You are on page 1of 11

TITUS

Lankavatara-Sutra
Part No. 4

Chapter: 4
Page of ed.: 211
Line of ed.: 1 atʰa kʰalu mahāmatir bodʰisattvo mahāsattvaḥ punar api
Line of ed.:
2 bʰagavantam etad avocat \ deśayatu me bʰagavān sarvabodʰisattvaś
rāvakapratyekabuddʰanirodʰakramānusaṃdʰilakṣaṇakauśalyaṃ
Line of ed.: 3 yena kramānusaṃdʰilakṣaṇakauśalyenāhaṃ cānye
Line of ed.: 4 ca bodʰisattvā mahāsattvā
Line of ed.:
5 nirodʰasukʰasamāpattimukʰena na pratimuhyema na ca śrāvakaprat
yekabuddʰatīrtʰya-*1karavyāmohe
Line of ed.: 6 prapatema \ bʰagavān āha \ tena
Line of ed.:
7 mahāmate śr̥ ṇu sādʰu ca suṣṭʰu ca manasikuru \ bʰāṣiṣya ahaṃ
Line of ed.:
8 te \ sādʰu bʰagavan iti mahāmatir bodʰisattvo mahāsattvo
Line of ed.: 9 bʰagavataḥ pratyaśrauṣīt \\
Line of ed.:
10 bʰagavān tasyaitad avocat \ ṣaṣṭʰīṃ mahāmate bʰūmim upādāya
Line of ed.:
11 bodʰisattvā mahāsattvā sarvaśrāvakapratyekabuddʰāś ca nirodʰaṃ
Line of ed.:
12 samāpadyante \ saptamyāṃ*2 bʰūmau punaś cittakṣaṇe cittakṣaṇe
bodʰisattvā
Line of ed.:
13 mahāsattvā sarvabʰāvasvabʰāvalakṣaṇavyudāsāt samāpadyante \
Line of ed.:
14 na tu śrāvakapratyekabuddʰāḥ \ teṣāṃ hi śrāvakapratyekabuddʰān
ām
Line of ed.: 15 ābʰisaṃskārikī grāhyagrāhakalakṣaṇapatitā ca
Line of ed.:
16 nirodʰasamāpattiḥ \ atas te saptamyāṃ bʰūmau cittakṣaṇe cittakṣa
ṇe*3
Line of ed.:
17 samāpadyante \ mā sarvadʰarmāṇām aviśeṣalakṣaṇaprāptiḥ
Page of ed.: 212 Line of ed.:
1 syād iti vicitralakṣaṇābʰāvaś ca \ kuśalākuśalasvabʰāva-
*
4lakṣaṇānavabodʰāt
Line of ed.: 2 sarvadʰarmāṇāṃ samāpattir bʰavati \ ataḥ saptamyāṃ
Line of ed.: 3 bʰūmau cittakṣaṇe cittakṣaṇe samāpattikauśalyaṃ nāsti
Line of ed.: 4 yena samāpadyeran \\
Line of ed.:
5 aṣṭamyāṃ mahāmate bʰūmau bodʰisattvānāṃ mahāsattvānāṃ
Line of ed.: 6 śrāvakapratyekabuddʰānāṃ ca cittamanomanovijñāna-
*
5vikalpasaṃjñāvyāvr̥ ttir
Line of ed.:
7 bʰavati \ pratʰamaṣaṣṭʰyāṃ*6 bʰūmau cittamanomanovijñānamātraṃ
Line of ed.:
8 traidʰātukaṃ samanupaśyati \ ātmātmīyavigataṃ svacitta-
*
7vikalpodbʰavaṃ
Line of ed.: 9 na ca bāhyabʰāvalakṣaṇavaicitryapatitam anyatra*8
Line of ed.: 10 svacittam eva \ dvidʰā bālānāṃ grāhyagrāhakabʰāvena
Line of ed.: 11 pariṇāmya svajñānāṃ*9 na cāvabodʰyanta
Line of ed.: 12 anādikāladauṣṭʰulyavikalpaprapañcavāsanāvāsitāḥ \\
Line of ed.:
13 aṣṭamyāṃ mahāmate nirvāṇaṃ śrāvakapratyekabuddʰabodʰisattvā
nāṃ
Line of ed.: 14 bodʰi-
*
10sattvāś ca samādʰibuddʰair vidʰāryante tasmāt samādʰisukʰād
Line of ed.:
15 yena*11 na parinirvānti \ aparipūrṇatvāt tatʰāgatabʰūmeḥ
Line of ed.: 16 sarva-
*
12kāryapratiprasrambʰaṇaṃ*13 ca syād yadi na saṃdʰārayet*14 tatʰāgat
akulavaṃśoccʰedaś
Line of ed.: 17 ca syād acintyabuddʰamāhātmyaṃ ca*15 deśayanti te
Page of ed.: 213 Line of ed.:
1 buddʰā bʰagavantaḥ \ ato na parinirvānti \ śrāvakapratyekabuddʰās
Line of ed.: 2 tu samādʰisukʰenā-
*
16pahriyante \ atas teṣāṃ tatra parinirvāṇabudʰir*17
Line of ed.: 3 bʰavati \\
Line of ed.: 4 saptasu mahāmate bʰūmiṣu
Line of ed.:
5 cittamanomanovijñānalakṣaṇaparicayakauśalyātmātmīya-*18grāhya-
*
19grāhadʰarmapudgalanairātmyapravr̥ ttinivr̥ ttisvasāmānyalakṣaṇapari
