You are on page 1of 8

mahākaviśrīsomadevabhaṭṭaviracitaḥ kathāsaritsāgaraḥ /

madirāvatī nāma trayodaśo lambakaḥ /


idaṃ gurugirīndrajāpraṇayamandarandolanāt
purā kila kathāmṛtaṃ haramukhāmbudher udgatam /
prasahya rasayanti ye vigatavighnalabdharddhayo
dhuraṃ dadhati vaibudhīṃ bhuvi bhavaprasādena te // sokss_13,0.1 //
prathamas taraṅgaḥ /
sa vo vighneśvaraḥ pāyānnamitonnamiteva yam /
anunṛtyati nṛtyantaṃ saṃdhyāsu bhuvanāvalī // sokss_13,1.1 //
gaurīprasādhanālagnacaraṇālattakaśriyaḥ /
sakhī sukhāya bhūyādvaḥ śaṃbhorbhālekṣaṇaprabhā // sokss_13,1.2 //
kavīndramānasāmbhojanivāsabhramarīṃ numaḥ /
devīṃ sahṛdayānandaśabdamūrti sarasvatīm // sokss_13,1.3 //
tato virahasaṃtapto vinā madanamañcukām /
naravāhanadattaḥ sa teṣu vatseśvarātmajaḥ // sokss_13,1.4 //
malayācalapādeṣu tadupantavaneṣu ca /
bhramanmadhumanojñeṣu naiva prāpa ratiṃ kva cit // sokss_13,1.5 //
bibheda tasya mṛdurapyāpatadbhiḥ śilīmukhaiḥ /
smaracāpalatevātra hṛdayaṃ cūtamañjarī // sokss_13,1.6 //
karṇau madhuram apy asya dunoti sma ca duḥsaham /
māranirbhartsanāvākyakaṭu kokilakūjitam // sokss_13,1.7 //
puṣpareṇupiśaṅgaś ca madanāgnirivāpatan /
vidadāha tamaṅgeṣu śīto 'pi malayānilaḥ // sokss_13,1.8 //
tato 'likulajhāṃkāramukharaistaiḥ sa kānanaiḥ /
niṣkālyamāna iva taṃ pradeśaṃ śanakair jahau // sokss_13,1.9 //
gacchan krameṇa ca prāpa kathaṃcid devatāsakhaḥ /
gaṅgāgāmipathābhyarṇavanāntasarasastaṭam // sokss_13,1.10 //
tarumūlopaviṣṭau ca tatra brāhmaṇaputrakau /
ubhau bhavyākṛtī svair aṃ kathāsaktau dadarśa saḥ // sokss_13,1.11 //
tau ca dṛṣṭvā tam utthāya prahvau madanaśaṅkayā /
avocatāṃ namas tubhyaṃ bhagavan kusumāyudha // sokss_13,1.12 //
brūhi deva kimekākī tyaktakausumakārmukaḥ /
ito bhramasi sā kutra ratiḥ sahacarī tava // sokss_13,1.13 //
tac chrutvā tau sa vatseśasuto viprāvabhāṣata /
nāhaṃ kāmo manuṣyo 'haṃ naṣṭā satyaṃ tu me ratiḥ // sokss_13,1.14 //
ity uktvākhyātavṛttāntastau viprau pṛṣṭavānnṛpaḥ /
kau yuvāṃ kīdṛśī caiṣā kathātra yuvayor iti // sokss_13,1.15 //
tatas tayor viprayūnorekastaṃ vinato 'bravīt /
rājñāṃ bhavādṛśāmagre rahasyaṃ kathamucyate // sokss_13,1.16 //
tathāpyājñānirodhātte kathayāmi niśamyatām /
asti śobhāvatī nāma kaliṅgaviṣaye purī // sokss_13,1.17 //
kalinā na praviṣṭā sā na spṛṣṭā pāpakarmabhiḥ /
na dṛṣṭā pararāṣṭreṇa dhātrā sṛṣṭeva tādṛśī // sokss_13,1.18 //
tasyāsṃ yaśaskaro nāma vidvānāḍhyo bahukratuḥ /
brāhmaṇo 'bhūdabhūttasya sapatnī mekhaleti ca // sokss_13,1.19 //
tayor eko 'hamutpannaḥ suto vayasi madhyame /
vardhitaścopanītaś ca tābhyāmasmi tataḥ kramāt // sokss_13,1.20 //
tataḥ paṭhatyadhyayanaṃ bāle mayyatidustaram /
tatrāvṛṣṭikṛtaṃ deśe durbhikṣamudapadyata // sokss_13,1.21 //
tena tāto 'mbayā sākaṃ māmādāya tato gataḥ /
viśālāṃ nāma nagarīṃ sadhanaḥ saparicchadaḥ // sokss_13,1.22 //
tasyāṃ lakṣmīsarasvatyorvasatau muktavair ayoḥ /
tato mittreṇa vaṇijā dattavāsaḥ sthitiṃ vyadhāt // sokss_13,1.23 //
ahaṃ ca vidyādhigamaṃ kurvāṇo guruveśmani /
tatrāvasaṃ savayasāṃ madhye sabrahmacāriṇām // sokss_13,1.24 //
ekaścas teṣu me mittramabhūtkṣatrakumārakaḥ /
guṇī vijayasenākhyo mahāḍhyakṣattriyāstmajaḥ // sokss_13,1.25 //
ekadāsmadupādhyāyagṛhaṃ mittrasya tasya me /
