्रिया कृष्णाम ्-
मख
ु -वास-मख
ु ान्विता आशिनी नवनीतिका बरा बिल्वोपम-स्तनी

मख्
ु या मख्
ु य-प्रदा मख्
ु य- नवीना नव-नारी च बिल्वात्मिका बिल्व-वपुर ्

रूपा मख्
ु य-निवासिनी नारङ्ग-फल-शोभिता बिल्व-वक्ष
ृ -निवासिनी

नारायणी क्रिपातीता है मी हे म-मुखी चन्द्र- तुलसी-तोषिका तैति-

करुणामय-कारिणी मख
ु ी शशि-सु-शोभना लानन्द-परितोषिका

कारुण्या करुणा कर्णा अर्ध-चन्द्र-धरा चन्द्र- गज-मुक्ता महा-मुक्ता

गोकर्णा नाग-कर्णिका वल्लभा रोहिणी तमिः महा-मुक्ति-फल-प्रदा

सर्पिणी कौलिनी क्षेत्र- तिमिङ्ग्ल-कुलामोद- अनङ्ग-मोहिनी शक्ति-

वासिनी जगद्-अन्वया मत्स्य-रूपाङ्ग-हारिणी रूपा शक्ति-स्वरूपिनी

जटिला कुटिला नीला कारणी सर्व-भूतानां पञ्च-शक्ति-स्वरूपा च

नीलाम्बरधरा शुभा कार्यातीता किशोरिणी शैशवानन्द-कारिनी

नीलाम्बर-विधात्री च किशोर-वल्लभा केश- गजेन्द्र-गामिनी श्याम-

नीलकण्ठ-प्रिया तथा कारिका काम-कारिका लतानङ्ग-लता तथा

भगिनी भागिनी भोग्या कामेश्वरी काम-कला योषित ्-शक्ति-स्वरूपा च

कृष्ण-भोग्या भगेश्वरी कालिन्दी-कूल-दीपिका योषिद्-आनन्द-कारिणी


प्रेम-प्रिया प्रेम-रूपा मनोरमा वेगवती विन्ध्यालया श्याम-सखी

प्रेमानन्द-तरङ्गिणी वेगाढ्या वेद-वादिनी सखी संसार-रागिणी

प्रेम-हारा प्रेम-दात्री दयान्विता दयाधारा भूता भविष्या भव्या च

प्रेम-शक्तिमयी तथा दया-रूपा सुसेविनी भव्य-गात्रा भवातिगा

कृष्ण-प्रेमवती धन्या किशोर-सङ्ग-सम्सर्गा भव-नाशान्त-कारिण्य ्

कृष्ण-प्रेम-तरङ्गिणी गौर-चन्द्रानना कला आकाश-रूपा सु-वेशिनी

प्रेम-भक्ति-प्रदा प्रेमा कलाधिनाथ-वदना रति-रङ्ग-परित्यागा

प्रेमानन्द-तरङ्गिणी कलानाथाधिरोहिणी रति-वेगा रति-प्रदा

प्रेम-क्रीडा-परीताङ्गी विराग-कुशला हे म- तेजस्विनी तेजो-रूप

प्रेम-भक्ति-तरङ्गिणी पिङ्गला हे म-मण्डना कैवल्य-पथ-दा शभ


ु ा

प्रेमार्थ-दायिणी सर्व- भाण्डीर-तालवन-गा मक्ति


ु -हे तरु ् मक्ति
ु -हे त-ु

श्वेता नित्य-तरङ्गिणी कैवर्ती पीवरी शुकी लङ्घिनी लङ्घन-क्षमा

हाव-भावान्विता रौद्रा शुकदे व-गुणातीता विशाल-नेत्रा वैसाली

रुद्रानन्द-प्रकाशिनी शुकदे व-प्रिया सखी विशाल-कुल-सम्भवा

कपिला शङ्
ृ खला केश- विकलोत्कर्षिणी कोषा विशाल-गह
ृ -वासा च
पाश-सम्बन्धिनी घटी कौषेयाम्बर-धारिणी विशाल-वदरी रतिः