cayacatuḥ-
*
20pratisaṃvidviniścayakauśalyavaśitāsvādasukʰabʰūmikramānupraveśa
bodʰipākṣikadʰarmavibʰāgaḥ
Line of ed.:
8 kriyate mayā \ mā bodʰisattvā mahāsattvā svasāmānyalakṣaṇānava
bodʰād
Line of ed.: 9 bʰūmikramā-*21nusaṃdʰyakuśalās tīrtʰakarakudr̥ ṣṭimārge
Line of ed.:
10 prapateyur ity ato bʰūmikramavyavastʰā kriyate \ na tu mahāmata
Line of ed.: 11 atra kaścit pravartate vā nivartate vā-
*
22nyatra svacittadr̥ śyamātram
Line of ed.:
12 idaṃ yad uta bʰūmikramānusaṃdʰis traidʰātukavicitropacāraś ca \
Line of ed.:
13 na ca bālā avabudʰyanta anavabodʰād bālānāṃ bʰūmikramānusa
ṃdʰivyapadeśaṃ*23
Line of ed.:
14 traidʰātukavicitropacāraś ca vyavastʰāpyate buddʰadʰarmālayāś*24
Line of ed.: 15 ca \\
Line of ed.:
16 punar aparaṃ mahāmate śrāvakapratyekabuddʰā aṣṭamyāṃ bodʰi
sattvabʰūmau
Line of ed.:
17 nirodʰasamāpattisukʰamadamattā svacittadr̥ śyamātrākuśalā
Line of ed.:
18 svasāmānyalakṣaṇāvaraṇavāsanāpudgaladʰarmanairātmyagrāhaka
dr̥ ṣṭipatitāḥ *25
Page of ed.: 214 Line of ed.:
1 vikalpanirvāṇamatibuddʰayo bʰavanti na
Line of ed.:
2 viviktadʰarmamatibuddʰayaḥ \ bodʰisattvāḥ punar mahāmate nirodʰ
asamādʰisukʰamukʰaṃ
Line of ed.:
3 dr̥ ṣṭvā pūrvapraṇidʰānakr̥ pākaruṇopetā niṣṭʰapadagativibʰāgajñā
Line of ed.: 4 na parinirvānti parinirvr̥ tāś ca te
Line of ed.:
5 vikalpasyāpravr̥ ttatvāt \ grāhyagrāhakavikalpas teṣāṃ vinivr̥ ttaḥ
Line of ed.: 6 svacittadr̥ śyamātrāvabodʰāt sarvadʰarmāṇāṃ vikalpo na
Line of ed.:
7 pravartate \ cittamanomanovijñānabāhyabʰāvasvabʰāvalakṣaṇābʰini
veśaṃ*26
Line of ed.:
8 vikalpayati \ tena punar buddʰadʰarmahetur na pravartate
Line of ed.:
9 jñānapūrvakaḥ pravartate*27 tatʰāgatasvapratyātmabʰūmyadʰigaman
atayā*28
Line of ed.: 10 svapnapuruṣaugʰottaraṇa-*29vat \\
Line of ed.:
11 tadyatʰā punar mahāmate kaścic cʰayitaḥ svapnāntare mahāvyāyā
māutsukyena
Line of ed.: 12 mahaugʰād ātmānam uttārayet sa cānuttīrṇa eva
Line of ed.:
13 pratibudʰyeta pratibuddʰaś ca san evam upaparīkṣyeta kim idaṃ s
atyam
Line of ed.:
14 uta mitʰyeti \ saivaṃ samanupaśyen nedaṃ satyaṃ na mitʰyānyatr
a
Line of ed.:
15 dr̥ ṣṭaśrutamatavijñātānubʰūtavikalpavāsanāvicitrarūpasaṃstʰānānā
dikālavikalpapatitā
Line of ed.: 16 nāstyastidr̥ ṣṭivikalpaparivarjitā
Line of ed.: 17 manovijñānānubʰūtā svapne dr̥ śyanta evam eva
Line of ed.:
18 mahāmate bodʰisattvā mahāsattvā aṣṭamyāṃ bodʰisattvabʰūmau
Page of ed.: 215 Line of ed.: 1 vikalpasyā-
*
30pravr̥ ttiṃ dr̥ ṣṭvā pratʰamasaptamībʰūmi-*31saṃcārāt sarv
adʰarmābʰisamayān
Line of ed.:
2 māyādidʰarmasamatayā sarvadʰarmāutsukyagrāhyagrāhakavikalpo
parataṃ
Line of ed.: 3 cittacaitasikavikalpaprasaraṃ dr̥ ṣṭvā buddʰadʰarmeṣu
Line of ed.:
4 prayujyante \ anadʰigatānām adʰigamāya prayoga eṣa mahāmate
Line of ed.:
5 nirvāṇaṃ bodʰisattvānāṃ na vināśaś cittamanomanovijñānavikalpa
saṃjñāvigamāc*32
Line of ed.: 6 cānutpattikadʰarmakṣāntipratilambʰo bʰavati \
Line of ed.:
7 na cātra mahāmate paramārtʰe kramo*33 na*33 kramānusaṃdʰir nir
ābʰāsavikalpaviviktadʰarmopadeśāt \\
Line of ed.: 8 tatredam ucyate \\