svasā kumārī madirāvatī nāma sahāgamat // sokss_13,1.26 //
yasyā vadanalāvaṇyaśeṣeṇa himadīdhiteḥ /
jananetrāmṛtaṃ jāne bimbaṃ dhātrā vinirmitam // sokss_13,1.27 //
jagatsaṃmohanaṃ ṣaṣṭhamastramālokya tadvapuḥ /
pañcasvanyeṣu bāṇeṣu manye mandādaraḥ smaraḥ // sokss_13,1.28 //
tāṃ dṛṣṭvā suhṛdastasmāc chrutanāmānvayāmaham /
smarājñāvivaśo 'bhūvaṃ sadyas tanmayamānasaḥ // sokss_13,1.29 //
paśyasntī sāpi māṃ tiryaksnigdhamugdhena cakṣuṣā /
bruvāṇāṅkuritaṃ prema pulakena kapālayoḥ // sokss_13,1.30 //
krīḍānibhācciraṃ sthitvā kathaṃcitsvagṛhānagāt /
kṣipantī valitāpāṅgāṃ prītidūtīṃ dṛśaṃ mayi // sokss_13,1.31 //
tatas tadvirahārto 'haṃ gṛhaṃ gatvā nipatya ca /
sthale matsya ivākārṣamudvartanavivartane // sokss_13,1.32 //
lāvaṇyāmṛtasarvasvanidhānaṃ yatprajāpateḥ /
api bhūyo 'pi tattasyāḥ paśyeyam aham ānanam // sokss_13,1.33 //
dhanyaḥ sakhījano yaṃ sā tena smereṇa paśyati /
cakṣuṣā tena ca mukhenālapatyapayantraṇam // sokss_13,1.34 //
ityādi cintayan kṛcchrād ahorātraṃ vyatītya tam /
tadupādhyāyasadanaṃ dvitīye 'hany ahaṃ gataḥ // sokss_13,1.35 //
tatropetya savisrambhakathāmadhye sa sādaraḥ /
suhṛdvijayaseno māṃ sapraharṣo 'bravīdidam // sokss_13,1.36 //
svasurme madirāvatyā mukhānmanmittramīdṛśam /
śrutvā tvāṃ māmakī mātā sasnehā draṣṭumicchati // sokss_13,1.37 //
tadehyasmadgṛhaṃ sākaṃ maya sneho 'sti cenmayi /
tvatpādapadmarajasā tadvibhūṣitamastu naḥ // sokss_13,1.38 //
etattadvacanaṃ sadyo nirvāpaṇamabhūnmama /
marubhumyadhvagasyeva mahadvarṣamaśaṅkitam // sokss_13,1.39 //
tatheti tadgṛhaṃ gatvā dṛṣṭvā tanmātaraṃ tataḥ /
tat satkṛto 'haṃ tatrāsaṃ priyādarśananirvṛtaḥ // sokss_13,1.40 //
gate vijayasene 'tha pitrāhūte madantikāt /
māmetya madirāvatyā dhātreyī praṇatāvadat // sokss_13,1.41 //
bhartṛdārikayāsmākamudyāne bhartṛdāraka /
vivṛddhiṃ madirāvatyā nītā yā mālatīlatā // sokss_13,1.42 //
nūtano vartate tasyāḥ khalu puṣpabharodgamaḥ /
madhusaṃgamasānandavilāsahasitojjvalaḥ // sokss_13,1.43 //
viṣahyāpatitāṃstasyāḥ kusumeṣuśilīmukhān /
mukulānyuccitānyadya bhartṛdārikayā svayam // sokss_13,1.44 //
mauktikair iva tair eṣā vidhāyaikāvalī tayā /
prahitā te navaṃ vastu pūrvaṃ preṣṭhāya dīyate // sokss_13,1.45 //
ity uktvā sārpitā mahyaṃ mālā caturayā tayā /
sapañcaphalakarpūrair nāgavallīdalair yutā // sokss_13,1.46 //
priyāsvahastaracitāṃ kaṇṭhe kṛtvā ca tāmaham /
sukhaṃ kim apisaṃprāpaṃ tattadāliṅganādhikam // sokss_13,1.47 //
mukhe kṛtvā ca tāmbūlaṃ tāmavocaṃ priyāsakhīm /
kiṃ bravīmyadhikaṃ bhadre hṛdi kāmo mamedṛśaḥ // sokss_13,1.48 //
tyajeyaṃ jīvitamidaṃ tvadvayasyākṛte yadi /
tadeva me janmaphalaṃ sā hi prāṇeṣu me prabhuḥ // sokss_13,1.49 //
ity uktvā tāṃ visṛjyāham upādhyāyagṛhānagām /
samaṃ vijayasenena samāyātena tatkṣaṇam // sokss_13,1.50 //
anyedyurmadirāvatyā sahito 'smadgṛhaṃ ca saḥ /
agādvijayaseno 'tra matpitrordattasaṃmadaḥ // sokss_13,1.51 //
tadevaṃ madirāvatyā mama caikanivāsataḥ /
gūḍha eva gato vṛddhimanurāgo 'nuvāsaram // sokss_13,1.52 //
ekadā madirāvatyā dāsī mām abravīdrahaḥ /
śṛṇu yatte mahābhāga vacmi citte tathā kuru // sokss_13,1.53 //
yataḥ prabhṛti dṛṣṭastvaṃ tatropādhyāyaveśmani /
vatsayā madirāvatyā tataḥ prabhṛti sā kila // sokss_13,1.54 //