कुटीर-वासिनी धूम्रा कोषावरी कोष-रूपा भक्त्य ्-अतीता भक्त-गतिर्

धूम्र-केशा जलोदरी जगद्-उत्पत्ति-कारिका भक्तिका शिव-भक्ति-दा

ब्रह्माण्ड-गोचरा ब्रह्म- सष्टि


ृ -स्थिति-करी संहा- शिव-शक्ति-स्वरूपा च

रूपिणी भाव-भाविनी रिणी संहार-कारिणी शिवार्धाङ्ग-विहारिणी

संसार-नाशिनी शैवा केश-शैवल-धात्री च शिरीष-कुसुमामोदा

शैवलानन्द-दायिनी चन्द्र-गात्री सु-कोमला शिरीष-कुसुमोज्ज्वला

शिशिरा हे म-रागाड्ब्या पद्माङ्गराग-सम्रागा शिरीष-मध्


ृ वी शैरीषि
मेघ-रूपाति-सुन्दरी विन्ध्याद्रि-परिवासिणी शिरीष-कुसुमाकृतिः
वामाङ्ग-हारिणी विष्णोः गोवर्धनेश्वरी सहस्रास्या विहास्या च

शिव-भक्ति-सख
ु ान्विता गोवर्धन-हास्या हयाकृतिः मुद्रास्या मद-दायिनी

विजिता विजितामोदा मीनावतारा मिनेशी प्राण-प्रिया प्राण-रूप

गगना गण-तोषिता गगनेशी हया गजी प्राण-रूपिण्य ् अपावत


ृ ा

हयास्या हे रम्ब-सुता हरिणी हरिणी हार- कृष्ण-प्रीता कृष्ण-रता

गण-माता सुखेश्वरी धारिणी कनकाकृतिः कृष्ण-तोशण-तत ्-परा

दःु ख-हन्त्री दःु ख-हरा विद्यत


ु ्-प्रभा विप्र-माता कृष्ण-प्रेम-रता कृष्ण-

सेवितेप्सित-सर्वदा गोप-माता गयेश्वरी भक्ता भक्त-फल-प्रदा

सर्वज्ञत्व-विधात्री च गवेश्वरी गवेशी च कृष्ण-प्रेमा प्रेम-भक्ता

कुल-क्षेत्र-निवासिनी गवीशि गवि-वासिनी हरि-भक्ति-प्रदायिनी

लवङ्गा पाण्डव-सखी गति-ज्ञा गीत-कुशला चैतन्य-रूपा चैतन्य-

सखी-मध्य-निवासिनी दनज
ु ेन्द्र-निवारिणी प्रिया चैतन्य-रूपिणी

ग्राम्या गीता गया गम्या निर्वाण-दात्री नैर्वाणी उग्र-रूपा शिव-क्रोडा

गमनातीत-निर्भरा हे तु-युक्ता गयोत्तरा कृष्ण-क्रोडा जलोदरी

सर्वाङ्ग-सुन्दरी गङ्गा पर्वताधिनिवासा च महोदरी महा-दर्ग


ु -
गङ्गा-जलमयी तथा निवास-कुशला तथा कान्तार-सुस्थ-वासिणी

गङ्गेरिता पूत-गात्रा सन्न्यास-धर्म-कुशला चन्द्रावली चन्द्र-केशी

पवित्र-कुल-दीपिका सन्न्यासेशी शरन ्-मख


ु ी चन्द्र-प्रेम-तरङ्गिणी

पवित्र-गुण-शीलाढ्या शरच ्-चन्द्र-मुखी श्याम- समद्र


ु -मथनोद्भत
ू ा
पवित्रानन्द-दायिनी हारा क्षेत्र-निवासिनी समद्र
ु -जल-वासिनी

पवित्र-गुण-सीमाढ्या वसन्त-राग-सम्रागा समद्र


ु ामत
ृ -रुपा च
पवित्र-कुल-दिपनी वसन्त-वसनाकृतिः समद्र
ु -जल-वासिका
कम्पमाना कंस-हरा चतुर-् भज
ु ा शड्-भज
ु ा केश-पाश-रता निद्रा