Strophe: 1
Line of ed.: 9 Verse: a cittamātre nirābʰāse vihārā buddʰabʰūmi ca \
Line of ed.: 10 Verse:
b etad dʰi bʰāṣitaṃ buddʰair bʰāṣante bʰāṣayanti ca \\1\\

Strophe: 2
Line of ed.: 11 Verse: a cittaṃ hi bʰūmayaḥ sapta nirābʰāsā tv ihāṣṭamī
\
Line of ed.: 12 Verse:
b dve*34 hi bʰūmī vihāro ՚tra śeṣā bʰūmir mamātmikā*35 \\2\\

Strophe: 3
Line of ed.: 13 Verse:
a pratyātmavedyā śuddʰā ca bʰūmir eṣā mamātmikā \
Line of ed.: 14 Verse:
b māheśvaraṃ paraṃ stʰānam*36 akaniṣṭʰo virājate \\3\\
Strophe: 4
Line of ed.: 15 Verse:
a hutāśanasya*37 hi yatʰā niścerus tasya raśmayaḥ \
Line of ed.: 16 Verse:
b citrā manoharā saumyās tribʰavaṃ*38 nirmiṇanti te \\4\\

Strophe: 5
Line of ed.: 17 Verse: a nirmāya tri-
*
39bʰavaṃ kiṃcit kiṃcid*40 vai pūrvanirmitam \
Line of ed.: 18 Verse: b tatra deśemi yānāny eṣā bʰūmir mamātmikā \\
5\\

Strophe: 6
Page of ed.: 216 Line of ed.: 1 Verse:
a daśamī tu bʰavet pratʰamā*41 pratʰamā cāṣṭamī bʰavet \
Line of ed.: 2 Verse: b navamī saptamī cāpi*42 saptamī cāṣṭamī bʰavet \\
6\\

Strophe: 7
Line of ed.: 3 Verse: a dvitīyā ca tr̥ tīyā syāc caturtʰī*43 pañcamī bʰavet \
Line of ed.: 4 Verse: b tr̥ tīyā ca bʰavet ṣaṣṭʰī nirābʰāse kramaḥ kutaḥ \\
7\\
Strophe: Verse:

Line of ed.: 5 abʰisamayaparivartaś caturtʰaḥ \\

This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 1.5.2011. No parts of this


document may be republished in any form without prior permission by
the copyright holder.