abhinandati nāhāraṃ na tatnoti prasādhanam /
ramate na ca saṃgīte na krīḍati śukādibhiḥ // sokss_13,1.55 //
kadalīpattrapavanaiḥ śrīkhaṇḍārdravilepanaiḥ /
tapyate candrapādaiś ca tuṣāraśiśirair api // sokss_13,1.56 //
kṛṣṇapakṣendulekheva kṣāmībhavati sānvaham /
nirvāti yuṣmatkathayā kevalaṃ kriyamāṇayā // sokss_13,1.57 //
etanme svaduhitroktaṃ tasyāḥ sarvakriyāvidā /
yā chāyeva na tatpārśvātkṣaṇam apy apasarpati // sokss_13,1.58 //
punarnītvā ca visrambhaṃ sā svayaṃ madirāvatī /
pṛṣṭā mayā tayā proktaṃ svaṃ manastvadgataṃ mama // sokss_13,1.59 //
tadidānīṃ yathā tasyāḥ phaledeva manorathaḥ /
tathā subhaga kurvīthā jīvantīṃ tāṃ yadīcchasi // sokss_13,1.60 //
iti vāksudhayā tasyā dattānando 'ham abhyadhām /
yuṣmadāyattam evaitatsvādhīno 'yaṃ janastava // sokss_13,1.61 //
etac chrutvā prahṛṣṭā sā tato yātā yathāgatam /
tatpratyayāc ca jātāstho nirvṛto 'hamagāṃ gṛham // sokss_13,1.62 //
anyedyus tāṃ ca madirāvatīṃ pitur ayācata /
ujjayinyāḥ samāyāto mahān kṣattriyaputrakaḥ // sokss_13,1.63 //
tatpitā ca sutāṃ tasmai pradātuṃ pratyapadyata /
tac cāhaṃ tatparijanāc chrutavāñ śrotradāruṇam // sokss_13,1.64 //
tataḥ svārgādiva bhraṣṭo vajreṇeva samāhataḥ /
ākrānta iva bhūtena mohaṃ prāpam ahaṃ ciram // sokss_13,1.65 //
āśvasyācintayaṃ cāhaṃ vaiklavyenādhunaiva kim /
paśyāmi tāvat paryantaṃ prāpnotīṣṭamaviklavaḥ // sokss_13,1.66 //
ityāśayāhaṃ divasānyāvatkāṃścinnayāmi tān /
priyāsakhībhir āgatya dhāryamāṇastaduktibhiḥ // sokss_13,1.67 //
lagno 'tra niścitastāvadabhyaktā madirāvatī /
prāptaścodvāhadivasastasyāḥ pravitatotsavaḥ // sokss_13,1.68 //
svecchāsaṃcāraruddhāyāṃ tasyāṃ tatpitṛveśmani /
janyayātrāpraveśo 'bhūdāsannastūryanāditaiḥ // sokss_13,1.69 //
taddṛṣṭvā tannirāśo 'haṃ kaṣṭaṃ jīvitavaiśasam /
kalayanmanyamānaś ca virahānmaraṇaṃ sukham // sokss_13,1.70 //
gatvā ca nagarībāhyamāruhya vaṭapādapam /
pāśaṃ vyaracayaṃ tena pāśenānokahāttataḥ // sokss_13,1.71 //
priyāprāptimanorājyam ātmānaṃ cātyajaṃ samam /
kṣaṇāccāpaśyamātmānaṃ naṣṭāṃ saṃprāpya cetanām // sokss_13,1.72 //
yūnaḥ patitamutsaṅge chinnapāśasya kasyacit /
anena nūnaṃ trāto 'hamiti matvābravaṃ ca tam // sokss_13,1.73 //
mahāsattva tvayā tāvaddarśitaiva dayālutā /
kiṃ tu me virahārtasya mṛtyuriṣṭo na jīvitam // sokss_13,1.74 //
candro 'gnirviṣamāhāro gītāni śrutisūcayaḥ /
udyānaṃ bandhanaṃ pauṣpī mālā digdhā śarāvalī // sokss_13,1.75 //
jvalitāṅgāravarṣaṃ ca candanādyanulepanam /
... // sokss_13,1.76 //
yeṣāṃ mittraṃ viparyastaṃ saṃsāre vidhurātmanām /
jīvite ko rasasteṣāṃ mādṛśāṃ viprayoginām // sokss_13,1.77 //
ity uktvāvarṇayaṃ cāsmai tamahaṃ kṛcchrabandhave /
pṛṣṭodantāya madirāv atīvṛttāntavistaram // sokss_13,1.78 //
tato 'bravītsa sādhurmāṃ kiṃ prājño 'pi vimuhyasi /
sarvaṃ yasya kṛte tena kiṃ tyaktenātmanā phalam // sokss_13,1.79 //
ātmīyamatra vṛttāntaṃ śṛṇvimaṃ kathayāmi te /
astīha niṣadho nāma deśo himavadāśrayaḥ // sokss_13,1.80 //
kalividrāvitasyaiko yo dharmasya samāśrayaḥ /
janmakṣetraṃ ca satyasya gṛhaṃ kṛtayugasya ca // sokss_13,1.81 //
atṛptiryatra lokasya śrute na tvarthasaṃcaye /
saṃtoṣaś ca svadāreṣu nopakāreṣu sarvadā // sokss_13,1.82 //
tatra śīlaśrutāḍhyasya brāhmaṇasyāhamātmajaḥ /