विन्ध्याचल-निवासिनी द्वि-भुजा गौर-विग्रहा क्षुधा प्रेम-तरङ्गिका


दर्वा
ू -दल-श्याम-तनरु ् कृष्णावतार-निरता कार्त्तिक-व्रत-कर्त्री च
दर्वा
ू -दल-तन-ु च्च्बविः कृष्ण-भक्त-फलार्थिनी वसना-हारिणी तथा
नागरा नागरि-रागा याचकायाचकानन्द- जल-शाया जल-तला
नागरानन्द-कारिणी कारिणी याचकोज्ज्वला शिला-तल-निवासिनी

नागरालिङ्गन-परा हरि-भूषण-भुषाढ्या- क्षुद्र-कीटाङ्ग-सम्सर्गा


नागराङ्गन-मङ्गला नन्द-युक्तार्द्र-पद-गा सङ्ग-दोश-विनाशिनी
उच्च-नीचा हैमवती है -है -ताल-धरा थै-थै- कोटि-कन्दर्प-लावण्या
प्रिया कृष्ण-तरङ्ग-दा शब्द-शक्ति-प्रकाशिनी कन्दर्प-कोटि-सुन्दरी

प्रेमालिङ्गन-सिद्धाङ्गी हे -हे -शब्द-स्वरुपा च कन्दर्प-कोटि-जननी


सिद्धा साध्य-विलासिका हि-हि-वाक्य-विशारदा काम-बीज-प्रदायिनी
मङ्गलामोद-जननी जगद्-आनन्द-कर्त्री च काम-शास्त्र-विनोदा च
मेखलामोद-धारिणी सान्द्रानन्द-विशारदा काम-शास्त्र-प्रकाशिनी

रत्न-मञ्जीर-भूषाङ्गी पण्डिता पण्डित-गण


ु ा काम-प्रकाशिका कामिन्य ्
रत्न-भूषण-भूषणा पण्डितानन्द-कारिणी अणिमाद्य ्-अष्ट-सिद्धि-दा
जम्बाल-मालिका कृष्ण- परिपालन-कर्त्री च यामिनी यामिनी-नाथ-
प्राणा प्राण-विमोचना तथा स्थिति-विनोदिनी वदना यामिनीश्वरी

सत्य-प्रदा सत्यवती तथा सम्हार-शब्दाढ्या याग-योग-हरा भुक्ति-


सेवकानन्द-दायिका विद्वज ्-जन-मनोहरा मुक्ति-दात्री हिरण्य-दा
जगद्-योनिर् जगद्-बीजा विदष
ु ां प्रीति-जननी कपाल-मालिनी दे वी
विचित्र-मणि-भूषणा विद्वत ्-प्रेम-विवर्धिनी धाम-रूपिण्य ् अपूर्व-दा

राधा-रमण-कान्ता च नादे शी नाद-रूपा च कृपान्विता गुणा गौण्या


राध्या राधन-रूपिणी नाद-बिन्द-ु विधारिणी गुणातीत-फल-प्रदा
कैलास-वासिनी कृष्ण- शन्
ू य-स्थान-स्थिता शन्
ू य- कुष्माण्ड-भत
ू -वेताल-
प्राण-सर्वस्व-दायिनी रूप-पादप-वासिनी नाशिनी शरदान्विता
सीतला शवला हे ला वत्सला कौशला काला निश्चैतन्या च निश्चेता
लीला लावण्य-मङ्गला करुणार्णव-रूपिणी तथा दारु-हरिद्रिका
विद्यार्थिनी विद्यमाना स्वर्ग-लक्ष्मीर् भूमि-लक्ष्मीर् सुबलस्य स्वसा
विद्या विद्या-स्वरूपिणी द्रौपदी पाण्डव-प्रिया कृष्ण-भार्या भाषाति-वेगिनी