TITUS
Lankavatara-Sutra
Part No. 4

Chapter: 4
Page of ed.: 211
Line of ed.: 1 अ॑थखलुमहामतिर्बोधिसत्त्वोमहासत्त्वःपुनर्अपि
Line of ed.: 2 भगवन्तम्एतद्अवोचत् ।
दे॑शयतुमेभगवान्सर्वबोधिसत्त्वश्रावकप्रत्येकबुद्धनिरोधक्रम्ानुसंधिलक्षणकौशल्यं
Line of ed.: 3 येनक्रम्ानुसंधिलक्षणकौशल्येन्ाहंच्ान्ये
Line of ed.: 4 चबोधिसत्त्वामहासत्त्वा
Line of ed.: 5 निरोधसुखसमापत्तिमुखेननप्रतिमुह्येमनचश्रावकप्रत्येकबुद्धतीर्थ्य१क॑ रव्यामोहे
Line of ed.: 6 प्रपतेम ।भ॑गवान्आह ।ते॑न
Line of ed.: 7 महामतेशृणुसाधुचसुष्ठुचमनसिकु रु ।भा॑षिष्यअहं
Line of ed.: 8 ते ।सा॑धुभगवन्इतिमहामतिर्बोधिसत्त्वोमहासत्त्वो
Line of ed.: 9 भगवतःप्रत्यश्रौषीत् ।।
Line of ed.: 10 भ॑गवान्तस्य्ैतद्अवोचत् ।ष॑ष्ठींमहामतेभूमिम्उपादाय
Line of ed.: 11 बोधिसत्त्वामहासत्त्वासर्वश्रावकप्रत्येकबुद्धाश्चनिरोधं
Line of ed.: 12 समापद्यन्ते ।स॑प्तम्यां२भू॑मौपुनश्चित्तक्षणेचित्तक्षणेबोधिसत्त्वा
Line of ed.: 13 महासत्त्वासर्वभावस्वभावलक्षणव्युदासात्समापद्यन्ते ।
Line of ed.: 14 नतुश्रावकप्रत्येकबुद्धाः ।ते॑षांहिश्रावकप्रत्येकबुद्धानाम्
Line of ed.: 15 आभिसंस्कारिकीग्राह्यग्राहकलक्षणपतिताच
Line of ed.: 16 निरोधसमापत्तिः ।अ॑तस्तेसप्तम्यांभूमौचित्तक्षणेचित्तक्षणे३
Line of ed.: 17 स॑मापद्यन्ते ।मासर्वधर्माणाम्अविशेषलक्षणप्राप्तिः
Page of ed.: 212 Line of ed.: 1 स्याद्इतिविचित्रलक्षण्ाभावश्च ।
कु॑ शल्ाकु शलस्वभाव४ल॑क्षण्ानवबोधात्
Line of ed.: 2 सर्वधर्माणांसमापत्तिर्भवति ।अ॑तःसप्तम्यां
Line of ed.: 3 भूमौचित्तक्षणेचित्तक्षणेसमापत्तिकौशल्यंन्ास्ति
Line of ed.: 4 येनसमापद्येरन् ।।
Line of ed.: 5 अ॑ष्टम्यांमहामतेभूमौबोधिसत्त्वानांमहासत्त्वानां
Line of ed.: 6 श्रावकप्रत्येकबुद्धानांचचित्तमनोमनोविज्ञान५वि॑कल्पसंज्ञाव्यावृत्तिर्
Line of ed.: 7 भवति ।प्र॑थमषष्ठ्यां६भू॑मौचित्तमनोमनोविज्ञानमात्रं
Line of ed.: 8 त्रैधातुकं समनुपश्यति ।आ॑त्म्ात्मीयविगतंस्वचित्त७वि॑कल्प्ोद्भवं
Line of ed.: 9 नचबाह्यभावलक्षणवैचित्र्यपतितम्अन्यत्र८