so 'haṃ deśāntarālokakautukānnirgato gṛhāt // sokss_13,1.83 //
bhraman deśānupādhyāyān paśyan prāpto 'smi ca kramāt /
sakhe śaṅkhapuraṃ nāma nātidūramitaḥ puram // sokss_13,1.84 //
śaṅkhapālasya yatrāsti nāgarājasya pāvanam /
śaṅkha hrada iti khyātaṃ svacchatoyaṃ mahatsaraḥ // sokss_13,1.85 //
tatropādhyāyasadane vasaṃstadahamekadā /
snānayātrotsave 'gacchaṃ draṣṭuṃ śaṅkhahradaṃ saraḥ // sokss_13,1.86 //
asaṃkhyaiḥ pūritataṭaṃ nānādeśāgatair janaiḥ /
surāsurair ivāmbhodhiṃ kṣobhyamāṇaṃ samantataḥ // sokss_13,1.87 //
vadhūnāṃ ślathadhammillavisrastakusumasrajām /
vīcihastaiḥ parāmṛṣṭajaghanastanamaṇḍalam // sokss_13,1.88 //
āśliṣyāpahṛtenāṅgarāgeṇāpiñjarīkṛtam /
mahāhradaṃ tamadrākṣaṃ tanvānaṃ kāmukāyitam // sokss_13,1.89 //
tasya dakṣiṇato gatvā tarukhaṇḍaṃ vyalokayam /
sāhūmam iva tāpicchaiḥ sāṅgāram iva kiṃśukaiḥ // sokss_13,1.90 //
sajvālam iva cotphullalohitāśokavallibhiḥ /
haranetrānalapluṣṭaṃ dehaṃ ratipateriva // sokss_13,1.91 //
tatrātimuktakalatāmaṇḍapadvāri kurvatīm /
kusumāvacayaṃ kāṃcidapaśyaṃ kanyakāmaham // sokss_13,1.92 //
līlākaṭākṣavikṣepatarjitaśravaṇotpalām /
utkṣiptabāhulatikālakṣitaikapayodharām // sokss_13,1.93 //
vahantīṃ kabarīpāśaṃ pṛṣṭhataḥ parimocitam /
vadanendubhayeneva timiraṃ śaraṇāgatam // sokss_13,1.94 //
nūnaṃ rambhādinirmāṇasiddhahastena vedhasā /
sṛṣṭā sākṣṇor nimeṣeṇa vijñeyā mānuṣīti yā // sokss_13,1.95 //
sā ca dṛṣṭā praviṣṭaiva hṛdayaṃ me mṛgekṣaṇā /
hastabhallīva mārasya jagattritayamohinī // sokss_13,1.96 //
sāpi māmavalokyaiva sadyaḥ smaravaśābhavat /
vimucya puṣpāvacayakrīḍāṃ premavihastitā // sokss_13,1.97 //
caladdhāralatāmadhyapadmarāgaprabhodgamaiḥ /
anurāgamivodbhinnaṃ bhareṇa hṛdayādbahiḥ // sokss_13,1.98 //
darśayantī parāvṛtya tanuṃ muhurivaikṣata /
sā māmapāṅgaviśrāntatārakāntena cakṣuṣā // sokss_13,1.99 //
evaṃ yavatsthitāvāvāmanyonyālokinau kṣaṇam /
tāvattatrodabhūnnaśyajjanahāhāravo mahān // sokss_13,1.100 //
āgādvanyebhagandhāndho dhāvandalitaśṛṅkhalaḥ /
mattahastī dhutārohakarṇāntalulitāṅkuśaḥ // sokss_13,1.101 //
taṃ dṛṣṭvaiva pradhāvyāhaṃ vitrastāṃ vidrutānugām /
janamadhyamanaiṣaṃ tāmutsaṅgāropitāṃ priyām // sokss_13,1.102 //
samāśvasiti yāvat sā tatrāgataparicchadā /
tāvajjanaravākṛṣṭastatraivāgātsa vāraṇaḥ // sokss_13,1.103 //
tadbhayādvidravadbhūrijanamadhyatirohitā /
anugaiḥ sāmyataḥ kvāpi nītāhaṃ ca gato 'nyataḥ // sokss_13,1.104 //
tato gajabhaye śānte cinvānastāṃ sumadhyamām /
yan nāvāpamavijñātanāmānvayaniketanām // sokss_13,1.105 //
tacchūnyacitto vibhraṣṭavidyo vidyādharo yathā /
bhramannupādhyāyagṛhaṃ katham apy ahamāptavān // sokss_13,1.106 //
tatra saṃmūrchita iva pradhvasta iva cābhavam /
tatpremabhaṅgasotkampastadāśleṣasukhaṃ smaran // sokss_13,1.107 //
kramāc ca sustrīsulabhādārdrabhāvāśrayādiva /
nipātito 'hamutsaṅge cintayā darśitāśayā // sokss_13,1.108 //
aśrutyā ca parāmṛṣṭo hṛdaye vyathitātmanā /
uttamāṅge gṛhītaś ca śirortyātyantavṛddhayā // sokss_13,1.109 //
tāvac ca dhair yeṇa samaṃ tanme vigalitaṃ dinam /
saṃkocamāgataṃ padmavanaṃ saha mukhena me // sokss_13,1.110 //
manorathair madīyaiś ca sākaṃ vighaṭitānyatha /
rathāṅganāmnāṃ mithunānyastaṃ yāte vivasviti // sokss_13,1.111 //