आन्वीक्षिकी शास्त्र-रूपा तथार्जुन-सखी भौमी श्रीदामस्य शखी


शास्त्र-सिद्धाण्ट-कारिणी भैमी भीम-कुलोद्वहा दाम-दामिनी दाम-धारिणी
नागेन्द्रा नाग-माता च भुवना मोहना क्षीणा कैलासिनी केशिनी च
क्रीडा-कौतुक-रूपिणी पानासक्त-तरा तथा हरिद्-अम्बर-धारिणी

हरि-भावन-शीला च पानार्थिनी पान-पात्रा हरि-सान्निध्य-दात्री च


हरि-तोषण-तत ्-परा पान-पानन्द-दायिनी हरि-कौतक
ु -मङ्गला
हरि-प्राणा हर-प्राणा दग्ु ध-मन्थन-कर्माढ्या हरि-प्रदा हरि-द्वारा
शिव-प्राणा शिवान्विता दग्ु ध-मन्थन-तत ्-परा यमुना-जल-वासिनी

नरकार्णव-संहन्त्री दधि-भाण्डार्थिनी जैत्र-प्रदा जितार्थी च


नरकार्णव-नाशिनी कृष्ण-क्रोधिनी नन्दनाङ्गना चतरु ा चातरु ी तमी
नरे श्वरी नरातीता घत
ृ -लिप्ता तक्र-यक्
ु ता तमिस्राऽऽताप-रूपा च
नर-सेव्या नराङ्गना यमन
ु ा-पार-कौतक
ु ा रौद्र-रूपा यशो-ऽर्थिनी

यशोदानन्दन-प्राण- विचित्र-कथका कृष्णार्थिनी कृष्ण-कला


वल्लभा हरि-वल्लभा कृष्ण-हास्य-भाषण-तत ्-परा कृष्णानन्द-विधायिनी
यशोदानन्दनारम्या गोपाङ्गनावेष्टिता च कृष्णार्थ-वासना
यशोदानन्दनेश्वरी कृष्ण-सङ्गार्थिनी तथा कृष्ण-रागिनी भव-भाविनी

यशोदानन्दनाक्रिडा रासासक्ता रास-रतिर् कृष्णार्थ-रहिता भक्ता


यशोदा-क्रोड-वासिनी आसवासक्त-वासना भक्त-भुक्ति-शुभ-प्रदा
यशोदानन्दन-प्राणा हरिद्रा हरिता हारिण्य ् श्री-कृष्ण-रहिता दीना
यशोदानन्दनार्थदा आनन्दार्पित-चेतना तथा विरहिणी हरे ः
मथरु ा मथरु ा-राज-
गेह-भावन-भावना
श्री-कृष्ण-भावनामोदा
तथोऽन्माद-विधायिनी

कृष्णार्थ-व्याकुला कृष्ण-
सार-चर्म-धरा शुभा
अलकेश्वर-पज्
ू या च
कुवेरेश्वर-वल्लभा

धन-धान्य-विधात्री च
जाया काया हया हयी
प्रणवा प्रणवेशी च
प्रणवार्थ-स्वरूपिणी

ब्रह्म-विष्णु-शिवार्धाङ्ग-
ं पा
हारिणी शैव-शिस
राक्षसी-नाशिनी भूत-
प्रेत-प्राण-विनाशिनी

सकलेप्सित-दात्री च
शची साध्वी अरुन्धती
पति-व्रता पति-प्राणा
पति-वाक्य-विनोदिनी
अशेष-साधनी कल्प-
वासिनी कल्प-रूपिणी

You might also like