Line of ed.: 10 स्वचित्तम्एव ।द्वि॑धाबालानांग्राह्यग्राहकभावेन
Line of ed.: 11 परिणाम्यस्वज्ञानां९नच्ावबोध्यन्त
Line of ed.: 12 अनादिकालदौष्ठुल्यविकल्पप्रपञ्चवासनावासिताः ।।
Line of ed.: 13 अ॑ष्टम्यांमहामतेनिर्वाणंश्रावकप्रत्येकबुद्धबोधिसत्त्वानां
Line of ed.: 14 बोधि१०स॑त्त्वाश्चसमाधिबुद्धैर्विधार्यन्तेतस्मात्समाधिसुखाद्
Line of ed.: 15 येन११नपरिनिर्वान्ति ।अ॑परिपूर्णत्वात्तथागतभूमेः
Line of ed.: 16 सर्व१२का॑र्यप्रतिप्रस्रम्भणं१३चस्याद्यदिनसंधारयेत्१४त॑थागतकु लवंश्ोच्छेदश्
Line of ed.: 17 चस्याद्अचिन्त्यबुद्धमाहात्म्यंच१५दे॑शयन्तिते
Page of ed.: 213 Line of ed.: 1 बुद्धाभगवन्तः ।अ॑तोनपरिनिर्वान्ति ।श्रा॑वकप्रत्येकबुद्धास्
Line of ed.: 2 तुसमाधिसुखेन्ा१६प॑ह्रियन्ते ।अ॑तस्तेषांतत्रपरिनिर्वाणबुधिर्१७
Line of ed.: 3 भ॑वति ।।
Line of ed.: 4 स॑प्तसुमहामतेभूमिषु
Line of ed.:
5 चित्तमनोमनोविज्ञानलक्षणपरिचयकौशल्य्ात्म्ात्मीय१८ग्रा॑ह्य१९ग्रा॑हधर्मपुद्गलनैरात्म्यप्रवृत्तिनिवृत्तिस्वसामान्यल
क्षणपरिचयचतुः२०प्र॑तिसंविद्विनिश्चयकौशल्यवशितास्वादसुखभूमिक्रम्ानुप्रवेशबोधिपाक्षिकधर्मविभागः
Line of ed.: 8 क्रियतेमया ।माबोधिसत्त्वामहासत्त्वास्वसामान्यलक्षण्ानवबोधाद्
Line of ed.: 9 भूमिक्रम्ा२१नु॑संध्य्अकु शलास्तीर्थकरकु दृष्टिमार्गे
Line of ed.: 10 प्रपतेयुर्इत्य्अतोभूमिक्रमव्यवस्थाक्रियते ।नतुमहामत
Line of ed.: 11 अत्रकश्चित्प्रवर्ततेवानिवर्ततेव्ा२२न्य॑त्रस्वचित्तदृश्यमात्रम्
Line of ed.: 12 इदंयद्उतभूमिक्रम्ानुसंधिस्त्रैधातुकविचित्र्ोपचारश्च ।
Line of ed.: 13 नचबालाअवबुध्यन्तअनवबोधाद्बालानांभूमिक्रम्ानुसंधिव्यपदेशं२३
Line of ed.: 14 त्रैधातुकविचित्र्ोपचारश्चव्यवस्थाप्यतेबुद्धधर्म्ालयाश्२४
Line of ed.: 15 च॑ ।।
Line of ed.: 16 पु॑नर्अपरंमहामतेश्रावकप्रत्येकबुद्धाअष्टम्यांबोधिसत्त्वभूमौ
Line of ed.: 17 निरोधसमापत्तिसुखमदमत्तास्वचित्तदृश्यमात्र्ाकु शला
Line of ed.: 18 स्वसामान्यलक्षण्ावरणवासनापुद्गलधर्मनैरात्म्यग्राहकदृष्टिपतिताः२५