tataḥ smarasyaikasuhṛtsukhināṃ nayanotsavaḥ /
udagacchanniśānāthaḥ prācīmukhaviśeṣakaḥ // sokss_13,1.112 //
tena jvaladbhir iva me karair api sudhāmayaiḥ /
āśāprakāśakeṇāpi jīvitāśāṃ nyamīlyata // sokss_13,1.113 //
atha jyotsnānalakṣiptaśarīraṃ mṛtyukāṅkṣiṇam /
eko 'bravītsahādhyāyī vidhuraṃ vīkṣya tatra mām // sokss_13,1.114 //
kim evaṃ duḥkhito 'syadya vyādhis tava na dṛśyate /
arthakāmakṛtas tvādhir yadi tad vacmi te śṛṇu // sokss_13,1.115 //
atigardhena ye hy arthā vañcayitvā paraṃ ca ye /
apahṛtya pareṣāṃ vā vāñchyante naiva te sthirāḥ // sokss_13,1.116 //
pāpamūlā yataḥ pāpaphalabhāraṃ prasūya te /
tadbhareṇaiva bhajyante śīghraṃ dhanaviṣadrumāḥ // sokss_13,1.117 //
arjanādiparikleśaḥ kevalaṃ tair dhanair iha /
amutra duḥkhamācandratārakaṃ nārakaṃ mahat // sokss_13,1.118 //
kāmo 'py aprāpya naṣṭo yaḥ sā prāṇāntaviḍambanā /
yaścādharmo 'gradūtaḥ sa nirayāgnermukhapriyaḥ // sokss_13,1.119 //
nyāyyau tu pūrvasukṛtair dhīdhair yotsāhavān pumān /
arthakāmāv avāpnoti na tu klībo bhavādṛśaḥ // sokss_13,1.120 //
tadbhadra dhair yamālambya yatasvābhīṣṭasiddhaye /
ity uktastena sakhyāhaṃ nādāṃ yastkiṃciduttaram // sokss_13,1.121 //
nigūhyāśayamāśritya dhair yaṃ nītvā niśāṃ kramāt /
ihāgato 'haṃ sā nāma māsyāṃ puri vasediti // sokss_13,1.122 //
atra prāptena dṛṣṭastvaṃ pāśārpitagalo mayā /
pāśottīrṇāc chrutaṃ vattastvadduḥkhaṃ svaṃ ca varṇitam // sokss_13,1.123 //
tadavijñātanāmāderapi tasyāḥ kṛte sakhe /
sutanorāśritodyogaḥ pauruṣāgocare 'py aham // sokss_13,1.124 //
atastvaṃ madirāvatyāḥ sthitāyā api gocare /
prāptau puruṣakārādi muktvā klībāyase katham // sokss_13,1.125 //
na śrutaḥ pūrvavṛttāntaḥ kiṃ tvayā rukmiṇīgataḥ /
dattāpi cedipataye hṛtā sā hariṇā na kim // sokss_13,1.126 //
iti bruvati mittre me tasminnātodyamaṅgalaiḥ /
agratastata evāgātsānugā madirāvatī // sokss_13,1.127 //
mātṛdevakule 'muṣmin kāmapūjārtham āgatāḥ /
atra sthitāḥ kāmadevaṃ vivāhe 'rcanti kanyakāḥ // sokss_13,1.128 //
ata evaitadagre 'sminvaṭe pāśo mayārpitaḥ /
ihāgatā sā tadarthaṃ mṛtaṃ paśyatu māmiti // sokss_13,1.129 //
etac chrutvaiva sa suhṛdvīro mām abravīddvijaḥ /
tarhi devakule 'traiva praviśyābhyantare drutam // sokss_13,1.130 //
mātṛṇāṃ pṛṣṭhataśchannāvehi sāṃpratamāsvahe /
paśyāvaḥ kim upāyo 'tra kaś citsyādāvayor na vā // sokss_13,1.131 //
evam uktavatā tena sakhyā sākaṃ tathety aham /
gatvā devakulaṃ tatra tathaivāsamalakṣitaḥ // sokss_13,1.132 //
tataḥ pariṇayodgītamaṅgalāgatya sā śanaiḥ /
prāviśattatra madirāvatī devakulāntare // sokss_13,1.133 //
ekākinyeva yāciṣye varaṃ kaṃcinmanogatam /
kāmadevābhagavatastadbahirbhavatākhilāḥ // sokss_13,1.134 //
itisarvā bahiṣkṛtvā sakhīranucaraiḥ saha /
ekaiva kāmadevaṃ tamarcayitvā vyajijñapat // sokss_13,1.135 //
manobhavenāpi satā tvayā deva kathaṃ na me /
manogataḥ priyo jñāto vipralabdhā hatāsmi kim // sokss_13,1.136 //
nāsmiñjanmani bhūtaścettvaṃ varāya kṣamo mama /
janmāntare 'pi tatkuryāḥ kṛpāṃ ratipate mayi // sokss_13,1.137 //
tathā prasādaṃ kurvīthā yathā dehāntare 'pi me /
sa eva bhartā subhago bhavedviprakumārakaḥ // sokss_13,1.138 //
ity uktvā sāvayor bālā paśyatoḥ śṛṇvatorapi /
