You are on page 1of 1

|| श्री शिक्षाष्टकम् ||

(श्री चैतन्य महाप्रभु शिरशचत)


चेतोदर्पण-मार्पनं भि-महादािाशनन-शनिापर्णं
श्रेयः कै रि-चंशिका शितरणं शिद्यािधू र्ीिनम् |
आनन्दाम्बुशध-िधपनं प्रशतर्दं र्ण ू ापमृतास्िादनं
सिापत्मस्नर्नं र्रं शिर्यते श्रीकृष्णसंकीतपनम् ||१||

नाम्नामकारर बहुधा शनर्सिपिशतः-


तत्राशर्पता शनयशमतः स्मरणे न कालः|
एतादृिी ति कृर्ा भगिन!् ममाशर्
दुदैिमीदृिशमहार्शन नाऽनुरागः||२||

तृणादशर् सुनीचेन तरोरशर् सशहष्णुना |


अमाशनन मानदेन कीतपनीयः सदा हररः||३||

न धनं न र्नं न सुंदरीं, कशितां िा र्गदीि! कामये|


मम र्न्मशन र्न्मनीश्वरे, भिताद्-भशतरहैतकु ी त्िशय||४||

अशय नन्दतनुर् शकंकरं र्शततं मां शिषमे भिाम्बध


ु ौ।
कृर्या ति र्ादर्ंकर्-शस्ितधशू लसदृिं शिशचन्तय॥५॥

नयनं गलदश्रध ु ारया िदनं गदगदरुद्धया शगरा।


र्ुलकै शनपशचतं िर्ुः कदा ति नाम-ग्रहणे भशिष्यशत॥६॥

युगाशयतं शनमेषेण चक्षुषा प्रािृषाशयतम।्


िून्याशयतं र्गत् सिं गोशिन्द शिरहेण मे॥७॥

आशिष्य िा र्ादरतां शर्नष्टु मामदिपनान-् ममपहतां करोतु िा।


यिा तिा िा शिदधातु लम्र्टो मत्प्राणनािस-् तु स एि नार्रः॥८॥

You might also like