Page of ed.: 214 Line of ed.: 1 वि॑कल्पनिर्वाणमतिबुद्धयोभवन्तिन
Line of ed.: 2 विविक्तधर्ममतिबुद्धयः ।बो॑धिसत्त्वाःपुनर्महामतेनिरोधसमाधिसुखमुखं
Line of ed.: 3 दृष्ट्वापूर्वप्रणिधानकृ पाकरुण्ोपेतानिष्ठपदगतिविभागज्ञा
Line of ed.: 4 नपरिनिर्वान्तिपरिनिर्वृताश्चते
Line of ed.: 5 विकल्पस्य्ाप्रवृत्तत्वात् ।ग्रा॑ह्यग्राहकविकल्पस्तेषांविनिवृत्तः
Line of ed.: 6 स्वचित्तदृश्यमात्र्ावबोधात्सर्वधर्माणांविकल्पोन
Line of ed.: 7 प्रवर्तते ।चि॑त्तमनोमनोविज्ञानबाह्यभावस्वभावलक्षण्ाभिनिवेशं२६
Line of ed.: 8 वि॑कल्पयति ।ते॑नपुनर्बुद्धधर्महेतुर्नप्रवर्तते
Line of ed.: 9 ज्ञानपूर्वकःप्रवर्तते२७त॑थागतस्वप्रत्यात्मभूम्य्अधिगमनतया२८
Line of ed.: 10 स्व॑प्नपुरुष्ौघ्ोत्तरण२९व॑त् ।।
Line of ed.: 11 त॑द्यथापुनर्महामतेकश्चिच्छयितःस्वप्न्ान्तरेमहाव्यायाम्ाउत्सुक्येन
Line of ed.: 12 मह्ौघाद्आत्मानम्उत्तारयेत्सच्ानुत्तीर्णएव
Line of ed.: 13 प्रतिबुध्येतप्रतिबुद्धश्चसन्एवम्उपपरीक्ष्येतकिम्इदंसत्यम्
Line of ed.: 14 उतमिथ्य्ेति ।स्ैवंसमनुपश्येन्न्ेदंसत्यंनमिथ्य्ान्यत्र
Line of ed.: 15 दृष्टश्रुतमतविज्ञात्ानुभूतविकल्पवासनाविचित्ररूपसंस्थान्ानादिकालविकल्पपतिता
Line of ed.: 16 न्ास्त्य्अस्तिदृष्टिविकल्पपरिवर्जिता
Line of ed.: 17 मनोविज्ञान्ानुभूतास्वप्नेदृश्यन्तएवम्एव
Line of ed.: 18 महामतेबोधिसत्त्वामहासत्त्वाअष्टम्यांबोधिसत्त्वभूमौ
Page of ed.: 215 Line of ed.:
1 विकल्पस्य्ा३०प्र॑वृत्तिंदृष्ट्वाप्रथमसप्तमीभूमि३१सं॑चारात्सर्वधर्म्ाभिसमयान्
Line of ed.: 2 माय्ादिधर्मसमतयासर्वधर्म्ाउत्सुक्यग्राह्यग्राहकविकल्प्ोपरतं
Line of ed.: 3 चित्तचैतसिकविकल्पप्रसरंदृष्ट्वाबुद्धधर्मेषु
Line of ed.: 4 प्रयुज्यन्ते ।अ॑नधिगतानाम्अधिगमायप्रयोगएषमहामते
Line of ed.: 5 निर्वाणंबोधिसत्त्वानांनविनाशश्चित्तमनोमनोविज्ञानविकल्पसंज्ञाविगमाच्३२
Line of ed.: 6 च्ानुत्पत्तिकधर्मक्षान्तिप्रतिलम्भोभवति ।
Line of ed.: 7 नच्ात्रमहामतेपरम्ार्थेक्रमो३३न३३क्र॑ म्ानुसंधिर्निराभासविकल्पविविक्तधर्म्ोपदेशात् ।।
Line of ed.: 8 त॑त्र्ेदम्उच्यते ।।