śaṅkau kṛtvottarīyeṇa pāśaṃ kaṇṭhe nyaveśayat // sokss_13,1.139 //
upetya darśayātmānamasyāḥ pāśaṃ galāddhara /
ity uktastena sakhyāham upāsarpaṃ tadaiva tām // sokss_13,1.140 //
mā priye sāhasaṃ paśya saiṣa prāṇapaṇārjitaḥ /
ārtikāloktasahajasneho dāso 'gratastava // sokss_13,1.141 //
ity ahaṃ vyāharan harṣabharagadgadayā girā /
sutanos tvaritaṃ tasyāḥ pāśaṃ kaṇṭhādapāharam // sokss_13,1.142 //
tato māṃ vīkṣya sahasā yāvat sānandasādhvasā /
kṣaṇaṃ tiṣṭhati sā tāvat so 'bravīnmāṃ drutaṃ suhṛt // sokss_13,1.143 //
dinakṣayāprakāśe 'smin kāle nirgatya yāmy aham /
veṣeṇa madirāvatyā etatparijanaiḥ saha // sokss_13,1.144 //
āvayor uttarīyābhyāṃ saṃvītāṃ tvam imāṃ vadhūm /
ādāyāgaccha nirgatya dvitiyadvāravartmanā // sokss_13,1.145 //
yāhi deśāntaraṃ rātrau yathākāmam alakṣitaḥ /
maccintāṃ mā kṛthā daivaṃ śivaṃ mama vidhāsyati // sokss_13,1.146 //
ity uktvopāttamadirāvatīveṣaḥ suhṛtsa me /
nirgatyaiva tataḥ prāyānnaktaṃ tadanugair vṛtaḥ // sokss_13,1.147 //
ahaṃ ca madirāvatyānargharatnasrajā samam /
dvāreṇānyena niṣkramya rātryā yāto 'smi yojanam // sokss_13,1.148 //
prātarnirvartitāhāraḥ kramādgacchandinair aham /
prāpto 'calapuraṃ nāma nagaraṃ dayitāsakhaḥ // sokss_13,1.149 //
mittrībhūya gṛhe datte tatraikena dvijanmanā /
pariṇītā mayā sātra sattvaraṃ madirāvatī // sokss_13,1.150 //
tato 'tra vasataḥ siddhayatheṣṭasukhitasya me /
kiṃ syānmitrasya me vṛttaṃ tasyetyeṣābhavadvyathā // sokss_13,1.151 //
tadanantaram eṣo 'dya dṛṣṭo 'kāraṇabāndhavaḥ /
mayeha gaṅgāsnānārtham āgatenottarāyaṇe // sokss_13,1.152 //
ciraṃ caitaṃ savailakṣyamivāśliṣyopaviśya ca /
yāvat pṛcchāmi vṛttāntaṃ tāvaddeva ihāgataḥ // sokss_13,1.153 //
tametamaparaṃ viddhi prāṇadārapradaṃ mama /
kṛcchraikamittraṃ pārśvasthaṃ vipraṃ vatseśanandana // sokss_13,1.154 //
iti tena yathāvṛtte vipreṇaikena varṇite /
naravāhanadattas tamapṛcchadaparaṃ dvijam // sokss_13,1.155 //
tuṣṭirme brūhi muktastvaṃ tādṛśātsaṃkaṭātkatham /
mittrārthāgaṇitaprāṇā durlabhā hi bhavādṛśāḥ // sokss_13,1.156 //
etattasya vacaḥ śrutvā vatsarājasutasya saḥ /
dvitīyo 'pi svavṛttāntaṃ vipro vaktuṃ pracakrame // sokss_13,1.157 //
tadā tato māṃ madirāvatīveṣaṃ vinirgatam /
devāgārāttadanugāstadbuddhyā paryavārayan // sokss_13,1.158 //
āropya śibikāṃ taiś ca nṛtyavādyamadākulaiḥ /
nīto 'smi somadattasya bhavanaṃ vibhavānvitam // sokss_13,1.159 //
kvacit sadvastrabhārāḍhyaṃ saṃbhṛtābharaṇaṃ kva cit /
kva cinniṣpannapakvānnaṃ kva citsajjitavedikam // sokss_13,1.160 //
kva citpragītadāsīkaṃ kva ciccāraṇasaṃkulam /
lagnavelāpratīkṣyaiś ca kva cidadhyāsitaṃ dvijaiḥ // sokss_13,1.161 //
tatraikasmin gṛhe pānakṣībaiḥ parijanair aham /
kṛtāvaguṇṭhano naktaṃ vadhūbuddhyā praveśitaḥ // sokss_13,1.162 //
upaviṣṭaṃ ca māṃ tatra vanitāḥ paryavārayan /
vivāhotsavasānandanānāceṣṭāsamākulāḥ // sokss_13,1.163 //
kṣaṇāddvāropakaṇṭhe ca mekhalānūpurāravaḥ /
aśrāvi prāviśaccātra kanyaikā sasakhījanā // sokss_13,1.164 //
nāgīva visphuradratnamūrdhā dhavalakañcukā /
abdhivīcīva lāvaṇyapūrṇā muktāvalīcitā // sokss_13,1.165 //
udyānadevatā sākṣād iva satpuṣpamālinī /
suparvabāhulatikāvirājatkarapallavā // sokss_13,1.166 //
sā cāgatyopaviṣṭā me pārśve priyasakhīdhiyā /
paśyāmi yāvat saivātra cittacaurī samāgatā // sokss_13,1.167 //
yā sā śaṅkhahrade dṛṣṭā kanyā snānāgatā mayā /
trātā gajād dṛṣṭanaṣṭā madhyelokamagānmama // sokss_13,1.168 //
kimetatkākatālīyaṃ kiṃ svapnaḥ satyam eva vā /
iti harṣabharodbhrāntastadā cāhamacintayam // sokss_13,1.169 //
kṣaṇāntare ca madirāvatīsakhyo 'bruvaṃś ca tām /
kimevamāryaduhitarunmanā iva lakṣyase // sokss_13,1.170 //
etac chrutvābravītkanyā sā nigūhyāśayaṃ tadā /
jānītha kiṃ na madirāvatī me yādṛśī sakhi // sokss_13,1.171 //
eṣā kṛtavivāhā ca yāsyati śvāśuraṃ gṛham /
etadviyuktā na sthātuṃ śakṣyāmītyasmi duḥkhitā // sokss_13,1.172 //
tanniryāta bahiḥ kṣipraṃ yāvadvisrambhasaṃkathāḥ /
kurvatī madirāvatyā saha tiṣṭhāmyahaṃ sukham // sokss_13,1.173 //
iti niṣkāsya tāḥ sarvā dvāre dattvārgalaṃ svayam /
upaviśya sakhībuddhyā sā māmevam abhāṣata // sokss_13,1.174 //
madirāvati nāsty asmād duḥkhaṃ tvadduḥkhato 'dhikam /
prāṇapriye yad anyasmin pitrānyasmai pradīyase // sokss_13,1.175 //
tathāpi te bhavejjātu darśanaṃ saṃgamo 'pi vā /
saṃstavājjñāyamānena tena svapreyasā saha // sokss_13,1.176 //
mama tvanāsthamutpannaṃ yadduḥkhaṃ tadvadāmi te /
yathāhaṃ te tathā tvaṃ hi visrambhaikāspadaṃ mama // sokss_13,1.177 //
gatavatyasmi yātrāyāṃ snātuṃ śaṅkhahradaṃ saraḥ /
vinodayitum ātmānaṃ bhāvitvadvirahāturam // sokss_13,1.178 //
tatrodyānaṃ divā muktvā nabhaścandra ivāgataḥ /
ālānakāñcanastambha iva saundaryadantinaḥ // sokss_13,1.179 //
navīnaśmaśrumadhupaśreṇīśritamukhāmbujaḥ /
ko'pi kānto dvijayuvā dṛṣṭo navavayā mayā // sokss_13,1.180 //
vaneṣu kevalaṃ kliṣṭāstapobhir munikanyakāḥ /
na dṛṣṭo 'yaṃ yuvā yābhiḥ kiṃ tāsāṃ tapasaḥ phalam // sokss_13,1.181 //
iti saṃcintayantyā me kāmena hṛdayaṃ śaraiḥ /
tathā viddhaṃ yathā lajjā bhayaṃ ca galitaṃ tataḥ // sokss_13,1.182 //
tataḥ paśyāmi paśyantaṃ yāvattaṃ tiryagīkṣaṇā /
ālānamukto mattebhastāvadāgādaśaṅkitam // sokss_13,1.183 //
tena naśyatparijanāṃ bhītāṃ dṛṣṭvā sa māṃ yuvā /
dhāvitvāṅke kṛtāṃ dūre madhye lokasya nītavān // sokss_13,1.184 //
tatsaṃsparśāmṛtānandabhīlitāhaṃ tadā sakhi /
ko hastī kiṃ bhayaṃ kāhaṃ kva sthitāsmīti nāvidam // sokss_13,1.185 //
tataḥ parijano yāvat prāpto me tāvadāgataḥ /
mattahastī sa tatraiva viraho mūrtimāniva // sokss_13,1.186 //
utkṣipyāhamathānītā tadbhayādanugair gṛham /
sa ca me janasaṃkṣobhe na jāne kva gataḥ priyaḥ // sokss_13,1.187 //
tadāprabhṛtyavijñātanāmādikamasupradam /
smarantī taṃ karaprāptaṃ kenāpīha hṛtaṃ nidhim // sokss_13,1.188 //
sarvaduḥkhaharāṃ nidrāṃ svapne taddarśanecchayā /
vāñchantī cakravākībhiḥ samaṃ krandāmi rātriṣu // sokss_13,1.189 //
tadevaṃ nirupāye 'sminduḥkhe mama vinodanam /
tvaddarśanaṃ yatsakhi taddūrībhavati cādhunā // sokss_13,1.190 //
upasthitaṃ taditthaṃ me maraṇaṃ madirāvati /
tvanmukhālokanasukhaṃ saṃpratyanubhavāmi tat // sokss_13,1.191 //
ity uktvā śrotrapīyūṣavarṣābhaṃ vacanaṃ mama /
kalaṅkayantī vaktrenduṃ sāñjanair aśrubindubhiḥ // sokss_13,1.192 //
avaguṇṭhanamutkṣipya mukhānmama nirīkṣya mām /
parijñāya tadā sābhūtsaharṣāścaryasādhvasā // sokss_13,1.193 //
tato mayoktaṃ mugdhe kiṃ saṃbhramaḥ so 'ham eva te /
vidhirhi ghaṭayatyarthānacintyānapi saṃmukhaḥ // sokss_13,1.194 //