Strophe: 1
Line of ed.: 9 Verse: a चि॑त्तमात्रेनिराभासेविहाराबुद्धभूमिच ।
Line of ed.: 10 Verse: b ए॑तद्धिभाषितंबुद्धैर्भाषन्तेभाषयन्तिच ।।१।।

Strophe: 2
Line of ed.: 11 Verse: a चि॑त्तंहिभूमयःसप्तनिराभासात्व्इह्ाष्टमी ।
Line of ed.: 12 Verse: b द्वे३४हिभूमीविहारो&त्रशेषाभूमिर्मम्ात्मिका३५ ।।२।।

Strophe: 3
Line of ed.: 13 Verse: a प्र॑त्यात्मवेद्याशुद्धाचभूमिर्एषामम्ात्मिका ।
Line of ed.: 14 Verse: b मा॑ह्ेश्वरंपरंस्थानम्३६अ॑कनिष्ठोविराजते ।।३।।

Strophe: 4
Line of ed.: 15 Verse: a हु॑त्ाशनस्य३७हियथानिश्चेरुस्तस्यरश्मयः ।
Line of ed.: 16 Verse: b चि॑त्रामनोहरासौम्यास्त्रिभवं३८नि॑र्मिणन्तिते ।।४।।

Strophe: 5
Line of ed.: 17 Verse: a नि॑र्मायत्रि३९भ॑वंकिं चित्किं चिद्४०वैपूर्वनिर्मितम् ।
Line of ed.: 18 Verse: b त॑त्रदेशेमियानान्य्एषाभूमिर्मम्ात्मिका ।।५।।

Strophe: 6
Page of ed.: 216 Line of ed.: 1 Verse: a द॑शमीतुभवेत्प्रथमा४१प्र॑थमाच्ाष्टमीभवेत् ।
Line of ed.: 2 Verse: b न॑वमीसप्तमीच्ापि४२स॑प्तमीच्ाष्टमीभवेत् ।।६।।
Strophe: 7
Line of ed.: 3 Verse: a द्वि॑तीयाचतृतीयास्याच्चतुर्थी४३प॑ञ्चमीभवेत् ।
Line of ed.: 4 Verse: b तृ॑तीयाचभवेत्षष्ठीनिराभासेक्रमःकु तः ।।७।।
Strophe: Verse:

Line of ed.: 5 अ॑भिसमयपरिवर्तश्चतुर्थः ।।

This text is part of the TITUS edition of Lankavatara-Sutra.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this


document may be republished in any form without prior permission by
the copyright holder.

You might also like