mayāpi tvatkṛte duḥkhamanubhūtaṃ suduḥsaham /
yādṛśaṃ yādṛśī caiṣā prapañcaracanā vidheḥ // sokss_13,1.195 //
vakṣyāmi vistarāttatte nāyaṃ kālaḥ kathākrame /
nirgamopāya evaikaścintyatāṃ saṃprati priye // sokss_13,1.196 //
ity uktā sā mayā bālā prāptakālam abhāṣata /
anena paścād dvāreṇa nirgacchāvaḥ śanair itaḥ // sokss_13,1.197 //
bahiścātra gṛhodyānaṃ pituḥ sukṣattriyasya me /
tanmārgeṇaiva nirgatya vrajāvo yatra kutracit // sokss_13,1.198 //
ity uktavatyaiva tayā guptābharaṇayā saha /
taduktenaiva mārgeṇa niragacchamahaṃ tataḥ // sokss_13,1.199 //
rātryā ca duram adhvānaṃ tayā gatvā drutaṃ bhayāt /
prabhāte prāptavān asmi priyāyukto mahāṭavīm // sokss_13,1.200 //
gacchatoścāvayostasyāṃ svakathaikavinodayoḥ /
nirmānuṣāyāṃ śanakair madhyāhnaḥ samavartata // sokss_13,1.201 //
nirāśrayādhvagamanāṃ nirākrandāmatāpayat /
bhūmiṃ tāṃ duṣṭabhūpāla iva tīkṣṇakaraḥ karaiḥ // sokss_13,1.202 //
tasmin kāle pariśrāntāṃ preyasīṃ tāṃ tṛṣārditām /
kṛcchraprāptāṃ tarucchāyāṃ śanaiḥ prāpitavān aham // sokss_13,1.203 //
āśvāsayāmi yāvac ca tatra tāṃ paṭamārutaiḥ /
akasmānmahiṣastāvadāgādvraṇitavidrutaḥ // sokss_13,1.204 //
tasya paścātpradhāvaṃś ca hayārūḍho dhanurdharaḥ /
āgāt ko'pi mahāsattva ityākṛtyaiva sūcitaḥ // sokss_13,1.205 //
sa mahāmahiṣaṃ bhallīprahāreṇāpareṇa tam /
vajraghātena vajrīva giriṃ vīro nyapātayat // sokss_13,1.206 //
dṛṣṭvā cāsmānupāgatya sa māṃ prītyaiva pṛṣṭavān /
kastvaṃ kaiṣā ca te sādho kvehāyātau yuvāmiti // sokss_13,1.207 //
athopavītamudghāṭya proktaṃ satyānṛtaṃ mayā /
vipro 'hameṣā bhāryā me kāryāddeśāntarāgatau // sokss_13,1.208 //
āvāṃ caurahatātsārthādvibhraṣṭau mārganāśataḥ /
iha praviṣṭau dṛṣṭaś ca bhavānnaṣṭāś ca bhītayaḥ // sokss_13,1.209 //
evaṃ mayokte brāhmaṇyātsānukampaś ca so 'bhyadhāt /
ahaṃ vanacarādhīśo mṛgayārthamihāgataḥ // sokss_13,1.210 //
yuvāṃ cānvapariśrāntau saṃprāptavatithī mama /
tadetaṃ viśramāyaitannātidūraṃ madāspadam // sokss_13,1.211 //
ity uktvā matpriyāṃ śrāntāmāropya svaturaṃgame /
pādacārībhavannāvāṃ svanivāsaṃ sa nītavān // sokss_13,1.212 //
tatra bāndhavavatso 'smān bhojanādyair upācarat /
kudeśeṣv api jāyante kvacit kecin mahāśayāḥ // sokss_13,1.213 //
tato 'ṭavīṃ tām utkramya tadvitīrṇānuyātrikām /
prāpyāgrahāramekaṃ sā pariṇītā mayā vadhūḥ // sokss_13,1.214 //
tataḥ paribhramandeśāndṛṣṭvā sārthaṃ samaṃ tayā /
adya bhāgirathīsnānamahaṃ kartumihāgataḥ // sokss_13,1.215 //
ihaiva caiṣa saṃprāptaḥ svayaṃvarasuhṛnmayā /
devaś ca dṛṣṭa ityeṣa vṛttānto māmakaḥ prabho // sokss_13,1.216 //
ity uktvā virataṃ sa yāvad atha taṃ nirvyājasattvocitaprāptābhīṣṭaphalaṃ
praśaṃsatitarāṃ vatseśaputro dvijam /
yāvattaṃ yuvarājamātmasacivā bambhramyamāṇāściraṃ cinvantaḥ kila
gomukhaprabhṛtayastatrāgatā lebhire // sokss_13,1.217 //
sa ca naravāhanadattaś caraṇanatān harṣabāṣpadhautamukhān /
tān abhinananda sarvān saṃmānya yathocitaṃ sacivān // sokss_13,1.218 //
atha tau viprayuvānau sadarthanītipriyau sahādāya /
sa yayau saha tair mantribhir anvāgatalalitalocanaḥ svapurīm // sokss_13,1.219 //
iti mahākaviśrīsomadevabhaṭṭaviracite kathāsaritsāgare madirāvatīlambake prathamas
taraṅgaḥ /
samāptaś cāyaṃ madirāvatīlambakastrayodaśaḥ /

You might also like